पूर्वम्: ७।३।७
अनन्तरम्: ७।३।९
 
सूत्रम्
श्वादेरिञि॥ ७।३।८
काशिका-वृत्तिः
श्वाऽदेरिञि ७।३।८

श्वादेः अङ्गस्य इञि परतो यदुक्तं तन भवति। श्वभस्त्रस्य अपत्यम् श्वाभस्त्रिः। श्वादंष्ट्रिः। श्वन्श्बदो द्वारादिषु पठ्यते, तत्र च तदादिविधिर् भवति इति एतदेव वचनं ज्ञापकम्। इकारादिग्रहणम् कर्तव्यं श्वागणिकाद्यर्थम्। श्वगणेन चरति श्वागणिकः। श्वायूथिकः। तदन्तस्य च अन्यत्र अपि तद्धिते प्रतिषेध इष्यते। श्वाभस्त्रेः इदम् श्वाभस्त्रम्।
न्यासः
�आआदेरिञि। , ७।३।८

"()आआभास्त्रिः ()आआदंष्ट्रिः" इति। ()ओव भस्त्रा यसय, शुन इव दंष्ट्रा यस्येति बहुव्रीहिः, उपसर्जनह्यस्वत्वम्()। केन पुनः ()आआदेर्वृद्धिप्रतिषेधः प्राप्नोति; यतोऽयं प्रतिषेध उच्यते, न ह्रस्य वकारः पदानतः? इत्यत आह--"()आशब्दो द्रारादिषु पठ()ते" इति। ननु च केवलः ()आशब्दो द्वारादिषु पठ()ते, तत्र कः प्रसङ्गौ यतस्तदादेः स्यात्()! "यस्मिन्? विधिस्तदादावल्ग्रहणे" (व्या।प।१२७) इत् तददिविधिर्ति चेत्()? नैतदस्ति; सप्तमीनिर्दिष्टै हल्ग्रहणे च सति तदादिविधिर्भवति, न चात्रैतदुभयमस्तीत्यत आह--"तत्र च" इत्यादि। यदि तत्र तदादिविधिर्न स्यात्(), तदैतत्? प्रतिषेधवचनमनर्थकं स्यात्(); प्राप्त्वभावादित्यभिप्रायः। ज्ञापकसय प्रयोजनम्()--शौवादंष्ट्रो मणिरित्यादौ वृद्धिप्रतिषेधः। "इकारादिग्रहणं कत्र्तव्यम्()" इति। इकारादितद्धितो गृह्रते, येन तदिकारादिग्रहणं व्याख्यानं कत्र्तव्यमित्यर्थः। किमर्थमित्याह--"()आआगणिकाद्यर्थम्()" इति। ()आआगणिकादीनामर्थः=प्रयोजनं य()स्मस्तत्? तथोक्तम्। अर्थस्तु तेषामादिवृद्धिरेव। तत्रैवं व्याख्यानम्()--इञ्()ग्रहणमिहेकारादेस्तद्धितस्योपलक्षणार्थम्(), तेनान्यत्रापि तद्धिते प्रतिषेधो भवतीति। "तदन्तस्य" इति। इञन्तस्यान्यन्नायीति। कथं पुनरिष्यमाणोऽन्यत्र लभ्यते, यावताऽन्यत्रापि तद्धित उत्पन्न इञः "यस्येति च" (६।४।१४८) इति लोपेन भवितव्यम्()? नैष दोषः; इञीति नेयं निमित्तसप्तमी, किं तर्हि? परसप्तमी। निमित्तसप्तम्यामण्निमित्ताय वृद्धेः प्रतिषेधस्य प्रतिषेधो न स्यात्()। परसप्तम्यां तु यद्यपि लोपः क्रियते, तथापि स्थानिवद्भावात्? प्रतिषेधः सिध्यति। "()आआभस्त्रम्()" इति। "इञश्च" ४।२।१११ इत्यण्()॥
बाल-मनोरमा
�आआदेरिञि १५३९, ७।३।८

()आआदेरिञि। "न कर्मव्यतिहारे" इत्यतो नेत्यनुवर्तते। अङ्गस्येत्यधिकृतम्। ()आन्शब्द आदिर्यस्येति विग्रहः। ()आन्शब्दपूर्वपदस्याङ्गस्य इञि परे नैजागम इत्यर्थः। ()आआमस्त्रिरिति। "अत इञ्"। ()आआदंष्ट्रिरिति। "()आदंष्ट्रस्याऽपत्यमित्यर्थः। ननु ()आन्शब्द एव द्वारादौ पठ()ते नतु ()आभस्त्रशभ्दः। ततश्च तस्य द्वारादित्वाऽभावादैजागमप्रसक्तिरेव नेत्यत आह--तदादिविधाविति। द्वारादिगणे ()आन्शब्दस्य पाटेऽपि अस्मादेव प्रतिषेधात् ()आन्शब्दपूर्वकस्याङ्गस्य द्वारादिगणे ग्रहणं विज्ञायत इत्यर्थः। तत्फलं तु ()आवहनस्येदं शौववहानं नाम नगरम्।

ननु प्रकृते ()आआगणिके इञभवात्कथमयं निषेध इत्यत आह--इकारादाविति वाच्यमिति। इञीति परित्यज्य इकारादाविति वाच्यमित्यर्थः। इढि तु व्यपदेशित्त्वेन इकारादित्वम्। ()आआगणिक इति ठञि आदिवृद्धिः। ()आगणिक इति। ष्ठनि रूपम्। ()आआगणिकीति। ठञन्तात् "टिड्ढाण"ञिति ङीप्। ()आगणिकीति। षित्त्वान्ङीष्।

तत्त्व-बोधिनी
रुदश्च पञ्चभ्यः २६५, ७।३।८

रुदश्च। पञ्चभ्यः किम्?। जागर्तेर्लङि--अजागः।

तत्त्व-बोधिनी
�आआदेरिञि ११९५, ७।३।८

इदमेव ज्ञापकमिति। द्वारादिगणे ()आन्()शब्दः पठ()ते, न तु ()आभस्त्र ()आदंष्ट्रेत्यादिस्तथा च "()आआदेरिञी"ति निषेधसूत्रमेव व्यर्थं सद्द्वारादिषु तदादिविधिं ज्ञापयतीत्यर्थः। फलं तु द्वारपालस्यायं "दौबारपाल"इत्यादावैजागमस्य प्रवृत्तिः।

इकारादाविति वाच्यम्। इकारादाविति। सूत्रे इञीत्यपनीय इकारादाविति पठनीयमित्यर्थः। अन्ये तु इञीति स्थाने इतीति पठनीयम्। तथा चाऽङ्गाक्षिप्रप्तत्ययस्य विशेष्यत्वात् "यस्मिन्विधिस्तदादौ"इत्यनेन इकारादिर्लभ्यत इत्याहुः। ()आगणिकीति। ष्ठनः षित्त्वान्ङीष्।