पूर्वम्: ६।४।६५
अनन्तरम्: ६।४।६७
 
सूत्रम्
घुमास्थागापाजहातिसां हलि॥ ६।४।६६
काशिका-वृत्तिः
घुमास्थागापाजहातिसा हलि ६।४।६६

घुसंज्ञाकानाम् अङ्गानां, मा स्था गा पा जहाति सा इत्येतेषां हलादौ क्ङिति प्रत्यये परतः ईकारादेशो भवति। दीयते। धीयते। देदीयते। देधीयते। मीयते। मेमीयते। स्थीयते। तेष्थीयते। गीयते। जेगीयते। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। पीयते। पेपीयते। पातेरिह ग्रहणं न अस्ति, लुग्विकरणत्वात्। पायते इत्येव तस्य भवति। हीयते। जेहीयते। जहातेरिह निर्देशात् जिहातेर् ग्रहणं न भवति। हायते। षो ऽन्तकर्मणि। अवसीयते। अवसेसीयते। हलि इति किम्? ददतुः। ददुः। आतो लोपाद्धि परत्वादीत्वम् स्यात्। एतदेव हल्ग्रहणं ज्ञापकम् अस्मिन् प्रकरणे विप्रतिषेधेन असिद्धत्वं भवति। क्ङिति इत्येव, दाता। धाता।
लघु-सिद्धान्त-कौमुदी
धुमास्थागापाजहातिसां हलि ५९१, ६।४।६६

एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके। अध्यगीष्ट, अध्यैष्ट। अध्यगीष्यत, अध्यैष्यत॥ दुह प्रपूरणे॥ २१॥ दोग्धि। दुग्धः। दुहन्ति। धोक्षि। दुग्धे। दुहाते। दुहते। धुक्षे। दुहाथे। धुग्ध्वे। दुहे। दुह्वहे। दुह्महे। दुदोह, दुदुहे। दोग्धासि, दोग्धासे। धोक्ष्यति, धोक्ष्यते। दोग्धु, दुग्धात्। दुग्धाम्। दुहन्तु। दुग्धि, दुग्धात्। दुग्धम्। दुग्ध। दोहानि। दोहाव। दोहाम। दुग्धाम्। दुहाताम्। दुहताम्। धुक्ष्व। दुहाथाम्। धुग्घ्वम्। दोहै। दोहावहै। दोहामहै। अधोक्। अदुग्धाम्। अदुहन्। अदोहम्। अदुग्ध। अदुहाताम्। अदुहत। अधुग्ध्वम्। दुह्यात्, दुहीत॥
न्यासः
घुमास्थागापाजहातिसां हलि। , ६।४।६६

"दीयते" इति। कर्मणि लकारः। "देदीयते" इति। यङः। अथ मेति कस्येदं ग्रहणम्(), किम्? "मेङ्? प्रणिदाने" (धा।पा।९६१) इत्यस्य भौवादिकस्य? उत्त "माङ्? माने" (धा।पा।१०८८) ["माने शब्दे च"--धा।पा।] इत्यस्य जौहोत्यादिकस्य? आहोस्वित्? "मा माने" (धा।पा।१०६२) इत्यस्यादादिकस्य? तत्र केचिदाहुः--"निरनुबन्धकग्रहणे न सानुबन्धकस्य" (व्या।प।५३) इत्यादादिकस्य ग्रहणम्()। अन्ये त्वाहुः--"लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्()" (व्या।प।५०) इत्यलुग्विकरणयोर्माङमेङोरिति। अपरे ब्राउवते--"गामादाग्रहणेष्वविशेषः" (व्या।प।१२४) इति त्रयाणामपीति; एतदेव वृत्तिकारस्याभिमतमिति लक्ष्यते। तथा हि--"पातेरिह ग्रहणं नास्ति, लुग्विकरणत्वात्()" इति। ब्राउवता "पा रक्षणे (धा।पा।१०५६) इत्यस्य ग्रहणाभावः स्वयमेवोक्तः। यदि चात्रालुग्विकरणयोर्लुग्विकरणस्य वा ग्रहणमभिमतं स्यात्(), तदपि प्रतिपादयेत्(), न च प्रतिपादितम्(), अतोऽवगम्यते--त्रयाणामापि ग्रहणमभिमतमिति। "गा" इति। "गाङ गतौ" (धा।पा।९५०) "के गै शब्दे" (धा।पा।९१६,९१७) एतौ भौवादिकौ; "गा स्तुतौ छन्दसि" (धा।पा।११०६) ["छन्दसि" नास्ति--धापा।] इति जौहोत्यादिकः, "इणो गा लुङि" (२।४।४५) इतीण#ओ गादेशः, "इण्वादिक इति वक्तव्यम्()" (वा१६७) इतीको गादेशः "गाङ्? लिटि" २।४।४९, "विभाषा लुङ्लृङो (२।४।५०) इति चेङो गाङादेशः--एषां पूर्ववत्? सर्वेषामविशेषेण ग्रहणम्()। सत्यपि सर्वेषां ग्रहणे यस्य क्ङिदार्धधातुकपरं सम्भवति तस्यैवेत्त्वं भवति, नेतरस्य; निमित्ताभावात्()। "गीयते, जेगीयते" इति। भौवादिकयोरुदाहरणे। "अध्यगीष्ट" इत्यादि। इङो गाङ्(), गाङ्कुटादि१।२।१ सूत्रेण सिचो ङित्त्वम्(), "आत्मनेपदेष्वनतः" ७।१।५ इत्यदादेशः। अथ किमर्थं "जहाति" इति स्तिपा सिर्देशः क्रियते, न हेत्येवोच्येत? इत्यत आह--"जहातेः" इत्यादि। यदि हेति निर्देशः क्रियते, तदा जिहातेः "ओ हाङ गतौ" (धा।पा।१०८९) इत्यस्यापि स्यात्(), जहातीति निर्देशे तु न भवति। अत्र हिनिर्देशे सात यस्यैतद्रूपं भवति तस्यैव ग्रहणेन भवितव्यम्()। कस्य चैतद्रूपम्()? "ओ हाक्? त्यागे" (धा।पा।१०९०) इत्यस्य, इतरसय "भृञामित्()" ७।४।७६ इत्यभ्यालस्येत्त्वे कृते जिहातीति रूपं भवतीति। कामं हागित्यपि निर्देशे न भवति जिहीतेः प्रसङ्गः, वैचित्र्यार्थस्तु न तथा निर्देशः कृतः। "अवसीयते" इति। "षोऽन्तकर्मणि" (धा।पा।११४७)। "ददतुः" इत्यादि। ननु चात्र "आतो लोपः" ६।४।६४ इत्यादिनाकारलोपो भविष्यति, तत्? किमेतन्निवृत्त्यर्थेन हलीत्यनेन? इत्यत आह--"आतो लोपाद्धि" इत्यादि। आतो लोपस्यावकाशः--ययतुः, ययुरिति, ईत्त्वस्यावकाशः---दीयते, धीयत इति; इहोभय प्राप्नोति--ददतुः ददुरिति। तत्र यदि हल्ग्रहणं न क्रियेत, तदा परत्वादीत्त्वं स्यात्()। ननु सिद्धयोद्र्वयोर्विप्रतिषेध उपपद्यते, इह तु "असिद्धवदत्रा भात्()" ६।४।२२ इति द्वयोरप्यसिद्धत्वम्(), तत्? कुतो विप्रतिषेधः, अ()स्मश्च सति परत्वादीत्त्वं स्यादिति न युक्तं वक्तुम्(), तथा हि--"विप्रतिषेधे परं कार्यम्()" (१।४।२) इत्युक्तम्()? अत आह--"एतदेव" इत्यादि। यद्यत्र विप्रतिषेधे कत्र्तव्येऽसिद्धत्वं स्यात्(), हल्ग्रहणमनर्थकं स्यात्()। भवत्वत्रेत्त्वम्(), तस्यासिद्धत्वात "आतो लोपः" ६।४।६४ भविष्यति, तत्? किं हल्ग्रहणेन? तदेतत्कथमर्थवद्भवति? यदि विप्रतिषेधे कत्र्तव्ये सिद्धत्वं स्यात्? नान्यथा॥
बाल-मनोरमा
घुमास्थागापाजहातिसां हलि २९३, ६।४।६६

घुमसाथा। "षो अन्तकर्मणि" इत्यस्य कृतात्वस्य निर्देशः। घु मा स्था गा पा जहाति साएषां द्वन्द्वात्षष्ठी। "आद्र्धधातुके" इत्यधिकृतम्। "आतो लोप इटि चे" त्यत आत इति "ईद्यती"त्यत ईदिति, "अनुदात्तोपदेशे"त्यतः क्ङिति--इति चानुवर्तते। तदाह--एषामित्यादिना। अध्यगीष्टेति। अधि अ गा स् त इत्यत्र आकारस्य ईकारे यणि सिचः षत्वे तकारस्य ष्टुत्वेन ट इति भावः। "गातिस्थे" तिन सिज्लोपः, परस्मैपदाऽभावात्। अध्यगीषाताम् अध्यगीषत। अध्यगीष्टाः अध्यगीढ्वम्। अध्यगीषि अध्यगीष्वहि अध्यगीष्महि। गाङभावपक्षे आह-- अध्यैष्टेति। अधि आ इ स् त इति स्थिते इकारस्य गुणे आटो वृद्धौ यणि षत्वष्टुत्वे इति भावः। अध्यैषाताम् अध्यैषत। अध्यैष्ठाः अध्यैषाथाम् अध्यैढ्वम्। "धि चे"ति सलोपः। अध्यैषि अध्यैष्वहि अध्यैष्महि। लृड()आह-- अध्यगीष्यतेति। "विभाषा लुङ्लृङो"रिति गाङादेशे स्ये तस्य "गाङ्कुटादिभ्यः" इति ङित्त्वे "घुमास्थे"ति ईत्त्वे अटि यणि षत्वमिति भावः। अध्यगीष्येतामित्यादि। गाङभावपक्षे आह--अध्यैष्यतेति। अध्यैष्येतामित्यादि। इक्स्मरणे। अयमपीति। इङ्धातुवदयमपि धातुर्नित्यमधिपूर्वक इत्यर्थः। ननु धातुपाठे इङमधिकृत्य "नित्यमधिपूर्व" इति वचनात्, भूवादिसूत्रभाष्याच्च इङो नित्यमधिपूर्वकत्वं युक्तम्, अस्य तु तथात्वे किं प्रमाणमित्यत आह-- अधीगर्थेति। तत्र हि अधीगर्थेत्यनेन स्मरणार्थदातुर्विवक्षितः। इग्धातोरधिपूर्वकत्वाऽभावेऽपि स्मरणार्थकत्वे इगर्थेत्येतावतैव स्मरणार्थकधातुलाभात्तत्र अधीति व्यर्थं स्यात्। अत इग्धातुरयं नित्यमधिपूर्वक एव स्मरणार्थक इति विज्ञायत इत्यर्थः। इण्वदिक इति। षष्ठ()न्ताद्वतिः। इणो यत् कार्यम् "इणो यणि" त्यादि, तदिको भवतीत्यर्थः। अध्येति, अधीत इति सिद्धवत्कृत्य आह--अधियन्तीति। अन्तादेशे इयङपवादः। "इणो य"णिति यणिति भावः। अध्येषि अधीथः अधीथ। अध्येमि अधीवः अधीमः। अधीयाय। अतुसि तु द्वित्वे कृते अधि इ इ अतुसिति स्थिते "इणो य"णिति द्वितीयस्य इकारस्य यणि प्रथमस्य इकारस्य "दीर्घ इणः किती"ति दीर्घे सवर्णदीर्घे--अधीयतुः अधीयुः। अधीययिथ--अथीयेथ अधीयथुः अधीय। अधीयाय--अधीयय अधीयिव अधीयिम। अध्येता। अध्येष्यति। अध्येतु- अधीतात् अधीताम् अधियन्तु। अधीहि-- अधीतात् अधीतम् अधीत। अध्ययानि अध्ययाव अध्ययाम। अध्यैत् अध्यैताम् अध्यायन्। अध्यैः अध्यैतम् अध्यैत। अध्यायम् अध्यैव अध्यैम। इति सिद्धवत्कृत्य लुङ्याह-- अध्यगादिति। इण्वत्त्वात् "इणो गा लुङी"ति गादेशे "गातिस्थे" तिसिचो लुका लुप्तत्वात् "घुमास्थे"ति ईत्त्वं न। अध्यगाताम्। अध्यगाम् अध्यगाव। अध्यैष्यत्। केचित्त्विति। "आद्र्धधातुके" इत्यधिकारे "इणो गा लुङी"ति सूत्रे एतद्वार्तिकपाठस्य भाष्ये दर्शनात्तदधिकारोक्तानामेव कार्याणमुपस्थितत्वादिति भावः। तन्मते यण् नेति। "इणो य"णित्यस् आद्र्धधातुकाधिकारस्थत्वाऽभावान्नातिदेश इत्यर्थः। तेन झोऽन्तादेशे इयङि सवर्णदीर्घे अधीयन्तीत्याद्यूह्रम्। राघवयोरधीयन्निति। "अधीगर्थे"ति षष्ठी। राघवौ स्मरन्नित्यर्थः। अधिपूर्वादिग्धातोर्लटः शतरि शपो लुकि इकारस्य इयङि सवर्णदीर्घे अधीयदिति शत्रन्तात्सुबुत्पत्तौ सौ रूपम्। वी गतीति। "अजेव्र्यघञपो"रिति सूत्रभाष्यरीत्या अस्य आद्र्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम्। वियन्तीति। एकाच्त्वाद्यणभावादियङिति भावः। लोटि वेतु-- वीतात् वीताम् वियन्तु। इति सिद्धवत्कृत्याह--वीहीति। हेरपित्त्वेन ङित्त्वान्न गुण इति भावः। वीतात् वीतम् वीत। वयानि वयाव वयाम। लड()आह-- अवेदिति। अवियन्निति। वी--अन्निति स्थिते परत्वादडागमात् प्रागियङि कृते अडागम इति भावः। मतान्तरमाह--अडागमे सतीति। "लावस्थायाम"डिति पक्षे इयङं बाधित्वा अनेकाच्त्वाद्यणि अव्यन्निति केचिदाहुरित्यर्थः। केचिदित्यस्वरसं सूचयति। तद्बीजं तुकृतेऽप्यटि यणि कर्तव्ये आभीयतया अटोऽसिद्धत्वादनेकाच्त्वाऽभावाद्यणभावादियङेवोचित इति शब्देन्दुशेखरे विस्तरः। अत्रेति। वी-ई इति सवर्णदीर्घे" वी गती"ति निर्देश इति भावः। ईयादिति। विधिलिङि आशीर्लिङि च रूपमिदं समानम्। "स्को" रिति सलोपः। तत्र विधिलिङि ईयातामित्यादि, आशिषितु ईयास्तामित्यादी"ति विशेषः। ऐषीदिति। सिचि वृद्धिः। या प्रापणे इति। ननु गच्छतीत्यर्थे यातीति कथमित्यत आह--प्रापणमिह गतिरिति। णिजर्थस्त्वविवक्षित इति भावः। प्राणियातीति। "नेर्गदे"ति णत्वम्। ययौ। याता। यास्यति। यातु। अयात् अयाताम्।

तत्त्व-बोधिनी
घुमास्थागापाजहातिसां हलि २५३, ६।४।६६

घुमास्था। "दीङो युडची"त्यतः क्ङितीत्यनुवर्तते। आद्र्धधातुक इति चाधिक्रियत एव। क्ङिति किं?। दाता धाता। हलादौ किं?। ददतुः। ददुः। अन्यथा आतो लोपात्परत्वादीत्त्वं स्यात्। आद्र्धधातुके किं?। मातः। माथः। अध्यगीष्टेति। सिचो ङित्त्वादीत्त्वम्। इक् स्मरणे। ककार इह "इण्वदिकः" इति विशेषणार्थः। "ए"रित्युक्ते तु "इट किट कटी"त्यत्र प्रश्लिष्टस्य ईधातोरपि ग्रहणं स्यादित्याहुः।

* इण्वदिक इति वक्तव्यम्। केचित्त्विति। आद्र्धधातुकाधकारे वार्तिकपाठात्तदधिकारोक्तानामेव कार्याणामुपस्थितत्वादतिदेश इति भावः। अधीयन्निति। स्मरन्नित्यर्थः। "राघवयो"रिति। अत्र "अधीयगर्थदयेशां कर्मणी"ति षष्ठी। वी गति। अवियन्निति। अडागमात्परत्वादियङ्। अडागमे सतीति। कृताऽकृतप्रसङ्गित्वमात्रेण अटो नित्यत्वादिति भावः। अत एवाऽपरितोषात्, "असिद्धवदत्राभा"दिति समानाश्रये यणि कर्तव्ये अटोऽसिद्धत्वादियङेवोचित इत्याशयेन वा केचिदित्युक्तम्। "लावस्थायामेवाऽडागम" इति पक्षे तु यणेवेति बोध्यम्। ईकारोऽपीति। प्रयुञ्चते च-- "न हि तरणिरुदीते दिक्पराधीनवृत्ति"रिति। व्याख्यातं च मनोरमायाम्-- "कर्मव्यतिहारे तङ्। न च "न गतिहिंसार्थेभ्यः" इति निषेधः शङ्क्यः। उत्पूर्वस्याविर्भावार्थत्वा"दिति। अत्र वदन्ति-- व्यतिशब्दं विना कर्मव्यतिहारकल्पनं क्लेशावहम्। परकीयकर्म च कर्मव्यतिहारेऽपेक्ष्यते, तञ्चात्र। परस्परकरणं तु न संभवत्येव। ततश्चोदिते इति भावे निष्ठा ज्ञेया। तथा चोदये दिक्पराधीनवृत्तिस्तरणिर्नेत्यर्थः सुगम इति।