%@@1 % File name : dn03.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 3 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 3 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 3 ..}##\endtitles ## %Start of 03@ || AUM shrI paramAtmane namaH || adhyAya tisarA | karmayogaH | \indent ##\hspace{1in}## jyAyasI chetkarmaNaste matA buddhirjanArdana | \indent ##\hspace{1in}## tat.h ki.n karmaNi ghore mAm.h niyojayasi keshava || 1||\newline%@ maga A{i}kA arjuneM mhaNitaleM| devA tumhI jeM vAkya bolileM| teM nikeM myAM parisileM| kamaLApatI || 1|| tetha karma ANi kartA| urechinA pAhatAM| aiseM mata tujheM shrI{a}naMtA| nishchita jarI || 2|| tarI mAteM kevIM shrIharI| mhaNasI pArthA saMgrAmu karIM| iye lAjasI nA mahAghorIM| karmIM sutAM || 3|| hAM gA karma tUMchi asheSha| nirAkarisI niHsheSha| tarI majakaravIM heM hiMsaka| kAM karavisI || 4|| tarI heMchi vichArIM R^iShIkeshA| tUM mAnu desI karmaleshAM| ANi yesaNI he hiMsA| karavItu AhAsI || 5|| \indent ##\hspace{1in}## vyAmishreNeva vAkyena buddhi.n mohayasIva me | \indent ##\hspace{1in}## tadeka.n vada nishchitya yena shreyo.ahamApnuyAm.h || 2||\newline%@ devA tuvAMchi aiseM bolAveM| tarI AmhIM neNatI kAya karAveM| AtAM saMpale mhaNa pAM AghaveM| vivekAcheM || 6|| hAM gA upadesha jarI aisA| tarI apabhraMshu to kaisA| AtAM puralA AmhAM dhiMvasA| AtmabodhAchA || 7|| vaidyu pathya vArUni jAye| maga jarI ApaNachi viSha suye| tarI rogiyA kaisani jiye| sAMgaiM maja || 8|| jaiseM AMdhaLeM su{I}je AvhAMTA| kAM mAjavaNa dIje markaTA| taisA upadeshu hA gomaTA| voDhavalA AmhAM || 9|| mI AdhIMchi kAMhIM neNeM| varI kavaLiloM moheM yeNeM| shrIkR^iShNA viveku yA kAraNeM| pusilA tuja || 10|| taMva tujhI ekeka navA{I}| etha upadeshAmAjIM govA{I}| tarI anusaraliyA kA{I}| aiseM kIje \? || 11|| AmhIM tanumanujIveM| tujhiyA bolA voTaMgAveM| ANi tuvAMchi aiseM karAveM| tarI saraleM mhaNa || 12|| AtAM aisiyAparI bodhisI| tarI nikeM AmhAM karisI| etha j~nAnAchI Asa kAyasI| arjuna mhaNe || 13|| tarI ye jANivecheM tarI saraleM| parI ANika eka ase jAhaleM| jeM thiteM heM DahuLaleM| mAnasa mAjheM || 14|| tevIMchi shrIkR^iShNA heM tujheM| charitra kAMhIM neNije| jarI chitta pAhasI mAjheM| yeNe miSheM || 15|| nA tarI jhakavItu AhAsI mAteM| kIM tattvachi kathile dhvaniteM| heM avagamitAM niruteM| jANavenA || 16|| mhaNauni A{i}keM devA| hA bhAvArthu AtAM na bolAvA| maja viveku sAMgAvA| maRhATA jI || 17|| mI atyaMta jaDa aseM| parI aisAhI nikeM pariyeseM| shrIkR^iShNA bolAveM tuvAM taiseM| ekaniShTha || 18|| dekhaiM rogAteM jiNAveM| auShadha tarI deyAveM| parI teM ati ruchya vhAveM| madhura jaiseM || 19|| taiseM sakaLArthabharita| tattva sAMgAveM uchita| parI bodheM mAjheM chitta| jayAparI || 20|| devA tuja aisA nijaguru| Aji ArtIdhaNI kAM na karUM| etha bhIDa kavaNAchI dharUM| tUM mAya AmuchI || 21|| hAM gAM kAmadhenUcheM dubhateM| daiveM jAhaleM jarI ApaiteM| tarIM kAmanechI kAM tetheM| vAnI kIje \? || 22|| jarI chiMtAmaNI hAtA chaDhe| tarI vAMChecheM kavaNa sAMkaDeM| kAM Apuleni suravADeM| ichChAveM nA \? || 23|| dekhA amR^itasiMdhUteM ThAkAveM| maga tAhAnA jarI phuTAveM| tarI sAyAsu kAM karAve| mAgIla te \? || 24|| taisA janmAMtarIM bahutIM| upAsitAM shrIlaxmIpatI| tUM daiveM Aji hAtIM| jAhalAsI jarI || 25|| tarI ApuliyA saveshA| kAM na mAgAvAsi pareshA \?| devA sukALu hA mAnasA| pAhalA ase || 26|| dekhaiM sakaLArtIMcheM jiyAle| Aji puNya yashAsi AleM| heM manoratha jahAle| vijayI mAjhe || 27|| jI jI paramamaMgaLadhAmA| sakaLa devadevottamA| tUM svAdhIna Aji AmhAM| mhaNauniyAM || 28|| jaiseM mAtechyA ThAyIM| apatyA anavasarU nAhIM| stanyAlAgUni pAhIM| jiyAparI || 29|| taiseM devA tUteM| pusijatase AvaDe teM| Apuleni ArteM| kR^ipAnidhIM || 30|| tarIM pAratrikIM hita| ANi AcharitAM tarI uchita| teM sAMgaiM eka nishchita| pArthu mhaNe || 31|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## loke.asmin dvividhA niShThA purA prok{}tA mayAnagha | \indent ##\hspace{1in}## j~nAnayogena sA.nkhyAnAm.h karmayogena yoginAm.h || 3||\newline%@ yA bolA shrI{a}chyutu| mhaNatase vismitu| arjunA hA dhvanitu| abhiprAvo || 32|| je buddhiyogu sAMgatAM| sAMkhyamatasaMsthA| prakaTilI svabhAvatA| prasaMgeM AmhIM || 33|| to uddeshu tUM neNasIchi| mhaNauni kShobhalAsi vAyAMchi| tarI AtAM jANeM myAMchi| ukta donhI || 34|| avadhArIM vIrashreShThA| ye lokIM yA donhI niShThA| majachipAsUni pragaTA| anAdisiddhA || 35|| eku j~nAnayogu mhaNije| jo sAMkhyIM anuShThije| jetha oLakhIsaveM pAvijeM| tadrUpatA || 36|| eka karmayogu jANa| jetha sAdhakajana nipuNa| ho{U}niyAM nirvANa| pAvatI veLe || 37|| he mArgu tarI donI| parI ekavaTatIM nidAnIM| jaisI siddhasAdhya bhojanIM| tR^iptI eka || 38|| kAM pUrvApara saritAM| bhinna disatI pAhatAM| maga siMdhumiLaNIM aikyatA| pAvatI shekhIM || 39|| taisIM donIhI mateM| sUchitIM ekA kAraNAteM| parI upAsti te yogyate\-| AdhIna ase || 40|| dekhaiM utplavanAsarisAM| pakShI phaLAsi jhoMbeM jaisA| sAMgaiM naru kevIM taisA| pAve vegA \? || 41|| to haLUhaLU DhALeMDhALeM| ke{u}teni eke veLe| tayA mArgAcheni baLeM| nishchita ThAkI || 42|| taise dekha pAM vihaMgamamateM| adhiShThUni j~nAnAteM| sAMkhya sadya mokShAteM| AkaLitI || 43|| yera yogiye karmAdhAreM| vihiteMchi nijAchAreM| pUrNatA avasareM| pAvate hotI || 44|| \indent ##\hspace{1in}## na karmaNAmanAra.nbhAnnaiShkarmya.n puruSho.ashnute | \indent ##\hspace{1in}## na cha sannyasanAdeva siddhi.n samadhigachchhati || 4||\newline%@ vAMchoni karmAraMbha uchita| na karitAM siddhavata| karmahInA nishchita| ho{I}jenA || 45|| kIM prAptakarma sAMDije| yetuleni naiShkarmya ho{I}je| heM arjunA vAyAM bolije| mUrkhapaNeM || 46|| sAMgaiM pailatIrA jAveM| aiseM vyasana kAM jetha pAve| tetha nAveteM tyajAveM| ghaDe kevIM \? || 47|| nA tarI tR^ipti ichChije| tarI kaiseni pAku na kIje| kIM siddhuhI na sevije| kevIM sAMgaiM \? || 48|| \indent ##\hspace{1in}## na hi kashchitkShaNamapi jAtu tiShThatyakarmakR^it.h | \indent ##\hspace{1in}## kAryate hyavashaH karma sarvaH prakR^itijairguNaiH || 5||\newline%@ jaMva nirArtatA nAhIM| taMva vyApAru ase pAhIM| maga saMtuShTIchyA ThAyIM| kuMTheM sahajeM || 49|| mhaNauni A{I}keM pArthA| jayAM naiShkarmyapadIM AsthA| tayA uchita karma sarvathA| tyAjya nohe || 50|| ANi Apuliye chADe| ApAdileM heM mAMDe| kIM tyajileM karma sAMDe| aiseM Ahe \? || 51|| heM vAyAMchi sairA bolije| ukalu tarI dekhoni pAhije| parI tyajitA karma na tyaje| nibhrAMta mAnIM || 52|| jaMva prakR^itIcheM adhiShThAna| taMva sAMDI mAMDI heM aj~nAna| je cheShTA te guNAdhIna| ApaisI ase || 53|| dekhaiM vihita karma jetuleM| teM saLeM jarI vosaMDileM| tarI svabhAva kAya nimAle| iMdriyAMche || 54|| sAMgai shravaNIM aikAveM TheleM \?| kIM netrIMcheM teja geleM \?| heM nAsAraMdhra bujhAleM| parimaLu neghe \? || 55|| nA tarI prANApAnagati| kIM nirvikalpa jAhalI matI| kIM kShudhAtR^iShAdi Arti| khuMTaliyA || 56|| he svapnAvabodhu Thele| kIM charaNa chAloM visarale| heM aso kAya nimAle| janmamR^ityu \? || 57|| heM na Thakechi jarI kAMhIM| tarI sAMDileM teM kAyI| mhaNauni karmatyAgu nAhIM| prakR^itimaMtA || 58|| karma parAdhInapaNeM| nipajatase prakR^itiguNeM| yerI dharIM mokalIM aMtaHkaraNeM| vAhije vAyAM || 59|| dekhaiM rathIM ArUDhije| maga jarI nishchaLA baisije| tarI chaLu ho{U}ni hiMDije| parataMtrA || 60|| kAM uchalileM vAyuvasheM| chaLe shuShka patra jaiseM| nicheShTa AkAsheM| paribhrameM || 61|| taiseM prakR^iti{}AdhAreM| karmeMdriyavikAreM| naiShkarmyahI vyApAre| niraMtara || 62|| mhaNauni saMgU jaMva prakR^itIchA| taMva tyAgu na ghaDe karmAchA| aisiyAhi karUM mhaNatI tayAMchA| Agrahochi ure || 63|| \indent ##\hspace{1in}## karmendriyANi sa.nyamya ya Aste manasA smaran | \indent ##\hspace{1in}## indriyArthAnvimUDhAtmA mithyAchAraH sa uchyate || 6||\newline%@ je uchita karma sAMDitI| maga naiShkarmya ho{}UM pAhatI| parI karmeMdriyapravR^ittI| nirodhunI || 64|| tayAM karmatyAgu na ghaDe| jeM kartavya manIM sAMpaDe| varI naTatI teM phuDeM| daridra jANa || 65|| aise te pArthA| viShayAsakta sarvathA| oLakhAve tattvatA| bhrAMti nAhIM || 66|| AtAM de{I}M avadhAna| prasaMgeM tuja sAMgena| yA nairAshyAcheM chinha| dhanurdharA || 67|| \indent ##\hspace{1in}## yastvindriyANi manasA niyamyA.a.arabhate.arjuna | \indent ##\hspace{1in}## karmaindriyaiH karmayogamasaktaH sa vishiShyate || 7||\newline%@ jo aMtarIM dR^iDha| paramAtmarUpIM gUDha| bAhya bhAgu tarI rUDha| laukiku jaisA || 68|| to iMdriyAM Aj~nA na karI| viShayAMcheM bhaya na dharI| prApta karma nAvherI| uchita jeM jeM || 69|| to karmeMdriyeM karmIM| rAhaTatAM tarI na niyamI| parI tethicheni urmIM| jhAMkoLenA || 70|| to kAmanAmAtreM na ghepe| mohamaLeM na liMpeM| jaiseM jaLIM jaLeM na shiMpe| padmapatra || 71|| taisA saMsargAmAjIM ase| sakaLAMsArikhA dise| jaiseM toyasaMgeM AbhAse| bhAnubiMba || 72|| taisA sAmAnyatveM pAhije| tarI sAdhAraNuchi dekhije| yeravIM nirdhAritAM neNije| soya jayAchI || 73|| aishA chinhIM chinhitu| dekhasI tochi muktu| AshApAsharahitu| voLakha pAM || 74|| arjunA tochi yogI| visheShije jo jagIM| mhaNauni aisA hoya yAlAgIM| mhaNipe tUteM || 75|| tUM mAnasA niyamu karIM| nishchaLu hoya aMtarIM| maga karmeMdriyeM vyApArIM| vartatu sukheM || 76|| \indent ##\hspace{1in}## niyata.n kuru karma tva.n jyAyo hyakarmaNaH | \indent ##\hspace{1in}## sharIrayAtrA.api cha te na prasiddhyedakarmaNaH || 8||\newline%@ mhaNaunI naiShkarmya ho{}AveM| tarI etha teM na saMbhave| ANi niShiddha kevIM rAhATAveM| vichArIM pAM || 77|| mhaNauni jeM jeM uchita| ANi avasareMkarUni prApta| teM karma heturahita| AchareM tUM || 78|| pArthA ANIkahI eka| neNasI tUM heM kavatika| jeM aiseM karmamochaka| ApaiseM ase || 79|| dekhaiM anukramAdhAreM| svadharmu jo Achare| to mokShu teNeM vyApAreM| nishchita pAve || 80|| \indent ##\hspace{1in}## yaj~nAthAtkarmaNo.anyatra loko.aya.n karmabandhanaH | \indent ##\hspace{1in}## tadartha.n karma kaunteya muktasa~N{}gaH samAchAra || 9||\newline%@ svardhamu jo bApA| tochi nityayaj~nu jANa pAM| mhaNauni vartatAM tetha pApA| saMchAru nAhIM || 81|| hA nijadharmu jaiM sAMDe| ANi kukarmIM rati ghaDe| taiMchi baMdhu paDe| saMsArika || 82|| mhaNauni svadharmAnuShThAna| teM akhaMDa yaj~na yAjana| jo karI tayA baMdhana| kahIMcha na ghaDe || 83|| hA loku karmeM bAMdhilA| jo parataMtrA bhUta jhAlA| to nitya yaj~nAteM chukalA| mhaNauniyAM || 84|| AtAM yechivishIM pArthA| tuja sAMgena eka mI kathA| jaiM sR^iShTyAdi saMsthA| brahmeneM kelI || 85|| \indent ##\hspace{1in}## sahayaj~nAH prajAH sR^iShTvA purovAcha prajApatiH | \indent ##\hspace{1in}## anena prasaviShyadhvameSha vo.astviShTakAmadhuk.h || 10||\newline%@ taiM nityayAgasahiteM| sR^ijilIM bhUteM samasteM| parI neNatIchi tiyeM yaj~nAteM| sUkShma mhaNauni || 86|| te veLIM prajIM vinavilA brahmA| devA kAya Ashrayo etha AmhAM| taMva mhaNe to kamaLajanmA| bhUtAMprati || 87|| tumhAM varNavisheShavasheM| AmhIM hA svadharmuchi vihilA ase| yAteM upAsA maga Apaise| puratI kAma || 88|| tumhIM vrateM niyamu na karAve| sharIrAteM na pIDAveM| durI keMhI na vachAveM| tIrthAsI gA || 89|| yogAdikeM sAdhaneM| sAkAMkSha ArAdhaneM| maMtrayaMtravidhAneM| jhaNIM karA || 90|| devatAMtarA na bhajAveM| heM sarvathA kAMhIM na karAveM| tumhIM svadharmayaj~nIM yajAveM| anAyAseM || 91|| ahetukeM chitteM| anuShThA pAM yayAteM| pativratA patIteM| jiyAparI || 92|| taisA svadharmarUpamakhu| hAchi sevyu tumhAM eku| aiseM satyalokanAyaku| bolatA jAhalA || 93|| dekhA svadharmAteM bhajAla| tarI kAmadhenu hA ho{I}la| maga prajAho na saMDIla| tumateM kadA || 94|| \indent ##\hspace{1in}## devA.nbhAvayatA.anena te devAbhAvayantu vaH | \indent ##\hspace{1in}## paraspara.n bhAvayantaH shreyaH paramavApsyatha || 11||\newline%@ jaiM yeNeMkarUni samastAM| paritoShu ho{I}la devatAM| maga te tumhAM IpsitA| arthAteM detI || 95|| yA svadharmapUjA pUjitAM| devatAgaNAM samastAM| yogakShemu nishchitA| karitI tumachA || 96|| tumhIM devAMteM bhajAla| deva tumhAM tuShTatIla| aisI paraspareM ghaDela| prIti jetha || 97|| tetha tumhIM jeM karUM mhaNAla| teM ApaiseM siddhi jA{I}la| vAMChitahI purela| mAnasIMcheM || 98|| vAchAsiddhi pAvAla| Aj~nApaka ho{}Ala| mhaNiyeM tumateM mAgatIla| mahAR^iddhi || 99|| jaiseM R^itupatIcheM dvAra| vanashrI niraMtara| voLage phaLabhAra| lAvaNyesI || 100|| \indent ##\hspace{1in}## iShTA.nbhogAnhi vo devA dAsyante yaj~nabhAvitAH | \indent ##\hspace{1in}## tairdattAnapradAyaibhyo yo bhu~Nkte stena eva saH || 12||\newline%@ taiseM sarva sukheMsahita| daivachi mUrtimaMta| ye{I}la dekhA kADhata| tumhAMpAThIM || 101|| aiseM samasta bhogabharita| ho{}Ala tumhI anArta| jarI svadharmeMnirata| vartAla bApA || 102|| kAM jAliyA sakaLa saMpadA| jo anusarela iMdriyamadA| lubdha ho{}UniyAM svAdA| viShayAMchiyA || 103|| tihIM yaj~nabhAvikIM surIM| je he saMpatti didhalI purI| tayAM svadharmIM sarveshvarIM| na bhajela jo || 104|| agnimukhIM havana| na karIla devatA pUjana| prAptaveLe bhojana| brAhmaNAcheM || 105|| vimukha ho{I}la gurubhaktI| Adara na karIla atithI| saMtoSha nedIla j~nAtI| Apuliye || 106|| aisA svadharmakriyArahitu| AthilepaNeM pramattu| kevaLa bhogAsaktu| ho{I}la jo || 107|| tayA maga apAvo thora Ahe| jeNeM teM hAtIMcheM sakaLa jAye| dekhA prAptahI na lAhe| bhoga bhogUM || 108|| jaiseM gatAyuShI sharIrIM| chaitanya vAsu na karI| kAM nidaivAchyA gharIM| na rAhe lakShmI || 109|| taisA svadharmu jarI lopalA| tarI sarva sukhAMchA thArA moDalA| jaisA dIpAsaveM harapalA| prakAshu jAya || 110|| taisI nijavR^itti jetha sAMDe| tetha svataMtrate vastI na ghaDe| A{i}kA prajAho he phuDeM| viraMchi mhaNe || 111|| mhaNauni svadharmu jo sAMDIla| tayAteM kALu daMDIla| choru mhaNauni harIla| sarvasva tayAcheM || 112|| maga sakaLa doShu bhaMvate| giMvasoni gheti tayAteM| rAtrisamayIM smashAnAteM| bhUteM jaisIM || 113|| taisIM tribhuvanIMchIM duHkheM| ANi nAnAvidheM pAtakeM| dainyajAta titukeM| tetheMchi vase || 114|| aiseM hoya tayA unmattA| maga na suTe bApA rudatAM| kalpAMtIMhI sarvathA| prANigaNaho || 115|| mhaNauni nijavR^ittI he na saMDAvI| iMdriyeM baraLoM nedAvIM| aiseM prajAMteM shikavI| chaturAnanu || 116|| jaise jaLacharA jaLa sAMDe| ANi tatkShaNIM maraNa mAMDe| hA svadharmu teNeM pADeM| visaMboM naye || 117|| mhaNauni tumhIM samastIM| ApulAliyA karmIM uchitIM| nirata vhAveM puDhata puDhatI| mhaNipata ase || 118|| \indent ##\hspace{1in}## yaj~nashiShTAshinaH santo muchyante sarvakilbiShaiH | \indent ##\hspace{1in}## bhu~njate te tvagha.n pApA ye pachantyAtmakAraNAt.h || 13||\newline%@ dekhA vihita kriyAvidhi| nirhetukA buddhi| jo asatiye samR^iddhi| viniyogu karI || 119|| guru gotra agni pUjI| avasarIM bhaje dvijIM| nimittAdikIM yajI| pitaroddesheM || 120|| yA yaj~nakriyA uchitA| yaj~neshIM havana karitAM| hutasheSha svabhAvataH| ure jeM jeM || 121|| teM sukheM Apule gharIM| kuTuMbeMsI bhojana karI| kIM bhogyachi teM nivArI| kalmaShAteM || 122|| teM yaj~nAvashiShTa bhogI| mhaNauni sAMDije to aghIM| jayAparIM mahArogI| amR^itasiddhi || 123|| kIM tattvaniShThu jaisA| nAgave bhrAMtileshA| to sheShabhogI taisA| nAkaLe doShA || 124|| mhaNauni svadharmeM jeM arje| teM svadharmeMchi viniyogije| maga ure teM bhogije| saMtoSheMsIM || 125|| heM vAMchUni pArthA| rAhAToM naye anyathA| aisI Adya he kathA| shrImurArI sAMge || 126|| je dehachi ApaNapeM mAnitI| ANi viShayAMteM bhogya mhaNatI| yAparateM na smaratI| ANika kAMhIM || 127|| heM yaj~nopakaraNa sakaLa| neNatasAM te baraLa| ahaMbuddhi kevaLa| bhogUM pAhatI || 128|| iMdriyaruchIsArikheM| karavitI pAka nike| te pApiye pAtakeM| sevitI jANa || 129|| saMpattijAta AghaveM| heM havanadravya mAnAveM| maga svadharmayaj~neM arpAveM| AdipuruShIM || 130|| heM sAMDoniyAM mUrkha| ApaNapeMyAlAgIM dekha| nipajavitI pAka| nAnAvidha || 131|| jihIM yaj~nu siddhI jAye| pareshA toShu hoye| teM heM sAmAnya anna na hoye| mhaNauniyAM || 132|| heM na mhaNAveM sAdhAraNa| anna brahmarUpa jANa| jeM jIvanahetu kAraNa| vishvA yayA || 133|| \indent ##\hspace{1in}## annAdbhavanti bhUtAni parjanyAdannasa.nbhavaH | \indent ##\hspace{1in}## yaj~nAd{}bhavati parjanyo yaj~naH karmasamudbhavaH || 14||\newline%@ \indent ##\hspace{1in}## karma brahmod{}bhava.n viddhi brahmAkSharasamudbhava.n | \indent ##\hspace{1in}## tasmAtsarvagata.n brahma nitya.n yaj~ne pratiShThitam.h || 15||\newline%@ annAstava bhUteM| praroho pAvatI samasteM| maga parjanyu yA annAteM| sarvatra prasave || 134|| tayA parjanyA yaj~nIM janma| yaj~nAteM pragaTI karma| karmAsi Adi brahma| vedarUpa || 135|| maga vedAMteM parAtpara| prasavatase akShara| mhaNauni he charAchara| brahmabaddha || 136|| parI karmAchiye mUrti| yaj~nIM adhivAsu shruti| aikeM subhadrApati| akhaMDa gA || 137|| \indent ##\hspace{1in}## eva.n pravartita.n chakra.n nAnuvartayatIha yaH | \indent ##\hspace{1in}## aghAyurindriyArAmo mogha.n pArtha sa jIvati || 16||\newline%@ aishI he Adi paraMparA| saMkShepeM tuja dhanurdharA| sAMgitalI yA adhvarA| lAgUniyAM || 138|| mhaNauni samULa hA uchitu| svadharmarUpa kratu| nAnuShThI jo mattu| lokIM iye || 139|| to pAtakAMchI rAshI| jANa bhAra bhUmIsI| jo kukarmeM iMdriyAMsI| upegA gelA || 140|| teM janma karma sakaLa| arjunA ati niShphaLa| jaiseM kAM abhrapaTala| akALIMcheM || 141|| kAM gaLAM stana ajeche| taiseM jiyAleM dekhaiM tayAcheM| jayA anuShThAna svadharmAcheM| ghaDechinA || 142|| mhaNauni aikeM pAMDavA| hA svadharmu kavaNeM na saMDAvA| sarvabhAveM bhajAvA| hAchi eku || 143|| hAM gA sharIra jarI jAhaleM| tarI kartavya vogheM AleM| maga uchita kAM ApuleM| osaMDAveM \? || 144|| parisa pAM savyasAchI| mUrti lAhoni dehAchI| khaMtI karitI karmAchI| te gAMvaDhe gA || 145|| \indent ##\hspace{1in}## yastvAtmaratireva syAdAtmatR^iptashcha mAnavaH | \indent ##\hspace{1in}## Atmanyeva cha santuShTastasya kArya.n na vidyate || 17||\newline%@ dekhaiM asateni dehadharmeM| etha tochi eku na liMpe karmeM| jo akhaMDita rame| ApaNapAMchi || 146|| je to AtmabodheM toShalA| tarI kR^itakAryu dekhaiM jAhalA| mhaNauni sahajeM sAMDavalA| karmasaMgu || 147|| \indent ##\hspace{1in}## naiva tasya kR^itenArtho nAkR^iteneha kashchana | \indent ##\hspace{1in}## na chAsya sarvabhUteShu kashchidArthavyapAshrayaH || 18||\newline%@ tR^ipti jAliyA jaisIM| sAdhaneM saratI ApaisIM| dekhaiM AtmatuShTIM taisIM| karmeM nAhIM || 148|| jaMvavarI arjunA| to bodhu bheTenA manA| taMvachi yayA sAdhanA| bhajAveM lAge || 149|| \indent ##\hspace{1in}## tasmAdasaktaH satata.n kArya.n karma samAchara | \indent ##\hspace{1in}## asakto hyAcharankarma paramApnoti pUruShaH || 19||\newline%@ mhaNauni tUM niyatu| sakaLa kAmarahitu| ho{}UniyAM uchitu| svadharmeM rahATeM || 150|| je svadharmeM niShkAmatA| anusarale pArthA| te kaivalyapada tattvatAM| pAtale jagIM || 151|| \indent ##\hspace{1in}## karmaNaiva hi sa.nsiddhimAsthitA janakAdayaH | \indent ##\hspace{1in}## lokasa~NgrahamevApi sa.npashyankartumarhasi || 20||\newline%@ dekha pAM janakAdika| karmajAta ashekha| na sAMDitAM mokShasukha| pAvate jAhale || 152|| yAkAraNeM pArthA| ho{}AvI karmIM AsthA| he ANikAhi ekA arthA| upakAraila || 153|| je AcharatAM ApaNapayAM| dekhI lAgela lokA yayA| tarI chukela apAyA| prasaMgeMchi || 154|| dekhaiM prAptArtha jAhale| je niShkAmatA pAvale| tayAhI kartavya ase uraleM| lokAMlAgIM || 155|| mArgIM aMdhAsarisA| puDheM dekhaNAhI chAle jaisA| aj~nAnA prakaTAvA dharmu taisA| AcharonI || 156|| hAM gA aiseM jarI na kIje| tarI aj~nAnA kAya umaje \?| tihIM kavaNe parI jANije| mArgAteM yA \? || 157|| \indent ##\hspace{1in}## yadyadAcharati shreShThastattadevetaro janaH | \indent ##\hspace{1in}## sa yatpramANa.n kurute lokastadanuvartate || 21||\newline%@ etha vaDIla jeM jeM karitI| tayA nAma dharmu ThevitI| teMchi yera anuShThitI| sAmAnya sakaLa || 158|| heM aiseM ase svabhAveM| mhaNauni karma na saMDAveM| visheSheM AcharAveM| lAge saMtIM || 159|| \indent ##\hspace{1in}## na me pArthA.asti kartavya.n triShu lokeShu ki~nchana | \indent ##\hspace{1in}## nAnavAptamavAptavya.n varta eva cha karmaNi || 22||\newline%@ AtAM ANikAMchiyA goThI| kAyashA sAMgoM kirITI| dekhaiM mIcha iye rAhATI| vartata aseM || 160|| kAya sAMkaDeM kAMhIM mAteM| kIM kavaNeM ekeM ArteM| AchareM mI dharmAteM| mhaNasI jarI || 161|| tarI puratepaNAlAgIM| ANiku dusarA nAhIM jagIM| aisI sAmugrI mAjhyA aMgIM| jANasI tUM || 162|| mR^ita guruputra ANilA| to tuvAM pavADA dekhilA| tohI mI ugalA| karmIM varteM || 163|| \indent ##\hspace{1in}## yadi hyaha.n na varteya.n jAtu karmaNyatandritaH | \indent ##\hspace{1in}## mama vatmAnuvartante manuShyAH pArtha sarvashaH || 23||\newline%@ parI svadharmIM varteM kaisA| sAkAMkShu kAM hoya jaisA| tayAchi ekA uddeshA\-| lAgoniyAM || 164|| je bhUtajAta sakaLa| ase AmhAMchi AdhIna kevaLa| tarI na vhAveM baraLa| mhaNauniyAM || 165|| \indent ##\hspace{1in}## utsIdeyurime lokA na kuryA.n karma chedaham.h | \indent ##\hspace{1in}## sa~Nkarasya cha kartA syAmupahanyAmimAH prajAH || 24||\newline%@ AmhI pUrNakAma ho{u}nI| jarI Atmasthiti rAhunI| tarI prajA he kaiseni| nistarela \? || 166|| ihIM AmuchI vAsa pAhAvI| maga vartatIparI jANAvI| te lokasthiti AghavI| nAsilI ho{I}la || 167|| mhaNauni samarthu jo yetheM| AthilA sarvaj~nate| teNeM savisheSheM karmAteM| tyajAveM nA || 168|| \indent ##\hspace{1in}## saktAH karmaNyavidvA.nso yathA kurvanti bhArata | \indent ##\hspace{1in}## kuryAdvidvA.nstathA.asaktashchikIrShurlokasa~Ngraham.h || 25||\newline%@ dekhaiM phaLAchiyA AshA| Achare kAmaku jaisA| karmIM bharu ho{}AvA taisA| nirAshAhI || 169|| je puDhatapuDhatIM pArthA| he sakaLa lokasaMsthA| rakShaNIya sarvathA| mhaNauniyAM || 170|| mArgAdhAreM vartAveM| vishva heM mohareM lAvAveM| alaukika nohAveM| lokAMprati || 171|| \indent ##\hspace{1in}## na buddhibheda.n janayedaj~nAnA.n karmasa~NginAm.h | \indent ##\hspace{1in}## joShayetsarvakarmANi vidvAnyuktaH samAcharan || 26||\newline%@ jeM sAyAseM stanya sevI| teM pakvAnneM kevIM jevI| mhaNauni bALakA jaishIM nedAvIM| dhanurdharA || 172|| taishI karmIM jayAM ayogyatA| tayAMprati naiShkarmyatA| na pragaTAvI kheLatAM| AdikarunI || 173|| tetheM satkriyAchi lAvAvI| techi ekI prashaMsAvI| naiShkarmIMhI dAvAvI| AcharonI || 174|| tayA lokasaMgrahAlAgIM| vartatAM karmasaMgIM| to karmabaMdhu AMgIM| vAjaila nA || 175|| jaisI bahurupiyAMchIM rAvo rANI| strIpuruShabhAvo nAhIM manIM| parI lokasaMpAdaNI| taishIcha karitI || 176|| \indent ##\hspace{1in}## prakR^iteH kriyamANAni guNaiH karmANi sarvashaH | \indent ##\hspace{1in}## aha~N{}kAravimUDhAtmA kartA.ahamiti manyate || 27||\newline%@ dekhaiM puDhilAcheM vojheM| jarI ApulA mAthAM ghe{I}je| tarI sAMgaiM kAM na daTije| dhanurdharA \? || 177|| taisIM shubhAshubheM karmeM| jiyeM nipajatI prakR^itidharmeM| tiyeM mUrkha matibhrameM| mI kartA mhaNe || 178|| aisA ahaMkArAdirUDha| ekadeshI mUDha| tayA hA paramArtha gUDha| pragaTAvA nA || 179|| heM aso prastuta| sAMgijaila tuja hita| teM arjunA de{}Uni chitta| avadhArIM pAM || 180|| \indent ##\hspace{1in}## tattvavittu mahAbAho guNakarmavibhAgayoH | \indent ##\hspace{1in}## guNA guNeShu vartanta iti matvA na sajjate || 28||\newline%@ jeM tattvaj~nAniyAMchyA ThAyIM| prakR^itibhAvo nAhIM| jetha karmajAta pAhIM| nipajata ase || 181|| te dehAbhimAnu sAMDunI| guNakarmeM volAMDuni| sAkShIbhUta ho{}unI| vartatI dehIM || 182|| mhaNauni sharIrI jarI hotI| tarI karmabaMdhA nAtaLatI| jaisA kAM bhUtacheShTA gabhastI| ghepavenA || 183|| \indent ##\hspace{1in}## prakR^iterguNasa.nmUDhAH sajjante guNakarmasu | \indent ##\hspace{1in}## tAnakR^itsnavido mandA.nkR^itsnavinna vichAlayet.h || 29||\newline%@ etha karmIM tochi liMpe| jo guNasaMbhrameM ghepe| prakR^itIcheni ATope| vartatu ase || 184|| iMdriyeM guNAdhAreM| rAhATatI nijavyApAreM| teM parakarma balAtkAreM| ApAdI jo || 185|| \indent ##\hspace{1in}## mayi sarvANi karmANi sanyasyAdhyAtmachetasA | \indent ##\hspace{1in}## nirAshIrnirmamo bhUtvA yudhyasva vigatajvaraH || 30||\newline%@ tarI uchiteM karmeM AghavIM| tuvAM Acharoni maja arpAvIM| parI chittavR^itti nyAsAvI| AtmarUpIM || 186|| ANi heM karma mI kartA| kAM Acharaina yA arthA| aisA abhimAnu jhaNeM chittA| rigoM desIM || 187|| tuvAM sharIraparA nohAveM| kAmanAjAta sAMDAveM| maga avasarochita bhogAve| bhoga sakaLa || 188|| AtAM kodaMDa ghe{}Uni hAtIM| ArUDha pAM iyeM rathIM| de{I}M AliMgana vIravR^ittI| samAdhAneM || 189|| jagIM kIrti rUDhavIM| svadharmAchA mAnu vADhavIM| iyA bhArApAsoni soDavIM| medinI he || 190|| AtAM pArthA niHshaMku ho{I}M| yA saMgrAmA chitta de{I}M| etha heM vAMchUni kAMhIM| boloM naye || 191|| \indent ##\hspace{1in}## ye me matamida.n nityamanutiShThanti mAnavAH | \indent ##\hspace{1in}## shraddhAvanto.anasUyanto muchyante te.api karmabhiH || 31||\newline%@ heM anuparodha mata mAjheM| jihIM paramAdareM svIkArije| shraddhApUrvaka anuShThije| dhanurdharA || 192|| tehI sakaLa karmIM vartatu| jANa pAM karmarahitu| mhaNauni heM nishchitu| karaNIya gA || 193|| \indent ##\hspace{1in}## ye tvetadabhyasUyanto nAnutiShThanti me matam.h | \indent ##\hspace{1in}## sarvaj~nAnavimUDhA.nstAnviddhi naShTAnachetasaH || 32||\newline%@ nAtarI prakR^itimaMtu ho{}unI| iMdriyAM laLA de{u}nI| jeM heM mAjheM mata avherunI| osaMDitI || 194|| je sAmAnyatveM lekhitI| avaj~nA karUni dekhatI| kAM hA arthavAdu mhaNatI| vAchALapaNeM || 195|| te mohamadirA bhulale| viShayavikheM ghArale| aj~nAnapaMkIM buDAle| nibhrAMta mAnIM || 196|| dekhaiM shavAchyA hAtIM didhaleM| jaiseM ratna kAM vAyAM geleM| nAtarI jAtyaMdhA pAhaleM| pramANa nohe || 197|| kAM chaMdrAchA udayo jaisA| upayogA na vache vAyasA| mUrkhA viveku hA taisA| ruchela nA || 198|| taise je pArthA| vimukha yA paramArthA| tayAMsI saMbhAShaNa sarvathA| karAvenA || 199|| mhaNauni te na mAnitI| ANi niMdAhI karUM lAgatI| sAMgaiM pataMgu kAya sAhatI| prakAshAteM \? || 200|| pataMgA dIpIM AliMgana| tetha tyAsI achuka maraNa| teMvIM viShayAcharaNa| AtmaghAtA || 201|| \indent ##\hspace{1in}## sadR^isha.n cheshhTate svasyaaH prakR^iterj~naanavaanapi | \indent ##\hspace{1in}## prakR^iti.n yaanti bhuutaani nigrahaH kiM karishhyati || 33||\newline%@ mhaNauni iMdriyeM ekeM| jANateni purukheM| lALAvIM nA kautukeM| AdikarunI || 202|| hAM gA sarpesIM kheLoM ye{I}la \?| kIM vyAghrasaMsarga siddhi jA{I}la \?| sAMgaiM hALAhALa jirela| seviliyA kA{I} \? || 203|| dekhaiM kheLatAM agni lAgalA| maga to na sAMvare jaisA udhavalA| taisA iMdriyAM laLA didhalA| bhalA nohe || 204|| eRhavIM tarI arjunA| yA sharIrA parAdhInA| kAM nAnA bhogarachanA| meLavAvI \? || 205|| ApaNa sAyAseMkaruni bahuteM| sakaLahi samR^iddhijAteM| udo{a}stu yA dehAteM| pratipALAveM kAM \? || 206|| sarvasveM shiNoni etheM| arjavAvIM saMpattijAteM| teNeM svadharmu sAMDuni dehAteM| pokhAveM kA{I || 207|| maga he taMva pAMchameLAvA| shekhIM anusarela paMchatvA| te veLIM kelA keM giMvasAvA| shINu ApulA || 208|| mhaNauni kevaLa dehabharaNa| te jANeM ughaDI nAgavaNa| yAlAgIM etha aMtaHkaraNa| deyAveMnA || 209|| \indent ##\hspace{1in}## indriyasyendriyasyaarthe raagadveshhau vyavasthitau | \indent ##\hspace{1in}## tayorna vashamaagachchhettau hyasya paripanthinau || 34||\newline%@ eRhavIM iMdriyAMchiyA arthA| sArikhA viSho pokhitAM| saMtoShu kIra chittA| Apajela || 210|| parI to saMvachorAchA sAMgAtu| jaisA nAveka svasthu| jaMva nagarAchA prAMtu| sAMDijenA || 211|| bApA viShAchI madhuratA| jhaNeM AvaDI upaje chittA| parI to pariNAmu vichAritAM| prANu harI || 212|| dekhaiM iMdriyIM kAmu ase| to lAvI sukhadurAshe| jaisA gaLIM mInu AmiSheM| bhulavije gA || 213|| parI tayAmAjIM gaLu Ahe| jo prANAteM ghe{U}ni jAye| too jaisA ThA{u}vA nohe| jhAMkalepaNeM || 214|| taiseM abhilASheM yeNeM kIjela| viShayAMchI AshA dharijela| tarI varapaDA ho{I}jela| krodhAnaLA || 215|| jaisA kavaLoniyAM pAradhI| ghAtechiye saMdhI| ANI mR^igAteM buddhi| sAdhAvayA || 216|| etha taisIchI parI Ahe| mhaNauni saMgu hA tuja nohe| pArthA donhI kAmakrodha he| ghAtuka jANeM || 217|| mhaNauni hA Ashrochi na karAvA| maneMhi AThavo na dharAvA| eku nijavR^ittIchA volAvA| nAsoM nedI || 218|| \indent ##\hspace{1in}## shreyAnsvadharmo viguNaH paradharmAtsvanuShThitAt.h | \indent ##\hspace{1in}## svadharme nidhana.n shreyaH paradharmo bhayAvahaH || 35||\newline%@ agA svadharmu hA ApulA| jarI kAM kaThiNu jAhalA| tarI hAchi anuShThilA| bhalA dekhaiM || 219|| yeru AchAru jo parAvA| to dekhatAM kIra baravA| parI Acharateni AcharAvA| ApulAchi || 220|| sAMnneM shUdra gharIM AghavIM| pakvAnneM AhAti baravIM| tIM dvIjeM keMvIM sevAvIM| durbaLu jarI jAhalA || 221|| heM anuchita kaiseni kIje| agrAhya kevIM ichChije| athavA ichChileMhI pAvije| vichArIM pAM || 222|| tarI lokAMchIM dhavaLAreM| dekhoniyAM manohareM| asatIM ApulIM taNAreM| moDAvIM kevIM \? || 223|| heM aso vanitA ApulI| kurUpa jarI jAhalI| taRhI bhogitAM techi bhalI| jiyAparI || 224|| tevIM AvaDe taisA sAMkaDu| AcharatAM jarI duvADu| taRhI svadharmuchi suravADu| paratrIMchA || 225|| hAM gA sAkara ANi dUdha| heM gaulya kIra prasiddha| parI kR^imidoShIM viruddha| ghepe kevIM \? || 226|| aisenihI jarI sevijela| tarI te aLukIchI urela| je teM pariNAmIM pathya navhela| dhanurdharA || 227|| mhaNauni ANikAMsI jeM vihita| ANi ApaNapeyAM anuchita| teM nAcharAveM jarI hita| vichArije || 228|| yA svadharmAteM anuShThitAM| vechu ho{I}la jivitA| tohi nikA vara ubhayatAM| disata ase || 229|| aiseM samastasurashiromaNI| bolile jetha shAra~NgapANI| tetha arjuna mhaNe vinavaNI| ase devA || 230|| heM jeM tumhIM sAMgitaleM| teM sakaLa kIra myAM parisileM| parI AtAM pusena kAMhIM ApuleM| apexita || 231|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## atha kena prayukto.aya.n pApa.n charati puuruShaH | \indent ##\hspace{1in}## anichchhannapi vArShNeya balAdiva niyojitaH || 36||\newline%@ tarI devA heM aiseM kaiseM| je j~nAniyAMhI sthiti bhraMshe| mArgu sAMDunI anArise| chAlata dekhoM || 232|| sarvaj~nuhI je hotI| heyopAdeyahI jANatI| tehI paradharmeM vyabhichariti| kavaNeM guNeM \? || 233|| bIjA ANi bhUsA| aMdhu nivADU neNeM jaisA| nAveka dekhaNAhI taisA| baraLe kAM pAM \? || 234|| je asatA saMgu sAMDitI| techi saMsargu karitAM na dhAtI| vanavAsIhI sevitI| janapadAteM || 235|| ApaNa tarI lapatI| sarvasveM pApa chukavitI| parI baLAtkAreM su{i}jatI| tayAchi mAjIM || 236|| jayAchI jIveM ghetI vivasI| techi jaDoni ThAke jIveMsIM| chukavitAM te giMvasI| tayAteMchi || 237|| aisA balAtkAru eku dise| to kavaNAchA etha Agraho ase| heM bolAveM hR^iShIkesheM| pArthu mhaNe || 238|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## kAma eSha krodha eSha rajoguNasamudbhavaH | \indent ##\hspace{1in}## mahAshano mahApApmA vid.hdhyenamiha vairiNam.h || 37||\newline%@ taMva hR^idayakamaLa{A}rAmu| jo yogiyAMchA niShkAmakAmu| to mhaNatase puruShottamu| sAMgena A{i}ka || 239|| tarI he kAma krodhu pAhIM| jayAMteM kR^ipechI sAMThavaNa nAhIM| heM kR^itAMtAchyA ThAyIM| mAnijatI || 240|| he j~nAnanidhIche bhujaMga| viShayadarIche vAgha| bhajanamArgIMche mAMga| mAraka je || 241|| he dehadurgIMche dhoMDa| iMdriyagrAmIMcheM koMDa| yAMcheM vyAmohAdika dabaDa| jagAvarI || 242|| he rajoguNa mAnasIMche| samULa Asuriyeche| dhAlepaNa yayAMcheM| avidyA keleM || 243|| he rajAche kIra jAhale| parI tamAsI paDhiyaMte bhale| teNeM nijapada yAM didhaleM| pramAdamoho || 244|| he mR^ityuchyA nagarIM| mAnijatI nikiyApari| je jIvitAche vairI| mhaNauniyAM || 245|| jayAMsi bhukeliyA AmiShA| heM vishva na purechi ghAMsA| kuLavADiyAMchiyA AshA| chALIta ase || 246|| kautukeM kavaLitAM muThIM| jiye chavadA bhuvaneM theMkuTI| tiye bhrAMtihI dhAkuTI| vAlhIdulhI || 247|| je lokatrayAcheM bhAtukeM| kheLatAMchi khAya kavatikeM| tichyA dAsIpaNAcheni bikeM| tR^iShNA jiye || 248|| heM aso moheM mAnije| yAMteM ahaMkAreM ghepe dIje| jeNeM jaga Apuleni bhojeM| nAchavIta ase || 249|| jeNeM satyAchA bhokasA kADhilA| maga akR^itya tR^iNakuTA bharilA| to daMbhu rUDhavilA| jagIM ihIM || 250|| sAdhvI shAMtI nAgavilI| maga mAyA mAMgI shrR^iMgArilI| tiyekaravIM viTALavilIM| sAdhuvR^iMdeM || 251|| ihIM vivekAchI tryAya pheDilI| vairAgyAchi khAla kADhilI| jitayA mAna moDilI| upashamAchI || 252|| ihIM saMtoShavana khAMDileM| dhairyadurga pADile| AnaMdaropa sAMDile| upaDUniyAM || 253|| ihIM bodhAchIM ropeM luMchilIM| sukhAchI lipI pusilI| jivhArIM AgI sUdalI| tApatrayAchI || 254|| he AMgA taMva ghaDale| jIvIMchI AthI jaDale| parI nAtuDatI giMvasile| brahmAdikAM || 255|| he chaitanyAche shejArIM| vasatI j~nAnAchyA ekA hArIM| mhaNauni pravartale mahAmArI| sAMvaratI nA || 256|| he jaLeMviNa buDavitI| AgIvINa jALitI| na bolatAM kavaLitI| prANiyAMteM || 257|| he shastreMviNa sAdhitI| doreMviNa bAMdhitI| j~nAniyAsI tarI vadhitI| paija ghe{u}ni || 258|| he chikhaleMvINa rovitIM| pAshikeMvINa goMvitI| he kavaNAjogeM na hotI| AMtauTepaNeM || 259|| \indent ##\hspace{1in}## dhUmenA.a.avriyate vahniryathA.a.adarsho malena cha | \indent ##\hspace{1in}## yatholbenA.a.avR^ito garbhastathA tenedamAvR^itam.h || 38||\newline%@ jaisI chaMdanAchI muLI| giMvasoni ghepe vyALIM| nAtarI ulbAchI khoLI| garbhasthAsI || 260|| kAM prabhAvINa bhAnu| dhUmevINa hutAshanu| jaisA darpaNa maLahInu| kahIMcha nase || 261|| taiseM ihIMvINa ekaleM| AmhIM j~nAna nAhIM dekhileM| jaiseM koMDeni pAM guMtaleM| bIja nipaje || 262|| \indent ##\hspace{1in}## AvR^ita.n j~nAnametena j~nanino nityavairiNA | \indent ##\hspace{1in}## kAmarUpeNa kaunteya duShpUreNAnalena cha || 39||\newline%@ taiseM j~nAna tarI shuddha| parI ihIM ase praruddha| mhaNauni teM agAdha| ho{U}ni Thele || 263|| AdhIM yAMteM jiNAveM| maga teM j~nAna pAvAveM| taMva parAbhavo na saMbhave| rAgadveShAM || 264|| yAMteM sAdhAvayAlAgIM| jeM baLa ANije AMgIM| teM iMdhaneM jaisIM AgI| sAvAvo hoya || 265|| \indent ##\hspace{1in}## indriyANi mano buddhirasyAdhiShThAnamuchyate | \indent ##\hspace{1in}## etairvimohayatyeSha j~nAnamAvR^itya dehinam.h || 40||\newline%@ taise upAya kIjatI je je| te te yAMsIchi hotI viraje| mhaNauni haTiyAMteM jiNije| ihIMchi jagIM || 266|| aisiyAMhI sAMkaDAM bolA| eka upAyo Ahe bhalA| to karitAM jarI AMgavalA| tarI sAMgena tuja || 267|| \indent ##\hspace{1in}## tasmAttvamindriyANyAdau niyamya bharatarShabha | \indent ##\hspace{1in}## pApmAna.n prajahi hyena.n j~nAnavij~nAnanAshanam.h || 41||\newline%@ yAMchA pahilA kuruThA iMdriyeM| ethUni pravR^itti karmAteM viye| AdhIM nirdaLuni ghAlI tiyeM| sarvathaiva || 268|| \indent ##\hspace{1in}## indriyANi parANyAhurindriyebhyaH para.n manaH | \indent ##\hspace{1in}## manasastu parA buddhiryo buddheH paratastu saH || 42||\newline%@ maga manAchI dhAMva pAruShela| ANi buddhIchI soDavaNa ho{I}la| itukena thArA moDela| yA pApiyAMchA || 269|| \indent ##\hspace{1in}## eva.n buddheH para.n buddhvA sa.nstabhyAtmAnamAtmanA | \indent ##\hspace{1in}## jahi shatru.n mahAbAho kAmarUpa.n durAsadam.h || 43||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImad{}bhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde sA.nkhyayogonAma tR^ItIyo.adhyAyaH || 3a ||\newline%@ he aMtarIMhUni jarI phiTale| tarI nibhrAMta jANa nivaTale| jaiseM rashmivINa uraleM| mR^igajaLa nAhIM || 270|| taise rAgadveSha jarI nimAle| tarI brahmIMcheM svarAjya AleM| maga to bhogI sukha ApuleM| ApaNachi || 271|| te gurushiShyAchi goThI| padapiMDAchI gAMThI| tetha sthira rAhoni nuThI| kavaNe kALIM || 272|| aiseM sakaLa siddhAMchA rAvo| devI laxmIyechA nAho| rAyA aikeM devadevo| bolatA jAhalA || 273|| AtAM punarapi to anaMtu| Adya ekI mAtu| sAMgaila tetha paMDusutu| prashnu karIla || 274|| tayA bolAchA hana pADu| kIM rasavR^ittIchA nivADu| yeNeM shrotayAM ho{I}la suravADu| shravaNasukhAchA || 275|| j~nAnadevo mhaNe nivR^ittIchA| chAMga uThAvA karUni unmeShaachA| maga saMvAdu shrIharipArthAchA| bhogAvA bApA || 276|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM tR^itIyo.adhyAyaH .. %End of 03@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}