% % %Sanskrit Subhaashita % % %
%Transliterated by Kedar Naphade (ksn2@lehigh.edu) 
% define a function that loads in the font..
/devn22 {
    22 normalfont % get the normal devnagri font, at 22 point size
} def

#hindiifm=dvnc.ifm
#hindifont=devn22

#hindi
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिव्र्यसनं श्रुतौ प्रकृतिसिद्धमियं हि महात्मनाम् ॥21॥

वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान् वैद्यो प्राणान् धनानि च ॥22॥

वितर वारिद वारि दवातुरे चिरपिपासितचातकपोतके ।
प्रचलिते मरुति क्षणमन्यथा क्व च भवान् क्व पयः क्व च चातकः ॥23॥

वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥24॥

वरमेको गुणी पुत्रो न तु मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न तु तारागणोऽपि च ॥25॥

वरं parvataduge.rshhu भ्रान्तं वनचरैः सह ।
न मूर्खजनसंसर्गः सुरेन्द्रभुवनेष्वपि ॥26॥

व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम् ।
आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम् ॥27॥

वसन्ति कानने वृक्षाः फलपुष्पैश्च भूषिताः ।
आम्रं विना परं चित्तं कोकिलस्य न तुष्यति ॥28॥

वरं बुद्धिर्न सा विद्या विद्यया बुद्धिरुत्तमा ।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥29॥

विलक्षणः शब्दकोषः विद्यते तव भारति ।
व्ययेन वर्धते नित्यं क्षयं गच्छति सञ्चयात् ॥30॥

वेदान्तानां पुराणानां शास्त्रानां च तथैव च ।
मन्त्राणां तन्त्रसूत्राणामाद्यभाषास्ति संस्कृतम् ॥31॥

वासंसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥32॥

वातोल्लासितकल्लोल धिक् ते सागरगर्जनम् ।
यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति वापिकम् ॥33॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥34॥

वृक्षाग्रवासी न च पक्षिराजः
त्रिनेत्रधारी न च शूलपाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी
जलं च बिभ्रन्न घटो न मेघः ॥35॥

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥36॥

व्रजत्यधोऽधो यात्युचैर्नरः स्वैरेव कर्मभिः ।
खनितेव हि कूपस्य प्रासादस्येव कारकः ॥37॥

विश्वाभिरामगुणगौरवगुम्फितानाम्
रोषोऽपि निर्मलधियां रमणीय एव ।
लोकप्रियैः परिमलैः परिपूरितस्य
काश्मीरजस्य कटुतापि नितान्तरम्या ॥38॥

विराटनगरे राजन् कीचकादुपकीचकम् ।
अत्र क्रियापदं गुप्तं मर्यादा दशवार्शिकि ॥39॥

वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्
मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषारसः पीयूशवस्र्हायते
यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥40॥