पूर्वम्: ६।४।३७
अनन्तरम्: ६।४।३९
 
सूत्रम्
वा ल्यपि॥ ६।४।३८
काशिका-वृत्तिः
वा ल्यपि ६।४।३८

ल्यपि परतः अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपः वा भवति। व्यवस्थितविभाषा च इयम्, तेन मकारान्तानां विकल्पो भवति, अन्यत्र नित्यम् एव लोपः। प्रयत्य, प्रयम्य। प्ररत्य, प्ररम्य। प्रणत्य, प्रणम्य। आगत्य, आगम्य। आहत्य। प्रमत्य। प्रवत्य। प्रक्षत्य।
न्यासः
वा ल्यपि। , ६।४।३८

अझलाद्यर्थ आरम्भः। "प्रयत्य" इति। प्रादसमासे कृते "समासेऽनञ्पूर्वे क्त्वो ल्यप्? ७।१।३७ "ह्यस्वसय पिति कृति तुक्()" ६।१।६९
तत्त्व-बोधिनी
वा ल्यपि १६०२, ६।४।३८

प्रदायेति। "दोदद्धोः"रिति न। प्रखन्येति। "जनसनखना"मित्यात्वं न। प्रस्थायेति। "द्यतिस्यतीतीत्वं न। प्रक्रम्येति। "क्रमश्च क्त्वी"ति दीर्घो न। आपृच्छ्य। प्रदीव्येति। छकारवकारयोश्छ्वोरिति शूठौ च। इडभावस्योदाहरणं तु प्रखन्य प्रदीव्येत्यादावेव बोध्यः।