% % %Sanskrit Subhaashita % % %
%Transliterated by Kedar Naphade (ksn2@lehigh.edu)
% define a function that loads in the font..
/devn22 {
    22 normalfont % get the normal devnagri font, at 22 point size
} def

#hindiifm=dvnc.ifm
#hindifont=devn22

#hindi
अहं स्वर्णं न मे दुःखमग्निदाहे न ताडने ।
एतत्तु मे महादुःखं गुञ्जया तोलयन्ति माम् ॥31॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥32॥

अभीप्सितार्थसिध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै श्रीगणाधिपतये नमः ॥33॥

अनाचारेण मालिन्यम् अत्याचारेण मूर्खता ।
विचाराचारयोर्योगः स सदाचार उच्यते ॥34॥

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥35॥

अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः ।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥36॥

अग्रतः संस्कृतं मेऽस्तु पुरतो मेऽस्तु संस्कृतम् ॥
संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥37॥

असितगिरिसमं स्यात् कज्जल्ं सिन्धु पात्रम्
सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालम्
तदपि तव गुणानामीश पारं न याति ॥38॥

अपारे काव्यसंसारे कविरेकः प्रजापतिः ।
यथास्यै रोचते विश्वं तथा वै परिवर्तते ॥39॥

अधनाद्हि निवर्तन्ते ज्ञातयः सुहृदो जनाः ।
अपुष्पादफलाद्वृक्षात् यथा सर्वे पतत्रिणः ॥40॥

अस्माकं बदरीचक्रं युष्माकं बदरीतरुः ।
बादरायणसम्बन्धात् यूयं यूयं वयं वयम् ॥41॥

अहम्पूरुषो भारतीयोऽस्मि नूनं
न धैर्यङ्कदाचित्त्यजेयं विपत्सु ।
स्वकर्तव्यनिष्ठां न वा विस्मरेयं
यतिष्ये स्वराष्त्रस्य कल्याणहेतोः ॥42॥

अहम्भारती स्त्री स्वयं शक्तिरूपा
mayi shriishcha durgaa tathaa shaaradaa cha |
त्यजेयं कदाचिन्न शीलाभिमानम्
विरोद्धुं तु सिद्धाहमन्याय्यरूहीः ॥43॥

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयं ।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥44॥

अङ्गारा अञ्जलिस्था हि दाहयन्ति करद्वयम् ।
अहो दुर्मनसां वैरं वामदक्षिणयोः समम् ॥45॥

अनुदिनमनुतापेनास्म्यहं राम तप्तः
परमकरुणमोहं छिन्धि मायासमेतम् ।
इदमतिचपलं मे मानसं दुर्निवारम्
भवति च बहुखेदस्त्वां विना धाव शीघ्रम् ॥46॥

अतिकुपिताऽपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥47॥





अस्यां सखे बधिरलोकनिवासभूमौ
किं कूजितेन किल कोकिल कोमलेन ।
एते हि दैवहतकास्तदभिन्नवर्णम्
त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥48॥

अत्तुं वाञ्चति वाहनं गणपतेराखुं क्षुधार्तः फणी
तं च क्रौंचपतेः शिखी च गिरिजासिंहोऽपि नागाननम् ।
गौरी जह्नुसुतामसूयति कलानाथं कपालानलः
निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम्  ॥49॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥50॥

अम्बा यस्य उमादेवी जनको यस्य शङ्करः ।
विद्या ददाति सर्वेभ्यः स नः पातु गजाननः ॥51॥

अस्थिरं जीवितं लोके अस्थिरे धनयौवने ।
अस्थिराः पुत्रदाराश्च धर्मः कीर्तिद्र्वयं स्थिरं ॥52॥







#endhindi