%@@1 % File name : dn07.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 7 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 7 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 7 ..}##\endtitles ## %Start of 07@ || AUM shrI paramAtmane namaH || adhyAya sAtavA | j~naanavij~naanayogaH | \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## mayyAsak{}tamanAH pArtha yoga.n yu~njanmadAshrayaH | \indent ##\hspace{1in}## asa.nshaya.n samagra.n mA.n yathA j~nAsyasi tachchhR^iNu || 1||\newline%@ \indent ##\hspace{1in}## j~nAna.n te.aha.n savij~nAnamida.n vakShyAmyasheShataH | \indent ##\hspace{1in}## yaj~nAtvA neha bhUyo.anyaj~nAtavyamavashiShyate || 2||\newline%@ A{i}kA maga to shrI{a}naMtu| pArthAteM ase mhaNatu| paiM gA tUM yogayuktu| jAlAsi AtAM || 1|| maja samagrAteM jANasI aiseM| ApuliyA taLahAtIMcheM rat{}na jaiseM| tuja j~nAna sAMgena taiseM| vij~nAneMsIM || 2|| etha vij~nAneM kAya karAveM| aiseM ghesI jarI manobhAveM| tarI paiM AdhIM jANAveM| teMchi lAge || 3|| maga j~nAnAchiye veLe| jhAMkatI jANiveche DoLe| jaisI tIrIM nAva na DhaLe| TekalIsAMtI || 4|| taisI jANIva jetha na righe| vichAra mAgutA pA{u}lIM nighe| tarku AyaNI neghe| AMgIM jayAMchyA || 5|| arjunA tayA nAMva j~nAna| yera prapaMchu heM vij~nAna| tetha satyabuddhi teM aj~nAna| heMhI jANa || 6|| AtAM aj~nAna avagheM harape| vij~nAna niHsheSha karape| ANi j~nAna teM svarUpeM| ho{U}ni jA{i}je || 7|| jeNeM sAMgatayAcheM bolaNeM khuMTe| aikatayAcheM vyasana tuTe| heM jANaNeM sAneM moTheM| uroM nedI || 8|| aiseM varma jeM gUDha| teM kijela vAk{}yArUDha| jeNeM thoDena pure koDa| bahuta manIMcheM || 9|| \indent ##\hspace{1in}## manuShyANA.n sahastreShu kashchidyatati siddhaye | \indent ##\hspace{1in}## yatatAmapi siddhAnA.n kashchinmA.n vetti tattvataH || 3||\newline%@ paiM gA manuShyAMchiyA sahastashAM\-| mAjIM vipA{i}le yAchi dhiMvasA| taiseM yA dhiMvasekarAM bahuvasAM| mAjIM viraLA jANe || 10|| jaisA bharaleyA tribhuvanA\-| AMtu eka{e}ku chAMgu arjunA| nivaDUni kIje senA| laxavarI || 11|| kIM tayAhI pAThIM| je veLIM loha mAMsAteM ghAMTI| te veLIM vijayashriyechyA pATIM| ekuchI baise || 12|| taiseM AsthechyA mahApurIM| righatAtI koTivarI| parI prAptIchyA pailatIrIM| vipA{i}lA nige || 13|| mhaNauni sAmAnya gA nohe| heM sAMgatAM vaDila goThI Ahe| parI teM boloM ye{I}la pAheM| AtA prastuta aikeM || 14|| \indent ##\hspace{1in}## bhUmirApo.analo vAyuH kha.n mano buddhireva cha | \indent ##\hspace{1in}## aha.nkAra itIya.n me bhinnA prakR^itiraShTadhA || 4||\newline%@ tarI avadhArIM gA dhanaMjayA| he mahadAdika mAjhI mAyA| jaisI pratibiMbe ChAyA| nijAMgAchI || 15|| ANi iyeteM prakR^iti mhaNije| je aShTadhA bhinna jANije| lokatraya nipaje| iyestava || 16|| he aShTadhA bhinna kaisI| aisA dhvani dharisI jarI mAnasIM| tarI techi gA AtAM pariyesIM| vivaMchanA || 17|| Apa teja gagana| mahI mAruta mana| buddhi ahaMkAru he bhinna| AThai bhAga || 18|| \indent ##\hspace{1in}## apareyamitastvanyA.n prakR^iti.n viddhi me parAm.h | \indent ##\hspace{1in}## jIvabhUtA.n mahAbAho yayeda.n dhAryate jagat.h || 5||\newline%@ yA AThAMchI je sAmyAvasthA| te mAjhI parama prakR^iti pArthA| tiye nAma vyavasthA| jIvu aisI || 19|| je jaDAteM jIvavI| chetaneteM chetavI| manA karavIM mAnavI| shoka moho || 20|| paiM buddhIchyA aMgIM jANaNeM| teM jiye javaLikecheM karaNeM| jiyA ahaMkArAcheni viMdANeM| jagachi dharije || 21|| \indent ##\hspace{1in}## etadyonIni bhUtAni sarvANItyupadhAraya | \indent ##\hspace{1in}## aha.n kR^its{}nasya jagataH prabhavaH pralayastathA || 6||\newline%@ te sUxma prakR^iti koDeM| jaiM sthULAchiyA AMgA ghaDe| taiM bhUtasR^iShTIchI paDe| TAMkasALa || 22|| chaturvidha ThasA| umaToM lAge ApaisA| molA tarI sarasA| parI tharachi AnAna || 23|| hotI chauRyAMshIM laxa tharA| yerA mitI neNije bhAMDArA| bhare AdishUnyAchA gAbhArA| nANeyAMsI || 24|| aiseM ekatuke pAMchabhautika| paDatI bahuvasa TAMka| maga tiye samR^iddhIche lekha| prakR^itIchi dharI || 25|| je AkhUni nANeM vistArI| pAThI tayAchI ATaNI karI| mAjIM karmAkarmAchiyA vyavahArIM| pravartu dAvI || 26|| heM rUpaka parI aso| sAMgoM ughaDa jaiseM pariyesoM| tarI nAmarUpAchA atiso| prakR^itIcha kIje || 27|| ANi prakR^iti taMva mAjhyA ThAyIM| biMbe yetheM Ana nAhIM| mhaNauni Adi madhya avasAna pAhIM| jagAsi mI || 28|| \indent ##\hspace{1in}## mattaH paratara.n nAnyatki.nchidasti dhana.njaya | \indent ##\hspace{1in}## mayi sarvamida.n prota.n sUtre maNigaNA iva || 7||\newline%@ heM rohiNIcheM jaLa| tayAcheM pAhatAM ye{i}je mULa| taiM rashmi navhatI kevaLa| hoya teM bhAnu || 29|| tayAchiparI kirITI| iyA prakR^itI jAliye sR^iShTI| jaiM upasaMharUni kIjela ThI| taiM mIchi AheM || 30|| aiseM hoya dise na dise| heM majachi mAjIM ase| miyAM vishva dharije jaiseM| sUtreM maNi || 31|| suvarNAche maNI kele| te soniyAche sutIM vovile| taiseM myAM jaga dharileM| sabAhyAbhyaMtarIM || 32|| \indent ##\hspace{1in}## raso.ahamapsu kaunteya prabhAsmi shashisUryayoH | \indent ##\hspace{1in}## praNavaH sarvavedeShu shabdaH khe pauruSha.n nR^iShu || 8||\newline%@ \indent ##\hspace{1in}## puNyo gandhaH pR^ithivyA.n cha tejashchAsmi vibhAvasau | \indent ##\hspace{1in}## jIvana.n sarvabhUteShu tapashchAsmi tapasviShu || 9||\newline%@ mhaNauni udakIM rasu| kAM pavanIM jo sparshu| shashisUryIM jo prakAshu| to mIchi jANa || 33|| taisAchi naisargiku shuddhu| mI pR^ithvIchyA ThAyIM gaMdhu| gaganIM mI shabdu| vedIM praNavu || 34|| narAchyA ThAyIM naratva| jeM ahaMbhAviye sattva| teM pauruSha mI heM tattva| bolijata ase || 35|| agni aiseM AhAcha| teja nAmAcheM Ahe kavacha| teM parateM keliyA sAcha| nijateja teM mI || 36|| ANi nAnAvidha yonI| janmoni bhUteM tribhuvanIM| vartata AhAti jIvanIM| ApulAlyA || 37|| ekeM pavaneMchi pitI| ekeM tR^iNAstava jitI| ekeM annAdhAreM rAhatI| jaLeM ekeM || 38|| aiseM bhUtAMprati AnAna| jeM prakR^itivasheM dise jIvana| teM AghavAThAyIM abhinna| mIchi eka || 39|| \indent ##\hspace{1in}## bIja.n mA.n sarvabhUtAnA.n viddhi pArtha sanAtanam.h | \indent ##\hspace{1in}## buddhirbuddhimatAmasmi tejastejasvinAmaham.h || 10||\newline%@ \indent ##\hspace{1in}## bala.n balavatA.n chAha.n kAmarAgavivarjitam.h | \indent ##\hspace{1in}## dharmAviruddho bhUteShu kAmo.asmi bharatarShabha || 11||\newline%@ paiM Adicheni avasareM| virUDhe gaganAcheni aMkureM| je aMtIM giLI axareM| praNavapIThIMchIM || 40|| jaMva hA vishvAkAru ase| taMva jeM vishvAchisArikheM dise| maga mahApraLayadashe| kaiseMhI navhe || 41|| aiseM anAdi jeM sahaja| teM mI gA vishvabIja| heM hAtAtaLIM tuja| de{i}jata ase || 42|| maga ughaDa karUni pAMDavA| jaiM he ANisIla sAMkhyAchiyA gAMvA| taiM yayAchA upegu baravA| dekhashIla || 43|| parI he aprAsaMgika AlApa| AtAM asatu na boloM saMxepa| jANa tapiyAMchyA ThAyIM tapa| teM rUpa mAjheM || 44|| baLiyAMmAjIM baLa| teM mI jANeM aDhaLa| buddhimaMtIM kevaLa| buddhi teM mI || 45|| bhUtAMchyA ThAyIM kAmu| to mI mhaNe AtmArAmu| jeNeM arthAstava dharmu| thoru hoya || 46|| eRhavIM vikArAcheni paise| karI kIra iMdriyAMchi aiseM| parI dharmAsi vekhAseM| jAvoM nedI || 47|| jo apravR^ittIchA avhAMTA| sAMDUni vidhIchiyA nighe vATA| tevIMchi niyamAchA divaTA| saveM chAle || 48|| kAmu aisiyA vojA pravarte| mhaNauni dharmAsi hoya purateM| moxatIrthIMche mukteM| saMsAra bhogI || 49|| jo shrutigauravAchyA mAMDavIM| kAma sR^iShTIchA velu vADhavI| jaMva karmaphaLeMsi pAlavI| apavargIM TeMke || 50|| aisA niyuta kAM kaMdarpu| jo bhUtAM yA bIjarUpu| to mI mhaNe bApu| yogiyAMchA || 51|| heM ekeka kitI sAMgAveM| AtAM vastujAtachi AghaveM| majapAsUni jANAveM| vikAraleM ase || 52|| \indent ##\hspace{1in}## ye chaiva sAttvikA bhAvA rAjasAstAmasAshcha ye | \indent ##\hspace{1in}## matta eveti tAnviddhi na tvaha.n teShu te mayi || 12||\newline%@ je sAttvika hana bhAva| kAM rajatamAdi sarva| teM mamarUpasaMbhava| voLakheM tUM || 53|| he jAle tarI mAjhyA ThAyIM| parI tayAmAjIM mI nAhIM| jaisI svapnIMchyA DohIM| jAgR^iti na buDe || 54|| jaisI rasAchIcha sughaTa| bIjakaNikA ghanavaTa| parI tiyestava hoya kAShTha| aMkuradvAreM || 55|| maga tayA kAShThAchyA ThAyIM| sAMga pAM bIjapaNa ase kA{}I \?| taisA mI vikArIM nAhIM| jarI vikAralA dise || 56|| paiM gaganIM upaje AbhALa| parI tetha gagana nAhIM kevaLa| athavA AbhALIM hoya salila| tetha abhra nAhIM || 57|| maga tyA udakAcheni AvesheM| pragaTaleM teja jeM lakhalakhIta dise| tiye vijUmAjIM ase| salila kAyI \? || 58|| sAMgeM agnIstava dhUma hoye| tiye dhUmIM kAya agni Ahe \?| taisA vikAru hA mI noheM| jarI vikAralA ase || 59|| \indent ##\hspace{1in}## tribhirguNamayairbhAvairebhiH sarvamida.n jagat.h | \indent ##\hspace{1in}## mohita.n nAbhijAnAti mAmebhyaH paramavyayam.h || 13||\newline%@ parI udakIM jAlI bAbuLI| te udakAteM jaisI jhAMkoLI| kAM vAyAMchi AbhALIM| AkAsha lope || 60|| hAM gA svapna laTikeM mhaNoM ye| pari nidrAvasheM bANaleM hoye| taMva AThavu kAya deta Ahe| ApaNapeyAM \? || 61|| heM aso DoLyAMcheM| DoLAMchi paDaLa rache| teNeM dekhaNeMpaNa DoLyAMche| na giLaje kAyI \? || 62|| taisI he mAjhIcha biMbalI| triguNAtmaka sA{u}lI| kIM majachi ADa voDavalI| javanikA jaisI || 63|| mhaNauni bhUteM mAteM neNatI| mAjhIMcha parI mI navhatI| jaisI jaLIMchi jaLIM na viratI| muktAphaLeM || 64|| paiM pR^ithvIyechA ghaTu kIje| saveMchi pR^ithvIsi miLe tarI meLavije| eRhavIM tochi agnisaMgeM sije| tarI vegaLA hoya || 65|| taiseM bhUtajAta sarva| he mAjhechi kIra avayava| pari mAyAyogeM jIva\-| dashe Ale || 66|| mhaNauni mAjhechi mI navhatI| mAjhechi maja noLakhatI| ahaMmamatAbhrAMtI| viShayAMdha jAle || 67|| \indent ##\hspace{1in}## daivI hyeShA guNamayI mama mAyA duratyayA | \indent ##\hspace{1in}## mAmeva ye prapadyante mAyAmetA.n taranti te || 14||\newline%@ AtAM mahadAdi he mAjhI mAyA| utaroniyAM dhanaMjayA| mI ho{I}je heM AyA| kaiseni ye \? || 68|| jiye brahmAchaLAchA AdhADA| pahiliyA saMkalpajaLAchA ubhaDA| saveMchi mahAbhUtAMchA buDabuDA| sAnA AlA || 69|| je sR^iShTivistArAcheni vogheM| chaDhata kALakaLanecheni vegeM| pravR^ittinivR^ittIchIM tuMgeM| taTeM sAMDI || 70|| je guNaghanAcheni vR^iShTibhareM| bharalI mohAcheni mahApUreM| ghe{}Uni jAta nagareM| yamaniyamAMchIM || 71|| je dveShAchyA AvartIM dATata| matsarAche vaLase paData| mAjIM pramAdAdi taLapata| mahAmIna || 72|| jetha prapaMchAchIM vaLaNeM| karmAkarmAMchIM vobhANeM| varI taratAtI vosANeM| sukhaduHkhAMchIM || 73|| ratIchiyA beTA| AdaLatI kAmAchiyA lATA| jetha jIvaphena saMghaTA| saiMgha dise || 74|| ahaMkArAchiyA chaLiyA| vari madatrayAchiyA ukaLiyA| jetha viShayormIchyA AkaLiyA| ullALa ghetI || 75|| udayAstAche loMDhe| pADIta janmamaraNAche choMDhe| jetha pAMchabhautika buDabuDe| hotI jAtI || 76|| sammoha vibhrama mAse| giLitAtI dhairyAchIM AviseM| tetha devhaDe bhoMvata vaLase| aj~nAnAche || 77|| bhrAMtIcheni khaDuLeM| revale Astheche avagALeM| rajoguNAcheni khaLALeM| svargu gAje || 78|| tamAche dhArase vADa| sattvAcheM sthirapaNa jADa| kiMbahunA he duvADa| mAyAnadI || 79|| paiM punarAvR^ittIcheni ubhaDeM| jhaLaMbatI satyalokIMche huDe| ghAyeM gaDabaDatI dhoMDe| brahmagoLakAche || 80|| tayA pANiyAcheni vahilepaNeM| ajhunI na dharitI vobhANeM| aisA mAyApUra hA kavaNeM| tarijela gA \? || 81|| yetha eka navalAvo| jo jo kIje taraNopAvo| to to apAvo| hoya teM eka || 82|| eka svayaMbuddhIchyA bAhIM| rigAle tayAMchI shuddhIchi nAhIM| eka jANiveche DohIM| garveMchi giLile || 83|| ekIM vedatrayAchiyA sAMgaDI| ghetalyA ahaMbhAvAchiyA dhoMDI| te madamInAchyA toMDIM| sagaLechi gele || 84|| ekIM vayasecheM jADa bAMdhale| maga manmathAchiye kAMse lAgale| te viShayamagarIM sAMDile| chaghaLUniyAM || 85|| AtAM vArdhak{}yAchyA taraMgA\-| mAjIM matibhraMshAchA jaraMgA| teNeM kavaLijatAtI paiM gA| chahUMkaDe || 86|| ANi shokAchA kaDA upaData| krodhAchyA AvartIM dATata| ApadAgidhIM chuMbijata| udhavalA ThAyIM || 87|| maga duHkhAcheni barabaTeM boMbale| pAThIM maraNAchiye reve revale| aise kAmAche kAMse lAgale| te gele vAyAM || 88|| ekIM yajanakriyechI peTI| bAMdhoni ghAtalI poTIM| te svargasukhAchyA kapATIM| shirakoni Thele || 89|| ekIM moxIM lAgAvayAchiyA AshA| kelA karmabAhyAMchA bharaMvasA| parI te paDile vaLasAM| vidhiniShedhAMchyA || 90|| jetha vairAgyAchI nAva na rige| vivekAchA tAgA na lage| vari kAMhIM taroM ye yogeM| tarI vipAya to || 91|| aiseM tarI jIvAchiye AMgavaNeM| iye mAyAnadIcheM taraNeM| heM kAsayAsArikheM bolaNeM| mhaNAveM pAM || 92|| jarI apathyashILA vyAdhI| kaLe sAdhUsI durjanAchI buddhI| kIM rAgI sAMDI riddhI| AlI sAMtI || 93|| jarI chorAM sabhA dATe| athavA mInAM gaLu ghoTe| nA tarI bheDA ulaTe| vivasI jarI || 94|| pADasa vAgura karAMDI| kAM muMgI meru volAMDI| tarI mAyechI pailathaDI| dekhatI jIva || 95|| mhaNauni gA paMDusutA| jaisI sakAmA na jiNavechi vanitA| tevIM mAyAmaya he saritA| na taraveM jIvAM || 96|| yetha ekachi lIlA tarale| je sarvabhAveM maja bhajale| tayAM ailIcha thaDI saraleM| mAyAjaLa || 97|| jayAM sad{}gurutArUM phuDeM| je anubhavAche kAMse gADhe| jayAM Atmanivedana tarAMDe| AkaLaleM || 98|| je ahaMbhAvAcheM vojheM sAMDunI| vikalpAchiyA jhuLakA chukA{u}nI| anurAgAchA nirutA ho{u}ni| pANiDhALu || 99|| jayA aik{}yAchiyA utArA| bodhAchA joDalA tArA| maga nivR^ittIchiyA paila tIrA| jheMpAvale je || 100|| te uparatIchyA vAMvIM selata| so.ahaMbhAvAcheni thAveM pelata| maga nighAle anakaLita| nivR^ittitaTIM || 101|| yeNeM upAyeM maja bhajale| te he mAjhI mAyA tarale| pari aise bhakta vipA{i}le| bahuvasa nAhIM || 102|| \indent ##\hspace{1in}## na mA.n duShkR^itino mUDhAH prapadyante narAdhamAH | \indent ##\hspace{1in}## mAyayApahR^itaj~nAnA Asura.n bhAvamA{}shritAH || 15||\newline%@ \indent ##\hspace{1in}## chaturvidhA bhajante mA.n janAH sukR^itino.arjuna | \indent ##\hspace{1in}## Arto jij~nAsurarthArthI j~nAnI cha bharatarShabha || 16||\newline%@ je bahutAM ekAM avhAMtaru| ahaMkArAchA bhUtasaMchAru| jAhalA mhaNauni visaru| AtmabodhAchA || 103|| te veLIM niyamAcheM vastra nAThave| puDhIla adhogatIchI lAja neNave| ANi karitAti jeM na karAveM| vedu mhaNe || 104|| pAheM pAM sharIrAchiyA gAMvA| jayAlAgIM Ale pAMDavA| to kAryArthu AghavA| sAMDUniyAM || 105|| iMdriyagrAmIMche rAjabidIM| ahaMmamatechiyA jalpavAdIM| vikArAMtarAMchi mAMdIM| meLavUniyAM || 106|| duHkhashokAMchyA ghA{I}M| mAriliyAchI sechi nAhIM| he sAMgAvayA kAraNa kA{I}| je grAsile mAyA || 107|| mhaNauni te mAteM chukale| aikA chaturvidha maja bhajale| jihIM Atmahita keleM| vADhateM gA || 108|| to pahilA Artu mhaNije| dusarA jij~nAsu bolije| tijA arthArthI jANije| j~nAniyA chauthA || 109|| \indent ##\hspace{1in}## teShA.n j~nAnI nityayuk{}ta ekabhaktirvishiShyate | \indent ##\hspace{1in}## priyo hi j~nAnino.atyarthamaha.n sa cha mama priyaH || 17||\newline%@ tetha Artu to ArtIcheni vyAjeM| jij~nAsu to jANAvayAlAgIM bhaje| tijeni teNeM ichChije| arthasiddhi || 110|| maga chauthiyAchyA ThAyIM| kAMhIMchi karaNeM nAhIM| mhaNauni bhaktu eku pAhIM| j~nAniyA jo || 111|| je tayA j~nAnAcheni prakAsheM| phiTaleM bhedAbhedAMcheM kaDavaseM| maga mIchi jAhalA samaraseM| ANi bhaktuhI tevIMchi || 112|| pari ANikAMchiye diThI nAveka| jaisA sphaTikuchi AbhAse udaka| taisA j~nAnI navhe kautuka| sAMgatAM to || 113|| jaisA vArA kAM gaganIM vire| maga vArepaNa vegaLeM nure| tevIM bhakta he paija na sare| jarI aik{}yA AlA || 114|| jarI pavanu hAlavUni pAhije| tarI gaganAvegaLA dekhije| eRhavIM gagana to sahajeM| ase jaiseM || 115|| taiseM sharIrIM hana karmeM| to bhaktu aisA game| parI aMtarapratItidharme| mIchi jAhalA || 116|| ANi j~nAnAcheni ujiDalepaNeM| mI AtmA aiseM to jANeM| mhaNauni mIhI taiseMchi mhaNeM| uchaMbaLalA sAMtA || 117|| hAM gA jIvApailIkaDilIye khuNe| jo pAvoni vAvaroM jANeM| to dehAcheni vegaLepaNeM| kAya vegaLA hoya \? || 118|| \indent ##\hspace{1in}## udArAH sarva evaite j~nAnI tvAtmaiva me matam.h | \indent ##\hspace{1in}## AsthitaH sa hi yuk{}tAtmA mAmevAnuttamA.n gatim.h || 18||\newline%@ mhaNauni ApulAlyA hitAcheni lobheM| maja AvaDe tohi bhakta jhoMbe| parI mIchi karI vAlabheM| aisA j~nAniyA eku || 119|| pAheM pAM dubhatayAchiyA AshA| jagachi dhenUsi karItase phAMsA| pari doreMvINa kaisA| vatsAchA baLI || 120|| kAM je tanumanuprANeM| teM ANika kAMhIMchi neNeM| dekhe tayAteM mhaNe| he mAya mAjhI || 21|| teM yeNeM mAneM ananyagatI| mhaNauni dhenuhI taisIchi prIti| yAlAgIM laxmIpatI| bolile sAcheM || 122|| heM aso maga mhaNitaleM| je kAM tuja sAMgitaleM| tehI bhakta bhale| paDhiyaMte AmhAM || 123|| pari jANoniyAM mAteM| je pAhoM visarale mAgauteM| jaiseM sAgarA ye{}Uni sariteM| muraDAveM TheleM || 124|| taisI aMtaHkaraNakuharIM janmalI| jayAchI pratItigaMgA maja mInalI| to mI he kAya bolI| phAra karUM \? || 125|| eRhavIM j~nAniyA jo mhaNije| to chaitanyachi kevaLa mAjheM| heM na mhaNAveM pari kAya kIje| na bolaNeM boloM || 126|| \indent ##\hspace{1in}## bahUnA.n janmanAmante j~nAnavAnmA.n prapadyate | \indent ##\hspace{1in}## vAsudevaH sarvamiti sa mahAtmA sudurlabhaH || 19||\newline%@ je to viShayAMchI dATa jhADI\-| mAjIM kAmakrodhAMchIM sAMkaDIM| chukAvUni AlA pADIM| sadvAsanechiyA || 127|| maga sAdhusaMgeM subhaTA| ujU satkarmAchiyA vATA| apravR^ittIchA avhAMTA| DAvalUni || 128|| ANi janmashatAMchA vAhatavaNA| teviMchI AshechiyA na lechi vAhaNA| tetha phalahetUchA ugANA| kavaNu chALI || 129|| aisA sharIrasaMyogAchiye rAtI\-| mAjIM dhAMvatAM saDiyA AyatI| taMva karmaxayAchI pAhAtI| pAhAMTa jAlI || 130|| taisIcha gurukR^ipA ukhA ujaLalI| j~nAnAchI votapalI paDalI| tetha sAmyAchI R^iddhi ughaDalI| tayAchiye diThI || 131|| te veLIM jayAkaDe vAsa pAhe . te{}utA mIchi tayA eku Ahe| athavA nivAMta jarI rAhe| taRhI mIchi tayA || 132|| heM aso ANika kAMhIM| tayA sarvatra mIvAMchUni nAhIM| jaiseM sabAhya jaLa DohIM| buDAliyA ghaTA || 133|| taisA to majabhItarIM| mI tayA AMtubAherI| heM sAMgijela bolavarI| taiseM navhe || 134|| mhaNauni aso heM iyAparI| to dekhe j~nAnAchI vAkhArI| teNeM saMsaraleni karI| Apu vishva || 135|| heM samastahI shrIvAsudevo| aisA pratItirasAchA votalA bhAvo| mhaNauni bhaktAMmAjIM rAvo| ANi j~nAniyA tochi || 136|| jayAchiye pratItIchA vAkhArAM| pavADu hoya charAcharA| to mahAtmA dhanurdharA| durlabhu AthI || 137|| yera bahuta joDatI kirITI| jayAMchIM bhajaneM bhogAsAThIM| je AshAtimireM dR^iShTI| viShayAMdha jAle || 138|| \indent ##\hspace{1in}## kAmaistaistairhR^ij~nAnAH prapadyante.anyadevatAH | \indent ##\hspace{1in}## ta.n ta.n niyamamAsthAya prakR^ityA niyatAH svayA || 20||\newline%@ ANi phaLAchiyA hAMvA| hR^idayIM kAmA jAlA rigAvA| kIM tayAchiye ghasaNI divA| j~nAnAchA gelA || 139|| aise ubhayatAM AMdhArIM paDale| mhaNauni pAsIMchi mAteM chukale| maga sarvabhAveM anusarale| devatAMtarAM || 140|| AdhIMcha prakR^itIche pA{i}ka| varI bhogAlAgIM taMva raMka| maga teNeM lolupatveM kautuka| kaiseni bhajatI || 141|| kavaNIM tiyA niyamabuddhi| kaisiyA hana upachArasamR^iddhi| kAM arpaNa yathAvidhi| vihita karaNeM || 142|| \indent ##\hspace{1in}## yo yo yA.n yA.n tanu.n bhaktaH shraddhayArchitumichchhati | \indent ##\hspace{1in}## tasya tasyAchalA.n shraddhA.n tAmeva vidadhAmyaham.h || 21||\newline%@ paiM jo jiye devatAMtarIM| bhajAvayAchI chADa karI| tayAchI te chADa purI| puravitA mI || 143|| devodevIM mIchi pAhIM| hAhI nishchayo tyAsi nAhIM| bhAvo te te ThAyIM| vegaLA dharitI || 144|| \indent ##\hspace{1in}## sa tayA shraddhayA yuk{}tastasyArAdhanamIhate | \indent ##\hspace{1in}## labhate cha tataH kAmAnmayaiva vihitAnhi tAn || 22||\newline%@ maga tiyA shraddhAyukta| tethiMcheM ArAdhana jeM uchita| teM siddhivarI samasta| varto lAge || 145|| aiseM jeNeM jeM bhAvije| teM phaLa teNeM pAvije| parI teMhI sakaLa nipaje| majachistava || 146|| \indent ##\hspace{1in}## antavattu phala.n teShA.n tad{}bhvatyalpamedhasAm.h | \indent ##\hspace{1in}## devAndevayajo yAnti mad{}bhaktA yAnti mAmapi || 23||\newline%@ parI te bhakta mAteM neNatI| je kalpanebAherI na nighatI| mhaNauni kalpita phaLa pAvatI| aMtavaMta || 147|| kiMbahunA aiseM jeM bhajana| teM saMsArAcheMchi sAdhana| yera phaLabhoga to svapna| nAvabharI dise || 148|| heM aso parauMte| maga ho kAM AvaDe teM| parI yajI jo devatAMteM| to devatvAsIchi ye || 149|| yera tanumanuprANI| je anusarale mAjheyAchi vAhaNIM| te dehAchyA nirvANIM| mIchi hotI || 150|| \indent ##\hspace{1in}## avyak{}ta.n vyak{}timApanna.n manyante mAmabuddhayaH | \indent ##\hspace{1in}## para.n bhAvamajAnanto mamAvyayamanuttamam.h || 24||\newline%@ parI taiseM na karitI prANiye| vAyAM ApuliyA hitIM vANiye| jeM pohatAtI pANiyeM| taLahAtIMcheni || 151|| nAnA amR^itAchyA sAgarIM buDije| maga toMDA kAM vajramiThI pADije \?| ANi manIM tarI AThavije| thillarodakAteM \? || 152|| heM aiseM kAsayA karAveM| je amR^itIMhI rigoni marAveM| teM sukheM amR^ita ho{U}ni kAM nasAveM| amR^itAmAjIM \? || 153|| taisA phaLahetUchA pAMjarA| sAMDUniyAM dhanurdharA| kAM pratItipAkhIM chidaMbarA| gosAviyA nohAveM \? || 154|| jetha uMchAvaleni pavADeM| sukhAchA paisAru joDe| Apuleni suravADeM| uDoM ye aisA || 155|| tayA umapA mApa kAM suvAveM| maja avyaktA vyakta kAM mAnAveM| siddha asatAM kAM nimAveM| sAdhanavarI \? || 156|| parI hA bola AghavA| jarI vichArIjatase pAMDavA| tarI visheSheM yA jIvAM| na chojave gA || 157|| \indent ##\hspace{1in}## nAha.n prakAshaH sarvasya yogamAyAsamAvR^itaH | \indent ##\hspace{1in}## mUDho.aya.n nAbhijAnAti loko mAmajamavyayam.h || 25||\newline%@ kAM je yogamAyApaDaLeM| he jAle AhAti AMdhaLe| mhaNauni prakAshAcheni dehabaLeM| na dekhatI mAteM || 158|| eRhavIM mI naseM aiseM| kAya vastujAta ase \?| pAheM pAM kaNava jaLa raseM\-| rahita Ahe \? || 159|| pavanu kavaNAteM na shivechi| AkAsha keM na samAyechi| heM aso eku mIchi| vishvIM AheM || 160|| \indent ##\hspace{1in}## vedAha.n samatItAni vartamAnAni chArjuna | \indent ##\hspace{1in}## bhaviShyANi cha bhUtAni mA.n tu veda na kashchana || 26||\newline%@ yetheM bhUteM jiyeM atItalIM| tiyeM mIchi ho{U}ni ThelIM| ANi vartata AhAti jetulIM| tIMhI mIchi || 161|| kAM bhaviShyamANeM jiyeM hIM| tIMhIM majavegaLIM nAhIM| hA bolachi eRhavIM kAMhIM| hoya nA jAya || 162|| dorAchiyA sApAsI| DoMbA baDiyA nA gavhALA aisI| saMkhyA na karave koNhAsI| tevIM bhUtAMsi mithyatveM || 163|| mI aisA paMDusutA| anusyUtu sadA asatAM| yA saMsAra jo bhUtAM| to AneM boleM || 164|| tarI techi AtAM thoDIsI| goThI sAMgijela pariyesIM| jai ahaMkArA tanUMsIM| vAlabha paDileM || 165|| \indent ##\hspace{1in}## ichchhAdveShasatmutthena dva.ndvamohena bhArata | \indent ##\hspace{1in}## sarvabhUtAni sa.nmoha.n sarge yAnti para.ntapa || 27||\newline%@ tetha ichChA he kumArI jAlI| maga te kAmAchiyA tAruNyA AlI| tetha dveSheMsIM mAMDilI| vaRhADika || 166|| tayA doghAMstava janmalA| aisA dvaMdvamoho jAlA| maga to AjeyAneM vADhavilA| ahaMkAreM || 167|| jo dhR^itIsI sadAM pratikULu| niyamAhI nAgave saLu| AshAraseM doMdilu| jAlA sAMtA || 168|| asaMtuShTIchiyA madirA| matta ho{U}ni dhanurdharA| viShayAMche vovarAM| vikR^itIshIM || 169|| teNeM bhAvashuddhIchiye vATe| vikhurale vikalpAche kAMTe| maga chirileM AvhAMTe| apravR^ittIche || 170|| teNeM bhUteM bhAMbAvalIM| mhaNauni saMsArAchiyA ADavAmAjIM paDilIM| maga mahAduHkhAchyA ghetalIM| dAMDe varI || 171|| \indent ##\hspace{1in}## yeShA.n tvantagata.n pApa.n janAnA.n puNyakarmaNAm.h | \indent ##\hspace{1in}## te dva.ndvamohanirmuk{}tA bhajante mA.n dR^iDhavaratAH || 28||\newline%@ aise vikalpAche vAMyANe| kAMTe dekhoni saNANe| je matibhramAche pAsavaNeM| ghetIchinA || 172|| ujU ekaniShThechyA pA{u}lIM| ragaDUni vikalpAchiyA bhAlIM| mahApAtakAchI sAMDilI| aTavIM jihIM || 173|| maga puNyAche dhAMvA ghetale| ANi mAjhI javaLIka pAtale| kiMbahunA chukale| vATavadheyAM || 174|| \indent ##\hspace{1in}## jarAmaraNamokShAya mAmAshritya yatanti ye | \indent ##\hspace{1in}## te brahma tadviduH kR^its{}namadhyAtma.n karma chAkhilam.h || 29||\newline%@ eRhavIM tarI pArthA| janmamaraNAchI nime kathA| aisiyA prayat{}nAteM AsthA| viye jayAMchI || 175|| tayAM to prayat{}nuchi eke veLe| maga samagra parabrahmeM phaLe| jayA pikaleyA rasu gaLe| pUrNatechA || 176|| te veLIM kR^itakR^ityatA jaga bhare| tetha adhyAtmAcheM navalapaNa pure| karmAcheM kAma sare| virame mana || 177|| aisA adhyAtmalAbhu tayA| hoya gA dhanaMjayA| bhAMDavala jayA| udyamIM mI || 178|| tayAteM sAmyAchiye vADhI| aik{}yAchI sAMde kuLavADI| tetha bhedAchiyA dubaLavADI| neNije tayA || 179|| \indent ##\hspace{1in}## sAdhibhUtAdhidaiva.n mA.n sAdhiyaj~na.n cha ye viduH | \indent ##\hspace{1in}## prayANakAle.api cha mA.n te viduryuk{}tachetasaH || 30||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImad{}bhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde j~nAnavij~nAnayogo nAma saptamo.adhyAyaH || 7a ||\newline%@ jihIM sAdhibhUtA mAteM| pratItIcheni hAteM| dharUni adhidaivAteM| shivatale gA || 180|| jayA jANivecheni vegeM| mI adhiyaj~nuhI dR^iShTI rigeM| te tanUcheni viyogeM| viRhaye navhatI || 181|| eRhavIM AyuShyAcheM sUtra vighaDatAM| bhUtAMchI umaTe khaDADatA| kAya na maratayAchiyAhi chittA| yugAMtu nohe \? || 182|| parI neNoM kaise paiM gA| je jaDoni gele mAjhiyA AMgA| te prayANIMchiyA lagabagA| na sAMDitIcha mAteM || 183|| eRhavI tarIM jANa| aise je nipuNa| techi aMtaHkaraNa\-| yukta yogI || 184|| taMva iye shabdakupiketaLIM| noDavechi avadhAnAchI aMjuLI| je nAveka arjuna taye veLIM| mAgAMchi hotA || 185|| jetha tad{}brahmavAk{}yaphaLeM| jiye nAnArtharaseM rasALeM| bahakatAtI parimaLeM| bhAvAcheni || 186|| sahaja kR^ipAmaMdAniLeM| kR^iShNadrumAchI vachanaphaLeM| arjuna shravaNAchiye khoLe| avachita paDilIM || 187|| tiyeM prameyAchI ho kAM vaLalIM| kIM brahmarasAchyA sAgarIM chubukaLilIM| maga taisIchi kAM ghoLilIM| paramAnaMdeM || 188|| teNeM baravepaNeM nirmaLeM| arjunA unmeShAche DohaLe| ghetAti gaLALe| vismayAmR^itAche || 189|| tiyA sukhasaMpattI joDaliyA| maga svargA vAtI vAMkuliyA| hR^idayAchyA jIvIM gutakuliyA| hota AhAtI || 190|| aiseM varachilIchi baravA| sukha jAvoM lAgaleM phAvA| taMva rasasvAdAchiyA hAMvA| lAho kelA || 191|| jhaDakarI anumAnAcheni karataLeM| ghe{}Uni tiyeM vAk{}yaphaLeM| pratItimukhIM eke veLe| ghAlUM pAhe || 192|| taMva vichArAchiyA rasanA na dATatI| parI hetUchyA dashanIM na phuTatI| aiseM jANauni subhadrApatI| chuMbichinA || 193|| maga chamatkAralA mhaNe| iyeM jaLIMchIM mA tArAMgaNeM| kaisA jhakaviloM asalagapaNeM| axarAMcheni || 194|| iyeM padeM navhatI phuDiyA| gaganAchiyA ghaDiyA| yetha AmuchI mati buDAliyA| thAvo na nighe || 195|| vAMchUni jANAvayAchI keM goThI| aiseM jIvIM kalpUni kirITI| tiyA punarapi kelI dR^iShTI| yAdaveMdrA || 196|| maga vinavileM subhaTeM| hAM ho jI ye ekavATe| sAtahI padeM anuchChiShTeM| navaleM AhAtI || 197|| eRhavIM avadhAnAcheni vahilepaNeM| nAnA prameyAMcheM ugANeM| kAya shravaNAcheni AMgavaNeM| boMloM lAhAtI \? || 198|| parI taiseM heM nohechi devA| dekhilA axarAMchA meLAvA| ANi vismayAchiyA jIvA| vismayo jAlA || 199|| kAnAcheni gavAxadvAreM| bolAche rashmI abhyaMtareM| pAhenA taMva chamatkAreM| avadhAna ThakaleM || 200|| tevIMchi arthAchI chADa maja Ahe| teM sAMgatAMhI veLu na sAhe| mhaNauni nirUpaNa lavalAheM| kIjo devA || 201|| aisA mAgIla paDatALA ghe{u}nI| puDhAM abhiprAya dR^iShTI sUnI| tevIMchi mAjIM shira{u}nI| ArtI ApulI || 202|| kaisI pusatI pAheM pAM jANiva| bhiDechi tarI laMghoM nedIM shiMva| eRhavIM shrIkR^iShNa hR^idayAsi kheMva| devoM saralA || 203|| aho shrIgurUteM jaiM pusAveM| taiM yeNeM mAneM sAvadha ho{A}veM| heM ekachi jANeM AghaveM| savyasAchI || 204|| AtAM tayAcheM teM prashna karaNeM| varI sarvaj~na shrIharIcheM bolaNeM| saMjayo AvaDalepaNeM| sAMgaila kaiseM || 205|| tiye avadhAna dyAveM goThI| bolijela nITa maRhATI| jaisI kAnAche AdhIM diThI| upegA jAye || 206|| buddhIchiyA jibhA| bolAchA na chAkhatAM gAbhA| axarAMchiyA bhAMbA| iMdriyeM jitI || 207|| pahA pAM mAlatIche kaLe| ghrANAsi kIra vATale parimaLeM| pari varachilA baravA kA{i} DoLe| sukhiye navhatI \? || 208|| taiseM deshiyechiyA havAvA| iMdriyeM karitI rANivA| maga prameyAchiyA gAMvA| lesAM jA{i}je || 209|| aiseni nAgarapaNeM| bolu nime teM bolaNeM| aikA j~nAnadevo mhaNe| nivR^ittIchA || 210|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM saptamodhyAyaH || %End of 07@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}