पूर्वम्: ५।४।१०४
अनन्तरम्: ५।४।१०६
 
सूत्रम्
कुमहद्भ्यामन्यतरस्याम्॥ ५।४।१०५
काशिका-वृत्तिः
कुमहद्भ्याम् अन्यतरस्याम् ५।४।१०५

कुमहद्भ्यां परो यो ब्रह्मा तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवत्यन्यतरस्याम्। कुब्रह्मः, कुब्रह्मा। महाब्रह्मः, महाब्रह्मा। ब्रह्मणपर्यायो ब्रह्मन्शब्दः।
न्यासः
कुमहद्भामन्यतरस्याम्?। , ५।४।१०५

बाल-मनोरमा
कुमहद्भ्यामन्यतरस्याम् ७९६, ५।४।१०५

कुमहद्भ्याम्। कुब्राहृएति। टजभावे रूपम्। "कुगतिप्रादयः" इति समासः। कुब्राहृ इति। टचि रूपं, टिलोपः।

तत्त्व-बोधिनी
कुमहभ्द्यमन्यतरस्याम् ७०१, ५।४।१०५

कुब्राहृ इति। ब्राआहृणपर्यायो ब्राहृन्शब्दः।