% % %Sanskrit Subhaashita % % %
%Transliterated by Kedar Naphade (ksn2@lehigh.edu) 
% define a function that loads in the font..
/devn22 {
    22 normalfont % get the normal devnagri font, at 22 point size
} def

#hindiifm=dvnc.ifm
#hindifont=devn22

#hindi
न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः ।
न ज्ञानेन विना मोक्षो न दानेन विना यशः ॥1॥

नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥2॥

न हि कश्चित् विजानाति किं कस्य श्वो भविश्यति ।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥3॥

नरो हि मलिनैर्वस्त्रैः यत्र क्वापि निषीदति ।
तथा चलितशीलस्तु शेषं शीलं न रक्षति ॥4॥

नरस्याभरणं रूपं रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥5॥

न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः ।
कारणेनैव जायन्ते मित्राणि रिपवोऽपि वा ॥6॥

नागो भाति मदेन कं जलरुहैर्नित्योत्सवैर्मन्दिरं 
शीलेनैव नरो जवेन तुरगः पूर्णेन्दुना शर्वरी ।
वाणी व्याकरणेन हंसमिथुनैर्वापी सभा पण्दितैः 
सत्पुत्रेण कुलो बुधेन वसुधा कीत्र्या च लोकत्रयम् ॥7॥

न भूतपूर्वम् न कदापि वार्ता हेम्नः कुरङ्गो न कदापि दृष्टः ।
तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥8॥

न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते ।
तस्मात् दयां नरः कुर्यात् यथात्मनि तथा परे ॥9॥

नमस्ते सर्वदेवानां वरदासि हरेः प्रिया ।
या गतिस्त्वत्प्रसन्नानां सा मे स्यात्तव दर्शनात् ॥10॥

नवं पुरातनं वापि लेखं पश्यन्ति पण्डिताः ।
सारमासाद्य तुष्यन्ति निःसारं च त्यजन्ति ते ॥11॥

नमस्ते शारदे देवी वीणा पुस्तकधारिणि ।
विद्यारम्भं करिष्यामि प्रसन्ना भव सर्वदा ॥12॥

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी ।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥13॥

न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः ।
भूयोपि सिक्तः पयसा घृतेन न निम्बवृक्षः मधुरत्वमेति ॥14॥

नमन्ति फलिता वृक्षा नमन्ति च बुधा जनाः ।
शुष्ककाष्ठानि मूर्खाश्च भिद्यन्ते न नमन्ति च ॥15॥

नक्रः स्वस्थानमासाद्य राजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥16॥

नमस्ते शारदे देवी काश्मीरपुरवासिनि ।
त्वामहं प्रार्थये देवि विद्यादानं च देहि मे ॥ 17॥

निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषमस्तु न चाप्यस्तु फटाटोपो भयङ्करः ॥18॥

न हि ज्ञानसमं लोके पवित्रं चान्यसाधनं ।
विज्ञानं सर्वलोकानामुत्कर्षाय स्मृतं खलु ॥19॥

नरनारीसमुत्पन्ना सा स्त्री देहविवर्जिता ।
अमुखी कुरुते शब्दं जातमात्रा विनश्यति ॥20॥
 

#endhindi