% % %Sanskrit Subhaashita % % %
%Transliterated by Kedar Naphade (ksn2@lehigh.edu) 
% define a function that loads in the font..
/devn22 {
    22 normalfont % get the normal devnagri font, at 22 point size
} def

#hindiifm=dvnc.ifm
#hindifont=devn22

#hindi
विद्याधिदेवता साक्षात् धन्या देवी सरस्वती ।
यत्प्रसादेन कुर्वन्ति काव्यानि कवयः खलु ॥1॥

विषादप्यमृतं ग्राह्यं अमेध्यादपि काङ्चनम् ।
अमित्रादपि सद्वृत्तं बालादपि सुभाषितम् ॥2॥

वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् ।
वृथा दानम् समर्थस्य वृथा दीपो दिवापि च ॥3॥

विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
व्याधितस्यौषधं मित्रम् धर्मो मित्रं मृतस्य च ॥4॥

वन्दे सरस्वतीं देवीं उत्तमाङ्गेन सर्वदा ।
मुखेन तां प्रशंसामि हस्ताभ्यां पूजयामि च ॥5॥

वृक्षाणामधिराजो नु नित्यमाम्रो विराजते ।
गन्धच्छायापुष्पफलैः यो रञ्जयति दुःखितान् ॥6॥

वृश्चिकस्य विषं पृच्छे मक्षिकाया मुखे विषम् ।
तक्षकस्य विषं दन्ते सर्वाङ्गे दुर्जनस्य तत् ॥7॥

वसन्त्यरण्येषु चरन्ति दुर्वां पिबन्ति तोयानि वने स्थितानि ।
तथापि निघ्नन्ति मृगान् नरा वृथा को लोकमाराधयितुं समर्थः ॥8॥

विरला जानन्ति गुणान् विरलाः कुर्वन्ति निर्धने स्नेहम् ।
विरलाः परकार्यरताः परदुःखेनापि दुःखिता विरलाः ॥9॥

विद्या विवादाय धनं मदाय खलस्य शक्तिः परपीडनाय ।
साधोस्तु सर्वं विपरीतमेतद् ज्ञानाय दानाय च रक्षणाय ॥10॥


वरं दरिद्रः श्रुतिशास्त्रपारगो न चापि मूर्खो बहुरत्नसंयुतः ।
सुलोचना जीर्णपटापि शोभते न नेत्रहीना कनकैरलङ्कृता ॥11॥

वरं भृत्यविहीनस्य जीवनं श्रमपूरितं ।
मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥12॥

वरं बालो वरं वृद्धो न तु मूर्खोत्तमः खलु ।
मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥13॥

विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः ।
आवेष्टितं महासर्पैश्चन्दनं न विषायते ॥14॥

वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः ।
करणं परोपकरणं येषं केषां न ते वन्द्याः ॥15॥

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव शुभकार्येषु सर्वदा ॥16॥

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥17॥

वाल्मीकिगिरिसम्भूता रामसागरगामिनी ।
पुनातु भुवनं पुण्या रामायणमहानदी ॥18॥

वरं वनं वरं भैक्ष्यं वरं भारोपजीवनं ।
पुंसां विवेकहीनानां सेवया न धनार्जनम् ॥19॥

वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥20॥
#endhindi