% Text title : Lokokti Sangrahah % File name : lokoktisangrahaH.itx % Category : subhAShita, subhaashita, sangraha, advice % Location : doc\_z\_misc\_subhaashita % Author : Shvetaranya Narayana % Proofread by : Mandar Mali % Description/comments : From Vrittalamkararatnavali by Shvetaranya Narayana % Latest update : June 9, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Lokokti Sangrahah ..}## \itxtitle{.. lokoktisa~NgrahaH ..}##\endtitles ## श्रीरामाय नमः । 1\. अनिर्णयन्त्रके ग्रामे मधुपुष्पं हि शर्करा । 2\. प्रकुञ्च्यापि पथा गम्यम् । 3\. सन्दग्धा अपि चिकुराः सञ्जायेरन्किमिङ्गालाः । 4\. एकग्रामे द्वावुन्मत्तौ । 5\. हिङ्गुपात्रमपश्यः किं विप्र भिक्षार्थमागत । 6\. आत्मशेषे धर्मकृत्यम् । 7\. विनायकं प्रकुर्वाणो रचयामास वानरम् । 8\. काक्याश्चापि स्वशिशुः स्वर्णम् । 9\. नहिवन्ध्या विजानाति गुरू प्रसववेदनाम् । 10\. बलिनस्तृणमायुधम् । 11\. स्वयं तरितुमक्षमः किमु परानसौ तारयेत् । 12\. पक्षियोग्यो रामशरः । 13\. विरतायामपि वृष्टौ नहि शाखानां पृषन्ति विरता नि । 14\. सर्व कार्य तिष्ठतु वृद्धं कारय साम्प्रतमकारूढम् । 15\. ज्येष्ठागमनपर्यन्तममा किं हि विलम्बते । 16\. भिक्षुकपिठरं शनिराविशति । 17\. गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः । 18\. पुरुषाधिक्ये पाकाधिक्यम् । 19\. प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् । 20\. स्यादुष्णीषं शिरसो योग्यम् । 21\. हेम्नस्संलक्ष्यते ह्यग्नौ विशुद्धिश्श्यामिकाऽपि वा । 22\. लक्ष्म्यागमने बन्ध्वागमनम् । 23\. किमिवहि मधुराणां मण्डनं नाकृतीनाम् । 24\. एको मुष्टिग्राहो मूर्खे । 25\. कोष्टुनटनसम्पत्तु कर्कटप्राणहानिकृत् । 26\. श्रेयांसि बहुविघ्नानि । 27\. आलयस्थायिमार्जारो देवताया बिभेति किम् । 28\. अनिर्वेदस्सिद्धिमूलम् । 29\. क्षीरं सर्पाय दद्याच्चेत्स सपों विषमुद्रेइत् । 30\. सर्वस्सर्वं न जानाति । 31\. विनायकालयं मृज्यान्न तत्रोच्चारमाचरेत् । 32\. उष्णमुष्णेन शाम्यति । 33\. तीक्ष्णत्वापादके वृक्षे तीक्ष्णत्वस्य परीक्षणम् । 34\. अहिपादानहित्ति । 35\. एकैकशः शतं किंवा योगपद्येन किं शतम् । 36\. रत्नहारी तु पार्थिवः । 37\. उत्सृज्य नगरं ग्रामे रत्नानां हि परीक्षणम् । 38\. कामी स्वतां पश्यति । 39\. पतेदाम्रशलाटुः किं मन्त्रे प्रोच्चारिते सति । 40\. सति कुड्ये चित्रकर्म । 41\. शुष्के पिचण्डे भुञ्जीत तुरङ्गोऽपि पलालकम् । 42\. कोऽतिभारस्समर्थानाम् । 43\. उभयोरजयोस्स्तन्यं पीतवानयमर्भकः । 44\. किं दूरं व्यवसायिनाम् । 45\. तपस्स्थितानां सुलभं हि सर्वम् । 46\. को विदेशः सविद्यानाम् । 47\. सत्स्वर्दनं फलमदोहृदमेव सूते । 48\. कः परः प्रियवादिनाम् । 49\. क्षुधितश्चापि शार्दूलो न कुर्यात्तृणभक्षणम् । 50\. यत्राकृतिस्तत्र गुणाः । 55\. प्रवाहो नूतनः प्रनं प्रवाहच्याप्यनाशयत् । 52\. दुष्करं किं महात्मनाम् । 53\. स्वसुः पुत्रः स्वपुत्रश्चेत्किमर्थं तपसि श्रमः । 54\. भीताः बिभ्यति सर्वतः । 55\. अश्वः पादेन खञ्जोऽपि कुलुत्थगिरणे पटुः । 56\. साध्वी ज्येष्ठाऽऽचार्यपत्नी । 57\. पुरश्चूडस्य विप्रस्य शिखा कम्पेत किं वृथा । 58\. ज्येष्ठापि भार्या कालोपयोगा । 59\. विश्वप्रसिद्धविप्रस्य किं केशब्रह्मसूत्रकम् । 60\. कूपः खातो भूतो जातः । 61\. द्रष्टु व्रणं करगतं मुकुरः किमर्थः । 62\. गतयो भिन्नपथा हि देहिनाम् । 63\. अग्निहोत्रस्य च कृषेरपि नास्त्यनुरूपता । 64\. अर्चकदत्तं यत्तत्तीर्थम् । 65\. वटकानां तु गणनं न रन्ध्राणामुदीरितम् । 66\. वृद्धा नारी पतिव्रता । 67\. श्रेष्ठा भुक्तिश्च सेवा च भेषजस्य त्र्यह स्मृता । 68\. म्लेच्छवीथ्यां भिक्षुभिक्षा । 69\. शातुं स्वकं पृष्ठदेशं पाटवं नास्ति कस्यचित् । 70\. अङ्गुलियोग्यः श्वयथुः । 71\. आ कण्ठमपि बन्धुत्वे हस्तं वक्षसि मा क्षिप । 72\. भिक्षा भिक्षोर्नचालाब्वाः । 73\. रासभस्य पुरीषं हि जायते होमसाधनम् । 74\. हिंसितं हिंस्यते पदम् । 75\. मोदके छेदमाप्तेऽपि तद्रुचिर्नैव यास्यति । 76\. नाशितं नाश्यते कुलम् । 77\. भाण्डे वक्रत्वमाप्तेऽपि किं न पच्येत मोदकम् । 78\. विप्राः पश्चिमबुद्धयः । 79\. सर्षपे सत्यपि स्वल्पे तत्कटुत्वं न गच्छति । 80\. सम्मार्जन्याः पदरज्जुः । 81\. प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् । 82\. बाल्ये रम्यो गर्दभोऽपि । 83\. गृहीत्वा तण्डुलान् ज्येष्ठभगिनीबन्धुता तु का । 84\. एको भेको घटसर्पाणाम् । 85\. विष्णुशाकः पादपणो भरभृत्या त्रिपात्पणा । 86\. उष्ट्रस्याङ्गं सर्वं वक्रम् । 87\. कूपस्थितस्य भेकस्य का राष्ट्रस्य विचारणा । 88\. कार्पासो वस्त्रमफलत् । 89\. ग्रामं गते कर्षणयोग्यभद्रे तत्रापि तं कर्षणमेव कारयेत् । 90\. नदीप्रवाहे पूर्णेऽपि लीढ्वा पानक्रिया शुनः । 91\. दिनेदिने किं सूपान्नम् । 92\. पितामही शयीत चेद्गृहस्य रक्षिका भवेत् । 93\. स्वापराधं नवेत्ति स्वः । 94\. ताम्रचूडं ताडयितुं महायष्टिः किमिष्यते । 95\. संशयात्मा विनश्यति । 96\. स्थित्वोच्चरेच्चेदाचार्योधावित्वा शिष्य उच्चरेत् । 97\. सङ्ग्रही नावसीदति । 98\. बालैः कृतायास्तु कृषेःफलं किं गृहमाव्रजेत् । 99\. दुष्टं चेतः साशङ्कं स्यात् । 100\. यदि वह्निरिति ब्रूयादास्यं पच्येत किं तदा । 101\. पुनरायान्महाकपिः । 102\. किं वार्षिकान्धकारेऽपि कीशः शाखां नलक्षयेत् । 103\. मूखैजल्पो वाचः श्रान्त्यै । 104\. नर्तकतनूजंशिक्षयसिनृत्तम् । 105\. अन्यन्नयातिहिविभूतिरपत्यभाजाम् । 106\. आर्षोगर्भोनोविलम्बेतरात्रौ । 107\. मधुग्राही कूपरं किन्नलिह्यात् । 108\. उष्णोदकस्य सेकेन किन्दोतं निकेतनम् । 109\. कुक्कुरपुच्छं सम्यङ्ननमेत् । 110\. ज्येष्ठार्जितं कनिष्ठस्य कटिसूत्राय नाप्यलम् । 111\. फटाटोपोभयङ्करः । 112\. बध्वारुदन्शुभे किन्नु तूष्णींस्यान्मृतवेश्मनि । 113\. गानं मूढश्रोत्रे बाणः । 114\. स्वानार्जितस्य स्वर्णस्य शुद्धिर्नच मिति नच । 115\. किन्दुर्मर्षतितिथूणाम् । 116\. माधुर्यदर्शी मार्जारः प्रतिशिक्यमभिव्रजेत् । 117\. किमकार्यमसाधुभिः . रजक्यां रजकस्याशा तस्याआशातुरासमे । 118\. विश्वस्याञ्चौर्यवन्तं वा न विश्वस्यात्तु वामनम् । 119\. किमदेयं वदान्यानाम् । 120\. उत्तराभिमुखसौधनिकेतनादक्षिणाभिमुखपर्णकुटी वरा । 121\. अप्यतिक्षुल्लकं सर्प महादण्डेन ताडय । 122\. कः परः समदर्शिनाम् । 123\. पिपीलिकानां स्पृष्टयापि शिलाप्याघर्षिता भवेत् । 124\. नहि वाचो दरिद्रता । 125\. नदीमीक्षेतचेद्विप्र_उत्क्रुश्योत्क्रुश्य वै पतेत् । 126\. आखुःप्राप्तःखात्वा शैलम् । 127\. एकाशीतितमालस्य कोटिभङ्गाय कल्पते । 128\. गतानुगतिको लोकः । 129\. नोलङ्घयति सीमानं तिल्लकाननकन्यका । 130\. रसनायास्सिरा कुतः । 131\. पिटकानां सहस्रस्य हन्ता च्छेत्ता भिषक्स्मृतः । 132\. गुलभाण्डं सजेइंशः । 133\. कुडवोऽपि नशिष्येत कर्षको गणयेद्यदि । 134\. सवाते धूनयेत्काले । 135\. पानक्रिया यवाग्वातु गण्डूषो हिमनीरतः । 136\. नरदृश्वा पयोनिधिः । 137\. मौक्तिकं कन्यकापि स्यात्शुल्कं चापि भवेलघु । 138\. प्रत्यापणं पुमानेव । 139\. चित्रेप्यनहश्चोलीयः । 140\. उत्पादकस्य कुम्भानामनेकान्दिवसान्क्रिया । 141\. उद्भेदकस्य कुम्भानामेकमेव क्षणं क्रिया । 142\. ककलासो वृतेःसाक्षी । 143\. पत्रतुम्बी निषिद्धाचेद्गृहतुञ्च्याः किमागतम् । 144\. बन्धुभावो रणे कुतः । 145\. सिद्धमन्नं परित्यज्य भिक्षामटति दुर्मतिः । 146\. यतियात्रा बहिर्वेद्याम् । 147\. हस्तस्थं पायसं मुक्त्वा कूर्परं लेढि दुर्मतिः । 148\. कङ्कस्य नासा खिद्येत । 149\. ऋणं गृहीत्वाप्युपवास एव । 150\. निष्कुटौषधिरगौरवास्पदम् । 151\. बिच्छिन्द्यात्किं कण्ठसूत्रं दुःखप्रश्नार्थमागता । 152\. वाग्मी तनूभवो जीवेत् । 153\. यत्र भुङ्क्ते गृहे तत्र द्वैतमिष्येत किंस्वयम् । 154\. निद्रालुवत्सः पुंवत्सः । 155\. केन बन्धयितुं शक्यं कुञ्जरस्यालमल्लकम् । 156\. निःस्पृहस्य तृणञ्जगत् । 157\. तण्डुलाश्चेद्विकीर्येरन् सहस्रं वायसास्तदा । 158\. अपूर्णः कलशो नृत्येत् । 159\. प्रवेश्य वा मनं तोये परिपश्यत्यगाधताम् । 160\. पञ्चसु द्वे अबल्बजे । 161\. अनिष्टायास्तु भार्यायाःकरस्पर्शेऽपि दुष्टता । 162\. ज्ञानं भारः क्रियां विना । 163\. लेखिनी कथयेत्खञ्जामजानन् लेखनं पुमान् । 164\. गुरोरतिक्रमी शिष्यः । 165\. पाकायैवाभवत्काल कालो नास्त्यौष्ण्यशान्तये । 166\. वादभ्रष्टो वैद्यश्रेष्ठः । 167\. व्याजभूतं हि खञ्जस्य वाजिनःस्खलितं स्थलम् । 168\. स्कन्धादृर्श्व सखा भवेत् । 169\. महिष्याम्प्रसवार्तायां महिषो मदनातुरः । 170\. भुक्तिश्रमो दृढस्यापि । 171\. पञ्चवक्त्रे वने दृष्टे किं चरेयुः परे मृगाः । 172\. चौर्यमभ्यस्य विस्मर । 173\. भित्तिशाकं मेलयित्वा दुर्धीर्वेश्ये निपातय । 174\. भिक्षापात्रं बृहत्पात्रम् । 175\. दह्यमाने गृहे वह्नि धूमपत्राय याचते । 176\. युद्धकार्याय गोग्रहः । 177\. चटकाकिं भवेत्कङ्को डयमानोप्युपर्यलम् । 178\. बालवत्सो न भीतिज्ञः । 179\. आगतावागतौ श्वधरभवद्गर्दभी यथा । 180\. गजस्य भाण्डस्य च साम्यमात्तम् । 181\. यावनालसमुत्पन्ना लाजाः किङ्कुञ्जरक्षुधः । 182\. मृत्तिकाधनजामातुर्भक्षणं शुष्कगोशकृत् । 183\. प्रतिवादिपदे पातो वरं साक्ष्यनिपाततः । 184\. प्राप्येऽपि कुट्टने श्लाघ्यं कुद्दनं सोमिकै करैः । 185\. विश्राणनीयं भिषजे द्रविणं देहि चक्रिणे । 186\. भोजने पुरतस्तिष्ठ पश्चात्तिष्ठ निषेवणे । 187\. जातस्यापि गिरौ धान्यस्यावघात उलूखले । 188\. निरस्तमानवे ग्रामे हयमेधं करोत्ययम् । 189\. विद्वानेव विजानाति विद्वद्जनपरिश्रमम् । 190\. य एव गवां निवर्तने प्रभवति स एव धनञ्जयः । 191\. अयोधनं गिरेदाखुः काकश्चेच्छिशुमुद्धरेत् । 192\. शिलागजाननं दशेत्सदन्तभङ्गमाप्नुयात् । 193\. न कर्तकं पङ्कप्रसादनाय । 194\. पृथुकं स्मृत्वा धुलूखलमवहन्ति । 195\. मार्गिता लता पादयोः प्रोता । 196\. अखण्डं कूश्माण्डमन्नमध्ये छादयसि । 197\. प्राचीने काणे कवाटमपावृणु । 198\. अयमपरो गण्डस्योपरि पिटकोदः । 199\. दिगम्बरदेशे कौपीनवानुन्मत्तः । 200\. अन्यदुपक्रान्तमन्यदापतितम् । 201\. न शणसूत्रवानाभ्यासे प्रसरसूत्रवैचित्र्यलाभः । 202\. रत्नाकरेऽपि क्षारभावः । 203\. गिरि निगीर्णवतो महादेवस्य कवाटमेकं पर्पटम् । 204\. फलं गलितं पयसि प्रपात । 205\. लूतातन्तुना गन्धगजालानसन्दानम् । 206\. सूचीतुण्डेन वज्रमणिभेदः । 207\. वह्निरेव वह्नेवभेषजम् । 208\. नहि तरणिकर्स्पर्शादन्यो व्याधिरिन्दीवरवनस्य । 209\. प्रयोगपरतन्त्रा हि कार्यसिद्धिः । 210\. अलवितुःकट्यामष्टपञ्चाशल्लवित्राणि । 211\. गर्दास्पदं हि ग्रामस्य गणेशालयभिक्षुकः । 212\. पुष्पेण सह सूत्रमपि सुरभिः । 213\. पुरुषविशेषपरिषङ्गोत्कर्षिण्य एव पुरन्ध्यो भवन्ति । 214\. ईर्ष्यायितं हि सुन्दरीणां प्रकाशकं प्रेमसर्वस्वस्य । 215\. न कालहरणक्षमाः प्रियसमागममहोत्सवाः । 216\. भवितव्यानां द्वाराणि भवन्ति सर्वत्र । 217\. इखं भक्षयितुमपि भृतिः किम् । 218\. कैतकसम्पर्कात्सिवयमपि किमप्यामोदते । 219\. लोकोभिन्नरुचिः । 220\. नावोपि शकटमारोहेत् शकटमपि नावमारोहेत् । 221\. मूकाजल्यकश्चण्डप्रचण्डः । 222\. फलिष्यत्सस्यमङ्कुरोदये दृश्यम् । 223\. काष्ठताडनेन दन्तभङ्गो जातः । 224\. आम्रान्पृष्टः कोविदारानाच । 225\. अधः पततोऽपि श्मश्रुणि रणुन मतः । 226\. मेयशून्ये हस्ते किं किष्कुमान । 227\. तव गृहमागच्छेयं चेकिं ददासिमे । 228\. मम गृहमागच्छेश्चेकिमानयसि मे । 229\. यवाग्वामप्याशा श्मश्रुण्यप्याशा । 230\. काशीं गतमपि कर्म न मुञ्चेत् । 231\. अभिसारिकेति गजमारुह्य गच्छेत् । 232\. चौर्यवतीति वीथ्यां गन्तुं शक्नुयाकि । 233\. समुद्रे क्षिप्तमपि कलशं पूरणीयमेव जलं पूरयेत् । 234\. नौकावाणिज्यतो जातमृणं किं निवर्तेत कार्पासतन्तुकरणेन । 235\. शिवमितवित्तनरस्य भार्या भूत्वा किं द्रोणमितवित्ताशां कर्तुमर्हेत् । 236\. अत्यल्पमपि तृणं दन्तनिर्घर्षणार्हम् । 237\. गर्दभोपदेशः कर्णमूलमाजगः । 238\. मशक्रस्य पिटके जाते छेदो दाहो वा कियान । 239\. निम्ने स्थले तिष्ठते जलम् । 240\. कूपनीरं प्रवाहो नापहरेत् । 241\. गोपुरं पाञ्चालिका वा धारयति । 242\. यदि श्वश्रूभिन्द्यात्तदा मृद्भाण्डं यदि स्नुषा भिन्द्यात्तदा कांस्यभाण्ड । 243\. सतस्ततस्त्रयो मार्गाः द्वौ मा वसतस्सतः एकोऽसतोऽसतो मार्गः । 244\. धावन्तं ग्राममनुधावेत् । 245\. निर्मितस्य सदनस्य सम्यकार्यत्वोक्तिः । 246\. जीर्णपर्णराशिमध्यक्षिप्तस्यापि गुञ्जाफलस्य शोभा नापगच्छेत् । 247\. जनन्यष्टपदानि काम्येच्चेद्वत्सः षोडश पदानि काम्येत् । 248\. जामात्रे पाचितमन्नं पुत्राय परिवेष्य कुक्षितापमुपागमत् । 249\. वृषभ इति भाषमाणमपि पृच्छति वत्साय कुडवमितं क्षीरम् । 250\. नद्या योजनदूरेप्यलमल्लकमख्सयत् । 251\. मिक्षित्वापि भिक्षवे देहि । 252\. भिक्षुरपवरके तिष्ठेत् भिक्षुभस्रिका रथ्यायां तिष्ठेत् । 253\. इक्षवे कृष्टा मृत्तिका किं तप्तस्य क्षीरस्य शर्करा भवेत् । 254\. अश्वत्थं प्रदक्षिणीकुवणईव कुक्षिमूलमामृशति । 255\. यवाग्थै स्थितान् तण्डुलान् दत्वा कक्षरोमाण्यवापयत् । 256\. Are Are viti वदन्नरोऽग्नौ किं पतिप्यति । 257\. रोगिवागभ्रमारोहेत्किम् । 258\. तत्कालकार्यस्य बुद्धियून्ना । 259\. जवेन रङ्गवल्यर्थ पिष्टमादाय विकिर । 260\. कोच्यां शिवमरीचिश्चेदत्र किम् । 261\. तृणानि किमु बध्येरन्गोश्चरन्त्याः विषाणयोः । 262\. आषाढवाते शिलायां डयमानायां शाल्मलीकासःकियान् । 263\. उक्त्वा दत्ता वाचा बध्वा दत्तं चान्नं कति दिनानि तिष्ठेताम् । 264\. दृष्टारनालं स्थलमदिरैशः दृष्टौदनं स्थानममयम्पत्तनम् । 265\. भुक्तये समागता देवता ग्रामदेवतां निरकासयत् । 266\. एह्येहीति वनं वक्ति गच्छगच्छेति मन्दिरम् । 267\. बालसिंहोऽपि बध्वा किं चार्येत । 268\. शिलायां वल्कसूत्रमुत्पादयेत् सिकताः रज्जुमापादयेत् खं शरासं मण्डलीकुर्यात् । 269\. बहिन्बहिन्नित्युक्ते बहीं बर्ह दद्याकिम् । 270\. भिक्षुमताडयत डयते स्म कन्था । 271\. भर्ता ता. डयति स्म नेत्रमलं नश्यति स्म । 272\. मृतेऽपि पुत्रे स्नुषादौष्टयं व्यरमत् । 273\. तिलास्तैलार्थमातपे शोष्यन्ते किमर्थमाखुकरीषा. णि । 274\. मातरं दृष्टा दुहितरं निश्चिनु । 275\. अस्मात्तीराददस्तीरं हरितम् । 276\. अजाश्चेत्पारमुत्तरेयुः किमेकमप्यजावत्सलोम वितरेयम् । 277\. कारवीथ्यां सूचीविक्रयो वा । 278\. कारचुल्यां मक्षिकाः किं सजेयुः । 279\. सजलव्ययः कूपः सजलोद्गमः । 280\. अंवष्टसदने रोम्णां न्यूनता किम् । 281\. विहाय लाभं किं श्रेष्ठी सरिता सह यास्यति । 282\. काकाद्भीतिमती कङ्काद्धैर्यवती । 283\. इक्षुर्भधुर_इत्यामूलं खन्येत वा । 284\. मर्तुं यास्यतो महोदधिरूरुमात्रः । 285\. साङ्कामिकः पिटकः स्पर्शमात्रेण सङ्क्रामेत् । 286\. चिकोडः शाखायां कूर्मः कूपे । 287\. कण्ठरज्जु विमुच्य वालमधारयः । 288\. हस्ते नवनीतं निधाय घृताय चरति । 289\. जलावतारे यदि दृश्येत माता तदा सुता सदने किन्नु दृश्या । 290\. वृक्षं स्थापितान् जलं सिञ्चेत् । 291\. वालमाकम्पयेद्_he मार्जारोऽपि कृताशने । 292\. स्थितं यात्रे दत्वा देवरे भिक्षार्थमरोदीत् । 293\. अग्नौ मन्दाग्निमहाग्निर्वा । 294\. नद्यां पातयन्नपि मित्वा पातयेत् । 295\. चलत्सु दन्तेषु निवर्तते क्षुत् । 296\. निरस्तपादपे देशे धेरण्डोऽपि द्रुमायते । 297\. पितुर्भुक्ति पात्रं महानसे न्युजम् । 298\. सहस्रश्राद्धनाशी सामिग्रामयाजी । 299\. जामातेति कथितं तृणमुन्नमेत् । 300\. कुबेरसदनेऽपि मृन्मय्येव चुल्ली न कनकमयी । 301\. कन्याऽपि स्यात्कमनीया किञ्चिदपि स्यात्तच्छुल्कम् । 302\. सहस्ररूप्यमूल्यको गजः स्थितो मृतोऽपि वा । 303\. गौरपि तनीयसी स्यात्पलालमप्यल्पं चरेत् प्रभूतं पयश्च प्रदद्यात् । 304\. वृश्चिके बालेऽपि तद्विषमबालम् । 305\. श्मशानवासी सं. न्यासी किं वेतालादियाद्भयम् । 306\. प्रातिवेशिके वृद्धिमुपगते पञ्च दिनानि निराहारो भवेत् । 307\. तालीवनसृगालः किं बिभीयाञ्चलचलध्वनेः । 308\. आगतं शिरसे यातं शिरस्त्राणेन वै सह । 309\. मूल्यमपि स्वल्पं स्यान्मौक्तिकानि स्युरनल्पानि । 310\. अनधीते (अधीतेऽपि)महाभाष्ये व्यर्था सा पद्मञ्जरी । इति श्वेतारण्यनारायणयज्वनः कृतिषु लोकोक्तिसङ्ग्रहः पूर्णः । ## Proofread by Mandar Mali \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}