% % %Sanskrit Subhaashita % % %
%Transliterated by Kedar Naphade (ksn2@lehigh.edu) 
% define a function that loads in the font..
/devn22 {
    22 normalfont % get the normal devnagri font, at 22 point size
} def

#hindiifm=dvnc.ifm
#hindifont=devn22

#hindi
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृहं तु गृहिणीहीनं कान्तारादतिरिच्यति ॥21॥ 

न देवो विद्यते काष्ठे न पाषाणे न मृन्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥22॥

न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा ।
कपालिना मौलिधृतापि जाह्नवी प्रयाति रत्नाकरमेव सर्वदा ॥23॥

निन्दन्तु  नीतिनिपुणा यदि वा स्तुवन्तु 
लक्ष्मीः स्थिरा भवतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा 
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥24॥

न भीतो मरणादस्मि केवलं दूषितं यशः ।
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमं किल ॥25॥

नमो दीपशिखे तुभ्यमन्धकारं निरस्यसि ।
प्रयच्छसि धनं स्वास्थ्यं कल्याणाय च जायसे ॥26॥

नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥27॥

न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो ।
मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥28॥

न भूप्रदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् ।
यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्वभयप्रदानम् ॥29॥

न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् ।
तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम्॥30॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
नचैनं क्लेदयत्यापो न शोषयति मारुतः ॥31॥

नानाधर्मनिगूढतत्त्वनिचिता यत्संस्कृती राजते 
सेयं भारतभूर्नितान्तरुचिरा मातैव नः सर्वदा ।
तस्या उन्नतिहेतवे हि भवतां ज्ञानं तथा मे बलम् 
सम्पन्ना बलशालिनी विजयताम् मे मातृभूः सर्वदा ॥32॥

नरपतिहितकर्ता द्वेष्यतां याति लोके 
जनपदहितकर्ता त्यज्यते पार्थिवेन ।
इति महति विरोधे विद्यमाने समाने 
नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥33॥

नायं प्रयाति विकृतिं विरसो न यः स्यात् 
न क्षीयते बहुजनैर्नितरां निपीतः ।
जाड्यं निहन्ति रुचिमेति करोति तृप्तिं 
नूनं सुभाशितरसोऽन्यरसातिशायी ॥34॥

निवृत्तो यस्तु मद्येभ्यः जितात्मा बुद्धिपूर्वकः ।
विकारैः स्पृश्यते जातु न स शारीरमानसैः ॥35॥

निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः 
लक्षेशः क्षितिपालतां क्षितिपतिः चक्रेशतां वाञ्छति ।
चक्रेषः पुनरिन्द्रतां सुरपतिः ब्राह्मं पदं वाञ्छति 
ब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः ॥36॥


न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले ।
खेदाय स्वशरीरस्थं मौख्र्यमेकं यथा नृणाम् ॥37॥

न तेन स्थविरो भवति येनास्य पलितं शिरः ।
स वै युवाप्यधीयानो देवास्तं स्थविरं विदुः ॥38॥

निर्गुणेश्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥39॥

नृत्यं मयूराः कुसुमानि वृक्षाः दर्भानुपात्तान्विजहुर्हरिण्यः ।
तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥40॥

नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः 
निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ।
तथेति तस्या प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते 
सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥41॥

नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ।
पृथिवीभूषणं राजा विद्या सर्वस्य भूषणं ॥42॥

नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥43॥

नमः सर्वविदे तस्मै व्यासाय कविवेधसे ।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥44॥




#endhindi