%@@1 % File name : dn18.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 18 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 18 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 18 ..}##\endtitles ## %Start of 18@ || AUM shrI paramAtmane namaH || adhyAya aTharAvA || mokShasa.nnyaasayogaH | jayajaya deva nirmaLa| nijajanAkhilamaMgaLa| janmajarAjaladajALa| prabhaMjana || 1|| jayajaya deva prabaLa| vidaLitAmaMgaLakuLa| nigamAgamadrumaphaLa| phalaprada || 2|| jayajaya deva sakala| vigataviShayavatsala| kalitakALakautUhala| kalAtIta || 3|| jayajaya deva nishchaLa| chalitachittapAnatuMdila| jagadunmIlanAvirala| kelipriya || 4|| jayajaya deva niShkaLa| sphuradamaMdAnaMdabahaLa| nityanirastAkhilamaLa| mULabhUta || 5|| jayajaya deva svaprabha| jagadaMbudagarbhanabha| bhuvanodbhavAraMbhastaMbha| bhavadhvaMsa || 6|| jayajaya deva vishuddha| vidudayodyAnadvirada| shamadama\-madanamadabheda| dayArNava || 7|| jayajaya devaikarUpa| atikR^itakaMdarpasarpadarpa| bhaktabhAvabhuvanadIpa| tApApaha || 8|| jayajaya deva advitIya| parINatoparamaikapriya| nijajanajita bhajanIya| mAyAgamya || 9|| jayajaya deva shrIguro| akalpanAkhyakalpataro| svasaMvidrumabIjapraro| haNAvanI || 10|| he kAya ekaika aisaiseM| nAnAparIbhAShAvasheM| stotra karUM tujoddesheM| nirvisheShA || 11|| jihIMM visheShaNIM visheShije| teM dR^ishya navhe rUpa tujheM| heM jANeM mI mhaNauni lAjeM| vAnaNA ihIM || 12|| parI maryAdechA sAgaru| hA taMvachi tayA Dagaru| jaMva na dekhe sudhAkaru| udayA AlA || 13|| somakAMtu nijanirjharIMM| chaMdrA arghyAdika na karI| teM tochi avadhArIM| karavI kIM jI || 14|| neNoM kai{}sI vasaMtasaMgeM| avachitiyA vR^ixAchIM aMgeM| phuTatI taiM he tayAMhi jogeM| dharaNeM nohe \? || 15|| padminI ravikiraNa| lAhe maga lAjeM kavaNa \?| . kAM jaLeM shivataleM lavaNa| AMga bhule || 16|| taisA tUteM jetha mI smareM| tetha mIpaNa mI visareM| maga jAkaLilA DheMkareM| tR^iptu jai{}sA || 17|| maja tuvAM jI keleM taiseM| mAjheM mIpaNa davaDUni desheM| stutimiSheMcha pAM piseM| bAMdhaleM vAche || 18|| nA yeRhavIMM tarI AThavIM| rAhoni stuti jaiM karAvI| taiM guNAguNiyA dharAvI| sarobharI kIMMM || 19|| tarI tUM jI ekarasAcheM liMga| kevIM karUM guNAguNIM vibhAga| motIM phoDoni sAMdhitAM chAMga| kIM taiseMchi bhaleM || 20|| ANi bApa tUM mAya| ihIM bolIM nA stuti hoya| DiMbhopAdhika Ahe| viTALu tetheM || 21|| jI jAleni pA{i}keM AleM| teM go{}sAvIpaNa kevIM boleM \?| aiseM upAdhI ushiTaleM| kAya varNUM || 22|| jarI AtmA tUM ekasarA| heMhI mhaNatAM dAtArA| tarI AMtula tUM bAherA| ghApatAsI || 23|| mhaNauni satyachi tujalAgIMM| stuti na dekhoM jI jagIM| maunAvAMchUni leNeM AMgIM| susInA mA || 24|| stuti kAMhIM na bolaNeM| pUjA kAMhIMM na karaNeM| sannidhI kAMhIMMM na hoNeM| tujhyA ThAyIM || 25|| tarI jiMtaleM jaiseM bhulI| piseM AlApu ghAlI| taiseM vAnUM teM mA{U}lI| upasAhAveM tuvAM || 26|| AtAM gItArthAchI muktamudI| lAvIM mAjhiye vAgvR^iddhI| je mAne he sabhAsadIM . sajjanAMchyA || 27|| tetha mhaNitaleM shrInivR^ittI| nako heM puDhatapuDhatI| parIsIM lohA ghR^iShTI kitI| veLaveLAM kIje gA || 28|| taMva vinavI j~nAnadevo| mhaNe ho kAM jI pasAvo| tarI avadhAna detu devo| graMthA AtAM || 29|| jI gItAratnaprAsAdAchA| kaLasu arthachiMtAmaNIchA| sarva gItAdarshanAchA| pADhA{U}M jo || 30|| lokIM tarI AthI aiseM| je durUni kaLasu dise| ANI bheTIchi hAtavase| devatechI tiye || 31|| taiseMchi ethahI Ahe| je ekechi yeNeM adhyAyeM| AghavAchi dR^iShTa hoye| gItAgamu hA || 32|| mI kaLasu yAchi kAraNeM| aTharAvA adhyAyo mhaNeM| uvA{i}lA bAdarAyaNeM| gItAprAsAdA || 33|| nohe kaLasAparateM kAMhIM| prAsAdIM kAma nAhIM| teM sAMgatase gItA hI| saMpalepaNeM || 34|| vyA{}su sahajeM sUtrI baLI| teNeM nigamaratnAchaLIM| upaniShadArthAchI mALI\-| mAjIM khAMDilI || 35|| tetha trivargAchA aNu{}Aru| ADa{U} nighAlA jo apAru| to mahAbhArataprAkAru| bhoMvatA kelA || 36|| mAjIM Atmaj~nAnAcheM ekavaTa| daLavADeM jhADUni chokhaTa| ghaDileM pArthavaikuMTha\-| saMvAda kusarI || 37|| nivR^ittisUtra soDavaNiyA| sarva shAstrArtha puravaNiyA| Avo sAdhilA mAMDaNiyA| moxarekhechA || 38|| aiseni karitAM ubhArA| paMdharA adhyAyAMta paMdharA| bhUmi nirvALaliyA purA| prA{}sAdu jAhalA || 39|| uparI soLAvA adhyAyo| to grIvaghaMTechA Avo| saptadashu tochi ThAvo| paDaghANiye || 40|| tayAhIvarI aShTAdashu| to apaisA mAMDalA kaLasu| upari gItAdikIM vyA{}su| dhvajeM lAgalA || 41|| mhaNauni mAgIla je adhyAye| te chaDhate bhUmIche Aye| tayAMcheM pureM dAvitAhe| ApulyA AMgIM || 42|| jAlayA kAmA nAhIM chorI| te kaLaseM hoya ujarI| tevIMM aShTAdashu vivarI| sAdyaMta gItA || 43|| aisA vyAseM viMdANiyeM| gItAprAsAdu soDavaNiye| ANUni rAkhile prANiye| nAnAparI || 44|| eka pradaxiNA japAchiyA| bAheroni karitI yayA| eka te shravaNamiSheM ChAyA| sevitI yayAchI || 45|| eka te avadhAnAchA purA| viDApA{U}Da bhItarAM| ghe{U}ni righatI gAbhArAM| arthaj~nAnAchyA || 46|| te nijabodheM urA{u}rI| bheTatI AtmayA shrIharI| parI moxaprAsAdIM sarI| sarvAMhI AthI || 47|| samarthAchiye paMktibhojaneM| taLilyA varIlyA ekachi pakvAnneM| tevIM shravaNeM artheM paThaNeM| moxuchi lAbhe || 48|| aisA gItA vaiShNavaprAsAdu| aTharAvA adhyAya kaLasu vishadu| myAM mhaNitalA hA bhedu| jANoniyAM || 49|| AtAM saptadashApAThIM . adhyAya kaiseni uThI| to saMbaMdhu sAMgo diThI| dise taisA || 50|| kA gaMgAyamunA udaka| voghabageM vegaLika| dAvI ho{U}ni eka| pANIpaNeM || 51|| na moDitAM donhI AkAra| ghaDileM eka sharIra| heM ardhanArI naTeshvara\-| rUpIM diseM || 52|| nAnA vADhilI divaseM| kaLA biMbIM paise| parI sinAneM leve jaiseM| chaMdrIM nAhIM || 53|| taisIMM sinAnIM chArIM padeM| shloka to shlokAvachChedeM| adhyAvo adhyAyabhedeM| game kIra || 54|| parI prameyAchI ujarI| AnAna rUpa na dharI| nAnA ratnamaNIM dorI| ekachi jaisI || 55|| motiyeM miLoni bahuveM| ekAvaLIchA pADu Ahe| parI shobhe rUpa hoye| ekachi tetha || 56|| phulAMphulasarAM lekha chaDhe| drutIM dujI aMguLI na paDe| shloka adhyAya teNeM pADeM| jANAve he || 57|| sAta shateM shloka| adhyAyAM aTharAMche lekha| parI devo bolile eka| jeM dujeM nAhIM || 58|| ANi myAMhI na sAMDUni te soye| graMtha vyakti kelI Ahe| prastuta teNeM nirvAhe| nirUpaNa A{i}kA || 59|| tarI satarAvA adhyAvo| pAvatAM puratA ThAvo| jeM saMpatAM shlokIM devo| bolile aiseM || 60|| arjunA brahmanAmAchyAvikhIM. buddhi sAMDUni AstikIM| karme kIjatI titukIMMMM| asaMteM hotIM || 61|| hA aikoni devAchA bolu| arjunA AlA Dolu| mhaNe karmaniShThAM maLu| ThevilA dekhoM || 62|| to aj~nAnAMdhu taMva bApuDA| Ishvaruchi na dekhe evaDhA| tetha nAmachi eka puDhAM| kAM sujhe tayA || 63|| ANi rajatameM donhIM| geliyAvINa shraddhA sAnI| te kAM lAge abhidhAnIM| brahmAchiye \? || 64|| maga kotA kheMva deNeM| vArtevarIla dhAvaNeM| sAMDI paDe kheLaNeM| nAgiNIcheM teM || 65|| taisIM karmeM duvADeM| tayAM janmAMtarAchI kaDe| durmeLAve yevaDhe| karmAmAjIM || 66|| nA vipAyeM heM ujU hoye| tarI j~nAnAchI yogyatA lAhe| yeRhavIM yeNeMchi jAye| nirayAlayA || 67|| karmIM hA ThAyavarI| AhAtI bahuvA avasarI| AtAM karmaThAM kaiM vArI| moxAchI he || 68|| tarI phiTo karmAchA pAMgu| kIjo avaghAchi tyAgu| Adarijo avyaMgu| saMnyAsu hA || 69|| karmabAdhechI kahIM| jetha bhayAchI goThI nAhIM| teM Atmaj~nAna jihIM| svAdhIna hoya || 70|| j~nAnAcheM AvAhanamaMtra| jeM j~nAna pikateM suxetra| j~nAna AkarShiteM sUtra| taMtu je kA || 71|| te donI saMnyAsa tyAga| anuShThUni suTe jaga| tarI heMchi AtAM chAMga| vyakta pusoM || 72|| aiseM mhaNauni pArtheM| tyAgasaMnyAsavyavasthe| rUpa ho{A}vayA jetheM| prashnu kelA || 73|| tetha pratyuttareM bolI| shrIkR^iShNeM je chAvaLilI| tayA vyakti jAlI| aShTAdashA || 74|| evaM janyajanakabhAveM| adhyAvo adhyAyAteM prasave| AtAM aikA baraveM| pusileM jeM || 75|| tarI paMDukumareM teNeM| devAcheM sarateM bolaNeM| jANoni aMtaHkaraNeM| kANI ghetalI || 76|| yeRhavIM tatvaviShayIM bhalA| to nishchitu ase kIra jAhalA| parI devo rAhe ugalA| teM sAhAvenA || 77|| vatsa dhAlayAhI varI| dhenU na vachAvI durI| ananya prItIchI parI| aisI Ahe || 78|| teNeM kAjevINahI bolAveM| teM dekhIleM tarI pAhAveM| bhogitAM chADa duNAve| paDhiyaMtayAThAyIM || 79|| aisI premAchI he jAtI| ANi pArtha taMva techi mUrtI| mhaNauni karUM lAhe khaMtI| ugepaNAchI || 80|| ANi saMvAdAcheni miSheM| je avyavahArI vastu ase . te bhogije kIM jaiseM| ArisAM rUpa || 81|| maga saMvAdu tohI pArukhe| tarI bhogitAM bhogaNeM thoke| heM kAM sAhavela sukheM| lAMchAvaleyA \? || 82|| yAlAgIM tyAga saMnyAsa| pusAvayAcheM ghe{U}ni misa| maga upalavileM dusa| gIteMcheM teM || 83|| aTharAvA adhyAvo nohe| he ekAdhyAyI gItAchi Ahe| jaiM vAMsaruchi gAya duhe . taiM veLu kAyasA || 84|| taisI saMpatAM avasarIM| gItA AdaravilI mAghArIM| svAmI bhR^ityAchA na karI| saMvAdu kA{I} \? || 85|| parI heM aso aiseM| arjuneM pusijata ase . mhaNe vinaMtI vishvesheM| avadhArijo || 86|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## sa.nnyAsasya mahAbAho tattvamichchhAmi veditum.h | \indent ##\hspace{1in}## tyAgasya cha hR^iShIkesha pR^ithakkeshiniShUdana || 1||\newline%@ hAM jI saMnyAsu ANi tyAgu| iyAM dohIM eka arthIM lAgu| jaisA sAMghAtu ANi saMghu| saMghAteMchi bolije || 87|| taiseMchi tyAgeM ANi saMnyAseM| tyAguchi bolijatu ase| . Amacheni taMva mAnaseM| jANije heMchi || 88|| nA kAMhIM AthI arthabhedu| to devo karotu vishadu| tetha mhaNatI shrImukuMdu| bhinnachi paiM || 89|| tarI arjunA tujhyA manIM| tyAga saMnyAsa donI| ekArtha gamaleM heM mAnIM| mIhI sAcha || 90|| ihIM dohIM kIra shabdIM| tyAguchi bolije trishuddhI| parI kAraNa etha bhedIM| yetuleMchi || 91|| jeM nipaTUni karma sAMDije| teM sAMDaNeM saMnyAsu mhaNije| ANi phalamAtra kA tyajije| to tyAgu gA || 92|| tarI koNA karmAcheM phaLa| sAMDije koNa karma kevaLa| heMhI sAMgoM vivaLa| chitta de pAM || 93|| tarI ApaisIM dAMgeM DoMgara| jhADeM DALatI apAra| taiseM lAMbe rAjAgara| nuThitI te || 94|| na peritAM saiMgha tR^iNeM| uThatI taiseM sALIcheM hoNeM| nAhIM gA rAbA{u}NeM| jiyAparI || 95|| kAM aMga jAhaleM sahajeM| parI leNeM udyameM kIje| nadI ApaisI ApAdije| vihirI jevIM || 96|| taiseM nitya naimittika| karma hoya svAbhAvika| parI na kAmitAM kAmika| na niphaje jeM || 97|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## kAmyAnA.n karmaNA.n nyAsa.n sa.nnyAsa.n kavayo viduH | \indent ##\hspace{1in}## sarvakarmaphalatyAga.n prAhustyAga.n vichakShaNAH || 2||\newline%@ kAM kAmanecheni daLavADeM| jeM ubhArAvayA ghaDe| ashvamedhAdika phuDe| yAga jetha || 98|| vApI kUpa ArAma| agrahAreM hana mahAgrAma| ANIkahI nAnA saMbhrama| vratAMche te || 99|| aiseM iShTApUrta sakaLa| jayA kAmanA eka mULa| jeM keleM bhogavI phaLa| bAMdhoniyAM || 100|| dehAchiyA gAMvA aliyA| janmamR^ityUchiyA sohaLiyA| nA mhaNoM naye dhanaMjayA| jiyAparI || 101|| kA lalATIMcheM lihileM| na moDe gA kAMhIM keleM| kALegorepaNa dhutaleM| phiToM neNe || 102|| keleM kAmya karma taiseM| phaLa bhogAvayA dharaNeM baise| na pheDitAM R^iNa jaiseM| vosaMDInA || 103|| kAM kAmanAhI na karitAM| avasAMta ghaDe paMDusutA| tarI vAyakAMDeM na jhuMjatAM| lAge jaiseM || 104|| gULa neNatAM toMDIM| ghAtalA dechi goDI| AgI mAnUni rAkhoMDI| chepilA poLI || 105|| kAmyakarmI heM eka| sAmarthya AthI svAbhAvika| mhaNauni nako kautuka| mumuxu etha || 106|| kiMbahunA pArthA aiseM| jeM kAmya karma gA ase . teM tyajije viSha jaiseM| vokUniyAM || 107|| maga tayA tyAgAteM jagIM| saMnyAsu aisayA bhaMgIM| bolije aMtaraMgIM| sarvadraShTA || 108|| heM kAmya karma sAMDaNeM| teM kAmaneteMchi upaDaNeM| dravyatyAgeM davaDaNeM| bhaya jaiseM || 109|| ANi somasUryagrahaNeM| ye{U}ni karavitI pArvaNeM| kA mAtApitaramaraNeM| aMkita je divasa || 110|| athavA atithI hana pAve| heM aisaiseM paDe jaiM karAveM| taiM teM karma jANAveM| naumittika gA || 111|| vArShiyA xome gagana| vasaMteM duNAve vana| dehA shrR^iMgArI yauvana\-| dashA jaisI || 112|| kA somakAMtu someM paghaLeM . sUryeM phAMkatI kamaLeM| etha ase teMchi pAlhALe . Ana naye || 113|| taiseM nitya jeM kA karma| teMchi nimittAche lAhe niyama| etha uMchAve teNeM nAma| naimittika hoya || 114|| ANi sAyaMprAtarmadhyAnhIM| jeM kAM karaNIya pratidinIM| parI dR^iShTi jaisI lochanIM| adhika nohe || 115|| kAM nApAditAM gatI| charaNIM jaisI AthI| nAtarI te dIptI| dIpabiMbIM || 116|| vAsu neditAM jaise| chaMdanIM saurabhya ase . adhikArAche taiseM| rUpachi jeM || 117|| nitya karma aiseM janIM| pArthA bolije teM mAnIM| evaM nitya naimittika donhIM| dAvilIM tuja || 118|| heMchi nitya naimittika| anuShTheya Avashyaka| mhaNauni mhaNoMM pAhatI eka| vAMjha yayAteM || 119|| parI bhojanIM jaiseM hoye| tR^ipti lAhe bhUka jAye| taise nityanaimittikIM Ahe| sarvAMgIM phaLa || 120|| kIDa AgiThAM paDe| tarI maLu tuTe vAnI chaDhe| yayA karmA tayA sAMgaDeM| phaLa jANAveM || 121|| je pratyavAya taMva gaLe| svAdhikAra bahuveM ujaLe| tetha hAtophaLiyA miLe| sadgatIsI || 122|| yevaDhevarI DhisALa| nityanaimittikIM Ahe phaLa| parI teM tyajije mULa| naxatrIM jaiseM || 123|| latA pike AghavI| taMva chyUta bAMdhe pAlavIM| maga hAta na lAvita mAdhavIM| soDUni ghAlI || 124|| taisI nolAMDitAM karmarekhA| chitta dIje nityanaimittikA| pAThIM phaLA kIje ashekhA| vAMtAche vAnI || 125|| yayA karma phaLatyAgAteM| tyAgu mhaNatI paiM jANate| evaM tyAga saMnyAsa tUteM| parIsavile || 126|| hA sa.nnyAsu jaiM saMbhave| taiM kAmya bAdhUM na pAve| niShiddha taMva svabhAveM| niShedheM geleM || 127|| ANi nityAdika jeM ase . teM yeNeM phalatyAgeM nase| shira loTaliyA jaiseM| yera AMga || 128|| maga sasya phaLapAkAMta| taiseM nimAliyA karmajAta| Atmaj~nAna giMvasIta| apaiseM ye || 129|| aisiyA nigutI donI| tyAga saMnyAsa anuShThAnIM| paDale gA Atmaj~nAnIM . bAMdhatI pATu || 130|| nAtarI he nigutI chuke| maga tyAgu kIje hAtatukeM| taiM kAMhIM na tyaje adhikeM| goMvIMchi paDe || 131|| jeM auShadha vyAdhI anoLakha| teM ghetaliyA parateM vikha| kAM anna na mAnitAM bhUka| mArI nA kAya \? || 132|| mhaNauni tyAjya jeM nohe| tetha tyAgAteM na suvAveM| tyAjyAlAgIM nohAveM| lobhApara || 133|| chukaliyA tyAgAcheM vejheM| kelA sarvatyAguhI hoya vojheM| na dekhatI sarvatra dujeM| vItarAga te || 134|| \indent ##\hspace{1in}## tyAjya.n doShavadityeke karma prAhurmanIShiNaH | \indent ##\hspace{1in}## yaj~nadAnatapaHkarma na tyAjyamiti chApare || 3||\newline%@ ekAM phaLAbhilASha na Thake| te karmAMte mhaNatI baMdhakeM| jaiseM ApaNa nagna bhAMDakeM| jagAteM mhaNe || 135|| kAM jivhAlaMpaTa rogiyA| anneM dUShI dhanaMjayA| AMgA na ruse koDhiyA| mAsiyAM kope || 136|| taise phaLakAma durbaLa| mhaNatI karmachi kiDALa| maga nirNayo detI kevaLa| tyajAveM aisA || 137|| eka mhaNatI yAgAdika| karAveMchi Avashyaka| je yAvAMchUni shodhaka| Ana nase || 138|| manashuddhIchyA mArgIM| jaiM vijayI vhAveM vegIM| taiM karma sabaLAlAgIM . ALasu na kIje || 139|| bhAMgAra AthI shodhAveM| tarI AgI jevI nubagAveM| kAM darpaNAlAgIM sAMchAveM| adhika raja || 140|| nAnA vastreM chokha ho{A}vIM| aiseM AthI jarI jIvIM| tarI saMvadaNI na manAvI| malina jaisI || 141|| taisIM karmeM kleshakAreM| mhaNauni na nyAvIM avhereM| kAM annalAbheM aruvAreM| rAMdhitiye uNeM || 142|| ihIM ihIM gA shabdIM| eka karmIM bAMdhitI buddhI| aisA tyAgu visaMvAdIM| paDoni ThelA || 143|| tarI visaMvAdu to phiTe| tyAgAchA nishchayo bheTe| taiseM boloM gomaTeM| avadhAna de{I}M || 144|| \indent ##\hspace{1in}## nishchaya.n shR^iNu me tatra tyAge bharatasattama | \indent ##\hspace{1in}## tyAgo hi puruShavyAghra trividhaH samprakIrtitaH || 4||\newline%@ tarI tyAgu etheM pAMDavA| trividhu paiM jANAvA| tayA trividhAhI baravA| vibhAga karUM || 145|| tyAgAche tInhI prakAra| kIjatI jarI gochara| tarI tUM ityarthAcheM sAra| ituleM jANa || 146|| maja sarvaj~nAchiye buddhI| jeM aloTa mAne trishuddhI| nishchayatatva teM AdhIM| avadhArIM pAM || 147|| tarI Apuliye soDavaNeM| jo mumuxu jAgoM mhaNe| tayA sarvasveM karaNeM| heMchi eka || 148|| \indent ##\hspace{1in}## yaj~nadAnatapaHkarma na tyAjya.n kAryameva tat.h | \indent ##\hspace{1in}## yaj~no dAna.n tapashchaiva pAvanAni manIShiNAm.h || 5||\newline%@ jiyeM yaj~nadAnatapAdikeM| iyeM karmeM AvashyakeM| tiyeM na sAMDAvIM pAMthikeM| pA{u}leM jaisIM || 149|| hArapaleM na dekhije| taMva tayAchA mAgu na sAMDije| kAM tR^ipta na hotAM na loTije| bhANeM jevIM || 150|| nAva thaDI na pavatAM| na khAMDije keLI na phaLatAM| kAM ThevileM na disatAM| dIpu jaisA || 151|| taisI Atmaj~nAnavikhIM| jaMva nishchitI nAhIM nikI| taMva nohAveM yAgAdikIM| udAsIna || 152|| tarI svAdhikArAnurupeM| tiyeM yaj~nadAneM tapeM| anuShThAvIMchi sAxepeM| adhikeMvara || 153|| jeM chAlaNeM vegAvata jAye| to vegu baisAvayAchi hoye| taisA karmAtishayo Ahe| naiShkarmyAlAgIM || 154|| adhikeM jaMva jaMva auShadhI| sevanechI mAMDI bAMdhI| taMva taMva mukije vyAdhI| tayAchiye || 155|| taisIM karmeM hAtopAtIM| jaiM kIjatI yathAnigutI| taiM rajatameM jhaDatI| jhADA de{U}nI || 156|| kAM pAThovATIM puTeM| bhAMgArA khAru deNeM ghaTe| taiM kIDa jhaDakarI tuTe| nirvyAju hoya || 157|| taiseM niShThA keleM karma| teM jhADI karUni rajatama| satvashuddhIcheM dhAma| DoLAM dAvI || 158|| mhaNauniyAM dhanaMjayA| satvashuddhI giMvasitayA| tIrthAMchiyA sAvAyA| AlIM karmeM || 159|| tIrtheM bAhyamaLu xALe| karmeM abhyaMtara ujaLe| evaM tIrtheM jANa nirmaLeM| satkarme.chi || 160|| tR^iShArtA marudeshIM| jhaLe amR^iteM voLalIM jaisIMM| kIM aMdhAlAgIM DoLyAMsI| sUryu AlA || 161|| buDatayA nadIcha dhAvinnalI| paDatayA pR^ithvIcha kaLavaLilI| nimatayA mR^ityUneM didhalI| AyuShyavR^iddhI || 162|| taiseM karmeM karmabaddhatA| mumuxu soDavile paMDusutA| jaisA rasarIti maratAM| rAkhilA viSheM || 163|| taisIM eke hAtavaTiyA| karmeM kIjatI dhanaMjayA| baMdhakeMchi soDavAvayA| mukhyeM hotI || 164|| AtAM techi hAtavaTI| tuja sAMgoM gomaTI| jayA karmAteM kirITI| karmachi ruse || 165|| \indent ##\hspace{1in}## etAnyapi tu karmANi saN^ga.n tyak{}tvA phalAni cha | \indent ##\hspace{1in}## kartavyAnIti me pArtha nishchita.n matamuttamam.h || 6||\newline%@ tarI mahAyAgapramukheM| karme niphajatAMhI achukeM| kartepaNAcheM na ThAke| phuMjaNeM AMgIM || 166|| jo moleM tIrthA jAye| tayA mI yAtrA karitu Ahe| aisiye shlAghyatechA nohe| toShu jevIM || 167|| kAM mudrA samarthAchiyA| jo ekavaTu jhoMbe rAyA| to mI jiNatA aisiyA| na yechi garvA || 168|| jo kAseM lAgoni tare| tayA pohatI UrmI nure| purohitu nAviShkare| dAtepaNeM || 169|| taiseM kartR^itva ahaMkAreM| neghoni yathA avasareM| kR^ityajAtAMcheM mohareM| sArIjatI || 170|| kelyA karmA pAMDavA| jo AthI phaLAchA yAvA| tayA moharA hoM nedAvA| manorathu || 171|| AdhIMchi phaLIM Asa tuTiyA| karme AraMbhAvIM dhanaMjayA| parAveM bALa dhAyA| pAhije jaiseM || 172|| piMparuvAMchiyA AshA| na shiMpije piMpaLu jaisA| taisiyA phaLanirAshA| kIjatI karmeM || 173|| sAMDUni dudhAchI TakaLI| goMvArI gAMvadhenu veMTALI| kiMbahunA karmaphaLIM| taiseM kIje || 174|| aisI he hAtavaTI| ghe{U}ni je kriyA uThI| ApaNA ApuliyA gAMThI| lAhechI to || 175|| mhaNauni phaLIM lAgu| sAMDoni dehasaMgu| karmeM karAvIM hA chAMgu| niropu mAjhA || 176|| jo jIvabaMdheeM shiNalA| suTake jAche ApalA| teNeM puDhatapuDhatIM yA bolA| Ana na kIje || 177|| \indent ##\hspace{1in}## niyatasya tu sa.nnyAsaH karmaNo nopapadyate | \indent ##\hspace{1in}## mohAttasya parityAgastAmasaH parikIrtitaH || 7||\newline%@ nAtarI AMdhArAcheni rokheM| jaisIM DoLAM roMvijatI nakheM| taisA karmadveSheM ashekheM| karmeMchi sAMDI || 178|| tayAcheM jeM karma sAMDaNeM| teM tAmasa paiM mI mhaNeM| shisArAche rAgeM loTaNeM| shirachi jaiseM || 179|| hAM gA mArgu duvADu hoye| tarI nistaritIla pAye| kIM techi khAMDaNeM Ahe| mArgAparAdheM || 180|| bhukeliyApuDheM anna| ho kAM bhalataiseM unha| tarI buddhI na ghetAM laMghana| bhANeM pAparAM halyA || 181|| taisA karmAchA bAdhu karmeM| nistarIje kariteni varmeM| he tAmasu neNeM bhrameM| mAjavilA || 182|| kIM svabhAveM AleM vibhAgA| teM karmachi vosaMDI paiM gA| tarI jhaNeM AtaLA tyAgA| tAmasA tayA || 183|| \indent ##\hspace{1in}## duHkhamityeva yatkarma kAyakleshabhayAttyajet.h | \indent ##\hspace{1in}## sa kR^itvA rAjasa.n tyAga.n naiva tyAgaphala.n labhet.h || 8||\newline%@ athavA svAdhikAru bujhe| Apale vihitahI suje| parI karitayA umaje| nibarapaNA || 184|| je karmAchI ailIkaDa| nAveka dise duvADa| je vAhatiye veLe jaDa| shidorI jaisI || 185|| jaisA niMba jibhe kaDavaTu| hiraDA pahileM turaTu| taisA karmA aila shevaTu| khaNuvALA hoya || 186|| kAM dhenu duvADa shiMga| shevaMtIye aDava AMga| bhojanasukha mahAga| pAku karitAM || 187|| taiseM puDhatapuDhatI karma . AraMbhIMcha ati viShama| mhaNauni to teM shrama| karitAM mAnI || 188|| yeRhavIM vihitatveM mAMDI| parI ghAlitAM asuravADIM| tetha poLalA aisA sAMDI| AdarileMhI || 189|| mhaNe vastu dehAsArikhI| AlI bahutIM bhAgyavishekhIM| mA jAchUM kAM karmAdikIM| pApiyA jaisA \? || 190|| keleM karmIM je dyAveM| teM jhaNeM maja ho{A}veM| Aji bhogUM nA kAM barave| hAtIMche bhoga \? || 191|| aisA sharIrAchiyA kleshA| bheNeM karmeM vIreshA| sAMDI to parIyesA| rAjasu tyAgu || 192|| yeRhavIM tethahI karma sAMDe| parI tayA tyAgaphaLa na joDe| jaiseM utaleM AgIM paDe| teM nalagechi homA || 193|| kAM buDoni prANa gele| te ardhodakIM nimAle| heM mhaNoM naye jAhaleM| durmaraNachi || 194|| taiseM dehAcheni lobheM| jeNeM karmA pANI subhe| teNeM sAcha na labhe| tyAgAcheM phaLa || 195|| kiMbahunA ApuleM| jaiM j~nAna hoya udayA AleM| taiM naxatrAteM pAhaleM| giLI jaiseM || 196|| taishA sakAraNa kriyA| hArapatI dhanaMjayA| to karmatyAgu ye jayA| moxaphaLAsI || 197|| teM moxaphaLa aj~nAnA| tyAgiyA nAhIM arjunA| mhaNauni to tyAgu na mAnA| rAjasu jo || 198|| tarI koNe pAM etha tyAgeM| teM moxaphaLa ghara righe| heMhI A{i}ka prasaMge| bolijela || 199|| \indent ##\hspace{1in}## kAryamityeva yatkarma niyata.n kriyate.arjuna | \indent ##\hspace{1in}## saN^ga.n tyak{}tvA phala.n chaiva sa tyAgaH sAttviko mataH || 9||\newline%@ tarI svAdhikArAcheni nAMveM| jeM vAMTiyA AleM svabhAveM| teM Achare vidhigauraveM| shR^iMgAroni || 200|| parI heM mI karitu aseM| aisA AThavu tyajI mAnaseM| taisechi pANI de Ashe| phaLAchiye || 201|| paiM avaj~nA ANi kAmanA| mAtechyA ThAyIM arjunA| keliyA donI patanA| kAraNa hotI || 202|| tarI donIM yeM tyajAvIM| maga mAtAchI te bhajAvI| vAMchUni mukhAlAgIM vALAvI| gAyachi sagaLI \? || 203|| AvaDatiyehI phaLIM| asAreM sAlI AMThoLIM| tyAsAThIM avagaLI| phaLAteM koNhI \? || 204|| taisA kartR^itvAchA madu| ANi karmaphaLAchA AsvAdu| yA dohIMcheM nAMva baMdhu| karmAchA kIM || 205|| tarI yA dohIMchyA vikhIM| jaisA bApu nAtaLe leMkIM . taisA hoM na shake duHkhI| vihitA kriyA || 206|| hA to tyAga taruvaru| jo gA moxaphaLeM ye thoru| sAtvika aisA Dagaru| yAsIMcha jagIM || 207|| AtAM jALUni bIja jaiseM| jhADA kIje nirvaMsheM| phaLa tyAgUni karma taiseM| tyajileM jeNeM || 208|| loha lAgatakheMvo parIsIM| dhAtUchI gaMdhikALimA jaisI| jAtI rajatameM taisIM| tuTalIM donhI || 209|| maga satveM chokhALeM| ughaDatI AtmabodhAche DoLe| tetha mR^igAMbu sAMjaveLe| hoya jaiseM || 210|| taisA buddhyAdikAMpuDhAM| asatu vishvAbhA{}su hA yevaDhA| to na dekhe kavaNIkaDAM| AkAsha jaiseM || 211|| \indent ##\hspace{1in}## na dveShTyakushala.n karma kushale nAnuShajjate | \indent ##\hspace{1in}## tyAgI sattvasamAviShTo medhAvI chhinnasa.nshayaH || 10||\newline%@ mhaNauni prAchinAcheni baLeM| alaMkR^iteM kushalAkushaleM| tiyeM vyomA{A}MgIM AbhALeM| jirAlIM jaisIM || 212|| taisIM tayAchiye diThI| karmeM chokhALalIM kirITI. mhaNauni sukhaduHkhIM uThI| paDenA to || 213|| teNeM shubhakarma jANAveM| maga teM harSheM karAveM| kAM ashubhAlAgIM ho{A}veM| dveShiyA nA || 214|| tarI iyAviShayIMchA kAMhIM| tayA ekuhI saMdeho nAhIM| jaisA svapnAchyA ThAyIM| jAginnaliyA || 215|| mhaNauni karma ANi kartA| yA dvaitabhAvAchI vArtA| neNeM to paMDusutA| sAtvika tyAgu || 216|| aiseni karmeM pArthA| tyajilIM tyajitI sarvathA . adhikeM bAMdhitI anyathA| sAMDilIM tarI || 217|| \indent ##\hspace{1in}## na hi dehabhR^itA shakya.n tyak{}tu.n karmANyasheShataH | \indent ##\hspace{1in}## yastu karmaphalatyAgI sa tyAgItyabhidhIyate || 11||\newline%@ ANi hAM gA savyasAchI| mUrti lAhoni dehAchI| khaMtI karitI karmAchI| te gAMvaDhe gA || 218|| mR^ittikechA vITu| ghe{U}ni kAya karIla ghaTu \?| ke{u}tA tAthu paTu| sAMDIla to \? || 219|| tevIMchi vanhitva AMgIM| ANi ube ubagaNeM AgI| kIM to dIpu prabhelAgIM| dveShu karIla kA{I} \? || 220|| hiMgu trAsilA ghANI| tarI kaicheM sugaMdhatva ANI \?| dravapaNa sAMDUni pANI . keM rAhe teM \? || 221|| taisA sharIrAcheni AbhAseM| nAMdatu jaMva ase . taMva karmatyAgAcheM piseM| kA{i}seM tarI \? || 222|| ApaNa lAvije TiLA| mhaNauni pusoM ye veLoveLA| mA ghAlI pheDI niDaLA| kAM karUM ye gA \? || 223|| taiseM vihita svayeM AdarileM| mhaNauni tyajUM ye tyajileM| parI karmachi deha AtaleM| teM kAM sAMDIla gA \? || 224|| jeM shvAsochChvAsavarI| hota nijeliyAhIvarI| kAMhIM na karaNeMyAchi parI| hotI jayAchI || 225|| yA sharIrAcheni misakeM| karmachI lAgaleM asikeM| jitAM melayA na ThAke| iyA rItI || 226|| yayA karmAteM sAMDitI parI| ekIchi te avadhArIM| je karitAM na jA{i}je hArIM| phaLashechiye || 227|| karmaphaLa IshvarIM arpe| tatprasAdeM bodhu uddIpeM| tetha rajjuj~nAneM lope| vyALashaMkA || 228|| teNeM AtmabodheM taiseM| avidyesIM karma nAshe| pArthA tyajije jaiM aiseM| taiM tyajileM hoya || 229|| mhaNauni iyAparI jagIM| karmeM karitAM mAnUM tyAgI| yera murChane nAMva rogI| visAMvA jaisA || 230|| taisA karmIM shiNe ekIM| to visAMvo pAhe ANikIM| dAMDeyAche ghAya bukI| dhADaNeM jaiseM || 231|| parI heM aso puDhatI| tochi tyAgI trijagatIM| jeNeM phaLatyAgeM niShkR^itI| neleM karma || 232|| \indent ##\hspace{1in}## aniShTamiShTa.n mishra.n cha trividha.n karmaNaH phalam.h | \indent ##\hspace{1in}## bhavatyatyAginA.n pretya na tu sa.nnyAsinA.n kvachit.h || 12||\newline%@ yeRhavIM tarI dhanaMjayA| trividhA karmaphaLA gA yayA| samartha te kIM bhogAvayA| je na sAMDitIchi AshA || 233|| ApaNachi vi{U}ni duhitA| kIM na mama mhaNe pitA| to suTe kIM pratigrahItA| jAMva{}I shirake || 234|| viShAche AgarahI vAhatI| teM vikitAM sukheM lAbhe jitI| yera nimAleM je ghetI| veMchoni moleM || 235|| taiseM kartA karma karU| akartA phaLAshA na dharU| etha na shake AvarUM| dohIMteM karma || 236|| vATe pikaliyA rukhAcheM| phaLa apexI tayAcheM| tevIM sAdhAraNa karmAcheM| phaLa ghe tayA || 237|| parI karUni phaLa neghe| to jagAchyA kAmIM na righe| je trividha jaga avagheM| karmaphaLa heM || 238|| deva manuShya sthAvara| yayA nAMva jagaDaMbara| ANi he taMva tinhI prakAra| karmaphaLAMche || 239|| teMchi eka gA aniShTa| eka teM kevaLa iShTa| ANi eka iShTAniShTa| trividha aiseM || 240|| parI viShayamaMtIM buddhI| AMgIM sUni avidhI| pravartatI je niShiddhIM| kuvyApArIM || 241|| tetha kR^imi kITa loShTa| he deha lAhatI nikR^iShTa| tayA nAma teM aniShTa| karmaphaLa || 242|| kAM svadharmA mAnu detAM| svAdhikAru puDhAM sUtAM| sukR^ita kIje pusatAM| AmnAyAteM || 243|| taiM iMdrAdika devAMchIM| deheM lAhijatI savyasAchI| tayA karmaphaLA iShTAchI| prasiddhi gA || 244|| ANi goDa AMbaTa miLe| tetha rasAMtara pharasALeM| uThI doMhI vegaLeM| dohIM jiNateM || 245|| rechakuchi yogavasheM| hoya staMbhAvayAdoSheM| tevIM satyAsatya samaraseM| satyAsatyachi jiNije || 246|| mhaNauni samabhAgeM shubhAshubheM| miLoni anuShThAnAcheM ubheM. teNeM manuShyatva lAbhe| teM mishra phaLa || 247|| aiseM trividha yayA bhAgIM| karmaphaLa mAMDaleseM jagIM| heM na sAMDI tayAM bhogIM| jeM sUdale AshA || 248|| jetheM jivhechA hAtu phAMTe| taMva jevitAM vATe gomaTeM| maga parINAmIM shevaTeM| avashya maraNa || 249|| saMvachoramaitrI chAMga| jaMva na pavije teM dAMga| sAmAnyA bhalI AMga| na shive taMva || 250|| taisIM karmeM karitAM sharIrIM| lAhatI mahattvAchI pharArI| pAThIM nidhanIM ekasarI| pAvatI phaLeM || 251|| taisA samarthu ANi R^iNiyA| mAgoM AlA bA{i}NiyA| na loTe taisA prANiyA| paDe to bhogu || 252|| maga kaNisauni kaNu jhaDe| to virUDhalA kaNisA chaDhe| puDhatI bhUmI paDe| puDhatI uThI || 253|| taiseM bhogIM jeM phaLa hoya| teM phaLAMtareM vIta jAya| chAlatAM pAvo pAya| jiNije jaisA || 254|| utArAchiye sAMgaDI| ThAke te ailIcha thaDI| tevIM na mukIjatI voDhI| bhogyAchiye || 255|| paiM sAdhyasAdhanaprakAreM| phaLabhogu to pasare| evaM goMvile saMsAreM| atyAgI te || 256|| yeRhavIM jA{I}chiyAM phulAM phAMkaNeM| tyAchi nAma jaiseM sukaNeM| taiseM karmamiSheM na karaNeM| keleM jihIM || 257|| bIjachi varosi veMche| tetha vADhatI kuLavADI khAMche| tevIM phaLatyAgeM karmAcheM| sArileM kAma || 258|| te satvashuddhi sAhAkAreM| gurukR^ipAmR^itatuShAreM| sA{}sinnaleni bodheM vosare| dvaitadainya || 259|| tevhAM jagadAbhAsamiSheM| sphure teM trividha phaLa nAshe| etha bhoktA bhogya ApaiseM| nimAleM heM || 260|| ghaDe j~nAnapradhAnu hA aisA| saMnyA{}su jayAM vIreshA| techi phalabhoga sosA| mukale gA || 261|| ANi yeNeM kIra saMnyAseM| jaiM AtmarUpIM diThI paise| taiM karma eka aiseM . dekhaNeM Ahe \? || 262|| paDoni geliyA bhiMtI| chitrAMchI kevaLa hoya mAtI| kAM pAhAleyA rAtI| AMdhAreM ure \? || 263|| jaiM rUpachi nAhIM ubheM| taiM sA{u}lI kAhyAchI shobhe \?| darpaNevINa biMbeM| vadana keM pAM \? || 264|| phiTaliyA nidrechA ThAvo| kaichA svapnA{}si prastAvo \?| maga sAcha kA vAvo| koNa mhaNe \? || 265|| taiseM gA saMnyAseM yeNeM| mULa avidyesIchi nAhIM jiNeM| mA tiyecheM kArya koNeM| ghepe dIje \? || 266|| mhaNauni saMnyAsI ye pAhIM| karmAchI goThI kIjela Ka{I} . parI avidyA ApulAm dehIM| Ahe jai kAM || 267|| jaiM kartepaNAcheni thAMveM| AtmA shubhAshubhIM dhAMveM| dR^iShTi bhedAchiye rANive| rachalIse jaiM || 268|| taiM tarI gA suvarmA| bijAvaLI AtmayA karmA| apADeM jaisI pashchimA| pUrvesi kAM || 269|| nAtarI AkAshA kA AbhALA| sUryA ANi mR^igajaLA| bijAvaLI bhUtaLA| vAyUsi jaisI || 270|| pAMgharauni na{I}cheM udaka| ase na{I}chimAjIM khaDaka| parI jANije kA vegaLika . koDIchI te || 271|| ho kAM udakAjavaLI| parI sinAnIchi te bAbuLI| kAya saMgAstava kAjaLI| dIpu mhaNoM ye \? || 272|| jarI chaMdrIM jAlA kalaMku| tarI chaMdre{}sIM navhe eku| Ahe dR^iShTI DoLyAM viveku| apADu jetulA || 273|| nAnA vATA vATe jAtayA| voghA voghIM vAhAtayA| ArasA ArasAM pAhAtayA| apADu jetulA || 274|| pArthA gA tetuleni mAneM| AtmeMnisIM karma sineM| parI ghevavije aj~nAneM| teM kIra aiseM || 275|| vikAsheM ravIteM upajavI| drutI alIkaravI bhogavI| te sarovarIM kAM baravI . abjinI jaisI || 276|| puDhatapuDhatI AtmakriyA| anyakAraNakAchi taishiyA| karUM pAMchAMhI tayAM| kAraNAM rUpa || 277|| \indent ##\hspace{1in}## pa~nchaitAni mahAbAho kAraNAni nibodha me | \indent ##\hspace{1in}## sAN^khye kR^itAnte prok{}tAni siddhaye sarvakarmaNAm.h || 13||\newline%@ ANi pAMchahI kAraNeM tiyeM| tUMhI jANasIla vipAyeM| jeM shAstreM ubha{U}nI bAhe| bolatI tayAMte || 278|| vedarAyAchiyA rAjadhAnIM| sAMkhyavedAMtAchyA bhuvanIM| nirUpaNAchyA nishANadhvanIM| garjatI jiyeM || 279|| jeM sarvakarmasiddhIlAgIM| iyeMchi muddaleM ho jagIM| tetha na suvAvA abhaMgIM| AtmarAju || 280|| hyA bolAchi DAMguraTI| tiyeM prasiddhIchi AlI kirITI| mhaNauni tujhyA hana karNapuTIM| vasoM heM kAja || 281|| ANi mukhAMtarIM A{i}kije| taiseM kAyaseM heM ojheM| mI chidratna tujheM . asatAM hAtIM || 282|| darpaNu puDhAM mAMDaleyA| kAM lokAMchiyAM DoLayAM| mAnu dyAvA pahAvayA| ApuleM nikeM || 283|| bhakta jaiseni jetha pAhe| tetha teM teMchi hota jAye| to mI tujheM jAhAloM AheM| kheLaNeM AjI || 284|| aiseM heM prItIcheni vegeM| devo bolatAM se neghe| taMva AnaMdAmAjIM AMgeM| viratase yeru || 285|| chAMdiNiyAchA paDibharu| hotAM somakAMtAchA DoMgaru| vigharoni sarovaru| hoM pAhe jaisA || 286|| taiseM sukha ANi anubhUtI| yA bhAvAMchI moDUni bhiMtI| AtaleM arjunAkR^iti| sukhachi jetha || 287|| tetha samarthu mhaNauni devA| avakAshu jAhalA AThavA| maga buDatayAchA dhAMvA| jIveM kelA || 288|| arjunA yesaNeM dheMDeM| praj~nA pasareMsIM buDe| AleM bharateM evaDheM| teM kADhUni puDhatI || 289|| devo mhaNe hAM gA pArthA| tUM ApaNapeM dekha sarvathA| taMva shvAsUni yereM mAthA| tukiyelA || 290|| mhaNe jANasI dAtArA| mI tujashIM vyaktishejArA| ubagalA AjI ekAhArA| yevoM pAheM || 291|| tayAhI hA aisA| lobheM detasAM jarI lAlasA| tarI kAM jI ghAlItasAM| ADa ADa jIvA \? || 292|| tetha shrIkR^iShNa mhaNatI nikeM| adyApi nAhIM mA ThA{U}keM| veDayA chaMdrA ANi chaMdrike| na miLaNeM Ahe \?|| 293|| ANi hAhI boloni bhAvo| tuja dA{U}M AmhI bhivoM| je rusatAM bAMdhe thAMvo| teM prema gA heM || 294|| etha ekamekAMchiye khuNeM| visaMvAdu taMvachi jiNeM| mhaNauni aso heM bolaNeM| iyeviShayIMcheM || 295|| maga kaishI kaishI te AtAM . bolata hotoM paMDusutA| sarva karmA bhinnatA| AtmenisIM || 296|| taMva arjuna mhaNe deveM| mAjhiye manIMcheMchi svabhAveM| prastAvileM baraveM| prameya teM jI || 297|| jeM sakaLa karmAcheM bIja| kAraNapaMchaka tuja| sAMgena aisI paija| ghetalI kAM || 298|| ANi AtmayA etha kAMhIM| sarvathA lAgu nAhIM| heM puDhAralAsi te de{I}M| lAhANeM mAjheM || 299|| yayA bolA vishvesheM| mhaNitaleM toSheM bahuvase| iyeviShayIM dharaNeM baise. aiseM keM joDe \? || 300|| tarI arjunA nirUpijela| teM kIra bhAShe{}AMtula| parI mechu ye ho{I}jela| R^iNiyA tuja || 301|| taMva arjuna mhaNe devo| kA{I} visarale mAgIla bhAvo \?| iye goMThIsa kIM rAkhata AhoM| mItUMpaNa jI \? || 302|| etha shrIkR^iShNa mhaNatI ho kAM| AtAM avadhAnAchA pasaru nikA| karUniyAM A{i}kA| puDhAraloM teM || 303|| tarI satyachi gA dhanurdharA| sarvakarmAMchA ubhArA| hotase bahirabAhirA| karaNIM pAMcheM || 304|| ANi pAMcha kAraNa daLavADeM| jihIM karmAkAru mAMDe| te hetustava ghaDe| pAMcha AthI || 305|| yera Atmatattva udAsIna| teM nA hetu nA upAdAna| nA te aMgeM karI saMvAhana| karmasiddhIcheM || 306|| tetha shubhAshubhIM aMshIM| niphajatI karmeM aisIM| rAtI divo AkAshIM| jiyAparI || 307|| toya teja dhUmu| yayAM vAyUsIM saMgamu| jAliyA hoya abhrAgamu| vyoma teM neNeM || 308|| nAnA kAShThIM nAva miLe| te nAvADeni chaLe| chAlavije aniLeM| udaka teM sAxI || 309|| kAM kavaNe ekeM piMDe| veMchitAM avatare bhAMDeM| maga bhavaMDIje daMDeM| bhrame chakra || 310|| ANi kartR^itva kulAlAcheM| tetha kAya teM pR^ithvIyecheM| AdhArAvAMchUni veMche| vichArIM pAM || 311|| heMhi aso lokAMchiyA| rAhATI hotAM AghaviyA| koNa kAma savitayA| AMgA AleM \? || 312|| taiseM pAMchahetumiLaNIM| pAMcheMchi ihIM kAraNIM| kIje karmalatAMchI lAvaNI| AtmA sinA || 313|| AtAM teMchi vegaLAlIM| pAMchahI vivaMchUM gA bhalIM| tukoni ghetalIM| motiyeM jaisIM || 314|| \indent ##\hspace{1in}## adhiShThAna.n tathA kartA karaNa.n cha pR^ithagvidham.h | \indent ##\hspace{1in}## vividhAshcha pR^ithakcheShTA daiva.n chaivAtra pa~nchamam.h || 14||\newline%@ taisIM yathA laxaNeM| A{i}keM karma\-kAraNeM| tarI deha heM mI mhaNeM| pahileM etha || 315|| yayAteM adhiShThAna aiseM| mhaNije teM yAchi uddesheM| je svabhogyeMsIM vase| bhoktA yetha || 316|| iMdriyAMchyA dAheM hAtIM| jAchoniyAM divorAtI| sukhaduHkheM prakR^itI| joDIjatI jiyeM || 317|| tiyeM bhogAvayA purukhA| Ana ThAvochi nAhIM dekhA| mhaNauni adhiShThAnabhAkhA| bolije deha || 318|| heM chovisAMhI tatvAMcheM| kuTuMbaghara vastIcheM| tuTe baMdhamoxAcheM| guMthADe etha || 319|| kiMbahunA avasthAtrayA| heM adhiShThAna dhanaMjayA| mhaNauni dehA yayA| heMchi nAma || 320|| ANi kartA heM dujeM| karmAcheM kAraNa jANije| pratibiMba mhaNije| chaitanyAcheM jeM || 321|| AkAshachi varShe nIra| teM taLavaTIM bAMdhe nADara| maga biMboni tadAkAra| hoya jevIM || 322|| kAM nidrAbhareM bahuveM| rAyA ApaNapeM ThA{u}veM navhe| maga svapnIMchiye sAmAve| raMkapaNIM || 323|| taiseM Apuleni visareM| chaitanyachi dehAkAreM| AbhAsoni AviShkareM| dehapaNeM jeM || 324|| jayA visarAchyA deshIM| prasiddhi gA jIvu aisI| jeNeM bhASha kelI deheMsI| AghavAviShayIM || 325|| prakR^iti karI karmeM| tIM myAM kelIM mhaNe bhrameM| yetha kartA yeNeM nAmeM| bolije jIvu || 326|| maga pAteyAMchyA keshIM| ekIcha uThI diThI jaisI| mokaLI chavarI aisI| chirIva game || 327|| kAM gharA{A}Mtula eku| dIpAchA to avaloku| gavAxabhedeM aneku| AvaDe jevIM || 328|| kAM ekuchi puruShu jaisA| anusarata navAM rasAM| navavidhu aisA| AvaDoM lAge || 329|| tevIM buddhIcheM eka jANaNeM| shrotrAdibhedeM yeNeM| bAherI iMdriyapaNeM| phAMke jeM kAM || 330|| teM pR^ithagvidha karaNa| karmAcheM iyA kAraNa| tisareM gA jANa| nR^ipanaMdanA || 331|| ANi pUrvapashchimavAhaNIM| nighAliyA voghAchiyA miLaNI| hoya nadI nada pANI| ekachi jevIM || 332|| taisI kriyAshakti pavanIM| ase je anapAyinI| te paDilI nAnAsthAnIM| nAnA hoya || 333|| jaiM vAche karI yeNeM| taiM teMchi hoya bolaNeM| hAtA AlI tarI gheNeM| deNeM hoya || 334|| agA charaNAchyA ThAyIM| tarI gati techi pAhIM| adhodvArIM dohIM| xaraNeM techi || 335|| kaMdauni hR^idayavarI| praNavAchI ujarI| karitAM techi sharIrIM| prANu mhaNije || 336|| maga urdhvIMchiyA rigAnigA| puDhatI techi shakti paiM gA| udAnu aisiyA liMgA| pAtra jAhalI || 337|| adhoraMdhrAcheni vAheM| apAnu heM nAma lAhe| vyApakapaNeM hoye| vyAnu techi || 338|| Arogileni raseM| sharIra bharI sariseM| ANi na sAMDitAM ase . sarvasaMdhIM || 339|| aisiyA iyA rAhaTIM| maga techi kriyA pAThIM| samAna aisI kirITI| bolije gA || 340|| ANi jAMbha{}I shiMka DheMkara| aisaisA hotase vyApAra| nAga kUrma kR^ikara| ityAdi hoya || 341|| evaM vAyUchI he cheShTA| ekIchi parI subhaTA| vartanAstava pAlaTA| yetase je || 342|| teM bhedalI vR^ittipaMtheM| vAyushakti gA etheM| karmakAraNa chautheM| aiseM jANa || 343|| ANi R^itu baravA shAradu| shAradIM puDhatI chAMdu| chaMdrI jaisA saMbaMdhu| pUrNimechA || 344|| kAM vasaMtIM baravA ArAmu| ArAmIMhI priyasaMgamu . saMgamIM Agamu. upachArAMchA || 345|| nAnA kamaLIM pAMDavA| vikAsu jaisA baravA| vikAsIMhI yAvA| parAgAchA || 346|| vAche baraveM kavitva| kavitvIM baraveM rasikatva| rasikatvIM paratatva| sparshu jaisA || 347|| taisI sarvavR^ittivaibhavIM| buddhichi ekalI baravI| buddhihI barava navI| iMdriyaprauDhI || 348|| iMdriyaprauDhImaMDaLA| shR^iMgAru ekuchi nirmaLA| jaiM adhiShThAtriyAM kAM meLA| devatAMchA jo || 349|| mhaNauni chaxurAdikIM dAheM| iMdriyAM pAThIM svAnugraheM| sUryAdikAM kAM Ahe| surAMcheM vR^iMda || 350|| teM devavR^iMda baraveM| karmakAraNa pAMchaveM| arjunA etha jANAveM| devo mhaNe || 351|| evaM mAne tujhiye AyaNI| taisI karmajAtAMchI he khANI| paMchavidha AkarNIM| nirUpilI || 352|| AtAM hechi khANI vADhe| maga karmAchI sR^iShTi ghaDe| jihIM te hetuhI ughaDe| dA{U}M pAMchai || 353|| \indent ##\hspace{1in}## sharIravAN^manobhiryatkarma prArabhate naraH | \indent ##\hspace{1in}## nyAyya.n vA viparIta.n vA pa~nchaite tasya hetavaH || 15||\newline%@ tarI avasAMta AlI mAdhavI| te hetu hoya navapallavIM| pallava puShpapuMja dAvI| puShpa phaLAteM || 354|| kAM vArShiye ANije meghu| megheM vR^iShTiprasaMgu| vR^iShTIstava bhogu| sasyasukhAchA || 355|| nAtarI prAchI aruNAteM viye| aruNeM sUryodayo hoye| sUryeM sagaLA pAhe| divo jaisA || 356|| taiseM mana hetu pAMDavA| hoya karmasaMkalpabhAvA| to saMkalpu lAvI divA| vAchechA gA || 357|| maga vAchechA to divaTA| dAvI kR^ityajAtAMchiyA vATA| tevhAM kartA rige kAmaThAM . kartR^itvAchyA || 358|| tetha sharIrAdika daLavADeM| sharIrAdikAM hetuchi ghaDe| lohakAma lokhaMDeM| nirvALije jaiseM || 359|| kAM tAMthuvAchA tANA| tAMthu ghAlitAM vairaNA| to taMtuchi vichaxaNA| hoya paTu || 360|| taiseM manavAchAdehAcheM| karma manAdi hetuchi rache| ratnIM ghaDe ratnAcheM| daLavADeM jevIM || 361|| etha sharIrAdikeM kAraNeM| teMchi hetu kevIM heM koNeM| apexije tarI teNeM| avadhArijo || 362|| A{i}kA sUryAchiyA prakAshA| hetu kAraNa sUryuchi jaisA| kAM UMsAcheM kAMDeM UMsA| vADhI hetu || 363|| nAnA vAgdevatA vAnAvI| taiM vAchAchi lAge kAmavAvI| kAM vedAM vedeMchi bolAvI| pratiShThA jevIM || 364|| taiseM karmA sharIrAdikeM| kAraNa heM kIra ThA{u}keM| parI heMchi hetu na chuke| heMhI etha || 365|| ANi dehAdikIM kAraNIM| dehAdi hetu miLaNIM| hoya jayA ubhAraNI| karmajAtAM || 366|| teM shAstrArtheMM mAnileyA| mArgA anusare dhanaMjayA| tarI nyAya to nyAyA| hetu hoya || 367|| jaisA parjanyodakAchA loTu| vipAyeM dharI sALIchA pATu| to jire parI achATu| upayogu AthI || 368|| kAM roSheM nighAleM avachaTeM| paDileM dvArakechiyA vATe . teM shiNe parI sunATeM| na vachitI padeM || 369|| taiseM hetukAraNa meLeM| uThI karma jeM AMdhaLeM| teM shAstrAcheM lAhe DoLe| taiM nyAya mhaNipe || 370|| nA dUdha vADhitA ThAvo pAve| taMva utoni jAya svabhAveM| tohI veMchu parI navhe| veMchileM teM || 371|| taiseM shAstrasAhyeMvINa| keleM nohe jarI akAraNa| tarI lAgo kAM nAgavaNa| dAnalekhIM || 372|| agA bAvannA varNAMparatA| koNa maMtru Ahe paMDusutA| kAM bAvannahI nuchchAritAM| jIvu AthI \? || 373|| parI maMtrAchI kaDasaNI| jaMva neNije kodaMDapANI| taMva uchchAraphaLa vANI| na pave jevIM || 374|| tevIM kAraNahetuyogeM| jeM bisATa karma nige| teM shAstrAchiye na lage| kAMse jaMva || 375|| karma hotachi ase tevhAMhI| parI teM hoNeM navhe pAhIM| to anyAyo gA anyAyIM| hetu hoya || 376|| \indent ##\hspace{1in}## tatraiva.n sati kartAramAtmAna.n kevala.n tu yaH | \indent ##\hspace{1in}## pashyatyakR^itabuddhitvAnna sa pashyati durmatiH || 16||\newline%@ evaM paMchakAraNA karmA| pAMchahI hetu he sumahimA| AtAM etheM pAheM pAM AtmA| sAMpaDalA ase \? || 377|| bhAnu na honi rUpeM jaisIM| chaxurUpAteM prakAshI| AtmA na honi karmeM taisIM| prakaTita ase gA || 378|| paiM pratibiMba ArisA| donhI na honi vIreshA| dohIMteM prakAshI jaisA| nyAhALitA to || 379|| kAM ahorAtra savitA| na honi karI paMDusutA| taisA AtmA karmakartA| na honi dAvI || 380|| parI dehAhaMmAna bhulI| jayAchI buddhi dehIMchi AtalI| tayA AtmaviShayIM jAlI| madhyarAtrI gA || 381|| jeNeM chaitanyA IshvarA brahmA| dehachi keleM paramasImA| tayA AtmA kartA he pramA| aloTa upaje || 382|| AtmAchi karmakartA| hAhI nishchayo nAhIM tatvatAM| dehochi mI karmakartA| mAnito sAche || 383|| je AtmA mI karmAtItu| sarvakarmasAxibhUtu| he ApulI kahIM mAtu| nAyakechi kAnIM || 384|| mhaNauni umapA AtmayAteM| dehachivarI mavije etheM| vichitra kA{I} rAtri divasAteM| DuDuLa na karI \? || 385|| paiM jeNeM AkAshIMchA kahIM| satya sUryu dekhilA nAhIM| to thillarIMcheM biMba kA{I}| mAnU na lAhe \? || 386|| thillarAcheni jAlepaNeM| sUryAsi ANI hoNeM| tyAchyA nAshIM nAshaNeM| kaMpeM kaMpU || 387|| ANi nidristA chevo naye| taMva svapna sAcha hoM lAhe| rajju neNatAM sApA bihe| vismo kavaNa \? || 388|| jaMva kavaLa Athi DoLAM| taMva chaMdru dekhAvA kIMM piMvaLA| kAya mR^igIMhIM mR^igajaLA| bhALAveM nAhIM \? || 389|| taisA shAstragurUcheni nAMve| jo vArAhI TeMkoM nedI siveM| kevaLa mauDhyAchenichi jIveM| jiyAlA jo || 390|| teNeM dehAtmadR^iShTImuLeM| AtmayA ghApe dehAcheM jALeM| jaisA abhrAchA vegu kolheM| chaMdrIM mAnIM || 391|| maga tayA mAnaNayAsAThIM| dehabaMdIshALe kirITI| karmAchyA vajragAMThI| kaLAse to || 392|| pAhe pAM baddha bhAvanA dR^iDhA| naLiyevarI to bApuDA| kAya mokaLeyAhI pAyAchA chavaDA| na Thakechi puMsA || 393|| mhaNauni nirmaLA AtmasvarUpIM| to prakR^itIcheM keleM AropI| to kalpakoDIchyA mApIM| mavIchi karmeM || 394|| AtA karmAmAjIM ase . parI tayAteM karma na sparshe| vaDavAnaLAteM jaiseM| samudrodaka || 395|| taiseMni vegaLepaNeM| jayAcheM karmIM asaNeM| to kIra voLakhAvA kavaNeM| tarI sAMgo || 396|| je muktAteM nirdhAritAM| lAbhe ApalIcha muktatA| jaisI dIpeM diseM pAhatAM| ApalI vastu || 397|| nAtarI darpaNu jaMva uTije| taMva ApaNapayAM ApaNa bheTije| kAM toya pAvatAM toya ho{I}je| lavaNeM jeMvIM || 398|| heM aso paratoni mAguteM| pratibiMba pAhe biMbAteM| taMva pAhaNeM jA{u}nI AyiteM| biMbachi hoya || 399|| taiseM hArapaleM ApaNapeM pAve| taiM saMtAMteM pAhatAM giMvasAveM| mhaNauni vAnAve aikAve| techi sadA || 400|| parI karmIM asoni karmeM . jo nAvare sameMviShameM| charmachaxUMcheni chAmeM| dR^iShTi jaisI || 401|| taisA soDavalA jo Ahe| tayAcheM rUpa AtAM pAheM| upapattIchI bAhe| ubha{U}ni sAMgoM || 402|| \indent ##\hspace{1in}## yasya nAha.nkR^ito bhAvo buddhiryasya na lipyate | \indent ##\hspace{1in}## hatvA.api sa imA.NllokAnna hanti na nibadhyate || 17||\newline%@ tarI avidyechiyA nidA| vishvasvapnAchA hA dhAMdA| bhogIta hotA prabuddhA| anAdi jo || 403|| to mahAvAkyAcheni nAMveM| gurukR^ipecheni thAMveM| mAthAM hAtu ThevilA navhe| thApaTilA jaisA || 404|| taisA vishvasvapneMsIM mAyA| nIda sAMDUni dhanaMjayA| sahasA che{i}lA advayA\-| naMdapaNeM jo || 405|| tevhAM mR^igajaLAche pUra| disate eka niraMtara| hArapatI kAM chaMdrakara| phAMkatAM jaise || 406|| kAM bALatva nighoni jAya| taiM bAgulA nAhIM trAya| paiM jaLAliyA iMdhana na hoya| iMdhana jevIM || 407|| nAnA chevo AliyA pAThIM| taiM svapna na dise diThI| taisI ahaM mamatA kirITI| nurechi tayA || 408|| maga sUryu AMdhArAlAgIM| righo kAM bhalate suraMgIM| parI to tayAchyA bhAgIM| nAhIMchi jaisA || 409|| taisA AtmatveM veShTilA hoye| to jayA jayA dR^ishyAteM pAheM| teM dR^iShya draShTepaNeMsIM hota jAye| tayAcheMchi rUpa || 410|| jaisA vanhi jayA lAge| teM vanhichi jAliyA AMgeM| dAhyadAhakavibhAgeM| sAMDije teM || 411|| taisA karmAkArA dujeyA| to kartepaNAchA AtmayA| ALu AlA to geliyA| kAMhIM bAhIM jeM ure || 412|| tiye AtmasthitIchA jo rAvo| maga to dehIM iye jANela ThAvo \? . kAya pralayAMbUchA unnAho| voghu mAnI \? || 413|| taisI te pUrNa ahaMtA| kA{I} dehapaNeM paMDusutA| Avare kA{I} savitA| biMbeM dharilA \? || 414|| paiM mathUni loNI ghepe| teM mAgutI tAkIM ghApe| tarI teM aliptapaNeM siMpe| teNeMsI kA{I} \? || 415|| nAnA kAShThauni vIreshA| vegaLA keliyA hutAshA| rAhe kAShThAchiyA mAMdusA| koMDalepaNeM \? || 416|| kAM rAtrIchiyA udarA{A}Mtu| nighAlA jo hA bhAsvatu| to rAtrI aisI mAtu| aike kAyI \? || 417|| taiseM vedya vedakapaNeMsI| paDileM kAM jayAche grAsIM| tayA deha mI aisI| ahaMtA kaiMchI \? || 418|| ANi AkAsheM jetheM jethunI| jA{i}je tetha ase bharonI| mhaNauni TheleM koMdonI| ApeMApa || 419|| taiseM jeM teNeM karAveM| to teMchi Ahe svabhAveM| mA koNeM karmIM veShTAveM| kartepaNeM \? || 420|| nurechi gaganAvINa ThAvo| nohechi samudrA pravAho| nuThIchi dhruvA jAvoM| taiseM jAhAleM || 421|| aiseni ahaMkR^itibhAvo| jayAchA bodhIM jAhalA vAvo| taRhI dehA jaMva nirvAho| taMva AthI karmeM || 422|| vArA jarI vAjoni vosare| tarI to Dola rukhIM ure| kAM seMdeM druti rAhe kApureM| veMchalenI || 423|| kAM saraleyA gItAchA samAraMbhu| na vache rAhavalepaNAchA xobhu| bhUmI loLoni geliyA aMbu| vola thAre || 424|| agA mAvaLaleni arkeM| saMdhyechiye bhUmike| jyotidIpti kautukeM| dise jaisI || 425|| paiM laxa bhediliyAhIvarI| bANa dhAMvechi taMvavarI| jaMva bharalI AthI urI| baLAchI te || 426|| nAnA chakrIM bhAMDeM jAleM| teM kulAleM parateM neleM| parI bhrameMchi teM mAgile| bhovaMDilepaNeM || 427|| taisA dehAbhimAnu geliyA| deha jeNeM svabhAveM dhanaMjayA. jAleM teM apaisayA| cheShTavIcha teM || 428|| saMkalpeMvINa svapna| na lAvitAM dAMgIcheM bana| na rachitAM gaMdharvabhuvana| uThI jaiseM || 429|| AtmayAcheni udyameMvINa| taiseM dehAdipaMchakAraNa| hoya ApaNayAM ApaNa| kriyAjAta || 430|| paiM prAchInasaMskAravasheM| pAMchahI kAraNeM sahetukeM| kAmavIjatI gA anekeM| karmAkAreM || 431|| tayA karmAmAjIM maga| saMharo AghaveM jaga| athavA naveM chAMga| anukaro || 432|| parI kumuda kaiseni suke| kaiseM teM kamaLa phAMke| hIM donhI ravI na dekhe| jayAparI || 433|| kAM vIju varShoni AbhALa| ThikariyA Ato bhUtaLa| athavA karUM shADvaLa| prasannAvR^iShTI || 434|| tarI tayA dohIMteM jaiseM| neNijechi kAM AkAsheM| taisA dehIMcha jo ase . videhadR^iShTI || 435|| to dehAdikIM cheShTIM| ghaDatAM moDatAM he sR^iShTI| na dekhe svapna dR^iShTI| che{i}lA jaisA || 436|| yeRhavIM chAmAche DoLevarI| je dekhatI dehachivarI| te kIra to vyApArI| aiseMchi mAnitI || 437|| kAM tR^iNAchA bAhulA| jo AgarAmereM ThevilA| to sAchachi rAkhatA kolhA| mAnije nA \? || 438|| piseMM nesaleM kAM nAgaveM| heM lokIM ye{U}ni jANAveM| ThANoriyAMcheM mavAveM| ANikIM ghAya || 439|| kAM mahAsatIche bhoga| dekhe kIra sakaLa jaga| parI te AgI nA AMga| nA loku dekhe || 440|| taisA svasvarUpeM uThilA| jo dR^ishyeMsI draShTA ATalA| to neNeM kAya rAhaTalA| iMdriyagrAmu || 441|| agA thorIM kalloLIM kalloLa sAne| lopatAM tirIMcheni janeM| ekIM eka giLileM heM maneM| mAnije jaRhI || 442|| taRhI udakAprati pAhIM| koNa grasitase kA{I}| taiseM pUrNA dujeM nAhIM| jeM to mArI || 443|| suvarNAchiyA chaMDikA| suvarNashULeMchi dekhA| suvarNAchiyA mahikhA| nAshu kelA || 444|| to devalavasiyA kaDA| vyavahAru gamalA phuDA| vAMchUni shULa mahiSha chAmuMDA| suvarNachi teM || 445|| paiM chitrIMcheM jaLa hutAMshu| to dR^iShTIchAchi AbhAsu| paTIM AgI volAMshu| donhI nAhIM || 446|| muktAcheM deha taiseM . hAlata saMskAravasheM . teM dekhoni loka pise . kartA mhaNatI || 447|| ANi tayAM karaNeyA AMtu| ghaDo tihIM lokAM ghAtu| parI teNeM kelA he mAtu| boloM naye || 448|| agA aMdhAruchi dekhAvA tejeM| maga to pheDI heM bolije| . taiseM j~nAniyA nAhIM dujeM| jeM to mArI || 449|| mhaNauni tayAchi buddhI| neNe pApapuNyAchI gaMdhI| gaMgA mInaliyA nadI| viTALu jaisA || 450|| AgIsI AgI jhagaTaliyA| kAya poLe dhanaMjayA| . kIM shastra rupe ApaNayA| ApaNachi || 451|| taiseM ApaNapayAparateM| jo neNeM kriyAjAtAteM| tetha kAya liMpavI buddhIteM| tayAchiye || 452|| mhaNauni kArya kartA kriyA| heM svarUpachi jAhaleM jayA| nAhIM sharIrAdikIM tayA| karmI baMdhu || 453|| je kartA jIva viMdANIM| kADhUni pAMchahI khANI| ghaDita Ahe karaNIM| A{u}tIM dAheM || 454|| tetha nyAvo ANi anyAvo| hA dvividhu sAdhUni Avo| ubhavitA na lavI kheMvo| karmabhuvaneM || 455|| yA thorADA kIra kAmA| virajA nohe AtmA| parI mhaNasI hana upakramA| hAtu lAvI || 456|| to sAxI chidrUpu| karmapravR^ittIchA saMkalpu| uThI to kAM niropu| ApaNachi de \? || 457|| tarI karmapravR^ittIhIlAgIM| tayA AyAsu nAhIM AMgIM| je pravR^ittIchehI uLigIM| lokuchi AthI || 458|| mhaNauni AtmayAcheM kevaLa| jo rUpachi jAhalA nikhiLa| tayA nAhIM baMdishALa| karmAchi he || 459|| parI aj~nAnAchyA paTIM| anyathA j~nAnAcheM chitra uThI| tetha chitAraNI he tripuTI| prasiddha je kAM || 460|| \indent ##\hspace{1in}## j~nAna.n j~neya.n parij~nAtA trividhA karmachodanA | \indent ##\hspace{1in}## karaNa.n karma karteti trividhaH karmasa.ngrahaH || 18||\newline%@ jeM j~nAna j~nAtA j~neya| heM jagAcheM bIja traya| te karmAchI niHsaMdeha| pravR^itti jANa || 461|| AtAM yayAchi gA trayA| vyakti vegaLAliyA| A{i}keM dhanaMjayA| karUM rUpa || 462|| tarI jIvasUryabiMbAche| rashmI shrotrAdikeM pAMcheM| dhAMvoni viShayapadmAche| phoDitI maDha || 463|| kIM jIvanR^ipAche vAru upalANeM| ghe{U}ni iMdriyAMchIM kekANeM| viShayadeshIMcheM nAgavaNeM| ANIta je || 464|| heM aso ihIM iMdriyIM rAhATe| jeM sukhaduHkheMsIM jIvA bheTe| teM suShuptikAlIM vohaTe| jetha j~nAna || 465|| tayA jIvA nAMva j~nAtA| ANi jeM heM sAMgitaleM AtAM| teMchi etha paMDusutA| j~nAna jANa || 466|| jeM avidyechiye poTIM| upajatakheMvo kirITI| ApaNayAteM vAMTI| tihIM ThAyIM || 467|| Apuliye dhAMve puDhAM| ghAlUni j~neyAchA guMDA| ubhArI mAgilIkaDAM| j~nAtR^itvAteM || 468|| maga j~nAtayA j~neyA doghAM| to nAMdaNukechA bagA| mAjIM jAleni paiM gA| vAhe jeNeM || 469|| ThAkUni j~neyAchI shiMva| pure jayAchI dhAMva| sakaLa padArthAM nAMva| sUtase jeM || 470|| teM gA sAmAnya j~nAna| yA boalA nAhIM Ana| j~neyAcheMhI chinha| A{i}ka AtAM || 471|| tarI shabdu sparshu| rUpa gaMdha rasu| hA paMchavidha AbhAsu| j~neyAchA to || 472|| jaiseM ekechi chUtaphaLeM| iMdriyAM vegavegaLe| raseM varNeM parImaLeM| bheTije sparsheM || 473|| taiseM j~neya tarI ekasareM| parI j~nAna iMdriyadvAreM| ghe mhaNauni prakAreM| pAMcheM jAleM || 474|| ANi samudrIM voghAcheM jANeM| sare lANIpAsIM dhAvaNeM| kAM phaLIM sare vADhaNeM| sasyAcheM jevIM || 475|| taiseM iMdriyAMchyA vAhavaTIM| dhAMvatayA j~nAnA jetha ThI| hoya teM gA kirITI| viShaya j~neya || 476|| evaM j~nAtayA j~nAnA j~neyA| tihIM rUpa keleM dhanaMjayA| he trividha sarva kriyA\-| pravR^itti jANa || 477|| je shabdAdi viShaya| heM paMchavidha jeM j~neya| teMchi priya kAM apriya| ekeparIcheM || 478|| j~nAna moTakeM j~nAtayA| dAvI nA jaMva dhanaMjayA| taMva svIkArA kIM tyajAvayA| pravartechi to || 479|| parI mInAteM dekhoni baku| jaisA nidhAnAteM raMku| kAM strI dekhoni kAmuku| pravR^itti dharI || 480|| jaiseM khAlArAM dhAMve pANI| bhramara puShpAchiye ghANIM| nAnA suTalA sAMjavaNIM| vatsuchi pAM || 481|| agA svargIMchI urvashI . aikoni jeMvI mANusIM| varAtA lAvIjatI AkAshIM| yAgAMchiyA || 482|| paiM pArivA jaisA kirITI| chaDhalA nabhAchiye poTIM| pAravI dekhoni loTI| AMgachi sagaLeM || 483|| heM nA ghanagarjanAsarisA| mayUra vovAMDe AkAshA| j~nAtA j~neya dekhoni taisA| dhAMvachi ghe || 484|| mhaNauni j~nAna j~neya j~nAtA| he trividha gA paMDusutA| hoyachi karmA samastAM| pravR^itti yetha || 485|| parI teMchi j~neya vipAyeM| jarI j~nAtayAteM priya hoye| tarI bhogAvayA na sAhe| xaNahI vilaMbu || 486|| nAtarI avachaTeM| teMchi viruddha ho{U}ni bheTe| tarI yugA.nta vATe| sAMDAvayA || 487|| vyALA kAM hArA| varapaDA jAleyA narA| harikhu ANi darArA| sarisAchi uThI || 488|| taiseM j~neya priyApriyeM| dekhileni j~nAtayA hoye| maga tyAga svIkArIM vAhe| vyApArAteM || 489|| tetha rAgI pratimallAchA| gosAMvI sarvadaLAchA| rathu sAMDUni pAyAMchA| hoya jaisA || 490|| taiseM j~nAtepaNeM jeM ase . teM ye kartA aisiye dashe| jeviteM baisaleM jaiseM| raMdhana karUM || 491|| kAM bhaMvareMchi kelA maLA| varakaluchi jAlA aMkasALA| nAnA devo rigAlA de{U}LA\-| chiyA kAmA || 492|| taisA j~neyAchiyA hAMvA| j~nAtA iMdriyAMchA meLAvA| rAhATavI tetha pAMDavA| kartA hoya || 493|| ANi ApaNa ho{u}nI kartA| j~nAnA ANI karaNatA| tetheM j~neyachi svabhAvatAM| kArya hoya || 494|| aisA j~nAnAchiye nijagati| pAlaTu paDe gA sumati| DoLyAchI shobhA rAtIM| pAlaTe jaisI || 495|| kAM adR^iShTa jAliyA udAsu| pAlaTe shrImaMtAchA vilAsu| punivepAThIM shItAMshu| pAlaTe jaisA || 496|| taisA chALitAM karaNeM| j~nAtA veShTije kartepaNeM| tethIMchIM tiyeM laxaNeM| aika AtAM || 497|| tarI buddhi ANi mana| chitta ahaMkAra hana| heM chaturvidha chinha| aMtaHkaraNAcheM || 498|| bAhya tvachA shravaNa| chaxu rasanA ghrANa| heM paMchavidha jANa| iMdriyeM gA || 499|| tetha AMtule taMva karaNeM| kartA kartavyA ghe umANeM| maga taiM jarI jANeM| sukhA yeteM || 500|| tarI bAherIleM tiyeMhI| chaxurAdikeM dAhAhI| uThauni lavalAhIM| vyApArA sUye || 501|| maga to iMdriyakadaMMbu| karavije taMva rAbu| jaMva kartavyAchA lAbhu| hAtAsi ye || 502|| nA teM kartavya jarI duHkheM| phaLela aiseM dekhe| to lAvI tyAgamukheM| tiyeM dAhAhI || 503|| maga phiTe duHkhAchA ThAvo| taMva rAhATavI rAtridivo| vikaNavAteM kAM rAvo| jayAparI || 504|| taiseni tyAga svIkArIM| vAhAtAM iMdriyAMchI dhurI| j~nAtayAteM avadhArIM| kartA mhaNipe || 505|| ANi kartayAchyA sarva karmIM| A{u}tAMchiyA parI xamI| mhaNauni iMdriyAMteM AmhI| karaNeM mhaNoM || 506|| ANi hechi karaNeMvarI| kartA kriyA jyA ubhArI| tiyA vyApe teM avadhArIM| karma etha || 507|| sonArAchiyA buddhi leNeM| vyApe chaMdrakarIM chAMdaNeM| kAM vyApe velhALapaNeM| velI jaisI || 508|| nAnA prabhA vyApe prakAshu| goDiyA ixurasu| heM aso avakAshu| AkAshIM jaisA || 509|| taiseM kartayAchiyA kriyA| vyApaleM jeM dhanaMjayA| teM karma gA bolAvayA| Ana nAhIM || 510|| evaM karma kartA karaNa . yA tihIMcheMhI laxaNa| sAMgitaleM tuja vichaxaNa\-| shiromaNI || 511|| etha j~nAtA j~nAna j~neya| heM karmAcheM pravR^ittitraya| taiseMchi kartA karaNa kArya| hA karmasaMchayo || 512|| vanhIM ThevilA ase dhUmu| AthI bIjIM jevIM drumu| kAM manIM joDe kAmu| sadA jaisA || 513|| taisA kartA kriyA karaNIM| karmAcheM Ahe jiMtavaNIM| soneM jaiseM khANI| suvarNAchiye || 514|| mhaNauni heM kArya mI kartA| aiseM Athi jetha paMDusutA| tetha AtmA dUrI samastA| kriyAMpAsIM || 515|| yAlAgIM puDhatapuDhatI| AtmA vegaLAchi sumatI| AtAM aso he kitI| jANatAsi tUM || 516|| \indent ##\hspace{1in}## j~nAna.n karma cha kartAcha tridhaiva guNabhedataH | \indent ##\hspace{1in}## prochyate guNasaN^khyAne yathAvachchhR^iNu tAnyapi || 19||\newline%@ parI sAMgitaleM jeM j~nAna| karma kartA hana| te tinhI tihIM ThAyIM bhinna| guNIM AhAtI || 517|| mhaNauni j~nAnA karmA kartayA| pAtejoM naye dhanaMjayA| je donI bAMdhatI soDAvayA| ekachi prauDha || 518|| teM sAtvika ThA{U}veM hoye| to guNabhedu sAMgoM pAhe| jo sAMkhyashAstrIM Ahe| uvA{i}lA || 519|| jeM vichAraxIrasamudra| svabodhakumudinIchaMdra| j~nAnaDoLasAM nareMdra| shAstrAMchA jeM || 520|| kIM prakR^itipuruSha donI| misaLalIM divorajanIM| tiyeM nivaDitAM tribhuvanIM| mArtaMDu jeM || 521|| jetha apArA moharAshI| tatvAchyA mApIM chovisIM| ugANA ghe{U}ni pareshIM| suravADije || 522|| arjunA teM sAMkhyashAstra| paDhe jayAcheM stotra| teM guNabhedacharitra| aiseM Ahe || 523|| je Apuleni AMgikeM| trividhapaNAcheni aMkeM| dR^ishyajAta titukeM| aMkita keleM || 524|| evaM satvarajatamA| tihIMchI evaDhI ase mahimA| jeM traividhya AdI brahmA| aMtIM kR^imI || 525|| parI vishvIMchI AghavI mAMdI| jeNeM bhedaleni guNabhedIM| paDilI teM taMva AdI| j~nAna sAMgo || 526|| je diThI jarI chokha kIje| tarI bhalateMhI chokha suje| taiseM j~nAneM shuddheM lAhije| sarvahI shuddha || 527|| mhaNauni teM sAtvika j~nAna| AtAM sAMgoM de avadhAna| kaivalyaguNanidhAna| shrIkR^iShNa mhaNe || 528|| \indent ##\hspace{1in}## sarvabhUteShu yenaika.n bhAvamavyayamIkShate | \indent ##\hspace{1in}## avibhakta.n vibhakteShu taj~nAna.n viddhi sAttvikam.h || 20||\newline%@ tarI arjunA gA teM phuDeM| sAtvika j~nAna chokhaDeM| jayAchyA udayIM j~neya buDe| j~nAtenisIM || 529|| jaisA sUrya na dekhe aMdhAreM| saritA neNijatI sAgareM| kAM kavaLiliyA na dhare| AtmaChAyA || 530|| tayAparI jayA j~nAnA| shivAdi tR^iNAvasAnA| iyA bhUtavyakti bhinnA| nADaLatI || 531|| jaiseM hAteM chitra pAhAtAM| hoya pANiyeM mITha dhutAM| kAM chevoni svapnA yetAM| jaiseM hoya || 532|| taiseM j~nAneM jeNeM| karitAM j~nAtavyAteM pAhANeM| jANatA nA jANaNeM| jANAveM ure || 533|| paiM soneM ATUni leNIM| na kADhitI ApuliyA AyaNI| kAM taraMga na ghepatI pANI| gALUni jaiseM || 534|| taisI jayA j~nAnAchiyA hAtA| na lagechi dR^ishyapathA| teM j~nAna jANa sarvathA| sAtvika gA || 535|| ArisA pAhoM jAtAM koDeM| jaiseM pAhAteMchi kAM rige puDheM| taiseM j~neya loToni paDe| j~nAtAchi jeM || 536|| puDhatI teMchi sAtvika j~nAna| jeM moxalaxmIcheM bhuvana| heM aso aika chinha| rAjasAcheM || 537|| \indent ##\hspace{1in}## pR^ithak{}tvena tu yaj~nAna.n nAnAbhAvAnpR^ithagvidhAn.h | \indent ##\hspace{1in}## vetti sarveShu bhUteShu taj~nAna.n viddhi rAjasam.h || 21||\newline%@ tarI pArthA parIyesa| teM j~nAna gA rAjasa| jeM bhedAchI kAMsa| dharUni chAle || 538|| vichitratA bhUtAMchiyA| ApaNa AMtoni ThikariyA| bahu chakai j~nAtayA| ANilI jeNeM || 539|| jaiseM sAchA rUpA{A}Da| ghAlUni visarAcheM kavADa| maga svapnAcheM kAbADa| opI nidrA || 540|| taiseM svaj~nAnAchiye pauLI| bAheri mithyA mahIM khaLIM| tihIM avasthAMchiyA vahyALI| dAvI jeM jIvA || 541|| alaMkArapaNeM jhAMkaleM| bALA soneM kAM vAyAM geleM| taiseM nAmIM rUpIM durAvaleM| advaita jayA || 542|| avataralI gADagyAM ghaDAM| pR^ithvI anoLakha jAlI mUDhAM| vanhi jAlA kAnaDA| dIpatvAsAThIM || 543|| kAM vastrapaNAcheni AropeM| mUrkhAprati taMtu hArape| nAnA mugdhA paTu lope| dA{U}ni chitra || 544|| taishI jayA j~nAnA| jANoni bhUtavyaktI bhinnA| aikyabodhAchI bhAvanA| nimoni gelI || 545|| maga iMdhanIM bhedalA anaLu| phulAMvarI parImaLu| kAM jaLabhedeM shakalu| chaMdru jaisA || 546|| taiseM padArthabheda bahuvasa| jANoni lahAnathora veSha| AMtaleM teM rAjasa| j~nAna yetha || 547|| AtAM tAmasAcheMhI liMga| sAMgena teM voLakha chAMga| DAvalAvayA mAtaMga\-| sadana jaiseM || 548|| \indent ##\hspace{1in}## yattu kR^itsnavadekasminkArye sak{}tamahaitukam.h | \indent ##\hspace{1in}## atattvArthavadalpa.n cha tattAmasamudAhR^itam.h || 22||\newline%@ tarI kirITI jeM j~nAna| hiMDe vidhIcheni vastreMhIna| shruti pAThamorI nagna| mhaNauni tayA || 549|| yerIMhI shAstra baTikarIM| jeM niMdeche viTALavarI| boLavileMse DoMgarIM| mleMchChadharmAchyA || 550|| jeM gA j~nAna aiseM| guNagraheM tAmaseM| ghetaleM bhaveM piseM| ho{U}niyAM || 551|| jeM soyarikeM bAdhu neNeM| padArthIM niShedhu na mhaNe| nirovileM jaiseM suNeM . shUnyagrAmIM || 552|| tayA toMDIM jeM nADaLe| kAM khAtAM jeNeM poLe| teMchi yeka vALe| yera gheNechi || 553|| paiM soneM choritAM uMdiru| na mhaNe tharuvitharu| neNe mAMsakhA{i}ru| kALeM goreM || 554|| nAnA vanAmAjIM boharI| kaDasaNI jevIM na karI| kAM jIta meleM na vichArI| baisatAM mAshI || 555|| agA vAMtA kAM vADhileyA| sAjuka kAM saDaliyA| viveku kAvaLiyA| nAhIM jaisA || 556|| taiseM niShiddha sAMDUni dyAveM| kAM vihita AdareM ghyAveM| heM viShayAMcheni nAMveM. neNeMchi jeM || 557|| jetuleM ADa paDe diThI| tetuleM ghechi viShayAsAThIM| maga teM strI\-dravya vATI . shishnodarAM || 558|| tIrthAtIrtha he bhAkha| udakIM nAhIM sanoLakha| tR^iShA voLe teMchi sukha| vAMchUniyAM || 559|| tayAchiparI khAdyAkhAdya| na mhaNe niMdyAniMdya| toMDA AvaDe teM medhya| aisAchi bodhu || 560|| ANi strIjAta titukeM| tvacheMdriyeMchi voLakhe| tiyeviShayIM soyarikeM| ekachi bodhu || 561|| paiM svArthIM jeM upakare| tayAchi nAma soyireM| dehasaMbaMdhu na sare| jiye j~nAnIM || 562|| mR^ityUcheM AghaveMchi anna| AghaveMchi AgI iMdhana| taiseM jagachi ApaleM dhana| tAmasaj~nAnA || 563|| aiseni vishva sakaLa| jeNeM viShayochi mAnileM kevaLa| tayA eka jANa phaLa| dehabharaNa || 564|| AkAshapatitA nIrA| jaisA siMdhuchi yeka thArA| taiseM kR^ityajAta udarA\-| lAgiMchi bujhe || 565|| vAMchUni svargu naraku AthI| tayA hetu pravR^itti nivR^ittI| iye Aghaviyechi rAtI| jANivechI jeM || 566|| jeM dehakhaMDA nAma AtmA| Ishvara pAShANapratimA| yayAparautI pramA| DhaLoM neNeM || 567|| mhaNe paDileni sharIreM| kelenisIM AtmA sare| mA bhogAvayA ure| koNa veSheM || 568|| nA Ishvaru pAhAtAM Ahe| to bhogavI heM jarI hoye| tarI devachi khAye| vikUniyAM || 569|| gAMvIMcheM devaLeshvara| niyAmakachi hotI sAchAra| tarI deshIMche DoMgara| uge kAM asatI \? || 570|| aisA vipAyeM devo mAnije| tarI pAShANamAtrachi jANije| ANi AtmA taMva mhaNije| dehAteMchi || 571|| yereM pApapuNyAdikeM| teM AghaveMchi karoni laTikeM| hita mAnI agnimukhe| charaNeM jeM kAM || 572|| jeM chAmAche DoLe dAvitI| jeM iMdriyeM goDI lAvitI| teMchi sAcha he pratItI| phuDI jayA || 573|| kiMbahunA aisI prathA| vADhatI dekhasI pArthA| dhUmAchI velI vR^ithA| AkAshIM jaisI || 574|| koraDA nA volA| upegA AthI gelA| to vADhoni moDalA| bheMDu jaisA || 575|| nAnA uMsAMchIM kaNaseM| kAM napuMsakeM mANuseM| vana lAgaleM jaiseM| sAbarIcheM || 576|| nAtarI bALakAcheM mana| kAM chorAgharIMcheM dhana| athavA gaLAstana| sheLiyeche || 577|| taiseM jeM vAyANeM| vosALa dise jANaNeM| tayAteM mI mhaNeM| tAmasa j~nAna || 578|| teMhI j~nAna iyA bhAShA| bolije to bhAvo aisA| jAtyaMdhAchA kAM jaisA| DoLA vADu || 579|| kAM badhirAche nITa kAna| apeyA nAma pAna| taiseM ADanAMva j~nAna| tAmasA tayA || 580|| heM aso kitI bolAveM| tarI aiseM jeM dekhAveM| teM j~nAna nohe jANAveM| DoLasa tama || 581|| evaM tihIM guNIM| bhedaleM yathAlaxaNIM| j~nAna shroteshiromaNI| dAvileM tuja || 582|| AtAM yAchi triprakArA| j~nAnAcheni dhanurdharA| prakAsheM hotI gocharA| kartayAMchyA kriyA || 583|| mhaNauni karma paiM gA| anusare tihIM bhAgAM| mohare jAliyA voghA| toya jaise || 584|| teMchi j~nAnatrayavasheM| trividha karma jeM ase . tetha sAtvika taMva aiseM| parIse AdhIM || 585|| \indent ##\hspace{1in}## niyata.n saN^garahitamarAgadveShataH kR^itam.h | \indent ##\hspace{1in}## aphalaprepsunA karma yattatsAttvikamuchyate || 23||\newline%@ tarI svAdhikArAcheni mArgeMM| AleM jeM mAnileM AMgeM| pativratecheni parIShvaMgeM| priyAteM jaiseM || 586|| sAMvaLyA AMgA chaMdana| pramadAlochanIM aMjana| taiseM adhikArAsI maMDaNa| nityapaNeM jeM || 587|| teM nitya karma bhaleM| hoya naimittikIM sAvA{i}leM| sonayAsi joDaleM| saurabhya jaiseM || 588|| ANi AMgA jIvAchI saMpattI| veMchUni bALAchI karI pALatI| parI jIveM ubagaNeM heM sthitI| na pAhe mAya || 589|| taiseM sarvasveM karma anuShThI| parI phaLa na sUye diThI| ukhitI kriyA paiThI| brahmIMchi karI || 590|| ANi priya AliyA svabhAveM| shaMbaLa ure veMche ThA{u}veM . navhe taiseM satprasaMgeM karAveM| pAruShe jarI || 591|| tarI akaraNAcheni khedeM| dveShAteM jIvIM na bAMdhe| jAliyAcheni AnaMdeM| phuMjoM neNeM || 592|| aisa{ai}siyA hAtavaTiyA| karma niphaje jeM dhanaMjayA| jANa sAtvika heM tayA| guNanAma gA || 593|| yayAvarI rAjasAcheM| laxaNa sAMgijela sAcheM| na karIM avadhAnAcheM| vANeMpaNa || 594|| \indent ##\hspace{1in}## yattu kAmepsunA karma sAha.nkAreNa vA punaH | \indent ##\hspace{1in}## kriyate bahulAyAsa.n tadrAjasamudAhR^itam.h || 24||\newline%@ tarI gharIM mAtApitarAM| dhaDa bolI nAhIM saMsArA| yera vishva bharI AdarA| mUrkhu jaisA || 595|| kA tuLashIchiyA jhADA| durUni na ghApeM siMtoDA| drAxIchiyA tarI buDA| dUdhachi lAvije || 596|| taisI nityanaimittikeM| karmeM jiyeM AvashyakeM| tayAMcheviShayIM na shake| baisalA uThUM || 597|| yerAM kAmyAcheni tarI nAMveM| deha sarvasva AghaveM| vechitAMhI na manave| bahu aiseM || 598|| agA devaDhI vADhI lAhije| tetha mola detAM na dhA{i}je| peritAM pureM na mhaNije| bIja jevIM || 599|| kAM parIsu AliyA hAtIM| lohAlAgIM sarvasaMpattI| vechitAM ye unnatI| sAdhaku jaisA || 600|| taisIM phaLeM dekhoni puDheM| kAmyakarmeM duvADeM| karI parI teM thokaDeM| keleMhI mAnI || 601|| teNeM phaLakAmukeM| yathAvidhI neTakeM . kAmya kIje titukeM| kriyAjAta || 602|| ANi tayAhI keliyAcheM| toMDIM lAvI dauMDIcheM| karmI yA nAMvapATAcheM| vANeM sArI || 603|| taisA bhare karmAhaMkAru| maga pitA athavA guru| te na manI kALajvaru| auShadha jaiseM || 604|| taiseni sAhaMkAreM| phaLAbhilAShiyeM nareM| kIje gA AdareM| jeM jeM kAMhIM || 605|| parI teMhI karaNeM bahuvasA| vaLaghoni karI sAyAsA| jIvanopAvo kAM jaisA| kolhATiyAMchA || 606|| ekA kaNAlAgIM.N uMdiru| AsakA upase DoMgaru| kAM shevALoddesheM darduru| samudru DahuLI || 607|| paiM bhikeparateM na lAhe| taRhI gAruDI sApu vAhe| kAya kIje shINuchi hoye| goDu yekAM || 608|| he aso paramANUcheni lAbheM| pAtALa laMghitI voLaMbe| taiseM svargasukhalobheM| vichaMbaNeM jeM || 609|| teM kAmya karma saklesha| jANAveM yetha rAjasa| AtAM chinha parisa| tAmasAcheM || 610|| \indent ##\hspace{1in}## anubandha.n kShaya.n hi.nsAmanapekShya cha pauruSham.h | \indent ##\hspace{1in}## mohAdArabhyate karma yattattAmasamuchyate || 25||\newline%@ tarI teM gA tAmasa karma| jeM niMdecheM kALeM dhAma| niShedhAcheM janma| sAMcha jeNeM || 611|| jeM nipajavilyApAThIMM| kAMhIMcha na dise diThI| regha kADhaliyA poTIM| toyAche jevIM || 612|| kAM kAMjI ghusaLaliyA| kAM rAkhoMDI phuMkaliyA| kAMhIM na dise gALiliyA| vALughANA || 613|| nAnA upaNiliyA bhUMsa| kAM viMdhiliyA AkAsha| nAnA mAMDiliyA pAsha| vArayAsI || 614|| heM AvagheMchi jaiseM| vAMjheM ho{U}ni nAse| jeM keliyA pAThIM taiseM| vAyAMchi jAya || 615|| yeRhavIM naradehAhI yevaDheM| dhana ATaNIye paDe| jeM karma niphajavitAM moDe| jagAcheM sukha || 616|| jaisA kamaLavanIM phAMsu| kADhiliyA kAMTasu| ApaNa jhije nAshu| kamaLAM karI || 617|| kAM ApaNa AMgeM jaLe| ANi nAgavI jagAche DoLe| pataMgu jaisA saLeM| dIpAcheni || 618|| taiseM sarvasva vAyAM jAvo| varI dehAhI hoya ghAvo| parI puDhilAM apAvo| niphajavije jeNeM || 619|| mAshI ApaNayAteM giLavI| parI puDhIlA vAMtI shiNavI| teM kashmaLa AThavI| AcharaNa jeM || 620|| teMhI karAvayo doSheM| maja sAmarthya ase kIM nase . heMhIM puDhIla taiseM| na pAhatAM karI || 621|| kevaDhA mAjhA upAvo| karitAM koNa prastAvo| keliyAhI Avo| kAya yetha || 622|| iye jANivechI soye| avivekAcheni pAyeM| pusoniyAM hoye| sATopa karmIM || 623|| ApalA vasauTA jALunI| bisATe jaisA vanhI| kAM svamaryAdA giLoni| siMdhu uThI || 624|| maga neNeM bahu thoDeM| na pAhe mAgeM puDheM| mArgAmArga yekavaDheM| karIta chAle || 625|| taiseM kR^ityAkR^itya sarakaTita| Apapara nuravita| karma hoya teM nishchita| tAmasa jANa || 626|| aisI guNatrayabhinnA| karmAchI gA arjunA| he kelI vivaMchanA| upapattIMsIM || 627|| AtAM yayAchi karmA bhajatAM| karmAbhimAniyA kartA| to jIvuhI trividhatA| pAtalA ase || 628|| chaturAshramavasheM| eku puruShu chaturdhA dise| kartayA traividhya taiseM| karmabhedeM || 629|| tarI tayAM tihIM AMtu| sAtvika taMva prastutu| sAMgena dattachittu| AkarNIM tUM || 630|| \indent ##\hspace{1in}## muk{}tasaN^go.anaha.nvAdI dhR^ityutsAhasamanvitaH | \indent ##\hspace{1in}## sid.hdhyasid.hdhyornirvikAraH kartA sAttvika uchyate || 26||\newline%@ tarI phaLoddesheM sAMDiliyA| vADhatI jevIM saraLiyA| shAkhA kAM chaMdanAchiyA| bAvannayA || 631|| kAM na phaLatAMhI sArthakA| jaisiyA nAgalatikA| taisiyA karI nityAdikAM| kriyA jo kAM || 632|| parI phaLashUnyatA| nAhIM tayA viphaLatA| paiM phaLAsIchi paMDusutA| phaLeM kAyisI || 633|| ANi AdareM karI bahuvaseM| parI kartA mI heM numase| varShAkALIMcheM jaiseM| meghavR^iMda || 634|| tevIMchi paramAtmaliMgA| samarpAvayAjogA| karmakalApu paiM gA| nipajAvayA || 635|| tayA kALAteM nulaMghaNeM| deshashuddhihI sAdhaNeM| kAM shAstrAMchyA vAtIM pAhaNeM| kriyAnirNayo || 636|| vR^itti karaNeM yekavaLA| chitta jAvoM na deNeM phaLA| niyamAMchiyA sAMkhaLA| vAhaNeM sadA || 637|| hA nirodhu sAhAvayAlAgIM| dhairyAchiyA chAMgachAMgIM| chiMtavaNI jitI AMgIM| vAhe jo kAM || 638|| ANi AtmayAchiye AvaDI| karmeM karitAM varapaDIM| dehasukhAchiye paravaDIM| yevoM na lAhe || 639|| ALasA nidrA duRhAve| xudhA na bANave| suravADu na pAve| AMgAchA ThAvo || 640|| taMva adhikAdhika| utsAho dharI AgaLIka| soneM jaiseM puTIM tuka| tuTaliyA kasIM || 641|| jarI AvaDI AthI sAcha| tarI jIvitahI salaMcha| AgIM ghAlitAM romAMcha| dekhijatI satiye || 642|| mA AtmayA yevaDhIyA priyA| vAlabhelA jo dhanaMjayA| dehahI sidatAM tayA| kAya khedu ho{I}la \? || 643|| mhaNauni viShayasuravADu tuTe| jaMva jaMva dehabuddhi ATe| taMva taMva AnaMdu duNavaTe| karmIM jayA || 644|| aiseni jo karma karI| ANi koNe eke avasarIM| teM ThAke aisI parI| vAhe jarI || 645|| tarI kaDADIM loTalA gADA| to ApaNapeM na manI avaghaDA| taisA ThAkalenihI thoDA| nohe jo kAM || 646|| nAtarI AdarileM| avyaMga siddhI geleM| tarI teMhI jiMtileM| miravUM neNeM || 647|| iyA khuNA karma karitAM| dekhije jo paMDusutA| tayAteM mhaNipe tattvatAM| sAtviku kartA || 648|| AtAM rAjasA karteyA| voLakhaNeM heM dhanaMjayA| je abhilAShA jagAchiyA. vasauTA to || 649|| \indent ##\hspace{1in}## rAgI karmaphalaprepsurlubdho hi.nsAtmako.ashuchiH | \indent ##\hspace{1in}## harShashokAnvitaH kartA rAjasaH parikIrtitaH || 27||\newline%@ jaisA gAvIMchiyA kashmaLA| ukaraDA hoya yekavaLA| kAM smashAnIM amaMgaLA| AghavayAMchI || 650|| tayA parI jo asheShA| vishvAchiyA abhilAShA| pAyapAkhALaNiyA doShAM| gharaTA jAlA || 651|| mhaNauni phaLAchA lAgu| dekhe jiye asalagu| tiye karmIM chAMgu| roho mAMDI || 652|| ANi ApaNa jAliye joDI| upakhoM nedI kavaDI| xaNaxaNA kuroMDI| jIvAchI karI || 653|| kR^ipaNu chittIM ThevA ApulA| taisA daxu parAviyA mAlA| baku jaisA khutalA| mAseyAsI || 654|| ANi goMvI geliyA javaLI| jhagaTaliyA aMga phALI| phaLeM tarI AMtu poLI| borAMTI jaisI || 655|| taiseM maneM vAchA kAyeM| bhalatayA duHkha detu jAye| svArthu sAdhitAM na pAhe| parAcheM hita || 656|| tevIMchi AMgeM karmIM| AcharaNeM nohe xamI| na nighe manodharmIM| arochaku || 657|| kanakAchiyA phaLA| AMtu mAja bAherI mauLA| taisA sabAhya dubaLA| shuchitveM jo || 658|| ANi karmajAta keliyA| phaLa lAhe jarI dhanaMjayA| tarI harikheM jagA yayA| vAMkuliyA vAye || 659|| athavA jeM AdarileM| hInaphaLa hoya keleM| tarIM shokeM teNeM jiMtileM| dhikkAroM lAge || 660|| karmIM rAhATI aisI| jayAteM hotI dekhasI| tochi jANa trishuddhIsI| rAjasa kartA || 661|| AtAM yayA pAThIM yeru| jo kukarmAchA Agaru| tohI karUM gocharu| tAmasa kartA || 662|| \indent ##\hspace{1in}## ayuk{}taH prAkR^itaH stabdhaH shaTho naiShkR^itiko.alasaH | \indent ##\hspace{1in}## viShAdI dIrghasUtrI cha kartA tAmasa uchyate || 28||\newline%@ tarI miyAM lAgaliyA kaiseM| puDhIla jaLata ase . heM neNije hutAsheM . jiyAparI || 663|| paiM shastreM miyAM tikhaTeM . neNije kaiseni nivaTe| kAM neNije kALakUTeM| ApuleM keleM || 664|| taisA puDhIlayA ApulayA| ghAtu karIta dhanaMjayA| AdarI vokhaTiyA| kriyA jo kAM || 665|| tiyA karitAMhI veLIM| kAya jAleM heM na sAMbhALI| chaLalA vAyu vAhaTuLI| cheShTe taisA || 666|| paiM karaNiyA ANi jayA| meLu nAhIM dhanaMjayA| to pAhunI piseyA| kaiMchIM trAya \? || 667|| ANi iMdriyAMcheM vogarileM| charoni rAkhe jo jiyAleM| bailAtaLIM lAgaleM| gochiDa jaiseM || 668|| hAMsayA rudanA veLu| neNatAM AdarI bALu| rAhATe uchChR^iMkhaLu| tayAparI || 669|| jo prakR^itI AMtalepaNeM| kR^ityAkR^ityasvAdu neNe| phuge kereM dhAlepaNeM| ukaraDA jaisA || 670|| mhaNauni mAnyAcheni nAMveM| IshvarAhI parI na khAlave| stabdhapaNeM na manave| DoMgarAsI || 671|| ANi mana jayAcheM viShakalloLIM| rAhATI phuDI chorilI| diThI kIra te volI| paNyAMganechI || 672|| kiMbahunA kapaTAcheM| dehachi vaLileM tayAcheM| teM jiNeM kIM juMvArAcheM| TiTeghara || 673|| nohe tayAchA prAdurbhAvo| to sAbhilASha bhillAMchA gAMvo| mhaNauni naye yevoM jAvoM| tayA vATA || 674|| ANi ANikAMcheM nikeM keleM| viru hoya jayA AleM| jaiseM apeya payA minaleM| lavaNa karI || 675|| kAM hIMva aisA padArthu| ghAtaliyA AgI{A}Mtu| techi xaNIM dhaDADitu| agni hoya || 676|| nAnA sudravyeM gomaTIM| jAliyA sharIrIM paiThIM| ho{U}ni ThAtI kirITI| maLuchi jevIM || 677|| taiseM puDhilAcheM baraveM| jayAchyA bhItarIM pAve| ANi viruddhachi AghaveM| ho{U}ni nige || 678|| jo guNa ghe de dokha| amR^itAcheM karI vikha| dUdha pAjaliyA dekha| vyALu jaisA || 679|| ANi aihikIM jiyAveM| jeNeM paratrA sAcha yAveM| teM uchita kR^itya pAve| avasarIM jiye || 680|| tevhAM jayA ApaisI| nidrA ye ThevilI aisI| durvyavahArIM jaisI| viTALeM loTe || 681|| paiM drAxarasA AmrarasA| veLe toMDa saDe vAyasA| kAM DoLe phuTatI divasA| DuDuLAche || 682|| taisA kalyANakALu pAhe| taiM tayAteM ALasu khAye| nA pramAdIM tarI hoye| to mhaNe taiseM || 683|| jevIMchi sAgarAchyA poTIM| jaLe akhaMDa AgiThI . taisA viShAdu vAhe gAMThIM| jivAchiye jo || 684|| leMDorA{A}gIM dhUmAvadhi| kAM apAnA AMgIM durgaMdhi| taisA jo jIvitAvadhi| viShAdeM kelA || 685|| ANi kalpAMtAchiyA pArA| vegaLeMhI jo vIrA| sUtra dharI vyApArA| sAbhilAShA || 686|| agA jagAhI parautI| shuchA vAhe paiM chittIM| karitAM viShIM hAtIM| tR^iNahI na lage || 687|| aisA jo lokA{A}Mtu| pApapuMju mUrtu| dekhasI to avyAhatu| tAmasu kartA || 688|| evaM karma kartA j~nAna| yA tihIMcheM tridhA chinha| dAvileM tuja sujana| chakravartI || 689|| \indent ##\hspace{1in}## buddherbheda.n dhR^iteshchaiva guNatastrividha.n shR^iNu | \indent ##\hspace{1in}## prochyamAnamasheSheNa pR^ithak{}tvena dhana~njaya || 29||\newline%@ AtAM avidyechiyA gAMvIM| mohAchI veDhUni madavI| saMdehAchIM AghavIM| le{U}ni leNIM || 690|| AtmanishchayAchI barava| jayA A{}risAM pAhe sAvayava| tiye buddhIchIhI dhAMva| tridhA ase || 691|| agA satvAdi guNIM ihIM| kAyI eka tihIM ThAyIM| na kIjechi yetha pAhIM| jagAmAjIM || 692|| AgI na vasatAM poTIM| kavaNa kAShTha ase sR^iShTIM| taiseM teM kaiMcheM dR^ishyakoTIM| trividha jeM nohe || 693|| mhaNauni tihIM guNIM| buddhI kelI triguNI| dhR^itIsihI vAMTaNI| taisIchi ase || 694|| teMchi yeka vegaLAleM| yathA chinhIM aLaMkAraleM| sAMgijaila upA{i}leM| bhedalepaNeM || 695|| parI buddhi dhR^iti iyAM| dohIM bhAgAmAjIM dhanaMMjayA| AdhIM rUpa buddhIchiyA| bhedAsi karUM || 696|| tarI uttamA madhyamA nikR^iShTA| saMsArAsi gA subhaTA| prANiyAM yetiyA vATA| tinI AthI || 697|| je akaraNIya kAmya niShiddha| te he mArga tinhI prasiddha| saMsArabhayeM sabAdha| jIvAM yayAM || 698|| \indent ##\hspace{1in}## pravR^itti.n cha nivR^itti.n cha kAryAkArye bhayAbhaye | \indent ##\hspace{1in}## bandha.n mokSha.n cha yA vetti buddhiH sA pArtha sAttvikI || 30||\newline%@ mhaNauni adhikAreM mAnileM| jeM vidhIcheni vogheM AleM| teM ekachi yetha bhaleM| nitya karma || 699|| teMchi AtmaprApti phaLa| diThI sUni kevaLa| kIje jaiseM kAM jaLa| sevije tAhaneM || 700|| yetuleni teM karma| sAMDI janmabhaya viShama| karUni de ugama| moxasiddhi || 701|| aiseM karI to bhalA| saMsArabhayeM sAMDilA| karaNIyatveM AlA| mumuxubhAgA || 702|| tetha je buddhi aisA| baLiyA bAMdhe bharaMvasA| moxu ThevilA aisA| joDela yetha || 703|| mhaNauni nivR^ittIchI mAMDilI| sUni pravR^ittitaLIM| iye karmIM buDakuLI| dyAvIM kIM nA \? || 704|| tR^iShArtA udakeM jiNeM| kAM purIM paDaliyA pohaNeM| aMdhakUpIM gati kiraNeM| sUryAcheni || 705|| nAnA pathyeMsIM auShadha lAhe| tarI rogeM dATalAhI jiye| kA mInA jivhALA hoye| jaLAchA jarI || 706|| tarI tayAchyA jIvitA| nAhIM jevIM anyathA| taiseM karmIM iye vartatAM| joDechi moxu || 707|| heM karaNIyAchiyA kaDe| jeM j~nAna AthI chokhaDeM| ANi akaraNIya heM phuDeM| aiseM jANa || 708|| jIM titheM kAmyAdikeM| saMsArabhayadAyakeM| akR^ityapaNAcheM AMbukheM| paDileM jayAM || 709|| tiye karmIM akAryIM| janmamaraNasamayIM| pravR^itti paLavI pAyIM| mAgilIMchi || 710|| paiM AgImAjIM na righave| athAvIM na ghAlave| dhagadhagIta nAgave| shULa jevIM || 711|| kAM kALiyAnAga dhuMdhuvAtu| dekhoni na ghAlave hAtu| na vachave khope{}AMtu| vAghAchiye || 712|| taiseM karma akaraNIya| dekhoni mahAbhaya| upaje niHsaMdeha| buddhI jiye || 713|| vADhileM rAMdhUni vikheM| tetheM jANije mR^ityu na chuke| tevIM niShedhIM kAM dekhe| baMdhAteM je || 714|| maga baMdhabhayabharitIM| tiyeM niShiddhIM prAptI| viniyogu jANe nivR^ittI| karmAchiye || 715|| aiseni kAryAkAryavivekI| je pravR^itti nivR^itti mApakI| kharA kuDA pArakhI| jiyAparI || 716|| taisI kR^ityAkR^ityashuddhI| bujhe je niravadhI| sAtvika mhaNipe buddhI| techi tUM jANa || 717|| \indent ##\hspace{1in}## yayA dharmamadharma.n cha kArya.n chAkAryameva cha | \indent ##\hspace{1in}## ayathAvatprajAnAti buddhiH sA pArtha rAjasI || 31||\newline%@ ANi bakAchyA gAMvIM| ghepe xIranIra sakalavI| kAM ahorAtrIMchI goMvI| AMdhaLeM neNe || 718|| jayA phulAchA makaraMdu phAve| to kAShTheM korUM dhAMve| parI bhramarapaNA navhe| avhAMTA jevIM || 719|| taisIM iyeM kAryAkAryeM| dharmAdharmarUpeM jiyeM| tiyeM na chojavitAM jAye| jANatI je kAM || 720|| agA DoLAMvINa motiyeM| ghetAM pADu miLe vipAyeM| na miLaNeM teM Ahe| ThevileM tetheM || 721|| taiseM akaraNIya avachaTeM| noDave tarIcha loTe| yeRhavIM jANeM ekavaTeM| donhI je kAM || 722|| te gA buddhi chokhaviShIM| jANa yetha rAjasI| axata TAkilI jaisI| mAMdiyevarI || 723|| \indent ##\hspace{1in}## adharma.n dharmamiti yA manyate tamasAvR^itA | \indent ##\hspace{1in}## sarvArthAnviparItA.nshcha buddhiH sA pArtha tAmasI || 32||\newline%@ ANi rAjA jiyA vATA jAye| te chorAMsi ADava hoye| kAM rAxasAM divo pAhe| rAtI ho{U}ni || 724|| nAnA nidhAnachi nidaivA| hoye koLasayAchA uDavA| paiM asateM ApaNapeM jIvA| nAhIM jAleM || 725|| taiseM dharmajAta titukeM| jiye buddhIsI pAtakeM| sAcha teM laTikeM| aiseMchi bujhe || 726|| te Aghavechi artha| karUni ghAlI anartha| guNa te te vyavasthita| doShachi mAnI || 727|| kiMbahunA shrutijAteM| adhiShThUni keleM sarateM| tetuleMhI uparateM| jANe je buddhI || 728|| te koNAteMhI na pusatAM| tAmasI jANAvI paMDusutA| rAtrI kAya dharmArthA| sAcha karAvI || 729|| evaM buddhIche bheda| tinhI tuja vishada| sAMgitale svabodha\-| kumudachaMdrA || 730|| AtAM yayAchi buddhivR^ittI| niShTaMkilA karmajAtIM| khAMdu mAMDije dhR^itI| trividhA tayA || 731|| tiye dhR^itIchehI vibhAga| tinhI yathAliMga| sAMgijatI chAMga| avadhAna de{I}M || 732|| \indent ##\hspace{1in}## dhR^ityA yayA dhArayate manaHprANendriyakriyAH | \indent ##\hspace{1in}## yogenAvyabhichAriNyA dhR^itiH sA pArtha sAttvikI || 33||\newline%@ tarI udeliyA dinakaru| chorIsiM thoke aMdhAru| kAM rAjAj~nA avyavahAru| kuMThavI jevIM || 733|| nAnA pavanAchA sATu| vAjInaliyA nITu| AMgeMsIM bobhATu| sAMDitI megha || 734|| kAM agastIcheni darshaneM| siMdhu ghe{U}ni ThAtI mauneM| chaMdrodayIM kamaLavaneM| miThI detI || 735|| heM aso pAvo uchalilA| madamukha na ThevitI khAlAM| garjoni puDhAM jAlA| siMhu jarI || 736|| taisA jo dhIru| uThaliyA aMtaru| manAdikeM vyApAru| sAMDitI ubhIM || 737|| iMdriyAM viShayAMchiyA gAMThI| apaisayA suTatI kirITI| mana mAyechyA poTIM| rigatI dAhI || 738|| adhordhva gUDheM kADhI| prANa navAMchI peMDI| bAMdhoni ghAlI uDI| madhyamemAjIM || 739|| saMkalpavikalpAMcheM lugaDe| sAMDUni mana ughaDeM| buddhi mAgilekaDe| ugIchi baise || 740|| aisI dhairyarAjeM jeNeM| mana prANa karaNeM| svacheShTAMchIM saMbhAShaNeM| sAMDavijatI || 741|| maga AghavIMchi saDIM| dhyAnAchyA AMtulyA maDhIM . koMDijatI niravaDI| yogAchiye || 742|| parI paramAtmayA chakravartI| ugANitI jaMva hAtIM| taMva lAMchu na ghetAM dhR^itI| dharijatI jiyA || 743|| te gA dhR^itI yetheM| sAtvika heM niruteM| A{I}ka arjunAteM| shrIkAMtu mhaNe || 744|| \indent ##\hspace{1in}## yayA tu dharmakAmArthAndhR^ityA dhArayate.arjuna | \indent ##\hspace{1in}## prasaN^gena phalAkAN^kShI dhR^itiH sA pArtha rAjasI || 34||\newline%@ ANi ho{U}niyAM sharIrI| svargasaMsArAchyA dohIM gharIM| nAMde jo poTabharI| trivargopAyeM || 745|| to manorathAMchyA sAgarIM| dharmArthakAmAMchyA tAruvAvarI| jeNeM dhairyabaLeM karI| kriyA\-vaNija || 746|| jeM karma bhAMDavalA sUye| tayAchI chauguNI yetI pAhe| yevaDheM sAyAsa sAhe| jayA dhR^itI || 747|| te gA dhR^itI rAjasa| pArthA yetha parIyesa| AtAM A{i}ka tAmasa| tisarI je kAM || 748|| \indent ##\hspace{1in}## yayA svapna.n bhaya.n shoka.n viShAda.n madameva cha | \indent ##\hspace{1in}## na vimu~nchati durmedhA dhR^itiH sA pArtha tAmasI || 35||\newline%@ tarI sarvAdhameM guNeM| jayAcheM kAM rUpA yeNeM| koLasA kALepaNeM| ghaDalA jaisA || 749|| aho prAkR^ita ANi hInu| tayAhI kIM guNatvAchA mAnu| tarI na mhaNije puNyajanu| rAxasu kA{I} \?|| 750|| paiM grahAMmAjIM iMgaLu| tayAteM mhaNije maMgaLu| taisA tamIM dhasALu| guNashabdu hA || 751|| je sarvadoShAMchA vasauTA| tamachi kAma{U}ni subhaTA| ubhArilA AMgavaThA| jayA narAchA || 752|| to ALasu sUni ase kAMkhe| mhaNauni nidre kahIM na muke| pApeM poShitAM duHkheM| na sAMDije jevIM || 753|| ANi dehadhanAchiyA AvaDI| sadA bhaya tayAteM na sAMDI| visaMbUM na sake dhoMDIM| kAThiNya jaiseM || 754|| ANi padArthajAtIM sneho| bAMdhe mhaNauni to shokeM ThAvo| kelA na shake pApa jAvoM| kR^itaghnauni jaiseM || 755|| ANi asaMtoSha jIveMsIM| dharUni ThelA aharnishIM| mhaNauni maitrI teNeMsIM| viShAdeM kelI || 756|| lasaNAteM na sAMDI gaMdhI| kAM apathyashILAteM vyAdhI| taisI kelI maraNAvadhI| viShAdeM tayA || 757|| ANi vayasA vittakAmu| yayAMchA vADhavI saMbhramu| mhaNauni madeM Ashramu| tochi kelA || 758|| AgIteM na sAMDI tApu| saLAteM jAtIchA sApu| kAM jagAchA vairI vAsipu| akhaMDu jaisA || 759|| nAtarI sharIrAteM kALu| na visaMbe kavaNe veLu| taisA AthI aDhaLu| tAmasIM madu || 760|| evaM pAMchahI he nidrAdika| tAmasAchyA ThA{I}M dokha| jiyA dhR^itI dekha| dharileM AhAtI || 761|| tiye gA dhR^itI nAMveM| tAmasI yetha heM jANAveM| mhaNitaleM teNeM deveM| jagAchenI || 762|| evaM trividha je buddhi| kIje karmanishchayo Adhi| to dhR^itI yA siddhi| ne{i}jo yetha || 763|| sUryeM mArgu gocharu hoye| ANi to chAlatI kIra pAye| parI chAlaNeM teM Ahe| dhairyeM jevIM || 764|| taisI buddhi karmAteM dAvI| te karaNasAmagrI niphajavI| parI niphajAvayA ho{A}vI| dhIratA je || 765|| te he gA tujapratI| sAMgItalI trividha dhR^itI| yayA karmatrayA niShpattI| jAliyA maga || 766|| yetha phaLa jeM eka niphaje| sukha jayAteM mhaNije| teMhI trividha jANije| karmavasheM || 767|| tarI phaLarUpa teM sukha . triguNIM bhedaleM dekha| vivaMchUM AtAM chokha| chokhIM bolIM || 768|| parI chokhI te kaisI sAMge| paiM ghevoM jAtAM bolabageM| kAnIMchiyehI lAge| hAtIMchA maLu || 769|| mhaNauni jayAcheni avhereM| avadhAnahI hoya bAhireM| teNeM A{i}ka ho AMtareM| jIvAcheni jIveM || 770|| aiseM mhaNauni devo| trividhA sukhAchA prastAvo| mAMDalA to nirvAho| nirUpita aseM || 771|| \indent ##\hspace{1in}## sukha.n tvidAnI.n trividha.n shR^iNu me bharatarShabha | \indent ##\hspace{1in}## abhyAsAdramate yatra duHkhAnta.n cha nigachchhati || 36||\newline%@ mhaNe sukhatrayasaMj~nA| sAMgoM mhaNauni pratij~nA| boliloM teM prAj~nA| aika AtAM || 772|| tarI sukha teM gA kirITI| dAvijela tuja diThI| jeM AtmayAchiye bheTI| jIvAsi hoya || 773|| parI mAtrecheni mApeM| divyauShadha jaiseM ghepeM| kAM kathilAcheM kIje rupeM| rasabhAvanIM || 774|| nAnA lavaNAcheM jaLu| ho{A}vayA doni chAra veLu| de{U}ni sAMDijatI DhALu| toyAcheM jevIM || 775|| tevIM jAleni sukhalesheM| jIvu bhAviliyA abhyAseM| jIvapaNAcheM nAse| duHkha jetheM || 776|| teM yetha Atmasukha . jAleM ase triguNAtmaka| teMhI sAMgoM ekaika| rUpa AtAM || 777|| \indent ##\hspace{1in}## yattadagre viShamiva pariNAme.amR^itopamam.h | \indent ##\hspace{1in}## tatsukha.n sAttvika.n prok{}tamAtmabuddhiprasAdajam.h || 37||\newline%@ AtAM chaMdanAcheM bUDa| sarpI jaiseM duvADa| kAM nidhAnAcheM toMDa| vivasiyA jevIM || 778|| agA svargIMcheM gomaTeM| ADava yAgasaMkaTeM| kAM bALapaNa dAsaTeM| trAsakALeM || 779|| heM aso dIpAchiye siddhI| avaghaDa dhU AdhIM| nAtarI to auShadhIM| jibhechA ThAvo || 780|| tayAparI pAMDavA| jayA sukhAchA rigAvA| viShama tetha meLAvA| yamadamAMchA || 781|| deta sarvasnehA miThI| AgIM aiseM vairAgya uThI| svarga saMsArA kAMTI| kADhitachi || 782|| vivekashravaNeM kharapuseM| jetha vratAcharaNeM karkasheM| karitAM jAtI bhokase| buddhyAdikAMche || 783|| suShumnecheni toMDeM| giLije prANApAnAche loMDhe| bohaNiyesIchi yevaDheM| bhArI jetha || 784|| jeM sArasAMhI vighaDatAM| hoya vohAhUni vasta kADhitAM| nA bhaNaMgu davaDitAM| bhANayAvarunI || 785|| paiM mAyepuDhauni bALaka| kALeM netAM ekulateM eka| hoya kAM udaka| tuTatAM mInA || 786|| taiseM viShayAMcheM ghara| iMdriyAM sAMDitAM thora| yugAMtu hoya teM vIra| virAga sAhAtI || 787|| aisA jayA sukhAchA AraMbhu| dAvI kAThiNyAchA xobhu| maga xIrAbdhI lAbhu| amR^itAchA jaisA || 788|| pahilayA vairAgyagaraLA| dhairyashaMbhu voDavI gaLA| tarI j~nAnAmR^iteM sohaLA| pAhe jetheM || 789|| paiM kolitAhI kope aiseM| drAxAMcheM hiravepaNa ase . teM parIpAkIM kAM jaiseM| mAdhurya Ate || 790|| teM vairAgyAdika taiseM| pikaliyA AtmaprakAsheM| maga vairAgyeMsIMhI nAshe| avidyAjAta || 791|| tevhAM sAgarIM gaMgA jaisI . AtmIM mInalyA buddhi taisI| advayAnaMdAchI ApaisI| khANI ughaDe || 792|| aiseM svAnubhavavishrAmeM| vairAgyamULa jeM pariName| teM sAtvika yeNeM nAmeM| bolije sukha || 793|| \indent ##\hspace{1in}## viShayendriyasa.nyogAdyattadagre.amR^itopamam.h | \indent ##\hspace{1in}## pariNAme viShamiva tatsukha.n rAjasa.n smR^itam.h || 38||\newline%@ ANi viShayeMdriyAM| meLu hotAM dhanaMjayA| jeM sukha jAya thaDiyA| sAMDUni donhI || 794|| adhikAriyA rigatAM gAMvo| hoya jaisA utsAho| kAM riNAvarI vivAho| vistArilA || 795|| nAnA rogiyA jibhepAsIM| keLeM goDa sAkharesIM| kAM bachanAgAchI jaisI| madhuratA pahilI || 796|| pahileM saMvachorAcheM maitra| hATabheTIcheM kalatra| kAM lAghaviyAche vichitra| vinoda te || 797|| taiseM viShayeMdriyadokhIM| jeM sukha jIvAteM pokhI| maga upaDilA khaDakIM| haMsu jaisA || 798|| taisI joDI AghavI ATe| jIvitAchA ThAya phiTe| sukR^itAchiyAhI suTe| dhanAchI gAMThI || 799|| ANika bhogileM jeM kAMhIM| teM svapna taiseM hoya nAhIM| maga hAnIchyAchi ghA{I}M| loLAveM ure || 800|| aiseM ApattI jeM sukha| aihikIM pariName dekha| paratrIM kIra vikha| ho{U}ni parate || 801|| je iMdriyajAtA laLA| didhaliyA dharmAchA maLA| jALUni bhogije sohaLA| viShayAMchA jetha || 802|| tetha pAtakeM bAMdhitI thAvo| tiyeM narakIM detI ThAvo| jeNeM sukheM hA apAvo| paratrIM aisA || 803|| paiM nAmeM viSha mahureM| parI mArUni aMtIM khareM| taiseM Adi jeM goDireM| aMtIM kaDU || 804|| pArthA teM sukha sAcheM| vaLileM Ahe rajAcheM| mhaNauni na shiveM tayAcheM| AMga kahIM || 805|| \indent ##\hspace{1in}## yadagre chAnubandhe cha sukha.n mohanamAtmanaH | \indent ##\hspace{1in}## nidrAlasyapramAdottha.n tattAmasamudAhR^itam.h || 39||\newline%@ ANi apeyAcheni pAneM| akhAdyAcheni bhojaneM| svairastrIsaMnidhAneM| hoya jeM sukha || 806|| kA puDhilAMcheni mAreM| nAtarI parasvApahAreM| jeM sukha avatare| bhATAchyA bolIM || 807|| jeM AlasyAvarI pokhije| nidremAjIM jeM dekhije| jayAchyA AdyaMtIM bhulije| ApulI vATa || 808|| teM gA sukha pArthA| tAmasa jANa sarvathA| heM bahu na sAMgoMchi jeM kathA| asaMbhAvya he || 809|| aiseM karmabhedeM mudaleM| phaLasukhahI tridhA jAleM| teM heM yathAgameM keleM| gochara tuja || 810|| te kartA karma karmaphaLa| ye tripuTI yekI kevaLa| vAMchUni kAMhIMchi nase sthUla| sUxmIM iye || 811|| ANi he taMva tripuTI| tihIM guNIM ihIM kirITI| guMphilI ase paTIM| tAMtuvIM jaisI || 812|| \indent ##\hspace{1in}## na tadasti pR^ithivyA.n vA divi deveShu vA punaH | \indent ##\hspace{1in}## sattva.n prakR^itijairmuk{}ta.n yadebhiH syAttribhirguNaiH || 40||\newline%@ mhaNauni prakR^itIchyA AvalokIM| na baMdhije ihIM satvAdikIM| taisI svargIM nA mR^ityulokIM| AthI vastu || 813|| kaiMchA loMvevINa kAMbaLA| mAtiyevINa modaLA| kA jaLeMvINa kalloLA| hoNeM Ahe \? || 814|| taiseM na honi guNAcheM| sR^iShTIchI rachanA rache| aiseM nAhIMchi gA sAcheM| prANijAta || 815|| yAlAgIM heM sakaLa| tihIM guNAMcheMchi kevaLa| ghaDaleM Ahe nikhiLa| aiseM jANa || 816|| guNIM devAM trayI lAvilI| guNIM lokIM tripuTI pADilI| chaturvarNA ghAtalI| sinAnIM uLigeM || 817|| \indent ##\hspace{1in}## brAhmaNakShatriyavishA.n shUdrANA.n cha parantapa | \indent ##\hspace{1in}## karmANi pravibhaktAni svabhAvaprabhavairguNaiH || 41||\newline%@ techi chArI varNa| pusasI jarI koNa koNa| tarI jayAM mukhya brAhmaNa| dhureche kAM || 818|| yera xatriya vaishya donhI| tehI brAhmaNAchyAchi mAnije mAnI| je te vaidikavidhAnIM| yogya mhaNauni || 819|| chauthA shUdru jo dhanaMjayA| vedIM lAgu nAhIM tayA| taRhIM vR^itti varNatrayA| AdhIna tayAchI || 820|| tiye vR^ittichiyA javaLikA| varNA brAhmaNAdikAM| shUdrahI kIM dekhA| chauthA jAlA || 821|| jaisA phulAcheni sAMgAteM| tAMtuM turaMbije shrImaMteM| taiseM dvijasaMgeM shUdrAteM| svIkArI shrutI || 822|| aisaisI gA pArthA| he chaturvarNavyavasthA| karUM AtAM karmapathA| yAMchiyA rUpA || 823|| jihIM guNIM te varNa chArI| janmamR^ityUMchiye kAtarI| chukoniyAM IshvarIM| paiThe hotI || 824|| jiye AtmaprakR^itIche ihIM| guNIM sattvAdikIM tihIM| karmeM chaughAM chahUM ThA{I}M| vAMTilIM varNA || 825|| jaiseM bApeM joDileM leMkA| vAMTileM sUryeM mArga pAMthikA| nAnA vyApAra sevakAM| svAmI jaiseM || 826|| taisI prakR^itIchyA guNIM| jayA karmAchI velhAvaNI| kelI Ahe varNIM| chahUM ihIM || 827|| tetha sattveM ApalyA AMgIM| samIna\-nimIna bhAgIM| doghe kele niyogI| brAhmaNa xatriya || 828|| ANi raja parI sAttvika| tetha ThevileM vaishya loka| rajachi tamabhesaka| tetha shUdra te gA || 829|| aisA yekAchi prANivR^iMdA| bhedu chaturvarNadhA| guNIMchi prabuddhA| kelA jANa || 830|| maga ApuleM ThevileM jaiseM| A{i}teMchi dIpeM dise| guNabhinna karma taiseM| shAstra dAvI || 831|| teMchi AtAM koNa koNa| varNavihitAcheM laxaNa| heM sAMgoM aika shravaNa\-| saubhAgyanidhI || 832|| \indent ##\hspace{1in}## shamo damastapaH shaucha.n kShAntirArjavameva cha | \indent ##\hspace{1in}## j~nAna.n vij~nAnamAstikya.n brahmakarma svabhAvajam.h || 42||\newline%@ tarI sarveMdriyAMchiyA vR^ittI| ghe{U}ni ApulyA hAtIM| buddhi AtmayA miLe yekAMtIM| priyA jaisI || 833|| aisA buddhIchA uparamu| tayA nAma mhaNipe shamu| to guNa gA upakramu| jayA karmAchA || 834|| ANi bAhyeMdriyAMcheM dheMDeM| piTUni vidhIcheni daMDeM| nedije adharmAkaDe| kahIMchi jAvoM || 835|| to paiM gA shamA virajA| damu guNa jetha dujA| ANi svadharmAchiyA vojA| jiNeM jeM kAM || 836|| saTavIchiye rAtIM| na visaMbije jevIM vAtI| taisA IshvaranirNayo chittIM| vAhaNeM sadA || 837|| tayA nAma tapa| te tijayA guNAcheM rUpa| ANi shauchahI niShpApa| dvividha jetha || 838|| mana bhAvashuddhI bharaleM| AMga kriyA aLaMkArileM| aiseM sabAhya jiyAleM| sAjireM jeM kAM || 839|| tayA nAma shaucha pArthA| to karmIM guNa jaye chauthA| ANi pR^ithvIchiyA parI sarvathA| sarva jeM sAhANeM || 840|| te gA xamA pAMDavA| guNa jetha pAMchavA| svarAMmAjIM suhAvA| paMchamu jaisA || 841|| ANi vAMkaDenI vogheMsIM| gaMgA vAhe ujUchi jaisI| kAM puTIM vaLalA UsIM| goDI jaisI || 842|| taisA viShamAMhI jIvAM\-| lAgIM ujukAru baravA| teM Arjava gA sAhAvA| jethIMchA guNa || 843|| ANi pANiyeM prayatneM mALI| akhaMDa jache jhADAmuLIM| parI teM AghaveMchi phaLIM| jANe jevIM || 844|| taiseM shAstrAchAreM teNeM| Ishvaruchi yeku pAvaNeM| heM phuDeM jeM kAM jANaNeM| teM yetha j~nAna || 845|| teM gA karmIM jiye| sAtavA guNa hoye| ANi vij~nAna heM pAheM| evaMrUpa || 846|| tarI satvashuddhIchiye veLe| shAstreM kAM dhyAnabaLeM| IshvaratattvIMchi miLe| niShTaMkabuddhI || 847|| heM vij~nAna baraveM| guNaratna jetha AThaveM| ANi Astikya jANAveM| navavA guNa || 848|| paiM rAjamudrA AthiliyA| prajA bhaje bhalatayA| tevIM shAstreM svIkAriliyA| mArgamAtrAteM || 849|| AdareM jeM kAM mAnaNeM| teM Astikya mI mhaNeM| to navavA guNa jeNeM| karma teM sAcha || 850|| evaM navahI shamAdika| guNa jetha nirdokha| teM karma jANa svAbhAvika| brAhmaNAcheM || 851|| to navaguNaratnAkaru| yayA navaratnAMchA hAru| na pheDIta le dinakaru| prakAshu jaisA || 852|| nAnA chAMpA chAMpauLI pUjilA| chaMdru chaMdrikA dhavaLalA| kAM chaMdanu nijeM charchilA| saurabhyeM jevIM || 853|| tevIM navaguNaTikalaga| leNeM brAhmaNAcheM avyaMga| kahIMchi na saMDI AMga| brAhmaNAcheM || 854|| AtAM uchita jeM xatriyA| teMhIM karma dhanaMjayA| sAMgoM aika praj~nechiyA| bharovarI || 855|| \indent ##\hspace{1in}## shaurya.n tejo dhR^itirdAkShya.n yuddhe chApyapalAyanam.h | \indent ##\hspace{1in}## dAnamIshvarabhAvashcha kShAtra.n karma svabhAvajam.h || 43||\newline%@ tarI bhAnu hA tejeM| nApexI jevIM viraje| kAM siMheM na pAhije| jAvaLiyA || 856|| aisA svayaMbha jo jIveM lAThu| sAvAyeMvINa udbhaTu| te shaurya gA jetha shreShThu| pahilA guNa || 857|| ANi sUryAcheni pratApeM| koDihI naxatra hArape| nA to tarI na lope| sachaMdrIM tihIM || 858|| taiseni Apule prauDhIguNeM| jagA yA vismayo deNeM| ApaNa tarI na xobhaNeM| kAyasenahI || 859|| teM prAgalbhyarUpa tejA| jiye karmIM guNa dujA| ANi dhIru to tijA| jethIMchA guNa || 860|| varipaDaliyA AkAsha| buddhIche DoLe mAnasa| jhAMkI nA te parIyesa| dhairya jetheM || 861|| ANi pANI ho kAM bhalatetukeM| parI teM jiNauni padma phAMke| kAM AkAsha uMchiyA jiMke| AvaDe tayAteM || 862|| tevIM vividha avasthA| pAtaliyA jiNauni pArthA| praj~nAphaLa tayA arthA| vejha deNeM jeM || 863|| teM daxatva gA chokha| jetha chauthA guNa dekha| ANi jhuMja alaukika| to pAMchavA guNa || 864|| AdityAchIM jhADeM| sadA sanmukha sUryAkaDe| tevIM samora shatrUpuDheM| hoNeM jeM kAM || 865|| mAhevaNI prayatneMsI| chukavije seje jaisI| ripU pAThI nedije taisI| samarAMgaNIM || 866|| hA xatriyAcheyA AchArIM| pAMchavA guNeMdru avadhArIM| chahUM puruShArthAM shirIM| bhakti jaisI || 867|| ANi jAleni phuleM phaLeM| shAkhiyA jaisIM mokaLe| kAM udAra parImaLeM| padmAkaru || 868|| nAnA AvaDIcheni mApeM| chAMdiNeM bhalateNeM ghepe| puDhilAMcheni saMkalpeM . taiseM jeM deNeM || 869|| teM umapa gA dAna| jetha sahAveM guNaratna| ANi Aj~ne ekAyatana| hoNeM jeM kAM || 870|| poShUni avayava Apule| karavijatIM mAnavile| tevIM pAlaNeM lobhavileM| jaga jeM bhogaNeM || 871|| tayA nAma IshvarabhAvo| jo sarvasAmarthyAchA ThAvo| to guNAMmAjIM rAvo| sAtavA jetha || 872|| aiseM jeM shauryAdikIM| ihIM sAta guNavishekhIM| aLaMkR^ita saptaR^ikhIM| AkAsha jaiseM || 873|| taiseM saptaguNIM vichitra| karma jeM jagIM pavitra| teM sahaja jANa xAtra| xatriyAcheM || 874|| nAnA xatriya navhe naru| to sattvasonayAchA meru| mhaNauni guNasvargAM AdhAru| sAtAM iyAM || 875|| nAtarI saptaguNArNavIM| parIvAralI baravI| he kriyA navhe pR^ithvI| bhogItase to || 876|| kAM guNAMche sAtAMhI oghIM| he kriyA te gaMgA jagIM| tayA mahodadhIchiyA AMgIM| vilase jaisI || 877|| parI heM bahu aso dekha| shauryAdi guNAtmaka| karma gA naisargika| xAtrajAtIsI || 878|| AtAM vaishyAchiye jAtI| uchita je mahAmatI| te aikeM gA nirutI| kriyA sAMgoM || 879|| \indent ##\hspace{1in}## kR^iShigaurakShyavANijya.n vaishyakarma svabhAvajam.h | \indent ##\hspace{1in}## paricharyAtmaka.n karma shUdrasyApi svabhAvajam.h || 44||\newline%@ tarI bhUmi bIja nAMgaru| yayA bhAMDavalAchA AdhAru| ghe{U}ni lAbhu apAru| meLavaNeM jeM || 880|| kiMbahunA kR^iShI jiNeM| godhaneM rAkhoni vartaNeM| kAM samarghIchI vikaNeM| maharghIvastu || 881|| yetulAchi pAMDavA| vaishyAteM karmAchA meLAvA| hA vaishyajAtIsvabhAvA| AMtulA jANa || 882|| ANi vaishya xatriya brAhmaNa| he dvijanmeM tinhI varNa| yayAMcheM jeM shushrUShaNa| teM shUdrakarma || 883|| paiM dvijaseveparauteM| dhAMvaNeM nAhIM shUdrAteM| evaM chaturvarNochiteM| dAvilIM karmeM || 884|| \indent ##\hspace{1in}## sve sve karmaNyabhirataH sa.nsiddhi.n labhate naraH | \indent ##\hspace{1in}## svakarmanirataH siddhi.n yathA vindati tachchhR^iNu || 45||\newline%@ AtAM iyechi vichaxaNA| vegaLAliyA varNA| uchita jaiseM karaNAM| shabdAdika || 885|| nAtarI jaLadachyutA| pANiyA uchita saritA| saritesI paMDusutA| siMdhu uchitu || 886|| taiseM varNAshramavasheM| jeM karaNIya AleM ase . goreyA AMgA jaiseM| gorepaNa || 887|| tayA svabhAvavihitA karmA| shAstrAcheni mukheM vIrottamA| pravartAvayAlAgIM pramA| aDhaLa kIje || 888|| paiM ApuleMchi ratna thiteM| ghepe pArakhiyAcheni hAteM| taiseM svakarma ApaiteM| shAstreM karAvIM || 889|| jaisI diThI ase ApuliyA ThAyIM| parI dIpeMvINa bhoga nAhIM| mArgu na lAhatAM kA{I}| pAya asatAM hoya \? || 890|| mhaNauni j~nAtivasheM sAchAru| sahaja ase jo adhikAru| to ApuliyA shAstreM gocharu| ApaNa kIje || 891|| maga gharIMchAchi ThevA| jevIM DoLyAM dAvI divA| tarI ghetAM kAya pAMDavA| ADaLu ase \? || 892|| taiseM svabhAveM bhAgA AleM| varI shAstreM khareM keleM| teM vihita jo ApuleM| Achare gA || 893|| parI ALasu sAMDunI| phaLakAma davaDunI| AMgeM jIveM mAMDunI| tetheMchi bharu || 894|| voghIM paDileM pANI| neNeM AnAnI vAhaNI| taisA jAya AcharaNIM| vyavasthaunI || 895|| arjunA jo yAparI| teM vihita karma svayeM karI| to moxAchyA ailadvArIM| paiThA hoya || 896|| je akaraNA ANi niShiddhA| na vachechi kAMhIM saMbaMdhA| mhaNauni bhavA viruddhA| mukalA to || 897|| ANi kAmyakarmAMkaDe| na paratechi jetha koDeM| tetha chaMdanAchehI khoDe| na lechi to || 898|| yera nitya karma taMva| phaLatyAgeM veMchileM sarva| mhaNauni moxAchI shIMva| ThAkUM lAhe || 899|| aiseni shubhAshubhIM saMsArIM| sAMDilA to avadhArIM| vaurAgyamoxadvArIM| ubhA ThAke || 900|| jeM sakaLa bhAgyAchI sImA| moxalAbhAchI jeM pramA| nAnA karmamArgashramA| shevaTu jetha || 901|| moxaphaLeM didhalI vola| jeM sukR^itatarUcheM phUla| tayeM vairAgyIM ThevI pA{U}la| bhaMvaru jaisA || 902|| pAhIM Atmaj~nAnasudinAchA| vAdhAvA sAMgatayA aruNAchA| udayo tyA vairAgyAchA| ThAvo pAve || 903|| kiMbahunA Atmaj~nAna| jeNeM hAtA ye nidhAna| teM vairAgya divyAMjana| jIveM le to || 904|| aisI moxAchI yogyatA| siddhI jAya tayA paMDusutA| anusaroni vihitA| karmA yayA || 905|| heM vihita karma pAMDavA| ApulA ananya volAvA| ANi hechi parama sevA| maja sarvAtmakAchI || 906|| paiM AghavAchi bhogeMsIM| pativratA krIDe priyeMsIM| kIM tayAchIM nAmeM jaisIM| tapeM tiyAM kelIM || 907|| kAM bALakA ekI mAye| vAMchoni jiNeM kAya Ahe| mhaNauni sevije kIM to hoye| pATAchA dharmu || 908|| nAnA pANI mhaNauni mAsA| gaMgA na sAMDitAM jaisA| sarva tIrtha sahavAsA| varapaDA jAlA || 909|| taiseM ApuliyA vihitA| upAvo ase na visaMbitAM| aisA kIje kIM jagannAthA| AbhAru paDe || 910|| agA jayA jeM vihita| teM IshvarAcheM manogata| mhaNauni keliyA nibhrAMta| sAMpaDechi to || 911|| paiM jIvAche kasIM utaralI| te dAsI kIM gosAvINa jAlI| sise veMchi tayA mavilI| vahI jevIM || 912|| taiseM svAmIchiyA manobhAvA| na chukije hechi paramasevA| yera teM gA pAMDavA| vANijya karaNeM || 913|| \indent ##\hspace{1in}## yataH pravR^ittirbhUtAnA.n yena sarvamida.n tatam.h | \indent ##\hspace{1in}## svakarmaNA tamabhyarchya siddhi.n vindati mAnavaH || 46||\newline%@ mhaNauni vihita kriyA kelI| navhe tayAchI khUNa pALilI| jayApasUni kAM AlIM| AkArA bhUteM || 914|| jo avidyechiyA chiMdhiyA| guMDUni jIva bAhuliyA| kheLavItase tiguNiyA| ahaMkArarajjU || 915|| jeNeM jaga heM samasta| AMta bAherI pUrNa bharita| jAleM Ahe dIpajAta| tejeM jaiseM || 916|| tayA sarvAtmakA IshvarA| svakarmakusumAMchI vIrA| pUjA kelI hoya apArA| toShAlAgIM || 917|| mhaNauni tiye pUje| rijhaleni AtmarAjeM| vairAgyasiddhi de{I}je| pasAya tayA || 918|| jiye vairAgyadasheM| IshvarAcheni vedhavasheM| heM sarvahI nAvaDe jaiseM| vAMta hoya || 919|| prANanAthAchiyA AdhI| virahiNIteM jiNeMhI bAdhI| taiseM sukhajAta trishuddhI| duHkhachi lAge || 920|| samyak.hj~nAna nudaijatAM| vedheMchi tanmayatA| upaje aisI yogyatA| bodhAchI lAhe || 921|| mhaNauni moxalAbhAlAgIM| jo vrateM vAhAtaseM AMgIM| teNeM svadharmu AsthA chAMgI| anuShThAvA || 922|| \indent ##\hspace{1in}## shreyAnsvadharmo viguNaH paradharmAtsvanuShThitAt.h | \indent ##\hspace{1in}## svabhAvaniyata.n karma kurvannApnoti kilbiSham.h || 47||\newline%@ agA ApulA hA svadharmu| AcharaNIM jarI viShamu| tarI pAhAvA to pariNAmu| phaLela jeNeM || 923|| jaiM sukhAlAgIM ApaNapayAM| niMbachi AthI dhanaMjayA| taiM kaDuvaTapaNA tayAchiyA| ubagijenA || 924|| phaLaNayA ailIkaDe| keLIteM pAhAtAM Asa moDe| aisI tyajilI tarI joDe| taiseM keM gomaTeM || 925|| tevIM svadharmu sAMkaDu| dekhoni kelA jarI kaDu| tarI moxasuravADu| aMtaralA kIM || 926|| ANi ApulI mAye| kubja jarI Ahe| tarI jIye teM nohe| sneha kuRheM kIM || 927|| yerI jiyA parAviyA| raMbhehuni baraviyA| tiyA kAya karAviyA| bALakeM teNeM \? || 928|| agA pANiyAhUni bahuveM| tupIM guNa kIra Ahe| parI mInA kAya hoye| asaNeM tetha || 929|| paiM AghaviyA jagA jeM vikha| teM vikha kiDiyAcheM pIyUkha| ANi jagA gULa teM dekha| maraNa tayA || 930|| mhaNauni je vihita jayA jeNeM| phiTe saMsArAcheM dharaNeM| kriyA kaThora taRhI teNeM| techi karAvI || 931|| yerA parAchArA baraviyA| aiseM ho{I}la TeMkalayA| pAyAMcheM chAlaNeM Do{i}yA| keleM jaiseM || 932|| yAlAgIM karma Apule| jeM jAtisvabhAveM ase AleM| teM karI teNeM jiMtileM| karmabaMdhAteM || 933|| ANi svadharmuchi pALAvA| paradharmu to gALAvA| hA nemuhI pAMDavA| na kIjechi pai gA \? || 934|| tarI AtmA dR^iShTa nohe| taMva karma karaNeM kAM ThAye \?| ANi karaNeM tetha Ahe| AyAsu AdhIM || 935|| \indent ##\hspace{1in}## sahaja.n karma kaunteya sadoShamapi na tyajet.h | \indent ##\hspace{1in}## sarvArambhA hi doSheNa dhUmenAgnirivAvR^itAH || 48||\newline%@ mhaNauni bhalatiye karmIM| AyAsu jaRhI upakramIM| tarI kAya svadharmIM| doShu| sAMgeM \? || 936|| AgA ujU vATA chAlAveM| taRhI pAyachi shiNavAve| nA ADarAneM dhAMvAveM| taRhI teMchi || 937|| paiM shiLA kAM sidoriyA| dATaNeM eka dhanaMjayA| parI jeM vAhatAM visAMvayA| miLije teM ghepe || 938|| yeRhavIM kaNA ANi bhUsA| kAMDitAMhI sosu sarisA| jeMchi raMdhana shvAna mAMsA| teMchi havI || 939|| dadhI jaLAchiyA ghusaLaNA| vyApAra sArikhechi vichaxaNA| vALuve tiLA ghANA| gALaNeM eka || 940|| paiM nitya homa deyAvayA| kAM sairA AgI suvAvayA| phuMkitAM dhU dhanaMjayA| sAhaNeM teMchi || 941|| parI dharmapatnI dhAMgaDI| positAM jarI ekI voDhI| tarI kAM aparavaDI| ANAvI AMgA \? || 942|| hAM gA pAThIM lAgalA ghA{I}| maraNa na chukechi pAhIM| tarI samoralA kA{I}| AgaLeM na kIje \? || 943|| kulastrI dAMDyAche ghAye| paraghara rigAlIhi jarI sAhe| tarI svapatIteM vAyeM| sAMDileM kIM || 944|| taiseM AvaDateMhI karaNeM| na nipaje shiNalyAviNeM| tarI vihita bA re koNeM| boleM bhArI \? || 945|| varI thoDeMchi amR^ita ghetAM| sarvasva veMcho kAM paMDusutA| jeNeM joDe jIvitA| axayatva || 946|| yera kAhyAM moleM veMchUni| viSha piyAve ghe{U}ni| Atmahatyesi nimoni| jA{i}je jeNeM || 947|| taiseM jAchUniyAM iMdriyeM| veMchUni AyuShyAcheni diye| sAMchaleM pApIM Ana Ahe| duHkhAvAchUni \? || 948|| mhaNauni karAvA svadharmu| jo karitAM hironi ghe shramu| uchita de{I}la paramu| puruShArtharAju || 949|| yAkAraNeM kirITI| svadharmAchiye rAhATI| na visaMbije saMkaTIM| siddhamaMtra jaisA || 950|| kAM nAva jaisI udadhIM| mahArogI divyauShadhI| na visaMbije tayA buddhI| svakarma yetha || 951|| maga yayAchi gA kapidhvajA| svakarmAchiyA mahApUjA| toShalA Ishu tamarajA| jhADA karunI || 952|| shuddhasattvAchiyA vATA| ANI ApulI utkaMThA| bhavasvarga kALakUTA| aiseM dAvI || 953|| jiyeM vairAgya yeNeM boleM| mAgAM saMsiddhI rUpa keleM| kiMbahunA teM ApuleM| meLavI khAgeM || 954|| maga jiMtiliyA he bhoye| puruSha sarvatra jaisA hoye| kAM jAlAhI jeM lAhe| teM AtAM sAMgoM || 955|| \indent ##\hspace{1in}## asak{}tabuddhiH sarvatra jitAtmA vigataspR^ihaH | \indent ##\hspace{1in}## naiShkarmyasiddhi.n paramA.n sa.nnyAsenAdhigachchhati || 49||\newline%@ tarI dehAdika heM saMsAreM| sarvahI mAMDaleMse jeM guMphireM| tetha nAtuDe to vAgureM| vArA jaisA || 956|| paiM paripAkAchiye veLe| phaLa deTheM nA deThu phaLeM| na dhare taiseM sneha khuLeM| sarvatra hoya || 957|| putra vitta kalatra| he jAliyAhI svataMtra| mAjheM na mhaNe pAtra| viShAcheM jaiseM || 958|| heM aso viShayajAtI| buddhi poLalI aisI mAghautI| pA{u}leM ghe{U}ni ekAMtIM| hR^idayAchyA rige || 959|| aisayA aMtaHkaraNa| bAhya yetAM tayAchI ANa| na moDI samarthA bheNa| dAsI jaisI || 960|| taiseM aikyAchiye muThI| mAjivaDeM chitta kirITI| karUni vedhI nehaTIM| AtmayAchyA || 961|| tevhAM dR^iShTAdR^iShTa spR^ihe| nimaNeM jAleMchi Ahe| AgIM daDapaliyA dhuyeM| rAhije jaiseM || 962|| mhaNauni niyamiliyA mAnasIM| spR^ihA nAsauni jAya ApaisIM| kiMbahunA to aisI| bhUmikA pAve || 963|| paiM anyathA bodhu AghavA| mAvaLoni tayA pAMDavA| bodhamAtrIMchi jIvA| ThAvo hoya || 964|| dharavaNI veMcheM sare| taiseM bhogeM prAchIna pure| naveM taMva nupakare| kAMhIchi karUM || 965|| aisIM karmeM sAmyadashA| hoya tetha vIreshA| maga shrIguru ApaisA| bheTechi gA || 966|| rAtrIchI chaupAharI| veMchaliyA avadhArIM| DoLyAM tamArI| miLe jaisA || 967|| kA ye{U}ni phaLAchA ghaDu| pAruShavI keLIchI vADhu| shrIguru bheToni karI pADu| bubhutsu taisA || 968|| maga AliMgilA pUrNimA| jaisA uNIva sAMDI chaMdramA| taiseM hoya vIrottamA| gurukR^ipA tayA || 969|| tevhAM abodhumAtra ase| to taMva tayA kR^ipA nAse| tetha nishIsaveM jaiseM| AMdhAreM jAya || 970|| taisI abodhAchiye kushI| karma kartA kArya aishI| tripuTI ase te jaisI| gAbhiNI mArilI || 971|| taiseMchi abodhanAshAsaveM| nAshe kriyAjAta AghaveM| aisA samULa saMbhave| saMnyAsu hA || 972|| yeNeM muLAj~nAnasaMnyAseM| dR^ishyAchA jetha ThAvo puse| tetha bujhAveM teM ApaiseM| tochi Ahe || 973|| che{i}liyAvarI pAhIM| svapnIMchiyA tiye DohIM| ApaNayAteM kA{I}| kADhUM jA{i}je \? || 974|| taiM mI neNeM AtAM jANena| heM saraleM tayA duHsvapna| jAlA j~nAtR^ij~neyAvihIna| chidAkAsha || 975|| mukhAbhAseMsI ArisA| parautA neliyA vIreshA| pAhAtepaNeMvINa jaisA| pAhAtA ThAke || 976|| taiseM neNaNeM jeM geleM| teNeM jANaNeMhI neleM| maga niShkriya uraleM| chinmAtrachi || 977|| tetha svabhAveM dhanaMjayA| nAhIM koNIchi kriyA| mhaNauni pravAdu tayA| naiShkarmyu aisA || 978|| teM ApuleM ApaNapeM| ase teMchi ho{U}ni hArape| taraMgu kAM vAyulopeM| samudru jaisA || 979|| taiseM na hoNeM niphaje| te naiShkarmyasiddhi jANije| sarvasiddhIMta sahajeM| parama hechi || 980|| de{u}LAchiyA kAmA kaLasu| uparama gaMgesI siMdhu praveshu| kAM suvarNashuddhI kasu| soLAvA jaisA || 981|| taiseM ApuleM neNaNeM| pheDije kA jANaNeM| teMhi giLUni asaNeM| aisI je dashA || 982|| tiyeparateM kAMhIM| nipajaNeM Ana nAhIM| mhaNauni mhaNipe pAhIM| paramasiddhi te || 983|| \indent ##\hspace{1in}## siddhi.n prApto yathA brahma tathApnoti nibodha me | \indent ##\hspace{1in}## samAsenaiva kaunteya niShThA j~nAnasya yA parA || 50||\newline%@ parI hechi Atmasiddhi| jo koNI bhAgyanidhi| shrIgurukR^ipAlabdhi\-| kALIM pAve || 984|| udayatAMchi dinakaru| prakAshuchi Ate AMdhAru| kAM dIpasaMgeM kApuru| dIpuchi hoya || 985|| tayA lavaNAchI kaNikA| miLatakheMvo udakA| udakachi ho{U}ni dekhA| ThAke jevIM || 986|| kAM nidritu chevaviliyA| svapneMsi nIda vAyAM| jA{U}ni ApaNapayAM| miLe jaisA || 987|| taiseM jayA koNhAsi daiveM| guruvAkyashravaNAchi saveM| dvaita giLoni visaMve| ApaNayA vR^ittI || 988|| tayAsI maga karma karaNeM| heM bolijailachi kavaNeM| . AkAshA yeNeM jANeM| Ahe kA{I} \? || 989|| mhaNauni tayA{}si kAMhIM| trishuddhi karaNeM nAhIM| parI aiseM jarI heM kAMhIM| navhe jayA || 990|| kAnAvachanAchiye bheTI\-| sarisAchi paiM kirITI| vastu ho{U}ni uThI| kavaNi eku jo || 991|| yeRhavIM svakarmAcheni vanhI| kAmyaniShiddhAchiyA iMdhanIM| rajatameM kIra donhI| jALilIM AdhIM || 992|| putra vitta paraloku| yayA tihIMchA abhilAkhu| gharIM hoya pA{i}ku| heMhI jAleM || 993|| iMdriyeM sairA padArthIM| rigatAM viTALalIM hotIM| tiye pratyAhAra tIrthIM| nhANilIM kIra || 994|| ANi svadharmAcheM phaLa| IshvarIM arpUni sakaLa| ghe{U}ni keleM aDhaLa| vairAgyapada || 995|| aisI AtmasAxAtkArIM| lAbhe j~nAnAchI ujarI| te sAmugrI kIra purI| meLavilI || 996|| ANi techi samayIM| sad{}guru bheTale pAhIM| tevIMchi tihIM kAMhIM| vaMchijenA || 997|| parI vokhada ghetakheMvo| kAya lAbhe ApalA ThAvo \? . kAM udayajatAMchi divo| madhyAnha hoya \? || 998|| suxetrIM ANi volaTeM| bIjahI perileM gomaTeM| tarI AloTa phaLa bheTe| parI veLe kIM gA || 999|| joDalA mArgu prAMjaLu| minalA susaMgAchAhI meLu| tarI pAvije vAMchUni veLu| lAgechi kIM || 1000|| taisA vairAgyalAbhu jAlA| varI sad{}guruhI bheTalA| jIvIM aMkuru phuTalA| vivekAchA || 1001|| teNeM brahma eka AthI| yera AghavIchi bhrAMtI| hehI kIra pratItI| gADha kelI || 1002|| parI teMchi jeM parabrahma| sarvAtmaka sarvottama| moxAcheMhI kAma| sare jetha || 1003|| yayA tinhI avasthA poTIM| jiravI jeM gA kirITI| tayA j~nAnAsihI miThI| de je vastu || 1004|| aikyAcheM ekapaNa sare| jetha AnaMdakaNuhI vire| kAMhIMchi nuroni ure| jeM kAMhIM gA || 1005|| tiyeM brahmIM aikyapaNeM| brahmachi ho{U}ni asaNeM| teM krameMchi karUni teNeM| pAvije paiM || 1006|| bhukeliyApAsIM| vogarileM ShaDrasIM| to tR^ipti pratigrAsIM| lAhe jevIM || 1007|| taisA vairAgyAchA volAvA| vivekAchA to divA| AMbuthitAM AtmaThevA| kADhIchi to || 1008|| tarI bhogije AtmaR^iddhI| yevaDhI yogyatechI siddhI| jayAchyA AMgIM niravadhI| leNeM jAlI || 1009|| to jeNeM krameM brahma| hoNeM karI gA sugama| tayA kramAcheM AtAM varma| A{I}ka sAMgoM || 1010|| \indent ##\hspace{1in}## bud.hdhyA vishuddhayA yuk{}to dhR^ityAtmAna.n niyamya cha | \indent ##\hspace{1in}## shabdAdInviShayA.nstyak{}tvA rAgadveShau vyudasya cha || 51||\newline%@ tarI guru dAviliyA vATA| ye{U}na vivekatIrthataTA| dhu{U}niyAM maLakaTA| buddhIchA teNeM || 1011|| maga rAhUneM ugaLilI| prabhA chaMdreM AliMgilI| taisI shuddhatveM jaDalI| ApaNayAM buddhi || 1012|| sAMDUni kuLeM donhI| priyAsI anusare kAminI| dvaMdvatyAgeM svachiMtanIM| paDalI taisI || 1013|| ANi j~nAna aiseM jivhAra| nevoM nevoM niraMtara| iMdriyIM kele thora| shabdAdika je || 1014|| te rashmijALa kADhaleyA| mR^igajaLa jAya layA| taiseM vR^ittirodheM tayAM| pAMchAMhI keleM || 1015|| neNatAM adhamAchiyA annA| khAdaliyA kIje vamanA| taisIM vokavilI savAsanA| iMdriyeM viShayIM || 1016|| maga pratyagAvR^ittI chokhaTeM| lAvilIM gaMgecheni taTeM| aisIM prAyashchitteM dhuvaTeM| kelIM yeNeM || 1017|| pAThIM sAtvikeM dhIreM teNeM| shodhAralIM tiyeM karaNeM| maga maneMsIM yogadhAraNeM| meLavilIM || 1018|| tevIMchi prAchIneM iShTAniShTeM| bhogeMsIM ye{u}nI bheTe| tetha dekhiliyAhI vokhaTeM| dveShu na karI || 1019|| nA gomaTeMchi vipAyeM| teM ANUni puDhAM sUye| tayAlAgIM na hoye| sAbhilAShu || 1020|| yAparI iShTAniShTIMMM| rAgadveSha kirITI| tyajUni girikapATIM . nikuMjIM vase || 1021|| \indent ##\hspace{1in}## vivik{}tasevI laghvAshI yatavAkkAyamAnasaH | \indent ##\hspace{1in}## dhyAnayogaparo nitya.n vairAgya.n samupAshritaH || 52||\newline%@ gajabajA sAMDiliyA| vasavI vanasthaLiyA| aMgAchiyAchi mAMdiyA| ekaleyA || 1022|| shamadamAdikIM kheLe| na bolaNeMchi chAvaLe| guruvAkyAcheni meLeM| neNe veLu || 1023|| ANi AMgA baLa yAveM| nAtarI xudhA jAveM| kAM jibheeche puravAve| manoratha || 1024|| bhojana karitAMvikhIM| yayAM tihIMteM na lekhI| AhArIM mitI saMtoShIM| mApa na sUye || 1025|| ashanAcheni pAvakeM| hArapatAM prANu pokhe| itukiyAchi bhAgu moTakeM| ashana karI || 1026|| ANi parapuruSheM kAmilI| kuLavadhU AMga na ghAlI| nidrAlasyA na mokalI| Asana taiseM || 1027|| daMDavatAcheni prasaMgeM| bhuyIM hana aMga lAge| vAMchUni yera neghe| rAbhasya tetha || 1028|| dehanirvAhApurateM| rAhATavI hAtAMpAyAMteM| kiMbahunA ApaiteM| sabAhya keleM || 1029|| ANi manAchA uMbarA| vR^ittIsI dekhoM nedI vIrA| tetha keM vAgvyApArA| avakAshu ase \? || 1030|| aiseni deha vAchA mAnasa| heM jiNauni bAhyapradesha| AkaLileM AkAsha| dhyAnAcheM teNeM || 1031|| guruvAkyeM uThavilA| bodhIM nishchayo ApulA| nyAhALIM hAtIM ghetalA| ArisA jaisA || 1032|| paiM dhyAtA ApaNachi parI| dhyAnarUpa vR^ittimAjhArIM| dhyeyatveM ghe he avadhArIM| dhyAnarUDhI gA || 1033|| tetha dhyeya dhyAna dhyAtA| yayAM tihIM ekarUpatA| hoya taMva paMDusutA| kIje teM gA || 1034|| mhaNauni to mumuxu| Atmaj~nAnIM jAlA daxu| parI puDhAM sUni paxu| yogAbhyAsAchA || 1035|| apAnaraMdhradvayA| mAjhArIM dhanaMjayA| pArShNIM piDUniyAM| kAMvarumULa || 1036|| AkuMchUni adha| de{U}ni tinhI baMdha| karUni ekavada| vAyubhedI || 1037|| kuMDalinI jAgavUni| madhyamA vikAshUni| AdhArAdi bhedUni| Aj~nAvarI || 1038|| sahastradaLAchA meghu| pIyuSheM varShoni chAMgu| to mULavarI voghu| ANUniyAM || 1039|| nAchatayA puNyagirI| chid{}bhairavAchyA khAparIM| manapavanAchI khIcha purI| vADhUniyAM || 1040|| jAliyA yogAchA gADhA| meLAvA sUni hA puDhAM| dhyAna mAgilIkaDAM| svayaMbha keleM || 1041|| ANi dhyAna yoga donhI| iyeM Atmatatvaj~nAnIM| paiThA ho{A}vayA nirvigh{}nIM| AdhIMchi teNeM || 1042|| vItarAgatesArikhA| joDUni ThevilA sakhA| to AghaviyAchi bhUmikA\-| saveM chAle || 1043|| pahAveM dise taMvavarI| diThIteM na saMDI dIpa jarI| tarI keM Ahe avasarI| dekhAvayA || 1044|| taiseM moxIM pravartalayA| vR^ittI brahmIM jAya layA| taMva vairAgya AthI tayA| bhaMgu kaichA || 1045|| mhaNauni savairAgyu| j~nAnAbhyAsu to sabhAgyu| karUni jAlA yogyu| AtmalAbhA || 1046|| aisI vairAgyAchI AMgIM| bANUniyAM vajrAMgIM| rAjayogaturaMgIM| ArUDhalA || 1047|| varI ADa paDileM diThI| sAneM thora nivaTI| teM baLIM vivekamuShTIM| dhyAnAcheM khAMDeM || 1048|| aiseni saMsAraraNA{A}Mtu .AMdhArIM sUrya taisA ase jAtu . moxavijayashrIye varaitu| ho{A}vayAlAgIM || 1049|| \indent ##\hspace{1in}## aha.nkAra.n bala.n darpa.n kAma.n krodha.n parigraham.h | \indent ##\hspace{1in}## vimuchya nirmamaH shAnto brahmabhUyAya kalpate || 53||\newline%@ tetha ADavAvayA Ale| doShavairI je dhopaTile| tayAMmAjIM pahileM| dehAhaMkAru || 1050|| jo na mokalI mArunI| jIvoM nedI upajavoni| vichaMbavI khoDAM ghAlunI| hADAMchiyA || 1051|| tayAchA dehadurga hA thArA| moDUni ghetalA to vIrA| ANi baLa hA dusarA| mArilA vairI || 1052|| jo viShayAcheni nAMveM| chauguNeMhI varI thAMve| jeNeM mR^itAvasthA dhAMve| sarvatra jagA || 1053|| to viShaya viShAchA athAvo| AghaviyA doShAMchA rAvo| parI dhyAnakhaDgAchA ghAvo| sAhela kaiMchA \? || 1054|| ANi priya viShayaprAptI| karI jayA sukhAchI vyaktI| techi ghAlUni buMthI| AMgIM jo vAje || 1055|| jo sanmArgA bhulavI| maga adharmAchyA ADavIM| sUni vAghAM sAMpaDavI| narakAdikAM || 1056|| to vishvAseM mAritAM ripu| nivaTUni ghAtalA darpu| ANi jayAchA ahA kaMpu| tApasAMsI || 1057|| krodhA aisA mahAdokhu| jayAchA dekhA paripAku| bharije taMva adhiku| ritA hoya jo || 1058|| to kAmu koNecha ThAyIM| nase aiseM keleM pAhIM| kIM teMchi krodhAhI| sahajeM AleM || 1059|| muLAcheM toDaNeM jaiseM| hoya kAM shAkhoddesheM| kAmu nAshaleni nAshe| taisA krodhu || 1060|| mhaNauni kAma vairI| jAlA jetha ThANorI| tetha saralI vArI| krodhAchIhI || 1061|| ANi samarthu ApulA khoDA| shiseM vAhavI jaisA hoDA| taisA bhuMjauni jo gADhA| parIgraho || 1062|| jo mAthAMchi pAlANavI| aMgA avaguNa ghAlavI| jIveM dAMDI ghevavI| mamatvAchI || 1063|| shiShyashAstrAdivilAseM| maThAdimudrecheni miseM| ghAtale AhAtI phAMse| niHsaMgA jeNeM || 1064|| gharIM kuTuMbapaNeM sare| tarI vanIM vanya ho{U}ni avatare| nAgavIyAhI sharIreM| lAgalA Ahe || 1065|| aisA durjayo jo parIgraho| tayAchA pheDUni ThAvo| bhavavijayAchA utsAho| bhogItase jo || 1066|| tetha amAnitvAdi Aghave| j~nAnaguNAche je meLAve| te kaivalyadeshIMche Aghave| rAvo jaise Ale || 1067|| tevhAM samyak.hj~nAnAchiyA| rANivA ugANUni tayA| parivAru ho{U}niyAM| rAhata AMgeM || 1068|| pravR^ittIchiye rAjabidIM| avasthAbhedapramadIM| kIjata Ahe pratipadIM| sukhAcheM loNa || 1069|| puDhAM bodhAchiye kAMbIvarI| viveku dR^ishyAchI mAMdI sArI| yogabhUmikA AratI karI| yetI jaisiyA || 1070|| tetha R^iddhisiddhIMchIM anegeM| vR^iMdeM miLatI prasaMgeM| tiye puShpavarShIM AMgeM| nAhAtase to || 1071|| aiseni brahmaikyAsArikheM| svarAjya yetAM javaLikeM| jhaLaMbita Ahe harikheM| tinhI loka || 1072|| tevhAM vairiyAM kAM maitriyAM| tayAsi mAjheM mhaNAvayA| samAnatA dhanaMjayA| urechihI nA || 1073|| heM nA bhalateNeM vyAjeM| to jayAteM mhaNe mAjheM| teM noDavechi kAM dujeM| advitIya jAlA || 1074|| paiM ApuliyA ekI sattA| sarvahI kavaLUniyA paMDusutA| kahIM na lagatI mamatA| dhADilI teNeM || 1075|| aisA jiMtiliyA ripuvargu| apamAniliyA heM jagu| apaisA yogaturaMgu| sthira jAlA || 1076|| vairAgyAcheM gADhaleM| aMgI trANa hoteM bhaleM| teMhI nAveka DhileM| tevhAM karI || 1077|| ANi nivaTI dhyAnAcheM khAMDeM| teM dujeM nAhIMchi puDheM| mhaNauni hAtu AsuDeM| vR^ittIchAhI || 1078|| jaiseM ra{}sauShadha khareM| ApuleM kAja karoni pureM| ApaNahI nure| taiseM hotase || 1079|| dekhoni ThAkitA ThAvo| dhAMvatA thirAve pAvo| taisA brahmasAmIpyeM thAvo| abhyAsu sAMDI || 1080|| ghaDatAM mahodadhIsI| gaMgA vegu sAMDI jaisI| kAM kAminI kAMtApAsIM| sthira hoya || 1081|| nAnA phaLatiye veLe| keLIchI vADhI mAMTuLe| kAM gAMvApuDheM vaLe| mArgu jaisA || 1082|| taisA AtmasAxAtkAru| ho{I}la dekhoni gocharu| aisA sAdhanahatiyeru| haLuchi ThevI || 1083|| mhaNauni brahmeMsI tayA| aikyAchA samo dhanaMjayA| hotase taiM upAyA| vohaTu paDe || 1084|| maga vairAgyAchI goMdhaLuka| je j~nAnAbhyAsAcheM vArdhakya| yogaphaLAchAhI paripAka| dashA je kAM || 1085|| te shAMti paiM gA subhagA| saMpUrNa ye tayAchiyA AMgA| taiM brahma ho{A}vayA jogA| hoya to puruShu || 1086|| punavehunI chaturdashI| jetuleM uNepaNa shashI| kAM soLe pA{U}ni jaisI| paMdharAvI vAnI || 1087|| sAgarIMhI pANI vegeM| saMchare teM rUpa gaMge| yera nishchaLa jeM ugeM| teM samudru jaisA || 1088|| brahmA ANi brahmahotiye| yogyate taisA pADu Ahe| teMchi shAMtIcheni lavalAheM| hoya to gA || 1089|| paiM teMchi hoNeMnavINa| pratItI AleM jeM brahmapaNa| te brahma hotI jANa| yogyatA yetha || 1090|| \indent ##\hspace{1in}## brahmabhUtaH prasannAtmA na shochati na kAN^kShati | \indent ##\hspace{1in}## samaH sarveShu bhUteShu madbhakti.n labhate parAm.h || 54||\newline%@ te brahmabhAvayogyatA| puruShu to maga paMDusutA| AtmabodhaprasannatA\-| padIM baise || 1091|| jeNeM nipaje rasasoya| to tApuhI jaiM jAya| taiM te kAM hoya| prasanna jaisI || 1092|| nAnA bharatiyA lagabagA| sharatkALIM sAMDije gaMgA| kAM gIta rahAtAM upAMgA| vohaTu paDe || 1093|| taisA AtmabodhIM udyamu| karitAM hoya jo shramu| tohI jetheM samu| ho{U}ni jAya || 1094|| AtmabodhaprashastI| he tiye dashechI khyAtI| te bhogitase mahAmatI| yogyu to gA || 1095|| tevhAM AtmatveM shochAveM| kAMhIM pAvAvayA kAmAveM| heM saraleM samabhAveM| bhariteM tayA || 1096|| udayA yetAM gabhastI| nAnA naxatravyaktI| hAravIjatI dIptI| AMgikA jevIM || 1097|| tevIM uThatiyA AtmaprathA| he bhUtabhedavyavasthA| moDIta moDIta pArthA| vAsa pAhe to || 1098|| pATiyevarIla axareM| jaisIM pusatAM yetI kareM| taisIM hArapatI bhedAMtareM| tayAchiye dR^iShTI || 1099|| taiseni anyathA j~nAneM| jiyeM ghepatI jAgarasvapneM| tiyeM donhI kelIM lIneM| avyaktAmAjIM || 1100|| maga teMhI avyakta| bodha vADhatAM jhijata| puralAM bodhIM samasta| buDoni jAya || 1101|| jaisI bhojanAchyA vyApArIM| xudhA jirata jAya avadhArIM| maga tR^iptIchyA avasarIM| nAhIMcha hoya || 1102|| nAnA chAlIchiyA vADhI| vATa hota jAya thoDI| maga pAtalA ThAyIM buDI| de{U}ni nime || 1103|| kAM jAgR^iti jaMva jaMva uddIpe| taMva taMva nidrA hArape| maga jAgInaliyA svarUpeM| nAhIMcha hoya || 1104|| heM nA ApuleM pUrNatva bheTeM| jetha chaMdrAsIM vADhI khuMTe| tetha shuklapaxu ATe| niHsheShu jaisA || 1105|| taisA bodhyajAta giLitu| bodhu bodheM ye maja AMtu| misaLalA tetha sAdyaMtu| abodhu gelA || 1106|| tevhAM kalpAMtAchiye veLe| nadI siMdhUcheM peMDavaLeM| moDUni bharaleM jaLeM .Abrahma jaiseM || 1107|| nAnA geliyA ghaTa maTha| AkAsha ThAke ekavaTa| kAM jaLoni kAShTheM kAShTha| vanhIchi hoya || 1108|| nAtarI leNiyAMche Thase| AToni geliyA muse| nAmarUpa bhedeM jaiseM| sAMDije soneM || 1109|| heMhI aso che{i}layA| teM svapna nAhIM jAlayA| maga ApaNachi ApaNayAM| urije jaiseM || 1110|| taisI mI ekavAMchUni kAMhIM| tayA tayAhIsakaTa nAhIM| he chauthI bhakti pAhIM| mAjhI to lAhe || 1111|| yera Artu jij~nA{}su arthArthI| he bhajatI jiye paMthIM| te tinhI pAvonI chauthI| mhaNipata Ahe || 1112|| yeRhavIM tijI nA chauthI| he pahilI nA saratI| paiM mAjhiye sahajasthitI| bhakti nAma || 1113|| jeM neNaNeM mAjheM prakAshUni| anyathAtveM mAteM dA{U}ni| sarvahI sarvIM bhajauni| bujhAvItase je || 1114|| jo jetha jaiseM pAhoM baise| tayA tetha taiseMchi ase| heM ujiyeDeM kAM dise| akhaMDeM jeNeM || 1115|| svapnAcheM disaNeM na disaNeM| jaiseM Apaleni asalepaNeM| vishvAcheM Ahe nAhIM jeNeM| prakAsheM taiseM || 1116|| aisA hA sahaja mAjhA| prakAshu jo kapidhvajA| to bhakti yA vojA| bolije gA || 1117|| mhaNauni ArtAchyA ThAyIM| he Arti ho{U}ni pAhIM| apexaNIya jeM kAMhIM . teM mIchi kelA || 1118|| jij~nAsupuDhAM vIreshA| hechi ho{U}ni jij~nAsA| mI kAM jij~nAsyu aisA| dAkhavilA || 1119|| heMchi ho{U}{}ni arthanA| mIchi mAjhyA arthIM arjunA| karUni arthAbhidhAnA| ANI mAteM || 1120|| evaM ghe{U}ni aj~nAnAteM| mAjhI bhakti je he varte| te dAvI maja draShTayAteM| dR^ishya karUni || 1121|| yetheM mukhachi dise mukheM| yA bolA kAMhIM na chuke| tarI dujepaNa heM laTikeM| ArisA karI || 1122|| diThI chaMdrachi ghe sAcheM| parI yetuleM heM timirAcheM| je ekachi ase tayAche| donI dAvI || 1123|| taisA sarvatra mIchi miyAM| ghepataseM bhakti iyA| parI dR^ishyatva heM vAyAM| aj~nAnavasheM || 1124|| teM aj~nAna AtAM phiTaleM| mAjheM dR^iShTR^itva maja bheTaleM| nijabiMbIM ekavaTaleM| pratibiMba jaiseM || 1125|| paiM jevhAMhI ase kiDALa| tevhAMhI soneMchi aDhaLa| parI teM kIDa geliyA kevaLa| ure jaiseM || 1126|| hAM gA pUrNime AdhIM kAyI| chaMdru sAvayavu nAhIM \?| parI tiye divashIM bheTe pAhIM| pUrNatA tayA || 1127|| taisA mIchi j~nAnadvAreM| diseM parI hastAMtareM| maga dR^iShTR^itva teM sare| miyAMchi mI lAbheM || 1128|| mhaNauni dR^ishyapathA\-| atItu mAjhA pArthA| bhaktiyogu chavathA| mhaNitalA gA || 1129|| \indent ##\hspace{1in}## bhaktyA mAmabhijAnAti yAvAnyashchAsmi tattvataH | \indent ##\hspace{1in}## tato mA.n tattvato j~nAtvA vishate tadanantaram.h || 55||\newline%@ yA j~nAna bhakti sahaja| bhaktu ekavaTalA maja| mIchi kevaLa heM tuja| shrutahI Ahe || 1130|| je ubha{U}niyAM bhujA| j~nAniyA AtmA mAjhA| he boliloM kapidhvajA| saptamAdhyAyIM || 1131|| te kalpAdIM bhakti miyAM| shrIbhAgavatamiSheM brahmayA| uttama mhaNauni dhanaMjayA| upadeshilI || 1132|| j~nAnI iyeteM svasaMvittI| shaiva mhaNatI shaktI| AmhI parama bhaktI| ApulI mhaNo || 1133|| he maja miLatiye veLe| tayA kramayogiyAM phaLe| maga samastahI nikhiLeM| miyAMchi bhare || 1134|| tetha vairAgya vivekeMsI| ATe baMdha moxeMsIM| vR^ittI tiye AvR^ittIsIM| buDoni jAya || 1135|| ghe{U}ni ailapaNAteM| paratva hArapeM jetheM| giLUni chARhI bhUteM| AkAsha jaiseM || 1136|| tayA parI thaDathAda| sAdhyasAdhanAtIta shuddha| teM mI ho{U}ni ekavada| bhogito mAteM || 1137|| ghaDoni siMdhUchiyA AMgA| siMdhUvarI taLape gaMgA| taisA pADu tayA bhogA| avadhArI jo || 1138|| kAM ArisayAsi ArisA| uTUni dAviliyA jaisA| dekhaNA atishayo taisA| bhogaNA tiye || 1139|| he aso darpaNu neliyA| to mukha bodhuhI geliyA| dekhaleMpaNa ekaleyA| AsvAdije jevIM || 1140|| che{i}liyA svapna nAshe| ApaleM aikyachi dise| te dujenavINa jaiseM| bhogije kA || 1141|| tochi jAliyA bhogu tayAchA| na ghaDe hA bhAvo jayAMchA| tihIM boleM kevIM bolAchA| uchchAru kIje || 1142|| tayAMchyA neNoM gAMvIM| ravI prakAshI hana divI| kIM vyomAlAgIM mAMDavI| ubhilI tihIM || 1143|| hAM gA rAjanyatva navhatAM AMgIM| rAvo rAyapaNa kAya bhogI \? . kAM AMdhAru hana AliMgI| dinakarAteM \? || 1144|| ANi AkAsha jeM navhe| tayA AkAsha kAya jANave \? . ratnAchyA rUpIM mirave| guMjAMcheM leNeM \? || 1145|| mhaNauni mI hoNeM nAhIM| tayA mIchi AheM kehIM| maga bhajela heM kAyI| boloM kIra || 1146|| yAlAgIM to kramayogI| mI jAlAchi mAteM bhogI| tAruNya kAM taruNAMgIM| jiyAparI || 1147|| taraMga sarvAMgIM toya chuMbI| prabhA sarvatra vilase biMbIM| nAnA avakAsha nabhIM| luMThatu jaisA || 1148|| taisA rUpa ho{U}ni mAjheM| mAteM kriyAvINa to bhaje| alaMkAru kA sahajeM| sonayAteM jevIM || 1149|| kA chaMdanAchI drutI jaisI| chaMdanIM bhaje apaisI| kA akR^itrima shashIM| chaMdrikA te || 1150|| taisI kriyA kIra na sAhe| taRhI advaitIM bhakti Ahe| heM anubhavAchijogeM navhe| bolA{ai}seM || 1151|| tevhAM pUrvasaMskAra ChaMdeM| jeM kAMhIM to anuvAde| teNeM ALavileni vo deM| bolatAM mIchi || 1152|| bolatayA bolatAchi bheTe| tetheM bolileM heM na ghaTe| teM mauna taMva gomaTeM| stavana mAjheM || 1153|| mhaNauni tayA bolatAM| bolI bolatAM mI bheTatAM| mauna hoya teNeM tatvatAM| stavito mAteM || 1154|| taiseMchi buddhI kA diThI| jeM to dekhoM jAya kirITI| teM dekhaNeM dR^ishya loTI| dekhateMchi dAvI || 1155|| ArisayA AdhIM jaiseM| dekhateMchi mukha disea| tayAcheM dekhaNeM taiseM| meLavI draShTeM || 1156|| dR^ishya jA{u}niyAM draShTeM| draShTayAsIchi jaiM bheTe| taiM ekalepaNeM na ghaTe| draShTepaNahI || 1157|| tetha svapnIMchiyA priyA| chevoni jhoMbo geliyA| ThAyije donhI na honiyAM| ApaNachi jaiseM || 1158|| kA dohIM kAShThAchiye ghR^iShTI\-| mAjIM vanhi eka uThI| to donhI he bhASha ATI| ApaNachi hoya || 1159|| nAnA pratibiMba hAtIM| ghe{U}M geliyA gabhastI| biMbatAhI asatI| jAya jaisI || 1160|| taisA mI ho{U}ni dekhateM| to ghe{U}M jAya dR^ishyAteM| tetha dR^ishya ne thiteM| draShTR^itveMsIM || 1161|| ravi AMdhAru prakAshitA| nurechi jevIM prakAshyatA| teMvIM dR^ishyIM nAhI draShTR^itA| mI jAliyA || 1162|| maga dekhije nA na dekhije| aisI je dashA nipaje| te teM darshana mAjheM| sAchokAreM || 1163|| teM bhalatayAhI kirITI| padArthAchiyA bheTI| draShTR^idR^ishyAtItA dR^iShTI| bhogito sadA || 1164|| ANi AkAsha heM AkAsheM| dATaleM na DhaLeM jaiseM| miyAM Atmena ApaNapeM taiseM| jAleM tayA || 1165|| kalpAMtIM udaka udakeM| ruMdhiliyA vAhoM ThAke| taisA Atmeni miyAM yekeM| koMdalA to || 1166|| pAvo ApaNapayAM voLaghe \? . kevIM vanhi ApaNapayAM lAge \?| ApaNapAM pANI righe| snAnA kaiseM \? || 1167|| mhaNauni sarva mI jAlepaNeM| TheleM tayA yeNeM jANeM| teMchi gA yAtrA karaNeM| advayA maja || 1168|| paiM jaLAvarIla taraMgu| jarI dhAvinnalA savegu| tarI nAhIM bhUmibhAgu| kramilA teNeM || 1169|| jeM sAMDAveM kAM mAMDAveM| jeM chAlaNeM jeNeM chAlAveM| teM toyachi eka AghaveM| mhaNauniyAM || 1170|| geliyAhI bhalate{u}tA| udakapaNeMM paMDusutA| taraMgAchI ekAtmatA| na moDechi jevIM || 1171|| taisA mIpaNeM hA loTalA| to AghaveMyAchi maja{}AMtu AlA| yA yAtrA hoya bhalA| kApaDI mAjhA || 1172|| ANi sharIra svabhAvavasheM| kAMhIM yeka karUM jarI baise| tarI mIchi to teNeM miSheM| bheTe tayA || 1173|| tetha karma ANi kartA| heM jA{U}ni paMDusutA| miyAM Atmeni maja pAhatAM| mIchi hoya || 1174|| paiM darpaNAteMM darpaNeM| pAhiliyA hoya na pAhaNeM| soneM jhAMkiliyA suvarNeM| nA jhAMkeM jevIM || 1175|| dIpAteM dIpeM prakAshije| teM na prakAshaNeMchi nipaje| taiseM karma miyAM kIje| teM karaNeM kaiMcheM \? || 1176|| karmahI karitachi Ahe| jaiM karAveM heM bhASha jAye| taiM na karaNeMchi hoye| tayAcheM keleM || 1177|| kriyAjAta mI jAlepaNeM| ghaDe kAMhIMchi na karaNeM| tayAchi nAMva pUjaNeM| khuNecheM mAjheM || 1178|| mhaNauni karItayAhI vojA| teM na karaNeM heMchi kapidhvajA| niphaje tiyA mahApUjA| pUjI to mAteM || 1179|| evaM to bole teM stavana| to dekhe teM darshana| advayA maja gamana| to chAle teMchi || 1180|| to karI tetulI pUjA| to kalpI to japu mAjhA| to ase techi kapidhvajA| samAdhI mAjhI || 1181|| jaiseM kanakeMsI kAMkaNeM| asije ananyapaNeM| to bhaktiyogeM yeNeM| majasIM taisA || 1182|| udakIM kalloLu| kApurIM parImaLu| ratnIM ujALu| ananyu jaisA || 1183|| kiMbahunA taMtUMsIM paTu| kAM mR^ittikesIM ghaTu| taisA to ekavaTu| majasIM mAjhA || 1184|| iyA ananyasiddhA bhaktI| yA AghavAchi dR^ishyajAtIM| maja ApaNapeMyA sumatI| draShTayAteM jANa || 1185|| tinhI avasthAMcheni dvAreM| upAdhyupahitAkAreM| bhAvAbhAvarUpa sphure| dR^ishya jeM heM || 1186|| teM heM AghaveMchi mI draShTA| aisiyA bodhAchA mAjivaTA| anubhavAchA subhaTA| dheMDA to nAche || 1187|| rajju jAliyA gocharu| AbhAsatAM to vyALAkAru| rajjuchi aisA nirdhAru| hoya jevIM || 1188|| bhAMgArAparateM kAMhIM| leNeM guMjahIbharI nAhIM| heM ATuniyAM ThAyIM| kIje jaise || 1189|| udakA yekAparateM . taraMga nAhIMchi heM niruteM| jANoni tayA AkArAteM| na ghepe jevIM || 1190|| nAtarI svapnavikArAM samastAM| che{U}niyAM umANeM ghetAM| to ApaNayAparautA| na dise jaisA || 1191|| taiseM jeM kAMhIM AthI nAthI| yeNeM hoya j~neyasphurtI| teM j~nAtAchi mI heM pratItI| ho{U}ni bhogI || 1192|| jANe aju mI ajaru| axayo mI axaru| apUrvu mI apAru| AnaMdu mI || 1193|| achaLu mI achyutu| anaMtu mI advaitu| Adyu mI avyaktu| vyaktuhI mI || 1194|| Ishya mI Ishvaru| anAdi mI amaru| abhaya mI AdhAru| Adheya mI || 1195|| svAmI mI sadoditu| sahaju mI satatu| sarva mI sarvagatu| sarvAtItu mI || 1196|| navA mI purANu| shUnyu mI saMpUrNu| sthulu mI aNu| jeM kAMhIM teM mI || 1197|| akriyu mI yeku| asaMgu mI ashoku| vyApu mI vyApaku| puruShottamu mI || 1198|| ashabdu mI ashrotru| arUpu mI agotru| samu mI svataMtru| brahma mI paru || 1199|| aiseM AtmatveM maja ekAteM| iyA advayabhaktI jANoni niruteM| ANi yAhI bodhA jANateM| teMhI mIchi jANeM || 1200|| paiM che{i}leyAnaMtareM| ApuleM ekapaNa ure| teMhI toMvarI sphure| tayAshIMchi jaiseM || 1201|| kAM prakAshatAM arku| tochi hoya prakAshaku| tayAhI abhedA dyotaku| tochi jaisA || 1202|| taisA vedyAMchyA vilayIM| kevaLa veedaku ure pAhIM| teNeM jANaveM tayA teMhI| heMhI jo jANe || 1203|| tayA advayapaNA ApuliyA| jANatI j~naptI je dhanaMjayA| te Ishvarachi mI he tayA| bodhAsi ye || 1204|| maga dvaitAdvaitAtIta| mIchi AtmA eku nibhrAMta| heM jANoni jANaNeM jetha| anubhavIM righe || 1205|| tetha che{i}liyAM yekapaNa| dise je ApulayA ApaNa| teMhI jAtAM neNoM koNa| ho{I}je jevIM || 1206|| kAM DoLAM dekhatiye xaNIM| suvarNapaNa suvarNIM| nATitAM hoya ATaNI| aLaMkArAchIhI || 1207|| nAnA lavaNa toya hoye| maga xAratA toyatveM rAhe| tehI jiratAM jevIM jAye| jAlepaNa teM || 1208|| taisA mI to heM jeM ase . teM svAnaMdAnubhavasamaraseM| kAlavUniyA praveshe| majachimAjIM || 1209|| ANi to he bhASha jetha jAye| tethe mI heM koNhAsI Ahe| aisA mI nA to tiye sAmAye| mAjhyAchi rUpIM || 1210|| jevhAM kApura jaLoM sare| tayAchi nAma agni puree| maga ubhayatAtIta ure| AkAsha jevIM || 1211|| kA dhADaliyA ekA eku| vADhe to shUnya vishekhu| taisA Ahe nAhIMchA shekhu| mIchi maga AthI || 1212|| tetha brahmA AtmA Ishu| yayA bolA moDe saurasu| na bolaNeM yAhI paisu| nAhIM tetha || 1213|| na bolaNeMhI na bolonI| teM bolije toMDa bharunI| jANiva neNiva neNonI| jANije teM || 1214|| tetha bujhije bodhu bodheM| AnaMMdu ghepe AnaMdeM| sukhAvarI nusadheM| sukhachi bhogije || 1215|| tetha lAbhu joDalA lAbhA| prabhA AliMgilI prabhA| vismayo buDAlA ubhA| vismayAmAjIM || 1216|| shamu tetha sAmAvalA| vishrAmu vishrAMti AlA| anubhavu veDAvalA| anubhUtipaNeM || 1217|| kiMbahunA aiseM nikhaLa| mIpaNa joDe tayA phaLa| sevUni velI velhALa| kramayogAchI te || 1218|| paiM kramayogiyA kirITI| chakravartIchyA mukuTIM| mI chidratna teM sATovATIM| hoya to mAjhA || 1219|| kIM kramayogaprAsAdAchA| kaLasu jo hA moxAchA| tayAvarIla avakAshAchA| uvAvo jAlA to || 1220|| nAnA saMsAra ADavIM| kramayoga vATa baravI| joDilI te madaikyagAMvIM| paiThI jAlIse || 1221|| heM aso kramayogabodheM| teNeM bhaktichidgAMgeM| mI svAnaMdodadhI vegeM| ThAkilA kIM gA || 1222|| hA ThAyavarI suvarmA| kramayogIM Ahe mahimA| mhaNauni veLoveLAM tumhAM| sAMgatoM AmhI || 1223|| paiM desheM kALeM padArtheM| sAdhUni ghe{i}je mAteM| taisA navhe mI AyateM| sarvAMcheM sarvahI || 1224|| mhaNauni mAjhyA ThAyIM| jAchAveM na lage kAMhIM| mI lAbheM iyeM upAyIM| sAchachi gA || 1225|| eka shiShya eka guru| hA rUDhalA sAcha vyavahAru| to matprAptiprakAru| jANAvayA || 1226|| agA vasudhechyA poTIM| nidhAna siddha kirITI| vanhi siddha kAShThIM| vohAM dUdha || 1227|| parI lAbhe teM asateM| tayA kIje upAyAteM| yera siddhachi taisA tetheM| upAyIM mI || 1228|| hA phaLahIvarI upAvo| kAM pAM prastAvItase devo| he pusatAM parI abhiprAvo| yethiMchA aisA || 1229|| je gItArthAcheM chAMgAveM| moxopAyapara AghaveM| Ana shAstropAya kIM navhe| pramANasiddha || 1230|| vArA AbhALachi pheDI| vAMchUni sUryAteM na ghaDI| kAM hAtu bAbuLI dhADI| toya na karI || 1231|| taisA AtmadarshanIM ADaLu| ase avidyechA jo maLu| to shAstra nAshI yeru nirmaLu| mI prakAsheM svayeM || 1232|| mhaNauni AghavIMchi shAstreM| avidyAvinAshAchIM pAtreM| vAMchoni na hotIM svataMtreM| AtmabodhIM || 1233|| tayA adhyAtmashAstrAMsIM| jaiM sAchapaNAchI ye pusI| taiM ye{i}je jayA ThAyAsI| te he gItA || 1234|| bhAnubhUShitA prAchiyA| satejA dishA AghaviyA| taisI shAstreshvarA gItA yA| sanAtheM shAstreM || 1235|| heM aso yeNeM shAstreshvareM| mAgAM upAya bahuve vistAreM| sAMgitalA jaisA kareM| ghevoM ye AtmA || 1236|| parI prathamashravaNAsaveM| arjunA vipAyeM heM phAve| hA bhAvo sakaNave| dharUni shrIharI || 1237|| teMchi prameya eka veLa| shiShyIM ho{A}vayA aDhaLa| sAMgatase mukula| mudrA AtAM || 1238|| ANi prasaMgeM gItA| ThAvohI hA saMpatA| mhaNauni dAvI AdyaMtA| ekArthatva || 1239|| je graMthAchyA madhyabhAgIM| nAnA adhikAraprasaMgIM| nirUpaNa anegIM| siddhAMtIM keleM || 1240|| tarI tetulehI siddhAMta| iyeM shAstrIM prastuta| he pUrvApara neNata| koNhI jaiM mAnI || 1241|| taiM mahAsiddhAMtAchA AvAMkA| siddhAMtakaxA anekA| bhiDa{U}ni AraMbhu dekhA| saMpavItu ase || 1242|| etha avidyAnAshu heM sthaLa| teNeM moxopAdAna phaLa| yA dohIM kevaLa| sAdhana j~nAna || 1243|| heM ituleMchi nAnAparI| nirUpileM graMthavistArIM| teM AtAM dohIM axarIM| anuvAdAveM || 1244|| mhaNauni upeyahI hAtIM| jAlayA upAyasthitI| deva pravartale teM puDhatI| yeNeMchi bhAveM || 1245|| \indent ##\hspace{1in}## sarvakarmANyapi sadA kurvANo mad.hvyapAshrayaH | \indent ##\hspace{1in}## matprasAdAdavApnoti shAshvata.n padamavyayam.h || 56||\newline%@ maga mhaNe gA subhaTA| to kramayogiyA niShThA| mI ho{u}nI hoya paiThA| mAjhyA rUpIM || 1246|| svakarmAchyA chokhauLIM| maja pUjA karUni bhalIM| teNeM prasAdeM AkaLI| j~nAnaniShTheteM || 1247|| te j~nAnaniShThA jetha hAtavase| tetha bhakti mAjhI ullAse| tiyA bhajana samaraseM| sukhiyA hoya || 1248|| ANi vishvaprakAshitayA| AtmayA maja ApuliyA| anusare jo karUniyAM| sarvatratA he || 1249|| sAMDUni ApulA ADaLa| lavaNa AshrayI jaLa| kAM hiMDoni rAhe nishchaLa| vAyu vyomIM || 1250|| taisA buddhI vAchA kAyeM| jo mAteM Ashra{U}ni ThAye| to niShiddheMhI vipAyeM| karmeM karUM || 1251|| parI gaMgechyA saMbaMdhIM . bidI ANi mahAnadI| yeka tevIM mAjhyA bodhIM| shubhAshubhAMsI || 1252|| kAM bAvaneM ANi dhureM| hA nivADu taMvachi sare| jaMva na ghepatI vaishvAnareM| kavaLUni donhI || 1253|| nA pAMchikeM ANi soLeM| heM sonayA taMvachi AleM| jaMva parisu AMgameLeM| ekavaTInA || 1254|| taiseM shubhAshubha aiseM| heM taMvachivarI AbhAse| jaMva yeku na prakAshe| sarvatra mI || 1255|| agA rAtrI ANi divo| hA taMvachi dvaitabhAvo| jaMva na rigije gAMvo| gabhastIchA || 1256|| mhaNauni mAjhiyA bheTI| tayAchIM sarva karmeM kirITI| jA{U}ni baise to pATIM| sAyujyAchyA || 1257|| desheM kALeM svabhAveM| veMchu jayA na saMbhave| teM pada mAjheM pAve| avinAsha to || 1258|| kiMbahunA paMDusutA| maja AtmayAchI prasannatA| lAhe teNeM na pavijatAM| lAbhu kavaNu ase || 1259|| \indent ##\hspace{1in}## chetasA sarvakarmANi mayi sa.nnyasya matparaH | \indent ##\hspace{1in}## buddhiyogamupAshritya machchittaH satata.n bhava || 57||\newline%@ yAkAraNeM gA tuvAM iyA| sarva karmA ApuliyA| mAjhyA svarUpIM dhanaMjayA| saMnyAsu kIje || 1260|| parI tochi saMnyAsu vIrA| karaNIyechA jhaNeM karA| AtmavivekIM dharA| chittavR^itti he || 1261|| maga teNeM vivekabaLeM| ApaNapeM karmAvegaLeM| mAjhyA svarUpIM nirmaLeM| dekhijela || 1262|| ANi karmAchi janmabhoye| prakR^iti je kA Ahe| te ApaNayAhUni bahuve| dekhasI dUrI || 1263|| tetha prakR^iti ApaNayAM| vegaLI nure dhanaMjayA| rUpeMvINa kA ChAyA| jiyAparI || 1264|| aiseni prakR^itinAshu| jAlayA karmasaMnyAsu| niphajela anAyAsu| sakAraNu || 1265|| maga karmajAta gelayA| mI AtmA ureM ApaNapayAM| tetha buddhi ghApe karUniyAM| pativratA || 1266|| buddhi ananya yeNeM yogeM| majamAjIM jaiM rige| taiM chitta chaityatyAgeM| mAteMchi bhaje || 1267|| aiseM chaityajAteM sAMDileM| chitta mAjhyA ThAyIM jaDaleM| ThAke taiseM vahileM| sarvadA karI || 1268|| \indent ##\hspace{1in}## machchittaH sarvadurgANi matprasAdAttariShyasi | \indent ##\hspace{1in}## atha chettvamaha.nkArAnna shroShyasi vinaN^kShyasi || 58||\newline%@ maga abhinnA iyA sevA| chitta miyAMchi bharela jedhavAM| mAjhA prasAdu jANa tedhavAM| saMpUrNa jAhalA || 1269|| tetha sakaLa duHkhadhAmeM| bhuMjIjatI jiyeM mR^ityujanmeM| tiyeM durgameMchi sugameM| hotI tuja || 1270|| sUryAcheni sAvAyeM| DoLA sAvA{i}lA hoye| taiM aMdhArAchA Ahe| pADu tayA \? || 1271|| taisA mAjheni prasAdeM| jIvakaNu jayAchA upamarde| to saMsarAchenI bAdhe| bAguleM kevIM \? || 1272|| mhaNauni dhanaMjayA| tUM saMsAradurgatI yayA| tarasIla mAjhiyA| prasAdAstava || 1273|| athavA hana ahaMbhAveM| mAjheM bolaNeM heM AghaveM| kAnAmanAchiye shiMve| nedisI TeMkoM || 1274|| tarI nitya mukta avyayo| tUM AhAsi teM ho{U}ni vAvo| dehasaMbaMdhAchA ghAvo| vAjela AMgIM || 1275|| jayA dehasaMbaMdhA AMtu| pratipadIM AtmaghAtu| bhuMjatAM usaMtu| kahIMchi nAhIM || 1276|| yevaDheni dAruNeM| nimaNenavINa nimaNeM| paDela jarI bolaNeM| neghasI mAjheM || 1277|| \indent ##\hspace{1in}## yadaha.nkAramAshritya na yotsya iti manyase | \indent ##\hspace{1in}## mithyaiSha vyavasAyaste prakR^itistvA.n niyokShyati || 59||\newline%@ pathyadveShiyA poShI jvaru| kAM dIpadveShiyA aMdhakAru| vivekadveSheM ahaMkAru| poShUni taisA || 1278|| svadehA nAma arjunu| paradehA nAma svajanu| saMgrAmA nAma malinu| pApAchAru || 1279|| iyA matI ApuliyA| tighAM tIna nAmeM yayAM| The{U}niyAM dhanaMjayA| na jhuMjeM aisA || 1280|| jIvAmAjIM niShTaMku| karisI jo AtyaMtiku| to vAyAM dhADIla naisargiku| svabhAvochi tujhA || 1281|| ANi mI arjuna he Atmika| yayAM vadhu karaNeM heM pAtaka| he mAyAvAMchUni tAttvika| kAMhIM Ahe \? || 1282|| AdhIM juMjhAra tuvAM ho{A}veM| maga jhuMjAvayA shastra gheyAveM| kAM na juMjhAvayA karAveM| devAMgaNa || 1283|| mhaNauni na jhuMjaNeM| mhaNasI teM vAyANeM| nA mAnUM lokapaNeM| lokadR^iShTIhI || 1284|| taRhI na jhuMjeM aiseM| niShTaMkIsI jeM mAnaseM| teM prakR^iti anAriseM| karavIlachi || 1285|| \indent ##\hspace{1in}## svabhAvajena kaunteya nibaddhaH svena karmaNA | \indent ##\hspace{1in}## kartu.n nechchhasi yanmohAtkariShyasyavashopi tat.h || 60||\newline%@ paiM pUrve vAhatAM pANI| pavhije pashchimeche vAhaNIM| tarI Agrahochi ure teM ANI| ApuliyA lekhA || 1286|| kAM sALIchA kaNu mhaNe| mI nugaveM sALIpaNeM| tarI Ahe Ana karaNeM| svabhAvAsI \? || 1287|| taisA xAtraMskArasiddhA| prakR^itI ghaDilAsI prabuddhA| AtA nuThI mhaNasI hA dhAMdA| parI uThavIjasIchi tUM || 1288|| paiM shaurya teja daxatA| evamAdika paMDusutA . guNa didhale janmatAM| prakR^itI tuja || 1289|| tarI tayAchiyA samavAyA\-| anurUpa dhanaMjayA| na karitAM ugaliyAM| nayela asoM || 1290|| mhaNauniyAM tihIM guNIM| bAMdhilAsi tUM kodaMDapANI| trishuddhI nighasI vAhaNIM| xAtrAchiyA || 1291|| nA heM ApuleM janmamULa| na vichArItachi kevaLa| na jhuMjeM aiseM aDhaLa| vrata jarI ghesI || 1292|| tarI bAMdhoni hAta pAye| jo rathIM ghAtalA hoye| to na chAle tarI jAye| digaMtA jevIM || 1293|| taisA tUM ApuliyAkaDunI| mIM kAMhIMcha na karIM mhaNauni| ThAsI parI bharaMvaseni| tUMchi karisI || 1294|| uttaru vairATIMchA rAjA| paLatAM tUM kAM nighAlAsI jhuMjA \?| hA xAtrasvabhAvo tujhA| jhuMjavIla tuja || 1295|| mahAvIra akarA axauhiNI| tuvAM yekeM nAgavile raNAMgaNIM| to svabhAvo kodaMDapANI| jhuMjavIla tUMteM || 1296|| hAM gA rogu kAyI rogiyA| AvaDe daridra daridriyA \?| parI bhogavije baLiyA| adR^iShTeM jeNeM || 1297|| teM adR^iShTa anAriseM| na karIla IshvaravasheM| to IshvaruhI ase . hR^idayIM tujhyA || 1298|| \indent ##\hspace{1in}## IshvaraH sarvabhUtAnA.n hR^iddeshe.arjuna tiShThati | \indent ##\hspace{1in}## bhrAmayansarvabhUtAni yantrArUDhAni mAyayA || 61||\newline%@ sarva bhUtAMchyA aMtarIM| hR^idaya mahA{}aMbarIM| chid{}vR^ittIchyA sahastrakarIM| udayalA ase jo || 1299|| avasthAtraya tinhIM loka| prakAshUni ashekha| anyathAdR^iShTi pAMthika| chevavile || 1300|| vedyodakAchyA sarovarIM| phAMkatAM viShayakalhArIM| iMdriyaShaTpadA chArI| jIvabhramarAteM || 1301|| aso rUpaka heM to Ishvaru| sakala bhUtAMchA ahaMkAru| pAMgharoni niraMtaru| ulhAsata ase || 1302|| svamAyecheM ADavastra| lAvUni ekalA kheLavI sUtra| bAherI naTI ChAyAchitra| chauRyAshIM laxa || 1303|| tayA brahmAdikITAMtA| asheShAMhI bhUtajAtAM| dehAkAra yogyatA| pAhoni dAvI || 1304|| tetha jeM deha jayApuDheM| anurUpapaNeM mAMDe| teM bhUta tayA ArUDhe| heM mI mhaNauni || 1305|| sUta sUteM guMtaleM| tR^iNa tR^iNachi bAMdhaleM| kAM AtmabiMbA ghetaleM| bALakeM jaLIM || 1306|| tayAparI dehAkAreM| ApaNapeMchi dusareM| dekhoni jIva AviShkareM| Atmabuddhi || 1307|| aiseni sharIrAkArIM| yaMtrIM bhUteM avadhArIM| vAhUni hAlavI dorI| prAchInAchI || 1308|| tetha jayA jeM karmasUtra| mAMDUni ThevileM svataMtra| teM tiye gatI pAtra| hoMchi lAge || 1309|| kiMbahunA dhanurdharA| bhUtAMteM svargasaMsArA . \-mAjIM bhovaMDI tR^iNeM vArA| AkAshIM jaisA || 1310|| bhrAmakAcheni saMgeM| jaiseM loho veDhA rige| taisIM IshvarasattAyogeM| cheShTatI bhUteM || 1311|| jaise cheShTA ApuliyA| samudrAdika dhanaMjayA| cheShTatI chaMdrAchiyA| sannidhI yekIM || 1312|| tayA siMdhU bhariteM dATeM| somakAMtA pAjharu phuTe| kumudAMchakorAMchA phiTe| saMkochu to || 1313|| taisIM bIjaprakR^itivasheM| anekeM bhUteM yekeM IsheM| cheShTavIjatI to ase . tujhyA hR^idayIM || 1314|| arjunapaNa na ghetAM| mI aiseM jeM paMDusutA| uThatase teM tatvatA| tayAcheM rUpa || 1315|| yAlAgIM to prakR^itIteM| pravartavIla heM niruteM| ANi teM jhuMjavIla tUMteM| na jhuMjashI jaRhI || 1316|| mhaNauni Ishvara gosAvI| teNeM prakR^itI he nemAvI| tiyA sukheM rAbavAvIM| iMdriyeM ApulIM || 1317|| tUM karaNeM na karaNeM donhIM| lA{U}ni prakR^itIchyA mAnIM| prakR^itIhI kAM adhInI| hR^idayasthA jayA || 1318|| \indent ##\hspace{1in}## tameva sharaNa.n gachchha sarvabhAvena bhArata | \indent ##\hspace{1in}## tatprasAdAtparA.n shAnti.n sthAna.n prApsyasi shAshvatam.h || 62||\newline%@ tayA ahaM vAchA chitta AMga| de{U}niyA sharaNa riga| mahodadhI kAM gAMga| rigAleM jaiseM || 1319|| maga tayAcheni prasAdeM| sarvopashAMtipramade| kAMtu ho{U}niyA svAnaMdeM| svarUpIMchi ramasI || 1320|| saMbhUti jeNeM saMbhave| vishrAMti jetheM visaMve| anubhUtihI anubhave| anubhavA jayA || 1321|| tiye nijAtmapadIMchA rAvo| ho{U}ni ThAkasI avyavo| mhaNe laxmInAho| pArthA tUM gA || 1322|| \indent ##\hspace{1in}## iti te j~nAnamAkhyAta.n guhyAd.hguhyatara.n mayA | \indent ##\hspace{1in}## vimR^ishyaitadasheSheNa yathechchhasi tathA kuru || 63||\newline%@ heM gItA nAma vikhyAta| sarvavA~NgamayAcheM mathita| AtmA jeNeM hastagata| ratna hoya || 1323|| j~nAna aisiyA rUDhI| vedAMtIM jayAchI prauDhI| vAnitAM kIrti chokhaDI| pAtalI jagIM || 1324|| buddhyAdikeM DoLaseM| heM jayAcheM kAM kaDavaseM| mI sarvadraShTAhI diseM| pAhalA jayA || 1325|| teM heM gA Atmaj~nAna| maja gopyAcheMhI gupta dhana| parI tUM mhaNauni Ana| kevIM karUM \? || 1326|| yAkAraNeM gA pAMDavA| AmhIM ApulA hA guhya ThevA| tuja didhalA kaNavA| jAkaLilepaNeM || 1327|| jaisI bhulalI voraseM| mAya bole bALA doSheM| prIti hI parI taiseM| na karUMchi ho || 1328|| yetha AkAsha ANi gALije| amR^itAhI sAlI pheDije| kAM divyAkaravIM karavije| divya jaise || 1329|| jayAcheni aMgaprakAsheM| pAtALIMchA paramANu dise| tayA sUryAhi kA jaise| aMjana sUdaleM || 1330|| taiseM sarvaj~neMhI miyAM| sarvahI nirdhArUniyAM| nikeM hoya teM dhanaMjayA| sAMgitaleM tuja || 1331|| AtAM tUM yayAvarI| nikeM heM nirdhArIM| nirdhArUni karIM| AvaDe taiseM || 1332|| yayA devAchiyA bolA| arjunu ugAchi ThelA| tetha devo mhaNatI bhalA| avaMchaku hosI || 1333|| vADhatayApuDheM bhukelA| uparodheM mhaNe mI dhAlA| taiM tochi pIDe ApulA| ANi doShuhI tayA || 1334|| taisA sarvaj~nu shrIguru| bheTaliyA AtmanirdhAru| na pusije jaiM AbhAru| dharUniyAM || 1335|| taiM ApaNapeMchi vaMche| ANi pApahI vaMchanAcheM| ApaNayAchi sAcheM| chukavileM teNeM || 1336|| paiM ugepaNA tujhiyA| hA abhiprAvo kIM dhanaMjayA| jeM ekaveLa AvAMkuniyAM| sAMgAveM j~nAna || 1337|| tetha pArthu mhaNe dAtArA| bhaleM jANasI mAjhiyA aMtarA| heM mhaNoM tarI dusarA| jANatA ase kA{I} \? || 1338|| yera j~neya heM jI AghaveM| tUM j~nAtA ekachi svabhAveM| mA sUryu mhaNauni vAnAveM| sUryAteM kA{I} \? || 1339|| yA bolA shrIkR^iShNeM| mhaNitaleM kAya yeNeM| heMchi thoDeM gA vAnaNeM| jeM bujhatAsi tUM || 1340|| \indent ##\hspace{1in}## sarvaguhyatama.n bhUyaH shR^iNu me parama.n vachaH | \indent ##\hspace{1in}## iShTo.asi me dR^iDhamiti tato vakShyAmi te hitam.h || 64||\newline%@ tarI avadhAna paghaLa| karUniyAm ANika yeka veLa| vAkya mAjheM nirmaLa| avadhArIM pAM || 1341|| heM vAchya mhaNauni bolije| kAM shrAvya maga Ayikije| taiseM navheM parI tujheM| bhAgya baraveM || 1342|| kUrmIchiyA piliyAM| diThI pAnhA ye dhanaMjayA| kAM AkAsha vAhe bApiyA| gharIMcheM pANI || 1343|| jo vyavahAru jetha na ghaDe| tayAcheM phaLachi tetha joDe| kAya daiveM na sAMpaDe| sAnukULeM \? || 1344|| yeRhavIM dvaitAchI vArI| sArUni aikyAchyA parIvarIM| bhogije teM avadhArIM| rahasya heM || 1345|| ANi nirupachArA premA| viShaya hoya jeM priyottamA| teM dujeM navhe kIM AtmA| aiseMchi jANAveM || 1346|| ArisAchiyA dekhilayA| gomaTeM kIje dhanaMjayA| teM tayA nohe ApaNayAM| lAgIM jaiseM || 1347|| taiseM pArthA tujheni miSheM| mI boleM ApaNayAchi uddesheM| mAjhyA tujhyA ThA{I}M ase . mItUMpaNa gA || 1348|| mhaNauni jivhArIMcheM guja| sAMgatase jIvAsI tuja| heM ananyagatIcheM maja| AthI vyasana || 1349|| paim jaLA ApaNapeM detAM| lavaNa bhulaleM paMDusutA| kIM AghaveM tayAcheM hotAM| na lajechi teM || 1350|| taisA tUM mAjhyA ThA{I}M| rAkhoM neNasIchi kAMhIM| tarI AtAM tuja kA{I}| gopya mI karUM \? || 1351|| mhaNauni AghavIMchi gUDheM| jeM pA{U}ni ati ughaDeM| teM gopya mAjheM chokhaDeM| vAkya A{i}ka || 1352|| \indent ##\hspace{1in}## manmanA bhava madbhakto madyAjI mA.n namaskuru | \indent ##\hspace{1in}## mAmevaiShyasi satya.n te pratijAne priyo.asi me || 65||\newline%@ tarI bAhya ANi aMtarA| ApuliyA sarva vyApArA| maja vyApakAteM vIrA| viShayo karIM || 1353|| AghavA AMgIM jaisA| vAyu miLoni Ahe AkAshA| tUM sarva karmIM taisA| majasIMchi Asa || 1354|| kiMbahunA ApuleM mana| karIM mAjheM ekAyatana| mAjheni shravaNeM kAna| bharUni ghAlIM || 1355|| Atmaj~nAneM chokhaDIM| saMta je mAjhIM rUpaDIM| tetha dR^iShTi paDo AvaDI| kAminI jaisI || 1356|| mIM sarva vastIcheM vasauTeM| mAjhIM nAmeM jiyeM chokhaTeM| tiyeM jiyAvayA vATe| vAchechiye lAvIM || 1357|| hAtAMcheM karaNeM| kAM pAyAMcheM chAlaNeM| teM hoya majakAraNeM| taiseM karIM || 1358|| ApulA athavA parAvA| ThAyIM upakarasI pAMDavA| teNeM yaj~neM ho{I}M baravA| yAj~niku mAjhA || 1359|| heM ekaika shika{U}M kA{I}| paiM sevakeM ApulyA ThA{I}M| urUni yera sarvahI| mI sevyachi karIM || 1360|| tetha jA{U}niyA bhUtadveShu| sarvatra namavaina mIchi eku| aiseni Ashrayo AtyaMtiku| lAhasI tUM mAjhA || 1361|| maga bharaleyA jagA{A}Mtu| jA{U}ni tijayAchI mAtu| ho{U}ni ThAyIla ekAMtu| AmhAM tumhAM || 1362|| tevhAM bhalatiye Avasthe| mI tUteM tUM mAteM| bhogisI aiseM A{i}teM| vADhela sukha || 1363|| ANi tijeM ADaLa kariteM| nimAleM arjunA jetheM| teM mIchi mhaNauni tUM mAteM| pAvasI shekhIM || 1364|| jaisI jaLIMchI pratibhA| jaLanAshIM biMbA| yetAM gAbhAgobhA| kAMhIM Ahe \? || 1365|| paiM pavanu aMbarA| kAM kalloLu sAgarA| miLatAM ADavArA| koNAchA gA \? || 1366|| mhaNauni tUM ANi AmhIM| heM disatAhe dehadharmIM| maga yayAchyA virAmIM| mIchi hosI || 1367|| yayA bolAmAjhArIM| hoya navhe jhaNeM karIM| yetha Ana AthI tarI| tujhIchi ANa || 1368|| paiM tujhI ANa vAhaNeM| heM AtmaliMgAteM shivaNeM| prItIchI jAti lAjaNeM| AThavoM nedI || 1369|| yeRhavIM vedyu niShprapaMchu| jeNeM vishvAbhAsu hA sAchu| Aj~nechA naTanAchu| kALAteM jiNeM || 1370|| to devo mI satyasaMkalpu| ANi jagAchyA hitIM bApu| mA ANechA Axepu| kAM karAvA \? || 1371|| parI arjunA tujheni vedheM| miyAM devapaNAchIM birudeM| sAMDilIM gA mI he AdheM . sagaLeni tuvAM || 1372|| paiM kAjA ApuliyA| rAvo ApulI ApaNayA| ANa vAhe dhanaMjayA| taiseM heM kIM || 1373|| tetha arjunu mhaNe deveM| achATa heM na bolAveM| je AmacheM kAja nAMveM| tujheni eke || 1374|| yAvarI sAMgoM baisasI . kAM sAMgatAM bhAShahI desI| yA tujhiyA vinodAsI| pAru Ahe jI \? || 1375|| kamaLavanA vikAshu| karI ravIchA eka aMshu . tetha AghavAchi prakAshu| nitya de to || 1376|| pR^ithvI niva{U}ni sAgara| bharIjatI yevaDheM thora| varShe tetha miShAMtara| chAtaku kIM || 1377|| mhaNauni audAryA tujheyA| maja nimitta nA mhaNAvayA| prApti ase dAnIrAyA| kR^ipAnidhI || 1378|| taMva devo mhaNatI rAheM| yA bolAchA prastAvo nohe| paiM mAteM pAvasI upAyeM . sAchachi yeNeM || 1379|| saiMdhava siMdhU paDaliyA| jo xaNu dhanaMjayA| teNeM virechi kIM urAvayA| kAraNa kAyI \? || 1380|| taiseM sarvatra mAteM bhajatAM| sarva mI hotAM ahaMtA| niHsheSha jA{U}ni tatvatA| mIchi hosI || 1381|| evaM mAjhiye prAptIvarI| karmAlAgoni avadhArIM| dAvilI tuja ujarI| upAyAMchI || 1382|| je AdhIM taMva paMDusutA| sarva karmeM maja arpitAM| sarvatra prasannatA| lAhije mAjhI || 1383|| pAThIM mAjhyA iye prasAdIM| mAjheM j~nAna jAya siddhI| teNeM misaLije trishuddhI| svarUpIM mAjhyA || 1384|| maga pArthA tiye ThAyIM| sAdhya sAdhana hoya nAhIM| kiMbahunA tuja kAMhIM| urechi nA || 1385|| tarI sarva karmeM ApalIM| tuvAM sarvadA maja arpilIM| teNeM prasannatA lAdhalI| Aji he mAjhI || 1386|| mhaNauni yeNeM prasAdabaLeM| navhe jhuMjAcheni ADaLeM| na ThAkechi yekaveLe| bhALaloM tuja || 1387|| jeNeM saprapaMcha aj~nAna jAye| eku mI gocharu hoye| teM upapattIcheni upAyeM| gItArUpa heM || 1388|| miyAM j~nAna tuja ApuleM| nAnAparI upadeshileM| yeNeM aj~nAnajAta sAMDI viyAleM| dharmAdharma jeM || 1389|| \indent ##\hspace{1in}## sarvadharmAnparityajya mAmeka.n sharaNa.n vraja | \indent ##\hspace{1in}## aha.n tvA.n sarvapApebhyo mokShyayiShyAmi mA shuchaH || 66||\newline%@ AshA jaisI duHkhAteM| vyAlIM niMdA duriteM| he aso jaiseM dainyAteM| durbhagatva || 1390|| taiseM svarganarakasUchaka| aj~nAna vyAleM dharmAdika| teM sAMDUni ghAlIM ashekha| j~nAneM yeNeM || 1391|| hAtIM ghe{U}na to doru| sAMDije jaisA sarpAkAru| kAM nidrAtyAgeM gharAchAru| svapnIMchA jaisA || 1392|| nAnA sAMDileni kavaLeM| chaMdrIMcheM dhuye piMvaLeM| vyAdhityAgeM kaDuvALeM\-| paNa mukhAcheM || 1393|| agA divasA pAThIM de{u}nI| mR^igajaLa ghApe tyajunI| kAM kAShThatyAgeM vanhI| tyajije jaisA || 1394|| taiseM dharmAdharmAcheM TavALa| dAvI aj~nAna jeM kAM mULa| teM tyajUni tyajIM sakaLa| dharmajAta || 1395|| maga aj~nAna nimAliyA| mIchi yeku ase apaisayA| sanidra svapna gelayA| ApaNapeM jaiseM || 1396|| taisA mI ekavAMchUni kAMhIM| maga bhinnAbhinna Ana nAhIM| so.ahaMbodheM tayAchyA ThAyIM| ananyu hoya || 1397|| paiMM Apuleni bhedeMviNa| mAjheM jANije jeM ekapaNa| tayAchi nAMva sharaNa| maja yeeNeM gA || 1398|| jaiseM ghaTAcheni nAsheM| gaganIM gagana praveshe| maja sharaNa yeNeM taiseM| aikya karI || 1399|| suvarNamaNi sonayA| ye kalloLu jaisA pANiyA| taisA maja dhanaMjayA| sharaNa ye tUM || 1400|| vAMchUni sAgarAchyA poTIM| vaDavAnaLu sharaNa AlA kirITI| jALUni ThAke tayA goThI| vALUni de pAM || 1401|| majahI sharaNa righije| ANi jIvatveMchi asije| dhig bolI yiyA na laje| praj~nA kevIM || 1402|| agA prAkR^itAhI rAyA| AMgIM paDe jeM dhanaMjayA| teM dAsirUMhi kIM tayA| samAna hoya || 1403|| mA mI vishveshvaru bheTe| ANi jIvagraMthI na suTe| he bola nako vokhaTeM| kAnIM lA{U}M || 1404|| mhaNauni mI ho{U}ni mAteM| sevaNeM Ahe AyiteM| teM karIM hAtAM yeteM| j~nAneM yeNeM || 1405|| maga tAkauniyAM kADhileM| loNI mAgauteM tAkIM ghAtaleM| parI na ghepechi kAMhIMM keleM| teNeM jevIM || 1406|| taiseM advayatveM maja| sharaNa righAliyA tuja| dharmAdharma he sahaja| lAgatIla nA || 1407|| loha ubheM khAya mAtI| teM parIsAchiye saMgatIM| soneM jAlayA puDhatI| na shivije maLeM || 1408|| heM aso kAShThApAsoni| mathUni ghetaliyA vanhI| maga kAShTheMhI koMDonI| na Thake jaisA || 1409|| arjunA kAya dinakaru| dekhata Ahe aMdhAru| kIM prabodhIM hoya gocharu| svapnabhramu || 1410|| taiseM majasI yekavaTaleyA| mI sarvarUpa vAMchUniyAM| Ana kAMhIM urAvayA| kAraNa ase \? || 1411|| mhaNauni tayAcheM kAMhIM| chiMtIM na ApulyA ThAyIM| tujheM pApapuNya pAhIM| mIchi ho{I}na || 1412|| tetha sarvabaMdhalaxaNeM| pApeM urAveM dujepaNeM| teM mAjhyA bodhIM vAyANeM| ho{U}ni jA{I}la || 1413|| jaLIM paDiliyA lavaNA| sarvahI jaLa ho{I}la vichaxaNA| tuja mI ananyasharaNA| ho{I}na taisA || 1414|| yetuleni ApaisayA| suTalAchi AhasI dhanaMjayA| ghe{I}M maja prakAshoniyAM| soDavIna tUMteM || 1415|| yAkAraNeM puDhatI| he AdhI na vAhe chittIM| maja ekAsi ye sumatI| jANoni sharaNa || 1416|| aiseM sarvarUparUpaseM| sarvadR^iShTiDoLaseM| sarvadeshanivAseM| bolileM shrIkR^iShNeM || 1417|| maga sAMvaLA sakaMkaNu| bAhu pasaroni daxiNu| AliMgilA svasharaNu| bhaktarAju to || 1418|| na pavatAM jayAteM| kAkhe sUni buddhIteM| boMlaNeM mAgauteM| vosaraleM || 1419|| aiseM jeM kAMhIM yeka| bolA buddhIsihI aTaka| teM dyAvayA miSha| khevAcheM keleM || 1420|| hR^idayA hR^idaya yeka jAle| ye hR^idayIMcheM te hR^idayIM ghAtaleM| dvaita na moDitAM keleM . ApaNA{ai}seM arjunA || 1421|| dIpeM dIpa lAvilA| taisA parIShvaMgu to jAlA| dvaita na moDitAM kelA| ApaNapeM pArthuM || 1422|| tevhAM sukhAchA maga tayA| pUru AlA jo dhanaMjayA| tetha vADu taRhIM buDoniyAM| ThelA devo || 1423|| siMdhu siMdhUteM pAvoM jAye| teM pAvaNeM ThAke duNA hoye| varI rige puravaNiye| AkAshahI || 1424|| taiseM tayAM doghAMcheM miLaNeM| doghAM nAvare jANAveM kavaNeM| kiMbahunA shrInArAyaNeM| vishva koMdaleM || 1425|| evaM vedAcheM mULasUtra| sarvAdhikAraikapavitra| shrIkR^iShNeM gItAshAstra| prakaTa keleM || 1426|| yetha gItA mULa vedAM| aiseM kevIM pAM AleM bodhA| heM mhaNAla tarI prasiddhA| upapatti sAMgoM || 1427|| tarI jayAchyA niHshvAsIM| janma jhAle vedarAshI| to satyapratij~na paijesIM| bolalA svamukheM || 1428|| mhaNauni vedAM mULabhUta| gItA mhaNoM heM hoya uchita| ANikahI yekI yetha| upapatti ase || 1429|| jeM na nashatu svarUpeM| jayAchA vistAru jetha lape| teM tayAMcheM mhaNipe| bIja jagIM || 1430|| tarI kAMDatrayAtmaku| shabdarAshI ashekhu| gItemAjIM ase rukhu| bIjIM jaisA || 1431|| mhaNauni vedAMcheM bIja| shrIgItA hoya heM maja| game ANi sahaja| disatahI Ahe || 1432|| je vedAMche tinhI bhAga| gIte umaTale asatI chAMga| bhUShaNaratnIM sarvAMga| shobhaleM jaiseM || 1433|| tiyechi karmAdikeM tinhI| kAMDeM koNakoNe sthAnIM| gIte AhAti teM nayanIM| dAkha{U}M A{I}ka || 1434|| tarI pahilA jo adhyAvo| to shAstrapravR^ittiprastAvo| dvitIyIM sA~Nkhyasad{}bhAvo| prakAshilA || 1435|| moxadAnIM svataMtra| j~nAnapradhAna heM shAstra| yetulAleM dujIM sUtra| ubhArileM || 1436|| maga aj~nAneM bAMdhaleyAM| moxapadIM baisAvayA| sAdhanAraMbhu to tR^itIyA\-| dhyAyIM bolilA || . 1437|| je dehAbhimAna baMdheM| sAMDUni kAmyaniShiddheM| vihita parI apramAdeM| anuShThAveM || 1438|| aiseni sadbhAveM karma karAveM| hA tijA adhyAvo jo deveM| nirNaya kelA teM jANAveM| karmakAMDa yetha || 1439|| ANi teMchi nityAdika| aj~nAnAcheM Avashyaka| AcharatAM moMchaka| kevIM hoya pAM || 1440|| aisI apexA jAliyA| baddha mumuxute AliyA| deveM brahmArpaNatveM kriyA| sAMgitalI || 1441|| je dehavAchAmAnaseM| vihita nipaje jeM jaiseM| teM eka IshvaroddesheM| kIje mhaNitaleM || 1442|| heMchi IshvarIM karmayogeM| bhajanakathanAcheM khAgeM| AdarileM sheShabhAgeM . chaturthAchenI || 1443|| teM vishvarUpa akarAvA| adhyAvo saMpe jaMva AghavA. taMva karmeM Ishu bhajAvA| heM jeM bolileM || 1444|| teM aShTAdhyAyIM ughaDa| jANa yetheM devatAkAMDa| shAstra sAMgatase ADa| moDUni boleM || 1445|| ANi teNeMchi IshaprasAdeM| shrIgurusaMpradAyalabdheM| sAcha j~nAna ud{}bodhe| koMvaLeM jeM || 1446|| teM adveShTAdiprabhR^itikIM| athavA amAnitvAdikIM| vADhavije mhaNauni lekhI| bArAvA gaNUM || 1447|| to bArAvA adhyAya AdI| ANi paMdharAvA avadhI| j~nAnaphaLapAkasiddhI| nirUpaNAsIM || 1448|| mhaNauni chahUMhI ihIM| UrdhvamULAMtIM adhyAyIM| j~nAnakAMDa ye ThAyIM| nirUpije || 1449|| evaM kAMDatrayanirUpaNI| shrutIchi he koDisavANI| gItApadyaratnAMchIM leNIM| leyilI Ahe || 1450|| heM aso kAMDatrayAtmaka| shruti moxarUpa phaLa yeka| bobhAve jeM Avashyaka| ThAkAveM mhaNauni || 1451|| tayAcheni sAdhana j~nAneMsIM| vaira karI jo pratidivashIM| to aj~nAnavarga ShoDashIM| pratipAdije || 1452|| tochi shAstrAchA boLAvA| ghevoni vairI jiNAvA| hA niropu to satarAvA| adhyAya yetha || 1453|| aisA prathamAlAgoni| satarAvA lANI karUnI| AtmanishvAsa vivarUnI| dAvilA deveM || 1454|| tayA arthajAtAM asheShAM| kelA tAtparyAchA AvAMkA| to hA aTharAvA dekhA| kalashAdhyAyo || 1455|| evaM sakaLasaMkhyAsiddhu| shrIbhAgavad{}gItA prabaMdhu| hA audAryeM AgaLA vedu| mUrtu jANa || 1456|| vedu saMpannu hoya ThA{I}M| parI kR^ipaNu aisA Anu nAhIM| je kAnIM lAgalA tihIM| varNAMchyAchi || 1457|| yerAM bhavavyAthA TheliyAM| strIshUdrAdikAM prANiyAM| anavasarU mAMDUniyAM| rAhilA Ahe || 1458|| tarI maja pAhatAM teM mAgIla uNeM| pheDAvayA gItApaNeM| vedu veThalA bhalateNeM| sevya ho{A}vayA || 1459|| nA he arthu rigoni manIM| shravaNeM lAgoni kAnIM| japamiSheM vadanIM| vasoniyAM || 1460|| ye gItechA pAThu jo jANe| tayAcheni sAMgAtIpaNeM| gItA lihoni vAhANeM| pustakamiSheM || 1461|| aisaisA misakaTAM| saMsArAchA chohaTA| gavAdI ghAlIta chokhaTA| moxasukhAchI || 1462|| parI AkAshIM vasAvayA| pR^ithvIvarI baisAvayA| ravidIpti rAhATAvayA| AvAru nabha || 1463|| tevIM uttama adhama aiseM| sevitAM kavaNAteMhI na puse| kaivalyadAneM sariseM| nivavIta jagA || 1464|| yAlAgIM mAgilI kuTI| bhyAlA vedu gItechyA poTIM| rigAlA AtAM gomaTI| kIrti pAtalA || 1465|| mhaNauni vedAchI susevyatA| te he mUrta jANa shrIgItA| shrIkR^iShNeM paMDusutA| upadeshilI || 1466|| parI vatsAcheni voraseM| dubhateM hoya gharoddesheM| jAleM pAMDavAcheni miSheM| jagaduddharaNa || 1467|| chAtakAchiyeM kaNaveM| meghu pANiyesiM dhAMve| tetha charAchara AghaveM| nivAleM jevIM || 1468|| kAM ananyagatikamaLA\-| lAgIM sUrya ye veLoveLAM| kIM sukhiyA ho{I}je DoLAM| tribhuvanIMchA || 1469|| taiseM arjunAcheni vyAjeM| gItA prakAshUni shrIrAjeM| saMsArAyevaDheM thora ojheM| pheDileM jagAcheM || 1470|| sarvashAstraratnadIptI| ujaLitA hA trijagatIM| sUryu navheM laxmIpatI| vak{}trAkAshIMchA || 1471|| bApa kuLa teM pavitra| jethiMchA pArthu yA j~nAnA pAtra| jeNeM gItA keleM shAstra| AvAru jagA || 1472|| heM aso maga teNeM| sad{}guru shrIkR^iShNeM| pArthAcheM misaLaNeM| ANileM dvaitA || 1473|| pAThIM mhaNatase pAMDavA| shAstra heM mAnaleM kIM jIvA| tetha yeru mhaNe devA| ApuliyA kR^ipA || 1474|| tarI nidhAna joDAvayA| bhAgya ghaDe gA dhanaMjayA| parI joDileM bhogAvayA . vipAyeM hoya || 1475|| paiM xIrasAgarAyevaDheM| avirajI dudhAcheM bhAMDeM| surAM asurAM kevaDheM| mathitAM jAleM || 1476|| teM sAyAsahI phaLA AleM| jeM amR^itahI DoLAM dekhileM| parI varichilI chukaleM| jataneteM || 1477|| tetha amaratvA vogarileM| teM maraNAchilAgIM jAleM| bhogoM neNatAM joDaleM| aiseM Ahe || 1478|| nahuShu svargAdhipati jAhalA| parI rAhATIM bhAMbAvalA| to bhujaMgatva pAvalA| neNasI kAyI \? || 1479|| mhaNauni bahuta puNya tuvAM| keleM teNeM dhanaMjayA| Aji shAstrarAjA iyA| jAlAsi viShayo || 1480|| tarI yayAchi shAstrAcheni| saMpradAyeM pAMghurauni| shAstrArtha hA nikeni| anuShThIM ho || 1481|| yeRhavIM amR^itamaMthanA\-| sArikheM ho{I}la arjunA| jarI righasI anuShThAnA| saMpradAyeMvINa || 1482|| gAya dhaDa joDe gomaTI| te taiMchi pivoM ye kirITI| jaiM jANije hAtavaTI| sAMjavaNIchI || 1483|| taisA shrIguru prasanna hoye| shiShya vidyAhI kIra lAhe| parI te phaLe saMpradAyeM| upAsiliyA || 1484|| mhaNauni shAstrIM jo iye| uchitu saMpradAyo Ahe| to aika AtAM bahuveM| AdareMsIM || 1485|| \indent ##\hspace{1in}## ida.n te nAtapaskAya nAbhaktAya kadAchana | \indent ##\hspace{1in}## na chAshushrUShave vAchya.n na cha mA.n yo.abhyasUyati || 67||\newline%@ tarI tuvAM heM jeM pArthA| gItAshAstra lAdhaleM AsthA| teM tapohInA sarvathA| sAMgAveM nA ho || . 1486|| athavA tApasuhI jAlA . parI gurUbhaktIM jo DhilA| to vedIM aMtyaju vALiLA| taisA vALIM || 1487|| nAtarI puroDAshu jaisA| na ghApe vR^iddha tarI vAyasA| gItA nedI taisI tApasA| gurubhaktihInA || 1488|| kAM tapahI joDe dehIM| bhaje gurudevAMchyA ThAyIM| parI AkarNanIM nAhIM| chADa jarI || 1489|| tarI mAgIla donhIM AMgIM| uttama hoya kIra jagIM| parI yA shravaNAlAgIM| yogyu nohe || 1490|| muktAphaLa bhalataiseM| ho parI mukha nase| taMva guNa praveshe| tetha kAyI \? || 1491|| sAgaru gaMbhIru hoye| heM koNa nA mhaNata Ahe| parI vR^iShTi vAyAM jAye| jAlI tetha || 1492|| dhAliyA divyAnna suvAveM| maga jeM vAyAM dhADAveM| teM ArtIM kAM na karAveM| udArapaNa || 1493|| mhaNauni yogya bhalataiseM| hotu parI chADa nase| tarI jhaNeM vAnivaseM| desI heM tayAM || 1494|| rUpAchA sujANu DoLA| voDhavUM ye kAyi parimaLA \?| jetha jeM mAne te phaLA| tethachi te gA || 1495|| mhaNauni tapI bhakti| pAhAve te subhadrApatI| parI shAstrashravaNIM anAsaktI| vALAvechi te || 1496|| nAtarI tapabhakti| ho{U}ni shravaNIM Arti| AthI aisIhI AyatI| dekhasI jarI || 1497|| tarI gItAshAstranirmitA| jo mI sakaLalokashAstA| tayA mAteM sAmAnyatA| bolela jo || 1498|| mAjhyA sajjaneMsiM mAteM| paishunyAcheni hAteM| yeka AhAtI tayAMteM| yogya na mhaNa || 1499|| tayAMchI yera AghavI| sAmagrI aisI jANAvI| dIpeMvINa ThANadivI| rAtrIchI jaisI || 1500|| aMga goreM ANi taruNeM| varI le{I}leM Ahe leNeM| parI yekaleni prANeM| sAMDileM jevIM || 1501|| sonayAcheM suMdara| nirvALileM hoya ghara| parI sarpAMganA dvAra| ruMdhaleM Ahe || 1502|| nipaje divyAnna chokhaTa| parI mAjIM kALakUTa| aso maitrI kapaTa\-| garbhiNI jaisI || 1503|| taisI tapabhaktimedhA| tayAchI jANa prabuddhA| jo mAjhayAMchI kAM niMdA| mAjhIchi karI || 1504|| yAkAraNeM dhanaMjayA| to bhaktu medhAvIM tapiyA| tarI nako bApA iyA| shAstrA AtaLoM devoM || 1505|| kAya bahu boloM niMdakA| yogya sraShTayAhIsArikhA| gItA he kavatikA\-| lAgIMhI nedIM || 1506|| mhaNauni tapAchA dhanurdharA| taLIM dAToni gADorA| varI gurubhaktIchA purA| prAsAdu jo jAlA || 1507|| ANi shravaNechChechA puDhAM| dAravaMTA sadA ughaDA| varI kalashu chokhaDA| aniMdAratnAMchA || 1508|| \indent ##\hspace{1in}## ya ida.n parama.n guhya.n madbhakteShvabhidhAsyati | \indent ##\hspace{1in}## bhakti.n mayi parA.n kR^itvA mAmevaiShyatyasa.nshayaH || 68||\newline%@ aishA bhaktAlayIM chokhaTIM| gItAratneshvaru hA pratiShThIM| maga mAjhiyA saMvasATI| tukasI jagIM || 1509|| kAM je ekAxarapaNeMsIM| trimAtrakechiye kushIM| praNavu hotAM garbhavAsIM| sAMkaDalA || 1510|| to gItechiyA bAhALIMM| vedabIja geleM pAhALI.N| kIM gAyatrI phulIMphaLIM| shlokAMchyA AlI || 1511|| te he maMtrarahaya gItA| meLavI jo mAjhiyA bhaktA| ananyajIvanA mAtA| bALakA jaisI || 1512|| taisI bhaktAM gItesIM| bheTI karI jo AdareMsIM| to dehApAThIM majasIM| yekachi hoya || 1513|| \indent ##\hspace{1in}## na cha tasmAnmanuShyeShu kashchinme priyakR^ittamaH | \indent ##\hspace{1in}## bhavitA na cha me tasmAdanyaH priyataro bhuvi || 69||\newline%@ ANi dehAcheMhI leNeM| le{U}ni vegaLepaNeM| ase taMva jIveMprANeM| tochi paDhiye || 1514|| j~nAniyAM karmaThAM tApasAM| yayA khuNechiyA mANusAM\-| mAjIM to yeku gA jaisA| paDhiye maja || 1515|| taisA bhUtaLIM AghavA| Ana na dekhe pAMDavA| jo gItA sAMgeM meLAvA| bhaktajanAMchA || 1516|| maja IshvarAcheni lobheM| he gItA paDhatAM axobheM| jo maMDana hoya sabhe| saMtAMchiye || 1517|| netrapallavIM romAMchitu| maMdAniLeM kAMpavitu| AmodajaLeM volavitu| phulAMche DoLeM || 1518|| kokiLA kalaravAcheni miSheM| sadgada bolavIta jaiseM| vasaMta kA praveshe| madbhakta ArAmIM || 1519|| kAM janmAcheM phaLa chakorAM| hota jaiM chaMdra ye aMbarA| nAnA navaghana mayUrAM| vo deta pAve || 1520|| taisA sajjanAMchyA meLApIM| gItApadyaratnIM umapIM| varShe jo mAjhyA rUpIM| hetu The{U}ni || 1521|| maga tayAcheni pADeM| paDhiyaMteM maja phuDeM| nAhIMchi gA mAgeMpuDheM| nyAhALitAM || 1522|| arjunA hA ThAyavarI| mI tayAteM sUyeM jivhArIM| jo gItArthAcheM karI| paraguNeM saMtAM || 1523|| \indent ##\hspace{1in}## adhyeShyate cha ya ima.n dharmya.n sa.nvAdamAvayoH | \indent ##\hspace{1in}## j~nAnayaj~nena tenAhamiShTaH syAmiti me matiH || 70||\newline%@ paiM mAjhiyA tujhiyA miLaNIM| vADhinalI je he kahANI| moxadharma kA jiNIM| AlAse jetheM || 1524|| to hA sakaLArthaprabodhu| AmhAM doghAMchA saMvAdu| na karitAM padabhedu| pATheMchi jo paDhe || 1525|| teNeM j~nAnAnaLIM pradIptIM| mULa avidyechiyA AhutI| toShavilA hoya sumatI| paramAtmA mI || 1526|| ghe{U}ni gItArtha ugANA| j~nAniye jeM vichaxaNA| ThAkatI teM gANAvANA| gItechA to lAhe || 1527|| gItA pAThakAsi ase . phaLa arthaj~nAchi sariseM| gItA mA{u}liyesi nase| jANeM tAnheM || 1528|| \indent ##\hspace{1in}## shraddhAvAnanasUyashcha shR^iNuyAdapi yo naraH | \indent ##\hspace{1in}## so.api muk{}taH shubhA.NllokAnprApnuyAtpuNyakarmaNAm.h || 71||\newline%@ ANi sarvamArgIM niMdA| sAMDUni AsthA paiM shuddhA| gItAshravaNIM shraddhA| ubhArI jo || 1529|| tayAchyA shravaNapuTIM| gItechIM axareM jaMva paiThIM| hotInA taMva uThA{u}ThIM| paLechi pApa || 1530|| aTaviyemAjIM jaisA| vanhi righatAM sahasA| laMghitI kA dishA| vanaukeM tiyeM || 1531|| kAM udayAchaLakuLIM| jhaLakatAM aMshumALI| timireM aMtarALIM| hArapatI || 1532|| taisA kAnAchyA mahAdvArIM| gItA gajara jetha karI| tetha sR^iShTIchiye AdivarI| jAyachi pApa || 1533|| aisI janmavelI dhuvaTa| hoya puNyarUpa chokhaTa| yAhIvarI achATa| lAhe phaLa || 1534|| jeM iye gItechIM axareM| jetulIM kAM karNadvAreM| righatI tetule hotI pure| ashvamedha kIM || 1535|| mhaNauni shravaNeM pApeM jAtI| ANi dharma dharI unnatI| teNeM svargarAja saMpattI| lAhechi shekhIM || 1536|| to paiM maja yAvayAlAgIM| pahileM peNeM karI svargIM| maga AvaDe taMva bhogI| pAThIM majachi miLe || 1537|| aisI gItA dhanaMjayA| aikatayA ANi paDhatayA| phaLe mahAnaMdeM miyAM| bahu kAya boloM || 1538|| yAkAraNeM heM aso| parI jayAlAgIM shAstrAtiso| kelA teM taMva tuja pusoM| kAja tujheM || 1539|| \indent ##\hspace{1in}## kachchidetachchhruta.n pArtha tvayaikAgreNa chetasA | \indent ##\hspace{1in}## kachchidaj~nAnasammohaH pranaShTaste dhana~njaya || 72||\newline%@ tarI sAMga pAM pAMDavA| hA shAstrasiddhAMtu AghavA| tuja ekachitteM phAvA| gelA Ahe \? || 1540|| AmhIM jaiseM jayA rItIM| ugANileM kAnAMchyA hAtIM| yerIM taiseMchi tujhyA chittIM . peTheM keleM kIM \? || 1541|| athavA mAjhArIM| geleM sAMDIvikhurI| kiMvA upexevarI| vALUni sAMDileM || 1542|| jaiseM AmhIM sAMgitaleM| taiseMchi hR^idayIM phAvaleM| tarI sAMga pAM vahileM| pusena teM mI || 1543|| tarI svAj~nAnajaniteM| mAgileM moheM tUteM| bhulavileM to yetheM| ase kIM nAhIM \? || 1544|| heM bahu pusoM kA{I}| sAMgeM tUM ApalyA ThAyIM| karmAkarma kAMhIM| dekhatAsI \? || 1545|| pArthu svAnaMdaikaraseM| virela aisA bhedadashe| ANilA yeNeM miSheM| prashnAcheni || 1546|| pUrNabrahma jAlA pArthu| tarI puDhIla sAdhAvayA kAryArthu| maryAdA shrIkR^iShNanAthu| ullaMghoM nedI || 1547|| yeRhavIM ApuleM karaNeM| sarvaj~na kAya to neNeM \?| parI keleM pusaNeM| yAchi lAgIM || 1548|| evaM karoniyAM prashna| nasateMchi arjunapaNa| ANUniyAM jAleM pUrNapaNa| teM bolavI svayeM || 1549|| maga xIrAbdhIteM sAMDitu| gaganIM puMju maMDitu| nivaDe jaisA na nivaDitu| pUrNachaMdru || 1550|| taisA brahma mI heM visare| tetha jagachi brahmatveM bhare| heMhI sAMDI tarI vire| brahmapaNahI || 1551|| aisA moDatu mAMDatu brahmeM| to duHkheM dehAchiye sIme| mI arjuna yeNeM nAmeM| ubhA ThelA || 1552|| maga kAMpatAM karataLIM| daDapUni romAvaLI| pulikA svedajaLIM| jira{U}niyAM || 1553|| prANaxobheM DolatayA| AMgA AMgachi TeMkayA| sUni staMbhu chALayA| bhulauniyAM || 1554|| netrayuguLAcheni voteM| AnaMdAmR^itAcheM bhariteM| vosaMData teM mAguteM| kADhUniyAM || 1555|| vividhA autsukyAMchI dATI| chIpa dATata hotI kaMThIM| te karUniyAM paiThI| hR^idayAmAjIM || 1556|| vAchecheM vituLaNeM| sAMvarUni prANeM| akramAcheM shvasaNeM| The{U}ni ThAyIM || 1557|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## naShTo mohaH smR^itirlabdhA tvatprasAdAnmayAchyuta | \indent ##\hspace{1in}## sthito.asmi gatasandehaH kariShye vachana.n tava || 73||\newline%@ maga arjuna mhaNe kAya devo| . pusatAti AvaDe moho| tarI to sakuTuMba gelA jI ThAvo| ghe{U}ni ApalA || 1558|| pAsIM ye{U}ni dinakareM| DoLyAteM aMdhAreM| pusije heM kAyi sare| koNe gAMvIM \? || 1559|| taisA tUM shrIkR^iShNarAyA| AmuchiyA DoLayAM| gochara heMchi kAyisayA| na pure taMva || 1560|| varI lobheM mAyepAsUnI| teM sAMgasI toMDa bharUnI| jeM kAyisenihI karUnI| jANUM naye || 1561|| AtAM moha ase kIM nAhIM| heM aiseM jI pusasI kA{I}| kR^itakR^itya jAhaloM pAhIM| tujhepaNeM || 1562|| guMtaloM hotoM arjunaguNeM| to mukta jAloM tujhepaNeM| AtAM pusaNeM sAMgaNeM| donhI nAhIM || 1563|| mI tujheni prasAdeM| lAdhaleni AtmabodheM| mohAche tayA kAMde| nedIcha uroM || 1564|| AtAM karaNeM kAM na karaNeM| heM jeNeM uThI dujepaNeM| teM tUM vAMchUni neNeM| sarvatra gA || 1565|| ye viShayIM mAjhyA ThAyIM| saMdehAche nurechi kAMhIM| trishuddhi karma jetha nAhIM| teM mI jAloM || 1566|| tujheni maja mI pAvonI| kartavya geleM nipaTUnI| parI Aj~nA tujhI vAMchoni| Ana nAhIM prabho || 1567|| kAM jeM dR^ishya dR^ishyAteM nAshI| jeM dujeM dvaitAteM grAsI| jeM eka parI sarvadeshIM| vasavI sadA || 1568|| jayAcheni saMbaMdheM baMdhu phiTe| jayAchiyA AshA Asa tuTe| jeM bheTalayA sarva bheTe| ApaNapAMchi || 1569|| teM tUM guruliMga jI mAjheM| jeM yekalepaNIMcheM virajeM| jayAlAgIM volAMDije| advaitabodhu || 1570|| ApaNachi ho{U}ni brahma| sArije kR^ityAkR^ityAMcheM kAma| maga kIje kA niHsIma| sevA jayAchI || 1571|| gaMgA siMdhU sevUM gelI| pAvatAMchi samudra jAlI| tevIM bhaktAM sela didhalI| nijapadAchI || 1572|| to tUM mAjhA jI nirupachAru| shrIkR^iShNA sevya sad{}guru| mA brahmatechA upakAru| hAchi mAnIM || 1573|| jeM maja tumhAM ADa| hoteM bhedAcheM kavADa| teM pheDoni keleM goDa| sevAsukha || 1574|| tarI AtAM tujhI Aj~nA| sakaLa devAdhidevarAj~nA| karIna de{I}M anuj~nA| bhalatiyeviShayIM || 1575|| yayA arjunAchiyA bolA| devo nAche sukheM bhulalA| mhaNe vishvaphaLA jAlA| phaLa hA maja || 1576|| uNeni umachalA sudhAkaru| dekhunI ApalA kumaru| maryAdA xIrasAgaru| visarechinA \? || 1577|| aise saMvAdAchiyA bahulAM| lagna doghAMchiyAM AMtulA| lAgaleM dekhoni jAlA| nirbharu saMjayo || 1578|| teNeM mhaNatase saMjayo . bApa kR^ipAnidhI rAvo . to ApulA manobhAvo . arjuneMsI kelA || 1579 || teNeM uchaMbaLalepaNeM| saMjaya dhR^itarAShTrAteM mhaNe| jI kaise bAdarAyaNeM| raxiloM doghe \? || 1580|| Aji tumateM avadhArA| nAhIM charmachaxUhI saMsArA| kIM j~nAnadR^iShTivyavahArA ANiletI || 1581|| ANi rathIMchiye rAhATI| ghe{I} jo ghoDeyAsAThIM| tayA AmhAM yA goShTI| gocharA hotI || 1582|| varI juMjhAcheM nirvANa| mAMDaleM ase dAruNa| dohIM hArIM ApaNa| hArapije jaiseM || 1583|| yevaDhA jiye sAMkaDAM| kaisA anugraho paiM gADhA| je brahmAnaMdu ughaDA| bhogavItase || 1584|| aiseM saMjaya bolilA| parI na drave yeru ugalA| chaMdrakiraNIM shivatalA| pAShANu jaisA || 1585|| he dekhoni tayAchI dashA| maga karIchinA sarisA| parI sukheM jAlA pisA| bolatase || 1586|| bhulavilA harShavegeM| mhaNauni dhR^itarAShTrA sAMge| yeRhavIM navhe tayAjogeM| heM kIra jANeM || 1587|| \indent ##\hspace{1in}## sa~njaya uvAcha | \indent ##\hspace{1in}## ityaha.n vAsudevasya pArthasya cha mahAtmanaH | \indent ##\hspace{1in}## sa.nvAdamimamashrauShamadbhuta.n romaharShaNam.h || 74||\newline%@ maga mhaNe paiM kururAjA| aisA ba.ndhuputra to tujhA| bolilA teM adhoxajA| goDa jAleM || 1588|| agA pUrvApara sAgara| yayAM nAmasIchi sinAra| yera AghaveM teM nIra| eka jaiseM || 1589|| taisA shrIkR^iShNa pArtha aiseM| heM AMgAchipAsIM dise| maga saMvAdIM jI nase| kAMhIMchi bhedu || 1590 || paiM darpaNAhUni chokheM| donhI hotI sanmukheM| tetha yerI yera dekhe| ApaNapeM jaiseM || 1591|| taisA devesIM paMDusutu| ApaNapeM devIM dekhatu| pAMDaveMsIM dekhe anaMtu| ApaNapeM pArthIM || 1592|| deva devo bhaktAlAgIM| jiye vivarUni dekhe AMgIM| yeru tiyechehI bhAgIM| donhI dekhe || 1593|| ANika kAMhIMcha nAhIM| mhaNauni karitI kA{I}| doghe yekapaNeM pAhIM| nAMdatAtI || 1594|| AtAM bhedu jarI moDe| tarI prashnottara kAM ghaDe \?| nA bheduchi tarI joDe| saMvAdasukha kAM \? || 1595|| aiseM bolatAM dujepaNeM| saMvAdIM dvaita giLaNeM| teM aikileM bolaNeM| doghAMcheM miyAM || 1596|| uTUni donhI Arise| voDavilIyA sarise| koNa koNA pAhAtase| kalpAveM pAM \? || 1597|| kAM dIpAsanmukhu| ThevilayA dIpaku| koNa koNA arthiku| koNa jANeM || 1598|| nAnA arkApuDheM arku| udayaliyA ANiku| koNa mhaNe prakAshaku| prakAshya kavaNa \? || 1599|| heM nirdhArUM jAtAM phuDeM| nirdhArAsi Thaka paDe| te doghe jAle evaDhe| saMvAdeM sarise || 1600|| jI miLatAM donhI udakeM . mAjI lavaNa vArUM ThAke| kIM tayAsIMhI nimikheM| teMchi hoya || 1601|| taise shrIkR^iShNa arjuna donhI| saMvAdale teM manIM| dharitAM majahI vAnI| teMchi hotase || 1602|| aiseM mhaNe nA moTakeM . taMva hironi sAtvikeM| AThava nelA neNoM keM| saMjayapaNAchA || 1603|| romAMcha jaMva pharake| taMva taMva AMga surake| staMbha svedAMteM jiMke| ekalA kaMpu || 1604|| advayAnaMdasparsheM| diThI rasamaya jAlI ase . te ashru navhatI jaiseM| dravatvachi || 1605|| neNoM kAya na mAya poTIM| neNoM kAya guMphe kaMThIM| vAgarthA paData miThI| usasAMchiyA || 1606|| kiMbahunA sAtvikAM AThAM| chAcharu mAMDatAM umeThA| saMjayo jAlAse chohaTAM| saMvAdasukhAchA || 1607|| tayA sukhAchI aisI jAtI| je ApaNachi dharI shAMtI| maga puDhatI dehasmR^itI| lAdhalI teNeM || 1608|| \indent ##\hspace{1in}## vyAsaprasAdAchchhrutavAnetadguhyamaha.n param.h | \indent ##\hspace{1in}## yoga.n yogeshvarAtkR^iShNAtsAkShAtkathayataH svayam.h || 75||\newline%@ tevhAM baisateni AnaMdeM| mhaNe jI jeM upaniShadeM| neNatI teM vyAsaprasAdeM| aikileM miyAM || 1609|| aikatAMchi te goThI| brahmatvAchI paDilI miThI| mItUMpaNeMsIM dR^iShTI| vironi gelI || 1610|| he Aghavechi kA yoga| jayA ThAyA yetI mArga| tayAcheM vAkya savaMga| keleM maja vyAseM || 1611|| aho arjunAcheni miSheM| ApaNapeMchi dujeM aiseM| naToni ApaNayA uddesheM| bolileM jeM deva || 1612|| tetha kIM mAjheM shrotra| pATAcheM jAleM jI pAtra| kAya vAnUM svataMtra| sAmarthya shrIgurucheM || 1613|| \indent ##\hspace{1in}## rAjansa.nsmR^itya sa.nsmR^itya sa.nvAdamimamadbhutam.h | \indent ##\hspace{1in}## keshavArjunayoH puNya.n hR^iShyAmi cha muhurmuhuH || 76||\newline%@ rAyA heM bolatAM vismita hoye| teNeMchi moDAvalA ThAye| ratnIM kIM ratnakiLA ye| jhAMkoLita jaisI || 1614|| himavaMtIMchIM sarovareM| chaMdrodayIM hotI kAshmIreM| maga sUryAgamIM mAghAreM| dravatva ye || 1615|| taisA sharIrAchiyA smR^itI| to saMvAdu saMjaya chittIM| dharI ANi puDhatI| teMchi hoya || 1616|| \indent ##\hspace{1in}## tachcha sa.nsmR^itya sa.nsmR^itya rUpamatyadbhuta.n hareH | \indent ##\hspace{1in}## vismayo me mahAn.h rAjanhR^iShyAmi cha punaH punaH || 77||\newline%@ maga uThoni mhaNe nR^ipA| shrIharIchiyA vishvarUpA| dekhilayA ugA kAM pAM| asoM lAhasI \? || 1617|| na dekhaNeni jeM dise| nAhIMpaNeMchi jeM ase . visareM AThave teM kaiseM| chuka{U}M AtAM || 1618|| dekhoni chamatkAru| kIje to nAhIM paisAru| majahIsakaTa mahApUru| neta Ahe || 1619|| aisA shrIkR^iShNArjuna\-| saMvAda saMgamIM snAna| karUni detase tiLadAna| ahaMtecheM || 1620|| tetha asaMvareM AnaMdeM| alaukikahI kAMhIM sphuMde| shrIkR^iShNa mhaNe sadgadeM| veLoveLAM || 1621|| yA avasthAMchI kAMhIM| kauravAMteM parI nAhIM| mhaNauni rAyeM teM kAMhIM| kalpAveM jaMva || 1622|| taMva jAlA sukhalAbhu| ApaNayA karUni svayaMbhu| bujhAvilA avaShTaMbhu| saMjayeM teNeM || 1623|| tetha koNI yekI avasarI| ho{A}vI te karUni durI| rAvo mhaNe saMjayA parI| kaisI tujhI gA \? || 1624|| teNeM tUMteM yetheM vyAseM| baisavileM kAsayA uddesheM| aprasaMgAmAjIM aiseM| bolasI kA{I} \? || 1625|| rAnIMcheM rA{u}LA neliyA| dAhI dishA mAnI suniyA| kAM rAtrI hoya pAhalayA| nishAcharAM || 1626|| jo jethiMcheM gaurava neNeM| tayAsi teM bhiMguLavANeM| mhaNauni aprasaMgu teNeM| mhaNAvA kIM to || 1627|| maga mhaNe sAMgeM prastuta| udayaleMse jeM utkaLita| teM koNAsi bA re jaita| de{I}la shekhIM \? || 1628|| yeRhavIM visheSheM bahuteka| AmucheM aiseM mAnasika| je duryodhanAche adhika| pratApa sadA || 1629|| ANi yerAMcheni pADeM| daLahI yAcheM devhaDeM| mhaNauni jaita phuDeM| ANIla nA teM \? || 1630|| AmhAM taMva game aiseM| mA tujheM jyotiSha kaiseM| teM neNoM saMjayA ase . taiseM sAMga pAM || 1631|| \indent ##\hspace{1in}## yatra yogeshvaraH kR^iShNo yatra pArtho dhanurdharaH | \indent ##\hspace{1in}## tatra shrIrvijayo bhUtirdhruvA nItirmatirmama || 78||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImadbhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde mokShasa.nnyAsayogo nAma aShTAdasho.adhyAyaH || 18a ||\newline%@ yayA bolA saMjayo mhaNe| jI yerayerAMcheM mI neNeM| parI AyuShya tetheM jiNeM| heM phuDeM kIM gA || 1632|| chaMdru tetheM chaMdrikA| shaMbhu tetheM aMbikA| saMta tetheM vivekA| asaNeM kIM jI || 1633|| rAvo tetheM kaTaka| saujanya tetheM soyarIka| vanhi tetheM dAhaka| sAmarthya kIM || 1634|| dayA tetheM dharmu| dharmu tetheM sukhAgamu| sukhIM puruShottamu| ase jaisA || 1635|| vasaMta tetheM vaneM| vana tetheM sumaneM| sumanIM pAliMganeM| sAraMgAMchIM || 1636|| guru tetha j~nAna| j~nAnIM Atmadarshana| darshanIM samAdhAna| AthI jaiseM || 1637|| bhAgya tetha vilAsu| sukha tetha ullAsu| heM aso tetha prakAshu| sUrya jetheM || 1638|| taise sakala puruShArtha| jeNeM svAmI kAM sanAtha| to shrIkR^iShNa rAvo jetha| tetha laxmI || 1639|| ANi Apuleni kAMteMsIM| te jagadaMbA jayApAsIM| aNimAdikIM kAya dAsI| navhatI tayAteM \? || 1640|| kR^iShNa vijayasvarUpa nijAMgeM| to rAhilA ase jeNeM bhAgeM| taiM jayo lAgavegeM| tetheMchi Ahe || 1641|| vijayo nAmeM arjuna vikhyAtu| vijayasvarUpa shrIkR^iShNanAthu| shriyesIM vijaya nishchitu| tetheMchi ase || 1642|| tayAchiye deshIMchyA jhADIM| kalpatarUteM hoDI| na jiNAveM kAM yevaDhIM| mAyabApeM asatAM \? || 1643|| te pAShANahI AghaveM| chiMtArat{}neM kAM nohAve \?| tiye bhUmike kAM na yAveM| suvarNatva \? || 1644|| tayAchiyA gAMvIMchiyA| nadI amR^iteM vAhAviyA| navala kAyi rAyA| vichArIM pAM || 1645|| tayAche bisATa shabda| sukheM mhaNoM yetI veda| sadeha sachchidAnaMda| kAM na vhAve te \? || 1646|| paiM svargApavarga donhI| iyeM padeM jayA adhInIM| to shrIkR^iShNa bApa jananI| kamaLA jayA || 1647|| mhaNauni jiyA bAhIM ubhA| to laxmIyechA vallabhA| tetheM sarvasiddhI svayaMbhA| yera mI neNeM || 1648|| ANi samudrAchA meghu| upayogeM tayAhUni chAMgu| taisA pArthIM Aji lAgu| Ahe taye || 1649|| kanakatvadIxAgurU| lohA parisu hoya kIrU| parI jagA positA vyavahAru| teMchi jANeM || 1650|| yetha gurutvA yetase uNeM| aiseM jhaNeM koNhI mhaNe| vanhi prakAsha dIpapaNeM| prakAshI ApulA || 1651|| taisA devAchiyA shaktI| pArthu devAsIchi bahutI| parI mAne iye stutI| gaurava ase || 1652|| ANi putreM mI sarva guNIM| jiNAvA he bApA shirANI| tarI te shAra~NgapANI| phaLA AlI || 1653|| kiMbahunA aisA nR^ipA| pArthu jAlAse kR^iShNakR^ipA| to jayAkaDe sAxepA| rIti Ahe || 1654|| tochi gA vijayAsi ThAvo| yetha tuja koNa saMdeho \?| tetha na ye tarI vAvo| vijayochi hoya || 1655|| mhaNauni jetha shrI tetheM shrImaMtu| jetha to paMDUchA sutu| tetha vijaya samastu| abhyudayo tetha || 1656|| jarI vyAsAcheni sAcheM| dhire mana tumacheM| tarI yA bolAcheM| dhruvachi mAnA || 1657|| jetha to shrIvallabhu| jetha bhaktakadaMbu| tetha sukha ANi lAbhu| maMgaLAchA || 1658|| yA bolA Ana hoye| tarI vyAsAchA aMku na vAhe| aiseM gAjoni bAheM| ubhilI teNeM || 1659|| evaM bhAratAchA AvAMkA| ANUni shlokA yekA| saMjayeM kurunAyakA| didhalA hAtIM || 1660|| jaisA neNoM kevaDhA vanhI| parI guNAgrIM The{U}nI| ANije sUryAchI hAnI| nistarAvayA || 1661|| taiseM shabdabrahma anaMta| jAleM savAlaxa bhArata| bhAratAcheM shateM sAta| sarvasva gItA || 1662|| tayAMhI sAtAM shatAMchA| ityarthu hA shloka sheShIMchA| vyAsashiShya saMjayAchA| pUrNodgAru jo || 1663|| yeNeM yekeMchi shlokeM| rAhe teNeM asakeM| avidyAjAtAcheM nikeM| jiMtaleM hoya || 1664|| aiseM shloka shateM sAta| gItechIM padeM AMgeM vAhata| padeM mhaNoM kIM paramAmR^ita| gItAkAshIMcheM || 1665|| kIM AtmarAjAchiye sabhe| gIte voDavale he khAMbe| maja shloka pratibhe| aise yeta || 1666|| kIM gItA he saptashatI| maMtrapratipAdya bhagavatI| mohamahiShA mukti| AnaMdalI ase || 1667|| mhaNauni maneM kAyeM vAchA| jo sevaku ho{I}la iyechA| to svAnaMdAsAmrAjyAchA| chakravartI karI || 1668|| kIM avidyAtimiraroMkheM| shloka sUryAteM paijA jiMkeM| aise prakAshile gItAmiSheM| rAyeM shrIkR^iShNeM || 1669|| kIM shlokAxaradrAxalatA| mAMDava jAlI Ahe gItA| saMsArapathashrAMtA| visaMvAvayA || 1670|| kIM sabhAgyasaMtIM bhramarIM| kele te shlokakalhArIM| shrIkR^iShNAkhyasarovarIM| sAsinnalI he || 1671|| kIM shloka navhatI Ana| game gItecheM mahimAna| vAkhANite baMdIjana| udaMDa jaise || 1672|| kIM shlokAMchiyA AvArA| sAta shateM karUni suMdarA| sarvAgama gItApurA| vasoM Ale || 1673|| kIM nijakAMtA AtmayA| AvaDI gItA miLAvayA| shloka navhatI bAhyA| pasaru kA jo || 1674|| kIM gItAkamaLIMche bhR^iMga| kIM he gItAsAgarataraMga| kIM harIche he turaMga| gItArathIMche || 1675|| kIM shloka sarvatIrtha saMghAtu| AlA shrIgItegaMge AMtu| je arjuna nara siMhasthu| jAlA mhaNauni || 1676|| kIM nohe he shlokashreNI| achiMtyachittachiMtAmaNI| kIM nirvikalpAM lAvaNI| kalpatarUMchI || 1677|| aisiyA shateM sAta shlokAM| parI AgaLA yekayekA| AtAM koNa vegaLikA| vAnAvAM pAM || 1678|| tAnhI ANi pAraThI| iyA kAmadhenUteM diThI| sUni jaisiyA goThI| kIjatI nA || 1679|| dIpA Agilu mAgilu| sUryu dhAkuTA vaDIlu| amR^itasiMdhu kholu| uthaLu kAyasA || 1680|| taise pahile sarate| shloka na mhaNAve gIte| junIM navIM pArijAteM| AhAtI kA{I} \? || 1681|| ANi shlokA pADu nAhIM| heM kIra samarthu kA{I}| yetha vAchya vAchakahI| bhAgu na dharI || 1682|| je iye shAstrIM yeku| shrIkR^iShNachi vAchya vAchaku| heM prasiddha jANe loku| bhalatAhI || 1683|| yetheM artheM teMchi pATheM| joDe yevaDheni dhaTeM| vAchyavAchaka yekavaTeM| sAdhiteM shAstra || 1684|| mhaNauni maja kAMhIM| samarthanIM AtAM viShaya nAhIM| gItA jANA he vA~NgmayI| shrImUrti prabhUchi || 1685|| shAstra vAchyeM artheM phaLe| maga ApaNa mAvaLe| taiseM navheM heM sagaLeM| parabrahmachi || 1686|| kaisA vishvAchiyA kR^ipA| karUni mahAnaMda sopA| arjunavyAjeM rUpA| ANilA deveM || 1687|| chakorAcheni nimitteM| tinhI bhuvaneM saMtapteM| nivavilIM kaLAMvateM| chaMdreM jevIM || 1688|| kAM gautamAcheni miSheM| kaLikALajvarItoddesheM| pANiDhALu girIsheM| gaMgeMchA kelA || 1689|| taiseM gItecheM heM dubhateM| vatsa karUni pArthAteM| dubhinnalI jagApurateM| shrIkR^iShNa gAya || 1690|| yethe jIveM jarI nAhAla| tarI heMchi kIra ho{A}la| nAtarI pAThamiSheM tiMbAla| jIbhachi jarI || 1691|| tarI loha ekeM aMsheM| jhagaTaliyA parIseM| yerIkaDe apaiseM| suvarNa hoya || 1692|| taisI pAThAchI te vATI| shlokapAda lAvA nA jaMva voThIM| taMva brahmatechI puShTI| ye{I}la AMgA || 1693|| nA yeNesIM mukha vAMkaDeM| karUni ThAkAla kAnavaDeM| tarI kAnIMhI ghetAM paDe| techi lekha || 1694|| je he shravaNeM pATheM artheM| gItA nedI moxA{A}rauteM| jaisA samarthu dAtA koNhAteM| nAsti na mhaNe || 1695|| mhaNauni jANatayA savA| gItAchi yekI sevA| kAya karAla AghavAM| shAstrIM yerIM || 1696|| ANi kR^iShNArjunIM mokaLI| goThI chAvaLilI je nirALI| te shrIvyAseM kelI karataLIM| ghevoM ye aisI || 1697|| bALakAteM voraseM| mAya jaiM jeva{U}M baise| taiM tayA ThAkatI taise| ghAMsa karI || 1698|| kAM aphATA samIraNA| ApaiteMpaNa shAhANA| keleM jaiseM viMjaNA| nirmUniyAM || 1699|| taiseM shabdeM jeM na labhe| teM ghaDUniyA anuShTubheM| strIshUdrAdi pratibhe| sAmAvileM || 1700|| svAtIcheni pANiyeM| na hotI jarI motiyeM| tarI aMgIM suMdarAMchiye| kAM shobhitI tiyeM \? || 1701|| nAdu vAdyA na yetAM| tarI kAM gocharu hotA| . phuleM na hotAM ghepatA| Amodu kevIM \? || 1702|| goDIM na hotI pakvAnneM| tarI kAM phAvatI rasaneM \?| darpaNAvINa nayaneM| nayanu kAM dise \? || 1703|| draShTA shrIgurumUrtI| na rigatA dR^ishyapaMthIM| tarI kAM hyA upAstI| AkaLatA to \? || 1704|| taiseM vastu jeM asaMkhyAta| tayA saMkhyA shateM sAta| na hotI tarI koNA yetha| phAvoM shakateM \? || 1705|| megha siMdhUcheM pANI vAhe| tarI jaga tayAteMchi pAhe| kAM je umapa te noheM| ThAkateM koNhA || 1706|| ANi vAchA jeM na pave| teM he shloka na hote barave| tarI kAneM mukheM phAve| aiseM kAM hoteM \? || 1707|| mhaNauni shrIvyAsAchA hA thoru| vishvA jAlA upakAru| je shrIkR^iShNa uktI AkAru| graMthAchA kelA || 1708|| ANi tochi hA mI AtAM| shrIvyAsAchIM padeM pAhatAM pAhatAM| ANilA shravaNapathA| maRhAThiyA || 1709|| vyAsAdikAMche unmekha| rAhATatI jetha sAshaMka| tetha mIhI raMka yeka| chAvaLI karIM || 1710|| parI gItA Ishvaru bhoLA| le vyAsoktikusumamALA| tarI mAjhiyA durvAdaLA| nA na mhaNe kIM || 1711|| ANi xIrasiMdhUchiyA taTA| pANiyA yetI gajaghaTA| tetha kAya murakuTA| vArijata ase \? || 1712|| pAMkha phuTe pAMkhirUM| nuDe tarI nabhIMcha sthirU| gagana AkramI satvarU| to garuDahI tetha || 1713|| rAjahaMsAcheM chAlaNeM| bhUtaLIM jAliyA shAhANeM| ANikeM kAya koNeM| chAlAvechinA \? || 1714|| jI Apuleni avakAsheM| agAdha jaLa ghepe kalasheM| chuLIM chULapaNa aiseM| bharUni na nighe \? || 1715|| divaTIchyA AMgIM thorI| tarI te bahu teja dharI| vAtI ApuliyA parI| ANIcha kIM nA \? || 1716|| jI samudrAcheni paiseM| samudrIM AkAsha AbhAse| thillarIM thillarA{ai}seM| biMbechi paiM || 1717|| tevIM vyAsAdika mahAmatI| vAvaroM yetI iye graMthIM| mA AmhI ThAkoM he yukti| na miLe kIra \? || 1718|| jiye sAgarIM jaLachareM| saMcharatI maMdarAkAreM| tetha dekhoni shaphareM yereM| pohoM na lAhatI \? || 1719|| aruNa AMgAjavaLike| mhaNauni sUryAteM dekheM| mA bhUtaLIMchI na dekhe| muMgI kA{I} \? || 1720|| yAlAgIM AmhAM prAkR^itAM| deshikAreM baMdheM gItA| mhaNaNeM heM anuchitA| kAraNa nohe || 1721|| ANi bApu puDhAM jAye| te gheta pA{u}lAchI soye| bALa ye tarI na lAhe| pAvoM kAyI \? || 1722|| taisA vyAsAchA mAgovA ghetu| bhAShyakArAteM vATa pusatu| ayogyahI mI na pavatu| keM jA{I}na \? || 1723|| ANi pR^ithvI jayAchiyA xamA| nubage sthAvara jaMgamA| jayAcheni amR^iteM chaMdramA| nivavI jaga || 1724|| jayAcheM AMgika asikeM| teja lAhoni arkeM| AMdhArAcheM sAvA{i}keM| loTijata Ahe || 1725|| samudrA jayAcheM toya| toyA jayAcheM mAdhurya| mAdhuryA sauMdarya| jayAcheni || 1726|| pavanA jayAcheM baLa| AkAsha jeNeM paghaLa| j~nAna jeNeM ujvaLa| chakravartI || 1727|| veda jeNeM subhASha| sukha jeNeM sollAsa| heM aso rUpasa| vishva jeNeM || 1728|| to sarvopakArI samarthu| sad{}guru shrInivR^ittinAthu| rAhATata ase majahI {A}Mtu| righoniyAM || 1729|| AtAM AyatI gItA jagIM| mI sAMgeM maRhAThiyA bhaMgIM| yetha keM vismayAlAgIM| ThAvo Ahe || 1730|| shrIgurucheni nAMveM mAtI| DoMgarIM jayApAsIM hotI| teNeM koLiyeM trijagatIM| yekavada kelI || 1731|| chaMdaneM vedhalIM jhADeM| jAlIM chaMdanAcheni pADeM| vasiShTheM mAMnilI kIM bhAMDe| bhAnUsIM shATI || 1732|| mA mI tava chittAthilA| ANi shrIguru aisA dAdulA| jo diThIveni ApulA| baisavI padIM || 1733|| AdhIMchi dekhaNI diThI| varI sUrya puravI pAThI| taiM na dise aisI goThI| keMhI Ahe \? || 1734|| mhaNauni mAjheM nitya nave| shvAsoshvAsahI prabaMdha ho{A}ve| shrIgurukR^ipA kAya nohe| j~nAnadevo mhaNe || 1735|| yAkAraNeM miyAM| shrIgItArthu maRhAThiyA| kelA lokAM yayA| diThIchA viSho || 1736|| parI maRhAThe bolaraMgeM| kavaLitAM paiM gItAMgeM| taiM gAtayAcheni pAMgeM| yekADhatAM nohe || 1737|| mhaNauni gItA gAvoM mhaNe| teM gANiveM hotI leNeM| nA mokaLe tarI uNeM| gItAhI ANita || 1738|| suMdara AMgIM leNeM na sUye| taiM to mokaLA shR^iMgAru hoye| nA le{i}leM tarI Ahe| taiseM keM uchita \? || 1739|| kAM motiyAMchI jaisI jAtI| sonayAhI mAna detI| nAtarI mAnavitI| aMgeMchi saDIM || 1740|| nAnA guMphilIM kAM mokaLIM| uNIM na hotI parImaLIM| vasaMtAgamIMchIM vAToLIM| mogarIM jaisIM || 1741|| taisA gANiveteM miravI| gItevINahI raMgu dAvIM| to lAbhAchA prabaMdhu oMvI| kelA miyAM || 1742|| teNeM AbAlasubodheM| ovIyecheni prabaMdheM| brahmarasasusvAdeM| axareM guMthilIM || 1743|| AtAM chaMdanAchyA taruvarIM| parImaLAlAgIM phulavarIM| pArukhaNeM jiyAparI| lAgenA kIM || 1744|| taisA prabaMdhu hA shravaNIM| lAgatakheMvo samAdhi ANI| aikiliyAhI vAkhANI| kAya vyasana na lavI \? || 1745|| pATha karitAM vyAjeM| pAMDityeM yetI veShaje| taiM amR^itAteM neNije| phAvaliyA || 1746|| taiseMni A{i}tepaNeM| kavitva jAleM heM upeNeM| manana nididhyAsa shravaNeM| jiMtileM AtAM || 1747|| he svAnaMdabhogAchI sela| bhalatayasIchi de{I}la| sarveMdriyAM poShavIla| shravaNAkaravIM || 1748|| chaMdrAteM AMgavaNeM| bhogUni chakora shAhANe| parI phAve jaiseM chAMdiNeM| bhalatayAhI || 1749|| taiseM adhyAtmashAstrIM yiye| aMtaraMgachi adhikAriye| parI loku vAk.hchAturyeM| ho{I}la sukhiyA || 1750|| aiseM shrInivR^ittinAthAcheM| gaurava Ahe jI sAcheM| graMthu nohe heM kR^ipecheM| vaibhava tiye || 1751|| xIrasiMdhu parisarIM| shaktIchyA karNakuharIM| neNoM kaiM shrItripurArIM| sAMgitaleM jeM || 1752|| teM xIrakalloLA{A}Mtu| makarodarIM guptu| hotA tayAchA hAtu| paiTheM jAleM || 1753|| to matsyeMdra saptashR^iMgIM| bhagnAvayavA chauraMgI| bheTalA kIM to sarvAMgIM| saMpUrNa jAlA || 1754|| maga samAdhi avyutthayA| bhogAvI vAsanA yayA| te mudrA shrIgoraxarAyA| didhalI mInIM || 1755|| teNeM yogAbjinIsarovaru| viShayavidhvaMsaikavIru| tiye padIM kAM sarveshvaru| abhiShekilA || 1756|| maga tihIM teM shAMbhava| advayAnaMdavaibhava| saMpAdileM saprabhava| shrIgahinInAthA || 1757|| teNeM kaLikaLitu bhUtAM| AlA dekhoni nirutA| te Aj~nA shrInivR^ittinAthA| didhalI aisI || 1758|| nA Adiguru shaMkarA\-| lAgoni shiShyaparaMparA| bodhAchA hA saMsarA| jAlA jo AmuteM || 1759|| to hA tUM ghe{U}ni AghavA| kaLIM giLitayAM jIvAM| sarva prakArIM dhAMvA| karIM pAM vegIM || 1760|| AdhIMcha taMva to kR^ipALu| varI guru{}Aj~nechA bolU| jAlA jaisA varShAkALU| khavaLaNeM meghAM || 1761|| maga ArtAcheni voraseM| gItArthagraMthanamiseM| varShalA shAMtaraseM| to hA graMthu || 1762|| tetha puDhAM mI bApiyA| mAMDalA ArtI ApuliyA| kIM yAsAThIM yevaDhiyA| ANiloM yashA || 1763|| evaM gurukrameM lAdhaleM| samAdhidhana jeM ApuleM| teM graMtheM bodhauni didhaleM| gosAvI maja || 1764|| vAMchUni paDhe nA vAchI| nA sevAhI jANeM svAmIchI| aishiyA maja graMthAchI| yogyatA keM ase \? || 1765|| parI sAchachi gurunAtheM| nimitta karUni mAteM| prabaMdhavyAjeM jagAteM| raxileM jANA || 1766|| taRhI purohitaguNeM| mI boliloM pureM uNeM| teM tumhIM mA{u}lIpaNeM| upasAhijo jI || 1767|| shabda kaisA ghaDije| prameyIM kaiseM pAM chaDhijeM| aLaMkAru mhaNije| kAya teM neNeM || 1768|| sAyikhaDeyAcheM bAhuleM| chAlavityA sUtrAcheni chAle| taisA mAteM dAvIta bole| svAmI to mAjhA || 1769|| yAlAgIM mI guNadoSha\-| viShIM xamAvinA visheSha| je mI saMjAta graMthaloM dekha| AchAryeM kIM || 1770|| ANi tumhAM saMtAMchiye sabhe| jeM uNIveMsI ThAke ubheM| teM pUrNa nohe tarI taiM lobheM| tumhAMsIchi kopeM || 1771|| sivataliyAhI parIseM| lohatvAchiye avadase| na mukije AyaseM| taiM kavaNA bolu || 1772|| vohaLeM heMchi karAveM| je gaMgecheM AMga ThAkAveM| magahI gaMgA jarI nohAveM| taiM to kAya karI \? || 1773|| mhaNauni bhAgyayogeM bahuveM| tumhAM saMtAMcheM mI pAye| pAtaloM AtAM keM lAhe| uNeM jagIM || 1774|| aho jI mAjheni svAmI| maja saMta joDuni tumhIM| didhaleti teNeM sarvakAmIM| parIpUrNa jAloM || 1775|| pAhA pAM mAteM tumhAM sAMgaDeM| mAhera teNeM suravADeM| graMthAcheM ALiyADeM| siddhI geleM || 1776|| jI kanakAcheM nikhaLa| votUM ye{I}la bhUmaMDaLa| chiMtArat{}nIM kuLAchaLa| nirmUM yetI || 1777|| sAtAMhI ho sAgarAMteM| sopeM bharitAM amR^iteM| duvADa nohe tArAMteM| chaMdra karitAM || 1778|| kalpatarUche ArAma| lAvitAM nAhIM viShama| parI gItArthAcheM varma| nivaDUM na ye || 1779|| to mI yeku sarva mukA| boloni maRhAThiyA bhAkhA| karI DoLevarI lokAM| ghevoM ye aiseM jeM || 1780|| hA graMthasAgaru yevhaDhA| utaroni pailIkaDA| kIrtivijayAchA dheMDA| nAche jo kAM || 1781|| gItArthAchA AvAru| kalasheMsIM mahAmeru| rachUni mAjIM shrIguru\-| liMga jeM pUjIM || 1782|| gItA niShkapaTa mAya| chukoni tAnheM hiMDe jeM vAya| teM mAyapUtA bheTI hoya| hA dharma tumachA || 1783|| tumhAM sajjanAMcheM keleM| AkaLunI jI mI boleM| j~nAnadeva mhaNe theMkuleM| taiseM noheM || 1784|| kAya bahu boloM sakaLAM| meLaviloM janmaphaLA| graMthasiddhIchA sohaLA| dAvilA jo hA || 1785|| miyAM jaisajaisiyA AshA| kelA tumachA bharaMvasA| te puravUni jI bahuvasA| ANiloM sukhA || 1786|| majalAgIM graMthAchI svAmI| dujIM sR^iShTI je he kelI tumhI| teM pAhoni hAMsoM AmhIM| vishvAmitrAteMhI || 1787|| je asoni trishaMkudoSheM| dhAtayAhI ANAveM voseM| teM nAsateM kIje kIM aiseM| nirmAveM nAhIM || 1788|| shaMbhU upamanyucheni moheM| xIrasAgarUhI kelA Ahe| yetha tohI upame sarI nohe| je viShagarbha kIM || 1789|| aMdhakAru nishAcharAM| giLitAM sUryeM charAcharAM| dhAMvA kelA tarI kharA| tA{u}nI kIM to || 1790|| tAtaliyAhI jagAkAraNeM| chaMdreM veMchileM chAMdaNeM| tayA sadoShA kevIM mhaNe| sArikheM heM || 1791|| mhaNauni tumhIM maja saMtIM| graMtharUpa jo hA trijagatIM| upayoga kelA to puDhatI| nirupama jI || 1792|| kiMbahunA tumacheM keleM| dharmakIrtana heM siddhI neleM| yetha mAjheM jI uraleM| pA{I}kapaNa || 1793|| AtAM vishvAtmakeM deveM| yeNeM vAgyaj~neM toShAveM| toShoni maja dyAveM| pasAyadAna heM || 1794|| je khaLAMchI vyaMkaTI sAMDo| tayAM satkarmIM ratI vADho| bhUtAM paraspareM paDo| maitra jIvAcheM || 1795|| duritAcheM timira jAvo| vishva svadharmasUryeM pAho| jo jeM vAMChIla to teM lAho| prANijAta || 1796|| varShata sakaLamaMgaLIM| Ishvara niShThAMchI mAMdiyALI| anavarata bhUmaMDaLIM| bheTatu yA bhUtAM || 1797|| chalAM kalpatarUMche arava| chetanA chiMtAmaNIcheM gAMva| bolate je arNava| pIyUShAche || 1798|| chaMdrame je alAMChana| mArtaMDa je tApahIna| te sarvAMhI sadA sajjana| soyare hotu || 1799|| kiMbahunA sarvasukhIM| pUrNa ho{U}ni tihIM lokIM| bhajijo AdipurukhIM| akhaMDita || 1800|| ANi graMthopajIviye| visheShIM lokIM iyeM| dR^iShTAdR^iShTa vijayeM| ho{A}veM jI || 1801|| tetha mhaNe shrIvishvesharAvo| hA ho{I}la dAnapasAvo| yeNeM vareM j~nAnadevo| sukhiyA jhAlA || 1802|| aiseM yugIM parI kaLIM| ANi mahArAShTramaMDaLIM| shrIgodAvarIchyA kUlIM| daxiNaliMgIM || 1803|| tribhuvanaikapavitra| anAdi paMchakrosha xetra| jetha jagAcheM jIvanasUtra| shrImahAlayA ase || 1804|| tetha yaduvaMshavilAsu| jo sakaLakaLAnivAsu| nyAyAteM poShI xitIshu| shrIrAmachaMdru || 1805|| tetha maheshAnvayasaMbhUteM| shrInivR^ittinAthasuteM| keleM j~nAnadeveM gIte| deshIkAra leNeM || 1806|| evaM bhAratAchyA gAMvIM| bhIShmanAma prasiddha parvIM| shrIkR^iShNArjunIM baravI| goThI je kelI || 1807|| jeM upaniShadAMcheM sAra| sarva shAstrAMcheM mAhera| paramahaMsIM sarovara| sevije jeM || 1808|| tiyeM gItechA kalashu| saMpUrNa hA aShTAdashu| mhaNe nivR^ittidAsu| j~nAnadevo || 1809|| puDhatI puDhatI puDhatI| iyA graMthapuNyasaMpattI| sarvasukhIM sarvabhUtIM| saMpUrNa ho{I}je || 1810|| shake bArAshateM bArottareM| taiM TIkA kelI j~nAneshvareM| sachchidAnaMdabAbA AdareM| lekhaku jAhalA || 1811|| iti shrI j~nAnadevavirachitAyAM bhAvArthadIpikAyAM aShTAdashodhyAyaH || \smallskip\hrule\medskip shrIshake paMdharAsheM sAhottarIM| tAraNanAmasaMvatsarIM| ekAjanArdaneM atyAdarIM| gItA\-j~nAneshvarI pratishuddha kelI || 1|| graMtha pUrvIMcha atishuddha| parI pAThAMtarIM shuddha abaddha| to shodhUniyAM evaMvidha| pratishuddha siddhaj~nAneshvarI || 2|| namo j~nAneshvarA niShkalaMkA| jayAchI gItechI vAchitAM TIkA| j~nAna hoya lokAM| atibhAvikAM graMthArthiyAM || 3|| bahukALaparvaNI gomaTI| bhAdrapadamAsa kapilAShaShThI| pratiShThAnIM godAtaTIM| lekhanakAmAThI saMpUrNa jAlI || 4|| j~nAneshvarIpAThIM| jo oMvI karIla maRhATI| teNeM amR^itAche tATIM| jANa naroTI ThevilI || 5|| || shrIkR^iShNArpaNamastu || || shubhaM bhavatu || || shrii paramaatmane namaH || || tatsat.h brahmaarpaNamastu || %End of 18@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}