% % %Sanskrit Subhaashita % % %
%transliterated by Kedar Naphade (ksn2@lehigh.edu)
% define a function that loads in the font..
/devn22 {
    22 normalfont % get the normal devnagri font, at 22 point size
} def

#hindiifm=dvnc.ifm
#hindifont=devn22

#hindi
आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥1॥

आत्मार्थम् जीवलोके च को न जीवति मानवः ।
परं परोपकाराय यो जीवति स जीवति ॥2॥

आचारः परमो धर्मः आचारः परमं तपः ।
आचारः परमं ज्ञानमाचारात् किं न साध्यते ॥3॥

आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
नीयते स वृथा येन प्रमादः सुमहानहो ॥4॥

आस्ते भग आसीनस्य ऊध्र्वस्तिष्ठति तिष्ठतः ।
शेते निपद्यमानस्य चराति चरतो भगः ॥5॥

आपद्गतं हससि किं द्रविणान्ध मूढ
लक्ष्मीस्थिरा न भवतीति किमत्र चित्रम् ।
एतान् प्रपश्यसि घटां जलयन्त्रचक्रे
रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ॥6॥

आशा नाम महुष्याणां काचिदाश्चर्यशृङ्खला ।
यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥7॥

आत्मनः परितोषाय कवेः काव्यं तथापि तत् ।
स्वामिनो देहलीदीपसममन्योपकारकम् ॥8॥

आत्मनः मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वाथसाधनम् ॥9॥

आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥10॥

आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति ।
विनये वंशपरीक्षा शीलपरीक्षा धनक्षये भवति ॥11॥

आत्मपक्षं परित्यज्य परपक्षेषु यो रतः ।
स परैर्हन्यते मूढः नीलवर्णशृगालवत् ॥12॥

आशुशब्दस्य अन्तेन कलायाः प्रथमेन च ।
विहगो यो भवेत्तस्य वर्णम् शीघ्रं निवेदय ॥13॥

आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयात् न तेन ब्रह्महा भवेत् ॥14॥

आदौ रामतपोवनाभिगमनं हत्वा मृगं काञ्चनम्
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ।
वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनम्
पश्चाद्रावण कुम्भकर्णहननं एतद्हि रामायणम् ॥15॥

आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनम्
मायापुतनजीवितापहरणं गोवर्धनोद्धारणम् ।
कंसच्छेदनकौरवादिहननं कुन्तीतनूजावनम्
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥16॥

आदौ श्रीभरताख्यभूपतिकुले भक्तोत्तमाः पाण्डवाः
तेषामन्धसुताः शतः कपटिका दुर्भ्रातरः कौरवाः ।
बन्धुद्वेशकरं हि कौरवकुलं भेजे रणे दुर्गतिम् ।
गीता तारयति स्म कृष्णभजकान्नेतन्महाभारतम् ॥17॥