पूर्वम्: ७।१।४३
अनन्तरम्: ७।१।४५
 
सूत्रम्
तस्य तात्॥ ७।१।४४
काशिका-वृत्तिः
तस्य तात् ७।१।४४

तशब्दस्य लोण्मध्यमपुरुषबहुवचनस्य स्थाने तातित्ययम् आदेशो भवति। गात्रं गात्रमस्यानूनं कृणुतात्। कृणुत इति प्राप्ते। ऊवध्यगोहं पार्थिवं खनतात्। खनत इति प्राप्ते। अस्ना रक्षः संसृजतात्। संसृजत इति प्राप्ते। सूर्यं चक्षुर्गमयतात्। गमयत इति प्राप्ते।
न्यासः
तस्य तात्?। , ७।१।४४

"लोण्मध्यमपुरुषबहुवचनस्य" इति। अथ प्रथमपुरुषस्पैकवचनं कस्मान्न भवति? छन्दसि यथादृष्टानु विधानात्(), अपिशब्दानुवृत्तेर्वा। "कृणुतात्()" इति। "कृवि हिंसाकरणयोः" (धा।पा।५९८) इत्यस्यैदित्त्वान्नुम्(), "धिन्विकृण्व्योर च" ३।१।८० इत्युप्रत्ययः, अकारश्चान्तादेशः, अतो लोपः ६।४।४८। "संसृजतात्()" इति। सृजेस्तुदादित्वाच्छः। "गमयतात्()" इति। णिच्(), "मितां ह्यस्वः" ६।४।९२