% Text title : bRihatpArAsharahorAshAstram.h 91-97 % File name : par9197.itx % Category : jyotisha, sociology\_astrology, bRihatpArAshara % Location : doc\_z\_misc\_sociology\_astrology % Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Proofread by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Latest update : November 1, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. बृहत्पाराशरहोराशास्त्रम् 91-97 ..}## \itxtitle{.. बृहत्पाराशरहोराशास्त्रम् 91\-97 ..}##\endtitles ## \medskip\hrule\medskip अथ ग्रहणजातशान्त्यध्यायः ॥ 91॥ \smallskip सूर्येन्दुग्रहणे काले येषां जन्म भवेद् द्विज । व्याधिः कष्टं च दारिद्र्यं तेषां मृत्युभयं भवेत् ॥ 1॥ अतः शान्तिं प्रवक्ष्यामि जनानां हितकाङ्क्षया । सूर्यस्येन्दोश्च ग्रहेणं यस्मिनृक्षे प्रजायते ॥ 2॥ तन्नक्षत्रपते रूपं सुवर्णेन प्रकल्पयेत् । सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः ॥ 3॥ चन्द्रग्रहे चन्द्ररूपं रजतेन तथैव च । राहुरूपं प्रकुर्वीत सीसकेन विचक्षणः ॥ 4॥ शुचौ देशे समं स्थानं गोमयेन प्रलेपयेत् । तत्र च स्थापयेद् वस्त्रं नूतनं सुमनोहरम् ॥ 5॥ त्रयाणामेव रूपाणां स्थापनं तत्र कारयेत् । सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरं च यत् ॥ 6॥ रक्ताक्षतं रक्तगन्धं रक्तमाल्याम्बरादिकम् । चन्द्रग्रहे प्रदातव्यं चन्द्रप्रीतिकरं च यत् ॥ 7॥ श्वेतगन्धं श्वेतपुष्पं श्वेतमाल्याम्बरादिकम् । राहवे च प्रदातव्यं कृष्णपुष्पाम्बरादिकम् ॥ 8॥ दद्यान्नक्षत्रनाथाय श्वेतगन्धादिकं तथा । सूर्यं सम्पूजयेद्धीमानाकृष्णेति च मन्त्रतः ॥ 9॥ अथा चन्द्रं इमे देवा इति मन्त्रेण भक्तितः । दूर्वाभि पूजयेद्राहुं कया न इति मन्त्रतः ॥ 10॥ सूर्येन्द्वोरर्कपालाशमिद्भिर्जुहुयात् क्रमात् । तथा च राहोः प्रीत्यर्थं दूर्वाभिर्द्विजसत्तम ॥ 11॥ ब्रह्मवृक्षसमिद्भिश्च भेशाय जुहुयात् पुनः । अभिषेकं ततः कुर्यात् जातस्य कलहोदकैः ॥ 12॥ आचार्यं पूजयेद्भक्त्या सुशान्तो विजितेन्द्रियः । ब्राह्मणान् भोजयेत्वा तु यथाशक्ति विसर्जयेत् ॥ 13॥ एवं ग्रहणजातस्य शान्तिं कृत्वा विधानतः । सर्वविघ्नं विनिर्जित्वा सौभाग्यं लभते नरः ॥ 14॥ \medskip\hrule\medskip अथ गण्डान्तजातशान्त्यध्यायः ॥ 92॥ \smallskip तिथिनक्षत्रलग्नानां गण्डान्तं त्रिविधं स्मृतम् । जन्मयात्राविवाहादौ भवेत्तन्निधनप्रदम् ॥ 1॥ पूर्णानन्दाख्ययोस्तिथ्योः सन्धौ नाडीचतुष्टयम् । अध ऊर्ध्वं च मैत्रेय तिथिगण्डान्तमुच्यते ॥ 2॥ रेवतीदास्रयोः साप्रमघयोः शाक्रमूलयोः । सन्धौ नक्षत्रगण्डान्तमेवं नाडीचतुष्टयम् ॥ 3॥ मीनाजयोः कर्किहर्योर्लग्नयोरलिचापयोः । सन्धौ च लग्नगण्डान्तमधऊर्ध्व घटीमितम् ॥ 4॥ एषु चाभुक्तमूलाख्यं महाविघ्नपदं स्मृतम् । इन्द्रराक्षसयोः सन्धौ पञ्चाष्टघटिकाः क्रमात् ॥ 5॥ अथ गण्डान्तजातस्य शिशोः शान्तिविधिं ब्रुवे । गण्डान्तकालजातस्य सूतकान्त्यदिने पिता ॥ 6॥ शान्तिंशुभेऽह्नि वा कुर्यात् पश्येत् तावन्न तं शिशुम् । वृषभं तिथिगण्डान्ते नक्षत्रे धनुमेव च ॥ 7॥ काञ्चनं लग्नगण्डान्ते दद्यात्तद्दोषप्रशान्तये । आद्यभागे प्रजातस्य पितुश्चाप्यभिषेचनम् ॥ 8॥ द्वितीये तु शिशोर्मातुरभिषेकं च कारयेत् । सुवर्णेन तदर्धेण यथावित्तं द्विजोत्तम । तिथिभेषादिरूपं च कृत्वा वस्त्रसमन्वितम् ॥ 9॥ उपचारैर्यथाशक्ति कलहोपरि पूजयेत् । पूजान्ते समिदन्नज्यैर्होम. कुर्याद्यथाविधि ॥ 10॥ ब्राह्मणान् भोजयेत् पश्चादेवं दोषात्प्रमुच्यते । आयुरारोग्यमैश्वर्यं सम्प्राप्नोति दिने दिने ॥ 11॥ \medskip\hrule\medskip अथ अभुक्तमूलशान्त्यध्यायः ॥ 93॥ \smallskip ज्येष्ठामूलमयोर्यस्मादधिपाविन्द्रराक्षसौ । महावैरात् तयोः सन्धिर्महादोषप्रदः स्मृतः ॥ 1॥ अभुक्तमूलजं पुत्रं पुत्रीं वाऽपि परित्यजेत् । अथवाऽब्दाष्टकं तातस्तन्मुखं न विलोकयेत् ॥ 2॥ तद्दोषपरिहारार्थमथ शान्तिविधिं ब्रुवे । तत्राऽदौ दोषबहुल्यान् मूलशान्तिर्निगद्यते ॥ 3॥ जन्मतो द्वादशाहे वा तदृक्षे वा शुभे दिने । जातस्य वाऽष्टमे वर्षे शान्तिं कुर्याद् विधानतः ॥ 4॥ सुसमे च शुभे स्थाने गोमयेनोपलेपिते । मण्डपं स्वगृहात् प्राच्यामुदीच्यां वा प्रकल्पयेत् ॥ 5॥ चतुर्द्वारसमायुक्तं तोरणाद्यैरलङ्कृतम् । कुण्डं ग्रहादियज्ञार्थं तद्बहिश्च प्रकल्पयेत् ॥ 6॥ सुवर्णेन तदर्धेन तदर्धार्धेन वा पुनः । नक्षत्रदेवतारूपं कुर्याद् वित्तानुसारतः ॥ 7॥ श्यामवर्णं महोग्रं च द्विशिरस्कं वृकाननम् । खड्गचर्मधरं तद्वद् ध्येयं कुणपवाहनम् ॥ 8॥ सुवर्णस्य च मूल्यं वा स्थापयित्वा प्रपूजयेत् । सुवर्णं सर्वदैवत्यं यतः शास्त्रेषु निश्चितम् ॥ 9॥ आचार्यं वरयेत् पश्चात् स्वस्तिवाचनुपूर्वकम् । कलशस्थापनं कुर्यात् स्वगृह्योक्तविधानतः ॥ 10॥ पञ्चगव्यादिकं क्षेप्यं कलशे तीर्थवारि च । शतौषध्यादिकं तत्र शतच्छिद्रघटे क्षिपेत् ॥ 11॥ वंशपात्रं च संस्थाप्य तत्र वै पश्चिमामुखम् । अर्चेयेन्निरृतिं देवं शुक्लवस्त्राक्षतादिभिः ॥ 12॥ इन्द्रं तदधिदेवं च जलं प्रत्यधिदैवतम् । स्वस्वशाखोक्तमन्त्रेण प्रधानादीन्प्रपूजयेत् ॥ 13॥ देवाधिदेवप्रीत्यर्थं होमं कुर्याद्यथाविधि । अष्टोत्तरं सहस्रं वा शतं वा नियतेन्द्रियः ॥ 14॥ मृत्युप्रशमनार्थं च मन्त्रं त्रयम्बकं जपेत् । प्रार्थयेच्च ततो देवमभिषेकार्थमादरात् ॥ 15॥ भद्रासनोपविष्टस्य सस्त्रीपुत्रस्य मन्त्रवित् । आचार्यो यजमानस्य कुर्यात् प्रीत्याभिषेचनम् ॥ 16॥ वस्त्रान्तरितकुम्भाभ्यां स्नापयेत्तदनन्तरम् । शुक्लाम्बरधरस्तद्वत् श्वेतगन्धानुलेपनः ॥ 17॥ धेनुं पयस्विनीं दद्यादाचार्याय च शक्तितः । ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत् ॥ 18॥ यत्पापं यच्च मे दौःस्थ्यं सर्वगात्रेष्ववस्थितम् । तत्सर्वं भक्षयाज्य त्वं लक्ष्मीं पुष्टिं च वर्धय ॥ 19॥ अनेनैव तु मन्त्रेण सम्यगाज्यं विलोकयेत् । मूलगण्डोद्भवस्तैवं सर्पपापं प्रणश्यति ॥ 20॥ \medskip\hrule\medskip अथ ज्येष्ठादि गण्डशान्त्यध्यायः ॥ 94॥ \smallskip ज्येष्ठागण्डान्तजातस्तु पितुः स्वस्य च नाशकः । तस्य शान्तिविधिं वक्ष्ये सर्वविघ्नोपशान्तये ॥ 1॥ मूलशान्तिसमं सर्वमात्रापि मण्डपादिकम् । इन्द्रोऽत्र देवता तद्वदधिदेवोऽनलस्तथा ॥ 2॥ विज्ञेयं च तथा विप्र रक्षः प्रत्यधिदैवतम् । यथाशक्ति सुवर्णेन कुर्यादिन्द्रस्वरूपकम् ॥ 3॥ वज्राङ्कुशधरं दिव्यं गजराजोपरिस्थितम् । शालितण्डुलसंयुक्तकुम्भस्योपरि पूजयेत् ॥ 4॥ स्वस्वगृह्योक्तमन्त्रेण गन्धपुष्पाक्षतादिभिः । अभिषेकं च होमं च कुर्याद् ब्राह्मणभोजनम् ॥ 5॥ इन्द्रसूक्तं जपेद् भक्त्या मन्त्रं मृत्युञ्जयं तथा । प्रार्थयेदिन्द्रदेवं च ततः शान्तिमवाप्नुयात् ॥ 6॥ अथ वा शक्त्यभावे तु कुर्याद् गोदानमेव हि । यतः समस्तभूदानाद् गोदानमतिरिच्यते ॥ 7॥ मूलेन्द्राहिमघागण्डजाते दद्याद् गवां त्रयम् । गोयुग्मं पौष्णदास्रोत्थे गण्डान्ते च द्विजन्मने ॥ 8॥ अन्यगण्डे च दुर्योगे गामेकां हि प्रदापयेत् । गोरभावे च विप्राय दद्यात् तन्मूल्यमेव हि ॥ 9॥ ज्येष्ठनक्षत्रजा कन्या विनिहन्ति धवाग्रजम् । विशाखान्त्यपदोत्पन्ना कन्या देवरघातिनी ॥ 10॥ तस्याः प्रदानकालेऽतो गोदानमपि कारयेत् । आश्लेषान्त्यत्रिपादोत्थौ मूलाद्यत्रिपदोद्भवौ ॥ 11॥ कन्यासुतौ हतः श्वश्रूं श्वशुरञ्च यथाक्रमम् । तयोर्विवाहकालेऽतः शान्तिं कुर्याद् विचक्षणः ॥ 12॥ तत्तदोषविनाशाय यथावित्तानुसारतः । धवाग्रजद्यभावे तु न दोषाय प्रजायते ॥ 13॥ \medskip\hrule\medskip अथ त्रीतरजन्मशान्त्यध्यायः ॥ 95॥ \smallskip अथाऽन्यत् सम्प्रवक्ष्यामि जन्मदोषप्रदं द्विज । सुतत्र्ये सुताजन्म तत्त्रये सुतजन्म चेत् ॥ 1॥ तदाऽरिष्टभयं ज्ञेयं पितृमातृकुलद्वये । तत्र शान्तिविधिं कुर्याद् वित्तशाठ्यविवर्जितः ॥ 2॥ सूतकान्तेऽथ वा शुद्धे समये च शुभे दिने । आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरस्सरम् ॥ 3॥ ब्रह्मविष्णु महेशेन्द्रप्रतिमाः स्वर्णजाः शुभाः । पूजयेद् धान्यराशिस्थकलशोपरि भक्तितः ॥ 4॥ चत्वारि रुद्रसूक्तानि शान्तिसूक्तानि सर्वशः । विप्र एको जपेद् होमकाले च सुचिसंयतः ॥ 5॥ आचार्यो जुहुयात्तत्र समिदाज्यतिलांश्चरुम् । अष्टोत्तरं सहस्रं वा शतं वाऽष्टौ च विंशतिम् ॥ 6॥ ब्रह्मादिसर्वदेवेभ्यः स्वस्वगृह्योक्तमन्त्रतः । ततः स्विष्टकृतं हुत्वा बलिं पूर्णाहुतिं पुनः ॥ 7॥ अभिषेकं च जातस्य सकुटुम्बस्य कारयेत् । ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत् ॥ 8॥ कांस्याज्यवीक्षणं कृत्वा दीनानाथांश्च तर्पयेत् । एवं शान्त्या च मैत्रेय सर्वारिष्टं विलीयते ॥ 9॥ \medskip\hrule\medskip अथ प्रसवविकारशान्त्यध्यायः ॥ 96॥ \smallskip अथाऽहं सम्प्रवक्ष्यामि विकारं प्रसवोद्भवम् । येनाऽरिष्टं समस्तस्य ग्रामस्य च कुलस्य च ॥ 1॥ अत्यल्पे वाऽधिके काले प्रसवो यदि जायते । हीनाङ्गोवाऽधिकाङ्गो वा विशिरा द्विशिरास्तथा ॥ 2॥ नार्या पश्वाकृतिर्वापि पशुष्वपि नराकृतिः । प्रसवस्य विकारोऽयं विनाशायोपजायते ॥ 3॥ यस्य स्त्रियाः पशुनां वा विकाराः प्रसवोद्भवः । अनिष्टं भवने तस्य कुलेऽपि च महद् भवेत् ॥ 4॥ तद्दोषपरिहारार्थं शान्तिः कार्या प्रयत्नतः । स्त्री वा गौवंडवा वापि परित्याज्या हितार्थिना ॥ 5॥ नार्याः पञ्चदशे वर्षे जन्मतः षोडशोऽपि वा । गर्भो वा प्रसवो वाऽपि न शुभाय प्रजायते ॥ 6॥ सिंहराशिस्थितेऽर्क गौनक्रस्थे महिषी तथा । प्रसूता स्वामिनं हन्ति स्वयं चापि विनश्यति ॥ 7॥ ब्राह्मणाय प्रदद्यात् तां शान्तिं वापि समाचरेत् । ब्रह्मविष्णुमहेशानां ग्रहाणां चैव पूजनम् ॥ 8॥ सर्वं होमादिकं कर्म कुर्यात् त्रितरशान्तिवत् । ततो गृहो सुखी भूत्वा सर्वपापैः प्रमुच्यते ॥ 9॥ एवं त्वरिष्टे सम्प्राप्ते नरः शान्तिं करोति यः । सर्वान् कामानवाप्नोति चिरजीवी सुखी च सः ॥ 10॥ \medskip\hrule\medskip अथोपसंहाराध्यायः ॥ 97॥ \smallskip यच्छास्त्रं ब्रह्मणा प्रोक्तं नारदाय महात्मने । तदेव शौनकादिभ्यो नारदः प्राह सादरम् ॥ 1॥ ततो मया यथा ज्ञातं तुभ्यमुक्तं तथा द्विज । नासूयकाय दातव्यं परनिन्दारताय वा ॥ 2॥ जडाय दुर्विनीताय नाज्ञाताय कदाचन । देयमेतत्सुरिलाय भक्ताय सत्यवादिने ॥ 3॥ मेधाविने विनीताय सम्यग् ज्ञातकुलाय च । पुण्यदं ज्यौतिषं शास्त्रमग्र्यं वेदाङ्गमुत्तमम् ॥ 4॥ जानाति कालमानं यो ग्रहर्क्षाणां च संस्थितिम् । होराशास्त्रमिदं सम्यक् स विजानाति नाऽपरः ॥ 5॥ होराशास्त्रार्थतत्त्वज्ञः सत्यवाग् विजितेन्द्रियः । शुभाऽशुभं फलं वक्ति सत्यं तद्वचनं भवेत् ॥ 6॥ ये सुशास्त्रं पठन्तीदं ये वा शृण्वन्ति भक्तितः । तेषांमायुर्बलं वित्तं वृद्धिमेति यशः सदा ॥ 7॥ इत्थं पराशरेणोक्तं होराशास्त्रं चमत्कृतम् । नवं नवजनप्रीत्यै विविधाध्यायसंयुतम् ॥ 8॥ श्रेष्ठं जगद्धितायेदं मैत्रेयाय द्विजन्मने । ततः प्रचरितं पृथ्व्यामादृतं सादरं जनैः ॥ 9॥ ग्रन्थेऽस्मिन् पृथगध्यायैर्विषया विनिवेशिताः । सृष्टिक्रमोऽवताराश्च गुणाः खेटस्य भस्य च ॥ 10॥ विशेषलग्नं वर्गाश्च तद्विवेकश्च राशिदृक् । अरिष्टं तद्विभङ्गश्च विवेको भावजस्तथा ॥ 11॥ भावानां च फलाध्यायो भावेशोत्थफलं तथा । अप्रकाशफलं स्पष्टखेटदृष्टिप्रसाधनम् ॥ 12॥ ततः स्पष्टबलाध्यायः इष्टकष्टप्रसाधनम् । पदं चोपपदं तद्वदर्गला त्वथ कारकाः ॥ 13॥ कारकांशफलं योगकारकाध्याय एव च । नाभसा विविधा योगाश्चन्द्रयोगोऽर्कयोगकः ॥ 14॥ राजयोगस्ततः प्रोक्तो राजसम्बन्धयोगकः । विशेषधनयोगाश्च योगा दारिद्र्यकारकाः ॥ 15॥ आयुर्मारकभेदाश्च ग्रहावस्थाः फलान्विताः । नानाविधदशाध्यायास्तत्फलाध्यायः संयुताः ॥ 16॥ अन्तःप्रत्यन्तरप्राणसूक्ष्मसंज्ञाश्च तद्भिदाः । सूर्याद्यष्टकवर्गश्च त्रिकोणपरिशोधनम् ॥ 17॥ एकाधिपत्यसंशुद्धिस्ततः पिण्डप्रसाधनम् । ततश्चाऽष्टकवर्गाणां प्रस्फुटानि फलानि च ॥ 18॥ ततोऽप्यष्टकवर्गायुःसाधनं च ततः परम् । समुदायाष्टवर्गोत्थफलाध्यायः परिस्फुटः ॥ 19॥ ग्रहरश्मिफलाध्यायः सुदर्शनफलं तथा । महापुरुषचिह्नानि महाभूतफलानि च ॥ 20॥ गुणत्रयफलाध्यायस्ततोऽप्यज्ञातजन्मनाम् । जन्मलग्नादिविज्ञानं प्रव्रज्यालक्षणानि च ॥ 21॥ स्त्रीणां च फलवैष्ट्यमङ्गलक्ष्मफलानि च । पूर्वपापोत्थशापोत्थयोगा वैपुत्र्यकारकाः ॥ 22॥ सत्पुत्रप्राप्त्युपायाश्च सहैव प्रतिपादिताः । जन्मन्यनिष्टलग्नर्क्षतिथ्यादिप्रतिपादनम् ॥ 23॥ तत्तच्छान्तिविधिश्चैव संक्षेपेण प्रदर्शितः । प्रसवस्य विकाराश्च कथिताः शान्तिसंयुताः ॥ 24॥ एवं जातकवर्येऽत्र निविष्टा विषयाः शतम् । विज्ञाय विबुधास्त्वेतान् प्राप्नुवन्तु यशः श्रियम् ॥ 25॥ \medskip\hrule\medskip ## Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve) \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}