\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. abhyAsapAThaH 47 ..}## \itxtitle{.. abhyAsapAThaH 47 ..}##\endtitles## \ \ \ \ उदाहरणः \- \ \ \ \ \ \ रामः गच्छति, लिखति । \ \ \ \ \ \ रामः गच्छन् लिखति । 1 हरिः गायाति, स्नाति । 2 सः पश्यति, हसति । 3 बालकः चिन्तयति, लिखति । 4 भवान् हसति, गच्छति । 5 अधिकारी लिखति, दूरवाणीं शृनोति । 6 भवान् गायति, कार्यं करोति । 7 शिशुः खादति, गच्छति । 8 सः दृष्टवान्, द्विचक्रिकया गतवान् । 9 सः विषयं स्मृतवान्, पत्रं लिखितवान् । 10 सः पूजां कृतवान्, मन्त्रम् उक्तवान् । 11 सः पत्रिकां पठति, जल्पनं करोति । 12 छात्रः पाठम् अवगच्छति, उत्तरं लिखति । 13 बालः क्रीडितवान्, अधः पतितवान् । 14 शिशुः उत्ट्ःइतवान्, रोदनं कृतवान् । 15 पुरुषः पत्रिकां पट्ःइतवान्, तत्र उपविष्टवान् । 16 बालकः आकाशवाणीं शृतवान्, निद्रां कृतवान् । 17 पिता भोजनं करोति, पुस्तकं पठति । 18 भक्तः देवं नमति, प्रार्थनां करोति । 19 छात्रः praSnaM पृच्छति, उत्तिष्ठति । 20 कृष्णः नवनीतं चोरितवान्, घटं पातितवान् । ## \bigskip\hrule Encoded by Sarada Susarla sai@cs.utah.edu \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}