% % %Sanskrit Subhaashita % % %
%Transliterated by Kedar Naphade (ksn2@lehigh.edu)
% define a function that loads in the font..
/devn22 {
    22 normalfont % get the normal devnagri font, at 22 point size
} def

#hindiifm=dvnc.ifm
#hindifont=devn22

#hindi
इच्छेयेत् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् ।
वाग्वादमर्थसम्बन्धं तस्याः स्त्रीपरिभाषणम् ॥1॥

ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा ।
अक्षिणि द्वे मनुष्याणां जिंव्हा त्वेकैव निर्मिता ॥2॥

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥3॥

उत्तमो नातिवक्ता स्यात् अधमो बहु भाषते ।
न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ॥4॥

उपकारोऽपि नीचानां अपकारो हि जायते ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥5॥

उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।
सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ॥6॥

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥7॥

उत्तमा आत्मन्ः ख्याताः पितुः ख्याताश्च मध्यमाः ।
अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ॥8॥

उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् ।
विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥9॥

एक एव तपः कुर्यात् द्वौ स्वाध्यायपरौ हितौ ।
त्रयोऽधिका वा क्रीडायां प्रवासेऽपि च ते मताः ॥10॥


एकः स्वादु न भुञ्जीत नैकः सप्तेषु जागृयात् ।
एको न गच्छेदध्वानं नैकश्चार्थान् विचिन्तयेत् ॥11॥

एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥12॥

एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वासितं तद्वनं सर्वम् सुपुत्रेण कुलं यथा ॥13॥

एको हि दोशो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे ।
नूनं न दृष्टं कविनापि तेन दारिद्र्यदोशो गुणराशिनाशी ॥14॥

एते सत्पुरुषा परार्थघटकाः स्वार्थान् परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥15॥

एको ना विंशतिः स्त्रीणां स्नानार्थम् शरयूं गताः ।
विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ॥16॥

ऐक्यं बलं समाजस्य तदभावे स दुर्बलः ।
तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ॥17॥

ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥18॥

ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ।
चत्वारः सन्ति ते वेदाः मान्याः सर्वत्र पूजिताः ॥19॥

ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत् ॥20॥

#endhindi