% % %Sanskrit Subhaashita % % %
%Transliterated by Kedar Naphade (ksn2@lehigh.edu) 
% define a function that loads in the font..
/devn22 {
    22 normalfont % get the normal devnagri font, at 22 point size
} def

#hindiifm=dvnc.ifm
#hindifont=devn22
#hindi
चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥1॥

चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः ।
नाहं गतो न मे भ्राता कस्येतद् हस्तलाघवम् ॥2॥

चतुरः सखि मे भर्ता यल्लिखति तद् परो न वाचयति ।
तस्मादप्यधिकं मे स्वयमपि लिखितं स्वयं न वाचयति ॥3॥

चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् ।
अतोऽभिलाषो यदि ते सुखे स्याच्चित्तप्रसादे प्रथमं यतस्व ॥4॥

चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः ।
नासमीक्ष्यापरं स्थानं पूर्वमायातनं त्यजेत् ॥5॥

chintaniiyaa hi vipadaamaadaaveva pratikriyaa |
न कूपखनन्ं युक्तं प्रदीप्ते वह्निना गृहे ॥6॥

चित्ते भ्रान्तिर्जायते मद्यपानात् भ्रान्ते चित्ते पापचर्यामुपैति ।
पापं कृत्वा दुर्गतिं याति मूढास्तस्मान्मद्यं नैव पेयं न पेयम् ॥7॥

चिता चिन्ता समाप्रोक्ता बिन्दुमात्रं विशेषता ।
सजीवं दहते चिन्ता निर्जीवं दहते चिता ॥8॥

चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या ।
इह हि भविष्यति भवतो नयनयुगादेव वारिणं पूरः ॥9॥

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥10॥


जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः ।
इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः ॥11॥

जनैर्जनहितार्थाय जनानामेव निर्मितं ।
लोकतन्त्रं भारतस्य वसुधायां विराजते ॥12॥

जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः ।
सफलं जीवितं तस्य को न स्वार्थाय जीवति ॥13॥

ज्येष्ठत्त्वं जन्मना नैव गुणैज्र्येष्ठत्त्वमुच्यते ।
गुणात् गुरुत्वमायाति दुग्धं दधि घृतं क्रमात् ॥14॥

janmadaataa annadaataa vidyaadaataa tathaiva cha |
कन्यादाता भयत्राता पञ्चैते पितरः स्मृताः ॥15॥

#endhindi