\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. abhyAsapAThaH 45 ..}## \itxtitle{.. abhyAsapAThaH 45 ..}##\endtitles## \underline{prayogaparivartanaM kurvantu} \- \ \ \ \ उदाहरणः \- \ \ \ \ \ \ तेन विद्यालयः गन्तव्यः । \ \ \ \ \ \ सः विद्यालयं गच्छेत् । 1 तेन अङ्कनी क्रेतव्या । 2 भवता सः ताडनीयः । 3 भवत्या सः द्रष्टव्यः । 4 मया ग्रामः गन्तव्यः । 5 गोपालेन धेनवः पालनीयाः । 6 भवता अहं सूचनीयः । 7 जनैः देवः समस्करणीयः । 8 मया स्पर्धा द्रष्टव्या । 9 भवता आसन्दः स्थापनीयः । 10 जनन्या शिशुः उन्नेतव्यः । 11 भवद्भिः धूलिः दूरीकरणीया । 12 कोकिलेन गीतं गातव्यम् । 13 अनुजेन भित्तिः स्प्रष्टव्या । 14 अग्रजया करवस्त्रं क्रेतव्यम् । 15 तैः अभिनयः करणीयः । 16 भवन्तः शब्दान् वदेयुः । 17 पाचिका खाद्यानि सज्जीकुर्यात् । 18 भवता दिनाङ्कः स्मर्तव्यः । 19 प्राज्ञः शास्त्राणि भोधयेत् । 20 सर्वैः कोपः त्यक्तव्यः । 21 केनापि अपमाननं करणीयम् । 22 भवता पूपिका न पातनीया । 23 सः वार्तां प्रसारयेत् । 24 भवती उपाहारं सज्जीकुर्यात् । 25 भवान् तं न उपहसेत् । 26 सर्वैः सङ्ख्या स्मरणीया । 27 जनाः पत्रिकाः क्रीणीयुः । 28 भवन्तः अकार्याणि न कुर्युः । 29 पण्डितैः टिप्पण्यः द्रष्टव्याः । 30 कैः एते द्रष्टव्याः ? ## \bigskip\hrule Encoded by Sarada Susarla sai@cs.utah.edu \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}