पूर्वम्: ६।१।१७१
अनन्तरम्: ६।१।१७३
 
सूत्रम्
ङ्याश्छन्दसि बहुलम्॥ ६।१।१७२
काशिका-वृत्तिः
ङ्याश् छन्दसि बहुलम् ६।१।१७८

ङ्यन्तात् छन्दसि विषये नामुदात्तो भवति बहुलम्। देवसेनानामभिभञ्जतीनाम्। बह्वीनां पिता। न च भवति, नदीनां पारे। जयनतीनां मरुतः।
न्यासः
ङ्याश्छन्दसि बहुलम्?। , ६।१।१७२