\documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\normaldvng \pagenumbering{itrans} \def\twocol{\begin{multicols}{2}} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\hugedvng #1}\medskip\hrule} \def\endtitles{\medskip\twocol\obeyspaceslines} \newfont{\csroman}{putr8i at 9pt} \newfont{\csromani}{putri8i at 9pt} #romanifm=romancsx.ifm #romanfont=\csroman %% \begin{document}\engtitle{.. Shri Sivastuti ..}## \itxtitle{.. shrii shivastuti ..}##\endtitles## shrii shivastuti कैलासराणा शिवचंद्रमौळी । फणींद्र माथां मुकुटीं झळाळी । कारुण्यसिंधू भवदुःखहारी । तुजवीण शंभो मज कोण तारी ॥ 1॥ रवींदु दावानल पूर्ण भाळीं । स्वतेज नेत्रीं तिमिरौघ जाळी । ब्रह्मांडधीशा मदनांतकारी । तुजवीण शंभो मज कोण तारी॥ 2॥ जटा विभूती उटि चंदनाची । कपालमाला प्रित गौतमीची । पंचानना विश्वनिवांतकारी । तुजवीण शंभो मज कोण तारी ॥ 3॥ वैराग्ययोगी शिव शूलपाणी । सदा समाधी निजबोधवाणी । उमानिवासा त्रिपुरांतकारी । तुजवीण शंभो मज कोण तारी ॥ 4॥ उदार मेरू पति शैलजेचा । श्रीविश्वनाथ म्हणती सुरांचा । दयानिधी जो गजचर्मधारी । तुजवीण शंभो मज कोण तारी ॥ 5॥ ब्रह्मादि वंदी अमरादिनाथ । भुजंगमाला धरि सोमकांत । गंगा शिरीं दोष महाविदारी । तुजवीण शंभो मज कोण तारी॥ 6॥ कर्पूरगौरीं गिरिजा विराजे । हळाहळे कंठ निळाचि साजे । दारिद्र्यदुःखें स्मरणें निवारी । तुजवीण शंभो मज कोण तारी ॥ 7॥ स्मशानक्रीडा करितां सुखावे । तो देवचूडामणि कोण आहे । उदासमूर्तीं जटाभस्मधारी । तुजवीण शंभो मज कोण तारी ॥ 8॥ भूतादिनाथ अरि{}अंतकाचा । तो स्वामि माझा ध्वजशांभवाचा । राजा महेश बहुबाहुधारी । तुजवीण शंभो मज कोण तारी ॥ 9॥ नंदी हराचा हर नंदिकेश । श्री विश्वनाथ म्हणती सुरेश । सदाशिव व्यापक तापहारी । तुजवीण शंभो मज कोण तारी ॥ 10॥ भयानक भीम विक्राळ नग्न । लीलाविनोदें करि काम भग्न । तो रुद्र विश्वंभर दक्ष मारी । तुजवीण शंभो मज कोण तारी ॥ 11॥ इच्छा हराची जग हें विशाळ । पाळी रचीतो करि ब्रह्मगोळ । उमापती भैरव विघ्नहारी । तुजवीण शंभो मज कोण तारी ॥ 12॥ भागीरथीतीर सदा पवित्र । जेथें असे तारक ब्रह्ममंत्र । विश्वेश विश्वंभर त्रिनेत्रधारी । तुजवीण शंभो मज कोण तारी॥ 13॥ प्रयाग वेणी सकळा हराच्या । पादारविंदीं वहाती हरीच्या । मंदाकिनी मंगल मोक्षकारी । तुजवीण शंभो मज कोण तारी ॥ 14॥ कीर्ती हराची स्तुति बोलवेना । कैवल्यदाता मनुजां कळेना । एकाग्रनाथ विष अंगिकारी । तुजवीण शंभो मज कोण तारी ॥ 15॥ सर्वांतरीं व्यापक जो नियंता । तो प्राणलिंगाजवळी महंता । अंकीं उमा ते गिरिरूपधारी । तुजवीण शंभो मज कोण तारी ॥ 16॥ सदा तपस्वी असे कामधेनू । सदा सतेज शशि कोटिभानू । गौरीपती जो सदा भस्मधारी । तुजवीण शंभो मज कोण तारी ॥ 17॥ कर्पूरगौर स्मरल्या विसांवा । चिंता हरी जो भजकां सदैवा । अंतीं स्वहीत सुचना विचारी । तुजवीण शंभो मज कोण तारी ॥ 18॥ विराम काळीं विकळ शरीर । उदास चित्तीं न धरीच धीर । चिंतामणी चिंतनें चित्तहारी । तुजवीण शंभो मज कोण तारी॥ 19॥ सुखावसाने सकळें सुखाचीं । दुःखावसाने टळती जगाचीं । देहावसानें धरणी थरारी । तुजवीण शंभो मज कोण तारी ॥ 20॥ अनुहातशब्द गगनीं न माय । त्याचेनि नादें भव शून्य होय । कथा निजांगें करुणा कुमारी । तुजवीण शंभो मज कोण तारी ॥ 21॥ शांति स्वलीला वदनीं विलासे । ब्रह्मांडगोळीं असुनी न दीसे । भिल्ली भवानी शिव ब्रह्मचारी । तुजवीण शंभो मज कोण तारी॥ 22॥ पीतांबरें मंडित नाभि ज्याची । शोभा जडीत वरि किंकिणीची। श्रीदेवदत्त दुरितांतकारी । तुजवीण शंभो मज कोण तारी ॥ 23॥ जिवाशिवांची जडली समाधी । विटला प्रपंच तुटली उपाधी । शुद्धस्वरें गर्जति वेद चारी । तुजवीण शंभो मज कोण तारी ॥ 24॥ निधानकुंभ भरला अभंग । पहा निजांगें शिव ज्योतिलिंग । गंभीर धीर सुरचक्रधारी । तुजवीण शंभो मज कोण तारी ॥ 25॥ मंदार बिल्वें बकुलें सुवासी । माला पवित्र वहा शंकरासी । काशीपुरीं भैरव विश्व तारी । तुजवीण शंभो मज कोण तारी॥ 26॥ जा{}I जु{}I चंपक पुष्पजाती । शोभे गळां मालतिमाळ हातीं । प्रतापसूर्य शरचापधारी । तुजवीण शंभो मज कोण तारी ॥ 27॥ अलक्ष्यमुद्रा श्रवणीं प्रकाशे । संपूर्ण शोभा वदनीं विकासे । ने{}I सुपंथें भवपैलतीरीं । तुजवीण शंभो मज कोण तारी ॥ 28॥ नागेशनामा सकळां जिव्हाळा । मना जपें रे शिवमंत्रमाळा । पंचाक्षरी ध्यान गुहाविहारी । तुजवीण शंभो मज कोण तारी॥ 29॥ एकांति ये रे गुरुराज स्वामी । चैतन्यरूपीं शिव सौख्यनामीं । शिणलों दयाळा बहुसाल भारी । तुजवीण शंभो मज कोण तारी ॥ 30॥ शास्त्राभ्यास नको श्रुती पढुं नको तीर्थांसि जा{}ऊं नको । योगाभ्यास नको व्रतें मख नको तीव्रें तपें तीं नको ॥ काळाचें भय मानसीं धरुं नको दुष्टांस शंकूं नको । ज्याचीया स्मरणें पतीत तरती तो शंभु सोडूं nako ॥ ## \end{multicols}\medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}