\documentstyle{article} % for multicolumn % \documentstyle[multicol]{article} \input idevn.tex % TeX macros that ease ITRANS devanagari font usage %----- % ITRANS song book....prepend this header to print out songs, % using TeX (either Devnac or Devnag font) % >>>>>>>> Need ITRANS 4.0 <<<<<<<<< %----- % User Configuration Option -- One column or Two column output. \def\maketwocolumn{YES} % Uncomment this for 2-column printing %\def\makelandscape{YES} % Uncomment this for landscape format %\pagestyle{empty} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Edit this if needed, default should be ok for most users. \ifx\undefined\maketwocolumn % --- One column output \let\usedvng=\LARGEdvng % 17pt devanagari font \let\smallcmr=\eightrm \let\titlefont=\tenrm \else % --- Two column output \let\usedvng=\normaldvng % 10pt devanagri font \let\smallcmr=\sixrm \let\titlefont=\eightrm \fi % font options (normaldvng, largedvng, etc): % sizes: normal < large < Large < LARGE < huge < Huge %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % if needed, redefine "space" to allow each input line to be broken into % multiple output lines (\let =~ is the default, which enforces line rule) % That has to done in the idevn.tex file, or add this command after % \startsong in your input file: % {\global\let =\ }% Comment this out for: 1 input line --> 1 output line % (you cannot uncomment the command here, it has to appear after \startsong) %----- % Uncomment one of the following paragraphs: % First one is for Frans Velthuis's font. % Second one uses the font that is bundled with the ITRANS package. % ONLY one of these should be uncommented at any one time............. % ** Frans's font....(Metafont) (Uncomment the following TWO lines.) #indianifm=dvng.ifm % ITRANS command %#indianifm=mdvng.ifm % ITRANS command #indianfont=\fransdvng %-----OR-------- % ** Devnac font (PostScript) (Uncomment the following TWO lines.) % #indianifm=dvnc.ifm % ITRANS command % #indianfont=\postdvng #useshortmarkers % this allows use of ## (beginindian) and ## (endindian) % ----------------------------------------------------------------- % Page Settings \ifx\undefined\makelandscape % Use Portrait Size Page \portraitpage % use a slightly wider page \addtolength{\textwidth}{0.25in} \else % Use Landscape Size Page \landscapepage \fi % ----------------------------------------------------------------- % The idevn.tex file is now included with ITRANS 4.0, but it has % a new method of specifying the songtitle (using printtitle). % For backward compatibility, need to define songtitle. \def\songtitle#1#2#3#4{% \film{#1}\singer{#2}\lyrics{#3}\music{#4}\printtitle} % ----------------------------------------------------------------- \font\titled=dvng10 scaled\magstep1 %\raggedright % since the words are long, this reduces the long % gaps that appear when TeX justifies the lines. \parskip 5 pt % to slightly increase the space between the shlokas. \parindent 30pt \begin{document} % from startsong command: \def\-{{\englfont -}}% \def\.{{\englfont .}}% \usedvng % use whatever font the user wants...default normaldvng \englfont % usedvng makes default font indian, restore english font % end from startsong command % \ifx\undefined\maketwocolumn \relax \else \twocolumn[\centerline{##\titled lokamaanya baaLa ga.ngaadhar TiLak 1853$-$1920 bhaag 2##}\bigskip] \fi %\hrule height0.4pt % ----------------------- End of ishdr.itx ------------------------ %\obeylines #indian ##\centerline{\underline{\bf ##puNyatithiinimittaane smaraN##}}## \medskip \medskip ##\centerline{## baaLa ga.ngaadhara TiLakalikhita##}## ##\centerline{## shriimad.hbhagavad.hgiitaarahasya##}## ##\centerline{## athavaa karmayogashaastra##}## ##\centerline{## .. atha samarpaNam.h ..##}## ##{\obeylines## shriigiitaarthaH kva gambhiiraH vyaakhyaataH kavibhiH puraa . aachaaryairyashcha bahudhaa kva me.alpavishhayaa matiH .. tathaapi chaapalaadasmi vaktuM taM punarudyataH . shaastraarthaan.h sammukhiikR^itya pratnaan.h navyaiH sahichitaiH .. tamaaryaaH shrotumarhanti kaaryaakaaryadidR^ikshavaH . evaM viGYaapya sujanaan.h kaalidaasaaksharaiH priyaiH .. baalo gaa.ngaadharishchaa.ahaM tilakaanvayajo dvijaH . mahaaraashhTre puNyapure vasan.h shaaNDilyagotrabhR^it.h .. shaake munyagnivasubhuusammite shaalivaahane . anusR^itya sataaM maargaM smara.nshchaapi vacho##\footnote{## yatkaroshhi yadashnaasi yajjuhoshhi dadaasi yat.h . yattapasyasi kaunteya tatkurushhva madarpaNam.h .. ##\hskip 1.5in ## giitaa 9\.27##}## hareH .. samarpaye gra.nthamimaM shriishaaya janataatmane . anena priiyataaM devo bhagavaan.h purushhaH paraH .. ##}## ##\vfill\eject \centerline{## baaLa ga.ngaadhara TiLakalikhita##} \centerline{## shriimad.hbhagavad.hgiitaarahasya##} \centerline{\bf ## maraaThii prastaavanetiil kaahii bhaag##} \vskip .2in \centerline{\bf ## prastaavanaa##} \vskip .2in \centerline{## sa.ntaa.nchii ichchhishhTe bolato uttare .##} \centerline{## kaaya myaa.n paamare jaaNaave he ..##}## shriimad.hbhagavad.hgiitevar anek sa.nskR^it bhaashhye, Tiikaa ki.nvaa praakR^it bhaashhaa.ntare agar vistR^ita sarvamaanya niruupaNe asataa, haa gra.ntha prasiddha karaNyaache kaaraNa kaaya he jarii gra.nthaaraMbhiich saa.ngiitale aahe, tarii gra.nthaamadhiila pratipaadya vishhayaachyaa vivechanaat saa.ngataa na yeNaaryaa kaahii goshhTii.nchaa khulaasaa karaNyaas prastaavanekheriij dusaraa maarga naahii\. paikii pahilii goshhTa svataH gra.nthakaaraasaMba.ndhii hoya\. bhagavad.hgiitechaa va aamachaa pratham parichaya houun aaj sumaare trechaaLiis varshhe jhaalii\. isavii sana 1872 saalii vaDiil shevaTachyaa dukhaNyaane aajaarii asataa bhagavad.hgiitevariil bhaashhaavivR^itti naavaachii praakR^it Tiikaa tyaa.nsa vaachuun daakhaviNyaache kaam aamachekaDe aale hote\. te.nvhaa mhaNaje aamachyaa vayaachyaa soLaavyaa varshhii giitechaa bhaavaartha puurNapaNe lakshaat yeNe shakya navhate\. tathaapi lahaan vayaat manaavar ghaDaNaare sa.nskaar Tikaa_uu asalyaamuLe bhagavad.hgiitebaddal tevhaa utpanna jhaalelii aavaD kaayama raahuun sa.nskR^itachaa va i.ngrajiichaa puDhe adhik abhyaas jhaalyaavar giitevariil sa.nskR^it bhaashhye va dusaryaa Tiikaa aaNi i.ngrajiit va maraaThiit anek pa.nDitaa.nnii kelelii vivechanehi veLoveLii vaachaNyaat aalii\. para.ntu svakiiyaa.nbarobar yuddha karaNe he moThe kukarma mhaNuun khinna jhaalelyaa arjunaas tyaach yuddhaas pravR^itta karaNyaasaaThii saa.ngitalelyaa giitet brahmaGYaanaane ki.nvaa bhaktiine moksha kasaa miLavaavaa yaache, mhaNaje nusatyaa mokshamaargaache vivechan kashaalaa, hii sha.nkaa manaat yeuun tiich uttarottar baLaavat chaalalii\. kaaraN, giitevariil koNatyaahi Tiiket tyaache yogya uttar aaDhaLuun yeiinaa\. aamachyaapramaaNe dusaryaa.nnaa hiich sha.nkaa aalii asel, naahii ase naahii\. paNa Tiikaatach gu.ntuun raahile mhaNaje, Tiikaakaaraa.nnii dilele uttar samaadhaanakaarak na vaaTale tarii tyaakheriij dusare uttar suchat naahiise hote\. mhaNuun sarva Tiikaa va bhaashhye baajuulaa Theviin nusatyaa giitechiich svata.ntra vichaarapuurvak aamhii anek paaraayaNe kelii\. tevhaa Tikaakaaraa.nchyaa chhaapetuun suTakaa houun muuLa giitaa nivR^ittipar nasuun karmayogapar aahe, kiMbahunaa giitet {\rm `}yoga{\rm '} haa ekerii shabdach {\rm `}karmayoga{\rm '} yaa arthii yojilelaa aahe, asaa bodha jhaalaa\. ##continued \.\.\.\.\.## saa.nsaarik karme gauNa ki.nvaa tyaajya Tharavuun brahmaGYaan, bhakti, vagaire nusatyaa nivR^ittipar mokshamaargaachech giitet niruupaN kelele aahe, he mat jarii aamhaas maanyanaahii, tarii mokshapraaptiichyaa maargaache bhagavad.hgiitet mudaliich vivechan naahii, asehii aamache mhaNaNe naahii, he aaraMbhiich saa.ngaNe jaruur aahe\. kiMbahunaa pratyek manushhyaane shuddha parameshvarasvaruupaache GYaan saMpaadan karuun tad.hdvaaraa aapalii buddhi hoiil titakii nirmal va pavitra karaNe, he giitaashaastraapramaaNe tyaache jagaatiil pahile kartavya hoya, ase aamhiihii yaa gra.nthaat spashhTa daakhavile aahe; para.ntu haa giitetiil mukhya muddaa navhe\. yuddha karaNe haa kshatriyaachaa dharma asalaa tarii ulaTapakshii kulakshayaadi ghora paatake ghaDuun je yuddha mokshapraaptiruupa aatmakalyaaNyaachaa naasha karaNaar te karaave kaa karuu naye, ashaa kartavyamohaat yuddhaaraMbhii arjun paDalaa hotaa\. mhaNuun to moha ghaalaviNyaasaaThii shuddha vedaa.ntashaastraadhaare karmaakarmaache va tyaabarobar mokshopaayaache puurNa vivechan karuun, aaNi karme kadhiich suTat naahiit va soDuuhi nayet ase Tharavuun, jyaa yuktiine karme kelii mhaNaje koNatech paapa na laagataa akher tyaanech mokshahi miLato, tyaa yuktiiche mhaNaje GYaanamuulak va bhaktipradhaan karmayogaachech giitet pratipaadan aahe, asaa aamachaa abhipraaya aahe\. ##continued \.\.\.\.\.## giitaa gra.ntha yaapramaaNe praadhaanye karuun karmayogaachaa aahe mhaNuunach {\rm `}brahmavidyaa.ntargat (karma\-)yogashaastra{\rm '} yaa naavaane sarva vaidik gra.nthaat tyaalaa agrasthaan praapta jhaale aahe\. {\rm `}giitaa sugiitaa kartavyaa kimanyaiH shaastra vistaraiH{\rm '} --ekalyaa giiteche pure adhyayan kele mhaNaje bassa aahe; baakiichaa pholakaT pasaaraa kaaya karaavayaachaa? ase mhaNataat te khoTe naahii; mhaNuunach hi.ndu dharma va niitishaastra yaa.nchyaa muuLa tattvaa.nchii jyaas oLakha karuun ghyaavayaachii asel tyaa.nnii yaa apurva gra.nthaache pratham adhyayan karaave ase aamache tuyaas savinaya, paNa aagrahapuurvak saa.ngaNe aahe\. ##continued \.\.\.\.\.## praachiin Tiikaakaaraa.nnii pratipaadilele giiteche taatparya aaNi aamachyaa mataapramaaNe giiteche rahasya yaat bhed kaa paDato yaachii kaaraNe giitaarahasyaat savistar saa.ngitalii aahet\. para.ntu giitaataatparyaasaMba.ndhaane jarii yaapramaaNe matabhed asalaa tarii giitevar jii anek bhaashhye va Tiikaa aahet, ki.nvaa puurvii agar alikaDe giitechii praakR^itaat jii bhaashhaa.ntare jhaalii aahet tyaa.nche prastut gra.ntha lihitaanaa itar baabatiit nehamiich prasa.ngaanusaar thoDebahut saahaayya jhaalele asalyaamuLe tyaa sarvaa.nche aamhii atya.nta R^iNii aahot, he yethe saa.ngaNe avashya aahe\. aaNi tasech jyaa paashchimaatya pa.nDitaa.nchyaa gra.nthaatiil siddhaa.ntaa.nchaa jaagojaag ullekha kelelaa aahe tyaa.nchehi abhaar maanile pahijet\. kiMbahunaa yaa sarva gra.nthaa.nchyaa madatiikheriij prastutachaa gra.ntha lihitaa aalaa asataa kii naahii yaachii vaanavaach asalyaane, yaa prastaavanechyaa aaraMbhii, {\rm `}sa.ntaa.nchii uchchhishhTe bolato uttare{\rm '} he tukaaraamabuvaa.nche vaakya aamhii ghaatale aahe\. sarva kaaLii ekasaarakhech laaguu paDaNaare mhaNaje trikaalaabaadhit GYaan saa.ngaNaaryaa giitesaarakhyaa gra.nthaane kaalabhedaanuruup nave nave sphuraN manushhyaalaa praapta vhaave yaat kaahii naval naahii; kaaraN ashyaa vyaapak gra.nthaachaa haa dharmach asato\. ##continued \.\.\.\.\.## prastaavanaa saMpalii\. aataa jyaa vishhayaachyaa vichaaraat aaj pushhkaLa varshhe ghaalavili va jyaachyaa nitya sahavaasaane va chi.ntanaane manaache samaadhaan ho_uun aana.nda hot gelaa, to vishhaya gra.ntharuupaane haataaniraaLaa hoNaar mhaNuun vaa_iiT vaaTat asale tarii he vichaar \- saadhalyaas savyaaj, naahiipekshaa nidaan jasechyaa tase \- puDhiil piDhitiil lokaa.ns deNyaasaaThiich aamhaas praapta jhaale asalyaamuLe vaidik dharmaa.ntiil raajaguhyaachaa haa pariis {\rm ``}uttishhThata ! jaagrata ! praapya varaannibodhita !{\rm ''} \- uThaa ! jaage vhaa ! aaNi (bhagava.ntaa.nnii dilele) he var samajuun ghyaa ! \- yaa kaThopanishhadaatiil ma.ntraane (kaTha\. 3\. 14) premodakapuurvak aamhii hotakaruu vaachakaa.nchyaa havaalii karito\. yaatach karmaakarmaache sarva biij aahe; aaNi yaa dharmaache svalpaacharaNahi moThyaa sa.nkaTaatuun soDavite, ase khudda bhagava.ntaachech nishchayapuurvak aashvaasan aahe\. yaapekshaa aaNakhii jaasta kaaya paahije? {\rm ``}kelyaaviNa kaahii hota naahii{\rm ''} haa sR^ishhTiichaa niyama lakshaat aaNuun tumhii maatra nishhkaam buddhiine karte vhaa mhaNaje jhaale\. nivvaLa svaartha\-paraayaN\-buddhiine sa.nsaar karuun thakalyaabhaagalyaa lokaa.nchyaa kaalakramaNaartha, ki.nvaa sa.nsaar soDuun deNyaachii tayaatii mhaNuunahi, giitaa saa.ngitalelii nasuun sa.nsaarach mokshadR^ishhTyaa kasaa kelaa pahije va manushhyamaatraache sa.nsaaraatale khare kartavya kaaya yaachaa taattvikadR^ishhTyaa upadesha karaNyaasaaThii giitaashaastraachii pravR^itti jhaalelii aahe\. mhaNuun puurvavayaatach gR^ihasthaashramaache ki.nvaa sa.nsaaraache he praachiin shaastra jitakyaa lavakar samajuun gheNe shakya asel titakyaa lavakar pratyekaane samajuun ghetalyaakheriija raahuu naye, evaDhiicha aamachii shevaTii vina.ntii aahe\. ## \vskip .2in \leftline{##puNe##\hfill ## baaLa ga.ngaadhar TiLak##} \leftline{##adhika vaishaakha shake 1837##}## #endindian \medskip\hrule \medskip \end{document}