\documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\normaldvng \pagenumbering{itrans} \def\twocol{\begin{multicols}{2}} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\hugedvng #1}\medskip\hrule} \def\endtitles{\medskip\twocol\obeyspaceslines} \newfont{\csroman}{putr8i at 9pt} \newfont{\csromani}{putri8i at 9pt} #romanifm=romancsx.ifm #romanfont=\csroman %% \begin{document}\engtitle{.. Bharata Bhakti Stotra ..}## \itxtitle{.. bhaarata bhakti stotram.h ..}##\endtitles## karaagre vasate लक्ष्मीः करमध्ये सरस्वती . करमूले तु गोविन्दः प्रभाते करदर्शनम् .. 1.. समुद्रवसने देवि पर्वतस्तनमण्डले . विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे .. 2.. ब्रह्मा मुरारिस्त्रिपुरांतकारी भानुः . शशी भूमिसुतो बुधश्च .. गुरुश्च शुक्रः शनिराहुकेतवः . कुर्वन्तु सर्वे मम सुप्रभातम् .. 3.. सनत्कुमारः सनकः सनन्दनः . सनातनोऽप्यासुरिपिङ्गलौ च .. सप्तः स्वराः सप्तरसातलानि . कुर्वन्तु सर्वे मम सुप्रभातम् .. 4.. सप्तार्णवाः सप्तकुलाचलाश्च . सप्तर्शयो द्वीपवनानि सप्त .. भूरादि कृत्वा भुवनानि सप्त . कुर्वन्तु सर्वे मम सुप्रभातम् .. 5.. पृथ्वी सगन्धा सरसास्तथापः . स्पर्शी च वायुर्ज्वलनं च तेजः .. नमः सशब्दं महता सहैव . कुर्वन्तु सर्वे मम सुप्रभातम् .. 6.. महेन्द्रो मलयः सह्यो देवतात्मा हिमालयः . धेयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा .. 7.. गङ्गा सिधुश्च कावेरी यमुना च सरस्वती . रेवा महानदी गोदा ब्रह्मपुत्रा पुनातु माम् .. 8.. अयोध्या मथुरा माया काशी काङ्ची अवन्तिका . पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः .. 9.. प्रयागं पाटलीपुत्रं विजयानगरं पुरीम् . इन्द्रप्रस्थं गयां चैव प्रत्यूषे प्रत्यहं स्मरेत् .. 10.. अरुन्धत्यनुसूया च सावित्री जानकी सती . तेजस्विनी च पाञ्चाली वन्दनीया निरन्तरम् .. 11.. लक्ष्मीरहिल्या चन्नम्मा मीरा दुर्गावती तथा . कण्णगी च महासाध्वी शारदा च निवेदिता .. 12.. वैन्यं पृथुं हैहयमर्जुनं च शाकुन्तलेयं भरतं नलं च . रामं च यो वै स्मरति प्रभाते तस्यार्थ लाभो विजयश्च हस्ते .. 13.. दध्यङ्मनुर्भृगुरसौ हरिपूर्वचन्द्रो भीश्मार्जुन ध्रुव वशिष्ठ शुकादयश्च . प्रह्लाद नारद भागीरथ विश्वकर्म वाल्मीकयोऽत्र चिरचिन्त्य शुभाभिधानाः .. 14.. अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः कृपः परशुरामश्च सप्तैते चिरजीविनः .. 15.. सप्तैतान्संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् . जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः .. 16.. पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः . पुण्यश्लोको विदेहश्च पुण्यश्लोको जनार्दनः .. 17.. बुद्धो जिनेन्द्रो गोरक्षः शङ्करश्च पतञ्जलिः . रामनुजोऽथ चैतन्यः कबीरो गुरुनानकः .. 18.. ज्ञानेश्वरस्तुकारामः समर्थो मध्ववल्लभौ . नरसिस्तुलसीदासः कंबः साधुकुलोत्तमाः .. 19.. नायन्माराल्वाराश्च तिरुवल्लुवरस्तथा . वितरन्तु सदैवैते दैवीं मे गुणसंपदम् .. 20.. अगस्त्यः कंबुकौण्डिन्यौ राजेन्द्रशोलभूषणः . सर्वे दिग्जयिनः ख्याताः शैलेन्द्रो बप्परावलः .. 21.. चाणक्यश्चन्द्रगुप्तश्च विक्रमः शालिवाहनः . अशोकः पुश्यमित्रश्च खारवेलः सुनीतिमान् .. 22.. हूणजेता यशोधर्मा समुद्रो गुप्तवंशजः . श्रीकृष्णदेवरायश्च प्रदात हर्शवर्ध्नः .. 23.. साधुः शङ्करदेवश्च तथा सायणमाधवौ . प्रतापः शिवराजश्च गोविन्दो बसवेश्वरः .. 24.. रामकृष्णो दयानन्दो रवीन्द्रो राममोहनः . रामतीर्थोऽरविन्दश्च विवेकानन्द उद्यशाः .. 25.. तिलको रमणश्चैव सुधीर्नारायणो गुरुः . महामना मालवीयो महात्मा गान्धिरेव च .. 26.. केशवः संघनिर्माता हेडगेवारवंशजः . सन्ततं चिन्तयेदेतान् हिन्दुभूमिसुतोत्तमान् .. 27.. अनुक्ता ये भक्ता हरिचरणसंसक्त हृदयाः . अविज्ञाताः वीरा अधिसमरमुध्वस्तरिपवः .. महात्मानः सन्तो भरतभुवि ये सन्ति च परे . नमस्तेभ्यो भूयादुषसिसकलेभ्यः प्रतिदिनम् .. 28.. रत्नकराधौतपदां हिमालयकिरीटिनीम् . ब्रह्मराजर्शिरत्नाढ्यां वन्दे भारतमातरम् .. 29.. प्रातःस्मरणमेतद्यो विदित्वाऽऽदरतः पठेत् . स सम्यग्धर्मनिष्ठः स्यात् संस्मृताखण्डभारतः .. 30.. .. bhaarata maataa kii jaya .. ##\end{multicols}\medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}