पूर्वम्: ५।२।८६
अनन्तरम्: ५।२।८८
 
सूत्रम्
इष्टादिभ्यश्च॥ ५।२।८७
काशिका-वृत्तिः
इष्टाऽदिभ्यश् च ५।२।८८

अनेन इत्येव इष्टादिभ्यः प्रातिपदिकेभ्यः अनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति। इष्टमनेन इष्टी यज्ञे। पूर्ती श्राद्धे। क्तस्येन्विषयस्य कर्मणि इति सप्तम्युअसङ्ख्यायते। इष्ट। पूर्त। उपसादित। निगदित। परिवादित। निकथित। परिकथित। सङ्कलित। निपठित। सङ्कल्पित। अनर्चित। विकलित। संरक्षित। निपतित। पठित। परिकलित। अर्चित। परिरक्षित। पूजित। परिगणित। उपगणित। अवकीर्ण। परित। आयुक्त। आम्नात। श्रुत। अधीत। आसेवित। अपवारित। अवकल्पित। निराकृत। उपकृत। उपाकृत। अनुयुक्त। उपनत। अनुगुणित। अनुपठित। व्याकुलित। निगृहीत। इष्टादिः।
लघु-सिद्धान्त-कौमुदी
इष्टादिभ्यश्च ११८७, ५।२।८७

इष्टमनेन इष्टी। अधीती॥
लघु-सिद्धान्त-कौमुदी
इति भवनाद्यर्थकाः १२ ११८७, ५।२।८७

लघु-सिद्धान्त-कौमुदी
अथ मत्वर्थीयाः ११८७, ५।२।८७

न्यासः
इष्टादिभ्यश्च। , ५।२।८७

"इष्टो यज्ञे" इति। कथं पुनरत्र सपतमी; यावता यज्ञस्य कर्मतायां द्वितीयया भवितव्यम्()? इत्याह--"क्तस्येन्विषयस्य" इत्यादि।
बाल-मनोरमा
इष्टादिभ्यश्च १८६३, ५।२।८७

इष्टादिभ्यश्च। इष्टादिभ्यस्तृतीयान्तेभ्योऽनेनेत्यर्थे इनिः स्यादित्यर्थः।