\documentstyle[multicol]{iarticle} \pagestyle{headings} \input idevn.tex % TeX macros that ease ITRANS devanagari font usage \let\usedvng=\normaldvng % 17pt devanagari font #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng #useshortmarkers % this allows use of ## (beginindian) and ## (endindian) % ----------------------------------------------------------------- \portraitpage \addtolength{\textwidth}{0.25in} \parindent 0pt % ----------------------------------------------------------------- \begin{document} % from startsong command: \def\-{{\englfont -}}% \def\.{{\englfont .}}% \usedvng % use whatever font the user wants...default normaldvng \englfont % usedvng makes default font indian, restore english font % end from startsong command % % ----------------------- End of ishdr.itx ------------------------ \def\zzz#1{\medskip\hrule\medskip\section{#1}} \title{maraaThii aaratii san.graha} \author{Collection of Marathi Aaratiis} % Optional: LaTeX will put in current date if you don't % put in the \date command \maketitle \tableofcontents\newpage\obeylines \begin{multicols}{2} #indian \zzz{shrii gaNeshaaya namaH} praaraMbhii vinatii karuu gaNapatii vidyaadayaasaagaraa . aGYaanatva haronii buddhi mati de aaraadhya moreshvaraa . chi.ntaa\-klesha\-daridra\-duHkha avaghe deshaa.ntaraa paaThavii . heraMbaa gaNanaayakaa gajamukhaa bhaktaa.n bahuu toshhavii.n .. \zzz{shrii gaNesha aaratii} sukhakartaa duHkhahartaa vaartaa vighnaachii . nuravii puravii prema kR^ipaa jayaachii . sarvaa.ngii su.ndara uTii she.nduuraachii . ka.nThii jhaLake maaLa muktaaphaLaachii .. jaya deva jaya deva jaya ma.ngala muurtii . darshanamaatre mana kaamanaapurtii .. \ \ \ jaya deva ratnakhachita pharaa tuja gauriikumaraa . cha.ndanaachii uuTii ku.nkuma kesharaa . hiire jaDita mukuTa shobhato baraa . ruNajhuNatii nuupure charaNii ghaagariyaa .. \ \ \ jaya deva laMbodara piitaaMbara phaNivaraba.ndhanaa . saraLa so.nDa vakratuNDa trinayanaa . daasa raamaachaa vaaTa paahe sadanaa . sa.nkaTii paavaave nirvaaNii rakshaave suravarava.ndanaa .. \ \ \ jaya deva ## The Arati is by Samartha Ramadas (reference: daasa raamaachaa) ## \zzz{shrii datta aaratii} triguNaatmaka traimuurtii datta haa jaaNaa . triguNii avataara trailokya raaNaa . netii netii shabda na ye anumaanaa . suravara munijana yoge samaadhii na ye dhyaana .. jaya deva jaya deva jaya shrii gurudattaa . aarati ovaaLiitaa haralii bhavachintaa .. \ \ \ jaya deva sabaahya abhya.ntarii tuu ek datta . abhaagyaasii kaisii nakaLe hii maata . paraahii paratalii kaisaa haa heta . janma maraNaachaa puralaase a.nta .. \ \ \ jaya deva datta yeuuniiyaa ubhaa Thaakalaa . sadbhaave saashhTaa.nge praNipaata kelaa . (##variation:## saashhTaa.nge namane praNipaata kelaa .) prasanna houniiyaa aashiirvaada didhalaa . janmaa maraNaachaa pheraa vaachavilaa .. \ \ \ jaya deva datta datta aise laagale dhyaana . harapale mana jhale unmana . mii tuu paNaachii jhaalii boLavaNa . ekaa janaardanii shrii datta dhyaana .. \ \ \ jaya deva ## The Arati is by Sant Ekanath (reference: ekaa. janaardan is his Guru) ## %Credits: ak201@cus.cam.ac.uk (Ashwini Kshirsagar) \zzz{viThThala aaratii} yuge aThThaaviisa viTevarii uubhaa . vaamaa.ngii rakhumaa_ii dise divya shobhaa . pu.nDalikaache bheTii parabrahma aale gaa . charaNii vaahe bhiimaa uddharii jagaa .. jaya deva jaya deva jaya paa.nDura.ngaa . rakhumaa_ii vallabhaa raa_iichyaa vallabhaa . paave jivalagaa .. \ \ \ jaya deva tuLasii maaLaa gaLaa kara Thevunii kaTii . kaase pitaaMbara kasturii lallaaTii . deva suravara nitya yetii bheTii . garuDa hanuuma.nta puDhe ubhe raahatii .. \ \ \ jaya deva dhanya veNunaada anukshetrapaaLaa . suvarNaachii kamaLe vanamaaLaa gaLaa . raa_ii rakhumaabaai raaNiiyaa sakaLaa . ovaaLuu aaratyaa viThobaa saavaLaa .. \ \ \ jaya deva ovaaLuu aaratyaa kurava.nDyaa yetii . cha.ndrabhaagemadhye soDuniyaa detii . di.nDyaa pataakaa vaishhNava naachatii . pa.nDhariichaa mahimaa varNaavaa kitii .. \ \ \ jaya deva aashhaaDhii kaartikii bhaktajana yetii . cha.ndrabhaagemadhye snaana je karatii . darshana heLaamaatre tayaa hoya muktii . keshavaasii naamadeva bhaave ovaaLitii .. \ \ \ jaya deva ## The Arati is by Sant Namdev## %Credits: Vaibhav V Kelkar \zzz{viThaThala aaratii 2} yeii ho viThThale maajhe maauulii ye | niDhaLaavarii kara Thevuni vaaTa mii paahe\threedots ||dhR^i || aaliyaa geliyaa haatii dhaaDii niropa | pa.nDharapuurii aahe maajhaa maayabaap\threedots || 1 || pivaLaa piitaaMbar kaisaa gaganii jhaLakalaa | garuDaa.nvari baisoni maajhaa kaivaarii aalaa\threedots || 2 || viThobaache raajya aamhaa.n nitya dipavaaLii | vishhNudaasa naamaa jiivebhaave o.nvaaLii \threedots || 3 || ## The Arati is by Sant Namdev(? reference: naamaa)## %Credits: ak201@cus.cam.ac.uk (Ashwini Kshirsagar) \zzz{shrii sha.nkar aaratii} lavathavatii vikraaLaa brahmaa.nDii maaLaa . vishhe ka.nTha kaaLaa trinetrii jvaaLaa . laavaNya sundara mastakii vaaLaa . tethuniyaa jaLa nirmaLa vaahe jhuLajhuLaa .. \ \ \ jaya deva jaya deva jaya deva jaya shrii sha.nkaraa . aaratii ovaaLuu tuja karpuragauraa .. \ \ \ jaya deva karpuragauraa bhoLaa nayanii vishaaLaa . ardhaa.ngii paarvatii sumanaa.nchyaa maaLaa . vibhutiiche udhaLaNa shitaka.nTha niiLaa . aisaa sha.nkara shobhe umaavelhaaLaa .. \ \ \ jaya deva devii daitya saagara ma.nthana pai kele . tyaamaajii avachiita halahala je uThale . te tvaa asurapaNe praashana kele . niiLaka.nTha naama prasiddha jhaale .. \ \ \ jaya deva vyaaghraaMbara phaNivaradhara su.ndara madanaarii . pa.nchaanana manamohana munijana sukhakaarii . shatakoTiiche biija vaache uchchaarii . raghukuLaTiiLak raamadaasaa a.ntarii .. \ \ \ jaya deva ## The Arati is by Samartha Ramdas (reference: raamadaasaa)## %Credits: ak201@cus.cam.ac.uk (Ashwini Kshirsagar) %Credits: shembeka@basf-corp.com (Prabhakar D Shembekar) \zzz{hanumaan aaratii} satraaNe uDDaaNe hu.nkaara vadanii kari DaLamaLa bhuuma.nDaLa si.ndhuu jaLa gaganii | kaDaaDile brahmaa.nDa dhaake tribhuvanii suravara chara nishaachara tyaa jhaalyaa paLanii || 1|| jaya deva jaya deva jaya shrii hanuma.ntaa tumachenii prasaade naabhe kR^itaa.ntaa jaya deva jaya deva (dhR^i) dumadumalii paataaLe uThilaa pratishabda tharatharalaa dharaNiidhar maaniilaa kheda | kaDaaDile parvata uDDagaN uchchheda raamii raamadaasaa shaktichaa shodha || 2|| \ \ \ jaya deva ## The Arati is by Samartha Ramdas (reference: raamadaasaa).## %Credits: uchitn@unix1.sncc.lsu.edu (Umesh K Chitnis) \zzz{aaratii bhuvanasu.ndaraachii} Aratii bhuvanasu.ndarAchI | i.ndirAvarA muku.ndAchI || dhR^i || padmasama pAdayugmara.ngA | o.nvALaNI hoti bhR^i.ngA | nakhamaNi shravatAhe ga.ngA | je kA.n trividhatApabha.ngA || (chAla) vartuLa gulpha bhrAjamAne | ki.nkiNIkvaNita, nAda ghaNaghaNita, bA.nkivara jhuNita, nepure.n jhanana ma.njirIchI | jhanana dhvanI ma.njirIchI ||1|| \ \ \ AratI bhuvana pItapaTa hATakataptavarNI | kA.nchI nitaMbasusthAnii.n | nAbhichI agAdha ho karaNI | vishvajanakAchI je jananI || (chAla) trivalIlalita udarashobhA | kuMbugaLA.n mALa vilambita, jhaLALa kaustubha, saraLa bAhu shrivatsa tarala maNi maraLa ka.nkaNAchI | prIti bahu, jaDita ka.nkaNAchI ||2|| \ \ \ AratI bhuvana i.ndusama Asya ku.ndaradanA | adharAruNArkabiMbavadanA | pAhatA.n bhrA.nti paDe madanA | sajalameyabdhi daityadamanA || (chAla) jhaLakata maharaku.nDalAbhA | kuTila ku.ntalI.n, mayurapatrAvalI veshhTilI, tilaka bhAli.n, kesharI jhaLALita kR^ishhNakasturIchI | akshatA kALi kasturIchI || 3|| \ \ \ AratI bhuvana kalpadrumAtaLI.n mUrtI | saudAminI koTidiptI | gopIgopavalayabha.nvatI | trivishhTapa pushhpavR^ishhTi karitI || (chAla) ma.njuLa madhura muralinade.n | chakita ga.ndharva, chakita apsarA, surAgirivarA, dharA karpurAratIne.n premayukta sachI | AratI o.nvaLita sAchI || 4|| \ \ \ AratI bhuvana vR^i.ndAvani.nche viharaNi | sakhe ge kR^ishhNamAyabahiNI | shramalo.n bhavAbhdhiche phiraNI.n | AtA.n maja ThAva deI charaNI.n || (chAla) ahA he pUrNa puNyashlokA | namito.n charaNa sharaNa, mii karuNA yeU.n de vishAlapaaNI, kR^ishhNa neNate.n bALa Apule.n, rAkhi lAja yAchI || 5|| \ \ \ AratI bhuvana %Credits: shembeka@basf-corp.com (Prabhakar D Shembekar) \zzz{GYaaneshvara aaratii} aaratii GYaanaraajaa mahaakaivalya tejaa sevitii saadhusanta manuu vedhalaa maajhaa .. 1.. \ \ \ aaratii lopale GYaana jagii, hita neNatii koNii, avataara paa.ndura.nga, naama Theviile GYanii .. 2.. \ \ \ aaratii kanakaache taaTa karii, ubhyaa gopikaa naarii, naarada tumbarahuu, saama gaayana karii .. 3.. \ \ \ aarati prakaTa guhya bole, vishva brahmachii kele, raamaa janaardanii, paayii Takachii Thele .. 4.. \ \ \ aarati %Credits: Pierre-Marie Bukusu 4106mbuk@vm1.ulaval.ca \zzz{shrii gaNapatii aaratii} she.ndur lAl chaDhAyo achchhA gajamukhako . do.ndila lAl birAje suta gauriharako . hAtha liye guDaladdu sA.nii suravarako . mahimaa kahe na jAya lAgata hU.n padako || 1 || jaya jaya jI gaNarAja vidyA sukhadAtA . dhanya tumhAra darshan merA mana ramatA || dhR^i || ashhTau siddhI daasI sa.nkaTako bairi . vighnavinAshana ma.ngala mUrata adhikArii . koTiisUrajaprakAsha aisii chhabi terii . ga.nDasthalamadamastaka jhuule shashibihAri || 2 || bhAvabhagatase koI sharaNAgata Ave . sa.ntata saMpata sabahI bharapUr pAve . aise tuma mahArAja moko ati bhAve . gosAvIna.ndana nishidina guna gAve || 3 || ## The Arati is by gosAvIna.ndana ## %Credits: shembeka@basf-corp.com (Prabhakar D Shembekar) \zzz{durgaa aaratii} durge durghaTabhaarii tujaviiNa sa.nsaarii . anaatha naathe ambe karuNaavistaarii . vaarii vaarii janma maraNaa.nte vaarii . haarii paDalo aataa sa.nkaTa nevaarii .. 1.. jaya devii jaya devii mahishhaasuramathini . suravara iishvara varade taarakasa.njiivanii .. dhR^i.. tujaviiNa bhuvanii paahataa tuja aise naahii . chaarii shramale para.ntu na bolave kaahii . saahii vivaada karitaa paDale pravaahii . te tuu bhaktaalaagii paavasi lavalaahii .. 2.. prasanna vadane prasanna hosii nijadaasaa . kleshaa.npaasunii soDavii toDii bhavapaashaa . ambe tujavaachuun koNa puraviil aashaa . naraharii talliina jhaalaa padapa.nkajaleshaa .. 3.. ## The Arati is by naraharii sonaar## \zzz{aaratii} ghaaliina loTaa.ngaNa va.ndiina charaNa . DoLyaa.nnii paahina ruupa tujhe . preme.n aali.ngiina aana.nda puujana . bhaave ovaaLina mhaNe naamaa .. tvameva maataa pitaa tvameva . tvameva bandhuH sakhaa tvameva . tvameva vidyaa draviNaM tvameva . tvameva sarvaM mama devadeva .. kaayena vaachaa manase.ndriyairvaa . budhyaatmanaa vaa prakR^iti svabhaavaat.h . karomi yadyat.h sakalaM parasmai . naaraayaNaayetii samarpayaami .. achyutaM keshavaM raama naaraayaNam.h . kR^ishhNadaamodaraM vaasudevaM bhaje . shriidharaM maadhavaM gopikaavallabham.h . jaanakiinaayakaM raamacha.ndraM bhaje .. hare raama hare raama raama raama hare hare . hare kR^ishhNa hare kR^ishhNa kR^ishhNa kR^ishhNa hare hare .. .. ma.ngalamurtii morayaa.. .. gaNapatibaappaa morayaa.. \zzz{manobodhaachii aaratii} vedaa.nche.n je.n guhya shaastraa.nche.n je.n saara . praakR^ita shabdaa.nmaajii kelaa vistaara . karma upaasanaa GYaana gaMbhiira . jyaachyaa mananamaatre.n aatmaa gochara .. jaya deva jaya deva jaya manobodhaa . pa.nchapraaNe.n aarati tuja svaatmashuddhaa .. jaya deva jaya deva .. dona shate.n paa.ncha shloka he jaaNa . shravaNe.n arthe.n saadhaka paavati he khuuNa .. paramaarthaasii sulabha maarga haa puurNa . yashava.nta sadguru daasaachaa praaNa .. jaya deva jaya deva .. \zzz{aaratii} naanaa parimaLa duurvaa she.ndura shamipatre.n . laaDuu modaka anne paripuurita paatre.n .. aise.n puujana kelyaa beejaakshara ma.ntre.n . ashhtahi siddhi navanidhi desii kshaNamaatre.n .. 1.. jaya deva jaya deva jaya ma.ngalamuurtii .. tuujhe guNa varNaayaa maja kai.nchii sphuurtii .. dhR^i.. tujhe.n dhyaana nira.ntara je koNii karitii . tyaa.nchii sakalahi paape.n vighne.nhii harati .. vaajii vaaraNa shibikaa sevaka suta yuvatii . sarvahi paavuni a.ntii.n bhavasaagara taratii .. jaya deva .. 2.. sharaNaagata sarvasve.n bhajatii tava charaNii.n . kiirti tayaa.nchii raahe jo.nvari shashi\-taraNii .. trailokyii.n te vijayii adbhuta he karaNii . gosaaviina.ndana rata naamasmaraNii.n .. jaya deva.. 3.. \zzz{shriigiitechii aaratii} jaya devii jaya devii jaya bhagavadgiite . aaratii ovaaLuu.n tuja vedamaate .. dhR^i.. sukhakaraNii dukhaharaNii jananii vedaa.ncii . agaadha mahimaa tujhaa neNe vira.nchii .. te tuu.n brahmii hotisa liina Thaayii.nchii . arjunaache.n bhaave.n prakaTa mukhii.ncii .. jaya .. 1.. saata shate.n shloka vyaasoktiisaara . ashhTaadasha adhyaaya itukaa vistaara .. ardha paada karitaa.n uchchaara . smaraNamaatre.n tyaa.nchyaa nirase sa.nsaara .. jaya .. 2.. kaaya tujhaa paara neNe.n mii diina . ananyabhaave.n tujalaa aalo.n mii sharaNa .. sanaatha karii.n maaye kR^ipaa karuuna . baaparakhumaadeviivaradaasamaana .. jaya .. 3.. \zzz{shrI satyanaaraayaNaachii aaratI} jaya jaya dInadayALa satyanArAyaNa devA . pa.nchArati ovALU.n shrIpati tuja bhaktibhAvA .. dhR^i.. vidhiyukta pUjunI karitI purANa shravaNa . parimaLadravyaa.nsahita pushhpamALA arpUna .. ghR^itayukta sharkarAmishrita godhUmachUrNa . prasAda bhakshaNa karitA.n prasanna tU.n nArAyaNa .. jaya .. 1.. shatAna.nda vipre.n pUrvI.n vrata he.n Acharile.n . daridra davaDuni a.ntI.n tyAte.n mokshapadA nele.n .. tyApAsuni he.n vrata yA kaliyugi.n sakaLA.n shruta jhAle.n . bhAvArthe.n pUjitA.n sarvA.n ichchhita lAdhale.n .. jaya .. 2.. sAdhuvaishye.n sa.ntatisAThii.n tujalA prArthiyale.n . ichchhita puratA.n madA.ndha ho{U}ni vrata na Acharile.n .. tyA pApAne.n sa.nkaTi.n paDunI duHkhahi bhogile.n . smR^iti ho{U}ni AcharitA.n vrata tyaa tuvA.nchi uddharile.n .. jaya .. 3.. prasAda visaruni patibheTiilA kalAvatI gelI . kshobha tujhA hotA.nchi tayAchI naukA buDAlI .. a.ngadhvajarAyAchI yApari duHkhasthiti AlI . mR^itavArtA shataputrA.nchI satvara karNI parisalii .. jaya .. 4.. punarapi pUjuni prasAda grahaNa karitA.n tatkshaNii.n . patichI naukA taralii dekhe kalAvatii nayanii.n .. a.ngadhvajarAyAsii putra bheTati ye{U}ni . aisA bhaktA.n sa.nkaTi.n pAvasi tU.n chakrapANii .. jaya .. 5.. ananyabhAve.n pUjuni he.n vrata je jana Acharati . ichchhita puravisii tyA.nte.n de{u}ni sa.ntati saMpattii .. sa.nharatii bhavadurite.n sarvahi bandhane.n tuTatii . rAjA ra.nkA samAna mAnuni pAvasii shrIpatii .. jaya .. 6.. aisA tava vratamahimA apAra varNU.n mii kaisA . bhaktipurassara Acharatii tyA.n pAvasi jagadiishA .. bhaktA.nchA kanavALU kalpadruma tuu.n sarveshA . moreshvarasuta vAsudeva tuja vinavii bhavanAshA .. jaya .. 7.. \zzz{pasaayadaana} aataa vishvaatmake deve | yeNe vaagyaGYe toshhaave | toshhoni maj dyaave | pasaayadaan he || je khaLaa.nchi vya.nkaTii saa.nDo | tayaa satkarmii rati vaaDho | bhuutaa paraspare paDo | maitra jiivaa.nche || duritaa.nche timir jaavo | vishva svadharma suurye paaho | jo je vaa.nchhiil to te laaho | praaNijaat || varshhat sakaL ma.ngaLii | IshvaranishhThaa.nchii maa.ndiyaaLii | anavarat bhuuma.nDaLii | bheTatu bhuutaa || chalaa kalpataru.nche arav | chetanaa chi.ntaamaNiiche gaav | bolate je arNav | piiyuushhaache || cha.ndrame je alaa.nchhan | maarta.nD je taapahiin | te sarvaa.nhii sadaa sajjan | soyare hotu || kiMbahunaa sarvasukhii | puurNa houni tihii.n lokii | bhajiijo aadipurukhii | akha.nDit || yeth mhaNe shriivishveshvaraavo | haa hoiil daan pasaavo | yeNe vare GYaanadevo | sukhiyaa jhaalaa || ## The pasaayadaana is by Sant Dnyaneshwar## %Credits: nilesh@iastate.edu (Nilesh Savargaonkar) \zzz{gaNapati shloka} AUM gaNaanaaM tvaa gaNapatiM havaamahe . kaviM kavinaaM upamashravastamam.h . jyeshhTharaajaM brahmaNaaM brahmaNaspata aanaH . shR^iNvan.h uutibhiH siidasaadanam.h .. \zzz{ma.ntra pushhpaa.njalii} AUM yaGYena yaGYmayajanta devaastaani dharmaaNi prathamaanyaasan.h . te ha naakaM mahimaanaH sacha.nta yatra puurve saadhyaaH sa.nti devaaH .. AUM raajaadhiraajaaya prasahya saahine . namo vayaM vaishravaNaaya kurmahe . sa me kaamaan.h kaama kaamaaya mahyaM . kaameshvaro vaishravaNo dadaatu kuberaaya vaishravaNaaya . mahaaraajaaya namaH . AUM svasti . saamraajyaM bhaujyaM svaaraajyaM vairaajyaM paarameshhThyaM raajyaM mahaaraajyamaadhipatyamayaM sama.ntaparyaayiisyaat.h saarvabhaumaH saarvaayushha aa.n taadaaparaardhaat.h pR^ithivyai samudraparya.ntaayaa ekeraaLiti . tadapyeshhaH shloko.abhigiito marutaH pariveshhTaaro marutasyaavasan.h gR^ihe . aavikshitasya kaamaprervishvedevaaH sabhaasada iti .. ekada.ntaayavidmahe vakratuNDaaya dhiimahi . tannoda.ntii prachodayaat.h . .. ma.ntrapushhpaa.njalii samarpayaami.. .. gaNapatibaappaa morayaa .. #endindian \end{multicols} \medskip\hrule\medskip {\rm Please send corrections to Sunder Hattangadi (sunderh@hotmail.com)}\\ {\rm Last updated on \today} \end{document}