%@@1 % File name : dn08.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 8 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 8 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 8 ..}##\endtitles ## %Start of 08@ || AUM shrI paramAtmane namaH || adhyAya AThavA | akSharabrahmayogaH | \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## ki.n tad{}brahma kimadhyAtma.n ki.n karma puruShottama | \indent ##\hspace{1in}## adhibhUta.n cha ki.n proktamadhidaiva.n kimuchyate || 1||\newline%@ maga arjuneM mhaNitaleM| hAM ho jI avadhArileM| jeM myAM pusileM| teM nirUpijo || 1|| sAMgA kavaNa teM brahma| kAyasayA nAma karma| athavA adhyAtma| kAya mhaNipe || 2|| adhibhUta teM kaiseM| etha adhidaiva teM kavaNa ase| heM ughaDa mI pariyeseM| aiseM bolA || 3|| \indent ##\hspace{1in}## adhiyaj~naH katha.n ko.atra dehe.asminmadhusUdana | \indent ##\hspace{1in}## prayANakAle cha katha.n j~neyo.asi niyatAtmabhiH || 2||\newline%@ devA adhiyaj~na to kA{I}| kavaNa pAM iye dehIM| heM anumAnAsi kAMhIM| diThI na bhare || 4|| ANi niyatA aMtaHkaraNIM| tUM jANijasI dehaprayANIM| teM kaiseni he shAra~NgapANI| parisavA mAteM || 5|| dekhA dhavaLArIM chiMtAmaNIchA| jarI pahuDalA hoya daivAchA| tarI vosaNatAMhI bolu tayAchA| sopu na vache || 6|| taiseM arjunAchiyA bolAsaveM| AleM teMchi mhaNitaleM deveM| teM pariyeseM gA baraveM| je pusileM tuvAM || 7|| kirITI kAmadhenUchA pADA| varI kalpatarUchA Ahe mAMdoDA| mhaNauni manorathasiddhIchiyA chADA| to navala nohe || 8|| shrIkR^iShNa koponi jyAsI mArI| to pAve parabrahmasAxAtkArIM| mA kR^ipeneM upadeshu karI| to kaishAparI na pavela || 9|| jaiM kR^iShNachi ho{i}je ApaNa| taiM kR^iShNa hoya ApuleM aMtaHkaraNa| maga saMkalpAcheM AMgaNa| voLagatI siddhI || 10|| pari aiseM jeM prema| teM arjunIMchi Athi nissIma| mhaNauni tayAcheM kAma| sadAM saphaLa || 11|| yA kAraNeM shrI{a}naMteM| teM manogata tayAcheM pusateM| ho{I}la jANoni A{i}teM| vogarUni ThevileM || 12|| jeM apatya thAnIhUni nige| tayAchI bhUka te mAyesIchi lAge| eRhavIM teM shabdeM kAya sAMgeM| maga stanya de yerI \? || 13|| mhaNauni kR^ipALuvA gurUchiyA ThAyIM| heM navala nohe kAMhIM| pari teM aso A{i}kA kA{I}| jeM deva bolate jAhale || 14|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## akShara.n brahma parama.n svabhAvo.adhyAtmamuchyate | \indent ##\hspace{1in}## bhUtabhAvodbhavakaro visargaH karmasa.nj~nitaH || 3||\newline%@ maga mhaNitaleM sarveshvareM| jeM AkArIM iyeM khoMkareM| koMdaleM asata na khire| kavaNe kALIM || 15|| eRhavIM sapUrapaNa tayAcheM pahAveM| tarI shUnyachi navhe svabhAveM| varI gaganAcheni pAlaveM| gALUni ghetaleM || 16|| jeM aiseMhI pari viruLeM| iye vij~nAnAchiye khoLe| hAlavaleMhi na gaLe| teM parabrahma || 17|| ANi AkArAcheni jAlepaNeM| janmadharmAteM neNeM| AkAralopIM nimaNeM| nAhIM kahIM || 18|| aishiyA ApuliyAchI sahajasthitI| jayA brahmAchI nityatA asatI| tayA nAma subhadrApatI| adhyAtma gA || 19|| maga gaganIM jeviM nirmaLeM| neNoM kaichIM eke veLe| uThatI ghanapaTaLeM| nAnAvarNeM || 20|| taiseM amUrtIM tiye vishuddheM| mahadAdi bhUtabhedeM| brahmAMDAche bAMdhe| hoMchi lAgatI || 21|| paiM nirvikalpAchiye baraDIM| phuTe AdisaMkalpAchI virUDhI| ANi teM saveMchi moDoni ye DhoMDhI| brahmagoLakAMchyA || 22|| tayA ekaikAche bhItarIM pAhije| taMva bIjAchAchi bharilA dekhije| mAjIM hotiyA jAtiyA neNije| lekha jIvA || 23|| maga tayA brahmagoLakAMcheM aMshAMsha| prasavatI AdisaMkalpa asamasahAsa| heM aso aisI bahuvasa| sR^iShTI vADhe || 24|| pari dujenaviNa ekalA| parabrahmIMchi saMchalA| anekatvAchA AlA| pUra jaisA || 25|| taiseM samaviShamatva neNoM kaicheM| vAyAMchi charAchara rache| pAhatAM prasavatiyA yonIche| laxa disatI || 26|| yerI jIvabhAvAchiye pAlaviye| kAMhIM maryAdA karUM naye| pAhije kavaNa heM AghaveM viye| taMva mULa teM shUnya || 27|| mhaNauni kartA mudala na dise| ANi sekhIM kAraNahIM kAMhIM nase| mAjIM kAryachi ApaiseM| vADhoM lAge || 28|| aisA karitenavINa gocharu| avyaktIM hA AkAru| nipaje jo vyApAru| tayA nAma karma || 29|| \indent ##\hspace{1in}## adhibhUta.n kSharo bhAvaH puruShashchAdhidaivatam.h | \indent ##\hspace{1in}## adhiyaj~no.ahamevAtra dehe dehabhR^itA.n vara || 4||\newline%@ AtAM adhibhUta jeM mhaNipe| teMhi sAMgoM saMxepeM| tarI hoya ANi hArape| abhra jaiseM || 30|| taiseM asatepaNa AhAcha| nAhIM ho{I}je heM sAcha| jayAteM rUpA ANitI pAMchapAMcha| miLoniyAM || 31|| bhUtAMteM adhikarUni ase| ANi bhUtasaMyogeM tarI dise| jeM viyogaveLe bhraMsheM| nAmarUpAdika || 32|| tayAteM adhibhUta mhaNije| maga adhidaiva puruSha jANije| jeNeM prakR^itIcheM bhogije| upArjileM || 33|| jo chetanechA chaxu| jo iMdriyadeshIMchA adhyaxu| jo dehAstamAnIM vR^ixu| saMkalpa vihaMgamAchA || 34|| jo paramAtmAchi parI dusarA| jo ahaMkAranidrA nidasurA| mhaNauni svapnIchiyA vorabArA| saMtoSheM shiNe || 35|| jIva yeNeM nAMveM| jayAteM ALavije svabhAveM| teM adhidaivata jANAveM| paMchAyatanIMcheM || 36|| AtAM iyechi sharIragrAmIM| jo sharIrabhAvAteM upashamI| to adhiyaj~nu etha gA mI| paMDukumarA || 37|| yera adhidaivAdhibhUta| tehi mIchi kIra samasta| pari paMdhareM kiDALA miLata| teM kAya sAMke nohe \?|| 38|| tari teM paMdharepaNa na maiLe| ANi kiDALAchiyAhI aMshA na miLe| pari jaMva ase tayAcheni meLeM| taMva sAMkeMchi mhaNije || 39|| taiseM adhibhUtAdi AghaveM| heM avidyecheni pAlaveM| jhAMkaleM taMva mAnAveM| vegaLeM aiseM || 40|| techi avidyechI javanikA phiTe| ANi bhedabhAvAchI avadhI tuTe| maga mhaNoM eka ho{U}ni jarI ATe| tarI kAya donI hotI \? || 41|| paiM keshAMchA guMDALA| vari ThevilI sphaTikashiLA| te vari pAhije DoLAM| taMva bhedalI gamatI || 42|| pAThIM kesha paraute nele| ANi bhedalepaNa kAya neNoM jAhAleM| tarI DAMka de{}Uni sAMdileM| shiLeteM kA{I} \? || 43|| nA te akhaMDachi AyatI| pari saMgeM bhinna gamalI hotI| te sAriliyA mAgautI| jaisI kAM taisI || 44|| tevIMchi ahaMbhAvo jAye| tarI aik{}ya teM AdhIMchi Ahe| heMchi sAcheM jetha hoye| to adhuyaj~nu mI || 45|| paiM gA AmhIM tuja| sakaLa yaj~na karmaja| sAMgitaleM kAM jeM kAja| manIM dharUni || 46|| to hA sakaLa jIvAMchA visAMvA| naiShkarmya sukhAchA ThevA| pari ughaDa karUni pAMDavA| dAvijata ase || 47|| pahiliyA vairAgya{}iMdhana paripUrtIM| iMdriyAnaLIM pradIptIM| viShayadravyAchiyA AhutI| de{}UniyAM || 48|| maga vajrAsana techi urvI| shodhUni AdhAramudrA baravI| vedikA rache mAMDavIM| sharIrAchyA || 49|| tetha saMyamAgnIchIM kuMDeM| iMdriyadravyAcheni pavADeM| yajijatI udaMDeM| yuktighoSheM || 50|| maga manaprANasaMyamu| hAchi havanasaMpadechA saMbhramu| yeNeM saMtoShavije nirdhUmu| j~nAnAnaLu || 51|| aiseni heM sakaLa j~nAnIM samarpeM| maga j~nAna teM j~neyIM hArape| pAThI j~neyachi svarUpeM| nikhila ure || 52|| tayA nAMva gA adhiyaj~nu| aiseM bolilA jaMva sarvaj~nu| taMva arjuna atiprAj~nu| tayA pAtaleM teM || 53|| heM jANoni mhaNitaleM deveM| pArthA parisatu AhAsi baraveM| yA kR^iShNAchiyA bolAsaveM| yeru sukhAchA jAhalA || 54|| dekhA bAlakAchiyA dhaNi dhA{i}je| kAM shiShyAcheni jAhalepaNeM ho{i}je| heM sad{}gurUchi ekaleni jANije| kAM prasavatiyA || 55|| mhaNauni sAttvika bhAvAMchI mAMdI| kR^iShNA{}AMgIM arjunA{A}dhIM| na samAtase parI buddhI| sAMvarUni deveM || 56|| maga pikaliyA sukhAchA parimaLu| kIM nivAliyA amR^itAchA kalloLu| taisA koMvaLA ANi saraLu| bolu bolilA || 57|| mhaNe parisaNeyAMchiyA rAyA| A{i}keM bApA dhanaMjayA| aisI jaLoM saraliyA mAyA| tetha jALiteM teMhI jaLe || 58|| \indent ##\hspace{1in}## antakAle cha mAmeva smaranmuk{}tvA kalevaram.h | \indent ##\hspace{1in}## yaH prayAti sa mad{}bhava.n yAti nAstyatra sa.nshayaH || 5||\newline%@ jeM AtAMchi sAMgitaleM hoteM| agA adhiyaj~na mhaNitalA jayAteM| je AdIMchi tayA mAteM| jANoni aMtIM || 59|| te deha jhola aiseM mAnunI| Thele ApaNapeM ApaNa ho{u}nI| jaisA maTha gaganA bharunI| gaganIMchi ase || 60|| ye pratItIchiyA mAjagharIM| tayA nishchayAchI vovarI| AlI mhaNauni bAherI| navhechi se || 61|| aiseM sabAhya aik{}ya saMchaleM| mIchi ho{U}ni asatAM rachileM| bAheri bhUtAMchIM pAMchahI khavaleM| neNatAMchi paDilIM || 62|| AtAM ubheyAM ubhepaNa nAhIM jayAcheM| mA paDiliyA gahana kavaNa tayAcheM| mhaNauni pratItIchiye poTIMcheM| pANI na hAle || 63|| te aik{}yAchI Ahe votilI| kIM nityatechiyA hR^idayIM ghAtalI| jaisI samarasasamudrIM dhutalI| ruLechinA || 64|| paiM athAvIM ghaTa buDAlA| to AMtabAherI udakeM bharalA| pAThIM daivagatyA jarI phuTalA| tarI udaka kAya phuTe \? || 65|| nAtarI sarpeM kavacha sAMDileM| kAM ubAreneM vastra pheDileM| tarI sAMga pAM kAya moDaleM| avevAmAjIM \? || 66|| taisA AkAru hA AhAcha bhraMshe| vAMchUnI vastu te sAMchalIchi ase| techi buddhi jAliyA visakuse| kaiseni AtAM || 67|| mhaNauni yAparI mAteM| aMtakALIM jANatasAte| je mokalitI dehAteM| te mIchi hotI || 68|| eRhavIM tarI sAdhAraNa| urIM AdaLaliyA maraNa| jo AThavu dharI aMtaHkaraNa| teMchi ho{I}je || 69|| jaisA kavaNu eku kAkuLatI| paLatAM pavanagatI| dupA{u}lIM avachitIM| kuhAmAjIM paDiyelA || 70|| AtAM tayA paDaNayA{A}rauteM| paDaNa chukavAvayA parauteM| nAhIM mhaNauni tetheM| paDAveMchi paDe || 71|| teviM mR^ityUcheni avasareM ekeM| jeM ye{}Uni jIvAsamora ThAke| teM hoNeM maga na chuke| bhalatayAparI || 72|| ANi jAgatA jaMva asije| taMva jeNeM dhyAneM bhAvanA bhAvije| DoLAM lAgatakheMvo dekhije| teMchi svapnIM || 73|| \indent ##\hspace{1in}## ya.n ya.n vApi smaranbhAva.n tyajatyante kalevaram.h | \indent ##\hspace{1in}## ta.n tamevaiti kaunteya sadA tad{}bhAvabhAvitaH || 6||\newline%@ teviM jiteni avasareM| jeM AvaDoni jIvIM ure| teMchi maraNAchiye mere| phAra hoM lAge || 74|| ANi maraNIM jayA jeM AThave| to techi gatIteM pAve| mhaNauni sadA smarAveM| mAteMchi tuvAM || 75|| \indent ##\hspace{1in}## tasmAtsarveShu kAleShu mAmanusmara yudhya cha | \indent ##\hspace{1in}## mayyarpitamanobuddhirmAmevaiShyasyasa.nshayam.h || 7||\newline%@ DoLAM jeM dekhAveM| kAM kAnIM hana aikAveM| manIM jeM bhAvAveM| bolAveM vAcheM || 76|| teM AMta bAherI AghaveM| mIchi karUni ghAlAveM| maga sarvIM kALIM svabhAveM| mIchi AheM || 77|| arjunA aiseM jAhAliyA| maga na marije deha geliyA| mA saMgrAmu keliyA| bhaya kAya tuja \? || 78|| tUM mana buddhi sAMcheMsIM| jarI mAjhiyA svarUpIM arpisI| tarI mAteMchi gA pAvasI| he mAjhI bhAka || 79|| heMcha kAyisayA varI hoye| aisA jarI saMdeho vartatu Ahe| tarI abhyAsUni AdIM pAheM| maga navhe tarI kopeM || 80|| \indent ##\hspace{1in}## abhyAsayogayuk{}tena chetasA nAnyagAminA | \indent ##\hspace{1in}## parama.n puruSha.n divya.n yAti pArthAnuchintayan || 8||\newline%@ yeNeMchi abhyAseMsI yogu| chittAsi karI pAM chAMgu| agA upAyabaLeM paMgu| pahADa ThAkI || 81|| teviM sadabhyAseM niraMtara| chittAsi paramapuruShAchI mohara| lAvIM maga sharIra| rAho athavA jAvo || 82|| jeM nAnAgatIteM pAvaviteM| teM chitta varIla AtmayAteM| maga kavaNa AThavI dehAteM| geleM kIM Ahe \? || 83|| paiM saritecheni ogheM| siMdhujaLA mInaleM ghogheM| teM kAya vartata Ahe mAgeM| mhaNauni pAhoM yetI \? || 84|| nA teM samudrachi ho{U}na TheleM| teviM chittAcheM chaitanya jAhAleM| jetha yAtAyAta nimAleM| ghanAnaMda jeM || 85|| \indent ##\hspace{1in}## kavi.n purANamanushAsitAramaNoraNIyA.nsamanusmaredyaH | \indent ##\hspace{1in}## sarvasya dhAtAramachintyarUpamAdityavarNa.n tamasaH parastAt.h || 9||\newline%@ jayAcheM AkArAvINa asaNeM| jayA janma nA nimaNeM| jeM AghaveMchi AghaveMpaNeM| dekhata ase || 86|| jeM gaganAhUni juneM| jeM paramANuhUni sAneM| jayAcheni sannidhAneM| vishva chaLe || 87|| jeM sarvAMte yayA viye| vishva sarva jeNeM jiye| hetu jayA bihe| achiMtya jeM || 88|| dekhe voLaMbA iMgaLu na chare| tejIM timira na shire| je dihAche aMdhAreM| charmachaxUsIM || 89|| susaDA sUryakaNAMchyA rAshI| jo nitya udo j~nAniyAMsI| astamAnAche jayAsI| ADanAMva nAhIM || 90|| \indent ##\hspace{1in}## prayANakAle manasAchalena bhaktyA yuk{}to yogabalena chaiva | \indent ##\hspace{1in}## bhruvormadhye prANamAveshya samyak.h sa ta.n para.n puruShamupaiti divyam.h || 10||\newline%@ tayA avyaMgavANeyA brahmAteM| prayANakAle prApte| jo sthirAvaleni chitteM| jANoni smare || 91|| bAherI padmAsana rachunI| uttarAbhimukha baisoni| jIvIM sukha sUni| kramayogAche || 92|| AMtu mInaleni manodharmeM| svarUpaprAptIcheni premeM| Ape{A}pa saMbhrameM| miLAvayA || 93|| AkaLaleni yogeM| madhyamA madhya mArgeM| agnisthAnauni nige| brahmaraMdhrA || 94|| tetha acheta chittAchA sAMgAtu| AhAchavANA dise mAMDatu| jetha prANu gaganA{A}Mtu| saMchare kAM || 95|| parI manAcheni sthairyeM dharilA| bhaktIchiyA bhAvanA bharalA| yogabaLeM AvaralA| sajja ho{U}ni || 96|| to jaDAjaDAteM viravitu| bhrUlatAmAjIM saMcharatu| jaisA ghaMTAnAda layastu| ghaMTesIcha hoya || 97|| kAM jhAMkaliyA ghaTIMchA divA| neNije kAya jAhalA kevhAM| yA rItIM jo pAMDavA| deha ThevI || 98|| to kevaLa parabrahma| jayA paramapuruSha aiseM nAma| teM mAjheM nijadhAma| ho{U}ni ThAke || 99|| \indent ##\hspace{1in}## yadakShara.n vedavido vadanti vishanti yadyatayo vItarAgAH | \indent ##\hspace{1in}## yadichchhanto brahmacharya.n charanti tatte pada.n sa.ngraheNa pravakShye || 11||\newline%@ sakaLAM jANaNeyAM je lANI| tiye jANivechI je khANI| tayAM j~nAniyAMchiye AyaNI| jayAteM axaru mhaNipe || 100|| chaMDavAteMhI na moDe| teM gaganachi kI phuDeM| vAMchUni jarI ho{I}la mehuDeM| tarI urela kaiMcheM \? || 101|| teviM jANaNeyA jeM AkaLileM| teM jANivalepaNeMchi umANaleM| maga neNavechi tayA mhaNitaleM| axara sahajeM || 102|| mhaNauni vedavida nara| mhaNatI jayAteM axara| jeM prakR^itIsI para| paramAtmarUpa || 103|| ANi viShayAMche viSha ulaMDUni| je sarveMdriyAM prAyashchitta de{}Uni| AhAti dehAchiyA baisoni| jhADAtaLIM || 104|| te yAparI virakta| jayAchI niraMtara vATa pAhAta| niShkAmAsi abhipreta| sarvadA jeM || 105|| jayAchiyA AvaDI| na gaNitI brahmacharyAchIM sAMkaDIM| niShThura ho{U}ni bApuDIM| iMdriyeM karitI || 106|| aiseM jeM pada| durlabha ANi agAdha| jayAchiye thaDiye veda| chubukaLile Thele || 107|| teM te puruSha hotI| je yAparI layA jAtI| tarI pArthA hechi sthitI| ekaveLa sAMgoM || 108|| tetha arjuneM mhaNitaleM svAmI| heMchi mhaNAvayA hotoM pAM mI| taMva sahajeM kR^ipA kelI tumhIM| tarI bolijo kAM || 109|| pari bolAveM teM ati sohopeM| tetheM mhaNitaleM tribhuvanadIpeM| tuja kAya neNoM saMxepeM| sAMgena aika || 110|| tarI manA yA bAherilIkaDe| yAvayAchI sAviyA save moDe| heM hR^idayAchiyA DohIM buDe| taiseM kIje || 111|| \indent ##\hspace{1in}## sarvadvArANi sa.nyamya mano hR^idi nirudhya cha | \indent ##\hspace{1in}## mUrdhnyAdhAyAtmanaH prANamAsthito yogadhAraNAm.h || 12||\newline%@ parI he tarIcha ghaDe| jarI saMyamAchIM akhaMDeM| sarvadvArIM kavADeM| kaLAsatI || 112|| tarI sahajeM mana koMDaleM| hR^idayIMchi asela ugaleM| jaiseM karacharaNIM moDaleM| parivaru na saMDIM || 113|| taiseM chitta rAhiliyA pAMDavA| prANAMchA praNavuchi karAvA| maga anuvR^ittipaMtheM ANAvA| mUrdhnivarI || 114|| tetha AkAshIM miLe na miLe| taisA dharAvA dhAraNAbaLeM| jaMva mAtrAtraya mAvaLe| ardhabiMbIM || 115|| taMvavarI to samIru| nirALIM kIje sthiru| maga lagnIM jeviM AUMkAru| biMbIMcha vilase || 116|| \indent ##\hspace{1in}## omityekAkShara.n brahma vyAharanmAmanusmaran | \indent ##\hspace{1in}## yaH prayAti tyajandeha.n sa yAti paramA.n gatim.h || 13||\newline%@ taiseM AUM heM smaroM sare| ANi tetheMchi prANu pure| maga praNavAMtIM ure| pUrNaghana jeM || 117|| mhaNauni praNavaikanAma| heM ekAxara brahma| jo mAjheM svarUpa parama| smaratasAMtA || 118|| yAparI tyajI dehAteM| to trishuddhI pAve mAteM| jayA pAvaNayA parauteM| ANika pAvaNeM nAhIM || 119|| tetha arjunA jarI vipAyeM| tujhyA jIvIM hana aiseM jAye| nA heM smaraNa maga hoye| kAyasayAvarI aMtIM || 120|| iMdriyAM anughaDu paDaliyA| jIvitAcheM sukha buDAliyA| AMtubAherI ughaDaliyA| mR^ityuchinheM || 121|| te veLIM baisAveMchi kavaNeM| maga kavaNa nirodhI karaNeM| tetha kAhyAcheni aMtaHkaraNeM| praNava smarAvA || 122|| tari gA aishiyA ho dhvanI| jhaNeM thArA deshI ho manIM| paiM nitya sevilA mI nidAnIM| sevaku hoya || 123|| \indent ##\hspace{1in}## ananyachetAH satata.n yo mA.n smarati nityashaH | \indent ##\hspace{1in}## tasyAha.n sulabhaH pArtha nityayuk{}tasya yoginaH || 14||\newline%@ \indent ##\hspace{1in}## mAmupetya punarjanma duHkhAlayamashAshvatam.h | \indent ##\hspace{1in}## nAp{}nuvanti mahAtmAnaH sa.nsiddhi paramA.n gatAH || 15||\newline%@ je viShayAMsi tiLAMjaLI de{}unI| pravR^ittIvarI nigaDa vA{U}ni| mAteM hR^idayIM sUni| bhogitAtI || 124|| pari bhogitayA ArANukA| bheTaNeM nAhIM xudhAdikAM| tetha chaxurAdi raMkAM| kavaNa pADu || 125|| aiseM niraMtara ekavaTale| je aMtaHkaraNIM majashIM ligaTale| mIchi ho{U}ni ATale| upAsitI || 126|| tayAM dehAvasAna jaiM pAve| taiM tihIM mAteM smarAveM| maga myAM jarI pAvAveM| tarI upAsti te kAyasI \? || 127|| paiM raMku eka ADalepaNeM| kAkuLatI dhAMva gA dhAMva mhaNe| tarI tayAchiye glAni dhAMvaNeM| kAya na ghaDe maja \? || 128|| ANi bhaktAMhI techi dashA| tarI bhaktIchA sosu kAyasA| mhaNauni hA dhvanI aisA| na vAkhANAvA || 129|| tihIM je veLIM mI smarAvA| te veLIM smarilA kIM pAvAvA| to AbhAruhI jIvAM| sAhavechi nA || 130|| teM R^iNavaipaNa dekhoni AMgIM| mI ApuliyAchi uttIrNatvAlAgIM| bhaktAMchiyAM tanutyAgIM| paricharyA karIM || 131|| dehavaikalyAchA vArA| jhaNeM lAgela yA sukumArA| mhaNauni AtmabodhAchiyA pAMjirAM| sUyeM tayAteM || 132|| varI ApuliyA smaraNAchI uvA{i}lI| hIMva aisI karIM sA{u}lI| aiseni nitya buddhi saMchalI| mI ANIM tayAteM || 133|| mhaNauni dehAMtIMcheM sAMkaDeM| mAjhiyA kahIMchi na paDe| mI ApuliyAteM ApulIkaDe| sukheMchi ANIM || 134|| varachIla dehAchI gaMvasaNI pheDunI| AhAcha ahaMkArAche raja jhADunI| shuddha vAsanA nivaDunI| ApaNapAM meLavIM || 135|| ANi bhaktAM tarI dehIM| visheSha ekavaMkIchA ThAvo nAhIM| mhaNauni avheru karitAM kAMhIM| viyogu aisA na vATe || 136|| nAtarI dehAMtIMchi miyAM yAveM| maga ApaNapeM yAteM nyAveM| heMhI nAhIM svabhAveM| je AdhIMchi maja mInale || 137|| yerI sharIrAchiyA salilIM| asatepaNa hechi sA{u}lI| vAMchUni chaMdrikA te ThelI| chaMdrIMcha Ahe || 138|| aise je nityayukta| tayAMsi sulabha mI satata| mhaNauni dehAMtIM nishchita| mIchi hotI || 139|| maga kleshatarUchI vADI| je tApatrayAgnIchI sagaDI| je mR^ityukAkAsIM kuroMDI| sAMDilI Ahe || 140|| jeM dainyAcheM dubhateM| jeM mahAbhayAteM vADhaviteM| jeM sakaLa duHkhAcheM purateM| bhAMDavala || 141|| jeM durmatIcheM mULa| jeM kukarmAcheM phaLa| jeM vyAmohAcheM kevaLa| svarUpachi || 142|| jeM saMsArAcheM baisaNeM| jeM vikArAMcheM udyAneM| jeM sakaLa rogAMcheM bhANeM| vADhileM Ahe || 143|| jeM kALAchA khichu ushiTA| jeM AshechA AMgavaThA| janmamaraNAchA voliMvaTA| svabhAveM jeM || 144|| jeM bhulIcheM bhariva| jeM vikalpAcheM votiMva| kiMbahunA peMva| viMchuvAMcheM || 145|| jeM vyAghrAcheM xetra| jeM paNyAMganecheM maitra| jeM viShayavij~nAnayaMtra| supUjita || 146|| jeM lAvechA kaLavaLA| nivAliyA viShodakAchA gaLALA| jeM vishvAsu AMgavaLA| saMvachorAchA || 147|| jeM koDhiyAcheM kheMva| jeM kALasarpAcheM mArdava| goriyecheM svabhAva| gAyana jeM || 148|| jeM vairiyAchA pAhuNeru| jeM durjanAchA Adaru| heM aso jeM sAgaru| anarthAMchA || 149|| jeM svapnIM dekhileM svapna| jeM mR^igajaLeM sAsinnaleM vana| jeM dhUmrarajAMcheM gagana| otaleM Ahe || 150|| aiseM jeM heM sharIra| teM te na pavatIchi puDhatI nara| je ho{U}ni Thele apAra| svarUpa mAjheM || 151|| \indent ##\hspace{1in}## AbrahmabhuvanAllokAH punarAvartino.arjuna | \indent ##\hspace{1in}## mAmupetya tu kaunteya punarjanma na vidyate || 16||\newline%@ eRhavIM brahmapaNAchiye bhaDase| na chukatIchi punarAvR^ittIche vaLase| pari nivaTaliyAche jaiseM| poTa na dukhe || 152|| nAtarI che{i}liyAnaMtareM| na buDije svapnIMcheni mahApureM| tevIM mAteM pAvale te saMsAreM| liMpatIchi nA || 153|| eRhavIM jagadAkArAcheM sireM| jeM chirasthAyIyAMche dhure| brahmabhuvana gA chavareM| lokAchaLAcheM || 154|| jiye gAMvIMchA pahAru divovarI| ekA amareMdrAcheM AyuShya na dharI| viLoni pAMtIM uThI ekasarI| chavadAjaNAMchI || 155|| \indent ##\hspace{1in}## sahastrayugaparyantamaharyad{}brahmaNo viduH | \indent ##\hspace{1in}## rAtri yugasahastrAntA.n te.ahorAtravido janAH || 17||\newline%@ jaiM chaukaDiyA sahasra jAye| taiM ThAye ThAvo viLuchi hoye| ANi taisechi sahasravariye pAhe| rAtrI jetha || 156|| yevaDheM ahorAtra jethiMcheM| teNeM na loTatI je bhAgyAche| dekhatI te svargIMche| chiraMjIva || 157|| yerAM suragaNAMchI navA{I}| visheSha sAMgAvI yetha kA{I}| muddala iMdrAchIchi dashA pAhIM| je dihAche chaudA || 158|| pari brahmayAchiyAhi AThAM pAhArAMteM| ApuliyA DoLAM dekhate| je AhAti gA tayAMteM| ahorAtravida mhaNipe || 159|| \indent ##\hspace{1in}## avyak{}tAd{}vyak{}tayaH sarvAH prabhavantyaharAgame | \indent ##\hspace{1in}## rAtryAgame pralIyante tatraivAvyak{}tasa.nj~nake || 18||\newline%@ \indent ##\hspace{1in}## bhUtagrAmaH sa evAya.n bhUtvA bhUtvA pralIyate | \indent ##\hspace{1in}## rAtryAgame.avashaH pArtha prabhavatyaharAgame || 19||\newline%@ taye brahmabhuvanIM divaseM pAhe| te veLIM gaNanA kehIM na samAye| aiseM avyaktAcheM hoye| vyakta vishva || 160|| puDhatI dihAchI chaupAhArI phiTe| ANi hA AkArasamudra ATe| pAThIM taisAchi maga pAhAMTe| bharoM lAge || 161|| shAradIyechiye praveshIM| abhreM jiratI AkAshIM| maga grIShmAMtIM jaishIM| nigatI puDhatI || 162|| taishI brahmadinAchiye AdI| he bhUtasR^iShTIchI mAMdI| miLe jaMva sahasrAvadhI| nimitta pure || 163|| pAThIM rAtrIMchA avasaru hoye| ANi vishva avyaktIM layA jAye| tohI yugasahasra moTakA pAhe| ANi taiseMchi rache || 164|| heM sAMgAvayA kAya upapattI| je jagAchA praLayo ANi saMbhUtI| iye brahmabhuvanIMchiyA hotI| ahorAtrAmAjIM || 165|| kaiseM thorivecheM mAna pAheM pAM| jo sR^iShTIbIjAchA sATopA| pari punarAvR^ittIchiyA mApA| shIga jAhAlA || 166|| eRhavIM trailok{}ya heM dhanurdharA| tiye gAMvIMchA gA pasArA| to hA dinodayIM ekasarAM| mAMDatu ase || 167|| pAThIM rAtrIMchA samo pAve| ANi apaisAchi sAMThave| mhaNiye jethiMcheM tetha svabhAveM| sAmyAsI ye || 168|| jaiseM vR^ixapaNa bIjAsi AleM| kIM megha heM gagana jAhAleM| taiseM anekatva jetha sAmAvaleM| teM sAmya mhaNipe || 169|| \indent ##\hspace{1in}## parastasmAttu bhAvo.anyo.avyak{}to.avyak{}tAtsanAtanaH | \indent ##\hspace{1in}## yaH sa sarveShu bhUteShu nashyatsu na vinashyati || 20||\newline%@ tetha samaviShama na dise kAMhIM| mhaNauni bhUteM he bhASha nAhIM| jeviM dUdhachi jAhAliyA dahIM| nAmarUpa jAya || 170|| teviM AkAralopAsariseM| jagAcheM jagapaNa bhraMshe| pari jetheM jAhAleM teM jaiseM| taiseMchi ase || 171|| taiM tayA nAMva sahaja avyakta| ANi AkArAveLIM teMchi vyakta| heM ekAstava eka sUchita| eRhavIM donI nAhIM || 172|| jaiseM ATaliyA rUpeM| ATalepaNa te khoTI mhaNipe| puDhatI to ghanAkAru hArape| je veLIM alaMkAra hotI || 173|| hIM dohIM jaishIM hoNIM| ekIM sAxibhUta suvarNIM| taisI vyaktAvyaktAchI kaDasaNI| vastUchyA ThAyIM || 174|| teM tarI vyakta nA avyakta| nitya nA nAshavaMta| yA dohIM bhAvA{a}tIta| anAdisiddha || 175|| jeM heM vishvachi ho{U}ni ase| pari vishvapaNa nAsileni na nAse| axareM pusilyA na puse| arthu jaisA || 176|| pAheM pAM taraMga tarI hota jAta| pari tetha udaka teM akhaMDa asata| tevIM bhUtAbhAvIM na nAshata| avinAsha jeM || 177|| nAtarI ATatiye aLaMkArIM| nATateM kanaka ase jayAparI| tevIM maratiye jIvAkArIM| amara jeM Ahe || 178|| \indent ##\hspace{1in}## avyak{}to.akShara ityuk{}tastamAhuH paramA.n gatim.h | \indent ##\hspace{1in}## ya.n prApya na nivartante taddhAma parama.n mama || 21||\newline%@ \indent ##\hspace{1in}## puruShaH sa paraH pArtha bhak{}tyA labhyastvananyayA | \indent ##\hspace{1in}## yasyAntaHsthAni bhUtAni yena sarvamida.n tatam.h || 22||\newline%@ jayAteM avyakta mhaNoM ye koDeM| mhaNatAM stuti heM aiseM nAvaDe| jeM manAbuddhI na sAMpaDe| mhaNauniyAM || 179|| ANi AkArA AliyA jayAcheM| nirAkArapaNa na vache| AkAra lopeM na visaMche| nityatA gA || 180|| mhaNauni axara jeM mhaNije| tevIMchi mhaNatAM bodhuhi upaje| jayAparautA paisu na dekhije| yA nAma paramagatI || 181|| pari AghavA ihIM dehapurIM| Ahe nijeliyAche parI| je vyApAru karavI nA karI| mhaNauniyAM || 182|| eRhavIM je shArIracheShTA| tyAMmAjIM ekahI na Thake gA subhaTA| dAhIM iMdriyAMchiyA vATA| vAhatachi AhAtI || 183|| ukalUni viShayAMchA peTA| hota manAchA chohaTA| to sukhaduHkhAchA rAjavAMTA| bhItarAhi pAve || 184|| pari rAvo pahuDaliyA sukheM| jaisA deshIMchA vyApAru na Thake| prajA ApulAleni abhilAkheM| karitachi asatI || 185|| taiseM buddhIcheM hana jANaNeM| kAM manAcheM gheNeM deNeM| iMdriyAMcheM karaNeM| sphuraNa vAyUcheM || 186|| he dehakriyA AghavI| na karavitAM hoya baravI| jaisA na chalaviteni ravI| loku chAle || 187|| arjunA tayAparI| sutalA aisA Ahe sharIrIM| mhaNauni puruShu gA avadhArIM| mhaNipe jayAteM || 188|| ANi prakR^iti pativrate| paDilA ekapat{}nIvrateM| yeNeMhi kAraNeM jayAteM| puruShu mhaNoM ye || 189|| paiM vedAcheM bahuvasapaNa| dekhechinA jayAcheM AMgaNa| heM gaganAcheM pAMgharUNa| hoya dekhA || 190|| aiseM jANUni yogIshvara| jayAteM mhaNatI parAtpara| jeM ananyagatIcheM ghara| giMvasIta ye || 191|| je tanU vAchA chitteM| nA{i}katI dujiye goShTIteM| tayAM ekaniShThecheM pikateM| suxetra jeM || 192|| heM trailok{}yachi puruShottamu| aisA sAcha jayAchA manodharmu| tayA AstikAchA Ashramu| pAMDavA gA || 193|| jeM nigarvAcheM gaurava| jeM nirguNAchI jANiva| jeM sukhAchI rANiva| nirAshAMsI || 194|| jeM saMtoShiyAM vADhileM tATa| jeM achiMtA anAthAMcheM mAyapoTa| bhaktIsI ujU vATa| jayA gAMvA || 195|| heM ekaika sAMgoni vAyAM| kAya phAra karUM dhanaMjayA| paiM geliyA jayA ThAyA| to ThAvochi ho{I}je || 196|| hiMvAchiyA jhuLukA| jaiseM hiMvachi paDe uShNodakA| kAM samora jAliyA arkA| tamachi prakAshu hoya || 197|| taisA saMsAru jayA gAMvA| gelA sAMtA pAMDavA| ho{U}ni ThAke AghavA| moxAchAchI || 198|| tarI agnImAjIM AleM| jaiseM iMdhanachi agni jahAleM| pAThIM na nivaDechi kAMhIM keleM| kAShThapaNa || 199|| nAtarI sAkharechA mAghautA| buddhimaMtapaNeMhI karitAM| pari UMsa navhe paMDusutA| jiyAparI || 200|| lohAcheM kanaka jAhaleM| heM ekeM pariseMchi keleM| AtAM ANika kaicheM teM geleM| lohatva ANI || 201|| mhaNauni tUpa ho{U}ni mAghauteM| jevIM dUdhapaNA na yechi niruteM| tevIM pAvoniyAM jayAteM| punarAvR^itti nAhIM || 202|| teM mAjheM parama| sAchokAreM nijadhAma| heM AMtuvaTa tuja varma| dAvijata ase || 203|| \indent ##\hspace{1in}## yatra kAle tvanAvR^ittimAvR^itti chaiva yoginaH | \indent ##\hspace{1in}## prayAtA yAnti ta.n kAla.n vakShyAmi bharatarShabha || 23||\newline%@ tevIMchi ANikeMhI eke prakAreM| heM jANatAM Ahe sopAreM| tarI deha sAMDiteni avasareM| jetha miLatI yogI || 204|| athavA avachaTeM aiseM ghaDe| je avasareM deha sAMDe| tari mAghauteM yeNeM ghaDe| dehAsIchi || 205|| mhaNauni kALashuddhI jarI deha ThevitI| tarI ThevitakheMvI brahmachi hotI| eRhavIM akALIM tarI yetI| saMsArA puDhatI || 206|| taise sAyujya ANi punarAvR^ittI| yA donhI avasarA{A}dhIna AhAtI| tochi avasaru tujapratI| prasaMgeM sAMgoM || 207|| tari aikeM gA subhaTA| pAtaliyA maraNAchA mAjivaTA| pAMchai ApulAliyA vATA| nighatI aMtIM || 208|| aisA varipaDilA prayANakALIM| buddhIteM bhramu na giLI| smR^iti navhe AMdhaLI| na mare mana || 209|| hA chetanA vargu AghavA| maraNIM dise TavaTavA| pari anubhaviliyA brahmabhAvA| gaMvasaNI ho{U}ni || 210|| aisA sAvadha hA samavAvo| ANi nirvANaveRhIM nirvAho| heM tarIcha ghaDe jarI sAvAvo| agnIchA AthI || 211|| pAhAM pAM vAreneM kAM udakeM| jaiM diviyAcheM divepaNa jhAMke| taiM asatIcha kAya dekhe| diThI ApulI \? || 212|| taiseM dehAMtIMcheni viShamavAteM| deha AMta bAherI shleShmA{A}Mte| taiM vijhoni jAya ujiteM| agnIcheM teM || 213|| te veLIM prANAsi prANu nAhIM| tetha buddhi asoni karIla kA{I}| mhaNauni agnIviNa dehIM| chetanA na thAre || 214|| agA dehIMchA agni jarI gelA| tarI deha navhe chikhalu volA| vAyAM AyuShyaveLu ApalA| AMdhAreM giMvasI || 215|| ANi mAgIla smaraNa AghaveM| teM teNeM avasareM sAMbhALAveM| maga deha tyajUni miLAveM| svarUpIM kIM || 216|| taMva tayA shleShmAche chikhalIM| chetanAchi buDoni gelI| tetha mAgilI puDhilI he ThelI| AThavaNa sahajeM || 217|| mhaNauni AdhIM abhyAsu jo kelA| to maraNa na yetAMchi nimoni gelA| jaiseM ThevaNeM na disatAM mAlavalA | dIpu hAtIMchA || 218|| AtAM aso heM sakaLa| jANa pAM j~nAnAsi agni mULa| tayA agnIcheM prayANIM baLa| saMpUrNa AthI || 219|| \indent ##\hspace{1in}## agnirjyotirahaH shuk{}laH ShaNmAsA uttarAyaNam.h | \indent ##\hspace{1in}## tatra prayAtA gachchhanti brahma brahmavido janAH || 24||\newline%@ AMta agnijyotIchA prakAshu| bAherI shuklapaxu ANi divasu| ANi sAmAsAMmAjIM mAsu| uttarAyaNa || 220|| aishiyA samayogAchI nirutI| lAhoni je deha ThevitI| te brahmachi hotI| brahmavida || 221|| avadhArIM gA dhanurdharA| yethavarI sAmarthya yayA avasarA| tevIMchi hA ujU mArga svapurA| yAvayAM paiM || 222|| etha agnI heM pahileM pAyatareM| jyotirmaya heM dusareM| divasa jANeM tisareM| chautheM shuk{}lapaxa || 223|| ANi sAmAsa uttarAyaNa| teM varachIla gA sopAna| yeNeM sAyujyasiddhisadana| pAvatI yogI || 224|| hA uttama kALu jANije| yAteM archirA mArgu mhaNije| AtAM akALu tohI sahajeM| sAMgena A{I}ka || 225|| \indent ##\hspace{1in}## dhUmo rAtristathA kR^iShNaH ShaNmAsA dakShiNAyanam.h | \indent ##\hspace{1in}## tatra chAndramasa.n jyotiryogI prApya nivartate || 25||\newline%@ tarI prayANAchiyA avasareM| vAtashleShmAM subhareM| teNeM aMtaHkaraNIM AMdhAreM| koMdaleM ThAke || 226|| sarveMdriyAM lAMkuDa paDe| smR^iti bhramAmAjIM buDe| mana hoya veDeM| koMDe prANa || 227|| agnIcheM agnipaNa jAye| maga to dhUmachi avaghA hoye| teNeM chetanA giMvasilI ThAye| sharIrIMchI || 228|| jaiseM chaMdrA{A}Da AbhALa| sadaTa dATe sajaLa| maga gaDada nA ujALa| aiseM jhAMvaLeM hoya || 229|| kAM mare nA sAvadha| aiseM jIvitAsi paDe stabdha| AyuShya maraNAchI maryAda| veLu ThAkI || 230|| aisI manabuddhikaraNIM| sabhoMvatIM dhUmAkuLAchI koMDaNI| tetha janmeM joDaliye vAhaNI| yugachi buDe || 231|| hAM gA hAtIMcheM je veLIM jAye| te veLIM ANikA lAbhAchI goThI keM Ahe| mhaNauni prayANIM taMva hoye| yetulI dashA || 232|| aishI dehA{A}Mtu sthitI| bAheri kR^iShNapaxu vari rAtI| ANi sAmAsahI voDavatI| daxiNAyana || 233|| iye punarAvR^ittIchIM gharANIM| AghavIM ekavaTatI jayAchiyA prayANIM| to svarUpasiddhIchI kAhANI| kaiseMni A{i}ke \? || 234|| aisA jayAchA deha paDe| tayA yogI mhaNauni chaMdravarI jANeM ghaDe| maga tethUni mAgutA bahuDe| saMsArA ye || 235|| AmhIM akALu jo pAMDavA| mhaNitalA to hA jANAvA| ANi hAchi dhUmramArgu gAMvA| punarAvR^ittIchiyA || 236|| yera to archirA mArgu| to vasatA ANi asalagu| sAviyA svasta chAMgu| nivR^ittIvarI || 237|| \indent ##\hspace{1in}## shuklakR^iShNe gatI hyete jagataH shAshvate mate | \indent ##\hspace{1in}## ekayA yAtyanAvR^ittimanyayAvartate punaH || 26||\newline%@ aishiyA anAdi yA donhI vATA| ekI ujU ekI avhAMTA| mhaNauni buddhipUrvaka subhaTA| dAviliyA tuja || 238|| kAM je mArgAmArga dekhAve| sAcha laTikeM voLakhAveM| hitAhita jANAveM| hitAchilAgIM || 239|| pAheM pAM nAva dekhatAM baravI| koNI ADa ghAlI kAya athAvIM| kAM supaMtha jANauniyAM aDavIM| rigavata ase || 240|| jo viSha amR^ita voLakhe| to amR^ita kAya sAMDUM shake \?| teviM jo ujU vATa dekhe| to avhAMTA na vache || 241|| mhaNauni phuDeM| pArakhAveM khareM kuDeM| pArakhileM tarI na paDe| anavasareM kahIM || 242|| eRhavIM dehAMtIM thora viShama| yA mArgAcheM Ahe saMbhrama| janme abhyAsiliyAcheM hana kAma| jA{I}la vAyAM || 243|| jarI archirA mArgu chukaliyA| avachaTeM dhUmrapaMtheM paDaliyA| tarI saMsArapAMthIM juMtaliyA| bhaMvatachi asAveM || 244|| he sAyAsa dekhoni moThe| AtAM kaiseni pAM ekaveLa phiTe| mhaNauni yogamArgu gomaTe| shodhile donhI || 245|| taMva ekeM brahmatvA jA{i}je| ANi ekeM punarAvR^ittI ye{i}je| pari daivagatyA jo lAhije| dehAMtIM jeNeM || 246|| \indent ##\hspace{1in}## naite sR^itI pArtha jAnanyogI muhyati kashchana | \indent ##\hspace{1in}## tasmAtsarveShu kAleShu yogayuk{}to bhavArjuna || 27||\newline%@ te veLIM mhaNitaleM heM navhe| vAMyA avachaTeM kAya pAve| deha tyajUni vastu ho{A}veM| mArgeMchi kIM \? || 247|| tarI AtAM deha aso athavA jAvo| AmhI toM kevaLa vastUchi AhoM| kAM je dorIM sarpatva vAvo| dorAchikaDunI || 248|| maja taraMgapaNa ase kIM nase| aiseM heM udakAsI kahIM pratibhAse \?| teM bhalatevhAM jaiseM taiseM| udakachi kIM || 249|| taraMgAkAreM na janmechi| nA taraMgalopeM na nimechi| teviM dehIM je deheMchi| vastu jAhale || 250|| AtAM sharIrAcheM tayAchiyA ThA{I}| ADanAMvahI uraleM nAhIM| tarI koNeM kALeM kA{I}| nime teM pAheM pAM || 251|| maga mArgAteM kAsayA shodhAveM \?| koNeM koThUni keM jAveM \?| jarI deshakAlAdi AghaveM| ApaNachi ase || 252|| ANi hAM gA ghaTu je veLIM phuTe| te veLIM tethiMcheM AkAsha lAge nITa vATe| vATA lAge tarI gaganA bheTe | eRhavIM chuke \? || 253|| pAheM pAM aiseM hana Ahe| kIM to AkAruchi jAye| yera gagana teM gaganIMchi Ahe| ghaTatvAhi AdhIM || 254|| aisiyA bodhAcheni suravADeM| mArgAmArgAche sAMkaDeM| tayA so.ahaMsiddhAM na paDe| yogiyAMsI || 255|| yAkAraNeM paMDusutA| tuvAM ho{A}veM yogayuktA| yetuleni sarvakALIM sAmyatA| ApaisayA ho{I}la || 256|| maga bhalatetha bhalatevhAM| deha aso athavA jAvA| pari abaMdhA nitya brahmabhAvA| vighaDu nAhIM || 257|| to kalpAdi janmA nAgave| kalpAMtIM maraNeM nAplaveM| mAjIM svargasaMsArAcheni lAghaveM| jhakavenA || 258|| yeNeM bodheM jo yogI hoye| tayAsIchi yA bodhAcheM nITapaNa Ahe| kAM je bhogAteM pelUni pAyeM| nijarUpA ye || 259|| pai gA iMdrAdikAM devAM| jayAM sarvasveM gAjatI rANivA| teM sAMDaNeM mAnUni pAMDavA| DAvalI jo || 260|| \indent ##\hspace{1in}## vedeShu yaj~neShu tapaHsu chaiva dAneShu yatpuNyaphala.n pradiShTAm.h | \indent ##\hspace{1in}## atyeti tatsarvamida.n viditvA yogI para.n sthAnamupaiti chAdyam.h || 28||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImad{}bhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde akSharabrahmayogo nAma aShTAmo.adhyAyaH || 8a ||\newline%@ jarI vedAdhyayanAcheM jAleM| athavA yaj~nAcheM shetachi pikaleM| kIM tapodAnAMche joDaleM| sarvasva hana jeM || 261|| tayA AghavayAchi puNyAchA maLA| bhAru AMtauni jayA ye phaLA| teM parabrahmA nirmaLA| sAMTi na sare || 262|| jeM nityAnaMdAcheni mAneM| upamechA kAMTALA na dise sAneM| pAhA pAM vedayaj~nAdi sAdhaneM| jayA sukhA || 263|| jeM viTe nA sare| bhogI tayAcheni pavADeM pure| puDhatI mahAsukhAcheM soyareM| bhAvaMDachi || 264|| aiseM dR^iShTIcheni sukhapaNeM| jayAsI adR^iShTAcheM baisaNeM| jeM shatamakhAhI AMgavaNeM| nohechi ekA || 265|| tayAteM yogIshvara alaukikeM| diThIcheni hAtatukeM| anumAnatI kautukeM| taMva haLuvaTa AvaDe || 266|| maga tayA sukhAchI kirITI| karUniyAM gA pA{u}TI| parabrahmAchiye pAThIM| ArUDhatI || 267|| aise charAcharaika bhAgya| jeM brahmeshAM ArAdhanA yogya| yogiyAMcheM bhogya| bhogadhana jeM || 268|| jo sakaLa kaLAMchI kaLA| jo paramAnaMdAchA putaLA| jo jivAchA jivhALA| vishvAchiyA || 269|| jo sarvaj~natechA volAvA| jo yAdavakuLIMchA kuLadivA| to shrIkR^iShNajI pAMDavA\-| pratI bolilA || 270|| aisA kuruxetrIMchA vR^ittAMtu| saMjayo rAyAsI ase sAMgatu| techi pariyesA puDhArI mAtu| j~nAnadeva mhaNe || 271|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM aShTamodhyAyaH || %End of 08@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}