पूर्वम्: ७।२।७६
अनन्तरम्: ७।२।७८
 
सूत्रम्
ईशः से॥ ७।२।७७
काशिका-वृत्तिः
ईशः से ७।२।७७

ईश उत्तरस्य से इत्येतस्य सार्वधातुकस्य इडागमो भवति। ईशिषे। ईशिष्व।
न्यासः
ईशः से। , ७।२।७७

"से" इति। "सुपां सुलुक्()" ७।१।३९ इति षष्ठ()आ लकं कृत्वाऽविभक्तिकोऽयं निर्द्देशः। "ईशिषे" इति। "ईश ऐ()आर्ये" (धा।पा।१०२०), लट्? अनुदात्तेत्वादात्मनेपदम्, "थासः सेट ३।४।८०, अदादित्वाच्छपो लुक्()। "ईशिष्व" इति। लोट्(), से, "सवभ्यां वामौ" ३।४।९१ इति वादेशे कृते "एकदेशविकृतमनन्य वद्भवति" (व्या।प।१६) इतीहापि भवति॥
बाल-मनोरमा
ईशः से २७०, ७।२।७७

ईशः से।

तत्त्व-बोधिनी
ईशः से २३६, ७।२।७७

ईशः से। यथाश्रुतसूत्रन्यासे ईसो ध्वे शब्दे परे ईशिध्वे ईशिध्वमिति न सिध्येदत आह---