पूर्वम्: ५।३।७३
अनन्तरम्: ५।३।७५
 
सूत्रम्
कुत्सिते॥ ५।३।७४
काशिका-वृत्तिः
कुत्सिते ५।३।७४

कुत्सितो गर्हितो, निन्दितः। प्रकृत्यर्थविशेषणं च एतत्। कुत्सितस्वोपाधिके ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे यथाविहितं प्रत्ययो भवति। कुत्सितो ऽश्वः अश्वकः। उष्ट्रकः। गर्दभकः। उच्चकैः। नीचकैः। सर्वके। विश्वके। पचतकि। जल्पतकि।
लघु-सिद्धान्त-कौमुदी
कुत्सिते १२३८, ५।३।७४

कुत्सितोऽश्वोऽश्वकः॥
न्यासः
कुत्सिते। , ५।३।७४