%@@1 % File name : dn02.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 2 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 2 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 2 ..}##\endtitles ## %Start of 02@ || AUM shrI paramAtmane namaH || adhyAya dusarA | saaN^khyayogaH | \indent ##\hspace{1in}## sa.njaya uvAcha | \indent ##\hspace{1in}## ta.n tathA kR^ipayAviShTamashrupUrNAkulekShaNam.h | \indent ##\hspace{1in}## viShIdantamida.n vAk{}yamuvAcha madhusUdanaH || 1||\newline%@ maga saMjayo mhaNe rAyAteM| A{I}ke to pArthu tetheM| shokAkula rudanAteM| karitu ase || 1|| teM kuLa dekhoni samasta| s{}neha upanaleM ad{}bhuta| teNeM dravaleM ase chitta| kavaNeparI || 2|| jaiseM lavaNa jaLeM jhaLaMbaleM| nA tarI abhra vAteM hAle| taiseM sadhIra parI viramaleM| hR^idaya tayAcheM || 3|| mhaNauni kR^ipA AkaLilA| disatase ati komA{i}lA| jaisA kardamIM rupalA| rAjahaMsa || 4|| tayAparI to pAMDukumaru| mahAmoheM ati jarjaru| dekhoni shrIshAra~Ngadharu| kAya bole || 5|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## kutastvA kashmalamida.n viShame samupasthitam.h | \indent ##\hspace{1in}## anAryajuShTamasvargyamakIrtikaramarjuna || 2||\newline%@ mhaNe arjunA Adi pAhIM| heM uchita kAya iye ThAyIM| tUM kavaNa heM kAyI| karIta AhAsI || 6|| tuja sAMge kAya jAhaleM| kavaNa uNeM AleM| karitAM kAya TheleM| khedu kAyisA || 7|| tUM anuchitA chitta nedisI| dhIru kahIM na saMDisI| tujheni nAmeM apayashI| dishA laMghije || 8|| tUM shUravR^ittIchA ThAvo| xatriyAMmAjIM rAvo| tujhiyA lAThepaNAchA Avo| tihIM lokIM || 9|| tuvAM saMgrAmIM haru jiMkilA| nivAtakavachAMchA ThAvo pheDilA| pavADA tuvAM kelA| gaMdharvAMsIM || 10|| pAhatAM tujheni pADeM| dise trailok{}yahI thokaDeM| aiseM puruShatva chokhaDeM| pArthA tujheM || 11|| to tUM kIM Aji etheM| sAMDUniyAM vIravR^ittIteM| adhomukha rudanAteM| karitu AhAsI || 12|| vichArI tUM arjunu| kIM kAruNyeM kijasI dInu| sAMga pAM aMdhakAreM bhAnu| grAsilA AthI \? || 13|| nA tarI pavanu meghAsI bihe \?| kIM amR^itAsI maraNa Ahe \?| pAheM pAM iMdhanachi giLoni jAye| pAvakAteM \? || 14|| kIM lavaNeMchi jaLa vire \?| saMsargeM kALakUTa mare \?| sAMga pAM mahAphaNI dardureM| giLije kAyI \? || 15|| siMhAsI jhoMbe kolhA| aisA apADu Athi keM jAhalA \?| parI to tvAM sAcha kelA| Aji etha || 16|| mhaNauni ajhunI arjunA| jhaNeM chitta desI yA hInA| vegIM dhIra karUniyAM manA| sAvadhu ho{I} || 17|| sAMDIM heM mUrkhapaNa| uThIM ghe dhanuShyabANa| saMgrAmIM heM kavaNa| kAruNya tujheM \? || 18|| hAM gA tUM jANatA| tarI na vichArisI kAM AtAM| sAMgeM jhuMjAveLe sadayatA| uchita kAyI \? || 19|| he asatIye kIrtIsI nAshu| ANi pAratrikAsI apabhraMshu| mhaNe jagannivAsu| arjunAteM || 20|| \indent ##\hspace{1in}## k{}laibya.n mA sma gamaH pArtha naitattvayyupapadyate | \indent ##\hspace{1in}## kShudra.n hR^idayadaurbalya.n tyak{}tvottiShTha para.ntapa || 3||\newline%@ mhaNauni shoku na karI| tUM puratA dhIru dharIM| heM shochyatA avherIM| paMDukumarA || 21|| tuja navhe heM uchita| yeNeM nAsela joDaleM bahuta| tUM ajhunI varI hita| vichArIM pAM || 22|| yeNeM saMgrAmAcheni avasareM| etha kR^ipALUpaNa nupakare| he AtAMchi kAya soyare| jAhale tuja \? || 23|| tUM AdhIMchi kAya neNasI \?| kIM he gotraja noLakhasI \?| vAyAMchi kAya karisI| atisho AtAM \? || 24|| AjicheM heM jhuMja| kAya janmA navala tuja \?| heM paraspareM tumhAM vyAja| sadAMchi AthI || 25|| tarI AtAM kAya jAhaleM| kAyi s{}neha upanaleM| heM neNije parI kuDeM keleM| arjunA tuvAM || 26|| moho dharilIyA aiseM ho{I}la| je asatI pratiShThA jA{I}la| ANi paralokahI aMtarela| aihikeMsI || 27|| hR^idayAcheM DhilepaNa| etha nikayAsI navhe kAraNa| heM saMgrAmIM patana jANa| xatriyAMsIM || 28|| aiseni to kR^ipAvaMtu| nAnAparI ase shikavitu| heM aikoni paMDusutu| kAya bole || 29|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## katha.n bhIShmamaha.n sa.nkhye droNa.n cha madhusUdana | \indent ##\hspace{1in}## iShubhiH prati yotsyAmi pUjArhAvarisUdana || 4||\newline%@ devA heM yetulevarI| bolAveM nalage avadhArIM| AdhIM tUMchi vichArIM| saMgrAmu hA || 30|| heM jhuMja navhe pramAdu| etha pravartaliyA disatase bAdhu| hA ughaDa liMgabhedu| voDhavalA AmhAM || 31|| dekheM mAtApitareM archijatI| sarvasveM toShu pAvavijatI| tiye pAThIM kevIM vadhijatI| ApuliyA hAtIM || 32|| devA saMtavR^iMda namaskArije| kAM ghaDe tarI pUjije| heM vAMchUni kevIM niMdije| svayeM vAchA \? || 33|| taise gotraguru Amuche| he pUjanIya AmhAM niyamAche| maja bahuta bhIShmadroNAMcheM| vartatase || 34|| jayAMlAgIM maneM virUM| AmhI svapnIMhI na shakoM dharUM| tayAM pratyaxa kevIM karUM| ghAtu devA \? || 35|| varI jaLo heM jiyAleM| etha AghaveyAMsi heMchi kAya jAhale| je yAMchyA vadhIM abhyAsile| miravije AmhIM || 36|| mI pArthu droNAchA kelA| yeNeM dhanurvedu maja didhalA| teNeM upakAreM kAya AbhArailA| vadhI tayAteM \? || 37|| jethIMchiyA kR^ipA lAhije varu| tetheMchi maneM vyabhichAru| tarI kAya mI bhasmAsuru| arjuna mhaNe || 38|| \indent ##\hspace{1in}## gurunahatvA hi mahAnubhAvAn shreyo bhok{}tu.n bhaikShyamapIha loke | \indent ##\hspace{1in}## hatvArthakAmA.nstu gurUnihaiva bhu~njIya bhogAn{}rudhirapradigdhAn || 5||\newline%@ devA samudra gaMbhIra A{i}kije| vari tohi AhAcha dekhije| parI xobhu manIM neNije| droNAchiye || 39|| heM apAra jeM gagana| varI tayAhI ho{I}la mAna| pari agAdha bhaleM gahana| hR^idaya yAcheM || 40|| varI amR^itahI viTe| kIM kALavasheM vajrahI phuTe| parI manodharmu na loTe| vikaravilAhI || 41|| s{}nehAlAgIM mAye| mhaNipe teM kIru hoye| parI kR^ipA te mUrta Ahe| droNIM iye || 42|| hA kAruNyAchI Adi| sakala guNAMchA nidhi| vidyAsiMdhu niravadhi| arjuna mhaNe || 43|| hA yeNeM mAneM mahaMtu| varI AmhAMlAgIM kR^ipAvaMtu| AtAM sAMga pAM yetha ghAtu| chiMtUM ye{I}la || 44|| aise he raNIM vadhAve| maga ApaNa rAjyasukha bhogAveM| teM manA na ye AghaveM| jIvitesIM || 45|| heM yeNeM mAneM durdhara| je yAhIhunI bhoga sadhara| te asatu yethavara| bhixA mAgatAM bhalI || 46|| nA tarI deshatyAgeM jA{i}je| kAM girikaMdara sevije| parI shastra AtAM na dharije| iyAMvarI || 47|| devA navanishatIM sharIM| vAvaronI yAMchyA jivhArIM| bhoga giMvasAve rudhirIM| buDAle je || 48|| te kADhUni kAya kijatI \?| lipta kevI sevijatI \?| maja naye he upapattI| yAchilAgIM || 49|| aiseM arjuna tiye avasarI| mhaNe shrIkR^iShNA avadhArIM| parI teM manA nayechi murArI| A{i}koniyAM || 50|| heM jANoni pArthu bihAlA| maga punarapi boloM lAgalA| mhaNe devo kAM chitta yA bolA| detIchinA || 51|| \indent ##\hspace{1in}## na chaitadvidmaH kataranno garIyo yadvA jayema yadi vA no jayeyuH | \indent ##\hspace{1in}## yAneva hatvA na jijIviShAmaste.avasthitAH pramukhe dhArtarAShTrAH || 6||\newline%@ yeRhavIM mAjhyA chittIM jeM hoteM| teM mI vichArUni boliloM etheM| parI nikeM kAya yAparauteM| teM tumhIM jANA || 52|| paiM vIru jayAMsI aikije| ANi yA bolIMchi prANu sAMDije| te etha saMgrAmavyAjeM| ubhe AhAtI || 53|| AtAM aisiyAMteM vadhAveM| kIM avherUniyAM nighAveM| yA dohIMmAjIM baraveM| teM neNoM AmhI || 54|| \indent ##\hspace{1in}## kArpaNyadoShopahatasvabhAvaH pR^ichchhAmi tvA.n dharmasammUDhachetAH | \indent ##\hspace{1in}## yachchhreyaH syAnnishchita.n brUhi tanme shiShyaste.aha.n shAdhi mA.n tvA.n prapannam.h || 7||\newline%@ AmhAM kAya uchita| teM pAhatAM na sphure etha| jeM moheM yeNeM chitta| vyAkuLa mAjheM || 55|| timirAvaruddha jaiseM| dR^iShTIcheM teja bhraMshe| maga pAsIMcha asatAM na dise| vastujAta || 56|| devA taiseM maja jAhaleM| jeM mana heM bhrAMtI grAsileM| AtAM kAya hita ApuleM| teMhI neNeM || 57|| tarI shrIkR^iShNA tuvAM jANAveM| nikeM teM AmhAM sAMgAveM| je sakhA sarvasva AghaveM| AmhAMsi tUM || 58|| tUM guru baMdhu pitA| tUM AmuchI iShTa devatA| tUMchi sadA raxitA| ApadIM AmuteM || 59|| jaisA shiShyAMteM guru| sarvathA neNeM avheru| kIM saritAMteM sAgaru| tyajIM kevI || 60|| nAtarI apatyAMteM mAye| sAMDUni jarI jAye| tarI teM kaiseMni jiye| aikeM kR^iShNA || 61|| taisA sarvAMparI AmhAMsI| devA tUMchi eka AhAsI| ANi bolileM jarI na mAnisI| mAgIla mAjheM || 62|| tarI uchita kAya AmhAM| jeM vyabhicharenA dharmA| teM jhaDakarI puruShottamA| sAMgeM AtAM || 63|| \indent ##\hspace{1in}## na hi prapashyAmi mamApanudyAdyachchhokamuchchhoShaNamindriyANAm.h | \indent ##\hspace{1in}## avApya bhUmAvasapat{}namR^iddha.n rAjya.n surANAmapi chAdhipatyam.h || 8||\newline%@ heM sakaLa kuLa dekhoni| jo shoku upanalAse manIM| to tujhiyA vAk{}yAvAMchunI| na jAya ANikeM || 64|| etha pR^ithvItaLa Apu ho{I}la| heM maheMdrapadahI pAvijela| parI moha hA na phiTela| mAnasIMchA || 65|| jaisIM bIjeM sarvathA AhALalIM| tIM suxetrIM jaRhI perilIM| tarI na virUDhatI siMchilIM| AvaDe taisIM || 66|| nA tarI AyuShya puraleM Ahe| tarI auShadheM kAMhIM nohe| etha ekachi upegA jAye| paramAmR^ita || 67|| taise rAjyabhogasamR^iddhi| ujjIvana nohe jIva buddhi| etha jivhALA kR^ipAnidhi| kAruNya tujheM || 68|| aiseM arjuna tetha bolilA| jaMva xaNa eka bhrAMti sAMDilA| maga punarapi vyApilA| urmI teNeM || 69|| kIM maja pAhatAM urmI nohe| heM anAriseM gamata Ahe| to grAsilA mahAmoheM| kALasarpeM || 70|| savarma hR^idayakalhArIM| tetha kAruNyaveLechyA bharIM| lAgalA mhaNoni laharI| bhAMjechinA \? || 71|| heM jANoni aisI prauDhI| jo dR^iShTIsaveMchi viSha pheDI| to dhAMvayA shrIharI gAruDI| pAtalA kIM || 72|| taisiyA paMDukumarA vyAkuLA| miravatase shrIkR^iShNa javaLA| to kR^ipAvasheM avalILA| raxIla AtAM || 73|| mhaNoni to pArthu| mohaphaNigrastu| myAM mhaNitalA hA hetu| jANoniyAM || 74|| maga dekhA tetha phAlgunu| ghetalA ase bhrAMtI kavaLUnu| jaisA ghanapaTaLIM bhAnu| AchChAdije || 75|| tayAparI to dhanurdharu| jAhalAse duHkheM jarjaru| jaisA grIShmakALIM girivaru| vaNavalA kAM || 76|| mhaNoni sahajeM sunILu| kR^ipAmR^iteM sajaLu| to voLalAse shrIgopALu| mahAmeghu || 77|| tetha sudashanAMchI dyuti| techi vidyullatA jhaLakatI| gaMbhIra vAchA te AyatI| garjanechI || 78|| AtAM to udAra kaisA varShela| teNeM arjunAchaLu nivela| maga navI virUDhI phuTela| unmeShAchI || 79|| te kathA A{i}kA| manAchiyA ArANukA| j~nAnadevo mhaNe dekhA| nivR^ittidAsu || 80|| \indent ##\hspace{1in}## sa.njaya uvAcha | \indent ##\hspace{1in}## evamuk{}tvA hR^iShIkesha.n guDAkeshaH para.ntapa | \indent ##\hspace{1in}## na yotsya iti govi.nmuk{}tvA tUShNI.n babhUva ha || 9||\newline%@ aiseM saMjayo ase sAMgatu| mhaNe rAyA to pArthu| punarapi shokAkuLitu| kAya bole || 81|| A{i}ke sakhedu bole shrIkR^iShNAteM| AtAM nALavAveM tumhIM mAteM| mI sarvathA na jhuMjeM etheM| bharaMvasenI || 82|| aiseM yeki heLAM bolilA| maga mauna dharUni ThelA| tetha shrIkR^iShNA vismo pAtalA| dekhoni tayAteM || 83|| \indent ##\hspace{1in}## tamuvAcha hR^iShIkeshaH prahasanniva bhArata | \indent ##\hspace{1in}## senayorUbhayormadhye viShIdantamida.n vachaH || 10||\newline%@ maga ApulAM chittIM mhaNe| etha heM kAyI AdarileM yeNeM| arjuna sarvathA kAMhIM neNeM| kAya kIje || 84|| hA umaje AtAM kavaNeparI| kaiseni dhIrU svIkArI| jaisA grahAteM paMchAxarI| anumAnI kAM || 85|| nA tarI asAdhya dekhoni vyAdhi| amR^itAsama divya auShadhi| vaidya sUchi niravadhi| nidAnIchI || 86|| taise vivarItu ase shrI{a}naMtu| tayA donhI sainyA{A}Mtu| jayAparI pArthu| bhrAMtI sAMDI || 87|| teM kAraNa manIM dharileM| maga saroSha boloM AdarileM| jaise mAtechyA kopIM thokuleM| s{}neha AthI || 88|| kIM auShadhAchiyA kaDuvaTapaNIM| jaisI amR^itAchI puravaNIM| te AhAcha na dise parI guNIM| prakaTa hoya || 89|| taisIM varivarI pAhatAM udAseM| AMta tarI atisuraseM| tiyeM vAk{}yeM hR^iShIkesheM| boloM AdarilIM || 90|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## ashochyAnanvashochastva.n praj~nAvAdA.nshcha bhAShase | \indent ##\hspace{1in}## gatAsUnagatAsU.nshcha nAnushochanti paNDitAH || 11||\newline%@ maga arjunAteM mhaNitaleM| AmhIM Aji heM navala dekhileM| jeM tuvAM etha AdarileM| mAjhArIMchi || 91|| tUM jANatA tarI mhaNavisI| parI neNiveteM na saMDisI| ANi shikavUM mhaNoM tarI bolasI| bahusAla nIti || 92|| jAtyaMdhA lAge piseM| maga teM sairA dhAMve jaiseM| tujhe shahANapaNa taiseM| disatase || 93|| tUM ApaNapeM tarI neNasI| parI yA kauravAMteM shochUM pahAsI| hA bahu vismaya AmhAMsI| puDhatapuDhatI || 94|| tarI sAMga pAM arjunA| tujapAsUni sthiti yA tribhuvanA \?| he anAdi vishvarachanA| teM laTake kAyI \? || 95|| etha samarthu eka AthI| tayApAsUni bhUteM hotI| tarI heM vAyAMchi kAya bolatI| jagAmAjIM \? || 96|| ho kAM sAMprata aiseM jAhaleM| je he janmamR^ityu tuvAM sR^ijileM| ANi nAshu pAve nAshileM| tujheni kAyI || 97|| tUM bhramalepaNeM ahaMkR^itI| yAMsi ghAtu na dharisI chittIM| tarI sAMgeM kAyi he hotI| chiraMtana || 98|| kIM tUM eka vadhitA| ANi sakaLa loku hA maratA| aisI bhrAMti jhaNeM chittA| yevoM desI || 99|| anAdisiddha heM AghaveM| hota jAta svabhAveM| tarI tuvAM kAM shochAveM| sAMgeM maja || 100|| parI mUrkhapaNeM neNasI| na chiMtAveM teM chiMtIsI| ANi tUMchi nIti sAMgasI| AmhAMprati || 101|| dekhaiM vivekI je hotI| te dohIteMhIM na shochitI| je hoya jAya he bhrAMtI| mhaNauniyAM || 102|| \indent ##\hspace{1in}## na tvevAha.n jAtu nAsa.n na tva.n neme janAdhipAH | \indent ##\hspace{1in}## na chaiva na bhaviShyAmaH sarve vayamataH param.h || 12||\newline%@ arjunA sAMgena A{i}ka| etha AmhI tumhI dekha| ANi he bhUpati ashekha| AdikarunI || 103|| nityatA aisechi asonI| nA tarI nishchita xayA jA{u}nI| he bhrAMti vegaLI karunI| donhI nAhIM || 104|| he upaje ANi nAshe| teM mAyAvasheM dise| eRhavIM tattvatA vastu jeM ase| teM avinAshachi || 105|| jaiseM pavaneM toya hAlavileM| ANi taraMgAkAra jAhaleM| tarI kavaNa keM janmaleM| mhaNoM ye tetha \? || 106|| teMchi vAyUcheM sphuraNa TheleM| ANi udaka sahaja sapATa jAhaleM| tarI AtAM kAya nimAleM| vichArIM pAM || 107|| \indent ##\hspace{1in}## dehino.asminyathA dehe kaumAra.n yauvana.n jarA | \indent ##\hspace{1in}## tathA dehAntaraprAptirdhIrastatra na muhyati || 13||\newline%@ A{i}keM sharIra tarI eka| parI vayasA bheda aneka| heM pratyaxachi dekha| pramANa tUM || 108|| etha kaumAratva dise| maga tAruNyIM teM bhraMshe| parI dehachi hA na nAshe| ekekAsaveM || 109|| taisIM chaitanyAchyA ThAyIM| iyeM sharIrAMtareM hotI jAtI pAhIM| aiseM jANe tayA nAhIM| vyAmohaduHkha || 110|| \indent ##\hspace{1in}## mAtrAsparshAstu kaunteya shItoShNasukhaduHkhadA | \indent ##\hspace{1in}## AgamApAyino.anityAstA.nstitikShasva bhArata || 14||\newline%Sh etha kaumAratva dise| maga tAruNyIM teM bhraMshe| parI dehachi hA na nAshe| ekekAsaveM || 109|| taisIM chaitanyAchyA ThAyIM| iyeM sharIrAMtareM hotI jAtI pAhIM| aiseM jANe tayA nAhIM| vyAmohaduHkha || 110|| etha neNAvayA heMchi kAraNa| jeM iMdriyAM AdhInapaNa| tihIM AkaLije aMtaHkaraNa| mhaNa{U}ni bhrame || 111|| iMdriyeM viShaya sevitI| tetha harSha shoka upajatI| te aMtara Ap{}lavitI| saMgeM yeNeM || 112|| jayAM viShayAMchyA ThAyIM| ekaniShThatA kahIM nAhIM| tetha duHkha ANi kAMhIM| sukhahI dise || 113|| dekheM shabdAchi vyApti| niMdA ANi stuti| tetha dveShAdveSha upajatI| shravaNadvAreM || 114|| mR^idu ANi kaThINa| he sparshAche donhI guNa| je vapUcheni saMgeM kAraNa| saMtoShakhedAM || 115|| bhyAsura ANi surekha| heM rUpAcheM svarUpa dekha| jeM upajavI sukhaduHkha| netradvAreM || 116|| sugaMdhu ANi durgaMdhu| hA parimaLAchA bhedu| jo ghrANasaMgeM viShAdu| toShu detA || 117|| taisAchi dvividha rasu| upajavI prIti trAsu| mhaNauni hA apabhraMshu| viShayasaMgu || 118|| dekheM iMdriyAM AdhIna ho{I}je| taiM shItoShNAMteM pAvije| ANi sukhaduHkhIM AkaLije| ApaNapeM || 119|| yA viShayAMvAMchUni kAMhIM| ANIka sarvathA ramya nAhIM| aisA svabhAvochi pAhIM| iMdriyAMchA || 120|| he viShaya tarI kaise| rohiNIcheM jaLa jaiseM| kAM svap{}nIMchA AbhAse| bhadrajAti || 121|| dekhaiM anitya tiyAparI| mhaNauni tUM avherIM| hA sarvathA saMgu na dharIM| dhanurdharA || 122|| \indent ##\hspace{1in}## ya.n hi na vyathayantyete puruSha.n puruSharShabha | \indent ##\hspace{1in}## samaduHkhasukha.n dhIra.n so.amR^itatvAya kalpate || 15||\newline%Sh he viShaya jayAteM nAkaLitI| tayA sukhaduHkheM donI na pavatI| ANi garbhavAsusaMgatI| nAhIM tayA || 123|| to nityarUpa pArthA| voLakhAvA sarvathA| jo yA iMdriyArthA| nAgavechi || 124|| \indent ##\hspace{1in}## nAsato vidyate bhAvo nAbhAvo vidyate sataH | \indent ##\hspace{1in}## ubhayorapi dR^iShTo.antastvanayostattvadarshibhiH || 16||\newline%Sh AtAM arjunA kAMhIM eka| sAMgena mI A{I}ka| je vichArapara loka| voLakhitI || 125|| yA upAdhimAjIM gupta| chaitanya ase sarvagata| teM tattvaj~na saMta| svIkAritI || 126|| salilIM paya jaiseM| eka ho{U}ni mInaleM ase| parI nivaDUni rAjahaMseM| vegaLeM kIje || 127|| kIM agnimukheM kiDALa| toDoniyAM chokhALa| nivaDitI kevaLa| buddhimaMta || 128|| nA tarI jANivechyA AyaNI| karitAM dadhikaDasaNI| maga navanIta nirvANIM| dise jaiseM || 129|| kIM bhUsa bIja ekavaTa| upaNitAM rAhe ghanavaTa| tetha uDe teM phalakaTa| jANoM AleM || 130|| taiseM vichAritAM nirasaleM| teM prapaMchu sahajeM sAMDavaleM| maga tattvatA tattva uraleM| j~nAniyAMsi || 131|| mhaNauni anityAchyA ThAyIM| tayAM Astik{}yabuddhi nAhIM| niShkarShu dohIMhI| dekhilA ase || 132|| \indent ##\hspace{1in}## avinAshi tu tadviddhi yena sarvamida.n tatam.h | \indent ##\hspace{1in}## vinAshamavyayasyAsya na kashchitkartumarhati || 17||\newline%@ dekheM sArAsAra vichAritAM| bhrAMti te pAhIM asAratA| tarI sAra teM svabhAvatA| nitya jANeM || 133|| hA lokatrayAkAru| to jayAchA vistAru| tetha nAma varNa AkAru| chinha nAhIM || 134|| jo sarvadA sarvagatu| janmaxayAtItu| tayA keliyAhi ghAtu| kadA nohe || 135|| \indent ##\hspace{1in}## antavanta ime dehA nityasyok{}tAH sharIriNaH | \indent ##\hspace{1in}## anAshino.aprameyasya tasmAdyudhyasva bhArata || 18||\newline%@ ANi sharIrajAta AghaveM| heM nAshivaMta svabhAveM| mhaNauni tuvAM jhuMjAveM| paMDukumarA || 136|| \indent ##\hspace{1in}## ya ena.n vetti hantAra.n yashchaina.n manyate hatam.h | \indent ##\hspace{1in}## ubhau tau na vijAnIto nAya.n hanti na hanyate || 19||\newline%@ tUM dharUni dehAbhimAnAteM| diThI sUni sharIrAteM| mI mAritA he marate| mhaNatu AhAsI || 137|| tarI arjunA tUM heM neNasI| jarI tattvatA vichArisI| tarI vadhitA tUM navhesI| he vadhya navhatI || 138|| \indent ##\hspace{1in}## na jAyate mryite vA kadAchinnAya.n bhUtvA bhavitA vA na bhUyaH | \indent ##\hspace{1in}## ajo nityaH shAshvato.aya.n purANo na hanyate hanyamAne sharIre || 20||\newline%@ \indent ##\hspace{1in}## vedAvinAshina.n nitya.n ya enamajamavyayam.h | \indent ##\hspace{1in}## katha.n sa puruShaH pArtha ka.n ghAtayati hanti kam.h || 21||\newline%@ jaiseM svap{}nAmAjIM dekhije| teM svap{}nIMchi sAcha Apaje| maga che{}UniyAM pAhije| taMva kAMhIM nAhIM || 139|| taisI he jANa mAyA| tUM bhramatu AhAsI vAyAM| shastreM hANitaliyA ChAyA| jaisI AMgIM na rupe || 140|| kAM pUrNa kuMbha ulaMDalA| tetha biMbAkAru dise bhraMshalA| parI bhAnu nAhIM nAsalA| tayAsaveM || 141|| nA tarI maThIM AkAsha jaiseM| maThAkR^itI avataraleM ase| to bhaMgaliyA ApaiseM| svarUpachi || 142|| taiseM sharIrAchyA lopIM| sarvathA nAshu nAhIM svarUpIM| mhaNauni tU heM nAropI| bhrAMti bApA || 143|| \indent ##\hspace{1in}## vAsA.nsi jIrNAni yathA vihAya navAni gR^ihNAti naro.aparANi | \indent ##\hspace{1in}## tathA sharIrANi vihAya jIrNAnyanyAni sa.nyAti navAni dehI || 22||\newline%@ jaiseM jIrNa vastra sAMDije| maga nUtana veDhije| taiseM dehAMtarAteM svIkArije| chaitanyanAtheM || 144|| \indent ##\hspace{1in}## naina.n chhindanti shastrANi naina.n dahati pAvakaH | \indent ##\hspace{1in}## na chaina.n k{}ledayantyApo na shoShayati mArutaH || 23||\newline%@ \indent ##\hspace{1in}## achchhedyo.ayamadAhyo.ayamak{}ledyo.ashoShya eva cha | \indent ##\hspace{1in}## nityaH sarvagataH sthANurachalo.aya.n sanAtanaH || 24||\newline%@ hA anAdi nityasiddhu| nirupAdhi vishuddhu| mhaNauni shastrAdikIM Chedu| na ghaDe yayA || 145|| hA praLayodakeM nAp{}lave| agnidAho na saMbhave| etha mahAshoShu na prabhave| mArutAchA || 146|| arjunA hA nityu| achaLu hA shAshvatu| sarvatra sadoditu| paripUrNu hA || 147|| \indent ##\hspace{1in}## avyak{}to.ayamachintyo.ayamavikAryo.ayamuchyate | \indent ##\hspace{1in}## tasmAdeva.n viditvaina.n nAnushochitumarhasi || 25||\newline%Sh hA tarkAchiye diThI| gochara nohe kirITI| dhyAna yAchiye bheTI| utkaMThA vAhe || 148|| hA sadA durlabhu manA| Apu nohe sAdhanA| niHsImu hA arjunA| puruShottamu || 149|| hA guNatrayarahitu| anAdi avikR^itu| vyaktIsI atItu| sarvarUpa || 150|| arjunA aisA hA jANAvA| sakaLAtmaku dekhAvA| maga sahajeM shoku AghavA| harela tujhA || 151|| \indent ##\hspace{1in}## atha chaina.n nityajAta.n nitya.n vA manyase mR^itam.h | \indent ##\hspace{1in}## tathApi tva.n mahAbAho naiva.n shauchitumarhasi || 26||\newline%Sh athavA aisA neNasI| tUM aMtavaMtachi mAnisI| taRhI shochUM na pavasI| paMDukumarA || 152|| jo Adi sthiti aMtu| hA niraMtara ase nityu| jaisA pravAho anusyUtu| gaMgAjaLAchA || 153|| teM Adi nAhIM khaMDaleM| samudrIM tarI ase mInaleM| ANi jAtachi madhyeM uraleM| dise jaiseM || 154|| iyeM tinhI tayAparI| sarasIMcha sadA avadhArIM| bhUtAMsI kavaNIM avasarIM| ThAkatI nA || 155|| mhaNauni heM AghaveM| etha tuja nalage shochAveM| je sthitIchi he svabhAveM| anAdi aisI || 156|| nA tarI heM arjunA| nayechi tujhiyA manA| je dekhoni loku adhInA| janmaxayA || 157|| tarI etha kAMhIM| tuja shokAsi kAraNa nAhIM| he janmamR^ityu pAhIM| aparihara || 158|| \indent ##\hspace{1in}## jAtasya hi dhruvo mR^ityurdhruva.n janma mR^itasya cha | \indent ##\hspace{1in}## tasmAdaparihArye.arthe na tva.n shochitumarhasi || 27||\newline%Sh upaje teM nAshe| nAshaleM punarapi dise| heM ghaTikAyaMtra jaiseM| paribhrame gA || 159|| nA tarI udo astu ApaiseM| akhaMDita hota jAta jaiseM| heM janmamaraNa taiseM| anivAra jagIM || 160|| mahApraLaya{a}vasareM| heM trailok{}yahi saMhare| mhaNauni hA na parihare| Adi aMtu || 161|| tUM jarI heM aiseM mAnisI| tarI khedu kAM karisI \?| kAya jANatuchi neNasI| dhanurdharA || 162|| etha ANIkahI eka pArthA| tuja bahutIM parI pahAtAM| duHkha karAvayA sarvathA| viSho nAhIM || 163|| \indent ##\hspace{1in}## avyak{}tAdIni bhUtAni vyak{}tamadhyAni bhArata | \indent ##\hspace{1in}## avyak{}tanidhanAnyeva tatra kA paridevanA || 28||\newline%Sh jiyeM samasteM iyeM bhUteM| janmA{A}di amUrteM| maga pAtalI vyaktIteM| janmaleyA || 164|| tiyeM xayAsi jetha jAtI| tetha nibhrAMta AneM navhatI| dekheM pUrvasthitIcha yetI| Apuliye || 165|| yera madhyeM jeM pratibhAse| teM nidritA svap{}na jaiseM| taisA AkAru hA mAyavasheM| tatsvarUpIM || 166|| nA tarI pavaneM sparshileM nIra| paDhiyAse taraMgAkAra| kAM parApexAM aLaMkAra| vyaktI kanakIM || 167|| taise sakaLa heM mUrta| jANa pAM mAyAkArita| jaiseM AkAshIM biMbata| abhrapaTala || 168|| taiseM AdIchi jeM nAhIM| tayAlAgIM tUM rudasI kAyI| tUM avITa teM pAhIM| chaitanya eka || 169|| jayAchi ArtIchi bhogita| viShayIM tyajile saMta| jayAlAgIM virakta| vanavAsiye || 170|| diThI sUni jayAteM| brahmacharyAdi vrateM| munIshvara tapAteM| AcharatAtI || 171|| \indent ##\hspace{1in}## Ashcharyavatpashyati kashchidenamAshcharyavadvadati tathaiva chAnyaH | \indent ##\hspace{1in}## AshcharyavachchainamanyaH shruNoti shrutvApyena.n veda na chaiva kashchit.h || 29||\newline%Sh eka aMtarIM nishchaLa| jeM nihALitAM kevaLa| visarale sakaLa| saMsArajAta || 172|| ekAM guNAnuvAdu karitAM| uparati ho{U}na chittA| niravadhi tallInatA| niraMtara || 173|| eka aikatAMchi nivAle| te dehabhAvI sAMDile| eka anubhaveM pAtale| tadrUpatA || 174|| jaise saritA ogha samasta| samudrAmAjIM miLata| parI mAghaute na samAta| paratale nAhIM || 175|| taisiyA yogIshvarAMchiyA matI| miLavaNIsaveM ekavaTatI| parI je vichArUni punarAvR^itti| bhajatIchinA || 176|| \indent ##\hspace{1in}## dehI nityamavadhyo.aya.n dehe sarvasya bhArata | \indent ##\hspace{1in}## tasmAtsarvANi bhUtAni na tva.n shochitumarhasi || 30||\newline%Sh jeM sarvatra sarvahI dehIM| jayA karitAMhI ghAtu nAhIM| teM vishvAtmaka tUM pAhIM| chaitanya eka || 177|| jayAcheni svabhAveM| heM hota jAta AghaveM| tarI sAMga kAya shochAveM| etha tuvAM || 178|| eRhavIM tarI pArthA| tuja kAM neNoM na maneM chittA| parI kiDALa heM shochitAM| bahutIM parIM || 179|| \indent ##\hspace{1in}## svadharmamapi chAvekShya na vikampitumarhasi | \indent ##\hspace{1in}## dharmAddhi yuddhAchchheyo.anyatkShatriyasya na vidyate || 31||\newline%@ tUM ajhunI kAM na vichArisI| kAya heM chiMtitu AhAsI| svadharmu to visaralAsI| tarAveM jeNeM || 180|| yA kauravAM bhalateM jAhaleM| athavA tujachi kAMhIM pAtaleM| kIM yugachi heM buDAleM| jaRhI etha || 181|| tarI svadharmu eku Ahe| to sarvathA tyAjya nohe| maga tarijela kAya pAheM| kR^ipALUpaNeM || 182|| arjunA tujheM chitta| jaRhI jAhaleM dravIbhUta| taRhI heM anuchita| saMgrAmasamayIM || 183|| agA goxIra jarI jAhaleM| tarI pathyAsi nAhIM mhaNitaleM| aisenihi viSha hoya sudaleM| navajvarIM detAM || 184|| taiseM AnI Ana karitAM| nAshu ho{I}la hitA| mhaNauni tUM AtAM| sAvadha ho{I} || 185|| vAyAMchi vyAkuLa kAyI| ApulA nijadharmu pAhIM| jo AcharitAM bAdhu nAhIM| kavaNeM kALIM || 186|| jaiseM mArgeMchi chAlatAM| apAvo na pave sarvathA| kAM dIpAdhAreM vartatAM| nADaLije || 187|| tayAparI pArthA| svadharmeM rAhATatAM| sakaLa kAmapUrNatA| sahajeM hoya || 188|| mhaNauni yAlAgIM pAhIM| tumhAM xatriyAM ANIka kAMhIM| saMgrAmAvAMchUni nAhIM| uchita jANeM || 189|| niShkapaTA ho{A}veM| usiNA ghA{I} jhuMjAveM| heM aso kAya sAMgAveM| pratyaxAvarI || 190|| \indent ##\hspace{1in}## yadR^ichchhayA chopapanna.n svargadvAramapAvR^itam.h | \indent ##\hspace{1in}## sukhinaH kShatriyAH pArtha labhante yuddhamIdR^isham.h || 32||\newline%@ arjunA jhuMja dekheM AtAMcheM| heM ho kAM jeM daiva tumacheM| kIM nidhAna sakaLa dharmAcheM| pragaTaleM ase || 191|| hA saMgrAmu kAya mhaNipe| kIM svarguchi yeNeM rUpeM| mUrta kAM pratApeM| udo kelA || 192|| nA tarI guNAcheni patikareM| ArtIcheni paDibhareM| heM kIrtIchi svayaMvareM| AlI tuja || 193|| xatriyeM bahuta puNya kIje| taiM jhuMja aiseM lAhije| jaiseM mArgeM jAtAM ADaLije| chiMtAmaNi || 194|| nA tarI jAMbhayA pasare mukha| tetha avachaTeM paDe pIyUkha| taisA saMgrAmu hA dekha| pAtalA ase || 195|| \indent ##\hspace{1in}## atha chettvamima.n dharmya.n sa.ngrAma.n na kariShyasi | \indent ##\hspace{1in}## tataH svadharma.n kIrti.n cha hitvA pApamavApsyasi || 33||\newline%@ AtAM hA aisA avherije| maga nAthileM shochUM baisije| tarI ApaNa AhANA ho{I}je| ApaNapeyAM || 196|| pUrvajAMcheM joDaleM| ApaNachi hoya dhADileM| jarI Aji shastra sAMDileM| raNIM iye || 197|| asatI kIrti jA{I}la| jagachi abhishApu de{I}la| ANi giMvasita pAvatIla| mahAdoSha || 198|| jaisIM bhAtAreMhIna vanitA| upahatI pAve sarvathA| taishI dashA jIvitA| svadharmeMvINa || 199|| nA tarI raNIM shava sAMDije| teM chaumerI gidhIM vidArije| taiseM svadharmahInA abhibhavije| mahAdoShIM || 200|| \indent ##\hspace{1in}## akIrti.n chApi bhUtAni kathayiShyanti te.avyayAm.h | \indent ##\hspace{1in}## sa.nbhAvitasya chAkIrtirmaraNAdatirichyate || 34||\newline%@ mhaNauni svadharmu hA sAMDasIla| pApA varapaDA hosIla| ANi apesha teM na vachela| kalpAMtavarI || 201|| jANateni taMvachi jiyAveM| jaMva apakIrti AMgA na pave| ANi sAMga pAM kevIM nigAveM| ethoniyAM \? || 202|| tU nirmatsara sadayatA| yethUni nighasIla kIra mAghautA| parI te gatI samastAM| na manela yayAM || 203|| he chahUMkaDUni veDhitIla| bANavarI ghetIla| tetha pArthA na suTijela| kR^ipALupaNeM || 204|| aisenihi prANasaMkaTeM| jarI vipAyeM pAM nighaNeM ghaTe| tarI teM jiyAleMhI vokhaTeM| maraNAhunI || 205|| \indent ##\hspace{1in}## bhayAdraNAduparata.n ma.nsyante tvA.n mahArathAH | \indent ##\hspace{1in}## yeShA.n cha tva.n bahumato bhUtvA yAsyasi lAghavam.h || 35||\newline%@ tUM ANikahI eka na vichArisI| etha saMbhrameM jhuMjoM AlAsI| ANi sakaNavapaNeM nighAlAsI| mAgutA jarI || 206|| tarI tujheM teM arjunA| yA vairiyAM durjanAM| kAM pratyayA ye{I}la manA| sAMgaiM maja || 207|| \indent ##\hspace{1in}## avAchyavAdA.nshcha bahUnvadiShyanti tavAhitAH | \indent ##\hspace{1in}## nindantastava sAmarthya.n tato duHkhatara.n nu kim.h || 36||\newline%@ he mhaNatI gelA re gelA| arjuna AmhAM bihAlA| hA sAMgaiM bolu uralA| nikA kAyI \? || 208|| loka sAyAseM karUni bahuteM| kAM veMchitI ApulIM jIviteM| parI vADhavitI kIrtIteM| dhanurdharA || 209|| te tuja anAyAseM| anakaLita joDilI ase| heM advitIya jaiseM| gagana Ahe || 210|| taisI kIrtI niHsIma| tujhyA ThAyIM nirupama| tujhe guNa uttama| tihIM lokIM || 211|| digaMtIche bhUpati| bhATa ho{U}ni vAkhANitI| je aikiliyA dachakatI| kR^itAMtAdika || 212|| aisI mahimA ghanavaTa| gaMgA jaisI chokhaTa| jayA dekhIM jagIM subhaTa| vATa jAhalI || 213|| teM pauruSha tujheM ad{}bhuta| A{i}koniyAM he samasta| jAhale Athi virakta| jIviteMsI || 214|| jaisA siMhAchiyA hAkAM| yugAMtu hoya madamukhA| taisA kauravAM ashekhAM| dhAku tujhA || 215|| jaise parvata vajrAteM| nA tarI sarpa garuDAteM| taise arjunA he tUteM| mAnitI sadA || 216|| teM agAdhapaNa jA{I}la| maga hINAvo aMgA ye{I}la| jarI mAgutA nighasIla| na jhuMjatuchi || 217|| ANi he paLatAM paLoM neditI| dharUniM avakaLA karitI| na gaNita kuTI bolatI| A{i}katAM tuja || 218|| maga te veLIM hiyeM phuTAveM| AtAM lAThepaNeM kAM na jhujAveM \?| he jiMtaleM tarI bhogAveM| mahItaLa || 219|| \indent ##\hspace{1in}## hato vA prApsyasi svarga.n jitvA vA bhokShyase mahIm.h | \indent ##\hspace{1in}## tasmAduttiShTha kaunteya yuddhAya kR^itanishchayaH || 37||\newline%@ nA tarI raNI.n etha| jhu.njatA.n ve.nchale.n jIvita| tarI svargasukha anakaLita| pAvasIla || 220|| mhaNauni ye goThI| vichAru na karI kirITI| AtA.n dhanuShya ghe{}Uni uThI.n| jhu.njai.n vegI.n || 21|| nA tarI raNIM etha| jhuMjatAM veMchaleM jIvita| tarI svargasukha anakaLita| pAvasIla || 220|| mhaNauni ye goThI| vichAru na karI kirITI| AtAM dhanuShya ghe{}Uni uThIM| jhuMjaiM vegIM || 221|| dekhaiM svadharmu hA AcharatAM| doShu nAshe asatA| tuja bhrAMti he kavaNa chittA| pAtakAchI || 222|| sAMgaiM p{}laveMchi kAya buDije| kAM mArgIM jAtAM ADaLije| parI vipAyeM chAloM neNije| tarI teMhI ghaDe || 223|| amR^iteM tarIcha marije| jarI vikheMsi sevije| taisA svadharmIM doShu pAvije| hetukapaNeM || 224|| mhaNauniyAM pArthA| hetU sAMDoni sarvathA| tuja xAtravR^itti jhuMjatAM| pApa nAhIM || 225|| \indent ##\hspace{1in}## sukhaduHkhe same kR^itvA lAbhAlAbhau jayAjayau | \indent ##\hspace{1in}## tato yuddhAya yujyasva naiva.n pApamavApsyasi || 38||\newline%@ sukhIM saMtoShAM na yAveM| duHkhIM viShAdA na bhajAveM| ANi lAbhAlAbha na dharAve| manAmAjIM || 226|| etha vijayapaNa ho{I}la| kIM sarvathA deha jA{I}la| heM AdhIMchi kAMhI puDhIla| chiMtAvenA || 227|| ApaNayAM uchitA| svadharmeM rAhATatAM| jeM pAve teM nivAMtA| sAhoni jAveM || 228|| aisiyAM maneM ho{A}veM| tarI doShu na ghaDe svabhAveM| mhaNauni AtAM jhuMjAveM| nibhrAMta tuvAM || 229|| \indent ##\hspace{1in}## eShA te.abhihitA sA.nkhye buddhiryoge tvimA.n shrR^iNu | \indent ##\hspace{1in}## buddhyA yuk{}to yayA pArtha karmabandha.n prahAsyasi || 39||\newline%@ he sAMkhyasthiti mukuLita| sAMgitalI tuja yetha| AtAM buddhiyogu nishchita| avadhArIM pAM || 230|| jayA buddhiyuktA| jAhaliyA pArthA| karmabaMdhu sarvathA| bAdhUM na pave || 231|| jaiseM vajrakavacha le{i}je| maga shastrAMchA varShAvo sAhije| parI jaitesIM urije| achuMbita || 232|| \indent ##\hspace{1in}## nehAbhikramanAsho.asti pratyavAyo na vidyate | \indent ##\hspace{1in}## svalpamapyasya dharmasya trAyate mahato bhayAt.h || 40||\newline%Sh taiseM aihika tarI na nashe| ANi moxu to uralA ase| jetha pUrvAnukramu dise| chokhALata || 233|| karmAdhAreM rAhATije| parI karmaphaLa na nirIxije| jaisA maMtraj~nu na baMdhije| bhUtabAdhA || 234|| tiyAparI je subuddhi| ApulAliyA niravadhi| hA asatAMchi upAdhi| AkaLUM na sake || 235|| jetha na saMchare puNyapApa| jeM sUxma ati niShkaMpa| guNatrayAdi lepa| na lagatI jetha || 236|| arjunA teM puNyavasheM| jarI alpachi hR^idayIM buddhi prakAshe| tarI asheShahI nAshe| saMsArabhaya || 237|| \indent ##\hspace{1in}## vyavasAyAtmikA buddhirekeha kurunandana | \indent ##\hspace{1in}## bahushAkhA hyanantAshcha buddhayo.avyavasAyinAm.h || 41||\newline%Sh jaisI dIpakaLikA dhAkuTI| parI bahu tejAteM prakaTI| taisI sad{}buddhI he thekuTI| mhaNoM naye || 238|| pArthA bahutIM parI| he apexije vichArashUrIM| je durlabha charAcharIM| sadvAsanA || 239|| ANikAsArikhA bahuvasu| jaisA na joDe parisu| kAM amR^itAchA leshu| daivaguNeM || 240|| taisI durlabha je sad{}buddhi| jiye paramAtmAchi avadhi| jaisA gaMgesI udadhi| niraMtara || 241|| taiseM IshvarAvAchuMnI kAMhIM| jiye ANIka lANI nAhIM| te ekachi buddhi pAhIM| arjunA jagIM || 242|| yera te durmati| je bahudhA ase vikarati| tetha niraMtara ramatI| avivekiye || 243|| mhaNauni tayAM pArthA| svarga saMsAra narakAvasthA| Atmasukha sarvathA| dR^iShTa nAhIM || 244|| \indent ##\hspace{1in}## yAmimA.n puShpitA.n vAcha.n pravadantyavipashchitaH | \indent ##\hspace{1in}## vedavAdaratAH pArtha nAnyadastIti vAdinaH || 42||\newline%@ \indent ##\hspace{1in}## kAmAtmAnaH svargaparA janmakarmaphalapradAm.h | \indent ##\hspace{1in}## kriyAvisheShabahulA.n bhogaishvaryagati.n prati || 43||\newline%@ \indent ##\hspace{1in}## bhogaishvaryaprasak{}tAnA.n tayApahR^itachetasAm.h | \indent ##\hspace{1in}## vyavasAyAtmikA buddhiH samAdhau na vidhIyate || 44||\newline%@ vedAdhAreM bolatI| kevaLa karma pratiShThitI| parI karmaphaLIM AsaktI| dharUniyAM || 245|| mhaNatI saMsArIM janmije| yaj~nAdika karma kIje| maga svargasukha bhogije| manohara || 246|| yetha heM vAMchUni kAMhIM| ANika sarvathA sukhachi nAhIM| aiseM arjunA bolatI pAhIM| durbuddhi te || 247|| dekhaiM kAmanA abhibhUta| ho{U}ni karmeM Acharata| te kevaLa bhogIM chitta| de{}UniyAM || 248|| kriyAvisheSheM bahuteM| na lopitI vidhIteM| nipuNa ho{U}na dharmAteM| anuShThitI || 249|| parI ekachi kuDeM karitIM| je svargakAmu manIM dharitI| yaj~napuruShA chukatI| bhoktA jo || 250|| jaisA karpUrAchA rAshI kIje| maga agni lA{U}na dIje| kAM miShTAnnIM saMcharavije| kALakUTa || 251|| daiveM amR^itakuMbha joDalA| to pAyeM hANoni ulaMDilA| taisA nAsitI dharmu nipajalA| hetukapaNeM || 252|| sAyAseM puNya arjije| maga saMsAru kAM apexije \?| parI neNatI te kAya kIje| aprApya dekheM || 253|| jaisI rAMdhavaNI rasasoya nikI| karUniyAM moleM vikI| taisA bhogAsAThIM avivekI| dhADitI dharmu || 254|| mhaNoni he pArthA| durbuddhi dekha sarvathA| tayA vedavAdaratAM| manIM vase || 255|| \indent ##\hspace{1in}## traiguNyaviShayA vedA nistraiguNyo bhavArjuna | \indent ##\hspace{1in}## nirdva.ndvo nityasattvastho niryogakShema AtmavAn || 45||\newline%Sh tinhIM guNIM AvR^ita| he veda jANaiM nibhrAMta| mhaNauni upaniShadAdi samasta| sAtvika teM || 256|| yera rajatamAtmaka| jetha nirUpije karmAdika| je kevaLa svargasUchaka| dhanurdharA || 257|| mhaNauni tUM jANa| he sukhaduHkhAMsIcha kAraNa| etha jhaNeM aMtaHkaraNa| rigoM desI || 258|| tUM guNatrayAteM avherIM| mI mAjheM heM na karIM| eka Atmasukha aMtarIM| visaMba jhaNIM || 259|| \indent ##\hspace{1in}## yAvAnartha udapAne sarvataH sa.np{}lutodake | \indent ##\hspace{1in}## tAvAnsarveShu vedeShu brAhmaNasya vijAnataH || 46||\newline%Sh jarI vedeM bahuta bolileM| vividha bheda sUchile| taRhI ApaNa hita ApuleM| teMchi ghepeM || 260|| jaisA pragaTaliyA gabhastI| asheShahI mArga disatI| tarI tetulehi kAya chAlijatI| sAMgaiM maja || 261|| kAM udakamaya sakaLa| jaRhI jAhale aseM mahItaLa| tarI ApaNa ghepeM kevaLa| ArtIchijogeM || 262|| taiseM j~nAnIye je hotI| te vedArthAteM vivaritI| maga apexita teM svIkAritI| shAshvata jeM || 263|| \indent ##\hspace{1in}## karmaNyevAdhikAraste mA phaleShu kadAchana | \indent ##\hspace{1in}## mA karmaphalaheturbhUrmA te sa~Ngo.astvakarmaNi || 47||\newline%Sh mhaNoni A{i}keM pArthA| yAchiparI pAhatAM| tuja uchita hoya AtAM| svakarma heM || 264|| AmhIM samastahI vichArileM| taMva aisechi heM manA AleM| jeM na sAMDije tuvAM ApuleM| vihita karma || 265|| parI karmaphaLIM Asa na karAvI| ANi kukarmIM saMgati na vhAvI| he satkriyAchi AcharAvI| hetUviNa || 266|| \indent ##\hspace{1in}## yogasthaH kuru karmANi sa~Nga.ntyak{}tvA dhana.njaya | \indent ##\hspace{1in}## siddhyasiddhyoH samo bhUtvA samatva.n yoga uchyate || 48||\newline%Sh tUM yogayukta ho{U}nI| phaLAchA saMgu TAkunI| maga arjunA chitta de{u}nI| karIM karmeM || 267|| parI AdarileM karma daiveM| jarI samAptIteM pAve| tarI visheSheM tetha toShAveM| heMhI nako || 268|| kIM nimitteM koNeM ekeM| teM siddhI na vachatAM ThAke| tarI tethiMcheni aparitokheM| xobhAveM nA || 269|| AcharatAM siddhI geleM| tarI kAjAchI kIra AleM| parI TheliyAhI saguNa jahAleM| aiseMchi mAnIM || 270|| dekhaiM jetulAleM karma nipaje| tetuleM AdipuruShIM arpije| tarI paripUrNa sahajeM| jahAleM jANaiM || 271|| dekhaiM saMtAsaMtakarmIM| heM jeM sariseMpaNa manodharmIM| techi yogasthiti uttamIM| prashaMsije || 272|| \indent ##\hspace{1in}## dUreNa hyavara.n karma buddhiyogAddhana.njaya | \indent ##\hspace{1in}## buddhau sharaNamanvichchha kR^ipaNAH phalahetavaH || 49||\newline%Sh \indent ##\hspace{1in}## buddhiyuk{}to jahAtIha ubhe sukR^itaduShkR^ite | \indent ##\hspace{1in}## tasmAdyogAya yujyasva yogaH karmasu kaushalam.h || 50||\newline%Sh arjunA samatva chittAcheM| teMchi sAra jANaiM yogAcheM| jetha mana ANi buddhIcheM| aik{}ya AthI || 273|| to buddhiyoga vivaritAM| bahuteM pADeM pArthA| dise hA arutA| karmabhAgu || 274|| parI teMchi karma Acharije| tarIcha hA yogu pAvije| jeM karmasheSha sahajeM| yogasthiti || 275|| mhaNauni buddhiyogu sadharu| tetha arjunA ho{I} sthiru| maneM karIM avheru| phalahetUchA || 276|| je buddhiyogA yojile| techi pAraMgata jAhale| ihIM ubhayabaMdhIM sAMDile| pApapuNyIM || 277|| \indent ##\hspace{1in}## karmaja.n buddhiyuk{}tA hi phala.n tyak{}tvA manIShiNaH | \indent ##\hspace{1in}## janmabandhavinirmuk{}tAH pada.n gachchhantyanAmayam.h || 51||\newline%Sh te karmIM tarI vartatI| parI karmaphaLA nAtaLatI| ANi yAtAyAti na lopatI| arjunA tayAM || 278|| maga nirAmayabharita| pAvatI pada achyuta| te buddhiyogayukta| dhanurdharA || 279|| \indent ##\hspace{1in}## yadA te mohakalila.n buddhirvyatitariShyati | \indent ##\hspace{1in}## tadA gantAsi nirveda.n shrotavyasya shrutasya cha || 52||\newline%Sh tUM aisA taiM hosI| jaiM mohAteM yayA sAMDisI| ANi vairAgya mAnasIM| saMcharaila || 280|| maga niShkaLaMka gahana| upajela Atmaj~nAna| teNeM nichADeM ho{I}la mana| apaiseM tujheM || 281|| tetha ANika kAMhIM jANAveM| kAM mAgilAteM smarAveM| heM arjunA AghaveM| pAruShela || 282|| \indent ##\hspace{1in}## shrutivipratipannA te yadA sthAsyati nishchalA | \indent ##\hspace{1in}## samAdhAvachalA buddhistadA yogamavApsyasi || 53||\newline%Sh iMdriyAMchiyA saMgati| jiye pasaru hotase mati| te sthira ho{I}la mAgutI| AtmasvarUpIM || 283|| samAdhisukhIM kevaLa| jaiM buddhi ho{I}la nishchaLa| taiM pAvasI tUM sakaLa| yogasthiti || 284|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## sthitapraj~nasya kA bhAShA samAdhisthasya keshava | \indent ##\hspace{1in}## sthitadhIH ki.n prabhASheta kimAsIta vrajeta kim.h || 54||\newline%@ tetha arjuna mhaNe devA| hAchi abhiprAvo AghavA| mI pusena AtAM sAMgAvA| kR^ipAnidhI || 285|| maga achyuta mhaNe sukheM| jeM kirITI tuja nikeM| teM pUsa pAM unmekheM| manAcheni || 286|| yA bolA pArtheM| mhaNitaleM sAMga pAM shrIkR^iShNAteM| kAya mhaNipeM sthitapraj~nAteM| voLakhoM kevIM || 287|| ANi sthirabuddhi jo mhaNije| to kaisiyA chinhIM jANije| jo samAdhisukha bhuMje| akhaMDita || 288|| to kavaNeM sthitI ase| kaiseni rUpIM vilase| devA sAMgAveM heM aiseM| laxmIpatI || 289|| taMva parabrahma avataraNu| jo ShaDaguNAdhikaraNu| to kAya tetha nArAyaNu| bolatu ase || 290|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## prajahAti yadA kAmAnsarvAnpArtha manogatAn | \indent ##\hspace{1in}## AtmanyevAtmanA tuShTaH sthitapraj~nastadochyate || 55||\newline%@ mhaNe arjunA pariyesIM| jo hA abhilAShu prauDha mAnasIM| to aMtarAya svasukheMsIM| karItu ase || 291|| jo sarvadA nityatR^iptu| aMtaHkaraNa bharitu| parI viShayAmAjIM patitu| jeNeM saMgeM kIje || 292|| to kAmu sarvathA jAye| jayAcheM AtmatoShIM mana rAhe| tochi sthitapraj~nu hoye| puruSha jANaiM || 293|| \indent ##\hspace{1in}## duHkheShvanudvignamanAH sukheShu vigataspR^ihaH | \indent ##\hspace{1in}## vItarAgabhayakrodhaH sthitadhIrmuniruchyate || 56||\newline%Sh nAnA duHkhIM prAptIM| jayAsI udvegu nAhIM chittIM| ANi sukhAchiyA ArtI| aDapaijenA || 294|| arjunA tayAchyA ThAyIM| kAmakrodhu sahajeM nAhIM| ANi bhayAteM neNeM kahIM| paripUrNu to || 295|| aisA jo niravadhi| to jANa pAM sthirabuddhi| jo nirasUni upAdhi| bhedarahitu || 296|| \indent ##\hspace{1in}## yaH sarvatrAnabhis{}nehastattatprApya shubhAshubham.h | \indent ##\hspace{1in}## nAbhinandati na dveShTi tasya praj~nA pratiShThitA || 57||\newline%Sh jo sarvatra sadA sarisA| paripUrNu chaMdru kAM jaisA| adhamottama prakAshA\-| mAjIM na mhaNe || 297|| aisI anavachChinna samatA| bhUtamAtrIM sadayatA| ANi pAlaTu nAhIM chittA| kavaNeM veLe || 298|| gomaTeM kAMhIM pAve| tarI saMtoSheM teNeM nAbhibhave| jo vokhaTeni nAgave| viShAdAsI || 299|| aisA harikhashokarahitu| jo Atmabodhabharitu| to jANa pAM praj~nAyuktu| dhanurdharA || 300|| \indent ##\hspace{1in}## yadA sa.nharate chAya.n kUrmo.a~NgAnIva sarvashaH | \indent ##\hspace{1in}## i.ndriyANIndriyArthebhyastasya praj~nA pratiShThitA || 58||\newline%Sh kAM kUrma jiyAparI| uvA{i}lA aveva pasarI| nA tarI ichChAvasheM AvarI| Apule ApaNa || 301|| taisIM iMdriyeM ApaitIM hotI| jayAcheM mhaNitaleM karitI| tayAchI praj~nA jANa sthiti| pAtalI ase || 302|| \indent ##\hspace{1in}## viShayA vinivartante nirAhArasya dehinaH | \indent ##\hspace{1in}## rasavarja.n raso.apyasya para.n dR^iShTvA nivartate || 59||\newline%Sh arjunA ANikahI eka| sAMgena aikeM kavatika| yA viShayAMteM sAdhaka| tyajitI niyameM || 303|| shretrAdi iMdriyeM AvaritI| pari rasane niyamu na karitI| te sahastradhA kavaLijatI| viShayIM ihIM || 304|| jaisI varivari pAlavI khuDije| ANi muLIM udaka ghAlije| tarI kaiseni nAshu nipaje| tayA vR^ixA || 305|| to udakAcheni baLeM adhikeM| jaisA ADaveni AMgeM phAMke| taisA mAnasIM viSho pokhe| rasanAdvAreM || 306|| yerAM iMdriyAM viShaya tuTe| taisA niyamUM na ye rasa haTeM| je jIvana heM na ghaTe| yeNeMviNa || 307|| maga arjunA svabhAveM| aisiyAhI niyamAteM pAve| jaiM parabrahma anubhaveM| ho{U}ni jA{i}je || 308|| taiM sharIrabhAva nAsatI| iMdriyeM viShaya visaratI| jaiM sohaMbhAva pratIti| pragaTa hoya || 309|| \indent ##\hspace{1in}## yatato hyapi kaunteya puruShasya vipashchitaH | \indent ##\hspace{1in}## indriyANi pramAthIni haranti prasabha.n manaH || 60||\newline%Sh yeRhavIM tarI arjunA| heM AyA naye sAdhanA| je rAhaTatAtI jatanA| niraMtara || 310|| jayAteM abhyAsAchI gharaTI| yamaniyamAMchI tATI| je manAteM sadA muThI| dharUni AhAtI || 311|| tehI kijatI kAsAvisI| yA iMdriyAMchI prauDhI aisI| jaisI maMtraj~nAteM vivasI| bhulavI kAM || 312|| dekhaiM viShaya he taise| pAvatI R^iddhisiddhicheni miSheM| maga AkaLitI sparsheM| iMdriyAMcheni || 313|| tiye saMdhIM mana jAye| maga abhyAsIM ThoThAvaleM ThAye| aiseM baLakaTapaNa Ahe| iMdriyAMcheM || 314|| \indent ##\hspace{1in}## tAni sarvANi sa.nyamya yuk{}ta AsIta matparaH | \indent ##\hspace{1in}## vashe hi yasyendriyANi tasya praj~nA pratiShThitA || 61||\newline%Sh mhaNauni A{i}keM pArthA| yAMteM nirdaLI jo sarvathA| sarva viShayIM AsthA| sAMDUniyAM || 315|| tochi tUM jANa| yoganiShThesI kAraNa| jayAche viShayasukheM aMtaHkaraNa| jhakavenA || 316|| jo Atmabodhayuktu| ho{U}ni ase satatu| jo mAteM hR^idayA{A}Mtu| visaMbenA || 317|| yeRhavIM bAhya viShaya tarI nAhIM| parI mAnasIM ho{I}la jarI kAMhIM| tarI sAdyaMtuchi pAhIM| saMsAru ase || 318|| jaisA kAM viShAchA leshu| ghetaliyAM hoya bahuvasu| maga nibhrAMta karI nAshu| jIvitAsI || 319|| taisI viShayAchI shaMkA| manIM vasatI dekhA| ghAtu karI ashekhA| vivekajAtA || 320|| \indent ##\hspace{1in}## dhyAyato viShayAnpu.nsaH sa~NgasteShUpajAyate | \indent ##\hspace{1in}## sa~NgAtsa.njAyate kAmaH kAmAtkrodho.abhijAyate || 62||\newline%@ \indent ##\hspace{1in}## krodhAd{}bhavati sa.nmohaH sa.nmohAtsmR^itivibhramaH | \indent ##\hspace{1in}## smR^itibhra.nshAd{}buddhinAsho buddhinAshAtpraNashyati || 63||\newline%@ jarI hR^idayIM viShaya smaratI| tarI nisaMgAhI Apaje saMgatI| saMgeM pragaTe mUrti| abhilAShAchI || 321|| jetha kAmu upajalA| tetha krodhu AdhIMchi AlA| krodhIM ase ThevilA| saMmoha jANeM || 322|| saMmohA jAliyA vyakti| tarI nAshu pAve smR^iti| chaDavAteM jyoti| Ahata jaisI || 323|| kAM astamAnIM nishI| jaisI sUrya tejAteM grAsI| taisI dashA smR^itibhraMshIM| prANiyAMsI || 324|| maga aj~nAnAMdha kevaLa| teNeM Ap{}lavije sakaLa| tetha buddhi hoya vyAkuLa| hR^idayAmAjIM || 325|| jaiseM jAtyaMdhA paLaNIM pAve| maga te kAkuLatI sairA dhAMve| taiseM buddhIsi hotI bhaMve| dhanurdharA || 326|| aisA smR^itibhraMshu ghaDe| maga sarvathA buddhi avaghaDe| tetha samULa heM upaDe| j~nAnajAta || 327|| chaitanyAchyA bhraMshIM| sharIrA dashA jaishI| taiseM puruShA buddhinAshIM| hoya dekhaiM || 328|| mhaNauni A{i}keM arjunA| jaisA visphuliMga lAge iMdhanA| maga to prauDha jAliyA tribhuvanA| puroM shake || 329|| taiseM viShayAMcheM dhyAna| jarI vipAyeM vAhe mana| tarI yesaNeM heM patana| giMvasita pAve || 330|| \indent ##\hspace{1in}## rAgadveShaviyuk{}taistu viShayAnindriyaishcharan | \indent ##\hspace{1in}## AtmavashyairvidheyAtmA prasAdamadhigachchhati || 64||\newline%Sh mhaNauni viShaya he Aghave| sarvathA manauni sAMDAve| maga rAgadveSha svabhAveM| nAshatIla || 331|| pArthA ANikahI eka| jarI nAshale rAgadveSha| tarI iMdriyAM viShayIM bAdhaka| ramatAM nAhIM || 332|| jaisA sUrya AkAshagatu| rashmikareM jagAteM sparshatu| tarI saMgadoSheM kAya liMpatu| tethicheni || 333|| taisA iMdriyArthIM udAsIna| AtmaraseMchi nirbhinna| jo kAmakrodhavihIna| ho{U}ni ase || 334|| tarI viShayAM tayAM kAMhIM| ApaNapeMvAMchUni nAhIM| maga viShaya kavaNa kAyI| bAdhitIla kavaNA || 335|| jarI udakIM udaka buDije| kAM agni AgI poLije| tarI viShayasaMge Ap{}lavije| paripUrNu to || 336|| aisA ApaNachi kevaLu| ho{U}ni ase nikhaLu| tayAchi praj~nA achaLu| nibhrAMta mAnIM || 337|| \indent ##\hspace{1in}## prasAde sarvaduHkhAnA.n hAnirasyopajAyate | \indent ##\hspace{1in}## prasannachetaso hyAshu buddhiH paryavatiShThate || 65||\newline%Sh dekhaiM akhaMDita prasannatA| AthI jetha chittA| tetha rigaNeM nAhIM samastAM| saMsAraduHkhAM || 338|| jaisA amR^itAchA nirjharu| prasave jayAchA jaTharu| tayA xudhetR^iShechA aDadaru| kahIMchi nAhIM || 339|| taiseM hR^idaya prasanna hoye| tarI duHkha kaicheM keM Ahe \?| tetha ApaisI buddhi rAhe| paramAtmarUpIM || 340|| jaisA nirvAtIchA dIpu| sarvathA neNeM kaMpu| taisA sthirabuddhi svasvarUpu| yogayuktu || 341|| \indent ##\hspace{1in}## nAsti buddhirayuk{}tasya na chAyuk{}tasya bhAvanA | \indent ##\hspace{1in}## na chAbhAvayataH shA.ntirashAntasya kutaH sukham.h || 66||\newline%Sh ye yuktIchI kaDasaNI| nAhIM jayAchyA aMtaHkaraNIM| to AkaLilA jANa guNIM| viShayAdikIM || 342|| tayA sthirabuddhi pArthA| kahIM nAhIM sarvathA| ANi sthairyAchI AsthA| tehI nupaje || 343|| nishchaLatvAchI bhAvanA| jarI navhechi dekhaiM manA| tarI shAMti kevIM arjunA| Apu hoya || 344|| jetha shAMtIchA jivhALA nAhIM| tetha sukha visaroni na rige kahIM| jaisA pApiyAchyA ThAyIM| moxu na vase || 345|| dekhaiM agnimAjIM ghApatI| tiyeM bIjeM jarI virUDhatI| tarI ashAMtA sukhaprAptI| ghaDoM shake || 346|| mhaNauni ayuktapaNa manAcheM| teMchi sarvasva duHkhAcheM| yA kAraNeM iMdriyAMcheM| damana nikeM || 347|| \indent ##\hspace{1in}## indriyANA.n hi charatA.n yanmano.anu vidhIyate | \indent ##\hspace{1in}## tadasya harati praj~nA.n vAyurnAvamivAmbhasi || 67||\newline%@ iMdriyeM jeM jeM mhaNatI| teM teMchi je puruSha karitI| te taralechi na taratI| viShayasiMdhu || 348|| jaisI nAva thaDiye ThAkitAM| jarI varapaDI hoya durvAtA| tarI chukalAhI mAgautA| apAvo pAve || 349|| taisIM prApteMhI puruSheM| iMdriyeM lALilIM jarI kautukeM| tarI AkramilA jANa duHkheM| saMsArikeM || 350|| \indent ##\hspace{1in}## tasmAdyasya mahAbAho nigR^ihItAni sarvashaH | \indent ##\hspace{1in}## i.ndriyANIndriyArthebhyastasya praj~nA pratiShThitA || 68||\newline%@ mhaNauni ApulIM ApaNapeyA| jarI iMdriyeM yetI AyA| tarI adhika kAMhIM dhanaMjayA| sArthaka ase \? || 351|| dekhaiM kUrma jiyAparI| uvA{i}lA aveva pasarI| nA tarI ichChAvasheM AvarI| ApaNapeMchi || 352|| taisIM iMdriyeM ApaitIM hotI| jayAcheM mhaNitaleM karitI| tayAchI praj~nA jANa sthitI| pAtalI ase || 353|| AtAM ANika eka gahana| pUrNAcheM chinha| arjunA tuja sAMgaina| parisa pAM || 354|| \indent ##\hspace{1in}## yA nishA sarvabhUtAnA.n tasyA.n jAgarti sa.nyamI | \indent ##\hspace{1in}## yasyA.n jAgrati bhUtAni sA nishA pashyato muneH || 69||\newline%Sh dekhaiM bhUtajAta nideleM| tetheMchi jayA pAhaleM| ANi jIva jetha che{i}leM| tetha nidritu jo || 355|| tochi to nirupAdhi| arjunA to sthirabuddhi| tochi jANeM niravadhi| munIshvara || 356|| \indent ##\hspace{1in}## ApUryamANamachalapratiShTha.n samudramApaH pravishanti yadvat.h | \indent ##\hspace{1in}## tadvatkAmA ya.n pravishanti sarve sa shA.ntimAp{}noti na kAmakAmI || 70||\newline%Sh pArthA ANIkahI parI| to jANoM ye{I}la avadhArIM| jaisI axobhatA sAgarIM| akhaMDita || 357|| jaRhI saritAvogha samasta| paripUrNa ho{U}ni miLata| taRhI adhika nohe IShat| maryAdA na saMDI || 358|| nA tarI grIShmakALIM saritA| shoShUni jAtI samastA| parI nyUna navhe pArthA| samudru jaisA || 359|| taisA prAptIM R^iddhisiddhIM| tayAsi xobhu nAhIM buddhI| ANi na pavatAM na bAdhI| adhR^iti tayAteM || 360|| sAMgaiM sUryAchyA gharIM| prakAshu kAya vAtIverI| kAM na lavije tarI aMdhArIM| koMDela to || 361|| dekhaiM R^iddhisiddhi tayAparI| AlI gelI se na karI| to viguMtalA ase aMtarIM| mahAsukhIM || 362|| jo Apuleni nAgarapaNeM| iMdrabhuvanAteM pAbaLeM mhaNe| to kevIM raMje pAlivaNeM| bhillAMcheni \? || 363|| jo amR^itAsI ThI ThevI| to jaisA kAMjI na sevI| taisA svasukhAnubhavI| na bhogI R^iddhi || 364|| pArthA navala heM pAhIM| jetha svargasukha lekhanIya nAhIM| tetha R^iddhisiddhI kAyI| prAkR^itA hotI || 365|| \indent ##\hspace{1in}## vihAya kAmAnyaH sarvAnpumA.nshcharati niHspR^ihaH | \indent ##\hspace{1in}## nirmamo niraha.nkAraH sa shA.ntimadhigachchhati || 71||\newline%Sh aisA AtmabodheM toShalA| jo paramAnaMdeM pokhalA| tochi sthirapraj~nu bhalA| voLakha tUM || 366|| to ahaMkArAteM daMDunI| sakaLa kAmu sAMDonI| vichare vishva ho{U}nI| vishvAmAjIM || 367|| \indent ##\hspace{1in}## eShA brAhmI sthitiH pArtha nainA.n prApya vimuhyati | \indent ##\hspace{1in}## sthitvAsyAmantakAle.api brahmanirvANamR^ichchhati || 72||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImad{}bhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde sA.nkhyayogonAma dvitIyo.adhyAyaH || 2a ||\newline%@ he brahmasthiti niHsIma| je anubhavitAM niShkAma| te pAvale parabrahma| anAyAseM || 368|| je chidrUpIM miLatAM| dehAMtIchi vyAkuLatA| ADa ThAkoM na sake chittA| prAj~nA jayA || 369|| techi he sthiti| svamukheM shrIpati| sAMgata arjunAprati| saMjayo mhaNe || 370|| aiseM kR^iShNavAk{}ya aikileM| tetha arjuneM manIM mhaNitaleM| AtAM AmuchiyAchi kAjA kIra AleM| upapatti iyA || 371|| jeM karmajAta AghaveM| etha nirAkArileM deveM| tarI pAruShaleM myAM jhuMjAveM| mhaNauniyAM || 372|| aisA shrI{a}chyutAchiyA bolA| chittIM dhanurdharu uvA{i}lA| AtAM prashnu karIla bhalA| AshaMkonI || 373|| to prasaMgu ase nAgaru| jo sakaLa dharmAsI Agaru| kIM vivekAmR^itasAgaru| prAMtahInu || 374|| jo ApaNa sarvaj~nanAthu| nirUpitA ho{I}la shrI{a}naMtu| j~nAnadevo sAMgela mAtu| nivR^ittidAsu || 375|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM dvitIyo.adhyAyaH .. %End of 02@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}