
Kumbhaghonam Edition
10. sauptikaparva
सौप्तिकपर्व - अध्याय 001
.. श्रीः ..
10.1. अध्यायः 001
Mahabharata - Sauptika Parva - Chapter Topics
सञ्जयधृतराष्ट्रयोः संलापः.. 1 .. द्रौणिकृपकृतवर्मभिर्वनमध्यमेत्य न्यग्रोधस्याधस्तादुपवेशनम्.. 2 .. तत्र रात्रौ घूकेन बहुकाकावधदर्शिना द्रौणिना तद्वत्स्वेनापि पाण्डववधनिर्धारणम्.. 3 .. ततः कृपकृतवर्माणौ समुद्बौध्य स्वकर्तव्यकथनप्रार्थना.. 4 ..Mahabharata - Sauptika Parva - Chapter Text
10-1-0 (63944)
श्रीवेदव्यासाय नमः. 10-1-0x (5260)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्.
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्.. 10-1-1 (63945)
सञ्जय उवाच. 10-1-1x (5261)
ततस्ते सहिताः सर्वे प्रयाता दक्षिणामुखाः.
उपास्तमयवेलायां शिबिराभ्याशमागताः.. 10-1-1 (63946)
विमुच्य वाहांस्त्वरिता भीताः समनुबोधनात्.
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते.. 10-1-2 (63947)
सेनानिवेशमभितो नातिदूरमवस्थिताः.
[निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः.]
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन्.. 10-1-3 (63948)
श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम्.
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः.. 10-1-4 (63949)
ते मुहूर्तात्ततो गत्वा श्रान्तवाहा पिपासिताः.
नामृष्यन्त महेष्वासाः क्रोधामर्षवशङ्गताः.. 10-1-5 (63950)
राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः.. 10-1-6 (63951)
धृतराष्ट्र उवाच. 10-1-7x (5262)
अश्रद्धेयमिदं कर्म कृतं मीमेन सञ्जय.
यत्स नागायुतप्राणः पुत्रो मम निपातितः.. 10-1-7 (63952)
अवध्यः सर्वभूतानां वज्रसंहननो युवा.
पाण्डवैः समरे पुत्रो निहतो मम निपातितः.. 10-1-8 (63953)
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः.
यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः.. 10-1-9 (63954)
अद्रिसारमयं नूनं हृदयं मम सञ्जय.
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा.. 10-1-10 (63955)
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति.
न ह्यहं पाण्डुपुत्रस्य विषये वस्तुमुत्सहे.. 10-1-11 (63956)
कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय.
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात्.. 10-1-12 (63957)
प्रभुज्य पृथिवीं सर्वां स्थिता मूर्धनि सञ्जय.
कथमद्य भविष्यामि श्रोतुं शक्ष्यामि सञ्जय. 10-1-13 (63958)
येन पुत्रशतं पूर्णमेकेन निहतं मम..
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः. 10-1-14 (63959)
अकुर्वता वचस्तस्य मम पुत्रेण सञ्जय..
अधर्मेण हते तात पुत्रे दुर्योधने मम. 10-1-15 (63960)
कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय.. 10-1-16 (63961)
सञ्जय उवाच. 10-1-17x (5263)
गत्वा तु तावका राजन्नातिदूरं मनस्विनः.
अपश्यन्त वनं घोरं नानाद्रुमलतावृतम्.. 10-1-17 (63962)
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः.
सूर्यास्तमयवेलायां कौरवेयस्य शासनात्.. 10-1-18 (63963)
नानामृगगणैर्जुष्टं नानापक्षिभिराकुलम्.
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम्.. 10-1-19 (63964)
नानातोयसमाकीर्णैस्तटाकैरुपशोभितम्.
पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम्.. 10-1-20 (63965)
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः.
शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः.. 10-1-21 (63966)
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः.
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम्.. 10-1-22 (63967)
तेऽवतीर्य रथेभ्यश्च विप्रमुच्य च वाजिनः.
उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो.. 10-1-23 (63968)
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे.
सर्वस्य जगतो धात्री शर्वरी प्रत्यपद्यत.. 10-1-24 (63969)
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम्.
nabhoM.ashukamivAbhAti प्रेक्षणीयं समन्ततः.. 10-1-25 (63970)
इच्छया ते प्रवल्गन्ति ये सत्वा रात्रिचारिणः.
दिवाचराश्च ये सत्वास्ते निद्रावशमागताः.. 10-1-26 (63971)
रात्रिञ्चराणां सत्वानां निनादोऽभूत्सुदारुणः.
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी.. 10-1-27 (63972)
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः.
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम्.. 10-1-28 (63973)
उपोपविष्टाः शोचन्तो न्यग्रोधस्य समीपतः.
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम्.. 10-1-29 (63974)
निद्रया च परीताङ्गा निषेदुर्धरणीतले.
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः.. 10-1-30 (63975)
ततो निद्रावशं प्राप्तौ कृपभोजौ महाबालौ.
सुखोचितावदुःखार्हौ निषण्णौ धरणीतले.. 10-1-31 (63976)
तौ तु सुप्तौ महाराज तस्मिन्देशे महारथौ.
[महार्हशयनोपेतौ भूमावेव ह्यनाथवत्..] 10-1-32 (63977)
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत.
न वै स्म स जगामाथ निद्रां सर्प इव श्वसन्.. 10-1-33 (63978)
न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना.
वीक्षाञ्चक्रे महाबाहुस्तद्वनं घोरदर्शनम्.. 10-1-34 (63979)
वीक्षमाणो वनोद्देशं नानासत्वैर्निषेवितम्.
अपश्यत महाबाहुर्न्यग्रोधं वायसावृतम्.. 10-1-35 (63980)
तत्र काकसहस्राणि तां निशां पर्यणामयन्.
सुखं स्वपन्तः कौरव्य पृथक्पृथगुपाश्रयाः.. 10-1-36 (63981)
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः.
सोऽपश्यत्सहसा यान्तमुलूकं घोरदर्शनम्.. 10-1-37 (63982)
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम्.
सुतीक्ष्णघोणानखरं सुपर्णमिव वेगितम्.. 10-1-38 (63983)
सोऽथ शब्दं मृदुं कृत्वा लीयमान ivANQDajaH.
न्यग्रोधस्य ततः साखां पातयामास भारत.. 10-1-39 (63984)
सन्निपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः.
सुप्ताञ्जघान विस्रब्धान्वायसान्वायसान्तकः.. 10-1-40 (63985)
केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह.
चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः.. 10-1-41 (63986)
क्षणेनाघ्नत्स बलवान्येऽस्य दृष्टिपथे स्थिताः.. 10-1-42 (63987)
तेषां शरीरावयवैः शरीरैश्च विशाम्पते.
न्यग्रोधमण्डलं सर्वं सञ्छन्नं पर्वतोपमम्.. 10-1-43 (63988)
तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत्.
प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः.. 10-1-44 (63989)
तद्दृष्ट्वा तादृशं कर्म कौशिकेन कृतं निशि.
तद्भावे कृतसङ्कल्पो द्रौणिरेकोऽन्वचिन्तयत्.. 10-1-45 (63990)
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे.
शत्रूणां क्षपणं युक्तं प्राप्तः कालश्च मे मतः.. 10-1-46 (63991)
नाद्य शक्यं मया हन्तुं पाण्डवा जितकाशिनः.
बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः.. 10-1-47 (63992)
राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया.
पतङ्गाग्निसमां वृत्तिमास्यायात्मविनाशिनीम्.. 10-1-48 (63993)
न्यायतो युध्यमानस्य प्राणत्यागो न संशयः.
छद्मना तु भवेत्सिद्विः शत्रूणां च क्षयो महान्.. 10-1-49 (63994)
तत्र सशयितादर्थाद्योऽर्थो निःसंशयो भवेत्.
तं जना बहुमन्यन्ते येऽर्थशास्त्रविशारदाः.. 10-1-50 (63995)
यच्चाप्यत्र भवेत्कार्यं गर्हितं लोकनिन्दितम्.
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता.. 10-1-51 (63996)
निन्दितानि च कर्माणि कुत्सितानि पदेपदे.
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः.. 10-1-52 (63997)
अस्मिन्नर्थे पुरा गीताः श्रूयन्ते धर्मवित्तमैः.
श्लोका न्यायमवेक्षद्भिस्तत्त्वार्थास्तत्त्वदर्शिभिः.. 10-1-53 (63998)
परिश्रान्ते विदीर्णे वा भुञ्जाने वाऽपि शत्रुभिः.
प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम्.. 10-1-54 (63999)
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम्.
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत्.. 10-1-55 (64000)
इत्येवं निश्चयं चक्रे सुप्तानां निशि मारणे.
पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान्.. 10-1-56 (64001)
स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः.
सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च.. 10-1-57 (64002)
तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबालौ.
नोत्तरं प्रतिपद्येतां तत्र युक्तं हिया वृतौ.. 10-1-58 (64003)
स मुहूर्तमिव ध्यात्वा तावुभौ वाक्यमब्रवीत्.. 10-1-59 (64004)
हतो दुर्योधनो राजा एकवीरो मबाहलः.
यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह.. 10-1-60 (64005)
एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः.
पातितो भीमसेनेन एकादशचमूपतिः.. 10-1-61 (64006)
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम्.
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्गता.. 10-1-62 (64007)
विनर्दन्ति च पाञ्चालाः क्ष्वेलन्ति च हसन्ति च.
धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन्.. 10-1-63 (64008)
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिःस्वनैः.
अनिलेनेरितो घोरो दिशः पूरयतीव ह.. 10-1-64 (64009)
अश्वानां हेषमाणानां गजानां चैव बृंहताम्.
सिंहनादश्च शूराणां श्रूयते सुमहानयम्.. 10-1-65 (64010)
दिशं प्राचीं समाश्रित्य हृष्टानां गच्छतां भृशम्.
रथनेमिस्वनाश्चैव श्रूयन्ते रोमहर्षणाः.. 10-1-66 (64011)
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम्.
वयमेव त्रयः शिष्टा अस्मिन्महति वैशसे.. 10-1-67 (64012)
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः.
निहताः पाण्डवैर्यस्मिन्मन्ये कालस्य पर्ययम्.. 10-1-68 (64013)
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः.
यथा ह्यस्येदृशी निष्ठा कृते यत्नेऽपि दुष्करे.. 10-1-69 (64014)
भवतोस्तु यदि प्रज्ञा न मोहादपचीयते.
व्यसनेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम्.. .. 10-1-70 (64015)
इति श्रीमन्महाभारते सौप्तिकपर्वणि प्रथमोऽध्यायः.. 1 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-1-1 ततः दुर्योधनेन सैनापत्येऽश्वत्थाम्नोऽभिषेकानन्तरं ते अश्वत्थामकृपाचार्यकृतवर्माणः.. 10-1-2 शिबिरनिकटस्थं देशं आसाद्य वाहान्विमुच्य न्यविशन्तेति योजना.. 10-1-4 अनुसारः पृष्ठगमनम्. प्राद्रवन्निति पुनर्वाहान्योजयित्वेति गम्यते.. 10-1-6 राज्ञो दुर्योधनस्य.. 10-1-20 नानापुष्पोपशोभितमिति jha.pAThaH.. 10-1-23 अन्वासत उपासितवन्तः.. 10-1-25 अंशुकं वस्त्रम्.. 10-1-32 शयनोपेतौ प्रागिति शेषः.. 10-1-36 पर्यणामयन् परिणीतवन्त आसन्.. 10-1-38 हर्यक्ष्यं हरिन्मणिनिभलोचनम्. षाणा नासा.. 10-1-1 prathamo.adhyAyaH..sauptikaparva - अध्याय 002
.. श्रीः ..
10.2. अध्यायः 002
Mahabharata - Sauptika Parva - Chapter Topics
kR^ipeNa drauNimprati kartavyopadeshaH.. 1 ..Mahabharata - Sauptika Parva - Chapter Text
10-2-0 (64016)
कृप उवाच. 10-2-0x (5264)
श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो.
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज.. 10-2-1 (64017)
आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः.
दैवे पुरुषकारे च परं ताभ्यां न विद्यते.. 10-2-2 (64018)
न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम.
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः.. 10-2-3 (64019)
ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः.
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः.. 10-2-4 (64020)
पर्जन्यः पर्वते वर्षन्किन्नु साधयते फलम्.
कृष्टे क्षेत्रे तथा वर्षन्किं न साधयते फलम्.. 10-2-5 (64021)
उत्थानं चापि दैवस्य ह्यनुत्थानं च दैवतम्.
व्यर्थं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः.. 10-2-6 (64022)
सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते.
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी.. 10-2-7 (64023)
तयोर्दैवं तु दुश्चिन्त्यं स्ववशेनैव वर्तते.
प्राज्ञाः पुरुषकारे तु वर्तन्ते देवमास्थिताः.. 10-2-8 (64024)
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ.
विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च.. 10-2-9 (64025)
कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति.
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम्.. 10-2-10 (64026)
उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम्.
अभलं दृश्यते लोके सम्यगप्युपपादितम्.. 10-2-11 (64027)
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः.
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते.. 10-2-12 (64028)
प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि.
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम्.. 10-2-13 (64029)
चष्टामकुर्वंल्लभते यदि किञ्चिद्यदृच्छया.
यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि.. 10-2-14 (64030)
शक्नोति जीवितुं दक्षो नालसः सुखमेधते.
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः.. 10-2-15 (64031)
यदि दक्षः समारम्भात्कर्मणो नाश्नुते फलम्.
नास्य वाच्यं भवेत्किञ्चिल्लब्धव्यं वाऽधिगच्छति.. 10-2-16 (64032)
नाकृत्वा कर्म लोके हि फलं विन्दति कर्हिचित्.
स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः.. 10-2-17 (64033)
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा.
स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः.. 10-2-18 (64034)
हीनं पुरुषकारेण यदि दैवेन वा पुनः.
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्.. 10-2-19 (64035)
हीनं पुरुषकारेण कर्म त्विह न सिध्यति.. 10-2-20 (64036)
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते.
दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते.. 10-2-21 (64037)
सम्यगीहा पुनरियं या बृद्धानुपसेवते.
आपृच्छति च यच्छ्रेयः करोति च हितं वचः.. 10-2-22 (64038)
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः.
ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते.. 10-2-23 (64039)
वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत्.
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात्.. 10-2-24 (64040)
रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः.
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः.. 10-2-25 (64041)
सोयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना.
असमर्थः समारब्धो मूढत्वादविचिनन्तितः.. 10-2-26 (64042)
हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह.
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः.. 10-2-27 (64043)
पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति.
तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः.. 10-2-28 (64044)
अनुवर्तामहे यत्तु तं वयं पापपूरुषम्.
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान्.. 10-2-29 (64045)
अएन तु ममाद्यापि व्यसनेनोपतापिता.
बुद्धिश्चिन्तयते किञ्चित्स्वं श्रेयो नावबुध्यते.. 10-2-30 (64046)
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः.
तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति.. 10-2-31 (64047)
ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः'.
तेऽत्र पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत्.. 10-2-32 (64048)
ते वयं धृतराष्ट्रं च गान्धारीं च यशस्विनीम्.
उपपृच्छामहे गत्वा विदुरं च महामतिम्.. 10-2-33 (64049)
ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम्.
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः.. 10-2-34 (64050)
अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित्.. 10-2-35 (64051)
कृते पुरुषकारे तु येषां कार्यं न सिध्यति.
दैवेनोपहतास्ते तु नात्र कार्या विचारणा.. .. 10-2-36 (64052)
इति श्रीमन्महाभारते सौप्तिकपर्वणि द्वितीयोऽध्यायः.. 2 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-2-2 दैवे आसमन्तात् बद्धाः पुरुषकारे निहीनतया बद्धाः. तेन दैवं प्रधानं पुरुषकार उपसर्जनमित्युक्तं भवति. आरम्भा मानुषाः सर्वे इति ka.pAThaH.. 10-2-6 उत्थानमिति. दैवस्य प्रधानस्योत्थानं पुरुषकारो व्यर्थं भवति तथाऽनुत्थानमुत्थानहीनं दैवमपि व्यर्थमिति पक्षद्वयं सर्वत्र व्यवस्यति तत्र पूर्वएव पक्षः श्रेयानित्यर्थः.. 10-2-9 विचेष्टन्तः प्रवृत्ता दृश्यन्ते लोकदृष्ठ्येत्यर्थः.. 10-2-13 कर्माकृत्वा दुःखं पश्येदित्यापि प्रायशोऽस्ति.. 10-2-14 दुर्दर्शौ दुर्लभौ.. 10-2-16 स्पर्शं चास्याधिगच्छतीति Cha.pAThaH. तत्र अस्य कर्मणः स्पर्शं लोकस्य सम्बन्धं चाधिगच्छति लोकप्रियः स्यादित्यर्थः.. 10-2-17 अकृत्वा कर्म यो लोके फलं विन्दति धिष्ठित इति jha.pAThaH. तत्र अदक्षस्तु परप्रयत्नार्जितेन जीवन्नपि भोक्तुमेवायं समर्थो नार्जयितुमिति निन्द्यत इति भावः.. 10-2-18 एतत् दैवदाक्ष्ययोः साहित्यम्. अन्यथा तयोरन्यतरालम्बनेन.. 10-2-23 योगे अलब्धलाभे.. 10-2-25 अनीशः अजितचित्तः. अवमानी परमवजानन्.. 10-2-2 dvitIyo.adhyAyaH..sauptikaparva - अध्याय 003
.. श्रीः ..
10.3. अध्यायः 003
Mahabharata - Sauptika Parva - Chapter Topics
द्रौणिना कृपवचनमनादृत्य कृपकृतवर्मणोः पुरतः निशि प्रसुप्तपाण्डुपाञ्चालहननप्रतिज्ञानम्.. 1 ..Mahabharata - Sauptika Parva - Chapter Text
10-3-0 (64053)
सञ्जय उवाच. 10-3-0x (5265)
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम्.
अश्वत्थामा महाराज दुःखशोकसमन्वितः.. 10-3-1 (64054)
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा.
क्रूरं मनस्ततः कृत्वा तावभौ प्रत्यभाषत.. 10-3-2 (64055)
पुरुषेपुरुषे बुद्धिर्याया भवति शोभना.
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वयास्वया.. 10-3-3 (64056)
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम्.
सर्वस्यात्मा बहुमतः सर्वोत्मानं प्रशंसति.. 10-3-4 (64057)
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता.
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत्.. 10-3-5 (64058)
कारणान्तरयोगेन येषां संवदते मतिः.
तेऽन्योन्येन च तुष्यन्ति बहुमन्यन्ति चासकृत्.. 10-3-6 (64059)
तस्यैव तु मनुष्यस्य सासा बुद्धिस्तदातदा.
कालयोगे विपर्यासं प्राप्यान्योन्यं विपद्यते.. 10-3-7 (64060)
अनित्यत्वात्तु चित्तानां मनुष्याणां विशेषतः.
चित्तवैक्लब्यमासाद्य सासा बुद्धिः प्रजायते.. 10-3-8 (64061)
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि.
भैषज्यं कुरुते योगात्प्रशमार्थमिति प्रभो.. 10-3-9 (64062)
एवं कार्यस्य योगात्प्रशमार्थमिति प्रभो..
प्रज्ञया च स्वया युक्त्या तां च गृह्णन्ति वै बुधाः.. 10-3-10 (64063)
अन्यया यौवने बाल्ये बुद्ध्या भवति मोहितः.
मध्येऽन्यया जरायां तु सोन्यां रोचयते मतिम्.. 10-3-11 (64064)
व्यसन वा महाघोरं समृद्धिं चापि तादृशीम्.
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम्.. 10-3-12 (64065)
एकस्मिन्नेव पुरुषे सासा बुद्धिस्तदातदा.
भवत्यनित्या प्रज्ञा हि सा तस्यैव न रोचते.. 10-3-13 (64066)
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति.
तया प्रकुरुते भावं सा तस्योद्योगकारिका.. 10-3-14 (64067)
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः.
कर्तुमारभते प्रीतिं मरणादिषु कर्मसु.. 10-3-15 (64068)
सर्वे हि युक्तां विज्ञाय प्रज्ञां वापि स्वकां नराः.
चेष्टन्ते विविधां चेष्टां हितमित्येव जानते.. 10-3-16 (64069)
उपजाता व्यसनजा येयमद्य मतिर्मम.
युवयोस्तां प्रवक्ष्यामि सर्वेषां शोकनाशिनीम्.. 10-3-17 (64070)
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च.
वर्णेवर्णे समाधत्त ह्येकैकं गुणवत्तरम्.. 10-3-18 (64071)
ब्राह्मणे वेदमग्र्यं तु क्षत्रिये तेज उत्तमम्.
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम्.. 10-3-19 (64072)
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियो मृतः.
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान्.. 10-3-20 (64073)
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणैरभिपूजिते.
मन्दभाग्यतयाऽस्म्येतं क्षत्रधर्ममनुष्ठितः.. 10-3-21 (64074)
क्षत्रधर्मं विदित्वाऽहं यदि ब्राह्मण्यमाश्रितः.
प्रकरिष्ये महत्कर्म न मे तत्साधुसम्मतम्.. 10-3-22 (64075)
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे.
पितरं निहतं दृष्ट्वा किन्नु वक्ष्यामि संसदि.. 10-3-23 (64076)
सोऽहमद्य यथाकामं क्षत्रधर्ममवाप्य च.
गन्ताऽस्मि पदवीं राज्ञः पितुश्चापि महात्मनः.. 10-3-24 (64077)
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः.
विमुक्तयुग्यकवचा हर्षेण च समन्विताः.
वयं जिता मताश्चैषां श्रान्ता व्यायामकर्शिताः.. 10-3-25 (64078)
तेषां निशि प्रसुप्तानां सुस्थानां शिबिरे स्वके.
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम्.. 10-3-26 (64079)
तानवस्कन्द्य शिबिरे प्रेतभूतानचेतसः.
सूदयिष्यामि विक्रम्य मघवानिव दानवान्.. 10-3-27 (64080)
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान्.
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः.. 10-3-28 (64081)
निहत्य चैव पाञ्चालाञ्शान्तिं लब्धाऽस्मि सत्तम.. 10-3-29 (64082)
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे.
पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव.. 10-3-30 (64083)
अद्याहं सर्वपाञ्चालान्निकृत्या च निकृष्य च.
अर्दयिष्यामि संहृष्टो रणे पाण्डुसुतांस्तथा.
`सूदयिष्यामि सङ्क्रुद्धः पशूनिव पिनाकधृत्'.. 10-3-31 (64084)
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम्.
प्रहृत्यैकेन शस्त्रेण भविष्याम्यनृणः पितुः.. 10-3-32 (64085)
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि.
गमिष्यामि निशावेलां पदवीमद्य दुर्गमाम्.. 10-3-33 (64086)
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि.
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात्.. 10-3-34 (64087)
अद्य पाञ्चालपाण्डूनां शयितानां शिरो निशि.
खङ्गेन निशितेनाजौ प्रमथिष्यामि गौतम.. 10-3-35 (64088)
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके.
कृतकृत्यः सुखी चैव भविष्यामि महामते.. .. 10-3-36 (64089)
इति श्रीमन्महाभारते सौप्तिकपर्वणि तृतीयोऽध्यायः.. 3 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-3-4 सर्वोत्मानमित्यत्र सर्व आत्मानमिति च्छेदः. सन्धिरार्षः.. 10-3-6 योगे येषां समा गतिरिति jha.pAThaH. तत्र योगे समुदाये इत्यर्थः.. 10-3-10 तां च निन्दन्ति मानवा इति jha.pAThaH.. 10-3-12 हे भोज हे कृतवर्मन्. एकमेव सम्बोधयन् कृपस्य वचसि अनादरं सूचयति.. 10-3-13 भवत्यकृतवुद्धित्वादिति jha.pAThaH. तत्र अकृतधर्मत्वात् अवसरानुरोधात्. इदानीं मम शान्तिबुद्धिर्न रोचते इत्यर्थः.. 10-3-20 क्षत्रियोऽधम इति jha.pAThaH.. 10-3-22 विदित्वा आश्रित्य.. 10-3-24 गन्तास्मि गमिष्यामि. पदवीं आनृण्यम्.. 10-3-33 गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमामिति jha.pAThaH.. 10-3-3 tR^itIyo.adhyAyaH..sauptikaparva - अध्याय 004
.. श्रीः ..
10.4. अध्यायः 004
Mahabharata - Sauptika Parva - Chapter Topics
drauNikR^ipayoH saMvAdaH.. 1 ..Mahabharata - Sauptika Parva - Chapter Text
10-4-0 (64090)
कृप उवाच. 10-4-0x (5266)
दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत.
न त्वां वारयितुं शक्तो वज्रपाणिरपि स्वयम्.. 10-4-1 (64091)
अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ.
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः.. 10-4-2 (64092)
अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः.
परानभिमुखं यान्तं रथावास्थाय दंशितौ.. 10-4-3 (64093)
आवाभ्यां सहितः शत्रूञ्श्वो निहन्ता समागमे.
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान्.. 10-4-4 (64094)
शक्तस्त्वमसि विक्रम्य विश्रमस्व निशामिमाम्.
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम्.. 10-4-5 (64095)
विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद.
समेत्य समरे शत्रून्वधिष्यसि न संशयः.. 10-4-6 (64096)
न हि त्वां रथिनां श्रेष्ठं प्रगृहीतवरायुधम्.
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः.. 10-4-7 (64097)
कृपेण सहितं यान्तं गुप्तं च कृतवर्मणा.
को द्रौणिं युधि संरब्धं योधयेदपि देवराट्.. 10-4-8 (64098)
ते वयं निशि विश्रान्ता विनिद्रा विगतज्वराः.
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान्.. 10-4-9 (64099)
तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः.
सात्वतोपि महेष्वासो नित्यं युद्धेषु कोविदः.. 10-4-10 (64100)
ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान्.
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम्.. 10-4-11 (64101)
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम्.
अहं च कृतवर्मा च प्रभाते त्वां नरोत्तमम्.. 10-4-12 (64102)
अनुयास्याव सहितौ धन्विनौ परतापनौ.
रथिनं त्वरया यान्तं रथमास्थाय दंशितौ.. 10-4-13 (64103)
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे.
ततः कर्ताऽसि शत्रूणां युध्यतां कदनं महत्.. 10-4-14 (64104)
कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि.
विहरस्व यथा शक्रः सूदयित्वा महासुरान्.. 10-4-15 (64105)
त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम्.
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः.. 10-4-16 (64106)
मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा.
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम्.. 10-4-17 (64107)
न चाहं समरे तात कृतवर्मा न चैव हि.
अनिर्जित्य रणे पाण्डूनपयास्यामि कर्हिचित्.. 10-4-18 (64108)
हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह.
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम्.. 10-4-19 (64109)
सर्वोपायैः सहायास्ते प्रभाते वयमाहवे.
सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ.. 10-4-20 (64110)
एवमुक्तस्ततो द्रौणिक्रमातुलेन हितं वचः.
अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने.. 10-4-21 (64111)
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च.
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः.. 10-4-22 (64112)
तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम्.
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत्.. 10-4-23 (64113)
किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन्.
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति.. 10-4-24 (64114)
यथा च निहतः पापैः पिता मम विशेषतः.
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति.. 10-4-25 (64115)
कथं हि मादृशो लोके मुहूर्तमपि जीवति.
द्रोणहन्तेति यद्वाचः पाञ्चालानां शृणोम्यहम्.. 10-4-26 (64116)
धृष्टद्युम्नमहत्वा तु नादं जीवितुमुत्सहे.
स मे पितुर्वधाद्वध्यः पाञ्चाला ये च सङ्गताः.. 10-4-27 (64117)
विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः.
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत्.. 10-4-28 (64118)
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत्.
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः.. 10-4-29 (64119)
यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः.
शोकं मे वर्धयत्येष वारिवेग इवार्णवम्.. 10-4-30 (64120)
एकाग्नमनसो मेऽद्य कुतो निद्रा कुतः सुखम्.. 10-4-31 (64121)
वासुदेवार्जुनाभ्यां च तानहं परिरक्षितान्.
अविषह्यतमान्मन्ये महेन्द्रेणापि सत्तम.. 10-4-32 (64122)
न चापि शक्तः संयन्तुमस्मात्कार्यात्कथञ्चन.
तं न पश्यामि लोकेऽस्मिन्यो मां कोपान्निवर्तयेत्.. 10-4-33 (64123)
इति मे निश्चिता बुद्धिरेषा साधुमता मम.. 10-4-34 (64124)
वादिकैः कथ्यमानस्तु मित्राणां मे पराभवः.
पाण्डवानां च विजयटो हृदयं दहतीव मे.. 10-4-35 (64125)
अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके.
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः.. .. 10-4-36 (64126)
इति श्रीमन्महाभारते सौप्तिकपर्वणि चतुर्थोऽध्यायः.. 4 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-4-4 निहन्ता निहनिष्यसि.. 10-4-23 चतुर्थ आतुरादीनां चतुर्णां मध्ये एको भागः अमर्षः. मे मम स्वप्नं अह्वाय झटिति नाशयेत्. तस्मात् स्वपेत्युक्तं तन्न युज्यते.. 23 .. 10-4-24 अनुस्मरन् अनुस्मरतः. न शाम्यति अमर्ष इत्यर्थः.. 10-4-36 स्वप्ता स्वप्स्यामि.. 10-4-4 chaturtho.adhyAyaH..sauptikaparva - अध्याय 005
.. श्रीः ..
10.5. अध्यायः 005
Mahabharata - Sauptika Parva - Chapter Topics
कृपेण प्रसुप्तमारणस्याधार्मिकत्वकथनेन प्रतिषेधनेऽपि पितृवधामर्षिणा द्रौणिना जिघांसया रिपुशिविरद्वारगमनम्.. 1 .. कृपकृतवर्मश्यामपि सौहार्दात्तदनुगमनम्.. 2 ..Mahabharata - Sauptika Parva - Chapter Text
10-5-0 (64127)
कृप उवाच. 10-5-0x (5267)
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः.
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः.. 10-5-1 (64128)
तथैव तावन्मेधावी विनयं यो न शिक्षते.
न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम्.. 10-5-2 (64129)
[चिरं ह्यपि जडः शूरः पण्डितं पर्युपास्य ह.
न स धर्मान्विजानाति दर्वी सूपरसानिव.. 10-5-3 (64130)
मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि.
क्षिप्रं धर्मान्विजानाति जिह्वा सूपरसानिव.. 10-5-4 (64131)
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः.
जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत्.. 10-5-5 (64132)
अनयस्त्ववमानी यो दुरात्मा पापपूरुषः.
दिष्टमुत्सृज्य कल्याणं करोति बहुपातकम्.. 10-5-6 (64133)
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात्.
निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते.. 10-5-7 (64134)
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते.
तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति.. 10-5-8 (64135)
तथैव सुहृदोऽप्राज्ञान्कुर्वाणान्कर्म पापकम्.
प्राज्ञाः सम्प्रतिषेधन्ति यथाशक्ति पुनःपुनः.. 10-5-9 (64136)
स कल्याणे मनः कृत्वा नियम्यात्मानमात्मना.
कुरु मे वचनं तात येन पश्चान्न तप्स्यसे.. 10-5-10 (64137)
न वधः पूज्यते लोके सुप्तानामिह धर्मतः.
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम्.. 10-5-11 (64138)
ये व ब्रूयुस्तवास्मीति ये च स्युः शरणागताः.
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः.. 10-5-12 (64139)
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो.
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः.. 10-5-13 (64140)
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः.
व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लुवे.. 10-5-14 (64141)
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः.
न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम्.. 10-5-15 (64142)
त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ.
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान्.. 10-5-16 (64143)
असम्भावितरूपं हि त्वयि कर्म विगर्हितम्.
शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम.. 10-5-17 (64144)
अश्वत्थामोवाच. 10-5-18x (5268)
एवमेव यथाऽऽत्थ त्वमनुशाससि मातुल.
तैस्तु पूर्वमयं सेतुः समन्ताद्विह्वलीकृतः.. 10-5-18 (64145)
प्रत्यक्षं भूमिपालानां भवतां चापि सन्निधौ.
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः.. 10-5-19 (64146)
कर्णश्च पतिते चक्रे उत्थास्यन्रथिनां वरः.
उत्तमे व्यसने मग्नो हतो गाण्डीवधन्वना.. 10-5-20 (64147)
तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः.
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना.. 10-5-21 (64148)
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे.
क्रोशतां बूमिपालानां युयुधानेन पातितः.. 10-5-22 (64149)
दुर्योधनश्च भीमेन समेत्य गदया मृधे.
पश्यतां भूमिपालानामधर्मेण निपातितः.. 10-5-23 (64150)
एकाकी बहुभिस्तत्र परिवार्य महारथैः.
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः.. 10-5-24 (64151)
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः.
वादिकानां कथयतां स मे मर्माणि कृन्तति.. 10-5-25 (64152)
एवं चाधार्मिकाः पापाः पाञ्चाला भिन्नसतवः.
तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति.. 10-5-26 (64153)
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके.
कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै.. 10-5-27 (64154)
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम्.
तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम्.. 10-5-28 (64155)
न स जातः पुमाँल्लोके कश्चिन्न स भविष्यति.
यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम्.. 10-5-29 (64156)
सञ्जय उवाच. 10-5-30x (5269)
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान्.
एकान्ते योजयित्वाऽश्वान्प्रायादभिमुखः परान्.. 10-5-30 (64157)
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ.
किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम्.. 10-5-31 (64158)
एकसामर्थप्रयातौ स्वस्त्वया सह नरर्षभ.
समदुःखसुखौ चापि तस्माच्छंसितुमर्हसि.. 10-5-32 (64159)
अश्वत्थामा तुं सङ्क्रुद्धः पितुर्वधमनुस्मरन्.
ताभ्यां तथ्यं तथाऽऽचख्यौ यदस्यात्मचिकीर्षितम्.. 10-5-33 (64160)
हत्वा शतसहस्राणि योधानां निशितैः शरैः.
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः.. 10-5-34 (64161)
तं तथैव वधिष्यामि न्यस्तवर्माणमद्य वै.
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा.. 10-5-35 (64162)
तथा विनिहतः पापः पाञ्चाल्यः पशुवन्मया.
शस्त्रेण विजिताँल्लोकान्नाप्नुयादिति मे मतिः.. 10-5-36 (64163)
क्षिप्रं सन्नद्वकवचौ सखङ्गावात्तकार्मुकौ.
मामेवाद्य प्रतीक्षेतां रथवर्यौ परन्तपौ.. 10-5-37 (64164)
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान्.
तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः.. 10-5-38 (64165)
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः.
हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः.. 10-5-39 (64166)
ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो.
द्वारदेशमनुप्राप्य द्रौणिस्तस्थौ महारथः.. .. 10-5-40 (64167)
इति श्रीमन्महाभारते सौप्तिकपर्वणि पञ्चमोऽध्यायः.. 5 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-5-1 अशुश्रूषूः सुदुर्मेधा इति ~Na.pAThaH. दुर्मेधाः मूढः. अनियतेतिच्छेदः.. 10-5-6 अनेय इति jha.pAThaH. तत्र अनेयः सन्मार्गं नेतुमशक्यः. दिष्टमुपदिष्टम्.. 10-5-8 उच्चावचैः सर्गैरिति ka.Cha.pAThaH.. 10-5-14 अप्लवे इति च्छेदः.. 10-5-23 अधर्मेण नाभेरधस्तात्प्रहारेण.. 10-5-32 नावां शङ्कितुमर्हसीति jha.pAThaH.. 10-5-36 शस्त्राग्निवर्जिताँल्लोकान्प्राप्रुयादिति मे मतिः इति ~Na.pAThaH.. 10-5-5 pa~nchamo.adhyAyaH..sauptikaparva - अध्याय 006
.. श्रीः ..
10.6. अध्यायः 006
Mahabharata - Sauptika Parva - Chapter Topics
अश्वत्थाम्नः शिबिरद्वारस्थमहाभूतदर्शनम्.. 1 .. भूतजिगीषया द्रौणिविसृष्टानामस्त्रशस्त्राणां भूतेन ग्रसनम्.. 2 .. ततश्चिंतातान्तश्च द्रौणेर्महादेवोपासनाध्यवसायः.. 3 ..Mahabharata - Sauptika Parva - Chapter Text
10-6-0 (64168)
धृतराष्ट्र उवाच. 10-6-0x (5270)
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ.
अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे.. 10-6-1 (64169)
sQa~njaya उवाच. 10-6-2x (5271)
कृतवर्माणमामन्त्र्य कृपं च स महारथः.
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत्.. 10-6-2 (64170)
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम्.
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं रोमहर्षणम्.. 10-6-3 (64171)
वसानं चर्म वैयाघ्रं वसारुधिरविस्रवम्.
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम्.. 10-6-4 (64172)
बाहुभिः स्वायतैर्भीमैर्नानाप्रहरणोद्यतैः.
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम्.. 10-6-5 (64173)
दंष्ट्राकरालवदनं व्यादितास्यं भयानकम्.
नयनानां सहस्रैश्च विचित्रैरभिभूषितम्.. 10-6-6 (64174)
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव च.
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः.. 10-6-7 (64175)
तस्यास्यनासिकाभ्यां च श्रवणाभ्यां च सर्वशः.
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः.. 10-6-8 (64176)
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः.
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः.. 10-6-9 (64177)
तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम्.
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत्.. 10-6-10 (64178)
द्रौणिमुक्ताञ्छरांस्तांस्तु तद्भूतं महदग्रसत्.
उदधेरिव वार्योघान्पावको बडबामुखः.. 10-6-11 (64179)
अश्वत्थामा तु सम्प्रेक्ष्य शरौघांस्तान्निरर्थकान्.
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव.. 10-6-12 (64180)
सा तमाहत्य दीप्ताग्रा रथशक्तिरदीर्यत.
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता.. 10-6-13 (64181)
अथ हेमत्सरुं दिव्यं खङ्गमाकाशवर्चसम्..
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम्.. 10-6-14 (64182)
ततः खङ्गवरं धीमान्भूताय प्राहिणोत्तदा.
स तदासाद्य भूतं वै विलयं तूलवद्ययौ.. 10-6-15 (64183)
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम्.
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत्.. 10-6-16 (64184)
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः.
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः.. 10-6-17 (64185)
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः.
अचिन्तयत्सुसन्त्रस्तः कृपभोजवचः स्मरन्.. 10-6-18 (64186)
ब्रुवतामप्रियं पथ्यं सुहृदां न शृमोति यः.
स शोचत्यापदं प्राप्य थाऽहमवमत्य तौ.. 10-6-19 (64187)
शास्त्रदृष्टानविद्वान्यः समतीत्य जिघांसति.
स पथः प्रच्युतो धर्म्यात्कुपथे प्रतिहन्यते.. 10-6-20 (64188)
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा.
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च.. 10-6-21 (64189)
मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च मातयेत्.
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा.. 10-6-22 (64190)
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम्.
अमार्गेणैवमारभ्य घोरामापदमागतः.. 10-6-23 (64191)
तां चापदं घोरतरां प्रवदन्ति मनीषिणः.
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते.. 10-6-24 (64192)
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह.
न हि दैवाद्गरीयो वै मानुष्यं किञ्चिदिष्यते.. 10-6-25 (64193)
मानुष्यं कुर्वतः कर्म यदि दैवान्न सिध्यति.
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते.. 10-6-26 (64194)
प्रतिज्ञानं ह्यविज्ञानं प्रवदन्ति मनीषिणः.
यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते.. 10-6-27 (64195)
तदिदं दुष्प्रणीतेन भयं मा समुपस्थितम्.
न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन.. 10-6-28 (64196)
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम्.
न चैतदभिजानामि चिन्तयन्नपि सर्वथा.. 10-6-29 (64197)
ध्रुवं येयमधर्मेण प्रहिता कलुषा मतिः.
तस्याः फलमिदं घोरं प्रतिघाताय कल्पते.. 10-6-30 (64198)
तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम्.
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन.. 10-6-31 (64199)
सोऽहमद्य महादेवं प्रपद्ये शरणं विभुम्.
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति.. 10-6-32 (64200)
कपर्दिनं प्रपद्येऽहं देवदेवमुमापतिम्.
कपालमालिनं रुद्रं भगनेत्रहरं हरम्.. 10-6-33 (64201)
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च.
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम्.. .. 10-6-34 (64202)
इति श्रीमन्महाभारते सौप्तिकपर्वणि षष्ठोऽध्यायः.. 6 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-6-12 रथशक्तिं चक्रम्.. 10-6-13 युग्मान्ते सूर्यमिति jha.pAThaH तत्र युग्मान्ते मिथुनराशेरन्ते अतिदीप्तं इत्यर्थः.. 10-6-15 विलं नकुलवद्ययौ इति jha.pAThaH.. 10-6-17 अनाकाशं निरवकाशम्.. 10-6-6 ShaShTho.adhyAyaH..sauptikaparva - अध्याय 007
.. श्रीः ..
10.7. अध्यायः 007
Mahabharata - Sauptika Parva - Chapter Topics
द्रौणिना शिवस्तुतिः.. 1 .. द्रौणेः पुरतः काञ्चनवेद्यामग्न्युद्भवः.. 2 .. द्रौणेः समीपे नानाविधभीषणभूतगणानामागमनम्.. 3 .. शिवेन आत्मनो हविष्ट्वकल्पनपूर्वकमग्नौ प्रविष्टाय द्रौणये खङ्गदानपूर्वकं तच्छरीरप्रवेशः.. 4 .. पुनरश्वत्थाम्नः shibiragamanam.. 5 ..Mahabharata - Sauptika Parva - Chapter Text
10-7-0 (64203)
सञ्जय उवाच. 10-7-0x (5272)
एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशाम्पते.
अवतीर्य रथोपस्थाद्दध्यौ स प्रयतः स्थितः.. 10-7-1 (64204)
द्रौणिरुवाच. 10-7-2x (5273)
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम्.
गिरिशं वरदं देवं भवभावनमव्ययम्.. 10-7-2 (64205)
शितिकण्ठमजं रुद्रं दक्षक्रतुहरं हरम्.
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्.. 10-7-3 (64206)
श्मशानवासिनं दृप्तं महागणपतिं विभुम्.
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम्.. 10-7-4 (64207)
मनसा ह्यनुचिन्त्यैनं दुष्करेणाल्पचेतसा.
अद्य भूतोपहारेण यक्ष्ये त्रिपुराघातिनम्.. 10-7-5 (64208)
xxtutaM stutyaM stUyamAnamamoghaM kR^ittivAsasam.
विलोहितं नीलकण्ठमसह्यं दुर्निवारणम्.. 10-7-6 (64209)
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च.
व्रतवन्तं तपोनिष्ठमनन्तं तपतां गतिम्.. 10-7-7 (64210)
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम्.
धनाध्यक्षप्रियसखं गौरीहृदयवल्लभम्.. 10-7-8 (64211)
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम्.
कुत्तिवाससमत्युग्रमातोषणतत्परम्.. 10-7-9 (64212)
परं परेभ्यः परमं परं यस्मान्न विद्यते.
इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षिणम्.. 10-7-10 (64213)
हिरण्यकवचं देवं चन्द्रमौलिविभूषणम्.
प्रपद्ये शरणं देवं परमेण समाधिना.. 10-7-11 (64214)
इमां चेदापदं घोरां तराम्यद्य सुदुस्तराम्.
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम्.. 10-7-12 (64215)
इति तस्य व्यवसितं ज्ञात्वा योगात्सुकर्मणः.
पुरस्तात्काञ्चनी वेदी प्रादुरासीन्महात्मनः.. 10-7-13 (64216)
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत.
स दिशो विदिशः खं च ज्वालाभिरिव पूरयन्.. 10-7-14 (64217)
दीप्तास्यनयनाश्चात्र नैकपादशिरोधराः.
[रत्नचित्राङ्गदधराः समुद्यतकरास्तथाः..] 10-7-15 (64218)
द्विपाः शैलप्रतीकाशाः प्रादुरासन्महागणाः.
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः.. 10-7-16 (64219)
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा.
काकवक्त्राः प्लुवमुखाः शुकवक्त्रास्तथैव च.. 10-7-17 (64220)
महाजगरवक्त्राश्च हंसवक्त्राः शितप्रभाः.
दार्वाघाटमुखाश्चापि चाषवक्त्राश्च भारत.. 10-7-18 (64221)
कूर्मनक्रमुखाश्चैव शिंशुमारमुखास्तथा.
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च.. 10-7-19 (64222)
हरिवक्त्राः क्रौञ्चमुखाः कपोताभमुखास्तथा.
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च.. 10-7-20 (64223)
पाणिकर्णाः सहस्राक्षास्तथैव च महोदराः.
निर्मांसाः काकवक्त्राश्च श्येनवक्त्राश्च भारत.. 10-7-21 (64224)
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः.
प्रदीप्तनेत्रजिह्वाश्च ज्वालावर्णास्तथैव च.. 10-7-22 (64225)
ज्वालाकेशाश्च राजेन्द्र ज्वलद्रोमचतुर्भुजाः.
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप.. 10-7-23 (64226)
शङ्खाभाः शङ्खवक्त्राश्च शङ्खवर्णास्तथैव च.
शङ्खमालापरिकराः शह्खध्वनिसमस्वनाः.. 10-7-24 (64227)
जटाधराः pQa~nchashikhAstathA मुण्डाः कृशोदराः.
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः.. 10-7-25 (64228)
मौञ्जीधराश्च राजेन्द्र तथा कुञ्चितमूर्धजाः.
उष्णीषिणः कुण्डलिनश्चारुवक्त्राः स्वलङ्कृताः.. 10-7-26 (64229)
पद्मोत्पलापीडधरास्तथा मुकुटधारिणः.
महात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः.. 10-7-27 (64230)
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः.
भुशुण्डीपाशहस्ताश्च daNQDahastAshcha भारत.. 10-7-28 (64231)
पृष्ठेषु बद्धेषुधयश्चित्रबाणोत्कटास्तथा.
सध्वजाः सपताकाश्च सघण्टाः सपरश्वथाः.. 10-7-29 (64232)
महापाशोद्यतकरास्तथा लगुडपाणयः.
स्थूणाहस्ताः खङ्गहस्ताः सर्पोच्छ्रितकिरीटिनः.. 10-7-30 (64233)
महासर्पाङ्गदधराश्चित्राभरणधारिणः.
रजोध्वजाः पङ्कदिग्धाः सर्वे चित्राम्बरस्रजः.
नीलाङ्गाः पिङ्गलाङ्गाश्च मुण्डवक्तास्तथैव च.. 10-7-31 (64234)
भेरीशङ्खमृदङ्गांश्च झर्झरानकगोमुखान्.
अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः.. 10-7-32 (64235)
गायमानास्तथैवान्ये संहृष्टाः पुरुषर्षभाः.
लङ्घयन्तः प्लुवन्तश्च वल्गन्तश्च महारथाः.. 10-7-33 (64236)
धावन्तो जवनाश्चण्डाः पावकोद्वूतमूर्धजाः.
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः.. 10-7-34 (64237)
सुभीमा घोररूपाश्च शूलपट्टसपाणयः.
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः.. 10-7-35 (64238)
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा.
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः.. 10-7-36 (64239)
पातारोऽसृग्वसाज्यानां मांसान्त्रकृतभोजनाः.
चूडालाः कर्णिकाराश्च प्रहृष्टाः पिठरोदराः.. 10-7-37 (64240)
अतिहस्वातिदीर्घाश्च प्रलम्बाश्चातिभैरवाः.
विकटाः काललंबोष्ठा बृहच्छेफाण्डपिण्डिकाः.. 10-7-38 (64241)
महार्हनानाविकटा मुण्डाश्च जटिलाः परे.
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युस्ते महीतले.. 10-7-39 (64242)
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम्.
ये च वीतभया नित्यं हरस्य भ्रुकुटीसहाः.. 10-7-40 (64243)
कामकारकरा नित्यं त्रैलोक्यस्येश्वरेश्वराः.
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः.. 10-7-41 (64244)
प्राप्याष्टगुणमैश्वर्यं ये न यास्यन्ति वै स्मयम्.
येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः.. 10-7-42 (64245)
मनोवाक्कर्मभिर्युक्तैर्नित्यमाराधितश्च यैः.
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान्.. 10-7-43 (64246)
पिबन्तोऽसृग्वसाश्चान्ये क्रुद्धा ब्रह्मद्विषां सदा.
चतुर्विधात्मकं सोमं ये पिबन्ति च सर्वदा.. 10-7-44 (64247)
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च.
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः.. 10-7-45 (64248)
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः.
महाभूतगणैर्भुङ्क्ते भूतभव्यभवत्प्रभुः.. 10-7-46 (64249)
नानावादित्रहसितक्ष्वेडितोत्कृष्टगर्जितैः.
सन्त्रासयन्तस्ते विश्वमश्वत्थामानमभ्ययुः.. 10-7-47 (64250)
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः.
विवर्धयिषवो द्रौणेर्महिमानं महात्मनः.. 10-7-48 (64251)
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः.
भीमोग्रपरिघालातशूलपट्टसपाणयः.
घोररूपाः समाजग्मुर्भूतसङ्घाः सहस्रशः.. 10-7-49 (64252)
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात्.
न च तान्प्रेक्षमाणोऽपि व्यथामुपजगाम ह.. 10-7-50 (64253)
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान्.
स्वयमेवात्मनात्मानमुपहारमुपाहरत्.. 10-7-51 (64254)
धनूंषि समिधस्तत्र पवित्राणि सिताः शराः.
हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि.. 10-7-52 (64255)
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान्.
उपहारं महामन्युरथात्मानमुपाहरत्.. 10-7-53 (64256)
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम्.
अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः.. 10-7-54 (64257)
द्रौणिरुवाच. 10-7-55x (5274)
इममात्मानमद्याहं जातमाङ्गिरसे कुले.
स्वग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम्.. 10-7-55 (64258)
भवद्भक्त्या महादेव पस्मेण समाधिना.
अस्यामापदि विश्वात्मन्नुपाकुर्मी तवाग्रतः.. 10-7-56 (64259)
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै.
गुणानां हि प्रधानानां कैवल्यं त्वयि तिष्ठति.. 10-7-57 (64260)
सर्वभूताश्रय विभो हविर्भूतमवस्थितम्.
प्रतिगृहाण मां देव यद्यशक्याः परे मया.. 10-7-58 (64261)
इत्युक्त्वा द्रौणिरास्थाय तां देवीं दीप्तपावकाम्.
सन्त्यज्यात्मानमारुह्य कृष्णवर्त्मन्युपाविशत्.. 10-7-59 (64262)
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम्.
अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव.. 10-7-60 (64263)
सत्यशौचार्जवत्यागैस्तपसा नियमेन च.
क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा गिरा.. 10-7-61 (64264)
यथावदहमाराद्वः कृष्णेनाक्लिष्टकर्मणा.
तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते.. 10-7-62 (64265)
कुर्वता तात सम्मानं त्वां च जिज्ञासता मया.
पाञ्चालाः सर्वदा गुप्ता मायाश्च बहुशः कृताः.. 10-7-63 (64266)
कृतस्तस्यैव सम्मानं पाञ्चालान्रक्षता मया.
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम्.. 10-7-64 (64267)
एवमुक्त्वा महात्मानं भगवानात्मनस्तनुम्.
आविवेश ददौ चास्मै विमलं खङ्गमुत्तमम्.. 10-7-65 (64268)
अथाविष्टो भगवता भूयो जज्वाल तेजसा.
वेगवांश्चाभवद्युद्धे देवसृष्टेन तेजसा.. 10-7-66 (64269)
तं दृष्ट्वा तानि भूतानि रक्षांसि च समाद्रवन्.
अभितः शिबिरं यान्तं द्रोणपुत्रं महारथम्.
देवदेवं हरं स्थाउं यान्तं साक्षादिवेश्वरम्.. .. 10-7-67 (64270)
इति श्रीमन्महाभारते सौप्तिकपर्वणि सप्तमोऽध्यायः.. 7 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-7-1 रथोपस्थाद्दध्यौ स प्रयतः स्थितः इति ka.pAThaH.. 10-7-5 सोऽहमात्मोपहारेणेति jha.pAThaH.. 10-7-9 उमाभूषणतत्परमिति jha.pAThaH.. 10-7-11 hiraNyadaNQDakavachaM चारुमौलिविभूषणमिति ka.pAThaH.. 10-7-17 प्लुवमुखाः मण्डूकवक्ताः.. 10-7-18 दार्वाघाटः पक्षिविशेषः. महागजसवकाश्चेति ka.pAThaH.. 10-7-38 piNQDikA जानुनोरधः---पश्चाद्भागः.. 10-7-53 सौम्येन सोमदैवत्येन मन्त्रेण.. 10-7-7 saptamo.adhyAyaH..sauptikaparva - अध्याय 008
.. श्रीः ..
10.8. अध्यायः 008
Mahabharata - Sauptika Parva - Chapter Topics
शिबिरद्वारे कृपकृतवर्माणौ संस्थाप्यान्तः प्रविष्टेन द्रौणिना धृष्टद्युम्नादिपाञ्चालानां द्रौपदेयादीनां च वधः.. 1 .. भयाद्वहिर्निष्क्रान्तानां कृपकृतवर्मक्ष्यां वधः.. 2 ..Mahabharata - Sauptika Parva - Chapter Text
10-8-0 (64271)
धृतराष्ट्र उवाच. 10-8-0x (5275)
तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे.
कच्चित्कृपश्च भोजश्च भयार्तौ न व्यवर्तताम्.. 10-8-1 (64272)
कच्चिन्न वारितौ क्षुद्रौ रक्षिभिर्नोपलक्षितौ.
असह्यमिति मन्वानौ न निवृत्तौ महारथौ.. 10-8-2 (64273)
कच्चिदुन्मथ्य शिबिरं हत्वा सोमकपाण्डवान्.
`कृता प्रतिज्ञा सफला कच्चित्सञ्जय सा निशि'.. 10-8-3 (64274)
दुर्योधनस्य पदवीं कच्चित्परमिकां रणे.
`गत्वातिष्ठदसौ द्रौणिः कृत्वा कर्म सुदुष्करम्.. 10-8-4 (64275)
धृष्टद्युम्नशिखण्डिभ्यां द्रौपद्याश्च सुतैः किल.
सञ्छन्ना मेदिनी सुप्तैर्निहतैः पाण्डुसैनिकैः.. 10-8-5 (64276)
पाञ्चालैर्वा विनिहतैः शयानै रुधिरोक्षितैः.
कच्चिन्महीतलं छन्नं तन्ममाचक्ष्व सञ्जय'.. 10-8-6 (64277)
[पाञ्चालैर्निहतौ वीरौ कच्चित्तु स्वपतां क्षितौ.
कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय..] 10-8-7 (64278)
सञ्जय उवाच. 10-8-8x (5276)
तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि.
कृपश्च कृतवर्मा च द्रौणिमेवाभ्यवर्तताम्.. 10-8-8 (64279)
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ.
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत्.. 10-8-9 (64280)
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने.
किम्पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः.. 10-8-10 (64281)
अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत्.
यथा न कश्चिदपि वां जीवन्मुच्येत मानवः.
तथा भवद्ध्यां कार्यं स्यादिति मे निश्चिता मतिः.. 10-8-11 (64282)
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत्.
अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः.. 10-8-12 (64283)
स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह.
`द्रौणिः परमसङ्क्रुद्धस्तेजसा प्रज्वलन्निव.
ततः पर्यचरत्सर्वं सम्प्रसुप्तं जनं निशि'.. 10-8-13 (64284)
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत्.. 10-8-14 (64285)
ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे.
प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः.. 10-8-15 (64286)
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत.
पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात्.. 10-8-16 (64287)
क्षौमावदाते महति स्पर्द्व्यास्तरणसंवृते.
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते.. 10-8-17 (64288)
तं शयानं महात्मानं विस्रब्धमकुतोभयम्.
अपोथयत पादेन शयनस्थं महीपते.. 10-8-18 (64289)
सम्बुध्य चरणस्पर्शादुत्थाय रणदुर्मदः.
अभ्यजानादमेयात्मा द्रोणपुत्रं महारथम्.. 10-8-19 (64290)
तमुत्पतन्तं शयनादश्वत्थामा महाबलः.
केशेष्वालभ्य पाणिभ्यां निष्पिपेष महीतले.. 10-8-20 (64291)
स बलात्तेन निष्पिष्टः साध्वसेन च भारत.
अभ्याक्रान्तश्च निद्रान्धो नाशकच्चेष्टितुं तदा.. 10-8-21 (64292)
`निष्पिष्य तु ततो भूमौ पाञ्चाल्यं द्रौणिरञ्जसा.
धनुषो ज्यां विमुच्याशु क्रूरबुद्धिरमर्षणः.. 10-8-22 (64293)
तस्य कण्ठेऽथ बद्ध्वा तां त्वरितः क्रोधमूर्च्छितः.'
द्रौणिः क्रूरं मनः कृत्वा पाञ्चाल्यमवधीत्तदा.. 10-8-23 (64294)
तमाक्रम्य पदा राजन्कण्ठे चोरसि पादयोः.
तदन्तं विस्फुरन्तं च पशुमारममारयत्.. 10-8-24 (64295)
`स वार्यमाणस्तरसा बलाद्बलवता बली'.
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत्.. 10-8-25 (64296)
आचार्यपुत्र शस्त्रेण जहि मां मा चिरं कृथाः.
त्वत्कृते सुकृतां लोकान्गच्छेयं द्विपदांवर.. 10-8-26 (64297)
एवमुक्त्वा तु वचनं विरराम परन्तपः.
सुतः पाञ्चालराजस्य आक्रान्तो बलिना भृशम्.. 10-8-27 (64298)
तस्याव्यक्तां तु तां वचं संश्रुत्य द्रौणिरब्रवीत्.
आचार्यघातिनां लोका न सन्ति कुलपांसन.
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते.. 10-8-28 (64299)
`नृशंसेनातिवृत्तेन त्वया मे निहतः पिता.
तस्मात्त्वमपि वध्यश्च नृशंसेन नृशंसकृत्..' 10-8-29 (64300)
एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम्.
मर्मस्वभ्यवधीत्क्रुद्धः पादघातैः सुदारुणैः.. 10-8-30 (64301)
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि.
अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः.. 10-8-31 (64302)
ते दृष्ट्वा धर्षयन्तं तमतिमानुषविक्रमम्.
भूतमित्यध्यवस्यन्तो न स्म प्रव्याहरन्भयात्.. 10-8-32 (64303)
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम्.
अध्यतिष्ठत तेजस्वी रथं प्राप्य सुदर्शनम्.. 10-8-33 (64304)
स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः.
रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली.. 10-8-34 (64305)
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे.
सहितैः रक्षिभिः सर्वैः प्राणेदुर्योषितस्तदा.. 10-8-35 (64306)
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः.
व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत.. 10-8-36 (64307)
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः.
सम्भ्रान्ताः समनह्यन्त किमेतदिति चाब्रुवन्.. 10-8-37 (64308)
स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य ताः.
अब्रुन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै.. 10-8-38 (64309)
राक्षसो वा मनुष्यो वा नैनं जानीम कोन्वयम्.
हत्वा पाञ्चालराजानं रथमारुह्य तिष्ठति.. 10-8-39 (64310)
ततस्ते योधमुख्यास्तं सहसा पर्यवारयन्.
स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत्.. 10-8-40 (64311)
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान्.
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके.. 10-8-41 (64312)
तमप्याक्रम्य पादेन कण्ठे चोरसि तेजसा.
तथैव मारयामास विनर्दन्तमरिन्दमम्.. 10-8-42 (64313)
युधामन्युश्च विक्रान्तो मत्वा तं राक्षसं स्म सः.
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत्.. 10-8-43 (64314)
`गदाप्रहाराभिहतो नाचलद्द्रौणिराहवे'.
तमभिद्रुत्य वेगेन क्षितौ चैनमपातयत्.. 10-8-44 (64315)
विस्फुरन्तं च पशुवत्तथैवैनममारयत्.
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत्.. 10-8-45 (64316)
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान्.
पाञ्चालवीरानाक्रम्य क्रुद्धो न्यहनदन्तिके.
स्फुरतो वेपमानांश्च शमितेव पशून्मखे.. 10-8-46 (64317)
ततो निस्त्रिंशमादाय जघानान्यान्पृथक्पृथक्.
भागशो विचरन्मार्गानसियुद्वविशारदः.. 10-8-47 (64318)
तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान्.
श्रान्तान्व्यस्तायुधान्सर्वानसिनैव व्यपोथयत्.. 10-8-48 (64319)
योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना.
रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः.. 10-8-49 (64320)
विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च.
अवक्षेपेण चैवासेस्त्रिधा रक्तोक्षितोऽभवत्.. 10-8-50 (64321)
तस्य लोहितरक्तस्य दीप्तखङ्गस्य युध्यतः.
अमानुष इवाकारो बभौ परमभीषणः.. 10-8-51 (64322)
ये त्वजाग्रन्त कौरव्य तेऽपि शब्देन मोहिताः.
वीक्षमाणास्तु ते तत्र द्रौणिं दृष्ट्वा प्रविव्यथुः.. 10-8-52 (64323)
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनम्.
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन्.. 10-8-53 (64324)
स घोररूपो व्यचरत्कालवच्छिबिरे तदा.
अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान्.. 10-8-54 (64325)
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः.
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशाम्पते.
अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत्.. 10-8-55 (64326)
ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः.
शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन्.. 10-8-56 (64327)
भारद्वाजः स तान्दृष्ट्वा शरवर्षाणि वर्षतः.
ननाद बलवन्नादं जिघांसुस्तान्महारथान्.. 10-8-57 (64328)
ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन्.
अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे.. 10-8-58 (64329)
सहस्रचन्द्रविमलं गृहीत्वा चर्म संयुगे.
खङ्गं च विमलं दिव्यं जातरूपपरिष्कृतम्.
द्रौपदेयानभिद्रुत्य खङ्गेन व्यधमद्बली.. 10-8-59 (64330)
ततः स नरशार्दूलः प्रतिविन्ध्यं महाहवे.
कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि.. 10-8-60 (64331)
प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान्.
पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत्.. 10-8-61 (64332)
सुतसोमस्य सासिं तं बाहुं छित्त्वा नरर्षभ.
पुनरप्याहनत्पार्श्वे स भिन्नहृदयोऽपतत्.. 10-8-62 (64333)
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान्.
दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत्.. 10-8-63 (64334)
अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः.
स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः.. 10-8-64 (64335)
श्रुतकर्मा तु परिघं घोरं गृह्य दुरासदम्.
अताडयत्समुद्यम्य वेगेन द्रौणिमुत्स्मयन्.. 10-8-65 (64336)
स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना.
स हतो न्यपतद्भूमौ विमूर्धा विकृताननः.. 10-8-66 (64337)
तेन शब्देन वीरस्तु श्रुतकीर्तिरबुध्यत.
अश्वत्थामानमासाद्य शरवर्षैरवाकिरत्.. 10-8-67 (64338)
`शरैराच्छादितस्तेन द्रोणपुत्रो महारथः.
अदृश्यत महाराज श्वाविच्छललतो यथा..' 10-8-68 (64339)
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः.
सकुण्डलं शिरः कायाद्वाजमानमपाहरत्.. 10-8-69 (64340)
ततो भीष्मनिहन्तारं सह सर्वैः प्रभद्रकैः.
आहनत्सर्वतो वीरं नानाप्रहरणैर्बलात्.. 10-8-70 (64341)
शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्पयत्.. 10-8-71 (64342)
स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः.
शिखण्डिनं समासाद्य द्विधा चिच्छेद सोसिना.. 10-8-72 (64343)
shikhaNQDinaM ततो हत्वा क्रोधाविष्टः परन्तपः.
प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान्.. 10-8-73 (64344)
यच्च शिष्टं विराटस्य बलं तु भृशमाद्रवत्.
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि.
चकार कदनं घोरं दृष्ट्वा तत्र महाबलः.. 10-8-74 (64345)
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च.
न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः.. 10-8-75 (64346)
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम्.
रक्ताम्बरधरां घोरां पाशहस्तां कुटुम्बिनीम्.. 10-8-76 (64347)
ददृशुः कालरात्रिं ते स्मयमानामिव स्थिताम्.
नराश्वकुञ्जरान्पाशैर्बद्धा घोरैः प्रतस्थुषीम्.. 10-8-77 (64348)
वहन्तीं विविधान्प्रेतान्पाशबद्वान्विमूर्धजान्.
तथैव च सदा राजन्न्यस्तशस्त्रान्महारथान्.. 10-8-78 (64349)
स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष.
ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा.. 10-8-79 (64350)
यतः प्रभृति सङ्ग्रामः कुरुपाण्डवसेनयोः.
ततः प्रभृति तां कन्यामपश्यन्द्रौणिमेव च.. 10-8-80 (64351)
तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्व्यपातयत्.
त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान्.. 10-8-81 (64352)
तदनुस्मृत्य ते वीरा दर्शनं पूर्वकालिकम्.
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः.. 10-8-82 (64353)
ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः.
शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः.. 10-8-83 (64354)
सोऽच्छिनत्कस्यचित्पदौ जघनं चैव कस्यचित्.
कांश्चिद्बिभेदपार्श्वेषु कालसृष्ट इवान्तकः.. 10-8-84 (64355)
अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशोत्कटैः.
गजाश्वमथितैश्चान्यैर्मही कीर्णाऽभवत्प्रभो.. 10-8-85 (64356)
क्रोशतां किमिदं कोऽयं कः शब्दः किन्नु किं कृतम्.
पाञ्चालानां तथा द्रौणिरन्तकः समपद्यत.. 10-8-86 (64357)
अपेतशस्त्रसन्नाहान्सन्नद्वान्पाण्डुसृञ्जयान्.
प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः.. 10-8-87 (64358)
ततस्तच्छस्त्रवित्रस्ता भयादभ्यपतन्नराः.
निद्रान्धा नष्टसंज्ञाश्च तत्रतत्र निपेतिरे.. 10-8-88 (64359)
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः.
विनदन्तो भृशं त्रस्ता निरैक्षन्त परस्परम्.. 10-8-89 (64360)
ततो रथं पुनर्द्रौणिरास्थितो भीमदर्शनः.
धनुष्पाणिः शरैरन्यान्प्रैषयद्वै यमक्षयम्.. 10-8-90 (64361)
पुनरुत्पततश्चापि दूरादपि नरोत्तमान्.
शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत्.. 10-8-91 (64362)
तथैव स्यन्दनाग्रेण प्रमथन्स व्यरोचत.
शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः.. 10-8-92 (64363)
पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा.
तेन चाकाशवर्णेन तथाचरत सोऽसिना.. 10-8-93 (64364)
तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः.
व्यक्षोभयत राजेन्द्र महाह्दमिव द्विपः.. 10-8-94 (64365)
उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः.
निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः.. 10-8-95 (64366)
विस्वरं चुक्रुशुश्चान्ये बह्वबद्वं तथाऽवदन्.
न च स्म प्रत्यपद्यन्त शस्त्राणि वसनानि च.. 10-8-96 (64367)
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम्.
उत्पतन्तोऽपतञ्श्रान्ताः केचित्तत्राभ्रमंस्तदा.
पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः.. 10-8-97 (64368)
बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः.
समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम्.. 10-8-98 (64369)
तत्र केचिन्नरा भीता व्यलीयन्त महीतले.
तथैव तान्निपतितानपिंषन्गजवाजिनः.. 10-8-99 (64370)
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ.
हृष्टानि व्यनदन्नुच्चैर्मुदा युक्तानि सत्तम.. 10-8-100 (64371)
स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः.
अपूरयद्दिशः सर्वा दिवं चातिमहान्स्वनः.. 10-8-101 (64372)
तेषामार्तरवं श्रुत्वा वित्रस्ता गजवाजिनः.
मुक्ताः पर्यपतन्राजन्मृद्गन्तः शिबिरे जनम्.. 10-8-102 (64373)
तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः.
अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः.. 10-8-103 (64374)
तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः.
नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च.. 10-8-104 (64375)
गजो राजानतिक्रम्य निर्मनुष्या हया हयान्.
अताडयंस्तथाऽभञ्जंस्तथाऽमृद्गंश्च भारत.. 10-8-105 (64376)
ते भग्नाः प्रपतन्ति स्म मृद्रन्तश्च परस्परम्.
न्यपातयंस्तथा चान्यान्पातयित्वा तदाऽपिषन्.. 10-8-106 (64377)
विचेतसः सनिद्राश्च तमसा चावृता नराः.
जघ्रुः स्वानेव तत्राथ कालेनैव प्रचोदिताः.. 10-8-107 (64378)
त्यक्त्वाद्वाराणि च द्वास्थास्तथागुल्मानिगौल्मिकाः.
प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः.. 10-8-108 (64379)
विप्रनष्टाश्च तेऽन्योन्यं नाजानन्तस्तथा विभो.
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः.. 10-8-109 (64380)
पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान्.
गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः.. 10-8-110 (64381)
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे.
तान्बुद्धा रणमध्येऽसौ द्रोणपुत्रो व्यपोथयत्.. 10-8-111 (64382)
तत्रापरे वध्यमाना मुहुर्महुरचेतसः.
शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः.. 10-8-112 (64383)
तांस्तु निष्पतितांस्त्रस्ताञ्शिबिराज्जीवितैषिणः.
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः.. 10-8-113 (64384)
विसस्तयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन्.
वेपमानान्क्षितौ भीतान्त्रैव कांश्चिदमुच्यताम्.. 10-8-114 (64385)
नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः..
कृपश्चैव महाराज हार्दिक्यश्चैव दुर्मतिः. 10-8-115 (64386)
भूयश्चैव चिकीर्षन्तौ द्रौणपुत्रस्य तौ प्रियम्.
त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम्.. 10-8-116 (64387)
ततः प्रकाशे शिबिरे खङ्गेन पितृनन्दनः.
अश्वत्थामा महाराज व्यचरत्कृतहस्तवत्.. 10-8-117 (64388)
कांश्चिदापततो वीरानपरांश्चैव धावतः.
व्ययोजयत खङ्गेन प्राणैर्द्विजवरोत्तमः.. 10-8-118 (64389)
कांश्चिद्योधान्स खङ्गेन मध्ये सञ्छिद्य वीर्यवान्.
अशातयद्द्रोणपुत्रः संरब्धस्तिलकाण्डवत्.. 10-8-119 (64390)
निनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः.
पतितैरभवत्कीर्णा मेदिनी भरतर्षभ.. 10-8-120 (64391)
मानुषाणां सहस्रेषु हतेषु पतितेषु च.
उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन्.. 10-8-121 (64392)
सायुधान्साङ्गदान्बाहून्विचकर्त शिरांसि च.
हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत.. 10-8-122 (64393)
पृष्ठच्छिन्नान्पार्श्वच्छिन्नाञ्शिरश्छिन्नांस्तथापरान्.
स महात्माकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान्.. 10-8-123 (64394)
मध्यदेशे नरानन्यांश्चिच्छेदान्यांश्च कर्णतः.
अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः.. 10-8-124 (64395)
एवं हि बहुभिः शस्त्रैर्घ्नतोऽपि बलवत्तरान्.
तमसा रजनी घोरा बभौ दारुणदर्शना.. 10-8-125 (64396)
किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः.
बहुना च गजाश्वेन भूतभूद्भीमदर्शना.. 10-8-126 (64397)
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे.
क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि.
भ्रातॄनन्ये पितॄनन्ये पुत्रानन्ये विचुक्रुशुः.. 10-8-127 (64398)
केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे.
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूग्कर्मभिः.
असान्निध्याद्वि पार्थानामिदं वः कदनं कृतम्.. 10-8-128 (64399)
न चासुरैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः.
शक्यो विजेतुं कौन्तेयो नेता यस्य जनार्दनः.
ब्रह्मण्यः मत्यवाग्दान्तः सर्वभूतानुकम्पकः.. 10-8-129 (64400)
न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम्.
धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः.. 10-8-130 (64401)
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः.
इति लालप्यमानाः स्म शेरते बहवो जनाः.. 10-8-131 (64402)
स्तनतां च मनुष्याणामपरेषां च कूजताम्.
ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान्.. 10-8-132 (64403)
शोणितव्यतिषिक्तायां वसुधायां च भूमिप.
तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत.. 10-8-133 (64404)
स चेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः.
न्यपातयन्नरान्क्रुद्वः पशून्पशुपतिर्यथा.. 10-8-134 (64405)
अन्योन्यं सम्परिष्वज्य शयानाञ्जीवतोऽपरान्.
संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत्.. 10-8-135 (64406)
ब्रह्ममाना हुताशेन वध्यमानाश्च तेन ते.
परस्परं तदा योधाननयद्यमसादनम्.. 10-8-136 (64407)
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम्.
गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम्.. 10-8-137 (64408)
निशाचराणां सत्वानां रात्रिः सा हर्षवर्धिनी.
आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम्.. 10-8-138 (64409)
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः.
खादन्तो नरमांसानि पिबन्तः शोणितानि च.. 10-8-139 (64410)
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः.
जटिला भीमवक्त्राश्च पञ्चपादा महोदराः.. 10-8-140 (64411)
पञ्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः.
गजाननाश्च हस्वाश्च नीलवर्णा बिभीषणाः.. 10-8-141 (64412)
सपुत्रदाराः सुक्रूराः सुदुर्दर्शाः सुनिर्घृणाः.
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम्.. 10-8-142 (64413)
पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे.
इदं परमिदं मेध्यमिदं स्वाद्विति चाब्रुवन्.. 10-8-143 (64414)
मेदोमज्जास्थिरक्तानां मांसानां च भृशाशिताः.
परे मांसानि खादन्तः क्रव्यादा मांसजीविनः.. 10-8-144 (64415)
वसाश्चैवापरे पीत्वा पर्यधावन्विकुक्षिकाः.
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशनाः.. 10-8-145 (64416)
अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च.
रक्षसां घोररूपाणां महतां क्रुरकर्मणाम्.. 10-8-146 (64417)
मुदितानां वितृप्तानां तस्मिन्महति वैशसे.
समेतानि बहून्यासन्भूतानि च जनाधिप. 10-8-147 (64418)
एवंविधा हि सा रात्रिः सोमकानां जनक्षये.
प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा.. 10-8-148 (64419)
असंशयं हि कालस्य पर्यायो दुरतिक्रमः.
तादृशा निहता यत्र कृत्वाऽस्माकं जनक्षयम्.. 10-8-149 (64420)
धृतराष्ट्र उवाच. 10-8-150x (5277)
प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः.
नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः.. 10-8-150 (64421)
अथ कस्माद्वते क्षत्रे कर्मेदं कृतवानसौ.
द्रोणपुत्रो महात्मा स तन्मे शंसितुमर्हसि.. 10-8-151 (64422)
सञ्जय उवाच. 10-8-152x (5278)
तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन.
असान्निध्याद्धि पार्थानां केशवस्य च धीमतः.
सात्यकेश्चापि कर्मेदं द्रोमपुत्रेण साधितम्.. 10-8-152 (64423)
को हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः.
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो.. 10-8-153 (64424)
ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम्.
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः.. 10-8-154 (64425)
नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः.
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो.. 10-8-155 (64426)
स निःशेषानरीन्कृत्वा विरराम निशाक्षये.
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः.. 10-8-156 (64427)
यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो.
दुर्गमां पदवीं गच्छन्पितुरासीद्गतज्वरः.. 10-8-157 (64428)
यथैव संसुप्तजने शिबिरे प्राविशन्निशि.
तथैव हत्वा निःशब्दो निश्चक्राम नरर्षभः.. 10-8-158 (64429)
निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान्.
आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो.. 10-8-159 (64430)
तावथाचख्यतुस्तस्मै प्रियं प्रियकरौ तदा.
पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः.. 10-8-160 (64431)
प्रीत्या चोच्चैरुद्रक्रोशंस्तथैवास्फोटयंस्तलान्.
दिष्ट्यादिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः.. 10-8-161 (64432)
पर्यष्वजत्ततो द्रौणिस्ताभ्यां सम्प्रतिनन्दितः.
इदं हर्षात्तु सुमहदाददे वाक्यमुत्तमम्.. 10-8-162 (64433)
पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः.
सोमका मत्स्यशेषाश्च सर्वे विनिहता मया.. 10-8-163 (64434)
इदानीं कृतकृत्याः स्म याम तत्रैव मा चिरम्.
यदि जीवति नो राजा तस्मै शंसामहे प्रियम्.. .. 10-8-164 (64435)
इति श्रीमन्महाभारते सौप्तिकपर्वणि अष्टमोऽध्यायः.. 8 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-8-7 पाञ्चालैः पूर्वं निहतौ सन्तौ स्वपतां कच्चित् कोपात् स्वपतां पाञ्चालानां कर्म वधाख्यं ताभ्यां कच्चित्कृतमिति सम्बन्धः.. 10-8-8 शिबिरद्वार्यतिष्ठतामिति jha.pAThaH.. 10-8-11 वां युवां प्राप्येति शेषः.. 10-8-13 उद्देशज्ञः धृष्टद्युम्नस्थलज्ञः.. 10-8-30 पादाष्ठीलैरिति jha.pAThaH. तत्र पादाष्ठीलैः पादग्रन्थिभिः. पार्ष्णिघातैरित्यर्थः.. 10-8-50 तैश्छिन्नगात्रैर्विस्फुरद्भिस्तेषां शरीरादुच्चलद्भी रक्तबिन्दुभिरित्यर्थः.. 10-8-87 पाण्डुसृञ्जयान् pANQDavasambandhinaH सृञ्जयान्. पाण्डोर्गोत्रापत्यानि सृञ्जयाश्च तान्वा.. 10-8-105 अभञ्जन् गात्राण्यनमयन्. अमृद्रन् परस्परं मर्दितवन्तः.. 10-8-106 अपिषन् अपिंषन्.. 10-8-144 भृशाशिताः भृशं संन्तर्पिताः.. 10-8-145 विकुक्षिकाः विपुलकुक्षयः.. 10-8-8 aShTamo.adhyAyaH..sauptikaparva - अध्याय 009
.. श्रीः ..
10.9. अध्यायः 009
Mahabharata - Sauptika Parva - Chapter Topics
द्रौणिकृपकृतवर्मभिर्दुर्योधनमेत्य शोचनम्.. 1 .. दुर्योधनम्प्रति द्रौणिना सुप्तजवधकथनम्.. 2 .. दुर्योधनेन प्राणत्यागः.. 3 .. द्रौण्यादीनां नगरगमनम्.. 4 .. सञ्जयस्य व्यासानुग्रहप्राप्तदिव्यज्ञाननाशः.. 5 ..Mahabharata - Sauptika Parva - Chapter Text
10-9-0 (64436)
सञ्जय उवाच. 10-9-0x (5279)
ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः.
आगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः.. 10-9-1 (64437)
गत्वा चैनमपश्यन्त किञ्चित्प्राणं जनाधिपम्.
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम्.. 10-9-2 (64438)
तं भग्रसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम्.
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले.. 10-9-3 (64439)
वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः.
सालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात्.. 10-9-4 (64440)
निरायन्तं कृच्छ्रात्ताञ्श्वापदांश्च चिखादिषून्.
विवेष्टमानमुरुभ्यां सुभृशं गाढवेदनम्.. 10-9-5 (64441)
तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम्.
हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यदेवयन्.
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः.. 10-9-6 (64442)
तैस्त्रिभिः शोणितादिग्धौर्निः श्वसद्भिर्महारथैः.
शुशुभे स वृतो राजा वेदी त्रिभिरिवाग्निभिः.. 10-9-7 (64443)
ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम्.
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः.. 10-9-8 (64444)
ततस्तु रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हि.
रणे राज्ञः शयानस्य कृपः सम्पर्यदेवयत्.. 10-9-9 (64445)
कृप उवाच. 10-9-10x (5280)
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः.
एकादशचमूभर्ता शेते दुर्योधनो हतः.. 10-9-10 (64446)
पश्य चामीकराभस्य चामीकरविभूषिताम्.
गदां गदाप्रियस्येमां समीपे पतितां भुवि.. 10-9-11 (64447)
इयमेनं गदा शूरं न जहाति रणेरणे.
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम्.. 10-9-12 (64448)
पश्येमां सह वीरेण जाम्बूनदविभूषिताम्.
शयानां शयने हर्म्ये भार्यां प्रीतिमतीमिव.. 10-9-13 (64449)
योऽयं मूर्धाभिषिक्तानामग्रे याति परन्तपः.
स हतो ग्रसते पांसून्पश्य कालसय पर्ययम्.. 10-9-14 (64450)
येनाजौ निहता भूमौ शेरते क्षत्रियर्षभाः.
स भूमौ निहतः शेते कुरुराजः परैरयम्.. 10-9-15 (64451)
भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः.
स वीरशयने शेते क्रव्याद्भिः परिवारितः.. 10-9-16 (64452)
यमुपासन्नृपाः पूर्वमर्थहेतोर्महीपतिम्.
उपात्पते च तं ह्यद्य क्रव्यादा मांसगृद्धिनः.. 10-9-17 (64453)
सञ्जय उवाच. 10-9-18x (5281)
तं शयानं कुरुश्रेष्ठं ततो भरतसत्तमम्.
अश्वत्थामा समालिङ्ग्य करुणं पर्यदेवयत्.. 10-9-18 (64454)
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम्.
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य च.. 10-9-19 (64455)
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ.
बलिनं कृतिनो नित्यं सूदः पापात्मवान्नृप.. 10-9-20 (64456)
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः.
पश्यामो निहतं त्वां च भीमसेनेन संयुगे.. 10-9-21 (64457)
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः.
निकृत्या हतवान्मन्दो नून कालो दुरत्ययः.. 10-9-22 (64458)
द्वन्द्वयुद्धे ह्यधर्मेण समाहूयौजसा मृधे.
गदया भीमसेनेन निर्भग्ने सक्थिनी तव.. 10-9-23 (64459)
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः.
य उपेक्षितवान्क्षुद्रं धिक्तमस्तु--युधिष्ठिरम्.. 10-9-24 (64460)
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्.
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः.. 10-9-25 (64461)
ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः.
दुर्योधनसमो नास्ति गदायामिति वीर्यवान्.. 10-9-26 (64462)
श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत.
स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो.. 10-9-27 (64463)
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः.
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम्.. 10-9-28 (64464)
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ.
हतपुत्रौ तु शोचामि गान्धारीं पिरं च ते.. 10-9-29 (64465)
द्वावनाथौ कृतौ वीर त्वया नाथेन वर्धितौ.
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्.. 10-9-30 (64466)
घिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम्.
धर्मज्ञमानिमौ यौ त्वां वध्यमानमुपेक्षताम्.. 10-9-31 (64467)
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिप.
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः.. 10-9-32 (64468)
धन्यस्त्वमसि गान्धारे यस्वमायोधने हतः.
प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ.. 10-9-33 (64469)
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा.
प्रज्ञाचक्षुश्च दुर्धर्षः कां दशां प्रतिपत्स्यते.. 10-9-34 (64470)
धिगस्तु कृतवर्माणं मां कृपं च महारथम्.
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम्.. 10-9-35 (64471)
दातारं सर्वकामानां रक्षितारं प्रजाहितम्.
यद्वयं नानुगच्छाम त्वां धिगस्मान्नराधमान्.. 10-9-36 (64472)
कृपस्य तव वीर्येण मम चैव पितुश्च मे.
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च.. 10-9-37 (64473)
तव प्रसादादस्माभिः समित्रैः सह बान्धवैः.
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः.. 10-9-38 (64474)
कुतश्चापीदृशं पापाः प्रवर्तिष्यामहे वयम्.
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान्.. 10-9-39 (64475)
वयमेव त्रयो राजन्गच्छन्तं परमां गतिम्.
यद्वै त्वां नानुगच्छाभस्तेन तप्स्यामहे वयम्. 10-9-40 (64476)
तत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते.
किं नाम तद्भवेत्कर्म येन त्वां न व्रजाम वै.. 10-9-41 (64477)
दुःखं नून कुरुश्रेष्ठ चरिष्याम महीमिमाम्.
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखं.. 10-9-42 (64478)
गत्वैव तु महाराज समेत्य च महारथान्.
यथाज्येष्ठं यथाश्रेष्ठं पूजयेर्वचनान्मम.. 10-9-43 (64479)
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम्.
हतं मयाऽद्य शंशेथा दृष्टद्युम्नं नराधिप.. 10-9-44 (64480)
परिष्वजेथा राजानं बाह्लिकं सुमहारथम्.
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च.. 10-9-45 (64481)
तथा पूर्वगतानन्यान्स्वर्गे पार्थिवसत्मान्.
अस्मद्वाक्यात्परिष्वज्य सम्पृच्छेस्वमनामयम्.. 10-9-46 (64482)
सञ्जय उवाच. 10-9-47x (5282)
इत्येवमुक्वा राजानं भग्नसक्थमचेतसम्.
अश्वत्थामा लघुप्राणं पुनर्वचनमब्रवीत्.. 10-9-47 (64483)
दुर्योधन जीवसि चेद्वाक्यं श्रोत्रमुखं शृणु.
सप् पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयो वयम्.. 10-9-48 (64484)
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः.
अहं च कृतवर्मा च कृपः शारद्वतस्तथा.. 10-9-49 (64485)
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः.
पञ्चाला निहताः सर्वे मत्स्यशेषं च भारत.. 10-9-50 (64486)
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः.
सौप्तिके शिबिरं तेषां हतं सनरवाहनम्.. 10-9-51 (64487)
मया च पापकर्माऽसौ धृष्टद्युम्नो महीपते.
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः.. 10-9-52 (64488)
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्.
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत्.. 10-9-53 (64489)
न मेऽकरोत्द्गाङ्गेयो न कर्णो न च ते पिता.
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम्.. 10-9-54 (64490)
स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना.
तेन मन्ये मघवता सममात्मानमद्य वै.. 10-9-55 (64491)
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः.
इत्येवमुक्त्वा पुत्रस्ते कुरुराजो महामनाः.. 10-9-56 (64492)
प्राणानुपासृजद्वीरः सुहृदां दुःखमादधत्.
अपाक्रामद्दिवं पुण्यां शरीरं क्षितिमाविशत्.. 10-9-57 (64493)
एवं ते निधनं यातः पुत्रो दुर्योधनो नृप.
अग्रे यात्वा रणे शूरः पश्राद्विनिहतः परैः.. 10-9-58 (64494)
तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम्.
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान्.. 10-9-59 (64495)
इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम्.
प्रत्यूषकाले शोकार्ताः प्राद्रवन्नगरं प्रति.. 10-9-60 (64496)
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः.
घोरो विशसनो रौद्रो राजन्दुर्मन्त्रिते तव.. 10-9-61 (64497)
तव पुत्रे गते स्वर्गं शोकार्स्य ममानघ.
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै.. 10-9-62 (64498)
वैशम्पायन उवाच. 10-9-63x (5283)
इति श्रुत्वा स नृपतिर्ज्ञातिपुत्रवधं तदा.
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत्.. .. 10-9-63 (64499)
इति श्रीमन्महाभारते सौप्तिकपर्वणि नवमोऽध्यायः.. 9 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-9-17 उपासत द्विजाः पूर्वमर्थहेतोर्यमीश्वरमिति jha.pAThaH.. 10-9-23 धर्मयुद्धे ह्यधर्मेणेति jha.pAThaH.. 10-9-9 navamo.adhyAyaH..sauptikaparva - अध्याय 010
.. श्रीः ..
10.10. अध्यायः 010
Mahabharata - Sauptika Parva - Chapter Topics
दैवादुर्वरितेन दृष्टद्युम्नसारथिना युधिष्ठिराय रात्रौ वृत्तशिबिरवृत्तान्तविनेदनम्.. 1 .. तच्छ्रवणेन द्रौपद्यानयनाय नकुलभादिश्य शिबिरभुवमुपागतवता युधिष्ठिरेण गृतनिजजनावलोकनेन paridevanam.. 2 ..Mahabharata - Sauptika Parva - Chapter Text
10-10-0 (64500)
वैशम्पायन उवाच. 10-10-0x (5284)
तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः.
गत्वा शशंस पाण्डुभ्यः सौप्तिके कदनं कृतम्.. 10-10-1 (64501)
सूत उवाच. 10-10-2x (5285)
द्रौपदेया हता राजन्द्रुपदस्वात्मजैः सह.
प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके.. 10-10-2 (64502)
गौतमेन नृशंसेन भोजेन कृतवर्मणा.
अश्वत्थान्ना च पापेन हतं वः शिबिरं निशि.. 10-10-3 (64503)
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वयैः.
सहस्रामि विकृन्द्भिर्निः शेषं शिबिरं कृतम्.. 10-10-4 (64504)
`xxxxxxvihagaphalabhAranatasya ha.'
xxxxxxxmahato vanasyeva parashvathaiH.
xxxxxxxx सुमहाञ्शब्दो बलस्य तव भारत.. 10-10-5 (64505)
महमेकोऽबशिष्टस्तु तस्मात्सैन्यामहीपते.
मुक्तः कथञ्चिद्धर्मात्मन्व्यग्राच्च कृतवर्मणः.. 10-10-6 (64506)
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः.
पपात मह्यां धर्मात्मा पुत्रशोकसमन्वितः.. 10-10-7 (64507)
पतन्तं तमतिक्रम्य परिजग्राह सात्यकिः.
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ.. 10-10-8 (64508)
लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा.
जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदार्तवत्.. 10-10-9 (64509)
`अगम्या गतिरर्थानां कर्मणामीश्वरस्य च'.
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः.
जीयमाना जयन्त्यन्ये जयमाना वयं जिताः.. 10-10-10 (64510)
हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान्.
बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम्.. 10-10-11 (64511)
अनर्थो ह्यर्थसङ्काशस्तथाऽनर्थोऽर्थदर्शनः.
जयोऽयमजयाकारो जयस्तस्मात्पराजयः.. 10-10-12 (64512)
यज्जित्वा तप्यते पश्चादापन्न इव दुर्मतिः.
कथं मन्येत विजयं ततो जिततरः परैः.. 10-10-13 (64513)
येषामर्थाय पापं स्याद्विजयस्य सुहृद्वधैः.
निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः.. 10-10-14 (64514)
कर्णिनालीकदंष्ट्रस्य स्वङ्गजिह्वस्य संयुगे.
चापव्यात्तास्यरौद्रस्य ज्यातलस्वननादिनः.. 10-10-15 (64515)
क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः.
ये व्यमुञ्चन्त कर्णस्य प्रमादात्त इमे हताः.. 10-10-16 (64516)
रथहदं शरवर्षोर्मिमन्तं
रत्नाचितं वाहनयोधबृन्दम्.
शक्त्यृष्टिमीनध्वजनागनक्रं
शरासनावर्तमहेषुफेनम्.. 10-10-17 (64517)
सङ्ग्रामचन्द्रोदयवेगवेलं
द्रोणार्णवं ज्यातलनेमिघोषम्.
ये तेरुरुच्चावचशस्त्रनौभि--
स्ते राजपुत्रा निहताः प्रमादात्.. 10-10-18 (64518)
न हि प्रमादात्परमस्ति कश्च--
द्वधो नराणामिह जीवलोके.
प्रमत्तमर्था हि नरं समन्ता--
त्त्यजन्त्यनर्थाश्च समाविशन्ति.. 10-10-19 (64519)
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं
शरार्चिषं दीप्तमहापताकम्.
महाधनुर्ज्यातलनेमिघोषं
तनुत्रनानाविधशस्त्रहोमम्.. 10-10-20 (64520)
महाचमूकक्षदवाभिपन्नं
महाहवे भीष्ममहादवाग्निम्.
ये तेरुरुच्चावचशस्त्रवेगै--
स्ते राजपुत्रा निहताः प्रमादात्.. 10-10-21 (64521)
न हि प्रमत्तेन नरेण शक्य--
माप्तुं वसु श्रीर्विपुलं यशो वा.
पश्याप्रमादेन निहत्य शत्रू--
न्सर्वान्महेन्द्रं सुखमेधमानम्.. 10-10-22 (64522)
इन्द्रोपमान्पार्थिवपुत्रपौत्रा--
न्पश्याविशेषेण हतान्प्रमादात्.
तीर्त्वा समुद्रं जणिजः समृद्वा.
मग्नाः कुनद्यामिव सीदमानाः.. 10-10-23 (64523)
अमर्षितैर्ये निहता नरेन्द्रा
निःसंशयं ते त्रिदिवं प्रपन्नाः.
कृष्णां तु शोचामि कथं नु साध्वी
शोकार्णवं सा विषहिष्यतीति.. 10-10-24 (64524)
भातृंश्च पुत्रांश्च हतान्निशम्य
पाञ्चालसराजं पितरं च वृद्वम्.
ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां
सा शोष्यते शोककृशाङ्गयष्टिः.. 10-10-25 (64525)
तच्छोकजं दुःखमपारयन्ती
कथं भविष्यत्युचिता सुखानाम्.
रोरूयते ज्ञातिवधाभितप्ता
प्रदह्वमानेव हुताशनेन.. 10-10-26 (64526)
इत्येवमार्तः परिदेवयन्स
राजाज कुरूणां नकुलं बभाषे.
गच्छान्यैनामिह मन्दभाग्यां
समातृपक्षामिति राजपुत्रीम्.. 10-10-27 (64527)
माद्रीसुतस्तत्परिगृह्य वाक्यं
धर्मेण धर्मप्रथमस्य राज्ञः.
ययौ रथेनालयमाशुदेव्याः
पाञ्चालराजस्य च यत्र दाराः.. 10-10-28 (64528)
प्रस्थाप्य माद्रीसुतमाजमीढः
शोकार्दितस्तैः सहितः सुहृद्भिः.
रोरूयमाणः प्रययौ सुताना--
मायोधनं भूतगणानुकीर्णम्.. 10-10-29 (64529)
स तत्प्रविश्याशिवमुग्ररूपं
ददर्श पुत्रान्सुहृदः सखींश्च.
भूमौ शयानान्रुधिरार्द्रगात्रा--
न्विभिन्नदेहान्प्रहृतोत्तमाङ्गान्.. 10-10-30 (64530)
स तांस्तु दृष्ट्वा भृशमार्तरूपो
युधिष्ठिरो धर्मभृतां वरिष्ठः.
उच्चैः प्रचुक्रोश च कौरवाग्र्यः
पपात चोर्व्यां सगणो विसंज्ञः.. .. 10-10-31 (64531)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि दशमोऽध्यायः.. 10 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-10-8 xxxxxxxxtyaktvA patantam.. 10-10-10 anye शत्रवः. जयमानाः जयन्तः. जितानां जयो जयतां पराजयः फलतोऽभूदिति महदाश्चर्यमित्यर्थः.. 10-10-13 पश्चात्स पाप इव दुर्मतिरिति ka.pAThaH.. 10-10-16 व्यमुञ्चन्त मुक्ताः. कर्णस्य कर्णात्. प्रमादादस्मत्कृतादसान्निध्यात्.. 10-10-17 वाहनवाजियुक्तमिति jha.pAThaH.. 10-10-20 तनुत्राणि नानाषिधानि शस्कराणि च तेषां होमः प्रक्षेपो यत्र तं तनुत्रनानाविधशस्त्रहोमम्.. 10-10-21 भीष्ममयं भीष्मप्रधानं अग्निदाहम्. भीष्मरूपेण अग्निना दाहमित्यर्थः.. 10-10-24 निहताः शयाना इति jha.pAThaH.. 10-10-10 dashamo.adhyAyaH..sauptikaparva - अध्याय 011
.. श्रीः ..
10.11. अध्यायः 011
Mahabharata - Sauptika Parva - Chapter Topics
मकुलेन युधिष्ठिरसमोषं प्रति द्रौपथानयनम्.. 1 .. द्रौपद्या द्रौणिमस्तकमणिहरणचोदितेन भीमेन नकुलसारथिना रथेन द्रौणिवभ्राय प्रस्थानम्.. 2 ..Mahabharata - Sauptika Parva - Chapter Text
10-11-0 (64532)
वैशम्पायन उवाच. 10-11-0x (5286)
स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्पात्रौन्सखींस्तथा.
महादुःखपरीतात्मा बभूव जनमेजय.. 10-11-1 (64533)
ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः.
स्मरतः पुत्रपौत्रांस्तान्भ्रातॄन्सुहृद एव च.. 10-11-2 (64534)
तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम्.
सुहृदो भृशसंविग्नाः सांत्वयाञ्चक्रिरे तदा.. 10-11-3 (64535)
`कृत्वा तु विधिवत्तेषां पुत्राणाममितौजसाम्.
प्रेतकार्याणि सर्वेषां बभूव भृशदुःखितः'.. 10-11-4 (64536)
तस्मिन्मुहूर्ते जवनैर्वाजिभिर्हेममालिभिः.
नकुलः कृष्णया सार्धमुपायात्परमार्तया.. 10-11-5 (64537)
उपप्लाव्यं गता सा तु श्रुत्वा सुमहदप्रियम्.
तदा विनाशं सर्वेषां पुत्राणां व्यथितेन्द्रिया.. 10-11-6 (64538)
कम्पमानेव कदली वातेनाभिसमीरिता.
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि.. 10-11-7 (64539)
न बभौ वदनं तस्या रुदन्त्याः शोककर्शितम्.
फुल्लपद्मपलाशाक्ष्या मेघावृत इवोडुराट्.. 10-11-8 (64540)
ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः.
वाहुभ्यां परिजग्राह समुत्पत्य वृकोदरः.. 10-11-9 (64541)
सा समाश्वासिता तेन भीमसेनेन भामिनी.
रुदती पाण्डवज्येष्ठमिदं वचनमब्रवीत्.. 10-11-10 (64542)
दिष्ट्या राजन्नवाप्येमामखिलां भोक्ष्यसे महीम्.
आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै.. 10-11-11 (64543)
दिष्ट्या सर्वास्त्रकुशलं मत्तमातङ्गामिनम्.
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि.. 10-11-12 (64544)
आत्मजान्क्षत्रधर्मेण श्रुत्वा शूरान्निपातितान्.
स्थितो राज्ये मया सार्धं विहरन्न स्मरिष्यसि.. 10-11-13 (64545)
प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा.
शोको मां दहते गाढो हुताशन इवाश्रयम्.. 10-11-14 (64546)
तस्य पापकृतो द्रौणेर्न चेदद्य दुरात्मनः.
हियते सानुबन्धस्य युधि विक्रम्य जीवितम्.. 10-11-15 (64547)
इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः.
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः.. 10-11-16 (64548)
एवमक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत्.
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी.. 10-11-17 (64549)
दृष्ट्वोपविष्टां राजा तु पाण्डवो महिषीं प्रियाम्.
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम्.. 10-11-18 (64550)
क्षत्रधर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे.
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि.. 10-11-19 (64551)
स कल्याणि वनं दुर्गं दूरं द्रौणिरितो गतः.
तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने.. 10-11-20 (64552)
द्रौपद्युवाच. 10-11-21x (5287)
द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः.
निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम्.
द्रौणेः शिरस उत्कृत्य जीवेयमिति मे मतिः.. 10-11-21 (64553)
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना.
भीमसेनकरे स्पृष्ट्वा कुपिता वाक्यमब्रवीत्.. 10-11-22 (64554)
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्.
जहि तं पापकर्माणं शम्बरं सघवानिव.. 10-11-23 (64555)
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन.
श्रुतं तत्सर्वलोकेषु परमव्यसने तथा.. 10-11-24 (64556)
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते.
हिडिम्बदर्शने चैव तथां त्वमभवो गतिः.. 10-11-25 (64557)
तथा विराटनगरे कीचकेन भृशार्दिताम्.
मामप्युद्वृतवान्कृच्छ्रात्पौलोमीं मघवानिव.. 10-11-26 (64558)
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा.
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव.. 10-11-27 (64559)
वैशम्पायन उवाच. 10-11-28x (5288)
तस्या बहुविधं दुःखं निशम्य परिदेवितम्.
न चामर्षत कौन्तेयो भीमसेनो महाबलः.. 10-11-28 (64560)
स काञ्चनविचित्राङ्गमारुरोह महारथम्.
आदाय रुचिरं चित्रं समार्गणगुणं धनुः.. 10-11-29 (64561)
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे धृतः.
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत्.. 10-11-30 (64562)
ते हयाः पुरुषव्याघ्र दीप्यमानाः स्वतेजसा.
वहन्तः सहसा जग्मुर्हरयः शीघ्रगामिनः.. 10-11-31 (64563)
शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः.
`द्रोणपुत्रगतेनाशु ययौ मार्गेण भारत'.. .. 10-11-32 (64564)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि एकादशोऽध्यायः.. 11 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-11-11 दिष्ठ्येति. पुत्रनाशापेक्षया राज्यप्राप्तिसुखं तव महदित्यधिक्षेपः.. 10-11-11 ekAdasho.adhyAyaH..sauptikaparva - अध्याय 012
.. श्रीः ..
10.12. अध्यायः 012
Mahabharata - Sauptika Parva - Chapter Topics
द्रौणिजिघांसया भीमे प्रतिगते कृष्णेन युधिष्ठिरम्प्रति द्रौणिदौश्शील्यादिकथनपूर्वकं भीमस्य ततो रक्षणीयत्वकथनम्.. 1 ..Mahabharata - Sauptika Parva - Chapter Text
10-12-0 (64565)
वैशम्पायन उवाच. 10-12-0x (5289)
तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः.
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्.. 10-12-1 (64566)
एष pANQDave ते भ्राता पुत्रशोकपरायणः.
जिघांसुर्द्रौणिमाक्रन्दे एक एवाभिधावति.. 10-12-2 (64567)
भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ.
तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्युपपद्यसे.. 10-12-3 (64568)
यत्तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः.
अस्त्रं ब्रह्मशिरो नाम दहेत पृथिवीमपि.. 10-12-4 (64569)
तन्महात्मा महाभागः केतुः सर्वधनुष्मताम्.
प्रत्यपायदाचार्यः प्रीयमाणो धनञ्जयम्.. 10-12-5 (64570)
तं पुत्रोऽप्येक एवैनमन्वयाचदमर्षणः.
ततः प्रोवाच पुत्राय नातिहृष्टमना इव.. 10-12-6 (64571)
विदितं चापलं ह्यासीदात्मजस्य दुरात्मनः.
सर्वधर्मविदाचार्यः सोऽन्वशासत्सुतं ततः.. 10-12-7 (64572)
परमापद्गतेनापि न स्म तात त्वया रणे.
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः.. 10-12-8 (64573)
इत्युक्त्वान्गुरुः पुत्रं द्रोणः पश्चाथोक्तवान्.
न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ.. 10-12-9 (64574)
स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम्.
निराशः सर्वकल्याणैः शोकात्पर्यचरन्महीम्.. 10-12-10 (64575)
ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत.
अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः.. 10-12-11 (64576)
स कदाचित्समुद्रान्ते वसन्द्वारवतीमनु.
एक एकं समागम्य मामुवाच हसन्निव.. 10-12-12 (64577)
यत्तदुग्रं तपः कृष्ण चरन्नमितविक्रमः.
अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता.. 10-12-13 (64578)
अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम्.
तदद्य मयि दाशार्ह यथा पितरि मे तथा.. 10-12-14 (64579)
अस्मत्तस्दुपादाय दिव्यमस्त्रं यदूत्तम.
ममाप्यस्रं प्रयच्छ त्वं चक्रं रिपुहणं रणे.. 10-12-15 (64580)
स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः.
याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ.. 10-12-16 (64581)
देवदानवगन्धर्वमनुष्यपतगोरगाः.
न समा मम वीर्यस्य शतांशेनापि पिण्डिताः.. 10-12-17 (64582)
इदं धनुरियं शक्तिरिदं चक्रमियं गदा.
यद्यदिच्छसि चेदस्रं मत्तस्तत्तद्ददामि ते.. 10-12-18 (64583)
यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे.
तद्गृहाण विनाऽस्त्रेण यन्मे दातुमभीप्ससि.. 10-12-19 (64584)
स सुनाभं सहस्रारं वज्रनाभमयस्मयम्.
वव्रे चक्रं महाभागो मत्तः स्पर्धन्मया सह.. 10-12-20 (64585)
गृहाण चक्रमित्युक्तो मया तु तदनन्तरम्.
जग्राहोत्पत्य सहसा चक्रं सव्येन पाणिना.. 10-12-21 (64586)
न चैनमशकत्स्थानात्सञ्चालयितुमप्युत.
अथैनं दक्षिणेनापि ग्रहीतुमुपचक्रमे.. 10-12-22 (64587)
सर्वयत्नेन तेनापि गृह्य नैनमकम्पयत्.. 10-12-23 (64588)
ततः सर्वबलेनापि यदैनं न शशाक ह.
उद्यन्तुं वा चालयितुं द्रौणिः परमदुर्मनाः.
कृत्वा यत्नं परिश्रान्तः स न्यवर्तत भारत.. 10-12-24 (64589)
निवृत्मनसं तस्मादभिप्रायाद्विचेतसम्.
अहमामन्त्र्य संविग्नमश्वत्थामानमब्रुवम्.. 10-12-25 (64590)
यः स दैवमनुष्येषु प्रमाणं परमं गतः.
गाण्डीवधन्वा श्वेताश्चः कपिप्रवरकेतनः.. 10-12-26 (64591)
यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम्.
द्वन्द्वयुद्धे पुरा जिष्णुस्तोषयामास शङ्करम्.. 10-12-27 (64592)
यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि.
नादेयं यस्य मे किञ्चिदपि प्राणान्महात्मनः.. 10-12-28 (64593)
तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा.
नोक्पूर्वमिदं वाक्यं यस्त्वं मामभिभाषसे.. 10-12-29 (64594)
ब्रह्मचर्यं महद्धोरं तीर्वा द्वादशवार्षिकम्.
हिमवत्पार्श्वमास्थाय यो मया तपसाऽऽर्जितः.. 10-12-30 (64595)
समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत.
सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः.. 10-12-31 (64596)
तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं रणे.
न प्रार्थितमभून्मूढ तदितं प्रार्थितं त्वया.. 10-12-32 (64597)
रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन.
न गदेन साम्बेन यदिदं प्रार्थितं त्वया.. 10-12-33 (64598)
द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः.
नोक्तपूर्वमिदं क्षुद्रं तदिदं प्रार्थितं त्वया.. 10-12-34 (64599)
भारताचार्यपुत्रस्त्वं मानितः सर्वयादवैः.
चक्रेण रथिनां श्रेष्ठ कं नु तात युयुत्ससे.. 10-12-35 (64600)
एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह.
प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वया सह.. 10-12-36 (64601)
प्रार्थितं ते मया चक्रं देवदानवपूजितम्.
अजेयः स्यामिति विभो सत्यमेद्ब्रवीमि ते.. 10-12-37 (64602)
सोऽहं तद्दुर्लभं चक्रमनवाप्यैव केशव.
प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम्.. 10-12-38 (64603)
एतत्सुनाभं भोजानामृषभेण त्वया धृतम्.
चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते.. 10-12-39 (64604)
एतावदुक्त्वा द्रौणिर्मां युग्यानश्वान्धनानि च.
आदायोपययौ काले रत्नानि वविधानि च.. 10-12-40 (64605)
स संरम्भी दुरात्मा च चपलः क्रूर एव च.
वेद चास्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः.. .. 10-12-41 (64606)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि द्वाशोऽध्यायः.. 12 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-12-11 मे मह्यं दातुमिच्छसि तेन विनापि गृहाण. त्वदीयेऽस्त्रे ममेच्छा नास्तीति भावः.. 10-12-12 dvAdasho.adhyAyaH..sauptikaparva - अध्याय 013
.. श्रीः ..
10.13. अध्यायः 013
Mahabharata - Sauptika Parva - Chapter Topics
कृष्णादिभिर्भागीरथीतीरे व्याससमीपसमासीनद्रौणिदर्शनम्.. 1 .. तद्दर्शिना द्रौणिना अपाण्डवहेतोर्ब्रह्मशिरोस्त्रप्रयोगः.. 2 ..Mahabharata - Sauptika Parva - Chapter Text
10-13-0 (64607)
वैशम्पायन उवाच. 10-13-0x (5290)
एवमुक्त्वा कुरुश्रेष्ठं सर्वयादवनन्दनः.
सर्वायुधवरोपेतमारुरोह रथोत्तमम्.. 10-13-1 (64608)
युक्तं परमकाम्भोजैस्तुरगैर्हेममालिभिः.
उदितादित्यसङ्काशं सर्वरत्नविभूषितम्.. 10-13-2 (64609)
दक्षिणे ह्यावहच्छैब्यः सुग्रीवः सव्यतो धुरम्.
णर्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ.. 10-13-3 (64610)
विश्वकर्मकृता दिव्या रत्नधातुविभूषिता.
उच्छ्रिता च रथे तस्मिन्ध्वजयष्टिरदृश्यत.. 10-13-4 (64611)
वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान्..
तस्य सत्यवतः केतुर्भुजगारिरदृश्यत.. 10-13-5 (64612)
अथारोहद्धृषीकेशः केतुः सर्वधनुष्मताम्.
अर्जुनः स च धर्मात्मा कुरुराजो युधिष्ठिरः.. 10-13-6 (64613)
अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ.
रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम्.. 10-13-7 (64614)
उभावारोप्य दाशार्हः स्यन्दनं लोकपूजितम्.
प्रतोदेन जवोपेतान्परमाश्वानचोदयत्.. 10-13-8 (64615)
ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम्.
आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च.. 10-13-9 (64616)
वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम्.
प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव.. 10-13-10 (64617)
ते समर्था महाबाहुं क्षणेन भरतर्षभ.
भीमसेनं महेष्वासमनुसस्रुः सुवेगिताः.. 10-13-11 (64618)
क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम्.
नाशक्नुवन्वारयितुं समेत्यापि महारथाः.. 10-13-12 (64619)
स तेषामग्रतः शूरः श्रीमतां दृढधन्विनाम्.
ययौ भागीरथीतीरं हरिभिर्भृशवेगितैः.
यत्र स श्रूयते द्रौणिः पुत्रहन्ता दुरात्मवान्.. 10-13-13 (64620)
स ददर्श महात्मानमुदकान्ते यशस्विनम्.
कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह.. 10-13-14 (64621)
तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम्.
रजसा ध्वस्तमासीनं ददर्श द्रौणिमन्तिके.. 10-13-15 (64622)
तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः.
भीमसेनो महाबाहुस्तिष्ठतिष्ठेति चाब्रवीत्.. 10-13-16 (64623)
तं दृष्ट्वा भीमकर्माणं प्रगृहीतशरासनम्.
भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ.
व्यथितात्माऽभवद्द्रौणिः प्राप्तं चेदममन्यत.. 10-13-17 (64624)
स तद्दिव्यमदीनात्मा परमास्रमचिन्तयत्.
जग्राह च शरैषीकां द्रौणिः सव्येन पाणिना.. 10-13-18 (64625)
स तामापदमासाद्य दिव्यमस्त्रमुदैरयत्.
अमृष्यमाणस्ताञ्छूरान्दिव्यायुधधरान्स्थितान्.
अपाण्डवायेति रुषा वाचमुत्सृज्य दारुणम्.. 10-13-19 (64626)
इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान्.
सर्वलोकप्रमोहार्थं तदस्रं प्रमुमोच ह.. 10-13-20 (64627)
ततस्तस्यामिषीकायां पावकः समजायत.
प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्कयमोपमः.. .. 10-13-21 (64628)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि त्रयोधशोऽध्यायः.. 13 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-13-19 अपाण्डवाय pANQDavAnAmabhAvAya.. 10-13-13 trayodasho.adhyAyaH..sauptikaparva - अध्याय 014
.. श्रीः ..
10.14. अध्यायः 014
Mahabharata - Sauptika Parva - Chapter Topics
arjunena kR^iShNAj~nayA drauNyastrapratyastraprayogaH.. 1 ..Mahabharata - Sauptika Parva - Chapter Text
10-14-0 (64629)
वैशम्पायन उवाच. 10-14-0x (5291)
इङ्गितेनैव दाशार्हस्तस्याभिप्रायमादितः.
द्रौणेर्बुद्धा महाबाहुरर्जुनं प्रत्यभाषत.. 10-14-1 (64630)
अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते.
द्रोणोपदिष्टं तस्यायं कालः सम्प्रति पाण्डव.. 10-14-2 (64631)
भ्रातॄणामात्मनश्चैव परित्राणाय भारत.
विसृजइतत्त्वमप्याजावस्त्रमस्त्रनिवारणम्.. 10-14-3 (64632)
केशवेनैवमुक्तोऽथ पाण्डवः परवीरहा.
अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः.. 10-14-4 (64633)
पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने.
भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परन्तपः.. 10-14-5 (64634)
देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः.
उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम्.. 10-14-6 (64635)
ततस्तदस्रं सहसा सृष्टं गाण्डीवधन्वना.
प्रजज्वाल महार्चिष्मद्युगान्तानलसन्निभम्.. 10-14-7 (64636)
तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः.
प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम्.. 10-14-8 (64637)
निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः.
महद्भयं च भूतानां सर्वेषां समजायत.. 10-14-9 (64638)
सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम्.
चचाल च मही कृत्स्ना सपर्वतवनद्रुमा.. 10-14-10 (64639)
तावस्त्रतेजसा लोकांस्त्रासयन्तौ ततः स्थितौ.
महर्षी सहितौ तत्र दर्शयामासतुस्तदा.. 10-14-11 (64640)
नारदः सर्वधर्मात्मा भरतानां पितामहः.
उभौ शमयितुं वीरौ भारद्वाजधनञ्जयौ.. 10-14-12 (64641)
तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैपिणौ.
दीप्तयोरस्रयोर्मध्ये स्थितौ परमतेजसौ.. 10-14-13 (64642)
तदन्तरमनाधृष्यावुपगम्य यशस्विनौ.
आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ.. 10-14-14 (64643)
प्राणभृद्भिरनाधृष्यौ देवदानवसम्मतौ.
अस्त्रतेजः शमयितुं लोकानां हितकाम्यया.. 10-14-15 (64644)
ऋषी ऊचतुः. 10-14-16x (5292)
महास्त्रविदुषः पूर्वे येऽप्यतीता महारथाः.
नैतदस्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन.
किमिदं साहसं वीरौ कृतवन्तौ महात्ययम्.. .. 10-14-16 (64645)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वमि चतुर्दशोऽध्यायः.. 14 ..
सौप्तिकपर्व - अध्याय 015
.. श्रीः ..
10.15. अध्यायः 015
Mahabharata - Sauptika Parva - Chapter Topics
अर्जुनेन व्यासनारदभावानुरोधेन स्वप्रयुक्तब्रह्मशिरोस्त्रप्रतिसंहारः.. 1 .. कृष्णेनाश्वत्थामानं प्रति उत्तरागर्भे ऐषीकास्त्रपातेऽपि मृतशिशोः स्वेन समुज्जीवनप्रतिज्ञा.. 2 .. ब्रह्मचर्याभावादस्रप्रतिसंहारासमर्थेन द्रौणिना व्यासकृष्णावनादृस्य पाण्वगर्भेष्वैषीकास्त्रोत्सर्जनम्.. 3 ..Mahabharata - Sauptika Parva - Chapter Text
10-15-0 (64646)
वैशम्पायन उवाच. 10-15-0x (5293)
दृष्टैव मुनिशार्दूलौ तावग्निसमतेजसौ.
`गाण्डीवधन्वा सञ्चिन्त्य प्राप्तकालं महारथः.'
सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जयः.. 10-15-1 (64647)
उवाच वचनं श्रेष्ठस्तावृषी प्राञ्जलिस्तदा.
प्रमुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया.. 10-15-2 (64648)
संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः.
पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा.. 10-15-3 (64649)
यदत्र हितमस्माकं लोकानां चैव सर्वथा.
भवन्तौ देवसङ्काशौ तथा सम्मन्तुमर्हतः.. 10-15-4 (64650)
इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जयः.
संहारो दुष्करस्स्य देवैरपि हि संयुगे.. 10-15-5 (64651)
विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे.
अशक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः.. 10-15-6 (64652)
ब्रह्मतेजोद्भवं तद्धि विसृष्टमकृतात्मना.
न शक्यमावर्तयितुं ब्रह्मचर्यव्रतादृते.. 10-15-7 (64653)
अचीर्णब्रह्मचर्यो यः सृष्ट्वाऽऽवर्यते पुनः.
तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति.. 10-15-8 (64654)
ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत्.
परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत.. 10-15-9 (64655)
सत्यव्रतधरः शूरो ब्रह्मचारी च pANQDavaH.
गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः.. 10-15-10 (64656)
द्रौणिरप्यथ सम्प्रेभ्य सोऽन्तरा तावृषी स्थितौ.
न शशाक पुनर्घोरमस्त्रं संहर्तुमोजसा.. 10-15-11 (64657)
अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे.
द्रौणिर्दीनमना राजन्द्वैपायनमभाषत.. 10-15-12 (64658)
उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना.
मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने.. 10-15-13 (64659)
अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता.
मिथ्याचारेण भगवन्भीमसेनेन संयुगे.. 10-15-14 (64660)
अतः सृष्टमिदं ब्रह्मन्मयाऽस्त्रमकृतात्मना.
तस्य भूयोऽपि संहारं कर्तुं नाहमिहोत्सहे.. 10-15-15 (64661)
निसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम्.
अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै.. 10-15-16 (64662)
तदिदं पाण्डवेयानामन्तायैवाभिसंहितम्.
अद्य पाण्डुसुतान्सर्वाञ्जीविताद्वंशयिष्यति.. 10-15-17 (64663)
कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा.
वधमाशास्य पार्थानां मयास्त्रं सृजता रणे.. 10-15-18 (64664)
व्यास उवाच. 10-15-19 (64665)
अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः.
उत्सृष्टवानहिंसार्थं न रोषेण तवाहवे.. 10-15-19 (64666)
अस्त्रमस्त्रेण तु रमे तव संशमयिष्यता.
विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम्.. 10-15-20 (64667)
ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव.
क्षत्रधर्मान्महाबाहुर्नाकम्पत धनञ्जयः.. 10-15-21 (64668)
एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः.
सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि.. 10-15-22 (64669)
अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते.
समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति.. 10-15-23 (64670)
एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः.
न विहन्यात्तदस्त्रं तु प्रजाहितचिकीर्षया.. 10-15-24 (64671)
पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः.
तस्मात्संहर दिव्यं त्वमस्त्रमेन्महाभुज.. 10-15-25 (64672)
अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः.
न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति. 10-15-26 (64673)
मणिं चैव प्रयच्छाद्य यस्ते शिरसि तिष्ठति.
एतदादाय ते प्रामान्प्रतिदास्यन्ति पाण्डवाः.. 10-15-27 (64674)
द्रौणिरुवाच. 10-15-28x (5294)
पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम्.
अवाप्तमिह तेभ्योऽयं मणिर्मम विशिष्यते.. 10-15-28 (64675)
यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम्.
देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथञ्चन.. 10-15-29 (64676)
न च रक्षोगणभयं न तस्करभयं तथा.
एवंवीर्यो मणिरयं न मे त्याज्यः कथञ्चन.. 10-15-30 (64677)
यत्तु मे भगवानाह तन्मे कार्यमनन्तरम्.
अयं मणिरयं चाहमिषीका तु पतिष्यति.
गर्भेषु पाण्डुपुत्राणामुत्रायास्तथोदरे.. 10-15-31 (64678)
वैशम्पायन उवाच. 10-15-32x (5295)
प्राह द्रोणसुतं तत्र व्यासः परमदुर्मनाः.. 10-15-32 (64679)
एवं कुरु न चान्यत्र बुद्धिः कार्या कथञ्चन.
गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम.. 10-15-33 (64680)
`तमुवाच हृषीकेशः पाण्डवानां हिते मतः.
भविष्यमेकमुत्सृज्य गर्भेष्वस्त्रं निपात्यताम्.. 10-15-34 (64681)
अहमेनं ददाम्येषां पिण्डदं कीर्तिवर्धनम्.
राजर्षिं पुण्यकर्माणमनेकक्रतुयाजिनम्.. 10-15-35 (64682)
एवं कुरु न चान्या ते बुद्धिः कार्या कथञ्चन.
आगर्भात्पाण्डवेयानां कृत्वा पातं विनङ्क्ष्यति'.. 10-15-36 (64683)
एवं ब्रुवाणं गोविन्दं वृषभं सर्वसात्वताम्.
द्रौणिः परमसङ्क्रुद्धः प्रत्युवाचेदमुत्तरम्.. 10-15-37 (64684)
नैतदेवं यदात्थ त्वं पक्षपातेन केशव.
वचनात्पुण्डरीकाक्ष तव मद्वाक्यमन्यथा.. 10-15-38 (64685)
पतिष्यत्येतदस्त्रं वै गर्भे तस्या मयोद्यतम्.
विराटदुहितुः कृष्ण यं त्वं रक्षितुमर्हसि.. 10-15-39 (64686)
वासुदेव उवाच. 10-15-40x (5296)
अमोघः परमास्त्रस्य पातस्त्वद्य भविष्यति.
`अभिमन्योः सृजैषीकां गर्भस्थः शाम्यतां शिशुः.. 10-15-40 (64687)
अहमेनं मृतं जातं जीवयिष्यामि बालकम्'.
स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति.. 10-15-41 (64688)
`इत्युक्तः प्रत्युवाचैनं द्रोणपुत्रः स्मयन्निव.
यद्यस्त्रदग्धं गोविन्द जीवयस्येवमस्त्विति'.. 10-15-42 (64689)
ततः परममस्त्रं तु द्रौणिरुद्यतमाहवे.
द्वैपायनमनादृत्य गर्भेषु प्रमुमोच ह.. .. 10-15-43 (64690)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि पञ्चदशोऽध्यायः.. 15 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-15-8 आवर्तयते उपसंहरति.. 10-15-27 एवं जीवितमादाय तव यास्यन्ति पाण्डवाः. इति ka.pAThaH.. 10-15-29 मम वध्यमयं नास्तीति ka.pAThaH.. 10-15-15 pa~nchadasho.adhyAyaH..sauptikaparva - अध्याय 016
.. श्रीः ..
10.16. अध्यायः 016
Mahabharata - Sauptika Parva - Chapter Topics
कृष्णेन स्ववचनोल्लङ्घनेनास्त्रप्रयोक्तुरश्वत्थाम्नः शापदानां व्यासेन तदनुमोदनं च.. 1 .. भीमेन द्रौणिमस्तकमणिदा नेन द्रौपदीसमाश्वासनम्.. 2 .. युधिष्ठिरेण द्रौपदीवचनात्स्वमस्तके तन्मणिधारणम्.. 3 ..Mahabharata - Sauptika Parva - Chapter Text
10-16-0 (64691)
वैशम्पायन उवाच. 10-16-0x (5297)
तदाज्ञाय हृषीकेशो विकृष्टं पापकर्मणा.
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा.. 10-16-1 (64692)
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः.
उपप्लाव्यगतां दृष्ट्वा ऋतवाग्ब्रह्मणोऽब्रवीत्.. 10-16-2 (64693)
परिक्षीणेषु कुरुषु पुत्रस्तव भविष्यति.
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति.. 10-16-3 (64694)
तस्य तद्वचनं साधोः सत्यमेद्भविष्यति.
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः.. 10-16-4 (64695)
त्वां तु कापुरुषं पापं विंदुः सर्वे मनीषिणः.
असकृत्पापकर्माणं बालजीवितघातकम्.. 10-16-5 (64696)
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि.
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम्.. 10-16-6 (64697)
अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित्.
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि.. 10-16-7 (64698)
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः.
पूयशोणिगन्धी च दुर्गकान्तारसंश्रयः. 10-16-8 (64699)
विचरिष्यसि पापात्मंश्चिरमेको वसुन्धराम्..
वयः प्राप्य परिक्षित्तुं देवव्रतमवाप्य च. 10-16-9 (64700)
कृपाच्छारद्वताच्छूरः सर्वास्त्राण्युपपत्स्यते..
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः. 10-16-10 (64701)
षष्टिं वर्षामि धर्मात्मा वसुधां पालयिष्यति..
इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति. 10-16-11 (64702)
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते..
[अहं तं जीवयिष्यामि दग्धं शस्त्राग्नितेजसा]. 10-16-12 (64703)
पश्य मे तपसो वीर्यं सत्यस्य च नराधम.. 10-16-13 (64704)
व्यास उवाच.
यस्मादनादृत्य कृतं त्वयाऽस्मान्कर्म दारुणम्.
ब्राह्मणस्य सतश्चेदं वृत्तमन्यायवर्तिनः.. 10-16-13x (5298)
तस्माद्यद्देवकीपुत्र उक्वानुत्तमं वचः.
आलोकात्तव तद्भावि क्षुद्रकर्मन्व्रजेति ह.. 10-16-14 (64705)
अश्वत्थामोवाच. 10-16-15x (5299)
सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्विह.
सत्यवागस्तु भगवानयं च पुरुषोत्तमः.. 10-16-15 (64706)
वैशम्पायन उवाच. 10-16-16x (5300)
प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम्.
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम्.. 10-16-16 (64707)
पाण्डवाश्च सदाशार्हास्तानृषीनभिवाद्य च.
कृष्णद्वैपायनं चैव नारदं चैव पर्वतम्.. 10-16-17 (64708)
द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः.
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम्.. 10-16-18 (64709)
वैशम्पयन उवाच. 10-16-19x (5301)
ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः.
अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव हि.. 10-16-19 (64710)
अवतीर्य रथेभ्यस्तु त्वरमाणा महारथाः.
ददृशुर्द्रौपदीं हृष्टामार्तामार्ततराः स्वयम्.. 10-16-20 (64711)
तामुपेत्य निरानन्दां दुःखशोकसमन्विताम्.
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः.. 10-16-21 (64712)
ततो राज्ञाऽभ्यनुज्ञातो भीमसेनो महाबलः.
प्रददौ तं मणिं दिव्यं वचनं चेदमब्रवीत्.. 10-16-22 (64713)
अयं भद्रे तव मणिः पुत्रहन्ता जितश्च ते.
उत्तिष्ठ शोकमुत्सृज्य क्षात्रधर्ममनुस्मर.. 10-16-23 (64714)
प्रयाणे वासुदेवस्य शमार्थवसितेक्षणे.
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनि.. 10-16-24 (64715)
नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च.
न वै त्वमिति गोविन्द शममिच्छति राजनि.. 10-16-25 (64716)
उक्तवत्यसि तीव्राणि वाक्यानि पुरुषोत्तमम्.
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि.. 10-16-26 (64717)
हतो दुर्योधनः पापो राज्यस्य परिपन्थिकः.
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया.. 10-16-27 (64718)
वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम्.
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च.. 10-16-28 (64719)
यशोऽस्य पतितं देवि शरीरं त्ववशेषितम्.
वियोजितश्च मणिना भ्रंशितश्चायुधं भुवि.. 10-16-29 (64720)
द्रौपद्युवाच. 10-16-30x (5302)
केवलानृण्यमाप्ताऽस्मि गुरुपुत्रो गुरुर्मम.
शिरस्येतं मणिं राजा ग्रहीतुमनघोऽर्हति.. 10-16-30 (64721)
तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा.
गुरोरुच्छेषमित्येव द्रौपद्या वचनादपि.. 10-16-31 (64722)
ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः.
शुशुभे स तदा राजा सचन्द्र इव पर्वतः.. 10-16-32 (64723)
उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी.
कृष्णं चापि महाबाहुः परिपप्रच्छ धर्मराट्.. .. 10-16-33 (64724)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि षोडशोऽध्यायः.. 16 ..
Mahabharata - Sauptika Parva - Chapter Footnotes
10-16-7 संविदं संलापम्.. 10-16-18 प्रायोपेतां मरणार्थं यो नियमस्तेनोपेताम्.. 10-16-20 हृष्टामश्वत्थाम्नः पराभवेन. आर्तां पुत्रादेः शोकेन.. 10-16-24 मधुघातिनि मधुदैत्यहन्तरी.. 10-16-28 विवक्षतां वक्तुमिच्छतां वाच्याः निन्द्याः नैव स्म.. 10-16-16 ShoDasho.adhyAyaH..sauptikaparva - अध्याय 017
.. श्रीः ..
10.17. अध्यायः 017
Mahabharata - Sauptika Parva - Chapter Topics
युधिष्ठिरेण द्रौणेरेकस्य बहुमारणशक्तिप्रश्ने कृष्णेन रुद्रप्रसादादित्युक्त्वा rudramahimakathanam.. 1 ..Mahabharata - Sauptika Parva - Chapter Text
10-17-0 (64725)
वैशम्पायन उवाच. 10-17-0x (5303)
हतेषु सर्वसैन्येषु सौप्तिकै तै रथैस्त्रिभिः.
शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत्.. 10-17-1 (64726)
कथं नु कृष्ण पापेन क्षुद्रेण शठबुद्धिना.
द्रौणिना निहताः सर्वे मम पुत्रा महारथाः.. 10-17-2 (64727)
तथा कृतास्रविक्रान्ताः सङ्ग्रामेष्वपलायिनः.
द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः.. 10-17-3 (64728)
यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम्.
निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः.. 10-17-4 (64729)
किन्नु तेन कृतं कर्म तथायुक्तं नरर्षभ.
यदेकः समरे सर्वानवधीन्नो गुरोः सुतः.. 10-17-5 (64730)
श्रीभगवानुवाच. 10-17-6x (5304)
नूनं स देवदेवानामीश्वरेश्वरमव्ययम्.
जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून्.. 10-17-6 (64731)
प्रसन्नो हि महादेवो दद्यादमरतामपि.
वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत्.. 10-17-7 (64732)
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ.
यानि चास्यपुराणानि कर्माणि विविधानि च.. 10-17-8 (64733)
आदिरेष हि भूतानां मध्यमन्तश्च भारत.
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा.. 10-17-9 (64734)
एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः.
पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम्.. 10-17-10 (64735)
हरिकेशस्तथेत्युक्वा दीर्घदर्शी तदा प्रभुः.
दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः.. 10-17-11 (64736)
सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः.
स्रष्टारं सर्वभूतानां ससर्ज मनसाऽपरम्.. 10-17-12 (64737)
सोऽब्रवीद्वातरं दृष्ट्वा गिरिशं सुप्तमम्भसि.
यदि मे नाग्रजोऽस्त्यन्यस्ततः स्रक्ष्याम्यहं प्रजाः.. 10-17-13 (64738)
तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः.
स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै प्रजाः.. 10-17-14 (64739)
भूतान्यन्वसृजत्सप्त दक्षः क्षिप्रं प्रजापतिः.
यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम्.. 10-17-15 (64740)
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम्.
बिभक्षयिवो राजन्सहसा प्राद्रवंस्तदा.. 10-17-16 (64741)
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत्.
आभ्यो मां भगवांस्त्रातु वृत्तिरासां विधीयताम्.. 10-17-17 (64742)
ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च.
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्.. 10-17-18 (64743)
विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम्.
ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु.. 10-17-19 (64744)
भूतग्रामे विवृद्वे तु सृष्टे देवासुरे तदा.
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः.. 10-17-20 (64745)
बहुरूपाः प्रजाः सृष्टा विवृद्धाश्च स्वतेजसा.
चुक्रोध बलवद्दृष्ट्वा लिङ्गं स्वं चाप्यविध्यत.. 10-17-21 (64746)
तत्प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत.
तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव.. 10-17-22 (64747)
किं कृतं सलिले शर्व चिरकालस्थितेन ते.
किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम्.. 10-17-23 (64748)
सोऽब्रवीज्जातसंरम्भस्तथा लोकगुरुर्गुरुम्.
प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै.. 10-17-24 (64749)
प्रजाः सृष्टाः परेणेमाः प्रजार्थं मे पितामह.
ओषध्यः परिवर्तेरन्यथैवं सततं प्रजाः.. 10-17-25 (64750)
एवमुक्त्वा स सक्रोधो जगाम विमना भवः.
गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः.. .. 10-17-26 (64751)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि सप्तदशोऽध्यायः.. 17 ..
सौप्तिकपर्व - अध्याय 018
.. श्रीः ..
10.18. अध्यायः 018
Mahabharata - Sauptika Parva - Chapter Topics
कृष्णेन युधिष्ठिरम्प्रति रुद्रस्य कोपप्रसादाक्ष्यां देवानां यज्ञनाशतत्प्रवृत्तिकथनपूर्वकं तत एवाश्वत्थामद्वारा पुत्रादिवध sambhavakathanam.. 1 ..Mahabharata - Sauptika Parva - Chapter Text
10-18-0 (64752)
कश्रीभगवानुवाच. 10-18-0x (5305)
ततो देवयुगेऽतीते देवा वै समकल्पयन्.
यज्ञवेदप्रमाणेन विधिवद्यष्टुमीप्सवः.. 10-18-1 (64753)
कल्पयामासुरथ ते साधनानि हवींषि च.
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च.. 10-18-2 (64754)
ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः.
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप.. 10-18-3 (64755)
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः.
तपसा यज्ञमन्विच्छन्धनुरादौ ससर्ज ह.. 10-18-4 (64756)
लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः.
पञ्चभूतनृयज्ञश्च जज्ञे सर्वमिदं जगत्.. 10-18-5 (64757)
लोकयज्ञैर्नृयज्ञैश्च कपर्दी विदधे धनुः.
धनुः सृष्टमभूत्तस्य षष्टिकिष्कुप्रमाणतः.. 10-18-6 (64758)
वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत.
यज्ञाङ्गानि च चत्वारि तस्य सन्नहनेऽभवन्.. 10-18-7 (64759)
ततः क्रुद्धो महादेवस्दुपादाय कार्मुकम्.
आजगामाथ तत्रैव यत्र देवाः समीजिरे.. 10-18-8 (64760)
तमात्कार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम्.
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे.. 10-18-9 (64761)
न ववौ पवनश्चैव नाग्निर्जज्वाल वैधितः.
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम्.. 10-18-10 (64762)
न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः.
तिमिरेणाकुलं सर्वमाकाशं चाभवृद्वृतम्.. 10-18-11 (64763)
अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे.
न प्रत्यभाच्च यज्ञः स देवतास्त्रेसिरे तथा.. 10-18-12 (64764)
ततः स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा.
अपक्रान्स्ततो यज्ञो मृगो भूत्वा सपावकः.. 10-18-13 (64765)
स तु तेनैव रूपेण दिविस्थो वै व्यराजत.
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले.. 10-18-14 (64766)
अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान्.
नष्टसंज्ञेषु देवेषु न प्राज्ञायत किञ्चन.. 10-18-15 (64767)
त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा.
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत्.. 10-18-16 (64768)
प्राद्रवन् ततो देवा यज्ञाङ्गानि च सर्वशः.
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन्.. 10-18-17 (64769)
स तु विद्राव्य तत्सर्वं शितिकम्ठोऽवहस्य च.
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः.. 10-18-18 (64770)
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्.
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः.. 10-18-19 (64771)
ततो विधनुषं देवा देवश्रेष्ठमुपागमन्.
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः.. 10-18-20 (64772)
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये.
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो.. 10-18-21 (64773)
भगस्य नयने चैव बाहू च सवितुस्तथा.
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञांश्च पाण्डव.. 10-18-22 (64774)
ततः सुस्थमिदं सर्वं बभूव पुनरेव हि.
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्.. 10-18-23 (64775)
तस्मिन्क्रुद्धेऽभवत्सर्वमसुस्थं भुवनं प्रभो.
प्रसन्ने च पुनः सुस्थं जगद्भवति भारत.. 10-18-24 (64776)
ततस्ते निहताः सर्वे तव पुत्रा महारथाः.
अन्ये च बहवः शूराः पाञ्चालस्य पदानुगाः.. 10-18-25 (64777)
न तन्मनसि कर्व्यं न च तद्द्रौणिना कृतम्.
महादेवप्रसादः स कुरुकार्यमनन्तरम्.. .. 10-18-26 (64778)
इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां सौप्तिकपर्वणि ऐषीकपर्वणि अष्टादशोऽध्यायः.. 18 .. समाप्तं ऐषीकपर्व .. 2 .. सौप्तिकपर्व च समाप्तम्.. 10 ..
अस्यानन्रं स्त्रीपर्व भविष्यति तस्यायमाद्यः श्लोकः. 10-18-1 (64779) 10-18-1x (5306) जनमेजय उवाच. हते दुर्योधने चैव हते सैन्ये च सर्वशः. धृतराष्ट्रो महाराज श्रुत्वा kimakaronmune..Mahabharata - Sauptika Parva - Chapter Footnotes
10-18-5 लोकयज्ञो लोकेषणा सर्वो मां साधुमेव जानात्विति वासनारूपः. क्रियायज्ञः गर्भाधानादिसंस्काररूपः. गृहयज्ञः पत्नीसाध्याग्निहोत्रादिः. पञ्चभूतनृयज्ञः पञ्चभूतानां गुणैः शब्दादिभिर्या नृणां प्रीतिस्तद्रूपः. विषयजं सुखमित्यर्थः. एतैरेव चतुर्भिर्यज्ञैः सर्वं जगत्सृष्टम्.. 10-18-6 तत्र मध्यमयोः शास्त्रोक्तयोर्यज्ञयोर्नाशार्थं प्रथमचरमयज्ञाभ्यामीश्वरो धनुः कृतवान् किष्कुर्हस्तः.. 10-18-18 अष्टादशोऽध्यायः..
