% % %Sanskrit Subhaashita % % %
%Transliterated by Kedar Naphade (ksn2@lehigh.edu) 
% define a function that loads in the font..
/devn22 {
    22 normalfont % get the normal devnagri font, at 22 point size
} def

#hindiifm=dvnc.ifm
#hindifont=devn22

#hindi

दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि मधुरैव ।
तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥1॥

द्राक्षा म्लानमुखी जाता शर्करा चाश्मताङ्गता ।
सुभाशितरसस्याग्रे सुधा भीता दिवङ्गता ॥2॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रधुनन्दनम् ॥3॥

दानेन तुल्यं सुहृदास्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् ।
विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥4॥

दरिद्रता धीरतया विराजते कुरूपता शीलगुणेन राजते ।
कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥5॥

दुर्जनः प्रियवादीति नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिंव्हाग्रे हृदये तु हलाहलम् ॥6॥

दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥7॥

दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्तव्यः ।
पश्येह मधुकरीणां सञ्चितार्थम् हरन्त्यन्ये ॥8॥

दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते ।
शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥9॥

दुर्जनदूषितमनसां पुंसाम् सुजनेऽपि नास्ति विश्वासः ।
दुग्धेन दग्धवदनस्तक्रं फूत्कृत्य पामरः पिबति ॥10॥

दैवमवेति संचिन्त्य स्वोद्योगं न नरस्त्यजेत् ।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥11॥

दुन्दुभिस्तु नितरामचेतनस्तन्मुखादपि धनं धनं धनम् ।
इत्थमेव निनादः प्रवर्तते किं पुनर्यदि भवेत्सचेतनः ॥12॥

दुर्जनैः सह वासो हि ध्रुवं नाशाय कल्पते ।
काकस्य सहवासेन हंसो नष्टो वृथा पुरा ॥13॥

द्वाविमौ पुरुषौ लोके सुर्यमण्दलभेदिनौ ।
परिव्राट् योगयुक्तश्च रणस्याभिमुखे हतः ॥14॥

द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययी भावः ।
तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥15॥

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भ्वति ॥16॥

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥17॥

दिवसेनैव तत्कुर्याद् येन रात्रौ सुखं वसेत् ।
पूर्वे वयसि तत्कुर्याद् येन वृद्धः सुखी भवेत् ॥18॥

देशाटनं राजसभाप्रवेशो व्यापारिविद्वज्जनसङ्गतिश्च ।
सर्वेषु शास्त्रेष्ववलोकनं च चातुर्यमूलानि भवन्ति पञ्च ॥19॥

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥20॥


दर्शने स्पर्शणे वापि श्रवणे भाषणेऽपि वा ।
यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥21॥

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥22॥

दारिद्र्यान्मरणाद्वा मरणं मे रोचते न दारिद्र्यं ।
अल्पक्लेशं मरणं दारिद्र्यं त्वनन्तकं दुःखम् ॥23॥

दातुर्याचकयोर्भेदः कराभ्यामेव दर्शितः ।
एकस्य गच्छतोऽधस्तादुपर्यन्यस्य तिष्ठताम् ॥24॥

धनमलब्धं काङ्क्षेत लब्धं रक्षेदवेक्षणात् ।
रक्षितं वर्धयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत् ॥25॥

धवलयति समग्रं चन्द्रमा जीवलोकं 
किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि ।
भवति विदितमेतद् प्रायशः सज्जनानां 
परहितनिरतानामादरो नात्मकार्ये ॥26॥

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥27॥

#endhindi