पूर्वम्: ८।२।५०
अनन्तरम्: ८।२।५२
 
सूत्रम्
शुषः कः॥ ८।२।५१
काशिका-वृत्तिः
शुषः कः ८।२।५१

शुषेः धातोरुत्तरस्य निष्थातकारस्य ककारादेशो भवति। शुष्कः। शुष्कवान्।
लघु-सिद्धान्त-कौमुदी
शुषः कः ८२४, ८।२।५१

निष्ठातस्य कः॥ शुष्कः॥
न्यासः
शुषः कः। , ८।२।५१

"शुष शोषणे" (धा।पा।११८३) इत्यस्मात्? परस्य निष्ठातकारस्य ष्टुत्वे प्राप्ते ककारो विधीयते। अकार उच्चारणार्थः। "शुष्कः, शुष्कवान्()" इति। युक्तं शुष्वानित्येतदुदाहरणम्(), शुष्क इत्येतत्त्वयुक्तम्(); न ह्रेतदर्थेऽस्य सूत्रस्यारम्भो युज्यते, "शुष्कधृष्टौ" (६।१।२०६) इति निपातनेनैव सिद्धत्वात्()? नैतदस्ति; निपातनेन हि ककारे सति शुष्किकेत्यत्र "उदीचामातः स्थाने यकपूर्वायाः" ७।३।४६ इति विभाषेत्वं स्यात्(), शुष्कजङ्घेत्यत्र च "न कोपधायाः" ६।३।३६ इति पुंवद्भावप्रतिषेधः स्यात्(); इह तु ककारस्य विधाने सति तस्यासिद्धत्वादेतदुभयं न भवति। तस्माच्छुष्क इत्येतदर्थोऽप्यस्यारम्भो युक्तः॥
बाल-मनोरमा
शुषः कः ८३८, ८।२।५१

शुषः कः। निष्ठात इति। शुषः परस्य निष्ठातस्य कः स्यादिति फलितम्।

तत्त्व-बोधिनी
शुषः कः ६८७, ८।२।५१

शुष्क इति। शुष शोषणे।