% % %Sanskrit Subhaashita % % %
% define a function that loads in the font..
/devn22 {
    22 normalfont % get the normal devnagri font, at 22 point size
} def

#hindiifm=dvnc.ifm
#hindifont=devn22

#hindi
परित्राणाय साधूनां विनाशाय च दुश्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥1॥

परोपकारकरणं नूनं हस्तस्य भूषणम् ।
पूज्येषु च नमस्कारः उत्तराङ्गस्य भूषणम् ॥2॥

पोषयन्ति पयो दत्त्वा यथा वत्सान् तथा जनान् ।
नित्यं समानया प्रीत्या धेनवो मातरो नृणाम् ॥3॥

पादपानां भयं वातात् पद्मानां शिशिराद्भयम् ।
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥4॥

प्रथमे नार्जिता विद्या द्वीतीये नार्जितं धनं ।
तृतीये नार्जितं पुण्यं चतूर्थे किं करिष्यति ॥5॥

पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति स्वस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥6॥

परोपकारशून्यस्य धिङ् मनुष्यस्य जीवनम् ।
यावन्तः पशवस्तेशां चर्माप्युपकरोति हि ॥7॥

पक्षिणां बलमाकाशो मत्स्यानामुदकं बलम् ।
दुर्बलस्य बलं राजा बालानां रोदनं बलम् ॥8॥

पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु ।
लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ॥9॥

परोपदेशे पाण्दित्यं सर्वेषां सुकरं नृणाम् ।
विस्मरन्तीह शिष्टत्त्वं स्वकार्ये समुपस्थिते ॥10॥

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं ।
मूढैः पाषाणखण्डेषु रत्नं संज्ञा विधीयते ॥11॥

परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु ।
दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ॥12॥

पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।
यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम् ॥14॥

प्रारभ्यते न खलु विघ्नभयेन नीचैः 
प्राभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः 
प्रारब्धमुत्तमजना न परित्यजन्ति ॥14॥

प्रलये पवनाघातैः प्रचलन्ति नगा अपि ।
कृच्छेऽपि न चलत्येव धीराणां निश्चला मतिः ॥15॥

पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ ।
न शोभते सभामध्ये हंसमध्ये बको यथा ॥16॥

पुस्तकस्था तु या विद्या परहस्तगतं धनं ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥17॥

परिश्रमो मिताहारः भेषजे सुलभे मम 
नित्यं ते सेवमानस्य व्याधिर्भ्यो नास्ति मे भयम् ।
धनिकस्तु तदाकण्र्य स्वायत्तं भेषजद्वयं 
सेवनीयं तदेवेति निश्चित्य गृहमागतः ॥18॥

प्राणनाशेऽपि कुर्वीत परेषां मानवो हितम् ।
दिशः सुगन्धयत्येव वह्नौ क्षिप्तोऽपि चन्दनः ॥19॥

पराधिकारचर्चाम् यः कुर्यात् स्वामिहितेच्छया ।
स निषीदति चीत्कारात् गर्दभस्ताडितो यथा ॥20॥