पूर्वम्: ६।२।५९
अनन्तरम्: ६।२।६१
 
सूत्रम्
षष्ठी प्रत्येनसि॥ ६।२।६०
काशिका-वृत्तिः
षष्ठी प्रत्येनसि ६।२।६०

राजा इति वर्तते, अन्यतरस्याम् इति च। षष्ठ्यन्तो राजशब्दः पूर्वपदम् प्रत्येनसि उत्तरपदे ऽन्यतरस्यां प्रकृतिस्वरं भवति। राज्ञः प्रत्येनाः राजप्रत्येनाः, राजप्रत्येनाः। षष्ठी इति किम्? राजा चासौ प्रत्येनाश्च राजप्रत्येनाः।
न्यासः
षष्ठी प्रत्यनसि। , ६।२।६०

"राज्ञ) प्रत्येनाः" इति। "षष्ठ()आ आक्रोशे" ६।३।२० इति विभक्तेरलुक्()॥