\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. abhyAsapAThaH 50 ..}## \itxtitle{.. abhyAsapAThaH 50 ..}##\endtitles## \ \ \ \ उदाहरणः \- \ \ \ \ \ \ जया कार्यं करोति, गीतं गायति । \ \ \ \ \ \ जया कार्यं कुर्वती गीतं गायति । 1 शिक्षिका पाठं करोति, इतस्ततः सञ्चरति । 2 बालिका रोदिति, मातुः समीपं गच्छति । 3 माता आकाशवाणीं शृणोति, कार्यं करोति । 4 सा viSHayaM ज्ञातवती, उत्तरं उक्तवती । 5 महिला वस्तु क्रीणाति, चर्चां करोति । 6 सा शक्नोति, न करोति । 7 सा हस्तं गृहीतवती, 'कुशलं वा' इति न पृष्टवती । 8 माता काफी दत्तवती, कार्यं उक्तवती । 9 महिला आपणे वस्त्रं चिनोति, मौल्यं पृच्छति । 10 बालिका स्वपिति, देवं स्मरति । 11 सा स्नाति, गीतं गायति । 12 सा दीर्घं निश्वसितवती, अन्तः आगतवती । 13 बालिका पाठं शृनोति, तिप्पणीं लिखति । 14 सा शुनकात् भीतवती, अन्तः न आगतवती । 15 सविता पेटिकां बद्धवती, उत्तरं दत्तवती । 16 सा क्षीरं दोग्धि, गीतं गायति। 17 गीता अनुराधाम् अनुकरति, श्लोकं वदति । 18 महिला केशम् अलङ्करोति, इतस्ततः सञ्चरति । 19 माता वस्त्रम् आर्द्रीकरोति, सम्भाषणां करोति । 20 महिला नूतनाः शाटिकाः सञ्चिनोति, आनन्दम् anubhavati । ## \bigskip\hrule Encoded by Sarada Susarla sai@cs.utah.edu \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}