%@@1 % File name : mbhK04.itx %-------------------------------------------- % Text title : 4 virATaparva % Author : Veda Vyasa % Language : sanskrit % Subject : /hindu/philosohphy/religion % Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition % Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya % 1906-1914 % Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the % support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof. % Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others % Proofread by : % Latest update : October 13, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=50pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 4. virATaparva Kumbhaghonam Edition ..}## \itxtitle{.. 4\. virATaparva ..}##\endtitles ## \medskip\hrule\medskip विराटपर्व \- अध्याय 001 .. श्रीः .. 4\.1\. अध्यायः 1 ##Mahabharata - Virata Parva - Chapter Topics## युधिष्ठिरेण ब्राह्मणाय मृगापहृतारणिभाण्डप्रत्यर्पणम् .. 1 .. धौम्येन ब्राह्मणमध्ये दुर्योधनापनयादिकथनेन शोचतो युधिष्ठिरस्य दुःखानुभवविषये देवादिनिदर्शनप्रदर्शनेन परिसान्त्वनम् .. 2 .. पाण्डवैः स्वसहचरब्राह्मणाभ्यनुज्ञानसंपादनेन तद्वितर्जनपूर्वकं धौम्येनसह मन्त्राय kvachidupaveshanam .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-1\-0 (28115) .. श्रीवेदव्यासाय नमः .. 4\-1\-0x (2967) नारायणं नमस्कृत्य नरं चैव नरोत्तमम् . देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् .. 4\-1\-1 (28116) .. जनमेजय उवाच . कथं विराटनगरे मम पूर्वपितामहाः . अज्ञातवासमुषिता दुर्योधनभयार्दिताः .. 4\-1\-2x (2968) पतिव्रता महाभागा सततं सुखभागिनी . द्रौपदी सा कथं ब्रह्मन्नज्ञाता दुःखिताऽवसत् .. 4\-1\-2 (28117) ते च ब्राह्मणमुख्याश्च सूतपौरोगवैः सह . अज्ञातवासमुषिताः कथं च परिचारकाः .. 4\-1\-3 (28118) वैशम्पायन उवाच. 4\-1\-4x (2969) यथा विराटनगरे तव पूर्वपितामहाः . अज्ञातवासमुषितास्तावद्वक्ष्यामि तच्छृणु .. 4\-1\-4 (28119) तथा स तान्वराँल्लब्ध्वा धर्मराजो युधिष्ठिरः . गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ वृत्तमात्मनः .. 4\-1\-5 (28120) कथयित्वा च तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः . अरणीसहितं भाण्डं ब्राह्मणाय न्यवेदयत् .. 4\-1\-6 (28121) ततो युधिष्ठिरो राजा कुन्तीपुत्रो दृढव्रतः . समाहूयानुजान्सर्वानिति होवाच भारत .. 4\-1\-7 (28122) द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् . छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः .. 4\-1\-8 (28123) उषिताश्च वने वासं यथा द्वादश वत्सरान् . अज्ञातचर्यां वत्स्यामश्छन्ना वर्षं त्रयोदशम् .. 4\-1\-9 (28124) वैशम्पायन उवाच. 4\-1\-10x (2970) धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः . अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् .. 4\-1\-10 (28125) उपोपविश्य विद्वांसः स्नातकाः संशितव्रताः . ये तत्र ब्राह्मणा आसन्वनवाससहायिनः . ये च भक्ता वसन्ति स्म वनवासे तपस्विनः .. 4\-1\-11 (28126) तानब्रुवन्महात्मानो हृष्टाः प्राञ्जलयः स्थिताः . अभ्यनुज्ञापयिष्यन्तस्तान्प्रवासे धृतव्रताः .. 4\-1\-12 (28127) विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् . छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः .. 4\-1\-13 (28128) उषिताश्च वने वासं यथा द्वादशवत्सरान् . भवद्भिरेव सहिता वन्याहारा द्विजोत्तमाः .. 4\-1\-14 (28129) अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् . तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ .. 4\-1\-15 (28130) सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः . जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः .. 4\-1\-16 (28131) युक्तचाराश्च यत्ताश्च दाये स्वस्य जनस्य च . दुरात्मनां हि कस्तेषां विश्वासं गन्तुमर्हति .. 4\-1\-17 (28132) अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह . समस्तेषु च राष्ट्रेषु स्वराज्यस्था भवेम हि .. 4\-1\-18 (28133) इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा . संमूर्च्छितोऽभवद्राजा सास्रकण्ठो युधिष्ठिरः .. 4\-1\-19 (28134) तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह .. 4\-1\-20 (28135) प्रबुध्य दुःखमोहार्तो धौम्यं धर्मभृतांवरम् . प्रावैक्षत तदा राजा साश्रुकण्ठो युधिष्ठिरः .. 4\-1\-21 (28136) अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा . आश्वासयंस्तं स नृपं भ्रातॄंश्च ब्राह्मणैः सह .. 4\-1\-22 (28137) राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः . नैवंविधाः प्रमुह्यन्ति धीराः कस्यांचिदापदि .. 4\-1\-23 (28138) देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुभिस्तदा . तत्रतत्र सपत्नानां निग्रहार्थं महात्मभिः .. 4\-1\-24 (28139) दितिपुत्रैर्हृते राज्ये देवराजः सुदुःखितः . ब्रह्माणं तोषयिष्यंश्च ब्रह्मरूपं विधाय च .. 4\-1\-25 (28140) इन्द्रेण निषधं प्राप्य गिरिप्रस्थाह्वये पुरे . छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे .. 4\-1\-26 (28141) प्रसादाद्ब्रह्मणो राजन्दितेः पुत्रान्महाबलान् . निर्जित्य तरसा शत्रून्पुनर्लोकाञ्जुगोप च .. 4\-1\-27 (28142) विष्णुनाऽश्मगिरिं प्राप्य तदा दित्यां निवत्स्यता . गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् .. 4\-1\-28 (28143) प्रोष्य वामनरूपेण च्छन्नेन ब्रह्मचारिणा . बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् .. 4\-1\-29 (28144) और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा . यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया .. 4\-1\-30 (28145) प्रच्छन्नेनापि सर्वत्र हरिणा वृत्रनिग्रहे . वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् .. 4\-1\-31 (28146) हुताशनेन यच्चापः प्रविश्य च्छन्नमूषितम् . विबुधानां हि यत्कर्म कृतं तच्चापि ते श्रुतम् .. 4\-1\-32 (28147) यथा विवस्वता तात छन्नेनोत्तमतेजसा . निर्दग्धाः शत्रवः सर्वे वसता गवि वर्षशः .. 4\-1\-33 (28148) विष्णुना वसता चात्र गृहे दशरथस्य वै . दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा .. 4\-1\-34 (28149) एवमेते महात्मानः प्रच्छन्नास्तत्रतत्र हि . अजयञ्छात्रवान्मुख्यांस्तथा त्वमपि जेष्यसि .. 4\-1\-35 (28150) वैशम्पायन उवाच. 4\-1\-36x (2971) इति धौम्येन धर्मज्ञो वाक्यैः स परिहर्षितः . शान्तबुद्धिः पुनर्भूत्वा व्यष्टम्भत युधिष्ठिरः .. 4\-1\-36 (28151) अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः . राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् .. 4\-1\-37 (28152) अवेक्षय महाराज तव गाण्डीवधन्वना . धर्मार्थपरया बुद्ध्या न किंचित्साहसं कृतम् .. 4\-1\-38 (28153) सहदेवो मया नित्यं नकुलश्च निवारितौ . शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ .. 4\-1\-39 (28154) न वयं वर्त्म हास्यामो यस्मिन्योक्ष्यति नो भवान् . तद्विधत्तां भवान्सर्वं क्षिप्रं जेष्यामहे परान् .. 4\-1\-40 (28155) इत्युक्तो भीमसेनेन धर्मराजो युधिष्ठिरः . सुखोपविष्टो विद्वद्भिस्तापसैः संशितव्रतैः .. 4\-1\-41 (28156) ये तद्भक्त्याऽभवंस्तस्मिन्वनवासे तपस्विनः . तानब्रवीन्महाप्राज्ञः शिष्टान्राजा कृताञ्जलिः . अभ्यनुज्ञापयिष्यन्वै तस्मिन्वासे धृतव्रतः .. 4\-1\-42 (28157) विदितं भवतां सर्वे र्धार्तराष्ट्रैर्यथा वयम् . संमन्त्राहृतराज्याश्च निस्स्वाश्च बहुशः कृताः . उषिताः स्मो वने कृच्छ्रं तथा वर्षाणि द्वादश .. 4\-1\-43 (28158) अज्ञातचर्यासमयं शेषं वर्षं त्रयोदशम् . तद्वत्स्यामः क्वचिच्छन्नास्तदनुज्ञातुमर्हथ .. 4\-1\-44 (28159) इत्युक्ता धर्मराजेन ब्राह्मणाः परमाशिषः . प्रयुज्यापृच्छ्य भरतान्यथास्वं प्रययुर्गृहान् .. 4\-1\-45 (28160) सर्वे वेदविदो मुख्या यतयो मुनयस्तदा . आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः .. 4\-1\-46 (28161) ते तु भृत्याश्च दूताश्च शिल्पिनः परिचारकाः . अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः .. 4\-1\-47 (28162) सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः . उत्थाय प्रययुर्वीराः कृष्णामादाय भारत .. 4\-1\-48 (28163) क्रोशमात्रमतिक्रम्य तस्माद्वासान्निमित्ततः . श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः .. 4\-1\-49 (28164) पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः . सन्धिविग्रहतत्वज्ञा मन्त्राय समुपाविशन् .. .. 4\-1\-50 (28165) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि प्रथमोऽध्यायः .. 1 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-1\-1अयमध्यायो झो पुस्तके वनपर्वान्तिमाध्यायतया वर्तते . विराटो . \medskip\hrule\medskip विराटपर्व \- अध्याय 002 .. श्रीः .. 4\.2\. अध्यायः 2 ##Mahabharata - Virata Parva - Chapter Topics## युधिष्ठिरेण भ्रातृभिः सह मन्त्रणेन विराटनगरे निवासनिर्धारणम् .. 1 .. तथा स्वस्य यतिवेपपरिग्रहेण विराटसभास्तारीभवनकथनम् .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-2\-0 (28166) वैशम्पायन उवाच . 4\-2\-0x (2972) निवृत्तवनवासास्ते सत्यसन्धा मनस्विनः . अकुर्वत पुनर्मन्त्रं सह धौम्येन पाण्डवाः .. 1 .. 4\-2\-1 (28167) अथाब्रवीद्धर्मराजः कुन्तीपुत्रो युधिष्ठिरः . भ्रातॄन्कृष्णां च संग्रेक्ष्य धौम्यं च कुरुनन्दनः .. 2 .. 4\-2\-2 (28168) द्वादशेमानि वर्षाणि राज्याद्विप्रोषिता वयम् . त्रयोदशोऽयं संप्राप्तः कृच्छ्रात्परमदुर्वसः . स साधु कौन्तेय इतो वासमर्जुन रोचय .. 3 .. 4\-2\-3 (28169) त्रयोदशमिदं प्राप्तं क्वनु वत्स्यामहेऽर्जुन . अबुद्धा धार्तराष्ट्रैश्च समग्राः सह कृष्णया .. 4 .. 4\-2\-4 (28170) अर्जुन उवाच. 4\-2\-5x (2973) तस्यैव वरदानेन धर्मस्य मनुजाधिप . अज्ञाता विचरिष्यामो नराणां भरतर्षभ .. 5 .. 4\-2\-5 (28171) यानि राष्ट्राणि वासाय कीर्तयिष्यामि कानिचित् . रमणीयानि गुप्तानि तेषां किंचित्तु रोचय .. 6 .. 4\-2\-6 (28172) रम्या जनपदाः सन्ति बहवस्त्वभितः कुरून् . पाञ्चालाश्चैव मत्स्याश्च साल्ववैदेहबाह्लिकाः . दशार्णाः शूरसेनाश्च कलिङ्गा मागधा अपि .. 7 .. 4\-2\-7 (28173) विराटनगरं चापि श्रूयते शत्रुसूदन . रमणीयं जनाकीर्णं सुभिक्षं स्फीतमेव च .. 8 .. 4\-2\-8 (28174) नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहूनि च . यत्र ते रोचते राजंस्तत्र गच्छामहे वयम् .. 9 .. 4\-2\-9 (28175) कतमस्मिञ्जनपदे महाराज निवत्स्यसि . मा विषादे मनः कार्यं राज्यभ्रंश इति क्वचित् .. 10 .. 4\-2\-10 (28176) युधिष्ठिर उवाच. 4\-2\-11x (2974) एवमेतन्महाबाहो यथा स भगवान्प्रभुः . अब्रवीत्सर्वभूतेशस्तथैतन्न तदन्यथा .. 11 .. 4\-2\-11 (28177) अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् . संमन्त्र्य सहितैः सर्वैर्द्रव्यमकुतोऽभयम् .. 12 .. 4\-2\-12 (28178) मात्स्यो विराटो बलवानभिरक्तोथ पाण्डवान् . धर्मशीलो वदान्यश्च वृद्धः सत्स्वपि संमतः .. 13 .. 4\-2\-13 (28179) गुणवाँल्लोकविख्यातो दृढभक्तिर्जितेन्द्रियः . तत्र मे रोचते पार्थ मत्स्यराजान्तिकेऽनघ .. 14 .. 4\-2\-14 (28180) विराटनगरे तात मासान्द्वादशसंमितान् . कुर्वन्तस्तस्य कर्माणि वसामो यदि रोचते .. 15 .. 4\-2\-15 (28181) यानियानि च कर्माणि तस्य शक्ष्यामहे वयम् . कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दन .. 16 .. 4\-2\-16 (28182) अर्जुन उवाच .. 4\-2\-16x (2975) नरदेव कथं कर्म तस्य राष्ट्रे करिष्यसि . मनुजेन्द्र विराटस्य रंस्यसे केन कर्मणा .. 17 .. 4\-2\-17 (28183) अक्लिष्टवेषधारी च धार्मिको ह्यनसूयकः . न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् .. 18 .. 4\-2\-18 (28184) सत्यवागसि याज्ञीको लोभक्रोधविवर्जितः . मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः .. 19 .. 4\-2\-19 (28185) स राजंस्तपसा क्लिष्टः कथं तस्य करिष्यसि . न दुःखमुचितं किंचिद्राजन्पापमतेर्यथा . स इमामापदं प्राप्य कथं घोरां तरिष्यसि .. 20 .. 4\-2\-20 (28186) वैशम्पायन उवाच. 4\-2\-21x (2976) अर्जुनेनैवमुक्तस्तु प्रत्युवाच युधिष्ठिरः . शृणु त्वं यत्करिष्यामि कर्म वै कुरुनन्दन .. 21 .. 4\-2\-21 (28187) विराटं समनुप्राप्य राजानं मात्स्यनन्दनम् . सभास्तारो भविष्यामि विराटस्येति मे मतिः .. 22 .. 4\-2\-22 (28188) कङ्को नाम ब्रुवाणोऽहं मताक्षः साधुदेविता . वैडूर्यान्काञ्चनान्दानान्स्फाटिकान्राजतानपि .. 23 .. 4\-2\-23 (28189) कृष्णाक्षाँल्लोहिताक्षांश्च निवप्स्यामि मनोरमान् . अरिष्टान्राजगोलिङ्गान्दर्शनीयान्सुवर्चसः .. 24 .. 4\-2\-24 (28190) लोहिताश्चाश्मगर्भाश्च सन्ति तात धनानि मे . दर्शनीयाः सभानन्दाः कुशलैः साधुनिष्ठिताः .. 25 .. 4\-2\-25 (28191) अप्येतान्पाणिना स्पृष्ट्वा संप्रहृष्यन्ति मानवाः .. 26 .. 4\-2\-26 (28192) तान्विकीर्य समे देशे रमणीये विपांसुले . देविष्यामि यथाकामं स विहारो भविष्यति .. 27 .. 4\-2\-27 (28193) कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः . ज्योतिषे शकुनज्ञाने निमित्ते चाक्षकौशले . ब्राह्मे वेदे मयाऽधीते वेदाङ्गेषु च सर्वशः .. 28 .. 4\-2\-28 (28194) धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः . पृष्टोऽहं कथयिष्यामि राज्ञः प्रियतमं वचः .. 29 .. 4\-2\-29 (28195) आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा . इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते .. 30 .. 4\-2\-30 (28196) विराटनगरे छन्न एवं युक्तः सदा वसे . इत्येवं मे प्रतिज्ञातं विचरिष्याम्यहं यथा .. 31 .. 4\-2\-31 (28197) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि द्वितीयोऽध्यायः .. 2 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 003 .. श्रीः .. 4\.3\. अध्यायः 3 ##Mahabharata - Virata Parva - Chapter Topics## भीमेन युधिष्ठिरंप्रति स्वस्य सूदवेषपरिग्रहेण विराटभवने निवासकथनम् .. अर्जुनेन युधिष्ठिरंप्रति स्वेन नपुंसकवेषपरिग्रहेण राजकन्यानाटनादिकथनम् .. ##Mahabharata - Virata Parva - Chapter Text## 4\-3\-0 (28198) वैशम्पायन उवाच. 4\-3\-0x (2977) एवं निर्दिश्य चात्मानं निश्वसन्नुष्णमार्तिजम् . विमुञ्चन्नश्रु नेत्राभ्यां भीमसेनमुवाच ह .. 4\-3\-1 (28199) भीमसेन कथं कर्म मात्स्यराष्ट्रे करिष्यसि . हत्वा क्रोधवशांस्तत्र पर्वते गन्धमादने .. 4\-3\-2 (28200) यक्षान्क्रोधाभिताम्राक्षान्राक्षसांश्चापि पौरुषात् . प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्यपि .. 4\-3\-3 (28201) बकं राक्षसराजानं भीषणं पुरुषादकम् . जघ्निवानसि कौन्तेय ब्राह्मणार्थमरिन्दम . क्षेमा चाभयसंवीता सैकचक्रा त्वया कृता .. 4\-3\-4 (28202) हिडिम्बं च महावीर्यं किर्मीरं चैव राक्षसम् . त्वया हत्वा महाबाहो वनं निष्कण्टकं कृतम् .. 4\-3\-5 (28203) आपदं चापि संप्राप्ता द्रौपदी चारुहासिनी . जटासुरवधं कृत्वा वयं च परिमोक्षिताः .. 4\-3\-6 (28204) मत्स्यराजांन्तिके तात वीर्यपूर्णोऽत्यमर्षणः . वृकोदर विराटस्य बलीयान्दुर्बलीयसः . समीपे नगरे तस्य वत्स्यसे केन कर्मणा .. 4\-3\-7 (28205) भीम उवाच. 4\-3\-8x (2978) सूदोऽहं वललो नाम्ना सूपकारो नराधिप . उपस्थास्यामि राजानं विराटमिति रोचये .. 4\-3\-8 (28206) रसान्नानाविधांश्चापि स्वादूंश्च मधुरांस्तथा . सूपांश्चापि करिष्यामि कुशलोस्मि महानसे .. 4\-3\-9 (28207) कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः . तान्यप्यभिभविष्यामि प्रीतिं संजनयन्नहम् .. 4\-3\-10 (28208) पूर्वमप्राशितांस्तेन कर्ता रसगुणान्वितान् . स्वादु व्यञ्जनमास्वाद्य मात्स्यः प्रीतो भविष्यति .. 4\-3\-11 (28209) आहरिष्यामि दारूणां पाटितानां शतंशतम् . राजा कर्माणि मे दृष्ट्वा न मां परिभविष्यति .. 4\-3\-12 (28210) ये च तस्य महामल्लाः समरेष्वपराजिताः . कृतप्रतापा बहुशो राज्ञः प्रत्यायिता बले .. 4\-3\-13 (28211) रङ्गोपजीविनः सर्वे परेषां च भयावहाः . तानहं निहनिष्यामि रतिं राज्ञः प्रवर्तयन् .. 4\-3\-14 (28212) न च तान्युध्यमानोऽहं नयिष्ये यमसादनम् . तथा तान्निहनिष्यामि जीविष्यन्ति यथाऽऽतुराः .. 4\-3\-15 (28213) वृषो वा महिषो वापि नागो वा षाष्टिहायनः . सिंहो व्याघ्रो ग्रहीतव्यो भविष्यति न संशयः .. 4\-3\-16 (28214) तान्सर्वान्दुर्ग्रहानन्यैराशीविषविषोपमान् . बलादहं ग्रहीष्यामि मत्स्यराजस्य पश्यतः .. 4\-3\-17 (28215) आरालिका वा सूदा वा येऽस्य युक्ता महानसे . तानहं प्रीणयिष्यामिं मनुष्यान्स्तेन कर्मणा .. 4\-3\-18 (28216) आरालिको गोविकर्ता सूपकर्ता नियोधकः . आसं युधिष्ठिरस्याहमिति वक्ष्यामि मानवान् .. 4\-3\-19 (28217) आत्मानमात्मना रक्षंश्चरिष्यामि विशांपते . इत्येवं च प्रतिज्ञातं विचरिष्याम्यहं यथा . विराटनगरे च्छन्नो विराटस्य समीपतः .. 4\-3\-20 (28218) युधिष्ठिर उवाच. 4\-3\-21x (2979) अग्निर्ब्राह्मणरूपेण प्रच्छन्नोऽन्नमयाचत . महाशनं ब्राह्मणं मां प्रमुञ्चार्जुन खाण्डवे .. 4\-3\-21 (28219) संशुश्रुवे च धर्मात्मा यस्तमर्थं चकार ह . तस्मै ब्राह्मणरूपाय हुताशाय महायशाः . विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् .. 4\-3\-22 (28220) यस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत् . स भीमधन्वा श्वेताश्वः पाण्डवः किं करिष्यति .. 4\-3\-23 (28221) आशीविषसमस्पर्शो नागानामिव वासुकिः . दृष्टीविष इवाहीनामग्निस्तेजस्विनामिव .. 4\-3\-24 (28222) समुद्र इव सिन्धूनां शैलानां हिमवानिव . महेन्द्र इव देवानां दानवानां बलिर्यथा .. 4\-3\-25 (28223) सुप्रतीको गजेन्द्राणां युग्यानां तुरगो यथा . कुबेर इव यक्षाणां मृगाणां केसरी यथा .. 4\-3\-26 (28224) राक्षसानां दशग्रीवो दैत्यानामिव शम्बरः . रुद्राणामिव कापाली विष्णुर्बलवतामिव .. 4\-3\-27 (28225) रोषामर्षसमायुक्तो भुजङ्गानां च तक्षकः . वायुवेगबलोद्धृतो गरुडः पततामिव .. 4\-3\-28 (28226) तपतामिव चादित्यः प्रजानां ब्राह्मणो यथा . ह्रदानामिव पातालं पर्जन्यो नर्दतामिव .. 4\-3\-29 (28227) आयुधानां वरो वज्रः ककुद्मांश्च गवां वरः . धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो यथा .. 4\-3\-30 (28228) पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा . गिरीणां प्रवरो मेरुर्देवानां मधुसूदनः . ग्रहाणां प्रवरश्चन्द्रः सरसां मानसो यथा .. 4\-3\-31 (28229) यथैतानि विशिष्टानि स्वस्यां जात्यां वृकोदर . एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् .. 4\-3\-32 (28230) सोयमिन्द्रादनवमो वासुदेवाच्च भारत . उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि . ब्रह्मचारी व्रते युक्तः सर्वशस्त्रभृतांवरः .. 4\-3\-33 (28231) अवाप चास्त्रमस्त्रज्ञः सर्वज्ञः सर्वसंमतः . क्षिप्रं चाणु विचित्रं च ध्रुवं च वदतां वरः .. 4\-3\-34 (28232) अनुज्ञातः सुरेन्द्रेण पुनः प्रत्यागतो महीम् . धार्तराष्ट्रविनाशाय पाण्डवानां जयाय च .. 4\-3\-35 (28233) यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् . वसूनां नवमं मन्ये गिरीणामष्टमः स्मृतः .. 4\-3\-36 (28234) यस्य दीर्घौ समौ बाहू ज्याघातेन किणीकृतौ . दक्षिणश्चैव सव्यश्च बाहू अनडुहो यथा. 4\-3\-37 (28235) तलाङ्गुलित्राभ्युचितौ नागराजकरोपमौ . पीनौ परिघसङ्काशौ मृदुताम्रतलौ शुभौ .. 4\-3\-38 (28236) श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः . गाण्डीवधन्वा श्वेताश्वः किरीटी वानरध्वजः .. 4\-3\-39 (28237) किंरूपधारी किंकर्मा किंचेष्टः किंपरायणः . बीभत्सुर्भीमधन्वा च किं करिष्यति चार्जुनः . कुन्तीपुत्रो विराटस्य रमते केन कर्मणा .. 4\-3\-40 (28238) अर्जुन उवाच. 4\-3\-41x (2980) इमौ किणीकृतौ बाहू ज्याघाततलपीडनात् . नित्यं कञ्चुकसंछन्नौ नान्यथा गोप्तुमुत्सहे .. 4\-3\-41 (28239) किं तु कार्यवशादेतदाचरिष्यामि कुत्सितम् .. 4\-3\-42 (28240) बाहू मे भरतश्रेष्ठ महालाञ्छनलक्षितौ . ज्याघातेन महान्तौ मे गूहितुं नान्यथोत्सहे .. 4\-3\-43 (28241) उभौ कम्बू प्रतीमुच्य कुण्डले परिपातुके . वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला .. 4\-3\-44 (28242) पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः . प्रजानां समुदाचारं बहुनर्मकृतं वदन् . रमयिष्यामि राजानमन्यं चान्तःपुरे जनम् .. 4\-3\-45 (28243) नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा . शिक्षयिष्याम्यहं राजन्विराटनगरे स्त्रियः .. 4\-3\-46 (28244) स्त्रीभावसमुदाचारान्नृत्तगीतकथाश्रयैः . छादयिष्यामि राजेन्द्र माययाऽऽत्मानमात्मना .. 4\-3\-47 (28245) युधिष्ठिरस्य गेहेऽस्मिन्द्रौपद्याः परिचारिका . उषिताऽस्मीति वक्ष्यामि धर्मराजस्य संमता .. 4\-3\-48 (28246) उर्वश्याश्चापि शापेन प्राप्तोस्मि नृप षण्डताम् . शक्रप्रसादान्मुक्तोऽहं वर्षादूर्ध्वं त्रयोदशात् . इत्येतन्मे प्रतिज्ञातं विचरिष्याम्यहं यथा .. 4\-3\-49 (28247) एतेन विधिना छन्नः कृतकेन यथा नलः . विहरिष्यामि राजेन्द्र विराटस्य पुरे सुखम् .. 4\-3\-50 (28248) युधिष्ठिर उवाच. 4\-3\-51x (2981) वासुदेवसमो लोके यशसा विक्रमेण च . सोयं राज्ये विराटस्य भवने भरतर्षभः .. 4\-3\-51 (28249) मेरुः प्रच्छादित इव वसन्वज्रोण मुष्टिना . आख्याता षण्डकोस्मीति प्रतिज्ञातं हि पातकं .. .. 4\-3\-52 (28250) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि तृतीयोऽध्यायः .. \medskip\hrule\medskip विराटपर्व \- अध्याय 004 .. श्रीः .. 4\.4\. अध्यायः 4 ##Mahabharata - Virata Parva - Chapter Topics## युधिष्ठिरंप्रति नकुलेन विराटनगरे अश्वपालकतया स्वस्य निवासकथनम् ..1 .. सहदेवेन गोपालकतया स्वस्य निवासकथनम् .. 2 .. द्रौपद्या सैरन्ध्रीभावेन स्वस्य निवासकथनम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-4\-0 (28251) वैशम्पायन उवाच . 4\-4\-0x (2982) इत्येवमुक्त्वा पुरुषप्रवीरस्तथार्जुनो धर्मामृतां वरिष्ठः . वाक्यं तथासौ .... भूयो नृपोऽपरं भ्रातर ...बभाषे 4\-4\-1 (28252) किंकर्मा किंसमाचारो नकुलोयं भविष्यति . सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः .. 4\-4\-2 (28253) अदुःखार्हश्च बालश्च लालितश्चापि नित्यशः . सोयमार्तश्च शान्तश्च किं नु रोचयतात्त्विह .. 4\-4\-3 (28254) किं त्वं नकुल कुर्वाणस्तस्य तात चरिष्यसि . कर्म तत्त्वं समाचक्ष्व राज्ये तस्य महीपतेः .. 4\-4\-4 (28255) नकुल उवाच. 4\-4\-5x (2983) अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः . दामग्रन्थीति नाम्नाऽहं कर्मैतत्सुप्रियं मम .. 4\-4\-5 (28256) दामग्नन्थी परिज्ञातः कुशलो दामकर्मणि . न मां परिभविष्यन्ति जना जात्विह कर्हिचित् .. 4\-4\-6 (28257) कुशलोत्स्म्यश्वशिक्षायां तथैवाश्वचिकित्सने . प्रियाश्च सततं मेऽश्वाः कुरुराजा यथा तव .. 4\-4\-7 (28258) न मां परिभविष्यन्ति किशोरा वडवास्तथा . न दुष्टाश्च भविष्यन्ति पृष्ठे धुरि च मद्गताः .. 4\-4\-8 (28259) द्रक्ष्यन्ति ये च मां केचिद्विराटनगरे जनाः . तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा .. 4\-4\-9 (28260) पाण्डवेन ह्यहं तात अश्वेष्वधिकृतः पुरा . इति तस्य पुरे छन्नश्चरिष्यामि महीपते . इत्येतद्वः प्रतिज्ञातं विहरिष्याम्यहं यथा .. 4\-4\-10 (28261) वैशम्पायन उवाच. 4\-4\-11x (2984) नकुलेनैवमुक्तस्तु धर्मराजोऽब्रवीद्वचः . बृहस्पतिसमो बुद्ध्या नयेनोशनसा समः .. 4\-4\-11 (28262) मन्त्रैर्नानाविधैर्नीतः पथ्येषु परिनिष्ठितः . सुप्रणीतः सुमार्गस्थो राजतन्त्रमवाप यः .. 4\-4\-12 (28263) न चास्य स्खलितं किंचिद्ददृशुस्तद्विदो जनाः . सुनीतिज्ञश्च शूरश्च सर्वमन्त्रविशारदः .. 4\-4\-13 (28264) अधिको मातुरस्माकं कुन्त्याः प्रियतमः सदा . सहदेव कथं कर्म तस्य राज्ञः करिष्यसि . किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि .. 4\-4\-14 (28265) सहदेव उवाच. 4\-4\-15x (2985) गोसङ्ख्याता भविष्यामि विराटस्येति रोचये . प्रतिभोक्ता च दोग्धा च सङ्ख्यानकुशलो गवाम् . तन्त्रीपालेति मे नाम स्वयं प्रोक्तं भविष्यति .. 4\-4\-15 (28266) अयोगा बहुलाः पुष्टाः क्षीरवत्यो बहुप्रजाः . निष्पन्नसत्त्वाः सुभृता ह्यपेतज्वरकिल्विषाः .. 4\-4\-16 (28267) दृष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः . गावः सुसहिता राजन्निरुद्विग्ना निरामयः .. 4\-4\-17 (28268) भविष्यन्ति मया गुप्ता विराटनगरे तदा . निपुणत्वं चरिष्यामि प्रीतिरत्र परा हि मे .. 4\-4\-18 (28269) अहं हि भवता गोषु प्रहितः सतत पुरा . तत्र मे कौशलं सर्वमनुबद्धं विशांपते .. 4\-4\-19 (28270) लक्षणं चरितं चैव गवां यच्चापि मङ्गलम् . सत्सर्वं मे सुविदितमन्यच्चापि विशांपते .. 4\-4\-20 (28271) वृषभानपि जानामि राजन्पूजितलक्षणान् . येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते .. 4\-4\-21 (28272) सोऽहमेवं चरिष्यामि प्रीतिरत्र परा हि मे . विराटनगरे गूढो रंस्येऽहं तेन कर्मणा .. 4\-4\-22 (28273) तोषयिष्ये च राजानां मा भूच्चिन्ता तवानघ . न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव . इत्येतद्वः प्रतिज्ञातं विचरिष्याम्यहं यथा .. 4\-4\-23 (28274) युधिष्ठिर उवाच. 4\-4\-24x (2986) केनात्र कर्मणा कृष्णा द्रौपदी विचरिष्यति . न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः .. 4\-4\-24 (28275) माल्यागन्धानलङ्कारान्वस्त्राणि विविधानि च . एतान्येवाभिजानाति यथाजाता च भामिनी .. 4\-4\-25 (28276) पतिव्रता महाभागा कथं नु विचरिष्यति . इयं तु नः प्रिया भार्या प्राणेभ्योपि गरीयसी .. 4\-4\-26 (28277) मातेव परिपाल्या च पूज्या ज्येष्ठा स्वसेव च . सुकुमारी सुशीला च राजपुत्री यशस्विनी . कथं वत्स्यति कल्याणी विराटनगरे सती .. 4\-4\-27 (28278) द्रौपद्युवाच. 4\-4\-28x (2987) अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव . यथा ते मत्कृते शोको न भवेन्नृपते शृणु . यथा तु मां न जानन्ति यत्करिष्याम्यहं प्रभो .. 4\-4\-28 (28279) छन्ना वत्स्याम्यहं यन्मां न विजानन्ति केचन . वृत्तं तच्च समाख्यास्ये शर्म तेस्तु विशांपते .. 4\-4\-29 (28280) सैरन्ध्रीजातिसंपन्ना नाम्नाऽहं व्रतचारिणी . भविष्यामि महाराज विराटस्येति मे मतिः .. 4\-4\-30 (28281) सैरन्ध्र्यो रक्षिताः स्त्रीणां भुजिष्याः सन्ति भारत . एकपत्न्यः स्त्रियश्चैता इति लोकस्य निश्चयः .. 4\-4\-31 (28282) साऽहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि . प्रमदाहरिका लोके पुरुषाणां प्रवासिनाम् .. 4\-4\-32 (28283) युधिष्ठिरस्य वै गेहे द्रौपद्याः परिचारिका . उषिताऽस्मीति वक्ष्यामि पृष्टा राज्ञा च भारत . आत्मगुप्ता चरिष्यामि यन्मां त्वं परिपृच्छसि .. 4\-4\-33 (28284) नाहं तत्र भविष्यामि दुर्भरा राजवेश्मनि . कृत्वा चैव सदा रक्षां व्रतेनैव नराधिप .. 4\-4\-34 (28285) सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् . सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् .. 4\-4\-35 (28286) अथ गुप्ता चरिष्यामि युष्माभिस्तत्र तस्थुषी . इत्येवं वः प्रतिज्ञातं विहरिष्याम्यहं यथा .. 4\-4\-36 (28287) युधिष्ठिर उवाच. 4\-4\-37x (2988) यथा नो दुर्हृदः पापा भवन्ति सुखिनः पुनः . कुर्यास्तथा त्वं कल्याणि लक्षयेयुर्न ते जनाः .. 4\-4\-37 (28288) 4\-4\-38 (28289) कल्याणं भाषसे कृष्णे यथा कौलेयकी तथा . न पापमभिजानासि साध्वी साधुव्रते स्थिता .. \medskip\hrule\medskip विराटपर्व \- अध्याय 005 .. श्रीः .. 4\.5\. अध्यायः 5 ##Mahabharata - Virata Parva - Chapter Topics## पाण्डवैरिन्द्रसेनादीन्प्रति द्वारकादिगमनचोदना .. 1 .. पाण्डवान्प्रति धौम्येन राजगृहवासप्रकारानुशासनम् .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-5\-0 (28290) युधिष्ठिर उवाच. 4\-5\-0x (2989) कर्माण्युक्तानि युष्माभिर्यानि तानि चरिष्यथ . मम चापि यथा बुद्धिरुचिता हि विनिश्चयात् .. 4\-5\-1 (28291) पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु . सूतपौरोगवैः सार्धं द्रुपदस्य निवेशने .. 4\-5\-2 (28292) इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् . यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः .. 4\-5\-3 (28293) इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिका . पाञ्चालानेव गच्छन्तु सूतपौरोगवैः सह .. 4\-5\-4 (28294) सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः . अर्धरात्रे महात्मानो भिक्षादान्ब्राह्मणानपि . गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति .. 4\-5\-5 (28295) वैशम्पायन उवाच. 4\-5\-6x (2990) एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक्पृथक् . धौम्यमामन्त्रयामासुः स च तान्मन्त्रमब्रवीत् .. 4\-5\-6 (28296) तानन्वशात्स धर्मात्मा सर्वधर्मविशेषवित् . धौम्यः पुरोहितो राजन्पाण्डवान्पुरुषर्षभान् .. 4\-5\-7 (28297) धौम्य उवाच. 4\-5\-8x (2991) विदितं वै यथा सर्वं लोके वृत्तमिदं नृप . विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः .. 4\-5\-8 (28298) अतोऽहमभिवक्ष्यामि हेतुमात्रं निबोधत . हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः . यथा राजकुलं प्राप्य चरन्प्रोष्य न रिष्यति .. 4\-5\-9 (28299) दुर्वासमेव कौरव्य जातेन कुरुवेश्मनि . अमानितेन मानार्ह गूढेन परिवत्सरम् .. 4\-5\-10 (28300) दिष्टद्वारो लभेद्द्रष्टुं राजस्वेषु न विश्वसेत् . न चानुशिष्याद्राजानमपृच्छन्तं कदाचन .. 4\-5\-11 (28301) तूष्णीं त्वेनमुपासीत काले समभिपूजयेत् .. 4\-5\-12 (28302) असूयन्ति हि राजानो जनाननृतवादिनः . तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा .. 4\-5\-13 (28303) विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि . एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् .. 4\-5\-14 (28304) पाण्डवाग्निरयं लोके सर्वशस्त्रमयो महान . भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः .. 4\-5\-15 (28305) सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत् . राजानमुपतिष्ठन्तं तस्य वृत्तं निबोधत .. 4\-5\-16 (28306) क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् . नावमन्येत मेधावी कृशानपि कदाचन .. 4\-5\-17 (28307) एतत्रयं च पुरुषं निर्दहेदवमानितम् . राजा तस्माद्बुधैर्नित्यं पूजनीयः प्रयत्नतः .. 4\-5\-18 (28308) नातिवर्तेत मर्यादां पुरुषो राजसंमतः . व्यवहारं पुनर्लोके मर्यादां पण्डिता विदुः .. 4\-5\-19 (28309) न हि पुत्रं न नप्तारं न भ्रातरमरिन्दम . समतिक्रान्तमर्यादं पूजयन्ति पराधिपाः .. 4\-5\-20 (28310) गच्छन्नपि परां भूतिं भूमिपालनियोजितः . जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् .. 4\-5\-21 (28311) धृष्टो द्वारं सदा पश्यन्न च राजसु विश्वसेत् . तदेवासनमन्विच्छेद्यत्र नाभिलषेत्परः .. 4\-5\-22 (28312) यत्रोपविष्टः संकल्पं नोपहन्याद्बलीयसः . तदासनं राजकुले ईप्सेत पुरुषो वसन् .. 4\-5\-23 (28313) यथैनं यत्र चासीनं शङ्कयेद्दुष्टचरिणम् . न तत्रोपविशेज्जातु यो राजवसतिं वसेत् .. 4\-5\-24 (28314) स्वभूमौ काममासीत तिष्ठेद्वा राजसन्निधौ . न त्वेवासनमन्यस्य प्रार्थयेत कदाचन .. 4\-5\-25 (28315) परासनगतं ह्येनं परस्य परिचारकाः . परिषद्यपकर्षेयुः परिहास्येत शत्रुभिः .. 4\-5\-26 (28316) नित्यं विप्रतिषिद्धं तत्पुरस्तादासनं मतम् . अर्थार्थं हि यदा भृत्यो राजानमुपतिष्ठते .. 4\-5\-27 (28317) दक्षिणं वाऽथ वामं वा भागमाश्रित्य पण्डितः . तिष्ठेद्विनीतवद्राजन्न पुरस्तान्न पृष्ठतः . राक्षिणामात्तशस्त्राणां पश्चात्स्थानं विधीयते .. 4\-5\-28 (28318) मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः . संग्रहार्थं मनुष्याणां नित्यमाभाषिता भवेत् .. 4\-5\-29 (28319) पूज्यमानोपि यो राज्ञा नरो न प्रतिपूजयेत् . नैनमाराधयेज्जातु शास्ता शिष्यानिवालसान् .. 4\-5\-30 (28320) नास्य युग्यं न पर्यङ्कं नासनं न रथं तथा . आरोहेत्संमतोऽस्मीति यो राजवसतिं वसेत् .. 4\-5\-31 (28321) यो वै गृहेभ्यः प्रवसन्क्रियमाणमनुस्मरन् . उत्थाने नित्यसंकल्पो निस्तन्द्रीः संघतात्मवान् .. 4\-5\-32 (28322) परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम् . दुःखेन सुखमन्विच्छेद्यो राजवसतिं वसेत् .. 4\-5\-33 (28323) अन्येषु प्रेष्यमाणेषु पुरस्ताद्धीर उत्पतेत् . करिष्याम्यहमित्येव यः स राजसु सिध्यति .. 4\-5\-34 (28324) उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा . आदिष्टो न विकल्पेत यः स राजसु सिद्ध्यति .. 4\-5\-35 (28325) नैव प्राप्तोऽवमन्येत सदाऽमात्यो विशारदः . मानं प्राप्तो न हृष्येत न व्यथेच्च विमानितः . ऋदुर्मृदुः सत्यवादो यः स राजसु सिद्ध्यति .. 4\-5\-36 (28326) नैव लाभाद्धर्षमियान्न व्यथेच्च विमानितः . समः पूर्णतुलेव स्याद्यो राजवसतिं वसेत् .. 4\-5\-37 (28327) अल्पेच्छो धृतिमान्राजञ्छायेवानुगतः सदा . दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत् .. 4\-5\-38 (28328) इतिहासपुराणज्ञः कुशलः सत्कथासु च . वदान्यः सत्यवाक्वापि यो राजवसतिं वसेत् .. 4\-5\-39 (28329) न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत् . यं चासूयन्ति राजानः पुरुषं नो वदेच्च तम् .. 4\-5\-40 (28330) नैषां कर्मसु संयुक्तो धनं किंचिदुपस्पृशेत् . प्राप्नुयादाददानो वा बन्धं वा वधमेव वा .. 4\-5\-41 (28331) हुल्योपस्थितयोः पश्य मम चान्यस्य चोभयोः . अन्यं पुष्णाति मद्धीनमिति धीरो न मुह्यति .. 4\-5\-42 (28332) श्रेयांसं हि परित्यज्य वैद्यं कर्मणिकर्मणि . पापीयांसं प्रकुर्वीरञ्शीलमेषां तथाविधम् .. 4\-5\-43 (28333) नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथंचन . रक्षणं तु न सेवेत यो राजवसतिं वसेत् .. 4\-5\-44 (28334) यदा ह्यभिसमीक्षेत प्रेष्यं स्त्रीभिः समागतम् . बुद्धिः परिभवेत्तस्य राजा शङ्केत वा पुनः .. 4\-5\-45 (28335) शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः . जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः .. 4\-5\-46 (28336) हर्षवस्तुषु चाप्यत्र वर्तमानेषु केषु चित् . नातिगाढं प्रहृष्येत तान्येवास्यानुपूजयेत् .. 47 .. 4\-5\-47 (28337) हर्षाद्धि मन्दः पुरुषः स्वैरं कुर्वीत वैकृतम् . तदस्यान्तःपुरे वृत्तमीक्षां कुर्वीत भूमिपः .. 4\-5\-48 (28338) अन्तःपुरगतं ह्येनं स्त्रियः क्लीबाश्च सर्वतः . वर्तमानं यथावच्च कुत्सयेयुरसंशयम् .. 4\-5\-49 (28339) तस्माद्गम्भीरमात्मानं कृत्वा हर्षं नियम्य च . नित्यमन्तःपुरे राज्ञो न वृत्तं कीर्तयेद्बहिः .. 4\-5\-50 (28340) यथा हि सुमहामन्त्रो भिद्यमानो हरेत्सुखम् . एवमन्तःपुरे वृत्तं श्रूयमाणं बहिर्भवेत् .. 4\-5\-51 (28341) या तु वृत्तिरबाह्यानां बाह्यानामपि केवलम् . उभयेषां समस्तानां शृणु राजोपजीविनाम् .. 4\-5\-52 (28342) न स्त्रियो जातु मन्येत बाह्ये वाभ्यन्तरेऽपि वा . अनुजीविनां नरेन्द्रस्तु सृजेद्धि सुमहद्भयम् .. 4\-5\-53 (28343) मत्वाऽस्य प्रियमात्मानं राजरत्नानि राजवत् . अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः .. 4\-5\-54 (28344) अराजानं हि रत्नानि राजकान्तानि राजवत् . भुञ्जानं तं नरं राजा न तितिक्षेत जीवितम् .. 4\-5\-55 (28345) तस्मादव्यक्तभोगेन भोक्तव्यं भूतिमिच्छता . तुल्यभोगं हि राजा तु भृत्यं कोपेन योजयेत् .. 4\-5\-56 (28346) न चापत्येन संप्रीतिं राज्ञः कुर्वीत केनचित् . अधिक्षिप्तमनर्थं च द्वेष्यं च परिवर्जयेत् .. 4\-5\-57 (28347) एतां हि सेवमानस्य नरसीमां चतुर्विधाम् . द्विधा विच्छिद्यते मूलं राजमूलोपसेविनः .. 4\-5\-58 (28348) एतैस्तु विपरीता या नरसीमा नराधमैः . तथा कुर्वीत संसर्गं न विरोधं कथंचन .. 4\-5\-59 (28349) बन्धुभिश्च नरेन्द्रस्य बलवद्भिश्च मानवैः . साधु मन्येत संसर्गं न विरोधं कथंचन .. 4\-5\-60 (28350) ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः . प्रथमं छिद्यते मूलं द्वितीयं जायते भयम् .. 4\-5\-61 (28351) उद्धतानां च यो वेषः कुहकानां च यो भवेत् . राजवेषं च विस्पष्टं सेवमानो न वर्धते . इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः .. 4\-5\-62 (28352) अपुंभिश्चैव पुंभिश्च स्त्रीभिः स्त्रीदर्शिभिर्नरैः . शक्ये सति न संभाषां जातु कुर्वीत कर्हिचित् .. 4\-5\-63 (28353) प्रतिसंभाषमाणो हि त्रिभिरेतैरचेतनः . श्येनः पेशीमिवादत्ते पुरुषो भूतिमात्मनः .. 4\-5\-64 (28354) ये च राज्ञाऽभिसत्कारं लभेरन्कारणादिव . तैश्च सामन्तदूतैश्च न संसज्येत कर्हिचित् .. 4\-5\-65 (28355) न चान्याचरितां भूमिमसंदिष्टो महीपतेः . उपसेवेत मेधावी यो राजवसतिं वसेत् .. 4\-5\-66 (28356) न च संदर्शने राज्ञां प्रबन्धमभिसंजपेत् . अपि चैतद्दरिद्राणां व्यलीकस्थानमुत्तमम् .. 4\-5\-67 (28357) अर्थकामा च या नारी राजानं स्यादुपस्थिता . अनुजीवी तथायुक्तां निध्यायन्दुष्यते च सः .. 4\-5\-68 (28358) तस्मान्नारीं न निध्यायेत्तथायुक्तां विचक्षणः . तथा क्षुतं च वातं च निष्ठीवं चाचरेच्छनैः .. 4\-5\-69 (28359) न नर्मसु हसेज्जातु मूढवृत्तिर्हि सा स्मृता . स्मितं तु मृदुपूर्वेण दर्शयीत प्रसादजम् .. 4\-5\-70 (28360) न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत् . न च तिर्यगवेक्षेत चक्षुर्भ्यां सम्यगाचरेत् .. 4\-5\-71 (28361) भ्रुकुटिं च न कुर्वीत न चाङ्गुष्ठैर्लिखेन्महीम् . न च गाढं विजृम्भेत जातु राज्ञः समीपतः .. 4\-5\-72 (28362) न प्रशंसेन्ना चासूयेत्प्रियेषु च हितेषु च . स्तूयमानेषु वा तत्र दूष्यमानेषु वा पुनः .. 4\-5\-73 (28363) अथ संदृश्यमानेषु प्रियेषु च हितेषु च . श्रूयमाणेषु वाक्येषु वर्णयेदमृतं यथा .. 4\-5\-74 (28364) न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत् . पुत्रो वा यदि वा भ्राता यद्यप्यात्मसमो भवेत् .. 4\-5\-75 (28365) अप्रमत्तो हि राजानं रञ्जयेच्छीलसंपदा . उत्थानेन तु मेधावी शौचेन विविधेन च .. 4\-5\-76 (28366) स्नानं हि वस्त्रशुद्धिश्च शारीरं शौचमुच्यते . असक्तिः प्राकृतार्थेषु द्वितीयं शौचमुच्यते .. 4\-5\-77 (28367) राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः . य एतैः स्तूयते शब्दैः कस्तं नार्चितुमर्हति .. 4\-5\-78 (28368) तस्माद्भक्त्या च युक्तः सन्सत्यवादी जितेन्द्रियः . मेधावी धृतिमान्प्राज्ञः संश्रयीत महीपतिम् .. 4\-5\-79 (28369) कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् . वर्धमानं स्थितं स्थाने संश्रयीत महीपतिम् .. 4\-5\-80 (28370) एष वः समुदाचारः समुद्दिष्टो यथाविधि . यथार्थान्संप्रपत्स्यन्ते पार्थ राजोपजीविनः .. 4\-5\-81 (28371) संवत्सरमिमं तावदेवंशीला बुभूषथः . ततः स्वविषयं प्राप्य यथाकामं चरिष्यथ .. 4\-5\-82 (28372) वैशम्पायन उवाच. 4\-5\-83x (2992) तं तथेत्यब्रुवन्पार्थाः पितृकल्पं यशस्विनम् . प्रहृष्टाश्चाभिवाद्यैनमुपातिष्ठन्परंतपाः .. 4\-5\-83 (28373) तेषां प्रतिष्ठमानानां मन्त्रांश्च ब्राह्मणोऽजपत् . भवाय राज्यलाभाय वीर्याय विजयाय च .. 4\-5\-84 (28374) ततोऽब्रवीदसौ विप्रो वाचमाशीः प्रयुज्य च . स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च .. 4\-5\-84 (28375) स्वस्ति वोस्तु शिवः पन्था द्रक्ष्यामि पुनरागतान् . इत्युक्ता हृष्टमनसो गुरुणा तेन धीमता. 4\-5\-85 (28376) युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः .. .. 4\-5\-86 (28377) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि पञ्चमोऽध्यायः .. 5 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-5\-15 पाण्डवाग्निरिति पाण्डवेति छेदः . राजा पुरुषविग्रहोऽग्निरित्यन्वयः .. 15 .. 4\-5\-61 प्रथमं छिद्यते निद्रा इति थो धो पाठः .. 61 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 006 .. श्रीः .. 4\.6\. अध्यायः 6 ##Mahabharata - Virata Parva - Chapter Topics## pANDavairdhaumyavisarjanapUrvakaM virATanagarasamIpagamanam .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-6\-0 (28378) वैशम्पायन उवाच. 4\-6\-0x (2993) तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम् . अभिवाद्य ततः सर्वे प्रस्थातुमुपचक्रमुः .. 1 .. 4\-6\-1 (28379) युधिष्ठिर उवाच. 4\-6\-2x (2994) अनुशिष्टोस्मि भद्रं ते नैतद्वक्ताऽस्ति कश्चन . कुन्तीमृते मातरं नः पितरं च यशस्विनम् .. 2 .. 4\-6\-2 (28380) यदेवानन्तरं कार्यं तद्भवान्वक्तुमर्हति . तारणाय तु दुःखस्य प्रस्थानाय भवाय च .. 3 .. 4\-6\-3 (28381) वैशम्पायन उवाच. 4\-6\-4x (2995) तेषां प्रतिष्ठमानानां धौम्यो मन्त्रानथाजपत् . सर्वविघ्नप्रशमनानर्थसिद्धिकरांस्तथा . ततः पावकमुञ्ज्वाल्य मन्त्रहव्यपुरुस्कृतम् .. 4 .. 4\-6\-4 (28382) याज्ञसेनीं पुरस्कृत्य सर्व एव महारथाः . प्राद्रवन्सह धौम्येन बद्धशस्त्रा वनाद्वनम् .. 5 .. 4\-6\-5 (28383) ते वीरा बद्धनिस्त्रिंशा धनुर्बाणकलापिनः . अगच्छन्भीमधन्वानः काम्यकाद्यमुनां नदीम् .. 6 .. 4\-6\-6 (28384) उत्तरेण दशार्णानां पाञ्चालान्दक्षिणेन तु . अन्तरेण यकृल्लोम्नः शूरसेनांश्च पाण्डवाः .. 7 .. 4\-6\-7 (28385) ते तस्या दक्षिणं तीरमन्वगच्छन्पदातयः . ततः प्रत्यक्प्रयातास्ते संक्रामन्तो वनाद्वनम् .. 8 .. 4\-6\-8 (28386) वसाना वनदुर्गेषु रमणीयेषु धन्विनः . पल्वलेषु च रम्येषु नदीनां संगमेषु च .. 9 .. 4\-6\-9 (28387) द्रुमान्नानाविधाकारान्नानाविधलताकुलान् . कुसुमाढ्यान्मनःकान्ताञ्शुभगन्धान्मनोरमान् .. 10 .. 4\-6\-10 (28388) पार्था निरीक्षमाणाश्च तान्द्रुमान्पुष्पशालिनः . जिघ्रन्तः पुष्पगन्धांश्च फलगन्धान्मनोरमान् .. 11 .. 4\-6\-11 (28389) विध्यन्तो मृगजातानि महेप्वासा महाबलाः . उपित्वा द्वादशसमा वने परपुरंजयाः . लुब्धान्ब्रुवाणा मात्स्यस्य विपयं प्राविशंस्तदा .. 12 .. 4\-6\-12 (28390) तत्र धौम्यं महेप्वासाः पाण्डवेया व्यसर्जयन् . अग्निहोत्रं परिचरन्सोऽबुद्धोऽवसदाश्रमे .. 13 .. 4\-6\-13 (28391) ततस्तेषु प्रयातेषु पाण्डवेषु महात्मसु . इन्द्रसेनमुखाश्चैव यथोक्तं प्राप्य निर्वृताः . रथानश्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः .. 14 .. 4\-6\-14 (28392) ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् .. 15 .. 4\-6\-15 (28393) पश्यैकपद्यो दृश्यन्ते क्षेत्रे गोष्ठं समाश्रिताः . वृक्षांश्चोपवनोपेतान्ग्रामाणां नगरस्य च .. 16 .. 4\-6\-16 (28394) व्यक्तं दूरे विराटम ...राजधानी भविष्यति . वसामेहापरां रात्रिं बलवान्मे परिश्रमः .. 17 .. 4\-6\-17 (28395) युधिष्ठिर उवाच. 4\-6\-18x (2996) इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन . मुहूर्तं परिगृह्यैनां घाहुभ्यां नकुल व्रज .. 18 .. 4\-6\-18 (28396) ततोऽदूरे विराटस्य नगरं भरतर्षभ . राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् .. 19 .. 4\-6\-19 (28397) नकुल उवाच. 4\-6\-20x (2997) पूर्वाह्णे मृगयां कृत्वा मया विद्धा मृगा वने . अटवी च मया दूरं धृता मृगवधेप्सुना .. 20 .. 4\-6\-20 (28398) विषमा ह्यतिदुर्गा च वेगवत्परिधावता . सोहं धर्माभितप्तो वै नैनामादातुमुत्सहे .. 21 .. 4\-6\-21 (28399) युधिष्ठिर उवाच. 4\-6\-22x (2998) सहदेव त्वमादाय मुहूर्तं द्रौपदीं नय . राजधान्यां निवत्स्यामः सुमुक्तमिव नो वनम् .. 22 .. 4\-6\-22 (28400) सहदेव उवाच . 4\-6\-23x (2999) अहमप्यस्मि तृषितः क्षुधया परिपीडितः . परिश्रान्तश्च भद्रं ते नैनामादातुमुत्सहे .. 23 .. 4\-6\-23 (28401) युधिष्ठिर उवाच . 4\-6\-24x (3000) एहि वीर विशालाश्च वीरसिंह इवार्जुन . इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् .. 24 .. 4\-6\-24 (28402) परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज . राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् .. 25 .. 4\-6\-25 (28403) वैशम्पायन उवाच. 4\-6\-26x (3001) गुरोर्वचनमाज्ञाय संप्रहृष्टो जितेन्द्रियः . बाहुभ्यां परिगृह्याथ राजपुत्रीमनिन्दिताम् . प्रवव्राज महाबाहुरर्जुनः प्रियदर्शनाम् .. 26 .. 4\-6\-26 (28404) जटिलो वल्कलधरः शततूणीधनुर्धरः . स्कन्धे कृत्वा वरारोहां बालामायतलोचनाम् . 4\-6\-27 (28405) आनीय नगराभ्याशमवातारयदर्जुनः .. 27 .. .. 4\-6\-28 (28406) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि षष्ठोऽध्यायः .. 6 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 007 .. श्रीः .. 4\.7\. अध्यायः 7 ##Mahabharata - Virata Parva - Chapter Topics## पाण्डवैर्वनमध्ये श्मशानसंनिहिते शमीवृक्षे स्वायुधनिक्षेपः .. 1 .. तथा स्वेषां साङ्केतिकनामकल्पनेन विराटनगरपरिसरगमनम् .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-7\-0 (28407) वैशम्पायन उवाच. 4\-7\-0x (3002) स राजधानीं संप्राप्य पार्थिवोऽर्जुनमब्रवीत् . इमानि पुरुषव्याघ्र आयुधानि परंतप . कस्मिन्न्यासयितव्यानि गुप्तिश्चैषां कथं भवेत् .. 1 .. 4\-7\-1 (28408) सायुधा हि वयं तात प्रवेक्ष्यामः पुरं यदि . समुद्वेगं जनस्यास्य करिष्यामो न संशयः .. 2 .. 4\-7\-2 (28409) गाण्डीवं हि नरव्याघ्र त्रिषु लोकेषु विश्रुतम् . कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष .. 3 .. 4\-7\-3 (28410) यदीद .. धनुरादाय चरेम सजने पुरे . क्षिप्र नः प्रतिजानीयुर्मनुष्या नात्र संशयः .. 4 .. 4\-7\-4 (28411) एकस्मिन्नपि विज्ञाते समयं नो व्यतीत्य च . भूयो द्वादशवर्षाणि प्रविशेम वनं वयम् .. 5 .. 4\-7\-5 (28412) तस्मात्सर्वाणि शस्त्राणि प्रच्छाद्यान्यत्र यत्र वा . प्रविशेम पुरश्रेष्ठं तथा सम्यक्कृतं भवेत् .. 6 .. 4\-7\-6 (28413) वैशम्पायन उवाच. 4\-7\-7x (3003) अजातशत्रोर्वचनं श्रुत्वा चैव महायशाः . उवाच धर्मपुत्रं तमर्जुनः परवीरहा .. 7 .. 4\-7\-7 (28414) इयं वने मनुष्येन्द्र महती दृश्यते शमी . भीमशाखा दुरारोहा श्मशानस्य समीपतः .. 8 .. 4\-7\-8 (28415) उत्पथे चापि जातेयं मनुष्यैर्न निषेव्यते . विपुलाऽऽकीर्णशाखा च वायसैरुपसेविता .. 9 .. 4\-7\-9 (28416) स्नेहानुबद्धां पश्यामि दुरारोहामिमां शमीम् .. 10 .. 4\-7\-10 (28417) समीपे च श्मशानस्य गृहं नास्य विशेषतः . समासज्यायुधान्यस्यां गच्छामो नगरं नृप .. 11 .. 4\-7\-11 (28418) न चास्यां चारयिष्यन्ति मनुष्याः पार्थ केचन .. 12 .. 4\-7\-12 (28419) धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम् . उद्बन्धमिव कृत्वा च धनुर्ज्यापाशसंवृतम् . अस्यामायुधमासज्य गच्छाम नगरं वयम् .. 13 .. 4\-7\-13 (28420) एवं परिहरिष्यन्ति मनुष्या वनचारिणः . अत्रैवं नावबुध्यन्ते मनुष्याः केचिदायुधम् .. 14 .. 4\-7\-14 (28421) वैशम्पायन उवाच . 4\-7\-15x (3004) एवमुक्त्वा स राजानं धर्मात्मानं धनञ्जयः . प्रचक्रमे निधानाय शश्त्राणां भरतर्षभ .. 15 .. 4\-7\-15 (28422) तानि सर्वाणि संनह्य पञ्च पञ्चाचलोपमाः . आयुधानि कलापांश्च निस्त्रिंशानतुलप्रभान् .. 16 .. 4\-7\-16 (28423) ततो युधिष्ठिरो राजा सहदेवमुवाच ह . आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः .. 17 .. 4\-7\-17 (28424) इति संदिश्य तं पार्थः पुनरेव धनञ्जयम् . अब्रवीदायुधानीह निधातुं भरतर्षभः .. 18 .. 4\-7\-18 (28425) वैशम्पायन उवाच. 4\-7\-19x (3005) येन देवान्मनुष्यांश्च पिशाचोरगराक्षसान् . निवातकवचांश्चापि पौलोमांश्च परंतपः . कालकेयांश्च दुर्धाषान्सर्वांश्चैकरथोऽजयत् .. 19 .. 4\-7\-19 (28426) स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः . तदुदग्रं महाघोरं सपत्नगणमूदनम् . अपज्यमकरोत्पार्थो गाण्डीवं च भयंकरम् .. 20 .. 4\-7\-20 (28427) येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः . जृम्भिते च धनुःश्रेष्ठे न्यासार्थं नृपसत्तमः .. 21 .. 4\-7\-21 (28428) धर्मपुत्रो महातेजाः सर्वलोकवशंकरम् . भुजङ्गभोगसदृशं मणिकाञ्चनभूषितम् .. 22 .. 4\-7\-22 (28429) वित्रासनं दानवानां राक्षसानां च नित्यशः . धनूरत्नं महातेजा जृम्भयामास पाण्डवः .. 23 .. 4\-7\-23 (28430) पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्पुरा . प्रत्यषेधद्बहूनेकः सपत्नांश्चापि दिग्जये .. 24 .. 4\-7\-24 (28431) निशम्य यस्य विष्कारं विद्रवन्ति रणे परे . पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव .. 25 .. 4\-7\-25 (28432) सैन्धवं येन राजानं जित्वा क्रुद्धः परामृशत् . येन क्रोधवशाञ्जघ्ने पर्वते गन्धमादने .. 26 .. 4\-7\-26 (28433) दिव्यं सौगन्धिकं पुष्पं येनाजैषीत्स पाण्डवः . त्रिगर्तान्येन संग्रामे जित्वा त्रैगर्तमानयत् .. 27 .. 4\-7\-27 (28434) इन्द्राशनिसमस्पर्शं वज्रहाटकभूषितम् . ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् .. 28 .. 4\-7\-28 (28435) नकुलं पुनराहूय धर्मराजो युधिष्ठिरः . उवाच येन संग्रामे सर्वशत्रूञ्जिघांससि .. 29 .. 4\-7\-29 (28436) सुराष्ट्राञ्जितवान्येन शार्ङ्गगाण्डीवसन्निभम् . सुवर्णविकृतं सारमिन्द्रायुधनिभं वरम् .. 30 .. 4\-7\-30 (28437) तवानुरूपं सुकृतं चापमेतदलङ्कृतम् . तद्व्यंसयित्वा ज्यापाशं निधातुं धनुराहर .. 31 .. 4\-7\-31 (28438) वैशम्पायन उवाच. 4\-7\-32x (3006) अजयत्पश्चिमामाशां धनुषा येन पाण्डवः . माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता .. 32 .. 4\-7\-32 (28439) तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि . कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः .. 33 .. 4\-7\-33 (28440) सहदेवं च संप्रेक्ष्य पुनर्धर्मसुतोऽब्रवीत् . कलिङ्गान्द्राक्षिणात्यांश्च मागधांश्चाजिशोभनः .. 34 .. 4\-7\-34 (28441) येनैव शत्रून्समरे अधाक्षीररिमर्दन . तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर .. 35 .. 4\-7\-35 (28442) वैशम्पायन उवाच. 4\-7\-36x (3007) दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः . अपज्यमकरोद्वीरः सहदेवस्तदायुधम् .. 36 .. 4\-7\-36 (28443) दीप्तान्खण्डांश्च सुदृढान्सुतीक्ष्णान्कनकत्सरून् . विविधान्क्षुरनाराचान्निस्त्रिंशांश्च शरानपि . आयुधानि कलापांश्च गदाश्च निदधुः सह .. 37 .. 4\-7\-37 (28444) अथाब्रवीद्धर्मराजः सहदेवं परन्तपः . आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः .. 38 .. 4\-7\-38 (28445) इदं गोमृगमभ्याशे गतसत्वमचेतनम् . एतदुत्कृत्य वै वीर धनूंपि परिवेष्टय .. 39 .. 4\-7\-39 (28446) एवमुक्तो महाबाहुः सहदेवो यथोक्तवत् . शमीमारुह्य त्वरितो धनूंपि परिवेष्टयत् .. 40 .. 4\-7\-40 (28447) शीतवातातपभयाद्वर्पत्राणाय दुर्जयः . तानि वीरो यथा जानन्निरावाधानि सर्वशः . पुनः पुनः सुसंवेष्ट्य कृत्वा सुकृतमावरम् .. 41 .. 4\-7\-41 (28448) यत्र चापश्यत स वै तिरोवर्पाणि वर्पति . तत्र तानि दृढैः पाशैः सुगाढं पर्यवन्धत .. 42 .. 4\-7\-42 (28449) ततः परमदूरस्थमुञ्छवृत्तिकलेवरम् . प्रायोपवेशनाच्छुष्कं स्नायुचर्मास्थिसंयुतम् .. 43 .. 4\-7\-43 (28450) तच्चानीय धनुर्मध्ये निबबन्धु पाण्डवाः . उपायकुशलाः सर्वे प्रणदन्तः समब्रुवन् .. 44 .. 4\-7\-44 (28451) अस्य बद्धस्य दौर्गन्ध्यान्मनुष्या वनचारिणः . दूरात्परिहरिष्यन्ति सशवेयं शमी इति .. 45 .. 4\-7\-45 (28452) अथाब्रवीन्महाराजो धर्मात्मा स युधिष्ठिरः . रञ्जुभिः सुकृतं प्राज्ञ विनिर्वध्नीहि पाण्डव .. 46 .. 4\-7\-46 (28453) यानि चात्र विशालानि रूढमूलानि मन्यसे . तेपामुपरि बध्नीहि इदं विप्रकलवरम् .. 47 .. 4\-7\-47 (28454) वैशम्पायन उवाच. 4\-7\-48x (3008) तच्छ्रुत्वा सहदेवस्तु पर्यबध्नत तच्छवम् .. 48 .. 4\-7\-48 (28455) युधिष्ठिरः शुचिर्भूत्वा मनसाऽभिप्रणम्य च . ब्रह्माणामिन्द्रं वरदं कुबेरं वरुणानिलौ .. 49 .. 4\-7\-49 (28456) रुद्रं यमं च विष्णुं च सोमार्कौ धर्ममेव च . पृथिवीमन्तरिक्षं च दिशश्चोपदिशस्तथा . वसूश्चं मरुतश्चैव ज्वलनं चातितेजसम् .. 50 .. 4\-7\-50 (28457) दिवाचरा रात्रिचराणि वाऽपि यानीह भूतान्यनुकीर्तितानि . तेभ्यो नमस्कृत्य च सुव्रतेभ्यः प्रणम्य तेपां शरणं गतोऽहम् .. 51 .. 4\-7\-51 (28458) सर्वायुधानीह महाबलानि न्यासं महादेवसमीपतो वै . न्यस्याम्यहं वायुसमीपतश्च वनस्पतीनां च सपर्वतानाम् .. 52 .. 4\-7\-52 (28459) एष न्यासो मया दत्तः सोममूर्यानिलान्तिके . मम पार्थस्य वा देयं पूर्णे वर्षे त्रयोदशे .. 53 .. 4\-7\-53 (28460) नेदं भीमे प्रदातव्यमयं क्रुद्धो वृकोदरः . आमर्षान्नित्यसंक्रुद्धो धृतराष्ट्रसुतान्प्रति . अपूर्णकाले प्रहरेत्क्रोधसंजातमत्सरः .. 54 .. 4\-7\-54 (28461) पुनः प्रवेशो नः स्यात्तु वनवासाय सर्वदा . समये परिपूर्णे तु धार्तराष्ट्रान्निहन्महे .. 55 .. 4\-7\-55 (28462) एष चार्थश्च धर्मश्च कामः कीर्तिरलं यशः . मदायत्तमिदं सर्वं जीवितं च न संशयः .. 56 .. 4\-7\-56 (28463) वैशम्पायन उवाच. 4\-7\-57 (28464) दैवतेभ्यो नमस्कृत्य शमीं कृत्वा प्रदक्षिणम् . नगरं गन्तुमायाताः सर्वे ते भ्रातरः सह .. 57 .. 4\-7\-57 (28465) आगोपालाविपालेभ्यः कर्षकेभ्यः परंतप . आजग्मुर्नगराभ्याशं दर्शयन्तः पुनः पुनः .. 58 .. 4\-7\-58 (28466) अशीतिशतवर्पेयं माताऽस्माकमिहान्तिके . बहुकालपरीणामा मृत्योस्तु वशमेयुपी . न चाग्निसंस्कारमियं प्रापिता कुलधर्मतः .. 59 .. 4\-7\-59 (28467) यः समासाद्यते कश्चित्तस्मिन्देशे यदृच्छया . तमेवमृचुर्धर्मज्ञाः कुलधर्मो न ईदृशः .. 60 .. 4\-7\-60 (28468) विश्रावयन्तस्ते हृष्टा दिशः सर्वा व्यनादयन् . स्वर्गतेयमिहास्माकं जननी शोकविह्वला .. 61 .. 4\-7\-61 (28469) वने विचरमाणानां लुब्धानां वनचारिणाम् . कुलधर्मोऽयमस्माकं पूर्वैराचरितः पुरा .. 62 .. 4\-7\-62 (28470) एवं ते सुकृतं कृत्वा समन्तादवघुष्य च . भीमसेनोऽर्जुनश्चैव माद्रीपुत्रावुभावपि .. 63 .. 4\-7\-63 (28471) युधिष्ठिरश्च कृष्णा च राजपत्नी सुमध्यमा . ततो यथासमाज्ञप्तं नगरं प्राविशंस्तदा .. 64 .. 4\-7\-64 (28472) मत्स्यराज्ञो विराटस्य समीपं वस्तुमञ्जसा . अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम् .. 65 .. 4\-7\-65 (28473) अतश्छन्नानि नामानि चकारैषां युधिष्ठिरः . जयो जयेशो विजयो जयत्सेनो जयद्बलः. 4\-7\-66 (28474) आपत्सु नामभिस्त्वेतैः समाह्वामः परस्परम् .. 66 .. ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत्. 4\-7\-67 (28475) अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् .. 67 .. .. 4\-7\-68 (28476) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि सप्तमोऽध्यायः .. 7 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 008 .. श्रीः .. 4\.8\. अध्यायः 8 ##Mahabharata - Virata Parva - Chapter Topics## विराटनगरं गच्छता युधिष्ठिरेण दुर्गायाः stavanam .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-8\-0 (28477) [वैशम्पायन उवाच. 4\-8\-0x (3009) विराटनगरं रम्यं गच्छमानो युधिष्ठिरः . अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् .. 1 .. 4\-8\-1 (28478) यशोदागर्भसंभूतां नारायणवरप्रियाम् . नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् .. 2 .. 4\-8\-2 (28479) कंसविद्रावणकरीमसुराणां क्षयंकरीम् . शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् .. 3 .. 4\-8\-3 (28480) वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् . दिव्याम्बरधरां देवीं खङ्गखेटकधारिणीम् .. 4 .. 4\-8\-4 (28481) भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् . तान्वै तारयते पापात्पङ्के गामिव दुर्बलाम् .. 5 .. 4\-8\-5 (28482) स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः . आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः .. 6 .. 4\-8\-6 (28483) नमोस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि . बालार्कसदृशाकारे पूर्णचन्द्रनिभानने .. 7 .. 4\-8\-7 (28484) चतुर्भुजे चतुर्वक्रे पीनश्रोणिपयोधरे . मयूरपिच्छवलये केयूराङ्गदधारिणि .. 8 .. 4\-8\-8 (28485) भासि देवि यथा पद्मा नारायणपरिग्रहः . स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि .. 9 .. 4\-8\-9 (28486) कृष्णच्छविसमा कृष्णा संकर्षणसमानना . बिभ्रती विपुलौ बाहु शक्रध्वजसमुच्छ्रयौ .. 10 .. 4\-8\-10 (28487) पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि . पाशं धनुर्महाचक्रं विविधान्यायुधानि च .. 11 .. 4\-8\-11 (28488) कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता . चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे .. 12 .. 4\-8\-12 (28489) मुकुटेन विचित्रेण केशबन्धेन शोभिना . भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता .. 13 .. 4\-8\-13 (28490) विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मन्दरः . ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे .. 14 .. 4\-8\-14 (28491) कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया . तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च .. 15 .. 4\-8\-15 (28492) त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि . प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव .. 16 .. 4\-8\-16 (28493) जया त्वं विजया चैव संग्रामे च जयप्रदा . ममापि विजयं देहि वरदा त्वं च सांप्रतम् .. 17 .. 4\-8\-17 (28494) विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् . कालि कालि महाकालि शीधुमांसपशुप्रिये .. 18 .. 4\-8\-18 (28495) कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी . भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः .. 19 .. 4\-8\-19 (28496) प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि . न तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा .. 20 .. 4\-8\-20 (28497) दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः . कान्तारेष्ववसन्नानां मग्रानां च महार्णवे . दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् .. 21 .. 4\-8\-21 (28498) जलप्रतरणे चैव कान्तारेष्वटवीषु च . ये स्मरन्ति महादेवि न च सीदन्ति ते नराः .. 22 .. 4\-8\-22 (28499) त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः . संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिःक्षमादया .. 23 .. 4\-8\-23 (28500) नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् . व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि .. 24 .. 4\-8\-24 (28501) सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् . प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि .. 25 .. 4\-8\-25 (28502) त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः . शरणं भव मे दुर्गे शरण्ये भक्तवत्सले .. 26 .. 4\-8\-26 (28503) एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् . उपगम्य तु राजानमिदं वचनमब्रवीत् .. 27 .. 4\-8\-27 (28504) देव्युवाच . 4\-8\-28x (3010) शृणु राजन्महाबाहो मदीयं वचनं प्रभो . भविष्यत्यचिरादेव संग्रामे विजयस्तव .. 28 .. 4\-8\-28 (28505) मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् . राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः .. 29 .. 4\-8\-29 (28506) भ्रातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् . मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति .. 30 .. 4\-8\-30 (28507) ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः . तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् .. 31 .. 4\-8\-31 (28508) प्रवासे नगरे वाऽपि संग्रामे शत्रुसंकटे . अटव्यां दुर्गकान्तारे सागरे गहने गिरौ .. 32 .. 4\-8\-32 (28509) ये स्मरिष्यन्ति मां राजन्यथाऽहं भवता स्मृता . न तेषां दुर्लभं किंचितस्मिँल्लोके भविष्यति .. 33 .. 4\-8\-33 (28510) इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा . तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः .. 34 .. 4\-8\-34 (28511) मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् . न प्रज्ञास्यन्ति कुरको नरा वा तन्निवासिनः .. 35 .. 4\-8\-35 (28512) इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम् . रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ..] 36 .. .. 4\-8\-36 (28513) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि अष्टमोऽध्यायः .. 8 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-8\-3 शिलातटे कंसेनैव विनिक्षिप्ता सती आकाशं गता ताम् .. 3 .. 4\-8\-6 स्तोत्रार्थमेव संभव उद्भवो येषां नाम्नां वरदे इत्यादीनांतैः . आमन्त्र्य संबोध्य .. 6 .. 4\-8\-9 पद्मा लक्ष्मीं अत एव नारायणपरिग्रहो विष्णुकान्ता .. 9 .. 4\-8\-10 कृष्णच्छविर्नीलमेघस्तेन समा अत एव कृष्णा . अष्टभुजामाह बिभ्रतीति. विपुलौ वराभयप्रदत्वेन ऊर्जितौ द्वौ बाहू .. 10 .. 4\-8\-11 तत एकः पात्री पात्रवान्पङ्कजी पङ्कजवान् घण्टी घण्टावान् पञ्चमः पाशं धनुर्महाचक्रं च बिभ्रतीति पूर्वेणान्वयः .. 11 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 009 .. श्रीः .. 4\.9\. अध्यायः 9 ##Mahabharata - Virata Parva - Chapter Topics## युधिष्ठिरेण यतिवेषपरिग्रहेण विराटसभाप्रवेशः .. 1 .. प्रत्युत्थानादिना सत्कृतेन युधिष्ठिरेण विराटभवने निवासः .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-9\-0 (28514) वैशम्पायन उवाच. 4\-9\-0x (3011) ततस्तु ते पुण्यजलां शिवां शुभां महर्षिगन्धर्वनिषेवितोदकाम् . त्रिलोककान्तामवतीर्य जाह्नवीमृषींश्च देवांश्च पितृनतपर्यन् .. 1 .. 4\-9\-1 (28515) वरप्रदानं ह्यनुचिन्त्य पार्थिवे हुत्वाऽग्निहोत्रं कृतजप्यमङ्गलः . दिशं तथैन्द्रीमभितः प्रपेदिवान्कृताञ्जलिर्धर्ममुपाह्वयच्छनैः .. 2 .. 4\-9\-2 (28516) युधिष्ठिर उवाच. 4\-9\-3x (3012) वरप्रदानं मम दत्तवान्पिता प्रसन्नचेता वरदः प्रजापतिः . जलार्थिनो मे तृषितस्य सोदरा मया प्रयुक्ता विविशुर्जलाशयम् .. 3 .. 4\-9\-3 (28517) निपातिता यक्षवरेण ते वने महाहवे वज्रभृतेव दानवाः . मया च गत्वा वरदो हि तोषितो विवक्षता प्रश्नसमुच्चयं गुरुः .. 4 .. 4\-9\-4 (28518) स मे प्रसन्नो भगवान्वरं ददौ परिष्वजंश्चाह तथैव सौहृदात् . वृणीष्व यद्वाञ्छसि पाण्डुनन्दन स्थितोऽन्तरिक्षे वरदोऽस्मि पश्य माम् .. 5 .. 4\-9\-5 (28519) स वै मयोक्तो वरदः पिता प्रभुः सदैव मे धर्मरता मतिर्भवेत् . इमे च जीवन्तु ममानुजाः प्रभो वयं स्वरूपं च जयं तथाऽऽप्नुमः .. 6 .. 4\-9\-6 (28520) क्षमा च कीर्तिश्च यथेप्सितं भवेद्व्रतं तु सत्यं च समाप्तिरेव च . वरो ममैषोस्तु यथाऽनुकीर्तितो न तन्मृषा देववृषो यथाऽब्रवीत् .. 7 .. 4\-9\-7 (28521) वैशम्पायन उवाच. 4\-9\-8x (3013) इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन् . तदैव तत्प्रसादेन रूपमेवाभवत्स्वयम् .. 8 .. 4\-9\-8 (28522) स वै द्विजातिस्तरुणस्त्रिदण्डभृत्कमण्डलूष्णीषधरो व्यजायत . सुरक्तमाञ्जिष्ठवराम्बरः शिखी पवित्रपाणिर्ददृशे तदाऽद्भुतम् .. 9 .. 4\-9\-9 (28523) तथैव तेषामपि धर्मचारिणां यथोचितार्हाभरणाम्बरस्रजः . क्षणेन राजन्नभवन्महात्मनां प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम् .. 10 .. 4\-9\-10 (28524) नवेन रूपेण विशांपतिर्युतस्त्वथर्वरूपेण बभौ प्रतापवान् . निबद्धवैडूर्यसितान्सकाञ्चनान्नृपस्तथाऽक्षान्परिवेष्ट्य वाससः .. 11 .. 4\-9\-11 (28525) ततो विराटं प्रथमं युधिष्ठिरो ददर्श दूरात्सुसमृद्धतेजसम् . अनन्ततेजोज्वलितं हुताशनं दुरासदं तीक्ष्णविषं यथोरगम् .. 12 .. 4\-9\-12 (28526) सभासदं प्राञ्जलिभिर्जनैर्वृतं विचित्रनानाविधशस्त्रपाणिभिः . उपायनौघैः प्रविशद्भिराचितं द्विजैश्च शिक्षाक्षरमन्त्रधारिभिः .. 13 .. 4\-9\-13 (28527) गजैरुदीर्मं तुरगैश्च सङ्कुलं मृगद्विपैः कुब्जगणैः समावृतम् . सितोच्छ्रितोष्णीषनिरुद्धमूर्धजं विचित्रवैडूर्यविकारकुण्डलम् . विराटमायाच्च युधिष्ठिरस्तदा बृहस्पतिः शक्रमिव त्रिविष्टपे .. 14 .. 4\-9\-14 (28528) तमाव्रजन्तं प्रसमीक्ष्य पाण्डवं विराटराजो मुदितेन चक्षुषा . पप्रच्छ चैनं स नराधिपो मुहुर्द्विजाश्च ये चास्य सभासदस्तदा .. 15 .. 4\-9\-15 (28529) विराट उवाच . 4\-9\-16x (3014) को वा विजानाति पुराऽस्य दर्शनं युवा सभां योऽयमुपैति मामिकाम् . रूपेण सारेण विराजयन्महीं श्रिया ह्ययं वैश्रवणो द्विजो यथा .. 16 .. 4\-9\-16 (28530) मृगेन्द्रराड्वारणयूथपोपमः प्रभात्ययं काञ्चनपर्वतो यथा . विराजते पावकसूर्यसन्निभं सचन्द्रनक्षत्र इवांशुमान्ग्रहः .. 17 .. 4\-9\-17 (28531) न दृश्यतेऽस्यानुचरो न कुञ्जरो न चोष्णरश्म्यावरणं समुच्छ्रितम् . न कुण्डलं नाङ्गदमस्य न स्रजो विचित्रिताङ्गश्च रथश्रतुर्युजः .. 38 .. 4\-9\-18 (28532) क्षात्रं च रूपं हि बिभर्त्ययं भृशं गजेन्द्रशार्दूलमहर्षभोपमः . अभ्यागतोऽस्माननलंकृतोपि सन् विरोचते भानुरिवाचिरोदितः .. 19 .. 4\-9\-19 (28533) विभात्ययं क्षत्रिय एव सर्वथा विराट इत्येवमुवाच तं प्रति . ससागरान्तामयमद्य मेदिनीं प्रशासितुं चार्हति वासवोपमः .. 20 .. 4\-9\-20 (28534) नाक्षत्रियो नूनमयं भविष्यति मूर्धाभिषिक्तः प्रतिभाति मां प्रति . तुल्यं हि रूपं प्रतिदृश्यतेऽस्य गजस्य सिंहस्य तथर्षभस्य .. 21 .. 4\-9\-21 (28535) यमेष कामं परिमार्गते द्विजः स चास्य सर्वः क्रियतामसंशयम् . प्रियं च मे दर्शनमीदृशे जने द्विजेषु मुख्येषु तथाऽतिथिष्वपि .. 22 .. 4\-9\-22 (28536) धनेषु रत्नेष्वथ गोषु वेश्मसु प्रकामतो मे विचरत्ववारितः .. 23 .. 4\-9\-23 (28537) वैशम्पायन उवाच . 4\-9\-24x (3015) एवं ब्रुवाणस्तमनन्ततेजसं विराजमानं सहसोत्थितो नृपः . अन्येन रूपेण समीपमागतं त्रिदण्डकुण्ड्यङ्कुशशिक्यपाणिनम् .. 24 .. 4\-9\-24 (28538) समुत्थिता सा हि सभा सपार्थिवा सविप्रराजन्यविशा सशूद्रका . सभागत प्रेक्ष्य तपन्तमर्चिषां विनिःसृतं राहुमुखाद्यथा रविम् .. 25 .. 4\-9\-25 (28539) स तेन पूर्वं जयतां भवानिह द्विजातिनोक्तोऽभिमुखः कृताञ्जलिः . जयं जयार्हेण समेत्य वर्धितो विराटराजो ह्यभिवादयच्च तम् .. 26 .. 4\-9\-26 (28540) तमब्रवीत्प्राञ्जलिरेष पार्थिवो विराटराजो मधुराक्षरं वचः . प्राप्तः कुतस्त्वं भगवन्किमिच्छसि क्व यास्यसे किं करवाणि ते द्विज .. 27 .. 4\-9\-27 (28541) श्रुतं च शीलं च कुलं च शंस मे गोत्रं तथा नाम च देशमेव ते . सत्यप्रतिज्ञा हि भवन्ति साधवो विशेषतः प्रव्रजिता द्विजातयः .. 28 .. 4\-9\-28 (28542) यथाऽनुरूपं प्रचरामि ते त्वहं न चावमन्ता न तवाभिभाषितम् . अपूजिता ह्यग्निसमा द्विजातयः कुलं दहेयुः सविषा इवोरगाः .. 29 .. 4\-9\-29 (28543) सर्वां च भूमिं तव दातुमुत्सहे सदण्डकोशां विसृजामि ते पुरम् . कस्यासि राज्ञो विषयादिहागतः किं कर्म चात्राचरसि द्विजोत्तम .. 30 .. 4\-9\-30 (28544) वैशम्पायन उवाच. 4\-9\-31x (3016) एवं ब्रुवाणं तमुवाच पार्थिवं युधिष्ठिरो धर्ममवेक्ष्य चासकृत् . सत्यं वचः को न्विह वक्तुमुत्सहेद्यथाप्रतिज्ञं तु शृणुष्व पार्थिव .. 31 .. 4\-9\-31 (28545) श्रुतं च शीलं च कुलं च कर्म च शृणुष्व मे जन्म च देशमेव च . गुरूपदेशान्नियमाच्च मे व्रतं कुलक्रमार्थं पितृभिर्नियोजितम् .. 32 .. 4\-9\-32 (28546) द्विजो व्रतेनास्मि न च स्वतः प्रभो संमुण्डितः प्रव्रजितस्त्रिदण्डभृत् . इदं शरीरं मम पश्य मानुषं समावृतं पञ्चभिरेव धातुभिः .. 33 .. 4\-9\-33 (28547) ममेह पञ्चेन्द्रियगात्रदर्शिनो वदन्ति पञ्चैव पितॄन्यथा श्रुतिः . मनुष्यजातित्वमचिन्तयन्नहं न चास्मि तुल्यः पितृभिः स्वभावतः .. 34 .. 4\-9\-34 (28548) कङ्को हि नाम्ना विषयं तवागतो व्रती द्विजातिः स्वकृतेन कर्मणा . द्यूतप्रसङ्गादधनोऽस्मि राजन्सत्यप्रतिज्ञा व्रतिनश्चरामः .. 35 .. 4\-9\-35 (28549) युधिष्ठिरस्यापि सखाऽभवं पुरा गृहप्रवेशी च शरीरमेव च . गृहे च तस्योपितवानहं सुखं राजाऽस्मि तस्य स्वपुरेऽभवं पुरा .. 36 .. 4\-9\-36 (28550) ममाज्ञया तत्र विचेरुरङ्गना मम प्रियार्थं दमयन्ति वाजिनः . मया कृतं तस्य पुरे तु यत्पुरा न तत्कदाचित्कृतवाञ्जनोऽन्यथा .. 37 .. 4\-9\-37 (28551) सोहं पुरा तस्य वयस्समः सखा चरामि सर्वां वसुधां सुदुःखितः . न तु प्रशान्तिं क्वचिदाप्तवानहं व्रतोपदेशान्नियमेन भारिकः .. 38 .. 4\-9\-38 (28552) वैयाघ्रपद्योस्मि नरेन्द्र गोत्रतस्तदेव सौख्यं मृगयामहे वयम् . कृतज्ञभावेन मयाऽनुकीर्तितं युधिष्ठिरस्यात्मसमस्य चेष्टितम् .. 39 .. 4\-9\-39 (28553) इमं हि मोक्षाश्रममास्थितस्य मे युधिष्ठिरस्तुल्यगुणो भवानपि . न मेऽस्ति माता न पिता न बान्धवा न मेऽस्ति रूपं न रतिर्न सन्ततिः .. 40 .. 4\-9\-40 (28554) सुखं च दुःखं च हि तुल्यमद्य मे प्रियाप्रिये तुल्यगते गतागते . मुक्तोस्मि कामाच्च धनाच्च सांप्रतं त्वदाश्रये वस्तुमिहाभ्युपागतः .. 41 .. 4\-9\-41 (28555) संवत्सरेणेह समाप्यते त्विदं मम व्रतं दुष्करकर्मकारिणः . ततो भवन्तं परितोष्य कर्मभिः पुनर्व्रजिष्ये च कुतूहलं यतः .. 42 .. 4\-9\-42 (28556) अक्षान्निवप्तुं कुशलोस्म्वहं सदा पराजितः शकुनिरुतानि चिन्तयन् . मृगद्विजानां च रुतानि चिन्तयन्निराश्रयः प्रव्रजितोस्मि भिक्षुकः .. 43 .. 4\-9\-43 (28557) वैशम्पायन उवाच . 4\-9\-44x (3017) तेनैवमुक्ते वचने नराधिपः कृताञ्जलिः प्रव्रजितं विलोक्य च . अथाब्रवीद्धृष्टमनाः शुभाक्षरं मनोनुगं सर्वसभागतं वचः .. 44 .. 4\-9\-44 (28558) ददामि ते हन्त वरं यदीप्सितं प्रशाधि मत्स्यान्यदि मन्यते भवान् . प्रिया हि धूर्ता मम चाक्षकोविदास्त्वं चापि देवो मम राज्यमर्हसि .. 45 .. 4\-9\-45 (28559) समानयानासनवस्त्रभोजनं प्रभ्रूतमाल्याभरणानुलेपनम् . स सार्वभौमोपम सर्वदाऽर्हसि प्रियं हि मन्ये तव नित्यदर्शनम् .. 46 .. 4\-9\-46 (28560) ये त्वाऽभिधावेयुरनर्थपीडिता द्विजातिमुख्या यदि वेतरे जनाः . सर्वाणि कार्याण्यहमर्थितस्त्वया तेषां करिष्यामि न मेऽत्र संशयः .. 47 .. 4\-9\-47 (28561) ममान्तिके यश्च तवाप्रियं चरेत्प्रवासये तं परिचिन्त्य मानवम् . यच्चापि किंचिद्वसु विद्यते मम प्रभुर्भवांस्तस्य वशी वसेह च .. 48 .. 4\-9\-48 (28562) युधिष्ठिर उवाच. 4\-9\-49x (3018) अतोऽभिलाषः परमो न विद्यते न मे जितं किंचन धारये धनम् . न भोजनं किंचन संस्पृशेयं हविष्यभोजी निशि च क्षितीशयः .. 49 .. 4\-9\-49 (28563) व्रतोपदेशात्समयो हि नैष्ठिको न क्रोधितव्यं नरदेव कस्यचित् . एवंप्रतिज्ञस्य ममेह भूपते निवासबुद्धिर्भविता तु नान्यथा .. 50 .. 4\-9\-50 (28564) एवं वरं मात्स्य वृणे प्रदापितं कृति भविष्यामि वरेण तेऽनघ .. 51 .. 4\-9\-51 (28565) वैशम्पायन उवाच. 4\-9\-52x (3019) एवं तु राज्ञः प्रथमः समागमो बभूव मात्स्यस्य युधिष्ठिरस्य च . विराटराजस्य हि तेन सङ्गमो बभूव विष्णोरिव वज्रपाणिना .. 52 .. 4\-9\-52 (28566) तमासनस्थं प्रियरूपदर्शनं निरीक्षमाणो न ततर्प भूमिपः . सभां च तां प्रज्वलयन्युधिष्ठिरः श्रिया यथा शक्र_इव त्रिविष्टपम् .. 53 .. 4\-9\-53 (28567) एवं स लब्ध्वा नृपतिः समागमं विराटराजेन नरर्षभस्तदा . उवास वीरः परमार्चितः सुखी न चास्य कश्चिच्चरितं बुबोध तत् .. 54 .. .. 4\-9\-54 (28568) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि नवमोऽध्यायः .. 9 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-9\-6 vayashcha रूपं च बलं तथाऽऽप्नुयुरिति थो धो पाठः .. 6 .. 4\-9\-24 अन्येन रूपेण यतिवेषेण आगतं दृष्ट्वेति शेषः .. 24 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 010 .. श्रीः .. 4\.10\. अध्यायः 10 ##Mahabharata - Virata Parva - Chapter Topics## भीमेन सूदवेषपरिग्रहेण विराटसभाप्रवेशः .. 1 .. विराटेन भीमस्य पाकाधिकारे niyojanam .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-10\-0 (28569) वैशम्पायन उवाच . 4\-10\-0x (3020) अथापरस्यां दिशि भीमदर्शनो वृकोदरोऽदृश्यत सिंहविक्रमः . असिप्रवेके प्रतिमुच्य शाणिते खजां च दर्वी च करेण धारयन् .. 1 .. 4\-10\-1 (28570) त्वचं च गोचर्ममयीं सुमर्दितां समुक्षितां पानकरागषाडवैः . किलासमालम्ब्य करेण चायसं सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम् .. 2 .. 4\-10\-2 (28571) गम्भीररूपः परमेण तेजसा रविर्यथा लोकमिमं प्रकाशयन् . स कृष्णवासा गिरिराजसारवान् स मत्स्यराजं समुपेत्य तस्थिवान् .. 3 .. 4\-10\-3 (28572) सभागतो वारणयूथपोपमस्तमिस्रहा रात्रिमिवावभासयन् . सहस्रनेत्रावरजान्तकोपमस्त्रिलोकपालाधिपतिर्यथा हरिः .. 4 .. 4\-10\-4 (28573) तमाव्रजन्तं गजयूथपोपमं निरीक्षमाणो नवसूर्यवर्चसम् . भयात्समुद्विग्नविपण्णचेतनो दिशश्च सर्वाः प्रसमीक्ष्य चासकृत् .. 5 .. 4\-10\-5 (28574) तमेकवस्त्रं परसैन्यवारणं सभाऽविदूरान्नृपतिर्नृपात्मजम् . समीक्ष्य वैक्लब्यमुपेयिवाञ्शनैर्जनाश्च भीताः परिसर्पिरे भृशम् .. 6 .. 4\-10\-6 (28575) अथाब्रवीन्मात्स्यपतिः सभागतान् भृशातुरोष्णं परिनिश्वसन्निव . कोऽयं युवा वारणराजसन्निभः सभामभिप्रइति हि मामिकामिमाम् .. 7 .. 4\-10\-7 (28576) को वा विजानाति पुराऽस्य दर्शनं मृगेन्द्रशार्दूलगतिं हि मामकः . व्यूढान्तरांसो मृगराडिवोत्कटो य एष दिव्यः पुरुषः प्रकाशते .. 8 .. 4\-10\-8 (28577) राजश्रिया ह्येष विभाति राजवद्विरोचते रुक्मगिरिप्रभोपमः . नाक्षत्रियो नूनमयं भविष्यति सहस्रनेत्रप्रतिमस्तथा ह्यसौ .. 9 .. 4\-10\-9 (28578) रूपेण यश्चाप्रतिमो ह्ययं महान्महीमिमां शत्रः इवाभिपालयेत् . नाभूमिपोऽयं हि रतिर्ममेति च च्युतः समृद्ध्या नभसीव नाहुषः .. 10 .. 4\-10\-10 (28579) वैशम्पायन उवाच. 4\-10\-11x (3021) वितर्कमाणस्य च तस्य पाण्डवः सभामतिक्रम्य वृकोदरोऽब्रवीत् . जयेति राजानमभिप्रमोदयन्सुखेन सभ्यं च सभागतं जनम् .. 11 .. 4\-10\-11 (28580) ततो नृपं वाक्यमुवाच पाण्डवो यथाऽनुपूर्व्यात्कृपयान्वितोत्तरम् . त्वां जीवितुं शत्रुहन्नागतोऽहं त्वमेव लोके परमो हि संश्रयः .. 12 .. 4\-10\-12 (28581) नरेन्द्र शूद्रोस्मि चतुर्थवर्णभाग्गुरूपदेशात्परिचारकर्मकृत् . जानामि सूपांश्च रसांश्च संस्कृतान्मांसान्यपूपांश्च पचामि शोभनान् . रागप्रकाराश्च बहून्फलाश्रयान्महानसे मे न समोस्ति सूपकृत् .. 13 .. 4\-10\-13 (28582) वैशम्पायन उवाच . 4\-10\-14x (3022) तमब्रवीन्मत्स्यपतिः प्रहृष्टवत्प्रियं प्रगल्भं मधुरं विनीतवत् . न शूद्रतां कांचन लक्षयामि ते कुबेरचन्द्रेन्द्रदिवाकरप्रभ .. 14 .. 4\-10\-14 (28583) हुताशनाशीविषतुल्यतेजसो न कर्म ते योग्यमिदं महानसे . न सूपकारो भवितुं त्वमर्हसि सुपर्णगन्धर्वमहोरगोपम .. 15 .. 4\-10\-15 (28584) अनीककर्णाग्रधरो ध्वजी रथी भवाद्य मे वारणवाहिनीपतिः . न नीचकर्मा भवितुं त्वमर्हसि प्रशासितुं भूमिमिमां त्वमर्हसि .. 16 .. 4\-10\-16 (28585) भीम उवाच . 4\-10\-17x (3023) चतुर्थवर्णोस्म्यहमुग्रशासन न वै वृणे त्वामहमीदृशं पदम् . जात्याऽस्मि शूद्रो बललेति नाम्ना जिजीविषुस्त्वद्विषयं समागतः .. 17 .. 4\-10\-17 (28586) युधिष्ठिरस्यास्मि महानसे पुरा बभूव सर्वप्रभुरन्नपानदः . अथापि मामुत्सृजसे महीपते व्रजाम्यहं यावदितो यथागतम् .. 18 .. 4\-10\-18 (28587) त्वमन्नसंस्कारविधौ प्रशाधि मां भवामि तेऽहं नरदेव सूपकृत् . बलेन तुल्यश्च न विद्यते मया नियुद्धशीलोस्मि सदा हि पार्थिव .. 19 .. 4\-10\-19 (28588) गजांश्च सिंहांश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम् . न नीचकर्मा तव मादृशः प्रभो बलस्य नेताऽप्यबलो भवेदिति .. 20 .. 4\-10\-20 (28589) स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां सूदपदे यदीच्छसि . ये सन्ति मल्ला बलवीर्यसंमतास्तानेव योत्स्यामि तवाभिहर्पयन् .. 21 .. 4\-10\-21 (28590) वैशम्पायन उवाच. 4\-10\-22x (3024) तमेवमुक्ते वचने नराधिपः प्रत्यब्रवीन्मत्स्यपतिः प्रहृष्टवत् . सोहं न मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि .. 22 .. 4\-10\-22 (28591) त्रिलोकपालो हि यथा विराजसे तथाऽद्य मे विष्णुरिवातिरोचसे . यथा तु कामस्तव तत्तथा कृतं महानसे मे भव मे पुरस्कृतः . नराश्च मे तत्र मया सदाऽर्चिता भवाद्य तेषामधिपो मया कृतः .. 23 .. 4\-10\-23 (28592) तथा स भीमो विहितो महानसे विराटराजस्य बभूव वै प्रियः . उवास राजन्न च तं पृथग्जनो बुबोध तस्यानुचरश्च कश्चन .. 24 .. .. 4\-10\-24 (28593) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि दशमोऽध्यायः .. 10 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 011 .. श्रीः .. 4\.11\. अध्यायः 11 ##Mahabharata - Virata Parva - Chapter Topics## arjunena षण्डवेषपरिग्रहेण विराटसभाप्रवेशः .. 1 .. विराटेनार्जुनस्य कन्यानाटने niyojanam .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-11\-0 (28594) वैशम्पायन उवाच. 4\-11\-0x (3025) अथापरोऽदृश्यत वर्णवान्युवा स्त्रीवेषधारी समलंकृतो भृशम् . प्रवालचित्रे प्रविमुच्य कुण्डले उभे च कम्बू परिपातुके तथा .. 1 .. 4\-11\-1 (28595) कृष्णे च रक्ते च निबध्य वाससी शरीरवाञ्शुक्रबृहस्पतिप्रभः . बहूंश्च दीर्घांश्च विकीर्य मूर्धजान्महाभुजो मत्तगजेन्द्रविक्रमः .. 2 .. 4\-11\-2 (28596) क्लैब्येन वेषेण न भति भाति च ग्रहाभिपन्नो नभसीव चन्द्रमाः . गतेन चोर्वी परिकम्पयंस्तदा विराटमासाद्य सभासमीपतः .. 3 .. 4\-11\-3 (28597) तं प्रेक्ष्य राजोपगतं सभातले व्याजाप्रतिच्छन्नममित्रमर्दनम् . विराजमानं सुरराजवर्चसं सुतं सुरेन्द्रस्य गजेन्द्रविक्रमम् .. 4 .. 4\-11\-4 (28598) सर्वानपृच्छच्च समीपचारिणः कुतोऽयमायाति न मे पुरा श्रुतः . न चैनमूचुर्विदितं नरास्तदा सविस्मयं वाक्यमिदं नृपोऽब्रवीत् .. 5 .. 4\-11\-5 (28599) विराट उवाच. 4\-11\-6x (3026) गजेन्द्रलीलो मृगराजगामी वृषेक्षणो देवसुतोग्रतेजाः . पीनांसबाहुः कनकावदातः कोऽयं नरो मे नगरं प्रविष्टः .. 6 .. 4\-11\-6 (28600) किमेष देवेन्द्रसुतः किमेष ब्रह्मात्मजो वा किमयं स्वयंभूः . उमासुतो वैश्रवणात्मजो वा प्रेक्ष्यैनमासीदिति मे वितर्कः .. 7 .. 4\-11\-7 (28601) वैशम्पायन उवाच. 4\-11\-8x (3027) सभामतिक्रम्य स वासवोपमो निरीक्षमाणो बहुभिः सभागतैः . स तत्र राजनममित्रहाऽब्रवीद्बृहन्नलाहं नरदेव नर्तकी .. 8 .. 4\-11\-8 (28602) वेणीं प्रकुर्यां रुचिरे च कुण्डले ग्रथे स्रजः प्रावरणानि संहरे . स्नानं चरेयं विमृजे च दर्पणं विशेषकेष्वेव च कौशलं मम .. 9 . 4\-11\-9 (28603) क्लीबेषु बालेषु जनेषु नर्तने शिक्षाप्रदानेषु च योग्यता मम . करोमि वेणीषु च पुष्पपूरकं न मे स्त्रियः कर्मणि कौशलाधिकाः .. 10 .. 4\-11\-10 (28604) इत्यर्जुनस्तं नरदेवमोजसा विज्ञाप्य तस्थौ विधिनाऽऽत्मनः क्रियाम् . तमब्रवीत्प्रांशुमुदीक्ष्य विस्मितो विराटराजोपसृतं महायशाः .. 11 .. 4\-11\-11 (28605) नार्हस्तु वेषोऽयमनूर्जितस्ते नापुंस्त्वमर्हं नरदेवसिंह . तवैव वेषः शुभवेषभूषणैर्विभूषितो भूतपतेरिव प्रभो .. 12 .. 4\-11\-12 (28606) विभाति भानोरिव रश्मिमालिनो घनावरुद्धे गगने घनैरिव . धनुर्हि मन्ये तव शोभयेद्भुजौ तथाहि पीनावतिमात्रमायतौ .. 13 .. 4\-11\-13 (28607) प्रगृह्य चापं त्वनुरूपमात्मनो रक्षस्व देशं पुरमद्य सुस्थिरः . पुत्रेण तुल्यो भव मे बृहन्नले वृद्धोस्मि वित्तं प्रतिपादयामि ते .. 14 .. 4\-11\-14 (28608) त्वं रक्ष मे सर्वमिदं पुरं प्रभो न षण्डतां कांचन लक्षयामि ते . प्रशाधि मत्स्यांस्तरसा विवर्धयन्ददामि राज्यं तव सत्यवागहम् .. 15 .. 4\-11\-15 (28609) वैशम्पायन उवाच. 4\-11\-16x (3028) तस्याग्रतः स्वानि धनूंषि पार्थिवो बहूनि दीर्घाणि च वर्णवन्ति च . ददौ स सज्यानि बलान्वितानि जिज्ञासमानः किमयं करिष्यति .. 16 .. 4\-11\-16 (28610) ततोऽर्जुनः क्लीबतरं वचोऽब्रवीन्न मे धनुर्धारितमीदृशं विभो . न चापि दृष्टं धनुरीदृशं क्वचिन्न मादृशाः सन्ति धनुर्धरा भुवि .. 17 .. 4\-11\-17 (28611) नृत्याम गायामि च वादयाम्यहं प्रानर्तने कौशलनैपुणं मम . तदुत्तरायाः परिधत्स्व नर्तने भवामि देव्या नरदेव नर्तकी .. 18 .. 4\-11\-18 (28612) विराट उवाच. 4\-11\-19x (3029) ददामि ते तं हि वरं बृहन्नले सुतां हि मे नर्तय याश्च तादृशीः . ततो विराटः स्वयमाह्वयत्सुतां नराधिपस्तां च सुमध्यसुन्दरीम् .. 19 .. 4\-11\-19 (28613) उवाच चैनां मुदितेन चेतसा बृहन्नला नाम सखी भवत्वियम् . सुगात्रि संप्रीतिसुबद्धसौहृदा तवाङ्गने प्राणसमा च नित्यदा .. 20 .. 4\-11\-20 (28614) प्रकामभक्ष्याभरणाम्बरा शुभा चरत्वियं सर्वजनेष्ववारिता . न दुष्कुलानामियमाकृतिर्भवेन्न वृत्तभेदी भवतीदृशो जनः .. 21 .. 4\-11\-21 (28615) वैशम्पायन उवाच. 4\-11\-22x (3030) संमन्त्र्य राजा विविधैः स्वमन्त्रिभिः परीक्ष्य चैनं प्रमदाभिराशु वै . अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम् .. 22 .. 4\-11\-22 (28616) स शिक्षयामास च गीतवदनं सुतां विराटस्य धनंजयः प्रभुः . सखीश्च तस्याः परिचारिकास्तथा प्रियश्च तस्याः स बभूव पाण्डवः .. 23 .. 4\-11\-23 (28617) तथा स तत्रैव धनंजयोऽवसत्प्रियाणि कुर्वन्त्सह ताभिरात्मवान् . तथा गतं तत्र न जझिरे जना बहिश्चरा वाऽप्यथवेतरे जनाः .. 24 .. .. 4\-11\-24 (28618) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि एकादशोऽध्यायः .. 11 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 012 .. श्रीः .. 4\.12\. अध्यायः 12 ##Mahabharata - Virata Parva - Chapter Topics## nakulena विराटमेत्य स्वस्याश्वशास्त्रे कौशलाभिधानम् .. 1 .. विराटेन नकुलस्याश्वपालने niyojanam .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-12\-0 (28619) वैशम्पायन उवाच. 4\-12\-0x (3031) अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराजे तुरगान्समीक्षति . तमापतन्तं ददृशुः पृथग्जनाः प्रमुक्तमभ्रादिव चन्द्रमण्डलम् .. 1 .. 4\-12\-1 (28620) स वै हयानैक्षत तानितस्ततः समीक्षमाणं च ददर्श मत्स्यराट् . दृष्ट्वा तथैनं स कुरूत्तमं तमः पप्रच्छ तान्सर्बसभासदस्तदा .. 2 .. 4\-12\-2 (28621) को वा विजानाति पुराऽस्य दर्शनं योऽयं युवाऽभ्येति हि मासिकां सभाम् . प्रियो हि मे दर्शनतोपि संमतो ब्रवीतु कश्चिद्यदि दृष्टवानिमम् .. 3 .. 4\-12\-3 (28622) अयं हयान्पश्यति मामकान्मुहुर्ध्रुवं हयज्ञो भविता विचक्षणः . प्रवेश्यतामेष समीपमाशु वै विभाति वीरो हि यथाऽमरस्तथा .. 4 .. 4\-12\-4 (28623) वितर्कयत्येव हि मत्स्यराजनि त्वरन्कुरूणामृषभः सभामगात् . ततः प्रणम्योपनतः कुरूत्तमो विराटराजानमुवाच पार्थिवम् .. 5 .. 4\-12\-5 (28624) तवागतोऽहं पुरमद्य भूपते जिजीविषुर्वेतनभोजनार्थिकः . तवाश्वबन्धः सुभृतो भवाम्यहं कुरुष्व मामश्वपतिं यदीच्छसि .. 6 .. 4\-12\-6 (28625) विराट उवाच. 4\-12\-7x (3032) ददानि यानानि धनानि वेतनं न चाश्वसूतो भवितुं त्वमर्हसि . कुतोसि कस्यामि कथं त्वमागतो ब्रवीहि शिल्पं तव विद्यते च यत् .. 7 .. 4\-12\-7 (28626) नकुल उवाच. 4\-12\-8x (3033) पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः . तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन .. 8 .. 4\-12\-8 (28627) अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः . दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् .. 9 .. 4\-12\-9 (28628) न कातरं स्यान्मम वाजिवाहनं न मेऽस्ति दुष्टा बडवा कुतो हयः . जानंस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः .. 10 .. 4\-12\-10 (28629) मातलिरिव देवपतेर्दशरथनृपतेः सुमत्र इव यन्ता . सुमह इव जामदग्रेस्तथैव तव शिक्षयाम्यश्वान् .. 11 .. 4\-12\-11 (28630) युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात् . शतसाहस्रकोटीनामश्वानामस्मि रक्षिता .. 12 .. 4\-12\-12 (28631) विराट उवाच. 4\-12\-13x (3034) यदस्ति किंचिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै . ये चापि केचिन्मम वाजियोधास्त्वदाश्रयाः सारथयश्च सन्तु मे .. 13 .. 4\-12\-13 (28632) इदं तवेष्टं विहितं सुरोपम ...हि यत्ते प्रसमीक्षितं वरम् . ....अनुरूपं हयकर्म दृश्यते विभाति राजेव न कर्म वाजिनाम् .. 14 .. 4\-12\-14 (28633) युधिष्ठिरस्यैव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् . कथं नु भृत्यैः स विनाकृतो वने चरत्यनिन्द्यो रमते च पाण्डवः .. 15 .. 4\-12\-15 (28634) वैशम्पायन उवाच . 4\-12\-16x (3035) तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः . न चैवमन्येऽपि विदुः कथंचन प्रियाभिरामं विचरन्तमन्तरा .. 16 .. .. 4\-12\-16 (28635) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि द्वादशोऽध्यायः .. 12 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 013 .. श्रीः .. 4\.13\. अध्यायः 13 ##Mahabharata - Virata Parva - Chapter Topics## sahadevena गोपालवेषधारणेन विराटंप्रति गमनम् .. 1 .. विराटेन सहदेवस्य गोपालने niyojanam .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-13\-0 (28636) वैशम्पायन उवाच. 4\-13\-0x (3036) अथापरोऽदृश्यत वै शशी यथा हुतो हविर्भिर्हि यथाऽध्वरे शिखी . तथा समालक्ष्यत चारुदर्शनः प्रकाशयन्सूर्य इवाचिरोदितः .. 1 .. 4\-13\-1 (28637) तमाव्रजन्तं सहदेवमग्रणीर्नृपो विराटो नचिरात्समैक्षत . प्रैक्षन्त तं तत्र पृथक्समागताः सभागताः सर्वमनोहरप्रभम् . युवानमायान्तममित्रकर्शनं प्रमुक्तमभ्रादिव चन्द्रमण्डलम् .. 2 .. 4\-13\-2 (28638) यष्ट्या प्रमाणान्वितया सुदर्शनं दामानि पाशं च निबद्ध्य पृष्ठतः . मौर्वी च तन्त्रीं महतीं सुसंहितां बालैश्च तारैर्बहुभिः समावृताम् .. 3 .. 4\-13\-3 (28639) स चापि राजानमुवाच वीर्यवान्कुरुष्व मां पार्थिव गोष्ववस्थितम् . मया हि गुप्ताः पशवो भवन्तु ते प्रसन्ननिद्राः प्रभवोस्मि वल्लवः .. 4 .. 4\-13\-4 (28640) न श्वापदेभ्यो न च रोगतो भयं न चापि दावान्न च तस्कराद्भयम् . पयःप्रभूता बहुला निरामया भवन्ति गावः सुभृता नराधिप .. 5 .. 4\-13\-5 (28641) निशम्य राजा सहदेवभाषितं निरीक्ष्य माद्रीसुतमभ्यनन्दत् . उवाच हृष्टो मुदितेन चेतसा न बल्लवत्वं त्वयि वीर लक्षये .. 6 . 4\-13\-6 (28642) धैर्याद्वपुः क्षात्रमिवेह ते दृढं प्रकाशते कौरववंशजस्य वा . नापण्डितेयं तव दृश्यते तनुर्भवेह राज्ये मम मन्त्रधर्मभृत् .. 7 .. 4\-13\-7 (28643) प्रशाधि मत्स्यान्सहराजकानिमान्बृहस्पतिः शत्रुयुतानिवामरान् . बलं च मे रक्ष सुवेष सर्वशो गृहाण खङ्गं प्रतिरूपमात्मः .. 8 .. 4\-13\-8 (28644) अनीककर्णाग्रधरो बलस्य मे प्रभुर्भवानस्तु गृहाण कार्मुकम् .. 9 . 4\-13\-9 (28645) वैशम्पायन उवाच. 4\-13\-10x (3037) विराटराज्ञाऽभिहितः कुरूत्तमः प्रशस्य राजानमभिप्रणम्य च . उवाच मत्स्यप्रवरं महापतिः शृणुष्व राजन्मम वाक्यमुत्तमम् .. 10 .. 4\-13\-10 (28646) बालो ह्यहं जातिविशेषदूषितः कुतोऽद्य मे नीतिषु युक्तमन्त्रता . स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां गोपरिरक्षणेऽनघ .. 11 .. 4\-13\-11 (28647) वैश्योस्मि नाम्नाऽहमरिष्टनेमिर्गोसङ्ख्य आसं कुरुपुङ्गवानाम् . वस्तुं त्वयीच्छामि विशांवरिष्ठ तान्राजसिंहान्न हि वेद्मि पार्थान् .. 12 .. 4\-13\-12 (28648) न जीवितुं शक्यमतोऽन्यकर्मणा न च त्वदन्यो मम रोचते विभो .. 13 .. 4\-13\-13 (28649) विराट उवाच. 4\-13\-14x (3038) त्वं ब्राह्मणो वा यदि वाऽपि भूमिपः समुद्रनेमीश्वररूपवानसि . आचक्ष्व तत्वं त्वममित्रकर्शन न बल्लवत्वं त्वयि विद्यते समम् .. 14 .. 4\-13\-14 (28650) कस्यामि राज्ञो विषयादिहागतः किं चापि शिल्पं तव विद्यते कृतम् . कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम् .. 15 .. 4\-13\-15 (28651) सहदेव उवाच. 4\-13\-16x (3039) पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः . तस्याष्टौ शतसाहस्रं गवां वर्गाः शतंशतम् .. 16 .. 4\-13\-16 (28652) अपरे दशसाहस्रा द्विस्तावन्तस्तथा परे . तेषां गोसङ्ख्य आसं वै तन्त्रीपालेति मां विदुः .. 17 .. 4\-13\-17 (28653) भूतं भव्यं भविष्यच्च यच्चान्यद्गोगतं क्वचित् . न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम् .. 18 .. 4\-13\-18 (28654) गुणाः सुविदिता ह्यासन्मया तस्य महात्मनः . आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः .. 19 .. 4\-13\-19 (28655) अनेन गणिता गावो दुर्विज्ञेया महत्तराः . बहुक्षीरतरास्ता वै बह्व्यः सत्यः सपुत्रिकाः .. 20 .. 4\-13\-20 (28656) क्षिप्रं च गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चित् . तैस्तैरुपयैर्विदितं मयैतदेतानि शिल्पानि मयि स्थितानि .. 21 .. 4\-13\-21 (28657) ऋषभानपि जानामि राजन्पूजितलक्षणान् . येषां मूत्रमुपाघ्राय वन्ध्या अपि प्रसूयते .. 22 .. 4\-13\-22 (28658) वैशम्पायन उवाच. 4\-13\-23x (3040) मत्स्याधिपो हर्षकलेन चेतसा माद्रीसुतं पाण्डवमभ्यभाषत . नैवानुमन्ये तव कर्म कुत्सितं महीं समग्रामभिपातुमर्हसि .. 23 .. 4\-13\-23 (28659) अथ त्विदानीं तव रोचते विभो यथेष्टतो गव्यमवेक्ष मामकम् . त्वदर्पणा मे पशवो भवन्तु वै पशून्सपालान्भवते ददाम्यहम् .. 24 .. 4\-13\-24 (28660) शतं सहस्राणि गवां हि सन्ति वर्णस्यवर्णस्य पृथग्गणानाम् . ददामि तेऽहं वरमीप्सितं च यत्त्वदर्पणा मे पशवो भवन्त्विति .. 25 .. 4\-13\-25 (28661) वैशम्पायन उवाच. 4\-13\-26x (3041) एवं विराटेन समेत्य पाण्डवो लब्ध्वा च गोबल्लवतां यथेष्टतः . अज्ञातचर्यामवसन्महात्मा यथा रविश्चास्तगिरिं प्रविष्टः .. 26 .. 4\-13\-26 (28662) एवं विराटे न्यवसंश्च पाण्डवा यथा प्रतिज्ञाभिरमोघविक्रमाः . अबुद्धचर्यां चरितुं यथातथं समुद्रनेमीमभिशास्तुमुद्यताः .. 27 .. .. 4\-13\-27 (28663) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि त्रयोदशोऽध्यायः .. 13 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 014 .. श्रीः .. 4\.14\. अध्यायः 14 ##Mahabharata - Virata Parva - Chapter Topics## द्रौपद्या सैरन्ध्रीवेषधारणेन सुदेष्णागृहे निवासः .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-14\-0 (28664) वैशम्पायन उवाच . 4\-14\-0x (3042) ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता . वेणीकेशान्समुत्क्षिप्य पीनवृत्तकुचा शुभा . जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना .. 1 .. 4\-14\-1 (28665) वासश्च परिधायैकं कृष्णा सुमलिनं महत् . कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् .. 2 .. 4\-14\-2 (28666) प्रविष्टा नगरं भीरूः सैरन्ध्रीवेषसंयुता . तां नराः परिधावन्तः स्त्रियश्च समुपाद्रवन् .. 3 .. 4\-14\-3 (28667) अपृच्छंस्ते च तां दृष्ट्वा का त्वं किं च चिकीर्षसि . सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता . कर्म चेच्छामि वै कर्तुं तस्य या मां भरिष्यति .. 4 .. 4\-14\-4 (28668) वैशम्पायन उवाच. 4\-14\-5x (3043) तस्या रूपेण वेषेण श्लक्ष्णया च गिरा तथा . न श्रद्दधानास्तां देवीमन्नहेतोरुपस्थिताम् .. 5 .. 4\-14\-5 (28669) विराटस्य तु कैकेयी भार्या परमसंमता . आलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् .. 6 .. 4\-14\-6 (28670) सा समीक्ष्य तथारूपामनाथामेकवाससम् . स्त्रीभिश्च पुरुषैश्चापि सर्वतः परिवारिताम् .. 7 .. 4\-14\-7 (28671) विराटभार्या तां देवी कारुण्याज्जातसंभ्रमा . अप्रेषयत्समीपस्थाः स्त्रियो वृद्धाश्च तत्पराः .. 8 .. 4\-14\-8 (28672) अपनीय ततः सर्वा आनयध्वमिहैव ताम् . यदा दृष्टा मया साध्वी कम्पते मे मनस्तदा . तस्माच्छीघ्रमिहानाय दर्शयध्वं यदीच्छथ .. 9 .. 4\-14\-9 (28673) तास्तथोक्ता उपागम्य द्रौपदीं परिसंगताः . आनीय सर्वथा त्वेनामब्रुवन्मधुराक्षरम् .. 10 .. 4\-14\-10 (28674) भद्रे त्वां द्रष्टुमिच्छन्ती सुदेष्णा हर्म्यभूतले . त्वदर्थं प्रैषयच्चास्मान्द्रष्टुं तां त्वं यदीच्छसि . आयाह्यस्माभिरेवाद्य रक्ष्यमाणा यथेष्टतः .. 11 .. 4\-14\-11 (28675) तच्छ्रुत्वा द्रौपदी तासां वचनं वाक्यकोविदा . ईप्सितर्थातिलाभेन हृष्टाऽऽयाता गृहोत्तमम् .. 12 .. 4\-14\-12 (28676) राजवेश्म ह्युपाक्रम्य यत्राग्र्यमहिषी स्थिता . सुदेष्णामगमत्कृष्णा राजभार्यां यशस्विनीम् .. 13 .. 4\-14\-13 (28677) कृष्णान्केशान्मृदून्दीर्घान्समुद्ग्रथ्यासितेक्षणा . कुञ्चिताग्रांस्तु सूक्ष्माग्रान्दर्शनीयान्निबध्य च . जुगूहे दक्षिणे पार्श्वे मृदूनायतलोचना .. 14 .. 4\-14\-14 (28678) सा प्रविश्य विराटस्य द्रौपद्यन्तःपुरं शुभा . ह्रीनिषेवान्विता बाला कम्पमाना लतेव सा .. 15 .. 4\-14\-15 (28679) अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता . ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे .. 16 .. 4\-14\-16 (28680) रक्तसूक्ष्माम्बरधरां मेघे सौदामिनीमिव . नानावर्णविचित्रां च सर्वाभरणभूषिताम् .. 17 .. 4\-14\-17 (28681) सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम् . बहुपुष्पोपकीर्णायां भूम्यां वेदिमिवाध्वरे .. 18 .. 4\-14\-18 (28682) सुदेष्णां राजमहिषीं सर्वालंकारभूषिताम् . श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् .. 19 .. 4\-14\-19 (28683) ताः सर्वा द्रौपदीं दृष्ट्वा सन्तप्ताः परमाङ्गनाः . परितश्चोपतस्थुस्ताः सहसोत्थाय चासनात् .. 20 .. 4\-14\-20 (28684) निरीक्षमाणाः सर्वास्ताः शचीं देवीमिवागताम् . गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम् . अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् .. 21 .. 4\-14\-21 (28685) न ह्रस्वां नातिमहतीं जातां बहुतृणे वने . ऋश्यरोहीमिवानिन्द्यां सुकेशीं मृगलोचनाम् .. 22 .. 4\-14\-22 (28686) तां मृगीमिव वित्रस्तां यूथभ्रष्टामिव द्विपाम् . लक्ष्मीमिव विशालाक्षीं विद्यामिव यशस्विनीम् .. 23 .. 4\-14\-23 (28687) रोहिणीमिव ताराणां दीप्तामग्निशिखामिव . पार्वतीमिव रुद्राणीं वेलामिव महोदधेः .. 24 .. 4\-14\-24 (28688) सुलभामिव नागीनां मृगीणामिव किन्नरीम् . गङ्गामिव विशुद्धाङ्गीं शारदीमिव शर्वरीम् .. 25 .. 4\-14\-25 (28689) तामचिन्त्यतमां लोके इलामिव यशस्विनीम् . सावित्रीमिव दुर्धषां ब्राह्म्या लक्ष्म्या समन्वितां .. 26 .. 4\-14\-26 (28690) सीतामिव सतीं शुद्धामरुन्धतीमिव प्रियाम् . सुदेष्णा पर्यपृच्छत्तां विस्मयोत्फुल्ललोचना .. 27 .. 4\-14\-27 (28691) का त्वं सर्वानवद्याङ्गि कुतोसि त्वमिहागता . कस्य वा त्वं विशालाक्षि किं वा ते करवाण्यहम् .. 28 .. 4\-14\-28 (28692) गूढगुल्फा समानोरूस्त्रिगम्भीरा षडुन्नता . स्निग्धा पञ्चसु रक्तेषु हंसगद्गदभाषिणी .. 29 .. 4\-14\-29 (28693) शुकेशी सुस्वरा श्यामा पीनश्रोणीपयोधरा . अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा .. 30 .. 4\-14\-30 (28694) कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना . दानवी किन्नरी वा त्वं गन्धर्वी वनदेवता .. 31 .. 4\-14\-31 (28695) अप्सरा वाऽसि नागी वा तारा वा त्वं विलासिनी . अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ मालिनी .. 32 .. 4\-14\-32 (28696) तेनतेनैव संपन्ना काश्मीरीव तुरंगमा . इन्द्राणी त्वथ रुद्राणी स्वधा वाऽप्यथवा रतिः .. 33 .. 4\-14\-33 (28697) देवि देवेषु विख्याता ब्रूहि का त्वमिहागता . तव ह्यनुपमं रूपं भूषणैरपि वर्जितम् .. 34 .. 4\-14\-34 (28698) त्वां सृष्ट्वोपरतं मन्ये लोककर्तारमीश्वरम् . न तृप्यन्ति स्त्रियो दृष्ट्वा का न पुंसां रतिर्भवेत् .. 35 .. 4\-14\-35 (28699) प्रवालपुष्पस्तबकैराचिता वनदेवताः . त्वामेव हि निरीक्षन्ते विस्मिता रूपसंपदा .. 36 .. 4\-14\-36 (28700) अन्तःपुरगता नार्यो मृगाः पक्षिगणा नराः . सर्वे त्वामेव कल्याणि निरीक्षन्ते सुविस्मिताः .. 37 .. 4\-14\-37 (28701) न त्वादृशी काचन मे त्रिषु लोकेषु सुन्दरी . दृष्टपूर्वा श्रुता वाऽपि चक्षुपा विद्यते शुभा .. 38 .. 4\-14\-38 (28702) द्रौपद्युवाच. 4\-14\-39x (3044) नास्ति देवी न गन्धर्वी न यक्षी न च किन्नरी . सैरन्ध्री नाम मे जातिर्वन्यमूलफलाशना .. 39 .. 4\-14\-39 (28703) पतीनां प्रेक्षमाणानां कस्मिंश्चित्कारणान्तरे . केशपाशे परामृष्टा साऽहं त्रस्ता वनं गता .. 40 .. 4\-14\-40 (28704) तत्र द्वादशवर्षाणि वन्यमूलफलाशना . चराम्यनिलया सुभ्रूः सा तवान्तिकमागता .. 41 .. 4\-14\-41 (28705) जानामि केशान्ग्रथितुं विचित्रान्ग्रथितुं मणीन् . मल्लिकोत्पलपद्मानां जानामि ग्रथितुं स्रजः .. 42 .. 4\-14\-42 (28706) सिन्धुवारकजातीनां रचयाम्यवतंसकान् . पत्रं मृगाङ्गमगरुं पिषे च हरिचन्दनम् . ग्रथयिष्यामि चित्राश्च स्रजः परमशोभनाः .. 43 .. 4\-14\-43 (28707) आराधनं सत्यभामां कृष्णस्य महिषीं प्रियाम् . कृष्णां च भार्यां पार्थानां नारीणामुत्तमां तथा .. 44 .. 4\-14\-44 (28708) तथाऽस्मि सुभ्रुवा चाहमिष्टलाभेन तोषिता . मालिनी चेति मे नाम स्वयं देवी चकार ह . कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी .. 45 .. 4\-14\-45 (28709) न चाहं चिरमिच्छामि क्वचिद्वस्तुं शुभानने . व्रतं किलैतदस्माकं कुलधर्मोऽयमीदृशः .. 46 .. 4\-14\-46 (28710) योऽस्माकं तु हरेद्द्रव्यं देशं वसनमेव वा . न क्रोद्धव्यं किलास्माभिरस्मद्गुरुरमर्षणः .. 47 .. 4\-14\-47 (28711) साऽहं वनानि दुर्गाणि तीर्थानि च सरांसि च . शैलांश्च विविधान्रम्यान्सरितश्च समुद्रगाः .. 48 .. 4\-14\-48 (28712) भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी . विचरामि महीं दुर्गां यत्र सायंनिवेशना .. 49 .. 4\-14\-49 (28713) वीरपत्नी यदा देवी चरमाणेषु भर्तृषु . साऽहं विवत्सा विधिना गन्धमादनपर्वतात् . शृणोमि तव सौशील्यं भर्तुर्मधुरभाषिणि .. 50 .. 4\-14\-50 (28714) माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः . त्वामुपस्थातुमिच्छामि ततश्चाहमिहागता .. 51 .. 4\-14\-51 (28715) गुरवो मम धर्मश्च वायुः शक्रस्तथाऽश्विनौ . तेषां प्रसादाच्च न मां कश्चिद्धर्षयते पुमान् .. 52 .. 4\-14\-52 (28716) वैशम्पायन उवाच. 4\-14\-53x (3045) एवमुक्त्वा सुदेष्णां तां कृताञ्जलिपुटा स्थिता . साऽब्रवीद्विस्मयाविष्टा द्रौपदीं योषितां वराम् .. 53 .. 4\-14\-53 (28717) न भरेयमहं भद्रे संशयो मम विद्यते . राजा त्वयं हि त्वां दृष्ट्वा मतिं पापां करिष्यति .. 54 .. 4\-14\-54 (28718) साऽहं त्वां न क्षमां मन्ये वसन्तीमिह वेश्मनि . एष दोषोस्ति सुश्रोणि कथं वाभीरु मन्यसे .. 55 .. 4\-14\-55 (28719) स्थिता राजकुले नार्यो याश्चेमा मम वेश्मनि . त्वामेवैकां निरीक्षन्ते विस्मयाद्वरवर्णिनि .. 56 .. 4\-14\-56 (28720) वृक्षांश्चोपस्थितान्पश्य य इमे मम वेश्मनि . विनमन्ते हि त्वां दृष्ट्वा पुमांसं कं न लोभयेः .. 57 .. 4\-14\-57 (28721) बिभर्षि परमं रूपमतिमानुषमद्भुतम् . तिर्यग्योनिगताश्चापि निरीक्षन्ते सविस्मयाः . तव रूपमनिन्द्याङ्गि किं पुनर्मानवा भुवि .. 58 .. 4\-14\-58 (28722) राजा विराटः सुश्रोणि दृष्ट्वा ते परमं वपुः . मां विहाय वरारोहे त्वां गच्छेत्सर्वचेतसा .. 59 .. 4\-14\-59 (28723) यं हि त्वमनवद्याङ्गी नरमायतलोचने . सुप्रसन्ना हि वीक्षेथाः स कामवरागो भवेत् .. 60 .. 4\-14\-60 (28724) सुस्नाताऽलंकृता हि त्वं यमीक्षेथा हि मानुषम् . ग्लानिर्न तस्य दुःखं वा न तन्द्रिर्न पराजयः .. 61 .. 4\-14\-61 (28725) न शोको न च सन्तापो न क्रोधो नानृतं वदे . यं त्वं सर्वातवद्याङ्गि भजेथाः समलंकृता .. 62 .. 4\-14\-62 (28726) न व्याधिर्न जरा तस्य न तृष्णा न क्षुधा भवेत् . यस्य त्वं वशगा सुभ्रु भवेरङ्कगता सती .. 63 . 4\-14\-63 (28727) पञ्चत्वमपि संप्राप्तं यं च त्वं परिपस्वजेः . बाहुभ्यामनुरूपाभ्यां स जीवेदिति मे मतिः .. 64 .. 4\-14\-64 (28728) यस्य हि त्वं भवेर्भार्या यं च हृष्टा परिष्वजेः . अतिजीवेस्य सर्वेषु देवेष्विव पुरन्दरः .. 65 .. 4\-14\-65 (28729) अध्यारोहेद्यथा वृक्षं यथा वाऽऽरुह्य तक्षति . राजवेश्मनि वामोरु ननु स्यास्त्वं तथा मम .. 66 .. 4\-14\-66 (28730) यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः . तथाविधमहं मन्ये तव सुभ्रु समागमम् .. 67 .. 4\-14\-67 (28731) अनुमानये त्वां सैरन्ध्रि नावमन्ये कथंचन . भर्तृशीलभयाद्भद्रे तव वासं न रोचये .. 68 .. 4\-14\-68 (28732) सैरन्ध्र्युवाच. 4\-14\-69x (3046) नाहं शक्या विराटेन यद्वा चान्येन केनचित् . देवगन्धर्वयक्षैर्वा द्रष्टुं दुष्टेन चेतसा .. 69 .. 4\-14\-69 (28733) गन्धर्वाः पालयन्ते मां सुकुलाः पञ्च सुव्रताः . पुत्रा देवादिदेवानां सूर्यपावकवर्चसः .. 70 .. 4\-14\-70 (28734) यश्च दुःशीलवान्मर्त्यो मां स्पृशेद्दुष्टचेतसा . स तामेव निशां शीघ्रं शयीत मुसलैर्हतः .. 71 .. 4\-14\-71 (28735) यस्यापि हि शतं पूर्णं बान्धवानां भवेदपि . सहस्रं वा विशालाक्षि कोटिर्वापि सहस्रिका . दुष्टचित्तश्च मां ब्रूयान्न स जीवेत्तवाग्रतः .. 72 .. 4\-14\-72 (28736) न तस्य त्रिदशा देवा नासुरा न च पन्नगाः . तेभ्यो गन्धर्वराजेभ्यस्त्राणं कुर्युरसंशयम् .. 73 .. 4\-14\-73 (28737) सुदेष्णे विश्वस त्वं मां स्वजने बान्धवेऽपि वा . नाहं शक्या नरैर्द्रष्टुं न च मे वृत्तमीदृशम् .. 74 .. 4\-14\-74 (28738) यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् . प्रीयेरंस्तेन वासेन गन्धर्वाः पतयो मम .. 75 .. 4\-14\-75 (28739) यो हि मां पुरुषो गृद्ध्येद्यथाऽन्याः प्राकृतस्त्रियः . तामेव स इमां रात्रिं प्रविशेदपरां तनुम् .. 76 .. 4\-14\-76 (28740) न चाप्यहं चालयितुं शक्या केनचिदङ्गने . दुःखशीलाश्च गन्धर्वास्त इमे बलिनः प्रियाः . एवं निवसमानायां मयि मा ते भयं हि भूत् .. 77 .. 4\-14\-77 (28741) वैशम्पायन उवाच. 4\-14\-78x (3047) एवमुक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यमब्रवीत् . वसेह मयि कल्याणि यदि ते वृत्तमीदृशम् .. 78 .. 4\-14\-78 (28742) कश्च ते दातुमुच्छिष्टं पुमानर्हति भामिनि . प्रसारयेच्च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान् .. 79 .. 4\-14\-79 (28743) एवमाचारसंपन्ना एवं देवपरायणा . रक्ष्या त्वमसि भूतानां सावित्रीवद्विजन्मनाम् .. 80 .. 4\-14\-80 (28744) देवता इव कल्याणि पूजिता वरवर्णिनी . वस भद्रे मयि प्रीता प्रीतिर्हि मयि वर्तते . सर्वकामैः प्रमुदिता निरुद्विग्नमनाः सुखम् .. 81 .. 4\-14\-81 (28745) वैशम्पायन उवाच. 4\-14\-82x (3048) सुदेष्णयैवमुक्ता सा संप्रीता चारुहासिनी . निर्विशङ्का विराटस्य विवेशान्तःपुरं सुखम् .. 82 .. 4\-14\-82 (28746) याज्ञसेनी सुदेष्णां तु शुश्रूपन्ती विशांपते . अवसत्परिचारार्हा सुदुःखं जनमेजय .. 83 .. 4\-14\-83 (28747) एवं विराटे न्यवसंस्तु पाण्डवाः कृष्णा तथाऽन्तःपुरमेत्य शोभना . अज्ञातचर्यां प्रतिरुद्धमानसा यथाऽग्रथो भस्मनि गूढतेजसः .. 84 .. .. 4\-14\-84 (28748) इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि चतुर्दशोऽध्यायः .. 14 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-14\-1 समुत्क्षिप्य वल्गिताग्राननिन्दितानिति खो थो धो पाठः .. 1 .. चतुर्दशोऽध्यायः .. 14 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 015 .. श्रीः .. 4\.15\. अध्यायः 15 ##Mahabharata - Virata Parva - Chapter Topics## atha samayapalanaparva .. 2 .. पाण्डवैः स्वस्वव्यापारैर्विराटपरितोपणम् .. 1 .. भीमेन शङ्करोत्सवे महामल्लमारणम् .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-15\-0 (28749) janamejaya उवाच. 4\-15\-0x (3049) एवं विराटनगरे वसन्तः सत्यविक्रमाः . अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः .. 1 .. 4\-15\-1 (28750) वैशम्पायन उवाच. 4\-15\-2x (3050) एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः . आराधयन्तो राजानां यदकुर्वत तच्छृणु .. 2 .. 4\-15\-2 (28751) युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः . तथैव च विराटस्य सपुत्रस्य विशांपते .. 3 .. 4\-15\-3 (28752) स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः . अक्षबद्धान्यथाकामं सूत्रबद्धानिव द्विजान् .. 4 .. 4\-15\-4 (28753) अज्ञातं च विराटस्य विजित्य वसु धर्मराट् . भ्रातृभ्यः पुरुषव्याघ्रो यथेष्टं संप्रयच्छति .. 5 .. 4\-15\-5 (28754) भीमसेनोपि मांसानि भक्ष्याणि विविधानि च . अतिसृष्टानि मत्स्येन विक्रीणन्निव भ्रातृषु .. 6 .. 4\-15\-6 (28755) वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः . विक्रीणन्निव सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति .. 7 .. 4\-15\-7 (28756) नकुलोपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् . तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति .. 8 .. 4\-15\-8 (28757) सहदेवोपि गोपानां वेषमास्थाय पाण्डवः . दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति .. 9 .. 4\-15\-9 (28758) कृष्णा तु सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी . यथा पुनरविज्ञाता तथा चरति भामिनी .. 10 .. 4\-15\-10 (28759) एवं संभावयन्तस्ते तदाऽन्योन्यं महारथाः . विराटनगरे चेरुः पुनर्गर्भधृता इव .. 11 .. 4\-15\-11 (28760) साशङ्का धार्तराष्ट्रस्य भयात्पाण्डुसुतास्तदा . प्रेक्षमाणास्तदा कृष्णामूपुश्छन्ना नराधिप .. 12 .. 4\-15\-12 (28761) अथ मासे चतुर्थे तु शङ्करस्य महोत्सवः . आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः .. 13 .. 4\-15\-13 (28762) तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः .. 14 .. 4\-15\-14 (28763) महाकाया महावीर्याः कालकेया इवासुराः . वीर्योन्मत्ता बलोदग्रा राज्ञा समभिपूजिताः .. 15 .. 4\-15\-15 (28764) सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः . असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ .. 16 .. 4\-15\-16 (28765) तेषामेको महानासीत्सर्वमल्लानथाह्वयत् . व्यावल्गमानो ददृशे गर्जितोद्गतिभिः स्थितः .. 17 .. 4\-15\-17 (28766) वित्रस्तमनसः सर्वे मल्लास्ते हतचेतसः . अवाङ्भुखाश्च भीताश्च मल्लाश्चान्ये विचेतसः .. 18 .. 4\-15\-18 (28767) व्यसुत्वमपरे चैव वाञ्छन्ति प्रतिविह्वलाः . गां प्रवेष्टुमथेच्छन्ति खं गन्तुमिव चोत्थिताः .. 19 .. 4\-15\-19 (28768) त्रस्ताः शान्ता विषणाङ्गा निःशब्दं विह्वलेक्षणाः . विराटराजमल्लास्ते भग्नदर्पा हतप्रभाः .. 20 .. 4\-15\-20 (28769) मल्लेन्द्रनिहताः सर्वे न किंचित्प्रवदन्ति ते . मल्ल उद्वीक्ष्य तान्मल्लांस्रस्तान्वाक्यमुवाचह .. 21 .. 4\-15\-21 (28770) आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले . सिंहव्याघ्रगणैः सार्धं क्रीडन्तं विद्धि भूपते .. 22 .. 4\-15\-22 (28771) मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् . विराटो वीक्ष्य तान्मल्लांस्त्रस्तान्वाक्यमुवाच ह .. 23 .. 4\-15\-23 (28772) अनेन सह मल्लेन को योद्धुं शक्तिमान्नरः .. 24 .. 4\-15\-24 (28773) इत्युक्तास्ते विराटेन सर्वे मल्ला विशांपते . तूष्णीमासंस्ततो राजा क्रोधाविष्ट उवाच ह .. 25 .. 4\-15\-25 (28774) ग्रामांश्च वेतनान्येपां मल्लानां हारयाम्यहम् . ततो युधिष्ठिरोऽवादीच्छ्रुत्वा मात्स्यपतेर्वचः .. 26 .. 4\-15\-26 (28775) अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे . अनेन सह मल्लेन योद्धुं शक्नोति भूपते .. 27 .. 4\-15\-27 (28776) योसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे . सोयं मल्लो वसत्येप राजंस्तव महानसे .. 28 .. 4\-15\-28 (28777) वैशम्पायन उवाच. 4\-15\-29x (3051) युधिष्ठिरवचः श्रुत्वा व्यक्तमाहेति पार्थिवः . सोप्यथाहूयतां क्षिप्रं योद्धुं मल्लेन संप्रति .. 29 .. 4\-15\-29 (28778) भीमसेनो विराटेन आहूतश्चोदितस्तथा . योद्धुं ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते .. 30 .. 4\-15\-30 (28779) नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात् . अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् .. 31 .. 4\-15\-31 (28780) युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशांपते . महादेवस्य भक्त्या च तं मल्लं पातयाम्यहम् .. 32 .. 4\-15\-32 (28781) वैशम्पायन उवाच. 4\-15\-33x (3052) चोदितो भीमसेनस्तु मल्लमाहूय मण्डले . योद्धुं व्यवस्थितो वीरो रेणुं संमृज्य हस्तयोः . मत्तो गज इवान्यं तु योद्धुं समुपचक्रमे .. 33 .. 4\-15\-33 (28782) अथ सूदेन तं मल्लं योधयामास मत्स्यराट्र .. 34 .. 4\-15\-34 (28783) नोद्यमानस्तदा भीमो दुःखेनेवाकरोन्मतिम् . न हि शक्नोम्यशक्तोपि प्रत्याख्यातुं नराधिपं .. 35 .. 4\-15\-35 (28784) ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् . प्रविवेश महारङ्गं विराटमभिहर्षयन् .. 36 .. 4\-15\-36 (28785) बवन्ध कक्षां कौन्तेयस्ततः संहर्षयञ्जनम् . ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् .. 37 .. 4\-15\-37 (28786) जीमूतं नाम तं तत्र मल्लप्रख्यातविक्रमम् . कक्षे मल्लं गृहीत्वाऽथ ननाद बहु सिंहवत् .. 38 .. 4\-15\-38 (28787) तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ . मत्ताविव महाकायौ वारणौ षष्ठिहायनौ .. 39 .. 4\-15\-39 (28788) ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतु . वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ .. 40 .. 4\-15\-40 (28789) उभौ परमसंहृष्टौ बलेनातिबलावुभौ . अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ .. 41 .. 4\-15\-41 (28790) कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः . सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा .. 42 .. 4\-15\-42 (28791) क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्स्वनैः . तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च .. 43 .. 4\-15\-43 (28792) शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः . जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः .. 44 .. 4\-15\-44 (28793) तद्युद्धमभवद्धोरमशस्त्रं बाहुतेजसा . बलप्राणेन शूराणां समाजोत्सवसन्निधौ .. 45 .. 4\-15\-45 (28794) अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः . बलिनोः संयुगे राजन्वृत्रवासवयोरिव .. 46 .. 4\-15\-46 (28795) प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः . आकर्षतुरथान्योन्यं जानुभिश्चापि जन्घतुः .. 47 .. 4\-15\-47 (28796) ततः शब्देन महता भर्त्सयन्तौ परस्परम् . व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ . बाहुभिः समसज्जेतामायसैः परिघैरिव .. 48 .. 4\-15\-48 (28797) उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान् . पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् .. 49 .. 4\-15\-49 (28798) चकर्ष दोर्भ्यामुत्पात्य भीमो मल्लममित्रहा . निनदं तमभिक्रोशञ्शार्दूल इव वारणम् .. 50 .. 4\-15\-50 (28799) समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् . ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् .. 51 .. 4\-15\-51 (28800) भ्रामयित्वा शतगुणं गतसत्वमचेतनम् . प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः .. 52 .. 4\-15\-52 (28801) तस्मिन्विनिहते वीरे जीमूते लोकविश्रुते . विराटः परमं हर्षमगच्छद्वान्धवैः सह .. 53 .. 4\-15\-53 (28802) प्रहर्षात्प्रददौ वित्तं बहु राज महामनाः . वललाय महारङ्गे यथा वैश्रवणस्तथा .. 54 .. 4\-15\-54 (28803) एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् . विनिघ्नन्मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् .. 55 .. 4\-15\-55 (28804) यदाऽस्य तुल्यः पुरुषो न कश्चितत्र विद्यते . ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् .. 56 .. 4\-15\-56 (28805) विराटेन प्रदत्तानि चित्राणि विविधानि च . स्थितेभ्यः पुरुषेभ्यश्च दत्त्वा द्रव्याणि जग्मिवान् .. 57 .. 4\-15\-57 (28806) पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः . योध्यते स विराटस्य गजैः सिंहैर्महाबलैः .. 58 .. 4\-15\-58 (28807) बीभत्सुरपि गीतेन नृत्तेनापि च पाण्डवः . विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः .. 59 .. 4\-15\-59 (28808) अश्वैर्विनीतैर्जवनैस्तत्रतत्र समागतः . तोपयामास राजानं नकुलो नृपसत्तमम् . तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु .. 60 .. 4\-15\-60 (28809) विनीतान्वृपभान्दृष्ट्वा सहदेवस्य चाभितः . धनं ददौ बहुविधं विराटः पुरुषर्षभः .. 61 .. 4\-15\-61 (28810) द्रौपदी प्रेक्ष्य तान्सर्वान्क्लिश्यमानान्महारथान् . नातिप्रीतमना राजन्निश्वासपरमाऽभवत् .. 62 .. 4\-15\-62 (28811) एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः . कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा .. 63 .. .. 4\-15\-63 (28812) इति श्रीमन्महाभारते विराटपर्वणि समयपालनपर्वणि पञ्चदशोऽध्यायः .. 15 .. .. समाप्तं चेदं समयपालनपर्व .. 2 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-15\-42 कृतप्रतिकृतादयो मल्लयुद्धविशेषाः .. 42 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 016 .. श्रीः .. 4\.16\. अध्यायः 16 ##Mahabharata - Virata Parva - Chapter Topics## द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः प्रत्याख्यानम् .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-16\-0 (28813) वैशम्पायन उवाच. 4\-16\-0x (3053) वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा . महारथेषु च्छन्नेषु मासा दश समाययुः .. 1 .. 4\-16\-1 (28814) याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशांपते . आवसत्परिचारार्हा सुदुःखं जनमेजय .. 2 .. 4\-16\-2 (28815) तथा चरन्ती पाञ्चाली सुदेष्णाया निवेशने . ता देवीं तोपयामास तथा चान्तःपुरस्त्रियः .. 3 .. 4\-16\-3 (28816) तस्मिन्वर्षे गतप्राये कीचकस्तु महाबलः . सेनापतिर्विराटस्य ददर्श द्रुपदात्मजाम् .. 4 .. 4\-16\-4 (28817) तां दृष्ट्वा देवगर्भायां चरन्तीं देवतामिव . कीचकः कामयामास कामबाणप्रपीडितः .. 5 .. 4\-16\-5 (28818) स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै . प्रहसन्निव सेनानीरिदं वचनमब्रवीत् .. 6 .. 4\-16\-6 (28819) नेयं मया जातु पुरेह दृष्टा राज्ञी विराटस्य निवेशने शुभा . रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी .. 7 .. 4\-16\-7 (28820) का देवरूपा हृदयंगमा शुभे ह्याचक्ष्व मे कस्य कुतोत्र शोभने . चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौपधमस्ति मे मतम् .. 8 .. 4\-16\-8 (28821) अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम् . अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किंचन .. 9 .. 4\-16\-9 (28822) प्रभूतनागाश्वरथं महाजनं समृद्धियुक्तं बहुपानयोजनम् . मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम .. 10 .. 4\-16\-10 (28823) ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम् . उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने .. 11 .. 4\-16\-11 (28824) का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने . प्राप्ता विराटनगरं तत्त्वमाचक्ष्व शोभने .. 12 .. 4\-16\-12 (28825) रूपमग्र्यं तथा कान्तिः सौकुमार्यमनुत्तमम् . कान्त्या विभाति वक्रं ते शशाङ्क इव निर्मलं .. 13 .. 4\-16\-13 (28826) नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभेशुभे . वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् .. 14 .. 4\-16\-14 (28827) एवंरूपा मया नारी काचिदन्या महीतले . न दृष्टपूर्वा सुश्रोणि यादृशी त्वमनिन्दिते .. 15 .. 4\-16\-15 (28828) लक्ष्मीः पद्मालया का त्वमथ भूतिः सुमध्यमे . ह्रीः श्रीः कीर्तिरथो कान्तिरासां का त्वं वरानने .. 16 .. 4\-16\-16 (28829) अतीव रूपिणी किं त्वमनङ्गविहारिणी . अतीव भ्राजसे सुभ्रु प्रभेवेन्दोरनुत्तमा .. 17 .. 4\-16\-17 (28830) अपि चेक्षणपक्ष्माणां स्थितज्योत्स्नोपमं शुभम् . दिव्यांशुरश्मिभिर्वृत्तं दिव्यकान्तिमनोरमम् .. 18 .. 4\-16\-18 (28831) निरीक्ष्य वक्रचन्द्रं ते लक्ष्म्याऽनुपमया युतम् . कृत्स्ने जगति को नेह कामस्य वशगो भवेत् .. 19 .. 4\-16\-19 (28832) हारालंकारयोग्यौ तु स्तनौ चोभौ शुभोभनौ . सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ .. 20 .. 4\-16\-20 (28833) कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ . कामप्रतोदाविव मां तुदतश्चारुहासिनि .. 21 .. 4\-16\-21 (28834) वलीविभङ्गचतुरं स्तनभारविनामितम् . कराग्रसंमितं मध्यं तवेदं तनुमध्यमे .. 22 .. 4\-16\-22 (28835) दृष्ट्वैव चारुजघनं सरित्पुलिनसंनिभम् . कामव्याधिरसाध्यो मामप्याक्रामति भामिनि .. 23 .. 4\-16\-23 (28836) जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः . त्वत्सङ्गमाभिसंकल्पविवृद्धो मां दहत्ययम् .. 24 .. 4\-16\-24 (28837) आत्मप्रदानवर्षेण संगमाम्भोधरेण च . शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् .. 25 .. 4\-16\-25 (28838) मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः . त्वत्सङ्गमाशानिशितास्तीव्राः शशिनिभानने . मह्यं विदार्य हृदयमिदं निर्दयवेगिताः .. 26 .. 4\-16\-26 (28839) प्रविष्टा ह्यसितापाङ्गि प्रचण्डाश्चण्डदारुणाः . अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम . आत्मप्रदानसंभोगैर्मामुद्धर्तुमिहार्हसि .. 27 .. 4\-16\-27 (28840) चित्रमाल्याम्बरधरा सर्वाभरणभूषिता . कामं प्रकामं सेव त्वं मया सह विलासिनि .. 28 .. 4\-16\-28 (28841) नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता . प्राप्नुह्यनुत्तमं सौख्यं मत्तस्त्वं मत्तगामिनि .. 29 .. 4\-16\-29 (28842) स्वादून्यमृतकल्पानि पेयानि विविधानि च . पिबमाना मनोज्ञानि रममाणा यथासुखम् .. 30 .. 4\-16\-30 (28843) भोगोपचारान्विविधान्सौभाग्यं चाप्यनुत्तमम् . पानं पिब महाभागे भोगैश्चानुत्तमैः शुभैः .. 31 .. 4\-16\-31 (28844) इदं हि रूपं प्रथमं तवानघे निरर्थकं केवलमद्य भामिनि . अधार्यमाणा स्नगिवोत्तमा शुभा न शोभसे सुन्दरि शोभना सती .. 32 .. 4\-16\-32 (28845) त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि . अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने .. 33 .. .. 4\-16\-33 (28846) इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि षोडशोऽध्यायः .. 16 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 017 .. श्रीः .. 4\.17\. अध्यायः 17 ##Mahabharata - Virata Parva - Chapter Topics## द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः प्रत्याख्यानम् .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-17\-0 (28847) वैशम्पायन उवाच. 4\-17\-0x (3054) एवमुक्ताऽनवद्याङ्गी कीचकेन दुरात्मना . द्रौपदी तमुवाचेदं सैरन्ध्रीवेषधारिणी .. 1 .. 4\-17\-1 (28848) अप्रार्थनीयामिहं मां सूतपुत्राभिमन्यसे . निहीनवर्णां सैरेन्ध्रीं बीभत्सां केशकारिणीम् .. 2 .. 4\-17\-2 (28849) परदाराऽस्मि भद्रं ते न युक्तं तव सांप्रतम् . दयिताः प्राणिनां दारा धर्मं समनुचिन्तय .. 3 .. 4\-17\-3 (28850) परदारे न ते बुद्धिर्जातु कार्या कथंचन . विवर्जनं ह्यकार्याणामेतत्सुपुरुषव्रतम् .. 4 .. 4\-17\-4 (28851) मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः . अयशः प्राप्नुयाद्धोरं महद्वा प्राप्नुयाद्भयम् .. 5 .. 4\-17\-5 (28852) वैशम्पायन उवाच. 4\-17\-6x (3055) एवमुक्तस्तु सैरन्ध्र्या कीचकः काममोहितः . जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने .. 6 .. 4\-17\-6 (28853) दोषान्बहून्प्राणहरान्सर्वलोकविगर्हितान् . प्रोवाचेदं सुदुर्बुद्धिर्द्रौपदीमजितेन्द्रियः .. 7 .. 4\-17\-7 (28854) नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने . मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि .. 8 .. 4\-17\-8 (28855) प्रत्याख्याय च मां भीरु वशगं प्रियवादिनम् . नूनं त्वमसितापाङ्गि पश्चात्तापं करिष्यसि .. 9 .. 4\-17\-9 (28856) अहं हि सुभ्रु राज्यस्य कृत्स्नस्यास्य सुमध्यमे . प्रभुर्वासयिता चैव वीर्ये चाप्रतिमः क्षितौ .. 10 .. 4\-17\-10 (28857) पृथिव्यां मत्समो नास्ति कश्चिदन्यः पुमानिह . रूपयौवनसौभाग्यैर्भोगैश्चानुत्तमैः शुभैः .. 11 .. 4\-17\-11 (28858) सर्वकामसमृद्धेषु भोगेष्वनुपमेष्विह . भोक्तव्येषु च कल्याणि कस्माद्दास्ये रता ह्यसि .. 12 .. 4\-17\-12 (28859) मया दत्तमिदं राज्यं स्वामिन्यसि शुभानने . भजस्व मां वरारोहे भुङ्क्ष्वं भोगाननुत्तमान् .. 13 .. 4\-17\-13 (28860) एवमुक्ता तु सा साध्वी कीचकेनाशुभं वचः . कीचकं प्रत्युवाचेदं गर्हयन्त्यस्य तद्वचः .. 14 .. 4\-17\-14 (28861) सैरन्ध्र्युवाच. 4\-17\-15x (3056) मा सूतपुत्र मुह्यस्व माऽद्य त्यक्ष्यस्व जीवितम् . जानीहि पञ्चभिर्घोरैर्नित्यं मामभिरक्षिताम् .. 15 .. 4\-17\-15 (28862) न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम . ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः .. 16 .. 4\-17\-16 (28863) अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि .. 17 .. 4\-17\-17 (28864) यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् . तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि .. 18 .. 4\-17\-18 (28865) अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि . तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः .. 19 .. 4\-17\-19 (28866) त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं पार्थयसेऽद्य कीचक . किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् .. 20 .. 4\-17\-20 (28867) तेषां प्रियां प्रार्थयतो न ते भुवि गत्वा दिवं वा शरणं भविष्यति . न वर्तते कीचक ते दृशा शुभं या तेन संजीवनमर्थयेत सा .. 21 .. .. 4\-17\-21 (28868) इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि सप्तदशोऽध्यायः .. 17 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-17\-16 भूतिः ईश्वरी ऐश्वर्याभिमानिनी देवता .. 16 .. 4\-17\-17 अनङ्गाङ्गविहारिणी रतिरित्यर्थः .. 17 .. 4\-17\-18 ईक्षणपक्ष्माणां नेत्रपक्ष्मणां स्मितं ईषदुन्मीलं तदेव ज्योत्स्नोपम मनस आह्लादकरम् .. 18 .. 4\-17\-20 सुजातौ उन्नतौ . निरन्तरौ पृथत्वात्सांश्लिष्टौ .. 20 .. 4\-17\-21 कुड्भलेति मुकुलीभूतपद्माकारौ .. 21 .. 4\-17\-24 अग्निमदनो मदनाग्निः .. 24 .. 4\-17\-28 कामं स्मरम् . प्रकाममतिशयितम् .. 28 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 018 .. श्रीः .. 4\.18\. अध्यायः 18 ##Mahabharata - Virata Parva - Chapter Topics## कीचकेन सुदेष्णांप्रति द्रौपद्याः स्ववशीकरणप्रार्थना .. 1 .. सुदेष्णया कीचके सुराहरणव्याजेन तद्गृहंप्रति द्रौपदीप्रेषणप्रतिज्ञानम् .. 2 .. तथा बलात्कारेण द्रौपद्याः सुरानयनाय कीचकगृहंप्रति गमनचोदना .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-18\-0 (28869) वैशम्पायन उवाच. 4\-18\-0x (3057) प्रत्याख्यातश्च पाञ्चाल्या कीचकः काममोहितः . प्रविश्य राजभवनं भगिन्या अग्रतः स्थितः .. 1 .. 4\-18\-1 (28870) सोभिवीक्ष्य सुकेशान्तां सुदेष्णां भगिनीं प्रियाम् . अमर्यादेन कामेन घोरेणाभिपरिप्लुतः .. 2 .. 4\-18\-2 (28871) स तु मूर्ध्र्यञ्जलिं कृत्वा भगिन्याश्चरणावुभौ . संमोहाभिहतस्तूर्णं वातोद्धृत इवार्णवः .. 3 .. 4\-18\-3 (28872) स प्रोवाच सुदुःखार्तो भगिनीं निश्वसन्मुहुः . अव्यक्तमृदुना साम्ना शुष्यता च पुनःपुनः .. 4 .. 4\-18\-4 (28873) यथा सुदेष्णे सैरन्ध्र्या संगच्छेयं सकामया . तथा शीघ्रं कुरुष्वाद्य माऽहं प्राणान्प्रहासिषम् .. 5 .. 4\-18\-5 (28874) यदीयमनवद्याङ्गी न मामद्यापि काङ्क्षते . चेतसाऽभिप्रसन्नेन गतोस्मि यमसादनम् .. 6 .. 4\-18\-6 (28875) वैशम्पायन उवाच. 4\-18\-7x (3058) तमुवाच परिष्वज्य सुदेष्णा भ्रातरं प्रियम् . भ्रातुर्जीवितरक्षार्थं समाश्वास्यासितेक्षणा .. 7 .. 4\-18\-7 (28876) शरणागतेयं सुश्रोणी मया दत्ताभया च सा . शुभाचारा च भद्रं ते नैनां वक्तुमिहोत्सहे .. 8 .. 4\-18\-8 (28877) एषा हि शक्या नान्येन स्प्रष्टुं पापेन चेतसा . गन्धर्वाः किल पञ्चेमां रक्षन्ति रमयन्ति च .. 9 .. 4\-18\-9 (28878) एवमेषा ममाचष्टे तथा प्रथमसंगमे . तथैव गजनासोरूः सत्यमाह ममान्तिके . ते हि क्रुद्धा महात्मानो नाशयेयुर्हि जीवितम् .. 10 .. 4\-18\-10 (28879) राजा चैव समीक्ष्यैनां संमोहं गतवानिह . मया च सत्यवचनैरनुनीतो महीपतिः .. 11 .. 4\-18\-11 (28880) सोप्येनामनिशं दृष्ट्वा मनसैवाभ्यनन्दत . भयाद्गन्धर्वमुख्यानां जीवितस्योपघातिनाम् . मनसाऽपि ततस्त्वेनां न चिन्तयति पार्थिवः .. 12 .. 4\-18\-12 (28881) ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः . दहेयुरपि लोकांस्त्रीन्युगान्तेष्विव भास्करः .. 13 .. 4\-18\-13 (28882) सैनन्ध्र्या ह्येतदाख्यातं मम तेषां महद्बलम् . तव चाहमिदं गुह्यं स्नेहाद्वक्ष्यामि बन्धुवत् .. 14 .. 4\-18\-14 (28883) मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम् . बलिनस्ते रुजं कुर्युः कुलस्य च धनस्य च .. 15 .. 4\-18\-15 (28884) तस्मान्नास्यां मनः कर्तुं यदि प्राणा प्रियास्तव . न चिन्तयेथा मागास्त्वं मत्प्रियं च यदीच्छसि .. 16 .. 4\-18\-16 (28885) वैशम्पायन उवाच. 4\-18\-17x (3059) एवमुक्तस्तु दुष्टात्मा भगिनीं कीचकोऽब्रवीत् . गन्धर्वाणां शतं वाऽपि सहस्रमयुतानि वा . अहमेको वधिष्यामि गन्धर्वान्पञ्च किं पुनः .. 17 .. 4\-18\-17 (28886) न च त्वमभिजानीषे स्त्रीणां गुह्यमनुत्तमम् . पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनम् .. 18 .. 4\-18\-18 (28887) रहसीह नरं दृष्ट्वा नानागन्धविभूषितम् . योनिरुत्स्विद्यते स्त्रीणां सतीनामपि च श्रुतम् .. 19 .. 4\-18\-19 (28888) मां निरीक्ष्यानुलिप्ताङ्गं सर्वाभरणभूषितम् . वशमेष्यति सैरन्ध्री मन्मथेनाभिपीडिता . सा त्वं दृष्ट्वा ब्रूहि चैनां मम चेञ्जीवितं प्रियं .. 20 .. 4\-18\-20 (28889) वैशम्पायन उवाच. 4\-18\-21x (3060) एवमुक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता . अहो दुःखमहो कृच्छ्रमहो पापमिति स्मह .. 21 .. 4\-18\-21 (28890) प्रारुदद्भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा . पातालेषु पतत्येष विलपन्बडवामुखे .. 22 .. 4\-18\-22 (28891) त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश्च मे . किंनु शक्यं मया कर्तुं यत्त्वमेवमभिप्लुतः .. 23 .. 4\-18\-23 (28892) न च श्रेयोऽभिजानीषे काममेवानुवर्तसे . ध्रुवं गतायुस्त्वं पाप यदेवं काममोहितः . अकर्तव्ये हि मां पापे नियुनङ्क्षि नराधम .. 24 .. 4\-18\-24 (28893) अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः . एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते .. 25 .. 4\-18\-25 (28894) गतस्त्वं धर्मराजस्य विषयं नात्र संशयः . अदूषितमिदं सर्वं स्वजनं घातयिष्यसि .. 26 .. 4\-18\-26 (28895) एतत्तु मे दुःखतरं येनाहं भ्रातृसौहृदात् . विदितार्था करिष्यामि तुष्टो भव कुलक्षये .. 27 .. 4\-18\-27 (28896) गच्छ शीघ्रमितस्त्वं हि स्वमेव भवनं शुभम् . किंचित्कार्यं समुद्दिश्य सुरामन्नं च कारय .. 28 .. 4\-18\-28 (28897) कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः . तामहं प्रेषयिष्यामि मध्वन्नार्थं तवान्तिकम् .. 29 .. 4\-18\-29 (28898) ततः संप्रेषितामेनां विजने निरवग्रहाम् . सान्त्वयेथा यथान्यायं यदि साम सहिष्यति .. 30 .. 4\-18\-30 (28899) सद्यः कृतमिदं सर्वं शेषमत्रानुचिन्तय .. 31 .. 4\-18\-31 (28900) वैशम्पायन उवाच. 4\-18\-32x (3061) सुदेष्णयैवमुक्तस्तु कीचकः कालचोदितः . त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः .. 32 .. 4\-18\-32 (28901) आगम्य च गृहं रम्यं सुरामन्नं चकार ह . अजैडकं च सुकृतं बहु चोच्चावचान्मृगान् .. 33 .. 4\-18\-33 (28902) भक्षांश्च विविधाकारान्बहूंश्चोच्चावचांस्तदा . कारयामास कुशलैरन्नपानैः सुसंस्कृतम् .. 34 .. 4\-18\-34 (28903) त्वरावान्कालपाशेन कण्ठे बद्धः पशुर्यथा . नावबुध्यत मूढात्मा मरणं समुपस्थितम् .. 35 .. 4\-18\-35 (28904) आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते . कीचकः पुनरागम्य सुदेष्णां वाक्यमब्रवीत् .. 36 .. 4\-18\-36 (28905) मधु मांसं च बहुधा भक्ष्याश्च बहुधा कृताः . सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत् .. 37 .. 4\-18\-37 (28906) केनचित्त्वद्य कार्येण त्वर शीघ्रं मम प्रियम् . अहं हि शरणं देवं प्रतिपद्ये वृषध्वजम् . समागमं मे सैरन्ध्र्या मरणं वा दिशेति वै .. 38 . 4\-18\-38 (28907) वैशम्पायन उवाच. 4\-18\-39x (3062) सा तमाह विनिःश्वस्य प्रतिगच्छ स्वकं गृहम् . एषाऽहमपि सैरन्ध्रीं सुरार्थे तूर्णमादिशे .. 39 .. 4\-18\-39 (28908) एवमुक्तस्तु पापात्मा कीचकस्त्वरितः पुनः . स्वगृहं प्राविशत्तूर्णं सैरन्ध्रीगतमानसः .. 40 .. 4\-18\-40 (28909) कीचकं तु गतं ज्ञात्वा त्वरमाणं स्वकं गृहम् . सैरन्ध्रीं तत आहूय सदेष्णा वाक्यमब्रवीत् .. 41 .. 4\-18\-41 (28910) गच्छ सैरन्ध्रि मत्प्रीत्यै कीचकस्य निवेशनम् . सुरामानय सुश्रोणि तृषिताऽहं विलासिनि .. 42 .. 4\-18\-42 (28911) वैशम्पायन उवाच. 4\-18\-43x (3063) सुदेष्णयैवमुक्ता सा निःश्वसन्ती नृपात्मजा . अब्रवीच्छोकसन्तप्ता नाहं तत्र व्रजामि वैः .. 43 .. 4\-18\-43 (28912) सूतपुत्रो हि मां भद्रे कामात्मा चाभिमन्यते . न गच्छेयमहं तस्य राजपुत्रि निवेशनम् . त्वमेव भद्रे जानासि यथा स निरपत्रपः .. 44 .. 4\-18\-44 (28913) समयश्च कृतो भद्रे यथा प्रथमसंगमे . तथा निवसमानायां यथाऽहं नान्यचारिणी .. 45 .. 4\-18\-45 (28914) कीचकश्च सुकेशान्ते मूढो मदनगर्वितः . स मामिह गतां दृष्ट्वा व्यवस्यति निराकृतिम् . कथं नु वै तत्र गतां मर्षयेन्मामबान्धवाम् .. 46 .. 4\-18\-46 (28915) बह्व्यः सन्ति तव प्रेष्या राजपुत्रि वशानुगाः . अन्यां प्रेषय कैकेयि संरक्ष्याऽहमिह त्वया .. 47 .. 4\-18\-47 (28916) कीचकस्यालयं देवि न यामि भयकम्पिता . यद्यदन्यच्च मे कर्म करोमि च सुदुष्करम् .. 48 .. 4\-18\-48 (28917) एवमुक्ता तु पाञ्चाल्या दैवयोगेन कैकयी . तां विराटस्य माहिषी क्रुद्धा भूयोऽन्वशासत .. 49 .. 4\-18\-49 (28918) कीचकं चैव गच्छ त्वं बलात्कारे चोदिता . नास्ति मेऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज .. 50 .. 4\-18\-50 (28919) अवश्यं त्वेव गन्तव्यं किमर्थं मां विवक्षसि . शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशमाचर .. 51 .. 4\-18\-51 (28920) न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे . उक्त्वा चैनां बलाच्चैव विनियुज्य प्रभुत्वतः .. 52 .. 4\-18\-52 (28921) भाजनं प्रददौ चास्यै सपिधानं हिरण्मयम् . या सुजाता सुगन्धा च तामानय सुरामिति .. 53 .. 4\-18\-53 (28922) सा शङ्कमाना रुदती वेपन्ती द्रुपदात्मजा . दैवतेभ्यो नमस्कृत्वा श्वशुरेभ्यस्तथाऽब्रवीत् .. 54 .. 4\-18\-54 (28923) यथाऽहमन्यं पार्थेभ्यो नाभिजानापि मानवम् . तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् .. 55 .. 4\-18\-55 (28924) यथाऽहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी . तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् .. 56 .. .. 4\-18\-56 (28925) इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि अष्टादशोऽध्यायः .. 18 .. \-\-\-\-\-\-\-\-\- ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-18\-2 abhimanyase कामयसे .. 2 .. 4\-18\-5 मिथ्याभिगृध्नः वितथाभिनिवेशी . महद्भयं मृत्युम् .. 5 .. 4\-18\-20 मन्यसे लिप्ससे शिशोश्चन्द्रवदहं तव दुर्लभास्मीति भावः .. 20 .. 4\-18\-21 या स्वीयं अर्थयेत कामयेत शुभेच्छारूपा तव नास्तीत्यर्थः . तेन च शुभेन परदारनिवृत्तिरूपेण कामितेन संजीवनं भवतीति शेषः. अन्यथा मरिष्यसीत्यर्थः .. 21 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 019 .. श्रीः .. 4\.19\. अध्यायः 19 ##Mahabharata - Virata Parva - Chapter Topics## कीचकगृहंप्रति प्रस्थितया द्रौपद्या तेन स्वस्यादूषणाय सूर्यादिदेवताप्रार्थना .. 1 .. सूर्येण तद्रक्षणाय निगूढस्य रक्षसः प्रेषणम् .. 2 .. कीचकेन द्रौपदींप्रति स्ववशीभवनयाचनम् .. 3 .. तथा तदनङ्गीकाररोषात्तस्याः पादेन ताडनम् .. 4 .. सूर्यदूतेन रक्षसा कीचकस्य भूमौ निपातनम् .. 5 .. युधिष्ठिरेन कीचकजिघांसोर्भीमस्य संकेतेन प्रतिषेधनम् .. 6 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-19\-0 (28926) वैशम्पायन उवाच. 4\-19\-0x (3064) अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम् . मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम् .. 1 .. 4\-19\-1 (28927) रुद्रमग्निं भगं विष्णुं स्कन्दं पूषणमेव च . सावित्रीसहितं चापि ब्रह्माणं पर्यकीर्तयत् .. 2 .. 4\-19\-2 (28928) इत्येवं मृगशवाक्षी सुश्रोणी धर्मचारिणी . उपातिष्ठत सा सूर्यं मुहूर्तमबला तदा .. 3 .. 4\-19\-3 (28929) तदस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् . अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् .. 4 .. 4\-19\-4 (28930) तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् .. 5 .. 4\-19\-5 (28931) प्रतस्थे सा सुकेशान्ता त्वरमाणा पुनःपुनः . विलम्बमाना विवशा कीचकस्य निवेशनम् .. 6 .. 4\-19\-6 (28932) तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समागताम् . उत्पपातासनात्तूर्णं नावं लब्ध्वेव पारगः .. 7 .. 4\-19\-7 (28933) श्लक्ष्णं चोवाच वाक्यं स कीचकः काममूर्च्छितः . स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम .. 8 .. 4\-19\-8 (28934) स्वामिनी त्वमनुप्राप्ता चिरस्य भवनं शुभे . कुरुष्व च मयि प्रीतिं वशं चोपानयस्व माम् .. 9 .. 4\-19\-9 (28935) प्रतिगृह्णीष्व मे भोगांस्त्वदर्थमुपकल्पितान् . सर्वरत्नमयीं मालां कुण्डले च हिरण्मये .. 10 . 4\-19\-10 (28936) वासांसि चन्दनं माल्यं धूपशुद्धां च वारुणीम् . प्रतिगृह्णीष्व भद्रं ते विहर त्वं यथेच्छसि . प्रीत्या मे कुरु मद्माक्षि प्रसादं प्रियदर्शने .. 11 .. 4\-19\-11 (28937) स्वास्तीर्णमस्ति शयनं सितसूक्ष्मोत्तरच्छदम् . अत्रारुह्य मया सार्धं पिबेमां वरवारुणीम् .. 12 .. 4\-19\-12 (28938) भजस्व मां विशालाक्षि भर्ता ते सदृशोस्म्यहम् . उपसर्प वरारोहे मेरुमर्कप्रभा यथा .. 13 .. 4\-19\-13 (28939) वैशम्पायन उवाच. 4\-19\-14x (3065) स मूढः कीचकस्तत्र प्राप्तां राजीवलोचनाम् . अब्रवीद्द्रौपदीं दृष्ट्वा दुरात्मा ह्यात्मसंमतः .. 14 .. 4\-19\-14 (28940) कीचकेनैवमुक्ता सा द्रौपदी वरवर्णिनी . अब्रवीत्तमनाचारं नेदृशं वक्तुमर्हसि .. 15 .. 4\-19\-15 (28941) नाहं शक्या त्वया स्प्रष्टुं श्वपचेनेव ब्राह्मणी . गन्तुमिच्छसि दुर्बुद्धे गतिं दुर्गतरान्तराम् .. 16 .. 4\-19\-16 (28942) यत्र गच्छन्ति बहवः परदाराभिमर्शकाः . नराः संभिन्नमर्यादाः कीटवच्चाशुभाश्रयाः .. 17 .. 4\-19\-17 (28943) अप्रैषीन्मां सुराहारीं सुदेष्णा त्वन्निवेशनम् . तस्यै नयिष्ये मदिरां भगिनी तृषिता तव .. 18 .. 4\-19\-18 (28944) पिपासिता च कैकेयी तूर्णं मामादिशत्ततः . दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्यहम् .. 19 .. 4\-19\-19 (28945) कीचक उवाच. 4\-19\-20x (3066) अन्या भद्रे हरिष्यन्ति राजपुत्र्याः सुरामिमाम् . किं त्वं यास्यसि कल्याणि मदर्थं त्वमिहागता .. 20 .. 4\-19\-20 (28946) वैशम्पायन उवाच. 4\-19\-21x (3067) इत्युक्त्वा दक्षिणे पाणौ सूतपुत्रः परामृशत् . सा गृहीता विधून्वन्ती भूमौ निक्षिप्य भाजनम् . सभां शरणमाधावद्यत्र राजा युधिष्ठिरः .. 21 .. 4\-19\-21 (28947) तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् . पातयित्वा तु तां भूमौ सूतपुत्रः पदाऽवधीत् .. 22 .. 4\-19\-22 (28948) सभायां पश्यतो राज्ञो विराटस्य महात्मनः . ब्राह्मणानां च वृद्धानां क्षत्रियाणां च पश्यतां .. 23 .. 4\-19\-23 (28949) तस्याः पादाभितप्ताया मुखाद्रुधिरमास्रवत् .. 24 .. 4\-19\-24 (28950) ततो दिवाकरेणाशु राक्षसः संनियोजितः . स कीचकमपोवाह वातवेगेन भारत .. 25 .. 4\-19\-25 (28951) स पपात तदा भूमौ रक्षोबलसमीरितः . विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः .. 26 .. 4\-19\-26 (28952) तां दृष्ट्वा तत्र ते सभ्या हाहाभूताः समन्ततः . न युक्तं सूतपुत्रेति कीचकेति च तेऽवदन् . किमियं वध्यते बाला कृपणा चाप्यबान्धवा .. 27 .. 4\-19\-27 (28953) तस्यामासन्हि ते पार्थाः सभायां भ्रातरस्तथा . अमृष्यमाणाः कृष्णायाः कीचकेन पदा वधं .. 28 .. 4\-19\-28 (28954) तां दृष्ट्वा भीमसेनस्य क्रोधादास्रमवर्तत . धूमोच्छ्वासः समभवन्नेत्रे चोच्छ्रितपक्ष्मणी . सस्वेदा भ्रुकुटी चोग्रा ललाटे समवर्तत .. 29 .. 4\-19\-29 (28955) तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः . दन्तैर्दन्तांस्तदा रोपान्निष्पिपेष महामनाः .. 30 .. 4\-19\-30 (28956) भूयः संचरितः क्रुद्धः सहसोत्थाय चासनात् . निरैक्षत द्रुमं दीर्घं राजानं चाप्यवैक्षत .. 31 .. 4\-19\-31 (28957) वधमाकाङ्क्षमाणं तं कीचकस्य दुरात्मनः . आकारेणैव भीमं स प्रत्यपेधद्युधिष्ठिरः .. 32 .. 4\-19\-32 (28958) तस्य राजा शनैः संज्ञां कुन्तीपुत्रो युधिष्ठिरः . चकार भीमसेनस्य रोषाविष्टस्य धीमतः .. 33 .. 4\-19\-33 (28959) प्रत्याख्यानं तदा चाह कङ्को नाम युधिष्ठिरः .. 34 .. 4\-19\-34 (28960) सूद मा साहसं कार्षीः फलितोऽयं वनस्पतिः . नात्र शुष्काणि काष्ठानि सन्ति यानि च कानि च .. 35 .. 4\-19\-35 (28961) यदि ते दारुकृत्यं स्यान्निष्क्रम्य नगराद्बहिः . समूलं शातयेर्वृक्षं श्रमस्ते न भविष्यति .. 36 .. 4\-19\-36 (28962) यस्य चार्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत् . न तस्य पर्णे द्रुह्येत पूर्ववृत्तमनुस्मरन् .. 37 .. 4\-19\-37 (28963) न क्रोधकालसमयः सूद मा चापलं कृथाः . अपूर्णोऽयं द्विपक्षोनो नेदं बलवतां बहु .. 38 .. 4\-19\-38 (28964) अथाङ्गुष्ठेनावमृद्गादङ्गुष्ठं तत्र धर्मराट् . प्रबोधनभयाद्राज्ञो भीमं तं प्रत्यषेधयत् .. 39 .. 4\-19\-39 (28965) भीमसेनस्तु तद्वाक्यं श्रुत्वा परपुरञ्जयः . सहसोत्पतितं क्रोधं न्ययच्छद्धृतिमान्बलात् . इङ्गितज्ञः स तु भ्रातुस्तूष्णीमासीद्वृकोदरः .. 40 .. 4\-19\-40 (28966) भीमस्य च समारम्भं दृष्ट्वा राज्ञोऽस्य चेष्टितम् . द्रौपदी चाधिकं क्रोधात्प्रारुदत्सा पुनःपुनः .. 41 .. 4\-19\-41 (28967) कीचकेनानुगमनात्कृष्णा ताम्रायतेक्षणा . सभाद्वारमुपगम्य रुदन्ती वाक्यमब्रवीत् .. 42 .. 4\-19\-42 (28968) अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः . आकारं परिरक्षन्ती प्रतिज्ञां धर्मसंयुताम् . दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा .. 43 .. 4\-19\-43 (28969) प्रजारक्षणशीलानां राज्ञां ह्यमिततेजसाम् . कार्याऽनुपालनं नित्यं धर्मे सत्ये च तिष्ठताम् .. 44 .. 4\-19\-44 (28970) स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम् . प्रियेष्वपि च वध्येषु समत्वं ये समाश्रिताः .. 45 .. 4\-19\-45 (28971) विवादेषु प्रवृत्तेषु समं कार्यानुदर्शिना . राज्ञा धर्मासनस्थेन जितौ लोकावुभावपि .. 46 .. 4\-19\-46 (28972) राजन्धर्मासनस्थो हि रक्ष मां त्वमनागसम् .. 47 .. 4\-19\-47 (28973) अहं त्वनपराध्यन्ती कीचकेन दुरात्मना . पश्यतस्ते महाराज हता पादेन दासिवात् .. 48 .. 4\-19\-48 (28974) त्वत्समक्षं नृपश्रेष्ठ निष्पिष्टा वसुधातले . अनागसं कृपार्हां मां स्त्रियं त्वं परिपालय .. 49 .. 4\-19\-49 (28975) रक्ष मां कीचकाद्भीतां धर्मं रक्ष नरेश्वर . मत्स्याधिप प्रजा रक्ष पिता पुत्रानिवौरसान् .. 50 .. 4\-19\-50 (28976) यस्त्वधर्मेण कार्याणि मोहात्मा कुरुते नृपः . अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः .. 51 .. 4\-19\-51 (28977) मत्स्यानां कुलजस्त्वं हि तेषां सत्यं परायणम् . त्वं किलैवंविधो जातः कुले धर्मपरायणे .. 52 .. 4\-19\-52 (28978) अतस्त्वाहमभिक्रन्दे शरणार्थं नराधिप . त्राहि मामद्य राजेन्द्र कीचकात्पापपूरुषात् .. 53 .. 4\-19\-53 (28979) अनाथामिह मां ज्ञात्वा कीचकः पुरुषाधमः . प्रहरत्येव नीचात्मा न तु धर्ममवेक्षते .. 54 .. 4\-19\-54 (28980) अकार्याणामनारम्भात्कार्याणामनुपालनात् . प्रजासु ये सुवृत्तास्ते स्वर्गमायान्ति भूमिपाः .. 55 .. 4\-19\-55 (28981) कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः . प्रजासु किल्बिषं कृत्वा नरकं यान्त्यधोमुखाः .. 56 .. 4\-19\-56 (28982) नैव यज्ञैर्न वा दानैर्न गुरोरुपसेवनात् . प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात् .. 57 .. 4\-19\-57 (28983) अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते . द्वन्द्वं कार्यमकार्यं च लोके चासीत्परं यथा .. 58 .. 4\-19\-58 (28984) धर्माधर्मौ पुनर्द्वन्द्वं विनियुक्तमथापि वा . क्रियाणामक्रियाणां च प्रापणे पुण्यपापयोः .. 59 .. 4\-19\-59 (28985) प्रजायां सृज्यमानायां पुरा ह्येतदुदाहृतम् . एतद्वो मानुषाः सम्यक्कार्यं द्वन्द्वत्रयं भुवि .. 60 .. 4\-19\-60 (28986) अस्मिन्सुनीते दुर्नीते लभते कर्मजं फलम् . कल्याणकारी कल्याणं पापकारी च पापकम् .. 61 .. 4\-19\-61 (28987) तेन गच्छति संसर्गं स्वर्गाय नरकाय वा . सुकृतं दुष्कृतं वाऽपि कृत्वा मोहेन मानवः . पश्चात्तापेन तप्येत स्वबुद्ध्या मरणं गतः .. 62 .. 4\-19\-62 (28988) एवमुक्त्वा परं वाक्यं विससर्ज शतक्रतुम् . शक्रोप्यापृच्छ्य ब्रह्माणं देवराज्यमपालयत् .. 63 .. 4\-19\-63 (28989) यथोक्तं देवराजेन ब्रह्मणा परमेष्ठिना . तथा त्वमपि राजेन्द्र कार्याकार्ये स्थिरो भव .. 64 .. .. 4\-19\-64 (28990) इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि एकोनविंशोऽध्यायः .. 19 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-19\-17 कीटवच्च गुहाश्रया इति को थो पाठः .. 17 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 020 .. श्रीः .. 4\.20\. अध्यायः 20 ##Mahabharata - Virata Parva - Chapter Topics## विराटेन कीचकस्य दण्डाप्रयोगाद्रुष्ट्या द्रौपद्या तंप्रत्युपालम्भनम् .. 1 .. युधिष्ठिरेण द्रौपद्याः सान्त्वनम् .. 2 .. द्रौपद्याऽज्ञानादिव स्वशोकहेतुं पृच्छन्तीं सुदेष्णांप्रति गन्धर्वैः कीचकवधस्य भावित्वकथनम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-20\-0 (28991) वैशम्पायन उवाच. 4\-20\-0x (3068) एवं विलपमानायां पाञ्चाल्यां मत्स्यपुङ्गवः . अशक्तः कीचकं तत्र शासितुं बलदर्पितम् . विराटराजः मूतं तु सान्त्वेनैव न्यवारयत् .. 1 .. 4\-20\-1 (28992) कीचकं मत्स्यराजेन कृतागसमनिन्दिता . नापराधानुरूपेण दण्डेन प्रतिपादितम् .. 2 .. 4\-20\-2 (28993) पाञ्चालराजस्य सुता दृष्ट्वा सुरसुतोपमा . धर्मज्ञा व्यवहाराणां कीचके कृतकिल्बिषे . पुनः प्रोवाच राजानं स्मरन्ती धर्ममुत्तमम् .. 3 .. 4\-20\-3 (28994) संप्रेक्ष्य च वरारोहा सर्वांस्तत्र सभासदः . राजानुवर्तनपरान्कीचकं च कृतागसम् . विराटं चाह पाञ्चाली दुःखेनाविष्टचेतना .. 4 .. 4\-20\-4 (28995) न राजन्राजवत्किंचित्समाचरसि कीचके . दस्यूनामिव ते धर्मो न सत्सु परिवर्तते .. 5 .. 4\-20\-5 (28996) न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन . सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते .. 6 .. 4\-20\-6 (28997) न धर्मं कीचको वेत्ति राजभृत्यास्तथैव च . न राजा विनयं ब्रूते अमात्याश्च न जानते .. 7 .. 4\-20\-7 (28998) नोपालभे त्वां नृपते विराटं नृपसंसदि . नाहमेतेन युक्ता वै हन्तुं मात्स्य तवान्तिके .. 8 .. 4\-20\-8 (28999) सभासदस्तु पश्यन्तु कीचकं धर्मलङ्घिनम् . विराटनृपते पश्य मामनाथामनागसम् .. 9 .. 4\-20\-9 (29000) न साम फलते दुष्टे दुष्टे दण्डः प्रयुज्यते .. 10 .. 4\-20\-10 (29001) अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् . स राजा न भवेल्लोके राजशब्दस्य भाजनम् .. 11 .. 4\-20\-11 (29002) दीनान्धकृपणाशक्तपङ्गुकुब्जजडादिकान् . अनाथबालवृद्धांश्च पुरुषान्वा स्त्रियोऽपि वा . दुष्टचोराभिभूतांश्च पालयेदवनीपतिः .. 12 .. 4\-20\-12 (29003) अनाथानां च नाथः स्यादपितॄणां पिता नृपः . माता भवेदमातॄणामगुरूणां गुरुर्भवेत् . अगतीनां गती राजा नृणां राजा परायणम् .. 13 .. 4\-20\-13 (29004) विशेषतः परैर्दुष्टैः परामृष्टं नरोत्तमः . स्त्रियं साध्वीमनाथां च पालयेत्स्वसुतामिव .. 14 .. 4\-20\-14 (29005) त्वद्गृहावसतिं राजन्नेतावत्कालपर्ययम् . अधिकां त्वत्सुतायाश्च पश्य मां कीचकाहतां .. 15 .. 4\-20\-15 (29006) विराट उवाच. 4\-20\-16x (3069) परोक्षं नाभिजानामि विग्रहं युवयोरहम् . अर्थतत्त्वमविज्ञाय किं स्यादकुशलं मम .. 16 .. 4\-20\-16 (29007) द्रौपद्युवाच. 4\-20\-17x (3070) येषां न वैरी स्वपिति पदा भूमिमुपस्पृशन् . तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् .. 17 .. 4\-20\-17 (29008) ये च दद्युर्न याचेयुर्ब्रह्मण्याः सत्यवादिनः . येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते भृशम् . तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् .. 18 .. 4\-20\-18 (29009) तेजस्विनस्तथा क्षान्ता बलवन्तश्च मानिनः . महेष्वासा रणे शूरा गर्विता मानतत्पराः . तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् .. 19 .. 4\-20\-19 (29010) सर्वलोकमिमं हन्युर्यदि क्रुद्धा महाबलाः . तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् .. 20 .. 4\-20\-20 (29011) येषां नास्ति समः कश्चिद्वीर्ये सत्ये बले दमे . तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् .. 21 .. 4\-20\-21 (29012) येषां न सदृशः कश्चिद्धनाद्यैर्भुवि मानवः . तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् .. 22 .. 4\-20\-22 (29013) तवाग्रतो विशेषेण प्रजानां च हितैषिणः . पश्यतो निहता राजंस्तेनेह जगतीपते .. 23 .. 4\-20\-23 (29014) शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् . चरन्ति लोके प्रच्छन्नाः क्वनु तेऽद्य महाबलाः .. 24 .. 4\-20\-24 (29015) कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् . मर्षयन्ति यथा क्लीबा बलवन्तोऽतितेजसः .. 25 .. 4\-20\-25 (29016) क्वनु तेषाममर्षश्च वीर्यं तेषां च तद्बलम् . न परीप्सन्ति ये भार्यां वध्यमानां दुरात्माना .. 26 .. 4\-20\-26 (29017) मयाऽपि शक्यं किं कर्तुं विराटे धर्मदूषणे . मां मर्षंयति यः पश्यन्वध्यमानामनागसम् .. 27 .. 4\-20\-27 (29018) धर्मो विद्धो ह्यधर्मेण सभां यत्रोपतिष्ठति . न चेद्विशल्यः क्रियते सर्वे विद्धाः सभासदः .. 28 .. 4\-20\-28 (29019) यत्र धर्मो ह्यधर्मेम सत्यं यत्रानृतेन च . हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः .. 29 .. 4\-20\-29 (29020) वैशम्पायन उवाच. 4\-20\-30x (3071) तस्यास्तत्कृपणं श्रुत्वा सैरन्ध्र्याः परिदेवितम् . ततः सभ्यास्तु ते सर्वे भूयः कृष्णामपूजयन् . साधुसाध्विति चाप्याहुः कीचकं चाप्यगर्हयन् .. 30 .. 4\-20\-30 (29021) केचित्कृष्णां प्रशंसन्ति केचिन्निन्दन्ति कीचकम् . केचिन्निन्दन्ति राजानं केचिद्देवीं च तां नराः .. 31 .. 4\-20\-31 (29022) सभ्या ऊचुः . 4\-20\-32x (3072) यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा . परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन .. 32 .. 4\-20\-32 (29023) यस्या गात्रं शुभं पीनं मुखं जयति पङ्कजम् . गतिर्हंसं स्मितं कुन्दं सौषा नार्हति पद्वधम् .. 33 .. 4\-20\-33 (29024) द्वात्रिंशद्दशना यस्याः श्वेता मांसनिबन्धनाः . स्निग्धाश्च मृदवः केशाः सैषा नार्हति पद्वधम् .. 34 .. 4\-20\-34 (29025) पद्मं चक्रं ध्वजं शङ्खं प्रासादो मकरस्तथा . यस्याः पाणितले सन्ति सैषा नार्हति पद्वधम् .. 35 .. 4\-20\-35 (29026) आवर्ताः खलु चत्वारः सर्वे चैव प्रदक्षिणाः . समं गात्रं शुभं स्निग्धं यस्या नार्हति पद्वधम् .. 36 .. 4\-20\-36 (29027) अच्छिद्रहस्तपादा च अच्छिद्रदशना च या . कन्या कमलपत्राक्षी कथमर्हति पद्वधम् .. 37 .. 4\-20\-37 (29028) सेयं लक्षणसंपन्ना पूर्णचन्द्रनिभानना . सुरूपिणी सुवदना नेयं योग्या पदा वधम् .. 38 .. 4\-20\-38 (29029) देवदेवीव सुभगा शक्रदेवीव शोभना . अप्सरा इव सारूप्यान्नेयं योग्या पदा वधम् .. 39 .. 4\-20\-39 (29030) इति स्मापूजसंस्तत्र कृष्णां प्रेक्ष्य सभासदः .. 40 .. 4\-20\-40 (29031) सा विनिःश्वस्य सुश्रोणी भूमावन्तर्मुखी स्थिता . तूष्णीमासीत्तदा दृष्ट्वा विवक्षन्तं युधिष्ठिरम् .. 41 .. 4\-20\-41 (29032) युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आस्रवत् . अब्रवीद्धर्मपुत्रोऽथ सैरन्ध्रीं महिषीं प्रियाम् . कृष्णां तत्र नृपाभ्याशे परिव्राजकरूपधृत् .. 42 .. 4\-20\-42 (29033) गच्छ सैरन्ध्रि मा भैस्त्वं सुदेष्णाया निवेशनम् . राजा ह्ययं धर्मशीलो विराटः परलोकभीः . यतस्त्वां न परित्राति सत्ये धर्मपथे स्थितः .. 43 .. 4\-20\-43 (29034) भर्तारमनुरुन्धन्त्यः क्लिश्यन्ते वीरपत्नयः . शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत .. 44 .. 4\-20\-44 (29035) मन्ये न कालः क्रोधस्य पश्यन्ति पतयस्तव . तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः .. 45 .. 4\-20\-45 (29036) श्रूयन्तां ते सुकेशान्ते मोक्षधर्माश्रयाः कथाः . यथा धर्मः कुलस्त्रीणां दृष्टो धर्मानुरोधनात् .. 46 .. 4\-20\-46 (29037) नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नाप्युपोषणम् . या तु भर्तारि शुश्रूषा सा स्वर्गायाभिजायते .. 47 .. 4\-20\-47 (29038) पिता रक्षति कौमारे भर्ता रक्षति यौवने . पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति .. 48 .. 4\-20\-48 (29039) भीरु भर्तृभयात्पत्न्यो न क्रुध्यन्ति कदाचन . बहुभिश्च परिक्लेशैरवज्ञाताश्च शत्रुभिः . अनन्यभावाः शुद्धाश्च पुण्यलोकं जयन्त्युत .. 49 .. 4\-20\-49 (29040) न क्रोधकालं नियतं पश्यन्ति पतयस्तव . न क्रुद्धान्प्रतियायाद्वै पतींस्ते वृत्रहा अपि . तेन त्वां नाभिधावन्ति गन्धर्वाः कामरूपिणः .. 50 .. 4\-20\-50 (29041) यदि ते समयः कश्चित्कृतो ह्यायतलोचने . तं स्मरस्व क्षमाशीले क्षमा धर्मो ह्यनुत्तमः .. 51 .. 4\-20\-51 (29042) क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा तपः . क्षमावतामयं लोकः परलोकः क्षमावतांम् .. 52 .. 4\-20\-52 (29043) द्व्यंशिनो द्वादशाङ्गस्य चतुर्विंशतिपर्वणः . कस्त्रिषष्ठिशतारस्य मासोनस्याक्षमी भवेत् .. 53 .. 4\-20\-53 (29044) गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् . व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम् .. 54 .. 4\-20\-54 (29045) इत्येवमुक्ते तिष्ठन्तीं पुनरेवाह धर्मराट् . विघ्नं करोषि वै भद्रे दीव्यतां राजसंसदि .. 55 .. 4\-20\-55 (29046) तस्मात्त्वमपि सुश्रोणि शैलूषीव विभासि नः . एवमुक्ता तु सा भर्त्रा समुद्वीक्ष्याब्रवीदिदम् .. 56 .. 4\-20\-56 (29047) सत्यमुक्तं त्वया विद्वञ्शैलूषीं विद्धि मां पुनः . शैलूषकस्य तस्याहं येषां ज्येष्ठोऽक्षकोविदः .. 57 .. 4\-20\-57 (29048) एवमुक्त्वा वरारोहा परिमृज्याननं शुभम् . केशान्विमुक्तान्संयम्य रुधिरेण समुक्षितान् .. 58 . 4\-20\-58 (29049) पांसुकुण्ठितसर्वाङ्गी गजराजवधूरिव . प्रतस्थे नागनासोरूर्भर्तुराज्ञाय शासनम् .. 59 .. 4\-20\-59 (29050) विमुक्ता मृगशावाक्षी निरन्तरपयोधरा . प्रभा नक्षत्रराजस्य कालमेघैरिवावृता .. 60 .. 4\-20\-60 (29051) यस्यार्थे पाण्डवेयास्तु त्यजेयुरपि जीवितम् . तां ते दृष्ट्वा तथा कृष्णां क्षमिणो धर्मचारिणः . समयं नातिवर्तन्ते वेलामिव महोदधिः .. 61 .. 4\-20\-61 (29052) सा प्रविश्य प्रवेपन्ती सुदेष्णाया निवेशनम् . रुदन्ती चारुसर्वाङ्गी तस्यास्तस्थावथाग्रतः .. 62 .. 4\-20\-62 (29053) तामुवाच विराटस्य महिषी शाठ्यमास्थिता . किमिदं पद्मसंकाशं सुदन्तोष्ठाक्षिनासिकम् .. 63 .. 4\-20\-63 (29054) रुदन्त्या अवमृष्टास्रं पूर्णेन्दुसमवर्चसम् . बिम्बोष्ठं कृष्णताराभ्यामत्यन्तरुचिरप्रभम् . नयनाभ्यामजिह्याभ्यां मुखं ते मुञ्चते जलम् .. 64 .. 4\-20\-64 (29055) कस्त्वाऽवधीद्वरारोहे कस्माद्रोदिषि शोभने . को विप्रयुज्यते दारैः सपुत्रैः सहबान्धवैः .. 65 .. 4\-20\-65 (29056) कस्याद्य राजा कुपितो वधमाज्ञापयिष्यति . ब्रूहि किं ते प्रियं कर्म कं त्यजे घातयामि वा .. 66 .. 4\-20\-66 (29057) वैशम्पायन उवाच. 4\-20\-67x (3073) तां निःश्वस्याब्रवीत्कृष्णा जानन्ती नाम पृच्छसि . भ्रातुस्त्वं मामनुप्रेष्य किमेवं हि विकत्थसे .. 67 .. 4\-20\-67 (29058) कीचको माऽवधीत्तत्र सुराहारीमितोगताम् . सभायां पश्यतो राज्ञो यथा वै निर्जने वने .. 68 .. 4\-20\-68 (29059) सुदेष्णोवाच. 4\-20\-69x (3074) घातयामि सुदन्तोष्ठि कीचकं यदि मन्यसे . भ्राता यद्येष मे व्यक्तं योऽतीतो धर्मचारिणीम् . यस्त्वां कामाभिभूतात्मा दुर्लभामवमन्यते .. 69 .. 4\-20\-69 (29060) द्रौपद्युवाच. 4\-20\-70x (3075) अद्यैव तं हनिष्यन्ति येषामागस्करो हि सः . मन्येऽहमद्य वा श्वो वा परलोकं गमिष्यति .. 70 .. 4\-20\-70 (29061) भ्रातुः प्रयच्छ त्वरिता जीवच्छ्राद्धं त्वमद्य वै . सुहृष्टं कुरु वै चैनं नासून्मन्ये धरिष्यति .. 71 .. 4\-20\-71 (29062) तेषां हि मम भर्तॄणां पञ्चानां धर्मचारिणाम् . एको दुर्धषणोऽत्यर्थं बले चाप्रतिमो भुवि .. 72 .. 4\-20\-72 (29063) निर्मनुष्यमिमं लोकं कुर्यात्क्रुद्धो निशामिमाम् . न स संक्रुध्यते तावद्गन्धर्वः कामरूपधृत् .. 73 .. 4\-20\-73 (29064) नूनं ज्ञास्यति यावद्वै ममैतत्पादघातनम् . तत्क्षणात्कीचकः पापः सपुत्रभ्रातृबान्धवः . विनशिष्यति दुष्टात्मा यथा दुष्कृतकर्मकृत् .. 74 .. 4\-20\-74 (29065) अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः . एकस्तु कुरुते पापं कालपाशवशं गतः . नीचेनात्मापराधेन कुलं तेन विनश्यति .. 75 .. 4\-20\-75 (29066) वैशम्पायन उवाच. 4\-20\-76x (3076) सुदेष्णामेवमुक्त्वा तु सैरन्ध्री दुःखमोहिता . कीचकस्य वधार्थाय व्रतदीक्षामुपागमत् .. 76 .. 4\-20\-76 (29067) अभ्यर्थिता च नारीभिर्मानिता च सुदेष्णया . न च स्नाति न चाश्नाति न पांसून्परिमार्जति . रुधिरक्लिन्नवदना बभूव मृदितेक्षणा .. 77 .. 4\-20\-77 (29068) तां तथा शोकसन्तप्तां दृष्ट्वा प्ररुदितां स्त्रियः . कीचकस्य वधं सर्वा मनोभिश्च शशंसिरे .. 78 .. .. 4\-20\-78 (29069) इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि विंशोऽध्यायः .. 20 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 021 .. श्रीः .. 4\.21\. अध्यायः 21 ##Mahabharata - Virata Parva - Chapter Topics## vaishampAyanena janamejayaMprati kIchakotpattiprakArAdikathanam .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-21\-0 (29070) janamejaya उवाच. 4\-21\-0x (3077) अहो दुःखतरं प्राप्ता कीचकेन पदा हता . पतिव्रता महाभागा द्रौपदी योषितांवरा .. 1 .. 4\-21\-1 (29071) दुःशलां स्मारयन्ती सा भर्तॄणां भगिनीं शुभाम् . नाशपत्सिन्धुराजं सा बलात्कारेण वाहिता .. 2 .. 4\-21\-2 (29072) किमर्थमिह संप्राप्ता कीचकेन दुरात्मना . नाशपत्तं महाभागा कृष्णा पादेन ताडिता .. 3 .. 4\-21\-3 (29073) तेजोराशिरियं देवी धर्मज्ञा सत्यवादिनी . केशपांशे परामृष्टा मर्षयन्ती ह्यशक्तवत् .. 4 .. 4\-21\-4 (29074) नैतत्कारणमल्पं हि श्रोतुकामोऽस्मि सत्तम . कृष्णायास्तु परिक्लेशान्मनो मे दूयते भृशम् .. 5 .. 4\-21\-5 (29075) कस्य वंशे समुद्भूतः स च दुर्ललितो मुने . बलोन्मत्तः कथं चासीत्स्यालो मात्स्यस्य कीचकः .. 6 .. 4\-21\-6 (29076) दृष्ट्वापि तां प्रियां भार्यां सूतपुत्रेण ताडिताम् . नैव चुक्षुभिरे वीराः किमकुर्वन्त तं प्रति .. 7 .. 4\-21\-7 (29077) वैशम्पायन उवाच. 4\-21\-8x (3078) त्वदुक्तोऽयमनुप्रश्नः कुरूणां कीर्तिवर्धनः . एतत्सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव .. 8 .. 4\-21\-8 (29078) ब्राह्मण्यां क्षत्रियाञ्जातः सूतो भवति पार्थिव . प्रातिलोम्येन जातानां स ह्येको द्विज एव तु .. 9 .. 4\-21\-9 (29079) रथकारमितीमं हि क्रियायुक्तं द्विजन्मनाम् . क्षत्रियादवरो वैश्याद्विशिष्ट इति चक्षते .. 10 .. 4\-21\-10 (29080) सह सूतेन संबन्धः कृतः पूर्वं नराधिपैः . तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते .. 11 .. 4\-21\-11 (29081) तेषां तु सूतविषयः सूतानां नामतः कृतः . उपजीव्यं च यत्क्षेत्रं राजन्सूतेन वै पुरा .. 12 .. 4\-21\-12 (29082) सूतानामधिपो राजा केकयो नाम विश्रुतः . राजकन्यासमुद्भूतः सारथ्येऽनुपमोऽभवत् .. 13 .. 4\-21\-13 (29083) पुत्रास्तस्य कुरुश्रेष्ठ मालव्यां जझिरे तदा . कीचका इति विख्याताः शतं षट् चैव भारत .. 14 .. 4\-21\-14 (29084) तेषामासीद्बलश्रेष्ठः कीचकः सर्वजित्प्रभो . अग्रजो बलसंमत्तस्तेनासीत्सूतषट्शतम् .. 15 .. 4\-21\-15 (29085) मालव्या एव कौरव्य तत्र ह्यवरजाऽभवत् . तस्यां केकयराज्ञस्तु सुदेष्णा दुहिताऽभवत् .. 16 .. 4\-21\-16 (29086) तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा . सुरथायां मृतायां तु कौसल्यां श्वेतमातरि .. 17 .. 4\-21\-17 (29087) श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि . सुदेष्णां महिषीं लब्ध्वा राज दुःखमपानुदत् .. 18 .. 4\-21\-18 (29088) उत्तरं चोत्तरां चैव विराटात्पृथिवीपते . सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये .. 19 .. 4\-21\-19 (29089) मातृष्वसृसुतां राजन्कीचकस्तामनिन्दिताम् . सदा परिचरन्प्रीत्या विराटे न्यवसत्सुखी .. 20 .. 4\-21\-20 (29090) भ्रातरश्चास्य विक्रान्ताः सर्वे च तमनुव्रताः . विराटस्यैव संहृष्टा बलं कोशं त्ववर्धयन् .. 21 .. 4\-21\-21 (29091) कालेया नाम ते दैत्याः प्रायशो भुवि विश्रुताः . जझिरे कीचका राजन्बाणो ज्येष्ठस्तथाऽभवत् .. 22 .. 4\-21\-22 (29092) स हि सर्वास्रसंपन्नो बलवान्भीमविक्रमः . कीचको नष्टमर्यादो बभूव भयदो नृणाम् .. 23 .. 4\-21\-23 (29093) तं प्राप्य बलसंमत्तं विराटः पृथिवीपतिः . जिगाय सर्वांश्च रिपून्यथेन्द्रो दानवान्पुरा .. 24 .. 4\-21\-24 (29094) मेखलांश्च त्रिगर्तांश्च दशार्णांश्च कशेरुकान् . मालवांश्चैव यवनान्सिलिन्दान्काशिकोसलान् .. 25 .. 4\-21\-25 (29095) करदांश्च निषिद्धांश्च शिवान्मचुलकांस्तथा . पुलिन्दांश्च कलिङ्गांश्च तङ्कणान्परतङ्कणान् .. 26 .. 4\-21\-26 (29096) अन्ये च बहवः शूरा नानाजनपदेश्वराः . कीचकेन रणे भग्ना विद्रवन्ति दिशो दश .. 27 .. 4\-21\-27 (29097) तमेवंवीर्यसंपन्नं नागायुतसमं बले . विराटस्तत्र सेनायाश्चकार पतिमात्मनः .. 28 .. 4\-21\-28 (29098) विराटभ्रातरश्चैव दश दाशरथेः समाः . ते चैनानन्ववर्तन्त कीचकान्बलवत्तरान् .. 29 .. 4\-21\-29 (29099) एवंविधबलो भीमः कीचकस्ते च तद्विधाः . राज्ञः स्याला महात्मानो विराटस्य हितैषिणः .. 30 .. 4\-21\-30 (29100) एतत्ते कथितं सर्वं कीचकस्य पराक्रमम् . द्रौपदी न शशापैनं यस्मात्तद्गदतः शृणु .. 31 .. 4\-21\-31 (29101) रक्षन्ति हि तपः क्रोधादृषयो न शपन्ति च . जानन्ती तद्यथातत्त्वं द्रौपदी न शशाप तम् .. 32 .. 4\-21\-32 (29102) क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा तपः . क्षमा सत्यं क्षमा शीलं क्षमा सर्वमिति श्रुतिः .. 33 .. 4\-21\-33 (29103) क्षमावतामयं लोकः परश्चैव क्षमावताम् . एतत्सर्वं विजानन्ती सा क्षमामन्वपद्यत .. 34 .. 4\-21\-34 (29104) भर्तॄणां मतमाज्ञाय क्षमिणां धर्मचारिणाम् . नाशपत्तं विशालाक्षी सती शक्ताऽपि भारत .. 35 .. 4\-21\-35 (29105) पाण्डवाश्चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम् . क्रोधाग्निनाऽप्यदह्यन्त तदा लञ्जाव्यपेक्षया .. 36 .. 4\-21\-36 (29106) अथ भीमो महाबाहुः मूदयिष्यंस्तु कीचकम् . वारितो धर्मपुत्रेण वेलयेव महोदधिः .. 37 .. 4\-21\-37 (29107) संधार्य मनसा रोषं दिवारात्रं विनिश्वसन् . महानसे तदा कृच्छ्रात्सुष्वाप रजनीं च ताम् .. 38 .. .. 4\-21\-38 (29108) इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि एकविंशोऽध्यायः .. 21 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 022 .. श्रीः .. 4\.22\. अध्यायः 22 ##Mahabharata - Virata Parva - Chapter Topics## कीचकं जिघांसन्त्या द्रौपद्या रात्रौ महानसमेत्य स्वपतो भीमस्य प्रबोधनम् .. 1 .. तथा कीचकमारणाभावे स्वप्राणविमोक्षणप्रतिज्ञानम् .. 2 .. तथा युधिष्ठिरादीन्प्रति प्रत्येकं नामनिर्देशपूर्वकमनुशोचनम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-22\-0 (29109) वैशम्पायन उवाच. 4\-22\-0x (3079) सा सूतपुत्राभिहता राजपुत्री सुदुःखिता . वधं कृष्णा परीप्सन्ती सूतपुत्रस्य भामिनी .. 1 .. 4\-22\-1 (29110) जगामावासमेवाथ तदा सा द्रुपदात्मजा . कृत्वा शौचं यथान्यायं कृष्णा सा तनुमध्यमा .. 2 .. 4\-22\-2 (29111) गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा . चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् .. 3 .. 4\-22\-3 (29112) किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम . इत्येवं चिन्तयित्वा सा भीमं तं मनसाऽगमत् . अन्यः कर्ता विना भीमान्न मेऽद्य मनसेप्सितम् .. 4 .. 4\-22\-4 (29113) प्रादुर्भूते क्षणे रात्रौ विहाय शयनं स्वकम् . दुःखेन महता युक्ता मानसेन मनस्विनी . प्राद्रवन्नाथमिच्छन्ती तथा नाथवती सती .. 5 .. 4\-22\-5 (29114) सा वै महानसं प्राप्य भीमसेनं सुचिस्मिता . उपासर्पत पाञ्चाली वासितेव महागजम् .. 6 .. 4\-22\-6 (29115) सर्वश्वेतेव माहेयी वने वृद्धा त्रिहायणी . महर्पभं यथा सुप्तमर्थिनी वननिर्झरे . संप्रसुप्तं तथा सिंहिं मृगराजवधूरिव .. 7 .. 4\-22\-7 (29116) अभिप्रसार्य बाहुभ्यां पतिं सुप्तं समाश्लिषत् . सुजातं गोमतीतीरे सालं वल्लीव पुष्पिता .. 8 .. 4\-22\-8 (29117) परिस्पृस्य च पाणिभ्यां पतिं सुप्तमबोधयत् . श्रीरिवान्या महोत्साहं सुप्तं विष्णुमिवार्णवे . क्षौमावदाते शयने शयानं वृषभेक्षणम् .. 9 .. 4\-22\-9 (29118) यथा शची देवराजं रुद्राणी शंकरं यथा . ब्रह्माणमिव सावित्री देवसेना गुहं यथा .. 10 .. 4\-22\-10 (29119) दिशागजसमाकारं गजं गजवधूरिव . भीमं प्राबोधयत्कान्ता लक्ष्मीर्दामोदरं यथा .. 11 .. 4\-22\-11 (29120) वीणेव मधुरालापा स्वरं गान्धारमाश्रिता . अभ्यभाषत पाञ्चाली कौरवं पाण्डुनन्दनम् .. 12 .. 4\-22\-12 (29121) उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन मृतो यथा . न मृतः स हि पापीयान्भार्यामालम्ब्य जीवति .. 13 .. 4\-22\-13 (29122) तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि . तत्कर्मं कृतवत्यद्य कथं निद्रां निषेवसे .. 14 .. 4\-22\-14 (29123) वैशम्पायन उवाच. 4\-22\-15x (3080) सुखसुप्तश्च तं शब्दं निशम्य स वृकोदरः . संवेदितः कुरुश्रेष्ठः तोत्रैरिव महागजः .. 15 .. 4\-22\-15 (29124) स वै विहाय शयनं यस्मिन्सुप्तः प्रबोधितः . उदतिष्ठदमेयात्मा पर्यङ्के सोत्तरच्छदे .. 16 .. 4\-22\-16 (29125) उपवेश्य च दुर्धर्पः पाञ्चालकुलवर्धनीम् . अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् .. 17 .. 4\-22\-17 (29126) केनार्थेन च संप्राप्ता त्वरितेव ममान्तिकम् . न ते प्रकृतिमान्वर्णः कृशा त्वमभिलक्ष्यसे .. 18 .. 4\-22\-18 (29127) प्रकाशं यदि वा गुह्यं सर्वमाख्यातुमर्हसि . आचक्ष्व त्वमशेषेण सर्वं विद्यामहं यथा .. 19 .. 4\-22\-19 (29128) सुखं वा यदि वा दुःखं शुभं वा यदि वाऽशुभम् . यद्यप्यसुकरं कर्म कृतमित्यवधारय .. 20 .. 4\-22\-20 (29129) अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु . अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः .. 21 .. 4\-22\-21 (29130) शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम् . गच्छ वै शयनायैव यावदन्यो न बुध्यते .. 22 .. 4\-22\-22 (29131) वैशम्पायन उवाच. 4\-22\-23x (3081) सा लञ्जमाना भीता च अधोमुखमुखी ततः . नोवाच किंचिद्वचनं बाष्पदूषितलोचना .. 23 .. 4\-22\-23 (29132) अथाब्रवीद्भीमपराक्रमो बली वृकोदरः पाण्डवमुख्यसंमतः . प्रब्रूहि किं ते करवाणि सुन्दरि प्रियं प्रिये वारणमत्तगामिनि .. 24 .. 4\-22\-24 (29133) द्रौपद्युवाच. 4\-22\-25x (3082) अशोच्यता कुतस्तस्या यस्या भर्ता युधिष्ठिरः . जानन्सर्वाणि दुःखानि किं मां भीमानुपृच्छसि .. 25 .. 4\-22\-25 (29134) यन्मां दासीप्रवादेन प्रातिकामी तदाऽनयत् . सभायां परिषन्मध्ये तन्मे मर्माणि कृन्तति .. 26 .. 4\-22\-26 (29135) विकृष्टा हास्तिनपुरे सभायां राजसंसदि . दुःशासनेन केशान्ते परामृष्टा रजस्वला .. 27 .. 4\-22\-27 (29136) क्षत्रियैस्तत्र कर्णाद्यैर्दृष्टा दुर्योधनेन च . श्वशुराभ्यां च भीष्मेण विदुरेण च धीमता . द्रोणेन च महाबाहो कृपेण च परंतप .. 28 .. 4\-22\-28 (29137) साऽहं श्वशुरयोर्मध्ये भ्रातृमध्ये च पाण्डव . केशे गृहीत्वा च सभां नीता जीवति वै त्वयि .. 29 .. 4\-22\-29 (29138) विप्रयुक्ता ततश्चाहं वने राज्याद्वनं गता . साऽहं वने दुर्वसतिं वसती त्वध्वकर्शिता . जटासुरपरिक्लेशात्प्राप्तापि सुमहद्भयम् .. 30 .. 4\-22\-30 (29139) पार्थिवस्य सुता नाम कानु जीवेन मादृशी . अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो .. 31 .. 4\-22\-31 (29140) वनवासगता चाहं सैन्धवेन दुरात्मना . परामृष्टा द्वितीयं च सोद्रुमुत्सहते तु का .. 32 .. 4\-22\-32 (29141) पद्भ्यां पर्यचरं चाहं देशान्विषमसंस्थितान् . दुर्गाञ्श्वापदसंकीर्णांस्त्वयि जीवति पाण्डवे .. 33 .. 4\-22\-33 (29142) ततोऽहं द्वादशे वर्षे वन्यमूलफलाशना . इदं पुरमनुप्राप्ता सुदेष्णापरिचारिका . परस्त्रियमुपातिष्ठे सत्यधर्मपरायणा .. 34 .. 4\-22\-34 (29143) गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् . नित्यं पिषे विराटस्य त्वयि जीवति पाण्डव .. 35 .. 4\-22\-35 (29144) साऽहं बहूनिः दुःखानि गणयामि न ते कृते .. 36 .. 4\-22\-36 (29145) मत्स्यराजसमक्षं तु तस्य धूर्तस्य पश्यतः . कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी .. 37 .. 4\-22\-37 (29146) एवं बहुविधैर्दुःखैः क्लिश्यमाना च पाण्डव . न मां जानासि कौन्तेय किं फलं जीवितेन मे .. 38 .. 4\-22\-38 (29147) द्रुपदस्य सुता चाहं धृष्टद्युम्नस्य चानुजा . अग्निकुण्डात्समुद्भूता नोर्व्यां जातु चराम्यहम् .. 39 .. 4\-22\-39 (29148) कीचकं चेन्न हन्यास्त्वं ग्रीवां बद्ध्वा जले म्रिये . विषमालेड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलं .. 40 .. 4\-22\-40 (29149) आत्मानं नाशयिष्यामि वृक्षमारुह्य वा पते . शस्त्रेणाङ्गं च भेत्स्यामि किं फलं जीवितेन मे .. 41 .. 4\-22\-41 (29150) योऽयं राज्ञो विराटस्य कीचको नाम भारत . सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः .. 42 .. 4\-22\-42 (29151) स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि . नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै .. 43 .. 4\-22\-43 (29152) तेनैवमुच्यमानाया वधार्हेणारिसूदन . कालेनेव फलं पक्वं हृदयं मे विदीर्यते .. 44 .. 4\-22\-44 (29153) शरणं भव कौन्तेय मा स्म गच्छे युधिष्ठिरम् . निरुद्योगं निरामर्षं निर्वीर्यमरिमर्दन .. 45 .. 4\-22\-45 (29154) मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम् .. 46 .. 4\-22\-46 (29155) विजानामि तवामर्षं बलं वीर्यं च पाण्डव . ततोऽहं परिदेवामि चाग्रतस्ते महाबल .. 47 .. 4\-22\-47 (29156) यथा यूथपतिर्मत्तः कुञ्जरः षाष्टिहायनः . भूमौ निपतितं बिल्वं पद्भ्यमाक्रम्य पीडयेत् .. 48 .. 4\-22\-48 (29157) तथैव च शिरस्तस्य निपात्य धरणीतले . वामेन पुरुषव्याघ्र मर्द मादेन पाण्डव .. 49 .. 4\-22\-49 (29158) स चेदुद्यन्तमादित्यं प्रातरुत्थाय पश्यति . कीचकः शर्वरीं व्युष्टां नाहं जीवितुमुत्सहे .. 50 .. 4\-22\-50 (29159) शापितोसि मम प्राणैः सुकृतेनार्जुनस्य च . युधिष्ठिरस्य पादाभ्यां यमयोर्जीवितेन च . कीचकस्य वधं नाद्य प्रतिजानासि भारत .. 51 .. 4\-22\-51 (29160) भ्रात च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् . यस्मास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् .. 52 .. 4\-22\-52 (29161) येषां मुख्यतमो ज्येष्ठो भवेत्तु कुलपांसनः . भ्रातरं परमन्वीयुस्तेऽपि शालीनबुद्धयः .. 53 .. 4\-22\-53 (29162) को हि राज्यं परित्यज्य सपुत्रपशुबान्धवम् . प्रव्रजेत महारण्यमजिनैः परिवारितः .. 54 .. 4\-22\-54 (29163) यदि निष्कसहस्राणि यद्वाऽन्यत्सारवद्धनम् . सायं प्रातरदेविष्यदपि संवत्सरायुतम् .. 55 .. 4\-22\-55 (29164) रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् . अश्वाश्वतरसङ्घाश्च न जातु क्षयमाव्रजेत् .. 56 .. 4\-22\-56 (29165) सोयं द्यूतप्रवादेन श्रियश्चैवावरोपितः . तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् .. 57 .. 4\-22\-57 (29166) पुरा दशसहस्राणि दन्तिनां वाजिनामपि . यं यान्तमनुयान्ति स्म सोयं द्यूतेन जीवति .. 58 .. 4\-22\-58 (29167) तथा शतसहस्राणि स्त्रीणाममिततेजसाम् . उपासते स्म राजानमिन्द्रप्रस्थे युधिष्ठिरम् .. 59 .. 4\-22\-59 (29168) शतं दासीसहस्राणां यस्य नित्यं महानसे . पात्रहस्ता दिवारात्रमतिथीन्भोजयन्त्युत .. 60 .. 4\-22\-60 (29169) एष निष्कसहस्राणि दत्त्वा प्रातर्दिनेदिने . द्यूतजेन ह्यनर्थेन महता समुपावृतः .. 61 .. 4\-22\-61 (29170) एनं सुस्वरसंपन्ना बहवः सूतमागधाः . सुप्तं प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः .. 62 .. 4\-22\-62 (29171) [सहस्रं वालखिल्यानां सहस्रमुदवासिनाम् . सहस्रमश्मकुट्टानां सहस्रं वायुभोजिनाम् .. 63 .. 4\-22\-63 (29172) सहस्रं मुनिपत्नीनां सहस्रं ब्रह्मचारिणाम् . सहस्रं मौनशीलानां सहस्रं गृहमेधिनाम् .. 64 .. 4\-22\-64 (29173) हंसाः परमहंसाश्च योगिनश्च द्विजातयः . कुटीरकाः परिव्राजो ये चान्ये वनचारिणः .. 65 .. 4\-22\-65 (29174) संविभक्तात्मकाश्चैव बहवश्चोर्ध्वरेतसः . चतुर्वेदविदो विप्राः शिक्षामीमांसपारगाः . क्रमपाठाश्च ये विप्राः सामाध्यायनिकाश्च ये .. 66 ..] 4\-22\-66 (29175) सहस्रमृषयो यस्य नित्यमासन्सभासदः . तपःश्रुतोपसंपन्नाः सर्वकामैरुपास्थिताः .. 67 .. 4\-22\-67 (29176) अन्धान्वृद्धाननाथांस्तु सर्वराष्ट्रेषु दुःखितान् . बिभर्त्यन्नार्थिनो नित्यमानृशंस्याद्युधिष्ठिरः .. 68 .. 4\-22\-68 (29177) स एष निलयं प्राप्तो मत्स्यस्य परिचारकः . सभायां विनतो राज्ञः कङ्को नाम युधिष्ठिरः .. 69 .. 4\-22\-69 (29178) इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः . आसन्बलिकराः सर्वे सोन्येभ्यो भृतिमिच्छति .. 70 .. 4\-22\-70 (29179) पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः . स वशे विवशो राज्ञां परेषामद्य वर्तते .. 71 .. 4\-22\-71 (29180) संप्राप्य पृथिवीं कृत्स्नां रश्मिवानिव तेजसा . सोद्य राज्ञो विराटस्य सभास्तारो युधिष्ठिरः .. 72 .. 4\-22\-72 (29181) यमुपासत राजानं सभायामृषिसत्तमाः . तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् .. 73 .. 4\-22\-73 (29182) अनवद्यं महाप्राज्ञं जीवितार्थेन संवृतम् . दृष्ट्वा कस्य न दुःखं स्याद्धर्मराजं युधिष्ठिरम् .. 74 .. 4\-22\-74 (29183) उपास्ते स्म सभायां यं कृत्स्नाऽपि च वसुन्धरा . तमुपासीनमद्यान्यं पश्य भारत भारतम् .. 75 .. 4\-22\-75 (29184) एवं बहुविदैर्दुःखैः पीड्यमानामनाथवत् . शोकसागरमध्यस्थां किं मां भीम न पश्यसि .. 76 .. 4\-22\-76 (29185) इदं तु मे दुःखतरं यत्त्वां वक्ष्यामि भारत . न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् .. 77 .. 4\-22\-77 (29186) शार्दूलैर्महिषैर्नागौरगारे योत्स्यसे सदा . कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलोऽभवत् .. 78 .. 4\-22\-78 (29187) हसन्त्यन्तःपुरे नार्यो मम चेष्टां निरीक्ष्य च .. 79 .. 4\-22\-79 (29188) तत उत्थाय कैकेयी सर्वास्ताः प्रत्यभाषत . प्रेक्ष्य मामनवद्याङ्गीं कश्मलाभिहतामिव .. 80 .. 4\-22\-80 (29189) स्नेहात्संवासजादेव तदा वै चारुहासिनी . युध्यमानं महावीर्यमिमं समनुशोचति .. 81 .. 4\-22\-81 (29190) कल्याणरूपा सैरन्ध्री वललश्चापि सुन्दरः . स्त्रीणां चित्तं हि दुर्ज्ञेयं युक्तरूपौ हि मे मतौ .. 82 .. 4\-22\-82 (29191) सैरन्ध्री प्रियसंवासान्नित्यं करुणवादिनी . अस्मिन्राजकुले चैतौ तुल्यकालनिवासिनौ .. 83 .. 4\-22\-83 (29192) इति ब्रुवाणा वाक्यानि सा मां नित्यमजीजपत् . क्रुध्यन्तीं मां च संप्रेक्ष्य पर्यशङ्कत मां त्वयि .. 84 .. 4\-22\-84 (29193) तस्यां तथा ब्रुवन्त्यां तु भीमो भीमपराक्रमः . नोवाच किंचिद्वचनं संरम्भाद्रक्तलोचनः .. 85 .. 4\-22\-85 (29194) ज्ञात्वा\-तु रुषितं भीमं द्रौपदी पुनरब्रवीत् . शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे .. 86 .. 4\-22\-86 (29195) यंस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत् . सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा . आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः .. 87 .. 4\-22\-87 (29196) योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् . सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः .. 88 .. 4\-22\-88 (29197) यस्माद्भयममित्राणां सदैव पुरुषर्षभात् . स लोकपरिभूतेन वेषेणास्ते धनंजयः .. 89 .. 4\-22\-89 (29198) यस्यं ज्यातलनिर्घोषात्समकम्पन्त शत्रवः . षण्डरूपं वहन्तं तं गीतं नृत्तावलम्बनम् . कुर्वन्तमर्जुनं दृष्ट्वा न मे स्वास्थ्यं मनो व्रजेत् .. 90 .. 4\-22\-90 (29199) स्त्रियो गीतस्वरात्तस्य मुदिताः पर्युपासते .. 91 .. 4\-22\-91 (29200) किरीटं सूर्यसंकाशं यस्य मूर्धन्यशोभत . वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः .. 92 .. 4\-22\-92 (29201) यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि . आधारः सर्वविद्यानां यो धारयति कुण्डले .. 93 .. 4\-22\-93 (29202) यं वै राजसहस्राणि तेजसाऽप्रतिमं भुवि . समरे नातिवर्तन्ते वेलामिव महोर्मयः .. 94 .. 4\-22\-94 (29203) सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा . आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः .. 95 .. 4\-22\-95 (29204) यस्य स्म रथनिर्घोषात्समकम्पत मेदिनी . सपर्वतवनाकाशा सहस्थावरजङ्गमा .. 96 .. 4\-22\-96 (29205) यस्मिञ्जाते महेष्वासे कुन्त्याः प्रीतिरवर्धत . न स शोचति मामद्य भीमसेन तवानुजः .. 97 .. 4\-22\-97 (29206) विभूषितमलंकारैः कुण्डलैः परिपातुकैः . कम्बुपाणिमथायान्तं दृष्ट्वा सीदति मे मनः .. 98 .. 4\-22\-98 (29207) वेणीविकृतकेशान्तं भीमधन्वानमर्जुनम् . कन्यापरिवृतं दृष्ट्वा शोकं गच्छति मे मनः .. 99 .. 4\-22\-99 (29208) यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् . प्रच्छन्नमिव मातङ्गं परिपूर्णं करेणुभिः .. 100 .. 4\-22\-100 (29209) मात्स्यं पार्थं च गायन्तं विराटं समुपस्थितम् . पश्यामि तूर्यमध्यस्थं दृष्ट्वा मुह्यति मे मनः .. 101 .. 4\-22\-101 (29210) नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम् . अजातशत्रुं कौरव्यं मग्नं द्युर्द्यूतदेविनम् .. 102 .. 4\-22\-102 (29211) ऐन्द्रवारुणवायव्यब्रह्माग्नेयैः सवैष्णवैः . अग्नीन्संतर्पयन्पार्थः सर्वशत्रुनिबर्हणः . दिव्यैरस्त्रैरमेयात्मा सर्वांश्चैकरथोऽजयत् .. 103 .. 4\-22\-103 (29212) कौबेरं वैष्णवं शैवमस्त्राण्यन्यानि भारत . दर्शयन्नस्त्रवीर्यं च वासुदेवसहायवान् .. 104 .. 4\-22\-104 (29213) दिव्यं गान्धर्वमस्त्रं च वायव्यमथ वैष्णवम् . ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दर्शयन् .. 105 .. 4\-22\-105 (29214) पौलोमान्कालकेयांश्च इन्द्रशत्रून्महाबलान् . निवातकवचैः सार्धं घोरानेकरथोऽजयत् . सोन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः .. 106 .. 4\-22\-106 (29215) यो वै महातपः कुर्वन्महाबलपराक्रमः . युद्धेन तोषयामास शंकरं शूलपाणिनम् .. 107 .. 4\-22\-107 (29216) कन्यापुरगतं दृष्ट्वा गोष्ठेष्विव महावृषम् . स्त्रीवेषविकृतं पार्थं कुन्तीं गच्छति मे मनः .. 108 .. 4\-22\-108 (29217) यः स्त्रीभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया . सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् .. 109 .. 4\-22\-109 (29218) राजकन्याश्च वेश्याश्च विशां दुहितरश्च याः . सर्वाः सारयुता नार्यो दामग्रन्थिवशं गताः . प्रेष्यकर्मणि तं दृष्ट्वा शोचामि विलपामि च .. 120 .. 4\-22\-110 (29219) विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनम् . अभ्यकीर्यन्त बृन्दानि दामग्रन्थिमुदीक्षितुम् . विनयन्तं जवेनाश्वान्धर्मराजस्य पश्यतः .. 111 .. 4\-22\-111 (29220) किंनु मां मन्यसे पार्थ सुखितेति परन्तप . तथा दृष्ट्वा यवीयांसं सहदेवं युधांपतिम् .. 112 .. 4\-22\-112 (29221) तं दृष्ट्वा गोषु गोसङ्ख्यं वत्सचर्मक्षितीशयम् . दुःखशोकपरीताङ्गी पाण्डुभूताऽस्मि पाण्डव .. 113 .. 4\-22\-113 (29222) सहदेवस्य वृत्तानि चिन्तयन्ती पुनःपुनः . न पश्यामि महाभाग सहदेवस्य दुःष्कृतम् . यस्मादेवंविधं क्लेशं प्राप्नुयात्सत्यविक्रमः .. 114 .. 4\-22\-114 (29223) दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् . गोषु गोवृषसंकाशं मात्स्येनापि निवेशितम् .. 115 .. 4\-22\-115 (29224) संरब्धतररक्ताक्षं गोपालानां पुरोगमम् . विराटमभिनन्दन्तं वित्ते मे भवति ज्वरः .. 116 .. 4\-22\-116 (29225) सहदेवं हि मे नित्यं वीरमार्या प्रशंसति . महाभिजनसंपन्नो नीतिमान्कुलवानपि .. 117 .. 4\-22\-117 (29226) हीनिषेवो ह्यनवमो धार्मिकश्च प्रियश्च मे . स तेऽरण्येषु वोढव्यः पाञ्चालि रजनीष्वपि .. 118 .. 4\-22\-118 (29227) सुकुमारश्च शूरश्च राजानं चाप्यनुव्रतः . ज्येष्ठापचायिनं वीरं स्वयं पाञ्चालि भोजयेः .. 119 .. 4\-22\-119 (29228) इत्युवाच हि मां कुन्ती रुदती पुत्रगृद्धिनी . प्रव्रजन्तं महारण्यं तं परिष्वज्य तिष्ठती .. 120 .. 4\-22\-120 (29229) तं दृष्ट्वा गोषु गोपालवेषमास्थाय धिष्ठितम् . सहदेवं युधांश्रेष्ठं किंनु जीवामि पाण्डवः .. 121 .. 4\-22\-121 (29230) एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः .. 122 .. 4\-22\-122 (29231) पुनः प्रतिविशिष्टानि दुःखानि शृणु भारत . वर्धन्ते मयि कौन्तेय वक्ष्याम्यन्यानि तानि वै .. 123 .. 4\-22\-123 (29232) युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत . शोषयन्ति शरीरं मे किंनु दुःखतरं ततः .. 124 .. 4\-22\-124 (29233) 4\-22\-125 (29234) एकभर्ता तु या नारी सा सुखेनैव वर्तते . पञ्च मे पतयः सन्ति मम दुःखमनन्तकम् .. 125 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-22\-7 सर्वश्वेता बकी इति नीलकण्ठः .. 7 .. 4\-22\-10 तथा इति खो पाठः .. 10 .. 4\-22\-13 नाभृतस्य हि पापीयान्भार्यामालभ्य जीवतीति झो पाठः .. 13 .. 4\-22\-54 महारण्यमनुजैः परिवारितः इति खो पाठः .. 54 ..( इमे चत्वारः श्लोकाः धो पुस्तक एव वर्तन्ते ..) \medskip\hrule\medskip विराटपर्व \- अध्याय 023 .. श्रीः .. 4\.23\. अध्यायः 23 ##Mahabharata - Virata Parva - Chapter Topics## द्रौपद्या भीमंप्रति स्ववैभवानुस्मारणेन परिशोचनपूर्वकं कीचकहननचोदना .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-23\-0 (29235) द्रौपद्युवाच. 4\-23\-0x (3083) अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि . वशगाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात् .. 1 .. 4\-23\-1 (29236) विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप . आसे कालमुपासीना सर्वदुःखसहा पुनः .. 2 .. 4\-23\-2 (29237) अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च . इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः .. 3 .. 4\-23\-3 (29238) चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च . इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः .. 4 .. 4\-23\-4 (29239) य एव हेतुर्भवति पुरुषस्य जयावहः . पराजये च हेतुः स इति च प्रतिपालये .. 5 .. 4\-23\-5 (29240) दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव ते . पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् .. 6 .. 4\-23\-6 (29241) न दैवस्यातिभारोस्ति न चैवास्यातिवर्तनम् . इति चाप्यागमं भूयो दैवस्य प्रतिपालये .. 7 .. 4\-23\-7 (29242) स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति . इति पर्यायमिच्छन्ति प्रतीक्षाम्युदयं पुनः .. 8 .. 4\-23\-8 (29243) दैवेन किल यस्यार्थः सुनीतोपि विपद्यते . सदा दैवागमे यत्नस्तेन कार्यो विजानता .. 9 .. 4\-23\-9 (29244) किंनु मे वचनस्याद्य कथितस्य प्रयोजनम् . पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते .. 10 .. 4\-23\-10 (29245) महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च . इमामवस्थां संप्राप्ता मदन्या का जिजीविषेत् .. 11 .. 4\-23\-11 (29246) कुरून्परिहरन्सर्वान्पाञ्चालानपि भारत . पाण्डवेयांश्च संप्राप्तो मम शोको ह्यरिन्दम .. 12 .. 4\-23\-12 (29247) भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता . एवं समुदिता नारी कान्वेयं दुःखभागिनी .. 13 .. 4\-23\-13 (29248) नूनं बालतया धातुर्मया वै विप्रियं कृतम् . तस्य प्रभावाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ .. 14 .. 4\-23\-14 (29249) वर्णं विकारमपि मे पश्य पाण्डव यादृशम् . ईदृशो मे न तत्रासीद्दुःखे परमके पुरा .. 15 .. 4\-23\-15 (29250) त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा . साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे .. 16 .. 4\-23\-16 (29251) तद्दैविकमिदं मन्ये यत्र पार्थो धनञ्जयः . भीमधन्वा महारङ्गे चास्ते शान्त इवानलः .. 17 .. 4\-23\-17 (29252) अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः . विनिपातमिमं पश्य युष्माकमविचिन्तितम् .. 18 .. 4\-23\-18 (29253) यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा . सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती .. 19 .. 4\-23\-19 (29254) पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा . युष्मासु ध्रियमाणेषु पाञ्चालेषु च मानद .. 20 .. 4\-23\-20 (29255) यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी . आसीत्साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी .. 21 .. 4\-23\-21 (29256) यस्याः पुरश्चरा ह्यासन्पृष्ठतश्चानुगामिनः . साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी .. 22 .. 4\-23\-22 (29257) इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् . या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः . अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनं .. 23 .. 4\-23\-23 (29258) पश्य कौन्तेय पाणी मे नैवं वै भवतः पुरा . इत्यस्मै दर्शयामास किणवन्तौ करावुभौ .. 24 .. 4\-23\-24 (29259) बिभेमि कुन्त्या या नाऽहं युष्माकं वा कदाचन . साऽद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी .. 25 .. 4\-23\-25 (29260) किंनु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा . नान्यपिष्टं विराटस्य चन्दनं किल रोचते .. 26 .. 4\-23\-26 (29261) वैशम्पायन उवाच. 4\-23\-27x (3084) सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी . रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता .. 27 .. 4\-23\-27 (29262) सा बाष्पकलया वाचा निश्वसन्ती पुनःपुनः . हृदयं भीमसेनस्य घटयन्तीदमब्रवीत् .. 28 .. 4\-23\-28 (29263) नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा . अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव .. 29 .. 4\-23\-29 (29264) कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम् . विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम् . अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा .. 30 .. 4\-23\-30 (29265) पापे निपतितायाश्च किं फलं जीवितेन मे . इत्यस्मै दर्शयामास किणबद्धौ करावुभौ .. 31 .. 4\-23\-31 (29266) ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः . मुखमानीय वेपन्त्या रुरोद परवीरहा .. 32 .. 4\-23\-32 (29267) तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् . ततः परमदुःखार्त इदं वचनमब्रवीत् .. 32 .. .. 4\-23\-33 (29268) इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि त्रयोविंशोऽध्यायः .. 23 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-23\-6 मानयित्वा च मान्यन्ते नरा दैवविपर्यये इति थो पाठः .. 6 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 024 .. श्रीः .. 4\.24\. अध्यायः 24 ##Mahabharata - Virata Parva - Chapter Topics## द्रौपदीभीमसंवादः .. 1 .. द्रौपद्या भीमंप्रति हटात्कीचकसंहारचोदना .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-24\-0 (29269) वैशम्पायन उवाच. 4\-24\-0x (3085) आश्वासयंस्तां पाञ्चालीं भीमसेन उवाच ह . शृणु भद्रे वरारोहे क्रोधात्तत्र तु चिन्तितम् .. 1 .. 4\-24\-1 (29270) त्वं वै सभागतां दृष्ट्वा मात्स्यानां कदनं महत् . कर्तुकामेन भद्रं ते वृक्षश्चावेक्षितो मया .. 2 .. 4\-24\-2 (29271) तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् . तज्ज्ञात्वाऽवाङ्भुखस्तूष्णीमास्थितोस्मि महानसं .. 3 .. 4\-24\-3 (29272) शृणुष्वान्यत्प्रतिज्ञातं यद्वदामीह भामिनि . धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च . यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ .. 4 .. 4\-24\-4 (29273) तदद्य मां तु तपति यत्कृतं न मया पुरा . सभायां स्म विराटस्य करोमि कदनं महत् .. 5 .. 4\-24\-5 (29274) तत्र मे कारणं भाति कौन्तेयो यत्प्रतीक्षते . तदहं तस्य विज्ञाय स्थितो धर्मस्य शासने .. 6 .. 4\-24\-6 (29275) यच्च राज्यात्प्रच्यवनं कुरूणामवधश्च यः . सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च .. 7 .. 4\-24\-7 (29276) दुःशासनस्य पापस्य यन्मया न हृतं शिरः . तन्मां दहति कल्याणि हृदि शल्यमिवार्पितम् .. 8 .. 4\-24\-8 (29277) अपि चान्यद्वरारोहे स्मरिष्यसि वचो मम . पुण्ये तीरे सरस्वत्या यत्प्रतिष्ठाम संगताः . तत्राहमब्रवं कृष्णे सर्वक्लेशाननुस्मरन् .. 9 .. 4\-24\-9 (29278) न चाहमनुगच्छेयं धर्मराजं युधिष्ठिरम् . धनञ्जयं च पाञ्चालि माद्रिपुत्रौ च भ्रातरौ . कृत्वैतां च मतिं कृष्णे युधिष्ठिरमगर्हयम् .. 10 .. 4\-24\-10 (29279) परुषं वचनं श्रुत्वा मम धर्मात्मजस्तदा . हीमान्वाक्यमहीनार्थं ब्रुवन्राजा युधिष्ठिरः . सर्वानन्वनयद्भ्रातॄन्मुनेर्धौम्यस्य पश्यतः .. 11 .. 4\-24\-11 (29280) मा रोदी राज्ञि लोकानां सर्वागमगुणान्विता . रक्षितव्यं सहास्माभिः सत्यमप्रतिमं भुवि .. 12 .. 4\-24\-12 (29281) अनुनीतेषु चास्मासु अनुनीता त्वमप्यसि . मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते .. 13 .. 4\-24\-13 (29282) इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः . शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितं .. 14 .. 4\-24\-14 (29283) धनञ्जयो वा सुश्रोणि यमौ चापि सुमध्यमे . लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् .. 15 .. 4\-24\-15 (29284) धर्मं शृणुष्व पाञ्चालि यत्ते वक्ष्यामि मानिनि .. 16 .. 4\-24\-16 (29285) दुहिता जनकस्यासीद्वैदेही यदि ते श्रुता . पतिमन्वचरत्सीता महारण्यनिवासिनम् .. 17 .. 4\-24\-17 (29286) वसन्ती च महारण्ये रामस्य महिषी प्रिया . रावणेन हृता सीता राक्षसीभिश्च तर्जिता . सा क्लिश्यमाना सुश्रोणी राममेवान्वपद्यत .. 18 .. 4\-24\-18 (29287) लोपामुद्रा तथा भीरु भर्तारमृषिसत्तमम् . भगवन्तमगस्त्यं सा वनायैवान्वपद्यत .. 19 .. 4\-24\-19 (29288) सुकन्या नाम शर्यातेर्भार्गवच्यवनं वने . वल्मीकभूतं साध्वी तमन्वपद्यत भामिनी .. 20 .. 4\-24\-20 (29289) नालायनी चेन्द्रसेना रूपेणाप्रतिमा भुवि . पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् .. 21 .. 4\-24\-21 (29290) नलं राजानमेवाथ दमयन्ती वनान्तरे . अन्वगच्छत्पुरा कृष्णे तथा भर्तॄंस्त्वमन्वगाः .. 22 .. 4\-24\-22 (29291) यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः . तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः .. 23 .. 4\-24\-23 (29292) मा दीर्घं क्षम कालं त्वं त्रिंशद्रात्रमनिन्दिते . पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि .. 24 .. 4\-24\-24 (29293) सत्येन ते शपे चाहं भविता नान्यथेति च .. 25 .. 4\-24\-25 (29294) सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुमर्हसि . सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि .. 26 .. 4\-24\-26 (29295) भर्तृभक्त्या च वृत्तेन भोगानाप्स्यसि दुर्लभान् . यातायां तु प्रतिज्ञायां महान्तं भोगमाप्नुयाः .. 27 .. 4\-24\-27 (29296) गुरुभक्तिकृतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः .. 28 .. 4\-24\-28 (29297) द्रौपद्युवाच. 4\-24\-29x (3086) आर्तप्रलापा कौन्तेय न राजानमुपालभे . अपारयन्त्या दुःखानि कृतं बाष्पप्रमोचनम् .. 29 .. 4\-24\-29 (29298) इदं तु दुःखं कौन्तेय ममासद्यं निबोध तत् .. 30 .. 4\-24\-30 (29299) योऽयं राज्ञो विराटस्य सूतपुत्रस्तु कीचकः . स्यालो नाम प्रवादेन भोजस्त्रैगर्तदेशजः .. 31 .. 4\-24\-31 (29300) त्यक्तधर्मो नृशंसश्च सर्वार्थेषु च वल्लभः . नित्यमेवाह दुष्टात्मा भार्या मे भव शोभने . अविनीतः सुदुष्टात्मा मामनाथेति चिन्तयन् .. 32 .. 4\-24\-32 (29301) किमुक्तेन व्यतीतेन भीमसेन महाबल . प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव .. 33 .. 4\-24\-33 (29302) ममेह भीम कैकेयी रूपाद्धि भयशङ्किता . नित्यमुद्विजते राजा कथं नेयादिमामिति .. 34 .. 4\-24\-34 (29303) तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः . कीचकोपि च दुष्टात्मा पुनः प्रार्थयते च मां .. 35 .. 4\-24\-35 (29304) तमहं कुपिता भीम पुनः कोपं नियम्य च . अब्रवं कामसंमूढमात्मानं रक्ष कीचक .. 36 .. 4\-24\-36 (29305) गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया . ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः .. 37 .. 4\-24\-37 (29306) एवमुक्तस्तु दुष्टात्मा कीचकः प्रत्युवाच ह . नाहं बिभेमि भैरन्ध्रि गन्धर्वाणां शुचिस्मिते .. 38 .. 4\-24\-38 (29307) शतं सहस्रमपि वा गन्धर्वाणामहं रणे . समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् .. 39 .. 4\-24\-39 (29308) इत्युक्ता चाब्रवं सूतं कामातुरमहं पुनः . न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् .. 40 .. 4\-24\-40 (29309) धर्मे स्थिताऽस्मि सततं कुलशीलसमन्विता . नेच्छामि किंचिद्वध्यं त्वां तस्माज्जीवसि कीचक .. 41 .. 4\-24\-41 (29310) एवमुक्तस्तु दुष्टात्मा प्रहस्य स्वनवत्ततः . न तिष्ठिति स सन्मार्गे न च धर्मं बुभूषति .. 42 .. 4\-24\-42 (29311) पापात्मा पापकारी च कामराजवशानुगः . अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः .. 43 .. 4\-24\-43 (29312) दर्शनेदर्शने हन्याद्यदि जह्यां च जीवितम् . धर्मे प्रयतमानानां महान्धर्मो नशिष्यति .. 44 .. 4\-24\-44 (29313) समयं रक्षमाणानां दारा वो न भवन्ति च . भार्याजां रक्ष्यमाणायां प्रजा भवति रक्षिता . प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः .. 45 .. 4\-24\-45 (29314) वंदतां वर्णधर्मांश्च ब्राह्मणानां च मे श्रुतम् . क्षत्रियस्य सदा धर्मो नान्यो दस्युनिबर्हणात् .. 46 .. 4\-24\-46 (29315) पश्यतो धर्मराजस्य कीचको माऽन्वधावत . तवेव च समक्षं वै भीमसेन महाबल .. 47 .. 4\-24\-47 (29316) त्वया चाहं परित्राता भीम तस्माञ्जटासुरात् .. 48 .. 4\-24\-48 (29317) जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह . जहीममपि पापिष्ठं योयं मामवमन्यते . कीचको राजवाल्लभ्याच्छोककृन्मम भारत .. 49 .. 4\-24\-49 (29318) कीचकं कामसन्तप्तं भिन्धि कुम्भमिवाश्मनि . यो निमित्तमनर्थानां बहूनां मम भारत .. 50 .. 4\-24\-50 (29319) तं चेञ्जीवन्तमादित्यः प्रातरभ्युदयिष्यति . विषमालोड्य पास्यामि मा कीचकवशंगमम् .. 51 .. 4\-24\-51 (29320) श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः . इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरसि संश्रिता .. 52 .. 4\-24\-52 (29321) भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च . कीचकं मनसाऽगच्छत्सृक्किणी परिलेलिहन् .. 53 .. 4\-24\-53 (29322) आश्वासयित्वा बहुशो भृशमार्तां सुमध्यमाम् . हेतुतत्वार्थसंयुक्तैर्वचोभिर्द्रुपदात्मजाम् .. 54 .. 4\-24\-54 (29323) प्रमृज्य वदनं तस्याः पाणिनाऽश्रुसमाकुलम् . उवाच चैनां दुःखार्तां भीमः क्रोधसमन्वितः .. 55 .. .. 4\-24\-55 (29324) इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि चतुर्विशोऽध्यायः .. 24 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-24\-24 mA दीर्घं क्षम कालं त्वं मासमर्धं च संमितमिति झो पाठः .. 24 .. 4\-24\-26 प्राधान्यं कर्तुमर्हसि इति खो पाठः .. 26 .. 4\-24\-33 दुःखस्यान्तकरो भवेति धो पाठः .. 33 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 025 .. श्रीः .. 4\.25\. अध्यायः 25 ##Mahabharata - Virata Parva - Chapter Topics## द्रौपद्या भीमवचनात्कीचकंप्रति नर्तनशालाया उभयोः समागमे संकेतस्थानत्वनिर्धारणेन रात्रौ तत्रागमनचादना .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-25\-0 (29325) भीम उवाच. 4\-25\-0x (3087) तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे . अद्यैनं सूदयिष्यामि कीचकं सह बान्धवैः .. 1 .. 4\-25\-1 (29326) अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संविदम् . दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते .. 2 .. 4\-25\-2 (29327) यैषा नर्तनशालेह मत्स्यराजेन कारिता . दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति तथा गृहं .. 3 .. 4\-25\-3 (29328) तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् . तत्रैनं दर्शयिष्यामि पूर्वप्रेतान्पितामहान् . त्वद्दर्शनसमुत्थेन कामेनाकुलितेन्द्रियम् .. 4 .. 4\-25\-4 (29329) संकेतं सूतपुत्रस्य कारयस्व शुभानने . यथा परे न पश्येयुः कुर्वन्तीं तेन संविदम् .. 5 .. 4\-25\-5 (29330) तथा कुरुष्व कल्याणि यथा सन्निहितो भवेत् . तथा कुर्याश्च संकेतं सूतपुत्रस्य संवृतम् .. 6 .. 4\-25\-6 (29331) आवयोः संगमं भीरु यथा मार्त्यो न बुध्यति . कीचकस्य विनाशाय तथा कुरु नृपात्मजे .. 7 .. 4\-25\-7 (29332) वैशम्पायन उवाच . 4\-25\-8x (3088) तत्र तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ . रात्रिशेषं तमत्युग्रं धारयामासतुर्हृदि .. 8 .. 4\-25\-8 (29333) भीमेन च प्रतिज्ञाते कीचकस्य वधे तदा . द्रौपदी च सुदेष्णायाः प्रविवेश पुनर्गृहम् .. 9 .. 4\-25\-9 (29334) तस्यां रजन्यां व्युष्टायां प्रातरुत्थाय कीचकः . गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् .. 10 .. 4\-25\-10 (29335) यत्त्वाऽहं पश्यतो राज्ञः पातयित्वा पदाऽहनम् . न कंचिल्लभसे नाथमभिपन्ना बलीयसा .. 11 .. 4\-25\-11 (29336) प्रवादेन तु मात्स्यानामयं राजेति चोच्यते . अहमेव हि राजा वै मात्स्यानां वाहिनीपतिः .. 12 .. 4\-25\-12 (29337) सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते . न ह्यहं त्वामृते भीरु चिरं जीवितुमुत्सहे .. 13 .. 4\-25\-13 (29338) अहन्यहनि सुश्रोणि शतनिष्कं ददामि ते . दासीशतं च ते दद्यां दासानामपि चापरम् .. 14 .. 4\-25\-14 (29339) रथांश्चाश्वतरीयुक्तानस्तु नौ भीरु संगमः . सुदासानां सहस्रं च महिषाणां सहस्रकम् .. 15 .. 4\-25\-15 (29340) अन्तःपुरसहस्रं च हेमकूटसहस्रकम् . तुभ्यं दास्यामि सर्वाणि राजार्हाण्यम्बराणि च .. 16 .. 4\-25\-16 (29341) द्रौपद्युवाच. 4\-25\-17x (3089) एतन्मे वचनं सत्यं प्रतिपद्यस्व कीचक . न ते सखा वा भ्राता वा जानीयात्संगमं मया .. 17 .. 4\-25\-17 (29342) अनुप्रवादाद्भीताऽस्मि गन्धर्वाणां यशस्विनाम् . अनुबोधाद्गनर्थः स्यादयशश्च महद्भवेत . एतन्मे प्रतिजानीहि ततोऽहं वशगा तव .. 18 .. 4\-25\-18 (29343) कीचक उवाच. 4\-25\-19x (3090) एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे . एकोऽहमागमिष्यामि शून्यमावसथं तव .. 19 .. 4\-25\-19 (29344) समागमार्थं रम्भोरु त्वया मदनदर्पितः . यथा त्वां नैव पश्येयुर्गन्धर्वाः सूर्यवर्चसः .. 20 .. 4\-25\-20 (29345) द्रौपद्युवाच. 4\-25\-21x (3091) यदेतन्नर्तनागारं मात्स्यराजेन कारितम् . दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति स्वकं गृहं .. 21 .. 4\-25\-21 (29346) निशायां तत्र गच्छेथा गन्धर्वास्तन्न जानते . तत्र दोषः परिहृतो भविष्यति न संशयः .. 22 .. 4\-25\-22 (29347) एकस्त्वं नर्तनागारं रात्रौ संकेतमाव्रज . तत्राहं भविता तुभ्यं वशगा नात्र संशयः .. 23 .. 4\-25\-23 (29348) कीचक उवाच. 4\-25\-24x (3092) तथा भद्रे करिष्यामि यथा त्वं भीरु वक्ष्यसि . एकः सन्नर्तनागारमागमिष्यामि भामिनि . समागमार्थं सुश्रोणि शपे च सुकृतेन मे .. 24 .. 4\-25\-24 (29349) यथा त्वां नावबुध्यन्ति गन्धर्वा वरवर्णिनि . सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम् . अलंकरिष्याम्यद्याहं त्वत्समागमनाय वै .. 25 .. 4\-25\-25 (29350) वासांसि च विचित्राणि मनोज्ञानि तवापि च . यथा मां न त्यजेथास्त्वं तथ रंस्ये त्वया सह .. 26 .. 4\-25\-26 (29351) द्रौपद्युवाच. 4\-25\-27x (3093) तथा चेदप्यहं सूत दर्शयिष्यामि ते सुखम् . यन्नानुभूतं भवता जन्मप्रभृति कीचक .. 27 .. 4\-25\-27 (29352) वैशम्पायन उवाच. 4\-25\-28x (3094) तमर्थमपि जल्पन्त्या द्रौपद्याः कीचकस्य ह . क्षणमात्रं तदभवन्मासेनैव समं नृप .. 28 .. 4\-25\-28 (29353) कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः . सैरन्ध्रीरूपिणीं मूढो मृत्युं तां नावबुद्धवान् .. 29 .. 4\-25\-29 (29354) गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः . अलंचक्रे तदाऽऽत्मानं सत्वरः काममोहितः .. 30 .. 4\-25\-30 (29355) तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् . अनुचिन्तयतश्चापि तामेवायतलोचनाम् .. 31 .. 4\-25\-31 (29356) आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः . निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः .. 32 .. 4\-25\-32 (29357) कृतसंप्रत्ययस्तस्याः कीचकः काममोहितः . नाजानात्पतनं स्वस्य चिन्तयंस्तां शुभाननाम् .. 33 .. 4\-25\-33 (29358) ततस्तु द्रौपदी गत्वा भीमसेनं महानसे . उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् .. 34 .. 4\-25\-34 (29359) तमुवाच सुकेशान्ता कीचकस्य कृतो मया . सङ्गमो नर्तनागारे यथाऽवोचः परन्तप .. 35 .. 4\-25\-35 (29360) कालेन नियतं बद्धः कामेन च बलात्कृतः . शून्यं स नर्तनागारमागमिष्यति कीचकः . एको निशि महाबाहो कीचकं तं निषूदय .. 36 .. 4\-25\-36 (29361) तं मूतपुत्रं कौन्तेय कीचकं मददर्पितम् . गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव .. 37 .. 4\-25\-37 (29362) गर्वितः मूतपुत्रोऽसौ गन्धर्वानवमन्यते . स त्वं प्रहरतांश्रेष्ठ नालं नाग इवोद्धर .. 38 .. 4\-25\-38 (29363) अस्रं दुःखाभिभूताया मम मार्जस्व भारत . बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम् . आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च .. 39 .. 4\-25\-39 (29364) भीम उवाच. 4\-25\-40x (3095) स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम् . नह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि .. 40 .. 4\-25\-40 (29365) सा मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे . हत्वा हिडिम्बं या प्रीतिर्ममासीत्सा शुचिस्मिते .. 41 .. 4\-25\-41 (29366) सत्यं भ्रातॄंश्च पुत्रांश्च पुरस्कृत्य शपामि ते . कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा .. 42 .. 4\-25\-42 (29367) प्रसह्य निहनिष्यामि केशवः केशिनं यथा . रहस्यं वा प्रकाशं वा सूदयिष्यामि कीचकम् .. 43 .. 4\-25\-43 (29368) अहं भद्रे हनिष्यामि कीचकं मदनान्वितम् . यस्त्वां कामाभिभूतात्मा दुर्लभामभिमन्यते .. 44 .. 4\-25\-44 (29369) अथ चेदवबुध्यन्ति सूतपुत्रं मया हतम् . निर्मनुष्यं करिष्यामि मत्स्यानामिदमालयम् .. 45 .. 4\-25\-45 (29370) मया हतांश्चेन्मात्स्यांस्तु धार्तराष्ट्रो विबुध्यति . दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम् . कुरुणामखिलं राज्यं प्रतिपत्स्यामि भामिनि .. 46 .. 4\-25\-46 (29371) नाहं शक्तोऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम् . कामं सत्यमुपासीत कुन्तीपुत्रो युधिष्ठिरः . काममन्ये ह्युपासन्तु विनीता धर्मचारिणः .. 47 .. 4\-25\-47 (29372) त्वां तु दुःखमिदं प्राप्तां नाहं शक्नोम्युपेक्षितुम् . निर्वृता भव पाञ्चालि कीचकस्य वधात्पुनः .. 48 .. 4\-25\-48 (29373) द्रौपद्युवाच. 4\-25\-49x (3096) कीचकस्य वधं भीम यदि जानन्ति नागराः . त्वया कृतं महाबाहो नाहं जीवितुमुत्सहे .. 49 .. 4\-25\-49 (29374) कथं सत्याच्च नापेयाद्राजाऽयं मत्कृते प्रभो . निशि गूढं तथा भीम कीचकं तं निपातय .. 50 .. 4\-25\-50 (29375) अनुबुद्धे हि कौन्तेयो धर्मराजो युधिष्ठिरः . पुनर्वनं व्रजेद्धीमाननुजैः परिवारितः .. 51 .. 4\-25\-51 (29376) कश्च धर्मपरं ज्येष्ठमतिवर्तेत भारत . भीम भीताऽस्मि संबोधात्साधु मा चापलं कृथाः .. 52 .. 4\-25\-52 (29377) यथा न कश्चिञ्जानीते सूतपुत्रं त्वया हतम् . तथा कुरुष्व कौरव्य बलवन्नरिमर्दन . अदृश्यमानस्त्वंतस्य भिन्धि प्राणानरिन्दम .. 53 .. .. 4\-25\-53 (29378) इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि पञ्चविंशोऽध्यायः .. 25 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 026 .. श्रीः .. 4\.26\. अध्यायः 26 ##Mahabharata - Virata Parva - Chapter Topics## भीमेन कीचकागमनात्पूर्वमेव नर्तनागारमेत्य शय्यायां शयनम् .. 1 .. पश्चात्समागतेन कीचकेन भीमंप्रति द्रौपदी बुद्ध्या संस्पर्शनपूर्वकं संभाषणम् .. 2 .. भीमेन नियुद्धेन कीचकमारणम् .. 3 .. पश्चाद्द्रौपद्या समाह्वानादुपकीचकानां तत्र समागमनम् .. 4 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-26\-0 (29379) भीम उवाच. 4\-26\-0x (3097) तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे . अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम् .. 1 .. 4\-26\-1 (29380) नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः . अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः .. 2 .. 4\-26\-2 (29381) मया यदुक्तं पाञ्चालि धर्मराजसुतं प्रति . कोपादृते किमन्यत्तु नानुवर्तेत को नृपम् .. 3 .. 4\-26\-3 (29382) वैशम्पायन उवाच. 4\-26\-4x (3098) एवमुक्तवा महाबाहुस्तत्र पाण्डवनन्दनः . अर्धरात्रे तदोत्थाय सत्ववान्भीमविक्रमः .. 4 .. 4\-26\-4 (29383) अवदातेन मृदुना पटेनाच्छादितस्तथा . द्रौपदीं पृष्ठतः कृत्वा यत्रासीन्नर्तनालयः .. 5 .. 4\-26\-5 (29384) स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत् . मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् .. 6 .. 4\-26\-6 (29385) कीचकस्तु शिरःस्नातो निशायां समलंकृतः . सङ्केतमगमत्तूर्णं शून्यागारमपावृतम् .. 7 .. 4\-26\-7 (29386) तदेव नर्तनागारं पाञ्चाली यदभाषत . तां मन्यमानः संकेते सैरन्ध्रीं काममोहितः .. 8 .. 4\-26\-8 (29387) प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम् . पूर्वागतं भीमसेनं दृप्तमप्रतिमजसम् .. 9 .. 4\-26\-9 (29388) शयानं शयने तत्र मृत्युं मूढः परामृशत् . जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च .. 10 .. 4\-26\-10 (29389) एकान्ते भीममासाद्य कीचकः कालचोदितः . हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत .. 11 .. 4\-26\-11 (29390) प्रहितं ते मया भद्रे बहुवित्तं शुचिस्मिते . त्वयि तिष्ठतु तत्सर्वं यथाऽसि स्वयमागता .. 12 .. 4\-26\-12 (29391) अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः . बलवान्दर्शनीयश्च नान्यस्ते सदृशः पुमान् .. 13 .. 4\-26\-13 (29392) अहं रूपेण संपन्नः स्नातो गुरुविभूषितः . नित्यमेव प्रियः स्त्रीणां सौभाग्यात्प्रियदर्शनः . रूपस्य तन्मया प्राप्तं फलं कमललोचने .. 14 .. 4\-26\-14 (29393) भीम उवाच. 4\-26\-15x (3099) दिष्ट्या त्वं दर्शनीयोसि दिष्ट्याऽऽत्मानं प्रशंससि .. 15 .. 4\-26\-15 (29394) त्वयाऽपीदृग्गुणा नारी रूपशीलसमन्विता . अदृष्टपूर्वा पश्य त्वं यतो जानासि सूतज . द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता .. 16 .. 4\-26\-16 (29395) उपरंस्यसि कामाच्च शीघ्रं त्वं स्प्रष्टुमर्हसि . ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् .. 17 .. 4\-26\-17 (29396) स्पर्शं वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः . स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह .. 18 .. 4\-26\-18 (29397) वैशम्पायन उवाच. 4\-26\-19x (3100) इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः . सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह .. 19 .. 4\-26\-19 (29398) अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि . द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम् .. 20 .. 4\-26\-20 (29399) निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति . सुखमेव चरिष्यन्ति सैरन्ध्र्याः पतयः सदा .. 21 .. 4\-26\-21 (29400) ततो जग्राह केशेषु माल्यवत्सु सुगन्धिषु .. 22 .. 4\-26\-22 (29401) गृहीत्वा कीचकं भीमो विरराज महाबलः . गृहीत्वा ग्रासकामस्तु सिंहः क्षुद्रमृगं यथा .. 23 .. 4\-26\-23 (29402) स केशेषु परामृष्टो बलेन बलिनां वरः . आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् .. 24 .. 4\-26\-24 (29403) बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः . वसन्ते वासिताहेतोर्बलिनोर्नागयोरिव .. 25 .. 4\-26\-25 (29404) कीचकानां तु मुख्यस्य नराणामुत्तमस्य च . वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः .. 26 .. 4\-26\-26 (29405) शार्दूलाविव गर्जन्तौ तार्क्ष्यनागाविवोद्यतौ . समयत्नौ समक्रोधौ पतितौ भीमकीचकौ .. 27 .. 4\-26\-27 (29406) गजाविव मदोन्मत्तौ नदन्तौ पतितौ क्षितौ . वृषभाविव वल्मीकं मृद्गन्तौ समविक्रमौ ..28 .. 4\-26\-28 (29407) ईषदागलितं चापि क्रोधाच्चावाङ्मुखं स्थितम् . कीचको बलवान्भीमं जानुभ्यां पातयद्भुवि .. 29 .. 4\-26\-29 (29408) पातितो भीमसेनस्तु कीचकेन बलीयसा . उत्पपाताथ वेगेन दण्डाहत इवोरगः .. 30 .. 4\-26\-30 (29409) स्पर्धया च बलोन्मत्तौ तावुभौ भीमकीचकौ . निश्शब्दं पर्यकर्षेतामन्योन्यस्य विनिर्जये .. 31 .. 4\-26\-31 (29410) ततस्तद्भवनश्रेष्ठं प्राकम्पत तदा भृशम् . तौ क्रोधवशमापन्नावन्योन्यमभिजघ्नतुः .. 32 .. 4\-26\-32 (29411) तलाभ्यां भीमसेनेन वक्षस्यभिहतो बली . कीचको रोषरक्ताक्षो न चचाल पदात्पदम् .. 33 .. 4\-26\-33 (29412) मुहूर्तमशकत्सोढुं वेगं तस्य महात्मनः . कीचको भीमसेनेन पश्चात्पश्चादहीयत .. 34 .. 4\-26\-34 (29413) तं हीयमानं विज्ञाय भीमसेनो महाबलः . वक्षस्यानीय वेगेन प्रममाथ विचेतसम् .. 35 .. 4\-26\-35 (29414) क्रोधाविष्टो विनिश्चस्य पुनश्चैनं वृकोदरः . जग्राह जयतांश्रेष्ठः केशेष्वेव भृशं तदा .. 36 .. 4\-26\-36 (29415) गृहीत्वा कीचकं भीमो विरराज महाबलः . आमिषार्थे गृहीत्वैव शार्दूलो मृगयूथपम् .. 37 .. 4\-26\-37 (29416) पुनश्चातिबलस्तत्र कीचको बलदर्पितः . व्यायच्छन्नेव दुर्धर्षः पाण्डवेन तरस्विना .. 38 .. 4\-26\-38 (29417) मुष्टिना भीमसेनेन शिरस्यभिहतो भृशम् . कीचको वृत्तरक्ताक्षो गतासुरपतद्भुवि .. 39 .. 4\-26\-39 (29418) आस्ये पाणी च पादौ च शिरोग्रीवां सकुण्डलाम् . काये प्रवेशयामास मृदित्वाऽङ्गानि सर्वशः .. 40 .. 4\-26\-40 (29419) स तं मथितसर्वाङ्गं मांसपिण्डमथाकरोत् .. 41 .. 4\-26\-41 (29420) तत्राग्निं स्वयमुज्ज्वाल्य पाणिसंघर्षजं बली . कष्णायै दर्शयामास भीमसेनो महाबलः .. 42 .. 4\-26\-42 (29421) उवाच च महातेजा द्रौपदीं योषितां वराम् . त्वयि कामुकमत्यन्तं पापिनं पारदारिकम् . पश्यैनमेहि पाञ्चालि कामुकोऽयं मया हतः .. 43 .. 4\-26\-43 (29422) प्रार्थयन्ते सुकेशान्ते ये त्वां शीलसमन्विताम् . एवं स्वपन्ति ते भीरु शेतेऽयं कीचको यथा . यस्त्वामभ्यहनद्भद्रे पदा भूमौ निपात्य च .. 44 .. 4\-26\-44 (29423) एवमुक्त्वा महाबाहुर्गन्धर्वेण हतं तदा . विज्ञापनार्थमन्येषां विरराम महाहवम् .. 45 .. 4\-26\-45 (29424) तथा स कीचकं हत्वा गत्वा रोषस्य निष्कृतिम् . आमन्त्र्य द्रौपदीं पश्चात्क्षिप्रमायान्महानसम् .. 46 .. 4\-26\-46 (29425) स्नात्वाऽनुलेपनं कृत्वा व्यापूर्य च मनोरथम् . सुखोपविष्टः शयने भीमो भीमपराक्रमः .. 47 .. 4\-26\-47 (29426) ततः कृष्णा यदा मेने गतं भीमं महानसम् . कीचकं घातयित्वा च द्रौपदी योषितां वरा . प्रहृष्टा गतसंत्रासा सभापालानुवाच ह .. 48 .. 4\-26\-48 (29427) कीचको निहतः शेते गन्धर्वैः पतिभिर्मम . परस्त्रीकामसंतप्तं समागच्छन्त पश्यत .. 49 .. 4\-26\-49 (29428) तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः . सहसैव समुत्तस्थुरुल्कामादाय सर्वशः .. 50 .. 4\-26\-50 (29429) तस्यास्तं निहतं श्रुत्वा कीचकस्य सहोदराः . ततो गत्वा तु तद्वेश्म कीचकं विनिपातितम् . गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् .. 51 .. 4\-26\-51 (29430) पार्ष्णिपामिशिरोहीनं दृष्ट्वा ते विस्मिताऽभवन् .. 52 .. 4\-26\-52 (29431) क्वास्य ग्रीवा क्व चरमौ क्व पामी क्व शिरः क्व दृक् . इति स्म ते परीक्षन्ते गन्धर्वेण हतं तदा .. 53 .. 4\-26\-53 (29432) अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम् . निरीक्षन्ते ततः सर्वे परं विस्मयमागताः .. 54 .. .. 4\-26\-54 (29433) इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि षड्विंशोऽध्यायः .. 26 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 027 .. श्रीः .. 4\.27\. अध्यायः 27 ##Mahabharata - Virata Parva - Chapter Topics## भ्रातृवधामर्पितैरुपकीचकैः पाञ्चाल्याः कीचकेन सह चरमविमानसमारोपणेन श्मशानप्रापणम् .. 1 .. द्रौपदीसमाक्रन्दनिनदश्रवणात्पितृवनमुपागतवता भीमेनोपकीचकानां पञ्चाधिकशतस्य पञ्चताप्रापणम् .. 2 .. भीमेन द्रौपद्याः पतिव्रतोपाख्यानकथनात्समाश्वासनेन स्वावासप्रेपणपूर्वकं महानसप्रवेशः .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-27\-0 (29434) वैशम्पायन उवाच. 4\-27\-0x (3101) तत्काले तु समागम्य सर्वे तत्रास्य बान्धवाः . रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे .. 1 . 4\-27\-1 (29435) सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् . तथा संभुग्नसर्वाङ्गं कूर्मं स्थल इवोद्धृतम् .. 2 .. 4\-27\-2 (29436) पोथितं भीमसेनेन महेन्द्रेणेव दानवम् . कीचकं बलसंमत्तं दुर्धर्षं येन केन चित् .. 3 .. 4\-27\-3 (29437) गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम् . संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः .. 4 .. 4\-27\-4 (29438) अपश्यन्नथ ते कृष्णां मूतपुत्राः समागताः . अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् .. 5 .. 4\-27\-5 (29439) समागतेषु सूतेषु तानुवाचोपकीचकः . हसन्निव पदाऽमर्षान्निर्दहन्निव चक्षुषा .. 6 .. 4\-27\-6 (29440) हन्यतां शीघ्रमसती यत्कृते कीचको हतः . अथवा नैव हन्तव्या दह्यतां कामिना सह .. 7 .. 4\-27\-7 (29441) मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा . इयं हि दुष्टचरिता मम भ्रातुरमित्रिणी .. 8 .. 4\-27\-8 (29442) यत्कृते मरणं प्राप्तो नेयं जीवितुमर्हति . सहेयं दह्यतां सूता आमन्त्र्य च जनाधिपम् . हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत् .. 9 .. 4\-27\-9 (29443) वैशम्पायन उवाच .. 4\-27\-10x (3102) ततो विराटमासाद्य सूताः प्राञ्जलयोऽब्रुवन् . कीचकोऽयं हतः शेते गन्धर्वैः कामरूपिभिः .. 10 .. 4\-27\-10 (29444) सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया . मानिताः स्मस्त्वया वीर तदनुज्ञातुमर्हसि .. 11 .. 4\-27\-11 (29445) पराक्रमं तु सूतानां ज्ञात्वा राजाऽन्वमन्यत . सैरन्ध्र्याः सूतपुत्रेण सह दाहं नराधिपः .. 12 .. 4\-27\-12 (29446) ततस्ते समनुज्ञाताः सर्वे तत्रास्य बान्धवाः . रुरुदुः कीचकं दृष्ट्वा परिवार्याभितः स्थिताः .. 13 .. 4\-27\-13 (29447) आरोप्य कृष्णां सह कीचकेन निबध्य केशेषु च पादयोश्च . ते चापि सूता वचनैरवोचन्नुद्दिश्य चैनामभिवीक्ष्य कृष्णाम् .. 14 .. 4\-27\-14 (29448) यस्याः कृतेऽयं निहतो महात्मा तस्माद्धि सा कीचकमार्गमेतु . अवार्यसत्वेन च कीचकेन गतासुना सुन्दरी स्वर्गलोकम् .. 15 .. 4\-27\-15 (29449) सा तेन कृष्णा शयने निबद्धा यशस्विनी चैव मनस्विनी च . अनार्यसत्त्वेन महार्यसत्त्वा गतासुना सा प्ररुरोद कृष्णा . विलम्बमाना विवशा हि दुष्टैस्तत्रैव पर्यङ्कवरे शुभाङ्गी .. 16 .. 4\-27\-16 (29450) ह्रियमाणाऽथ सुश्रोणी सूतपुत्रैरनिन्दिता . प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती .. 17 .. 4\-27\-17 (29451) मृतेन सह बद्धाङ्गी निराशा जीविते तदा . श्मशानाभिमुखं नीता करेणुरिव रौति सा .. 18 .. 4\-27\-18 (29452) द्रौपद्युवाच. 4\-27\-19x (3103) जयो जयेशो विजयो जयत्सेनो जयद्बलः . त मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् .. 19 .. 4\-27\-19 (29453) येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान् . ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् .. 20 .. 4\-27\-20 (29454) येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः . अश्रूयत महान्युद्धे भीमघोपस्तरस्विनाम् .. 21 .. 4\-27\-21 (29455) रथघोपश्च बलवान्गन्धर्वाणां तरस्विनाम् . ते मे वाचं बिजानन्तु सूतपुत्रा नयन्ति माम् .. 22 .. 4\-27\-22 (29456) येषां वीर्यमतुल्यं तु शक्रस्येव बलं यशः . राजसिंहा इवाग्र्यास्ते मां जानन्तु सुदुःखितां .. 23 .. 4\-27\-23 (29457) इत्यस्याः कृपणा वाचः कृष्णायाः परिदेविताः . श्रुत्वैवाभ्युत्थितो भीमः शयनादविचारयन् .. 24 .. 4\-27\-24 (29458) भीम उवाच. 4\-27\-25x (3104) अहं सैरन्ध्रि ते वाचः शृणोमि तव भाषिताः . तस्मात्ते सूतपुत्रेभ्यो न भयं जातु विद्यते .. 25 .. 4\-27\-25 (29459) वैशम्पायन उवाच. 4\-27\-26x (3105) इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया .. 26 .. 4\-27\-26 (29460) ततः स व्यायतं बद्ध्वा वस्त्रं विपरिवेष्ट्य च . अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा .. 27 .. 4\-27\-27 (29461) स लङ्घयित्वा प्राकारमारुह्य तरसा द्रुमम् . श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः .. 28 .. 4\-27\-28 (29462) स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात् . जवेनोत्पतितो भीमः सूतानामग्रतस्तदा .. 29 .. 4\-27\-29 (29463) चितासमीपं गत्वा स तत्रापश्यन्महाबलः . तालमात्रं महास्कन्धमूर्ध्वशुष्कं वनस्पतिम् .. 30 .. 4\-27\-30 (29464) तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च . वृक्षमुत्पाटयामास भीमो भीमपराक्रमः .. 31 .. 4\-27\-31 (29465) ततो वृक्षं दशव्यामं निष्पत्रमकरोत्तदा .. 32 .. 4\-27\-32 (29466) तं महाकायमुद्यम्य भ्रामयित्वा च वेगितः . प्रगृह्याभ्यपतत्सूतान्दण्डपाणिरिवान्तकः .. 33 .. 4\-27\-33 (29467) ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः . भूमौ निपतिता वृक्षाः संभग्नास्तत्र शेरते .. 34 .. 4\-27\-34 (29468) तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम् . वित्रेसुश्च तदा सूता विपादभयपीडिताः .. 35 .. 4\-27\-35 (29469) तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः . दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः . परस्परमथोचुस्ते विषादभयमोहिताः .. 36 .. 4\-27\-36 (29470) गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् . प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः . सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम् .. 37 .. 4\-27\-37 (29471) वैशम्पायन उवाच. 4\-27\-38x (3106) ते दृष्ट्वाऽथ समाविद्धं भीमसेनेन पादपम् . विमुच्य द्रौपदीं त्रस्ताः प्राद्रवन्नगरं प्रति .. 38 .. 4\-27\-38 (29472) द्रवतस्तांश्च संप्रेक्ष्य स वज्री दानवानिव . अथ भीमः समुत्पत्य द्रवतां पुरतोऽभवत् .. 39 .. 4\-27\-39 (29473) ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः .. 40 .. 4\-27\-40 (29474) दृष्ट्वा ताञ्शतसङ्ख्यकान्स वज्री दानवानिव . एकेनैव प्रहारेण दश सप्त च विंशतिम् . अष्टादश च पञ्चाशञ्जघान स वृकोदरः .. 41 .. 4\-27\-41 (29475) शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् . वृक्षेणैकेन राजेन्द्र प्रभञ्जनसुतो बली . वायुवेगसमः श्रीमान्सर्वान्सूतानशेषतः .. 42 .. 4\-27\-42 (29476) तान्निहत्य महाबाहुर्भीमसेनो महाबलः . आश्वासयत्तदा कृष्णां प्रतिमुच्य च बन्धनात् .. 43 .. 4\-27\-43 (29477) उवाच श्लक्ष्णया वाचा पाञ्चालीं भरतर्षभः . अश्रुपूर्णमुखीं भीतामुद्धरन्स वृकोदरः .. 44 .. 4\-27\-45a[ मा खिदस्त्वं(*) याज्ञसेनि पातिव्रत्यव्रते स्थिता . पातिव्रत्ये स्थिता नारी व्रतं रक्षेत्सदाऽत्मनः .. 45 .. 4\-27\-44 (29478) पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः . कदाचिद्भर्तृरूपेण रक्षसाऽपहृता सती .. 46 .. 4\-27\-46 (29479) कस्यचित्सरसस्तीरे तां निवेश्य स राक्षसः . तद्भर्तृरूपं संत्यज्य रक्षो भूत्वा सुदारुणम् .. 47 .. 4\-27\-47 (29480) साम्ना दानेन भेदेन सा यदा नान्वमन्यत . तदा तां पातयित्वा स मैथुनायोपचक्रमे .. 48 .. 4\-27\-48 (29481) ततः सा धैर्यमास्थाय विवरं त ददौ तदा . ततः स खङ्गमुत्कृष्य भीषयामास तां सतीम् .. 49 .. 4\-27\-49 (29482) साऽपि त्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता . प्रतिज्ञामकरोत्कृष्णे पातिव्रत्यपरायणा .. 50 .. 4\-27\-50 (29483) आराधितो यदि मया भर्ता मे दैवतं महत् . कर्मणा मनसा वाचा गुरवस्तोषिता मया . तेन सत्येन योनिर्मे भवत्वद्य शिला दृढा .. 51 .. 4\-27\-51 (29484) एवं तया प्रतिज्ञाते तद्योनिः सा शिलाऽभवत् . अन्तरा नाभिजान्वोर्यत्तत्सर्वं च शिलाऽभवत् .. 52 .. 4\-27\-52 (29485) ततः स खङ्गमुद्धृत्य वेगेनास्याः शिरोऽहरत् .. 53 .. 4\-27\-53 (29486) जया नाम सखी साऽभूत्पार्वत्या नखमांसवत् . तस्मात्पतिव्रतायाश्च दुःखमल्पं सुखं बहु .. ] .. 54 .. 4\-27\-54 (29487) एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः . गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव .. 55 .. 4\-27\-55 (29488) अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम् . अन्येनाहं गमिष्यामि विराटस्य महानसम् . यथा नौ नावबुध्येरन्रात्रावेवं व्यवस्थितौ .. 56 .. 4\-27\-56 (29489) वैशम्पायन उवाच. 4\-27\-57x (3107) साऽगच्छन्नगरं कृष्णा भीमेनाश्वासिता सती .. 57 .. कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा . 4\-27\-57 (29490) शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् .. 58 .. भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः. 4\-27\-58 (29491) सर्वांस्तान्कीचकांस्तत्र हत्वा धर्मात्मजानुजः .. 59 .. निःशेषं कीचकान्हत्वा रामो रात्रिचरानिव. 4\-27\-59 (29492) जितशत्रुरदीनात्मा प्रविवेश पुरं ततः .. 60 .. पञ्चाधिकं शतं तत्र निहतं तेन भारत. 4\-27\-60 (29493) महावनमिव छिन्नं शिश्ये विगलितद्रुमम् .. 61 .. एवं ते निहता राजञ्शतं पञ्चोपकीचकाः. 4\-27\-61 (29494) स च सेनापतिः सूत इत्येतत्सूतषट्शतम् .. 62 .. न गन्धर्वभयाकिंचिद्वक्तुं कीचकबान्धवाः . 4\-27\-62 (29495) अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम् .. 63 .. विराटनगरे चापि सर्वे मात्स्याः समागताः . 4\-27\-63 (29496) काल्यं पञ्चशतं चैतानपश्यन्सारथीन्हतान् .. 64 .. तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः. 4\-27\-64 (29497) विस्मयं परमं गत्वा नोचुः किंचन भारत .. 65 .. .. 4\-27\-65 (29498) इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि सप्तविंशोऽध्यायाः .. 27 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-27\-45 *ime 10 श्लोकाः घो पुस्तक एव दृश्यन्ते .. 4\-27\-63 तां द्रौपदीमभिवीक्षितुमपि अशक्नुवन्तः कीचकबान्धवाः तांप्रति किंचिद्वक्तुं नाशक्नुवन्नित्यध्याहारेण योजना .. 63 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 028 .. श्रीः .. 4\.28\. अध्यायः 28 ##Mahabharata - Virata Parva - Chapter Topics## पौरौर्विराटंप्रति सानुजकीचकनिधननिवेदनपूर्वकं नगराद्द्रौपदीनिष्कासनप्रार्थना .. 1 .. सुदेष्णया विराटनियोगाद्द्रौपदीं प्रति स्वपुरान्निर्गमनचोदना .. 2 .. तथा द्रौपद्या मासावधिस्ववासाभ्यनुज्ञानप्रार्थनायां तदङ्गीकरणम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-28\-0 (29499) वैशम्पायन उवाच. 4\-28\-0x (3108) ते दृष्ट्वा निहतान्सूतान्भीमसेनेन भारत . पौराश्च सहिताः सर्वे राज्ञे गत्वा न्यवेदयन् . गन्धर्वेण हता राजन्सूतपुत्राः परश्शतम् .. 1 .. 4\-28\-1 (29500) यथा वज्रेण दीर्णं वै पर्वतस्य महच्छिरः . विनिकार्णाः प्रदृश्यन्ते तथा सूता महीतले .. 2 .. 4\-28\-2 (29501) सैरन्ध्री चापि मुक्ता सा पुनरायाति ते गृहम् . सर्वं संशयितं राजन्नगरं ते भविष्यति .. 3 .. 4\-28\-3 (29502) तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः . पुंसामिष्टश्च विषयो मैथुनाय न संशयः .. 4 .. 4\-28\-4 (29503) यथा सैरन्ध्रिदोषेण नेदं राजन्पुरं तव . विनाशमेति वै क्षिप्रं तथा साधु विधीयताम् .. 5 .. 4\-28\-5 (29504) सर्वाङ्गसौष्ठवयुतां रूपलावण्यशालिनीम् . पश्यतामनिमेषेण चक्षुषा वनितां शुभाम् . मनसश्चक्षुषश्चैव प्रतिबन्धो न विद्यते .. 6 .. 4\-28\-6 (29505) तस्मात्तां यः पुमान्दृष्ट्वा रूपेणाप्रतिमां भुवि . गच्छेत्कामवशं मूढो गन्धर्वैः स निहन्यते .. 7 .. 4\-28\-7 (29506) निष्कासयैनां भवनात्पुराच्चैव विशेषतः . कालः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम् .. 8 .. 4\-28\-8 (29507) वैशम्पायन उवाच. 4\-28\-9x (3109) तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः . अब्रवीत्क्रियतामेषां सूतानामपरक्रिया .. 9 .. 4\-28\-9 (29508) एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने . दह्यन्तां कीचकाः सर्वे सर्वगन्धैश्च सर्वशः .. 10 .. 4\-28\-10 (29509) इत्युक्त्वा परमोद्वग्निः प्रविश्यान्तःपुरं शुभम् . सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः .. 11 .. 4\-28\-11 (29510) सैरन्ध्रीमागतां ब्रूया ममैव वचनादिह . गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराधुना . बिभेति राजा सैरन्धि गन्धर्वेभ्यः पराभवात् .. 12 .. 4\-28\-12 (29511) न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् . स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् .. 13 .. 4\-28\-13 (29512) वैशम्पायन उवाच. 4\-28\-14x (3110) एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने . अदहन्कीचकान्सर्वान्संस्कारैश्चैव सर्वशः .. 14 .. 4\-28\-14 (29513) अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च . मोक्षिता भीमसेनेन जगाम नगरं प्रति .. 15 .. 4\-28\-15 (29514) त्रासितेव मृगी बाला शार्दूलेन मनस्विनी . सा तु गात्राणि वासश्च प्रक्षाल्य प्रविवेश ह .. 16 .. 4\-28\-16 (29515) तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश . गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टिं न्यमीलयन् .. 17 .. 4\-28\-17 (29516) प्रदुद्रुवुश्चाप्यपरे तथा जना हस्तैश्च चक्षूंषि पिधाय मोहिताः . मा पश्यत स्मेति च तां ब्रुवन्तस्तथा जनाश्चुक्रुशुरार्तरूपाः .. 18 .. 4\-28\-18 (29517) तामद्य यः पश्यति रूपशालिनीं शयीत भग्नोऽत्र यथैव कीचकाः . इति ब्रुवन्तो भयविग्नचेतसो भयेन गन्धर्वगतेन मोहिताः .. 19 .. 4\-28\-19 (29518) ततो महानसद्वारे भीमसेनमवस्थितम् . ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् .. 20 .. 4\-28\-20 (29519) सोपहासं तु शनकैः संज्ञाभिरिदमब्रवीत् . नमो गन्धर्वराजाय येनास्मि परिमोक्षिता .. 21 .. 4\-28\-21 (29520) कीचकेभ्यो विनिर्दोषामनाथां वसतीं गृहे . यो मां रक्षति सन्त्रस्तां गन्धर्वाय नमोस्तु ते .. 22 .. 4\-28\-22 (29521) भीम उवाच. 4\-28\-23x (3111) ये यस्या विचरन्तीह पुरुषा वशवर्तिनः . तेषां च वशगा नित्यं विचर त्वं यथेष्टतः .. 23 .. 4\-28\-23 (29522) ये पुरा विचरन्तीह पुरुषा वशवर्तिनः . तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वितः .. 24 .. 4\-28\-24 (29523) वैशम्पायन उवाच. 4\-28\-25x (3112) तयोस्तद्वचनं श्रुत्वा जझिरे नेतरे जनाः . ततः पाञ्चालराजस्य सुता चापि जगाम ह .. 25 .. 4\-28\-25 (29524) ततः सा नर्तनागारे धनंजयमपश्यत . राज्ञः कन्या विराटस्य नर्तयन्तं महाभुजम् .. 26 .. 4\-28\-26 (29525) ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः . कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् .. 27 .. 4\-28\-27 (29526) कान्या ऊचुः. 4\-28\-28x (3113) दिष्ट्या सैरन्ध्रि मुक्ताऽसि दिष्ट्याऽसि पुनरागता . दिष्ट्या च निहताः सूता ये त्वां क्लिश्यन्त्यनागसम् .. 28 .. 4\-28\-28 (29527) बृहन्नलोवाच. 4\-28\-29x (3114) कथं सैरन्ध्रि मुक्ताऽसि कथं पापाश्च ते हताः . इच्छामि ते कथां श्रोतुं कथयस्व यथातथम् .. 29 .. 4\-28\-29 (29528) सैरन्ध्युवाच. 4\-28\-30x (3115) बृहन्नले किंनु तव सैरन्ध्र्या कार्यमद्य वै . या त्वं रंस्यसि कल्याणि सदा कन्यापुरे सुखं .. 30 .. 4\-28\-30 (29529) न हि दुःख समाप्नोषि सैरन्ध्री यदुपाश्रुते . सुखेन वर्तसे येह न तद्दुःखमवाप्यते . तेन मां दुःखितामेवं पृच्छसि प्रहसन्त्यपि .. 31 .. 4\-28\-31 (29530) बृहन्नलोवाच. 4\-28\-32x (3116) बृहन्नलाऽपि कल्याणि दुःखमाप्नोत्यनन्तकम् . तिर्यग्योनिगतेवेयं न चैनामवबुध्यसे .. 32 .. 4\-28\-32 (29531) त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता . त्वत्तः कृच्छ्रतरं वासं वसेयमहमङ्गने . क्लिश्यन्त्यां त्वयि सुश्रोणि कोनु दुःखं न चिन्तयेत्. .. 33 .. 4\-28\-33 (29532) न तु केनचिदन्यन्तं कस्यचिद्धृदयं क्वचित् . वेदितुं शक्यते नूनं तेन मां नावबुध्यसे .. 34 .. 4\-28\-34 (29533) वैशम्पायन उवाच. 4\-28\-35x (3117) ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् . प्रविवेश सुदेष्णायाः समीपमनसूयिनी .. 35 .. 4\-28\-35 (29534) तामब्रवीद्राजपत्नी विराटवचनादिदम् . सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् . राजा बिभेति सैरन्ध्रि गन्धर्वेभ्यः पराभवात् .. 36 .. 4\-28\-36 (29535) त्वं चापि तरुणी सुभ्रू रूपेणाप्रतिमा भुवि . चित्तानि च नृणां भद्रे रक्तानि स्पर्शजे सुखे .. 37 .. 4\-28\-37 (29536) तस्मात्त्वत्तो भयं मह्यं राष्ट्रस्य नगरस्य च . गच्छाद्यैव यथेष्टं त्वं नगराद्यत्र रंस्यसे .. 38 .. 4\-28\-38 (29537) त्वन्निमित्तं शुभे मह्यं सर्वो बन्धुजनो हतः . नृशंसा खलु ते बुद्धिर्भ्रातॄणां मे कृतो वधः .. 39 .. 4\-28\-39 (29538) तस्माद्गन्धर्वराजेभ्यो भयमद्य प्रवर्तते . यथेष्टं गच्छ सैरन्ध्रि स्वस्ति चेह यथा भवेत् .. 40 .. 4\-28\-40 (29539) वैशम्पायन उवाच. 4\-28\-41x (3118) सुदेष्णाया वचः श्रुत्वा सैरन्ध्री चेदमब्रवीत् . त्रयोदशाहमात्रं तु राजा क्षाम्यतु भामिनि .. 41 .. 4\-28\-41 (29540) कृतकृत्या अविष्यन्ति गन्धर्वास्ते न संशयः . ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम् .. 42 .. 4\-28\-42 (29541) ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः . राज्ञः कृतोपकाराश्च कृतज्ञाश्च सदा शुभे . साधवश्च बलोत्सिक्ताः कृतप्रतिकृतेप्सवः .. 43 .. 4\-28\-43 (29542) अर्थिनी मा ब्रवीत्येषा यद्वातद्वेति चिन्तय . भरस्व तदहर्मात्रं तत्ते श्रेयो भविष्यति .. 44 .. 4\-28\-44 (29543) वैशम्पायन उवाच. 4\-28\-45x (3119) तस्यास्तद्वचनं श्रुत्वा कैकेयी दुःखमोहिता . उवाच द्रौपदीमार्ता भ्रातृव्यसनकर्शिता .. 45 .. 4\-28\-45 (29544) वस भद्रे यथेष्टं त्वं त्वामहं शरणं गता . त्रायस्व मम भर्तारं पुत्रांश्चैव विशेषतः .. 46 .. 4\-28\-46 (29545) इत्युक्तवा राजशार्दूल राज्ञे सर्वं न्यवेदयत् . त्रिंशद्रात्रिमिमां भीरुः कृतकृत्या निवासये .. 47 .. 4\-28\-47 (29546) इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि अष्टाविंशोऽध्यायः .. 28 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-28\-1 गन्धर्वैर्निहता राजन्निति खो थो धो पाठो .. 1 .. 4\-28\-5 तथा नीतिर्विधीयतामिति धो पाठः .. 5 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 029 .. श्रीः .. 4\.29\. अध्यायः 29 ##Mahabharata - Virata Parva - Chapter Topics## पाण्डवान्वेषणाय क्रमेण विराटपुरमागतैश्चारैर्हास्तिनपुरमेत्य दुर्योधनंप्रति स्वेषां पाण्डवानवगतिनिवेदनपूर्वकं कीचकवधनिवेदनम् .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-29\-0 (29547) वैशम्पायन उवाच. 4\-29\-0x (3120) कीचके तु हते राजा विराटः परवीरहा . शोकमाहारयत्तीव्रं सामात्यः सपुरोहितः .. 1 .. 4\-29\-1 (29548) कीचकस्य वधं घोरं सानुजस्य विशांपते . अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः .. 2 .. 4\-29\-2 (29549) तस्मिन्पुरे जनपदे जजल्पुश्चापि सर्वशः . वीर्यवान्दयितो राज्ञो दर्पोत्सिक्तश्च कीचकः .. 3 .. 4\-29\-3 (29550) सांपराये परिक्रुष्टो बलवान्दुर्जयो रणे . आसीत्प्रहर्ता शत्रूणां दारदर्शी च दुर्मतिः . स हतः किल गन्धर्वैः सैरन्ध्रीकारणान्निशि .. 4 .. 4\-29\-4 (29551) इत्यजल्पन्महाराज कीचकस्य विनाशनम् . देशेदेशे मनुष्याश्च विस्मितः कीचके हते .. 5 .. 4\-29\-5 (29552) अथ वैः धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः . मृगयित्वा बहून्देशान्ग्रामांश्च नगराणि च .. 6 .. 4\-29\-6 (29553) संविधाय यथाऽऽदिष्टं यथादेशं प्रदर्शकाः . कृतसंकेतनाः सर्वे न्यवर्तन्त पुरं ततः .. 7 .. 4\-29\-7 (29554) आगम्य हास्तिनपुरं धार्तराष्ट्रमरिन्दमम् . तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् .. 8 .. 4\-29\-8 (29555) द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना . संगतं भ्रातृभिः सार्धं त्रिगर्तैश्च महारथैः .. 9 .. 4\-29\-9 (29556) प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा . आसीनं सूर्यसंकाशे काञ्चने परमासने .. 10 .. 4\-29\-10 (29557) उपास्यमानं सचिवैर्मरुद्भिरिव वासवम् . विद्वद्भिर्गायकैः सार्धं कविभिः स्तुतिपाठकैः .. 11 .. 4\-29\-11 (29558) अनेकैरपि राजन्यैः सेवितं सपरिच्छदैः . दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् .. 12 .. 4\-29\-12 (29559) कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा . पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने .. 13 .. 4\-29\-13 (29560) निर्जने व्यालसंकीर्णे नानाभ्रमरसंकुले . लताप्रतानगहने नानागुल्मसमावृते .. 14 .. 4\-29\-14 (29561) न च विद्मो गता येन पार्थाः सुदृढविक्रमाः . मार्गमाणाः पदन्यासमाश्रमेषु वनेषु च .. 15 .. 4\-29\-15 (29562) गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च . जनाकीर्णेषु देशेषु चत्वरेषु पुरेषु च .. 16 .. 4\-29\-16 (29563) नरेन्द्र सहसा नष्टान्नैव विद्म च पाण्डवान् . अत्यन्तादर्शनान्नष्टा भद्रं तुभ्यं नरर्षभ .. 17 .. 4\-29\-17 (29564) गिरीणां कूटकुञ्जेषु कन्दरोदरसानुषु . नदीप्रस्रवणेष्वेव ह्रदेषु च सरस्सु च .. 18 .. 4\-29\-18 (29565) गह्वरेषु च दुर्गेषु ग्रामेषू पवनेषु च . दुर्विज्ञेया गतिस्तेषां मृग्यतेऽस्माभिरेव च .. गजव्याघ्रसमीपेषु सिंहान्ते शरभान्तरे .. 19 .. 4\-29\-19 (29566) वत्मन्यन्विच्छमानास्तु रथानां रथिसत्तम . कंचित्कालं मनुष्येन्द्र सूताननुगता वयम् .. 20 .. 4\-29\-20 (29567) मृगयित्वा यथान्यायं विदितार्थाश्च तत्वतः . प्राप्ता द्वारवतीं सूता विना पार्थैः परंतप .. 21 .. 4\-29\-21 (29568) न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः . नरदेव यथोद्दिष्टं न च विद्मात्र पाण्डवान् .. 22 .. 4\-29\-22 (29569) निर्वृतो भव नष्टास्ते स्वस्थो भव परंतप . सर्वथैव प्रनष्टास्ते नमस्ते भरतर्षभ .. 23 .. 4\-29\-23 (29570) सर्वा च पृथिवी कृत्स्ना सशैलवनकानना . सराष्ट्रनगरग्रामा पत्तनैश्च समन्विता . अन्वेषिता च सर्वत्र न च पश्यामा पाण्डवान् .. 24 .. 4\-29\-24 (29571) पुनः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशांपते . अन्वेषणे पाण्डवानां भूयः किं करवामहे .. 25 .. 4\-29\-25 (29572) इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु .. 26 .. 4\-29\-26 (29573) येन त्रिगर्ता निहता बलेन बहुशो नृप . सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा . स हतः पतितः शेते गन्धर्वैर्निशि भारत .. 27 .. 4\-29\-27 (29574) स्यालो राज्ञो विराटस्य सेनापतिरुदारधीः . सुदेष्णायानुजः क्रूरः शूरो वीरो गतव्यथः .. 28 .. 4\-29\-28 (29575) उत्साहवान्महावीर्यो नीतिमान्बलवानपि . युद्धज्ञो रिपुवीर्यघ्नःक सिंहतुल्यपराक्रमः .. 29 .. 4\-29\-29 (29576) प्रजारक्षणदक्षश्च शत्रुग्रहणशक्तिमान् . विजितारिर्महायुद्धे प्रचण्डो मानतत्परः .. 30 .. 4\-29\-30 (29577) नरनारीमनोह्लादी धीरो वाग्मी रणप्रियः . पुण्यकर्माऽर्थकामानां भाजनं मनुजोत्तमः .. 31 .. 4\-29\-31 (29578) स हतो निशि गन्धैर्वः स्त्रीनिमित्तं नराधिप . अमृष्यमाणो दुष्टात्मा निशीथे सह सोदरैः . सुहृदश्चास्य निहता योधाश्च प्रहरैर्हताः .. 32 .. 4\-29\-32 (29579) गन्धर्वाणां च महिषी काचिदस्ति नितम्बिनी . सैरन्ध्री नाम तां दृप्तो दुष्टात्माऽकामयद्बली .. 33 .. 4\-29\-33 (29580) इत्येवं श्रुतमस्माभिर्गन्धर्वैर्निहतो निशि .. 34 .. 4\-29\-34 (29581) बान्धवैर्बहुभिः सार्धं कीचको निहतो यतः . अद्यप्रभृति राजेन्द्र पाण्डवान्वेषणं प्रति . चारांश्च सर्वतश्चर्तुं प्रेषयेति मतिर्हि नः .. 35 .. 4\-29\-35 (29582) निहतो निशि गन्धर्वैर्दुष्टात्मा भ्रातृभिः सह . एतावच्छ्रुतमस्माभिर्भद्रं तेऽस्तु नराधिप .. 36 .. 4\-29\-36 (29583) प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम् . कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् .. 37 .. .. 4\-29\-37 (29584) इति श्रीमन्महाभारते विराटपर्वणि ग्रोग्रहणपर्वणि एकोऽनत्रिंशोऽध्यायः .. 29 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 030 .. श्रीः .. 4\.30\. अध्यायः 30 ##Mahabharata - Virata Parva - Chapter Topics## duryodhanAdibhiH pANDavAnveShaNAya samAlochanam .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-30\-0 (29585) वैशम्पायन उवाच. 4\-30\-0x (3121) ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा . चिरमन्तर्मना भूत्वा इदमाह सभासदः .. 1 .. 4\-30\-1 (29586) अशक्यं खलु कार्यस्य गतिं ज्ञातुं हि तत्वतः . तस्मात्सर्वे परीक्षध्वं क्वनु स्युः पाण्डवा गताः .. 2 .. 4\-30\-2 (29587) अल्पावशिष्टः कालस्तु गतो भूयिष्ठ एव च . तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे .. 3 .. 4\-30\-3 (29588) अपि वर्षस्य शेषं ते ह्यतीयुरिह पाण्डवाः . निवृत्तसमयास्ते हि सत्यव्रतपरायणाः .. 4 .. 4\-30\-4 (29589) क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः . दुःखाद्भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् .. 5 .. 4\-30\-5 (29590) विज्ञातव्या मनुष्येन्द्रास्तर्कया सुप्रणीतया . निपुणैश्चारपुरुषैः प्राज्ञैर्दक्षैः सुसंवृतैः .. 6 .. 4\-30\-6 (29591) अज्ञातसमये ज्ञाताः कृच्छ्ररूपसमाश्रिताः . प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् .. 7 .. 4\-30\-7 (29592) तस्मात्क्षिप्रं विचिन्वध्वं यथा चात्यन्तमव्ययम् . राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् .. 8 .. 4\-30\-8 (29593) दुर्योधनेनैवमुक्ते वचनेऽतीव दुःखिना . ततः कर्णोऽब्रवीद्वाक्यं सत्यधर्मार्थसंयुतम् .. 9 .. 4\-30\-9 (29594) एते पुनर्न गच्छन्तु अन्ये गच्छन्तु भारत . शीघ्रवृत्ता नरा योग्या निपुणाश्छन्नचारिणः .. 10 .. 4\-30\-10 (29595) चरन्तु देशान्विविधान्स्फीताञ्जनपदाकुलान् . तत्र गोष्ठीषु रम्यासु सिद्धा ब्राह्मणरूपिणः .. 11 .. 4\-30\-11 (29596) परिवाहेषु तीर्थेषु विविधेष्वाकरेषु च . अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः .. 12 .. 4\-30\-12 (29597) नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च . आश्रमेषु च रम्येषु पर्वतेषु गुहासु च .. 13 .. 4\-30\-13 (29598) विज्ञातव्या मनुष्येन्द्र तर्कया सुविनूतया . विविधैस्तत्परैः सम्यङ्विपुणैस्तज्ज्ञसंमतैः .. 14 .. 4\-30\-14 (29599) अथाग्रजानन्तरजो भ्रातुः प्रियहिते रतः . ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् .. 15 .. 4\-30\-15 (29600) येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप . ते यान्तु दत्तदेया वै भूयस्तान्परिमार्गितुम् .. 16 .. 4\-30\-16 (29601) यदाह कर्णो राजेन्द्र सर्वमेतदवेक्ष्यताम् . यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः .. 17 .. 4\-30\-17 (29602) घ्राणैः पश्यन्ति पशवो वेदैरेव द्विजोत्तमाः . चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः .. 18 .. 4\-30\-18 (29603) यथोक्ताश्चारपुरुषा मृगयन्तु पुनःपुनः . एते चान्ये च बहवो देशांश्च नगराणि च .. 19 .. 4\-30\-19 (29604) न हि तेषां गतिर्वासः प्रवृत्तिर्वोपलभ्यते . अत्यन्तं वा निगूढास्ते पारं वोर्मिमतो गताः .. 20 .. 4\-30\-20 (29605) व्यालैर्वाऽपि महारण्ये भक्षिताः शूरमानिनः . द्वीपं वा परमं प्राप्ता गिरिदुर्गवनेष्वपि .. 21 .. 4\-30\-21 (29606) हीनदर्पा निराशास्ते भक्षिता वाऽपि राक्षसैः . अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः .. 22 .. 4\-30\-22 (29607) तस्मान्मानसमव्यग्रं कृत्वाऽऽत्मानं नियम्य च . कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप .. 23 .. .. 4\-30\-23 (29608) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिंशोऽध्यायः .. 30 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 031 .. श्रीः .. 4\.31\. अध्यायः 31 ##Mahabharata - Virata Parva - Chapter Topics## द्रोणेन दुर्योधनंप्रति पाण्डवानां धार्मिकत्वादिगुणशालितया विनाशाभावनिर्धारणेन तदन्वेषणविधानम् .. 1 .. भीष्मेण पाण्डवावासदेशस्य लक्षणाभिधानपूर्वकं तेषां दुर्ज्ञेयत्वस्यापि कथनेन तैः सह सन्धिविधानम् .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-31\-0 (29609) वैशम्पायन उवाच. 4\-31\-0x (3122) अथाऽब्रवीत्सभामध्ये द्रोणः सूक्ष्मार्थदर्शिवान् . न तादृशा विनश्यन्ति नापि यान्ति पराभवम् .. 1 .. 4\-31\-1 (29610) शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः . धर्मज्ञाः सत्यसन्धाश्च युधिष्ठिरमनुव्रताः .. 2 .. 4\-31\-2 (29611) नीतिधर्मार्थतत्वज्ञं पितृवच्च समाहितम् . धर्मे स्थितं सत्यधृतिं ज्येष्ठं श्रेष्ठापचायिनम् .. 3 .. 4\-31\-3 (29612) अनुव्रता महात्मानो भ्रातरो भ्रातरं प्रियम् . अजातशत्रुं श्रीमन्तं सर्वभ्रातॄननुव्रतम् .. 4 .. 4\-31\-4 (29613) तेषां तथाविधेयानां निभृतानां महात्मनाम् . किमर्थं नीतिमान्प्राज्ञः श्रेयो नैषां करिष्यति .. 5 .. 4\-31\-5 (29614) तस्माद्यत्नात्परीक्षध्वं न तावत्समयो गतः . न ते विनाशमृच्छेयुरिति मे नैष्ठिकी मतिः .. 6 .. 4\-31\-6 (29615) चिन्त्यतां चैव यत्कार्यं तच्च क्षिप्रमकालिकम् . क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यतां .. 7 .. 4\-31\-7 (29616) यथा च पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् . प्रवृत्तिरुपलभ्येत तथा नीतिर्विधीयताम् .. 8 .. 4\-31\-8 (29617) सर्वोपायैर्यतस्व त्वं यथा पश्यसि पाण्डवान् . दुर्ज्ञेयाः खलु शूरास्ते रक्ष्या नित्यं च दैवतैः .. 9 .. 4\-31\-9 (29618) शुद्धात्मा मानवान्पार्थः सत्यवान्नीतिमाञ्शुचिः . तेजोराशिभिरापूर्णो दहेदपि च चक्षुषा .. 10 .. 4\-31\-10 (29619) तस्माद्यत्नश्च क्रियतां भूयश्च मृगयामहे . ब्राह्मणैश्चारकैः सिद्धैस्तापसैर्निपुणैरपि .. 11 .. 4\-31\-11 (29620) विविधैस्तत्परैः सम्यङ्विर्भीकैस्तज्ज्ञसंमतैः . अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः .. 12 .. 4\-31\-12 (29621) ततः शान्तनवो धीमान्भारतानां पितामहः . श्रुतवान्देशकालज्ञो नीतिमांश्च महामतिः .. 13 .. 4\-31\-13 (29622) तस्मिन्नुपरते वाक्ये आचार्यस्य महात्मनः . अनन्तरमुवाचेदं वाक्यं हेत्वर्थसंमितम् .. 14 .. 4\-31\-14 (29623) युधिष्ठिरे समायुक्तां धर्मज्ञे धर्मसंहिताम् . पाण्डवे नित्यमव्यग्रां गिरं भीष्मः समाददे .. 15 .. 4\-31\-15 (29624) असत्सु दुर्लभां नित्यं सतां चाभिमतां सद . भीष्मस्त्वभ्यवदत्तत्र गिरं साधुभिरर्चिताम् .. 16 .. 4\-31\-16 (29625) यथा नो ब्राह्मणोऽवादीदाचार्यः सर्वधर्मवित् . श्रुतवृत्तोपसंपन्ना नाशं नायान्ति पाण्डवाः .. 17 .. 4\-31\-17 (29626) सर्वलक्षणसंपन्नाः साधुवृत्तसमन्विताः . वृद्धानुशासने यत्ताः सत्यधर्मपरायणाः .. 18 .. 4\-31\-18 (29627) समयं समयज्ञास्ते पालयन्तः शुभव्रताः . न विषीदन्ति ते पार्था उद्वहन्तः सतां धुरम् .. 19 .. 4\-31\-19 (29628) तपसा चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः . न नाशमभिगच्छेयुरिति मे नैष्ठिकी मतिः .. 20 .. 4\-31\-20 (29629) क्षत्रधर्मरता नित्यं केशवानुगताः सदा . प्रवीरपुरुषास्ते वै महात्मानो महाबलाः .. 21 .. 4\-31\-21 (29630) तत्र बुद्धिं प्रवक्ष्यामि पाण्डवान्वेषणे शृणु . न तु नीतिः सुनीतस्य शक्यते वेदितुं परैः .. 22 .. 4\-31\-22 (29631) यत्तु शक्यमिहास्माभिस्तान्वै संचिन्त्य पाण्डवान् . बुद्ध्या प्रणेतुं तत्तेऽहं प्रवक्ष्यामि निबोध तत् .. 23 .. 4\-31\-23 (29632) न त्वियं साधु वक्तव्या तस्य नीतिः कथंचन . वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः .. 24 .. 4\-31\-24 (29633) अयुक्तं तु मया वक्तुं तुल्या मे कुरुपाण्डवाः . निवासं पाण्डुपुत्राणां संचिन्त्य च वदाम्यहम् . बहुना किं प्रलापेन यतो धर्मस्ततो जयः .. 25 .. 4\-31\-25 (29634) अवश्यं तु नियुक्तेन सभामध्ये विवक्षता . यथार्हमिह वक्तव्यं सर्वथा धर्मलिप्सया .. 26 .. 4\-31\-26 (29635) यत्र नाहं तथा मन्ये यथाऽन्ये मेनिरे जनाः . निवासं पाण्डुपुत्राणां शृणुष्वं मनुजाधिप .. 27 .. 4\-31\-27 (29636) [भ्रातृभिः सहितो वीरैः कृष्णया च महायशाः . किमर्थं स महाराजो नात्मश्रेयो भविष्यति .. 28 .. 4\-31\-28 (29637) पाण्डवो निकृतः पूर्वं यथावद्विदितं तव . क्लेशितश्च पुरे नित्यं राज्यकामैश्च सांप्रतम् . छन्नश्चरति तस्मात्स प्रकृत्या नीतिमान्नृपः .. 29 .. 4\-31\-29 (29638) वर्षमेकं सुसंच्छन्नमुष्य वासमनुत्तमम् . आयाति चोदये काले क्षिप्रं दक्ष्यसि पाण्डवं .. 30 .. 4\-31\-30 (29639) सोदरैः सहितं वीरं द्रौपद्या च परंतप . संविधत्स्व महाबाहो यथा नः स्यात्सुखोदयः .. 31 .. 4\-31\-31 (29640) यस्मिन्स राजा वसति च्छन्नः सत्त्वभृतांवरः . भविष्यन्ति नरास्तत्र रागमोहविवर्जिताः .. 32 .. 4\-31\-32 (29641) नाधयो हि महाराज न व्याधिः क्षत्रियर्षभ] . पुरे जनपदे वाऽपि यत्र राजा युधिष्ठिरः .. 33 .. 4\-31\-33 (29642) दानशीलो वदान्यश्च निभृतो ह्रीनिषेवकः . प्रियवाक्सत्यवाक्षूरो धर्मशीलो जितेन्द्रियः . हृष्टः पुष्टः शुचिर्दक्षो यत्र राजा युधिष्ठिरः .. 34 .. 4\-31\-34 (29643) नासूयको न चापीर्ष्युर्नाभिमानी न मत्सरी . भविष्यति जनस्तत्र स्वयं धर्ममनुव्रतः .. 35 .. 4\-31\-35 (29644) ब्रह्मघोषाश्च भूयांसः पुण्यशब्दास्तथैव च . क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः .. 36 .. 4\-31\-36 (29645) सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः . संपन्नसस्या च मही भविष्यति निरामया .. 37 .. 4\-31\-37 (29646) रसवन्ति च धान्यानि गुणवन्ति फलानि च . गन्धवन्ति च माल्यानि शुभशब्दा च भारती .. 38 .. 4\-31\-38 (29647) वायुश्च सुखसंस्पर्शो यत्र राजा युधिष्ठिरः . नीरोगास्तत्र विद्यन्ते वधबन्धा न सन्ति च .. 39 .. 4\-31\-39 (29648) न चोरा न च दण्डाश्च न च बाधा भवन्त्युत . नाशक्ता न च दुष्टाश्च यत्र राजा युधिष्ठिरः .. 40 .. 4\-31\-40 (29649) भयं च नाविशेत्तत्र निष्प्रतीपं च दर्शनम् . बहुक्षीरास्तथा गावः सुपुष्टाश्च सुदोहनाः .. 41 .. 4\-31\-41 (29650) पयांसि दधिसर्पीषि रसवन्ति हितानि च . सलिलानि प्रसन्नानि सर्वे भावाश्च शोभनाः .. 42 .. 4\-31\-42 (29651) गुणवन्ति च पानानि भोज्यानि विविधानि च . तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः .. 43 .. 4\-31\-43 (29652) रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः . दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः .. 44 .. 4\-31\-44 (29653) धर्माश्च तत्र सर्वैस्तु सेविताश्च द्विजातिभिः . स्वैःस्वैर्गुणैश्च संयुक्ता कस्मिन्वर्षे त्रयोदशे . देशे तस्मिन्भविष्यन्ति तत पाण्डवसंश्रिते .. 45 .. 4\-31\-45 (29654) संप्रीतिमाञ्जनस्तत्र संतुष्टः शुचिरव्ययः . देवतातिथिभूयांस्तु सर्वभूतानुरागवान् .. 46 .. 4\-31\-46 (29655) इष्टदानमहोत्साहा नित्यं धर्मपरायणाः . व्यक्तवाक्यास्ततस्तात शुभकल्याणमङ्गलाः .. 47 .. 4\-31\-47 (29656) शुभत्विषः शुभेच्छाश्च नित्यतुष्टाः श्रियाऽन्विताः . भविष्यन्ति जनास्तत्र यत्र राजा युधिष्ठिरः .. 48 .. 4\-31\-48 (29657) नित्योत्सवप्रमुदितो नित्यहृष्टः श्रिया वृतः . भविष्यति निवासोऽयं यत्र राजा युधिष्ठिरः .. 49 .. 4\-31\-49 (29658) धर्मज्ञः स तु दुर्ज्ञेयः सर्वज्ञैश्च द्विजातिभिः . किंपुनः प्राकृतैस्तात पार्थो विज्ञायते क्वचित् .. 50 .. 4\-31\-50 (29659) यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा . ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् .. 51 .. 4\-31\-51 (29660) तस्मान्निवासः पार्थानां चिन्त्यतां यद्ब्रवीमि वः . गतिर्वा परमा तत्र नोत्सहे वक्तुमन्यथा .. 52 .. 4\-31\-52 (29661) एवमेतत्तु संचिन्त्य यत्कृत्यं साधु मन्यसे . तत्क्षिप्रं कुरु कौरव्य यद्येतच्छ्रद्दधासि मे . कुलस्य हि क्षमं तात यदहं प्रब्रवीमि ते .. 53 .. .. 4\-31\-53 (29662) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकत्रिंशोऽध्यायः .. 31 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 032 .. श्रीः .. 4\.32\. अध्यायः 32 ##Mahabharata - Virata Parva - Chapter Topics## duryodhanena कीचकवधस्य भीमसेनकृतत्वसंभावनया पाण्डवानां तत्र स्थितिसंभावना .. 1 .. तथा भीष्माद्यनुमत्या सुशर्मणो विराटनगरंप्रति प्रेषणम् .. 2 .. सुशर्मणा विराटनगरमेत्य दक्षिणभागे gograham .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-32\-0 (29663) वैशम्पायन उवाच. 4\-32\-0x (3123) ततः शारद्वतो वाक्यमित्युवाच कृतस्तदा . युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भापितम् .. 1 .. 4\-32\-1 (29664) धर्मार्थसहितं श्लक्ष्णं सर्वं सत्यं सहेतुकम् . तत्रानुरूपं भीष्मस्य ममापि वचनं शृणु .. 2 .. 4\-32\-2 (29665) तेषां चैव गतिस्तत्र र्निवासश्चानुचिन्त्यताम् . नीतिर्विधीयतां तत्र सांप्रतं या हिता भवेत् .. 3 .. 4\-32\-3 (29666) नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता . किं पुनः पाण्डवाः शूरा विद्वांसो बलिनस्तथा .. 4 .. 4\-32\-4 (29667) तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु . गूढभावेषु छन्नेषु काले चोदयमागते .. 5 .. 4\-32\-5 (29668) स्वराष्ट्रे परराष्ट्रे च ज्ञातव्यं बलमात्मनः . उदयः पाण्डवानां च प्राप्तकालो न संशयः .. 6 .. 4\-32\-6 (29669) निवृत्तसमयाः पार्था महात्मानो महाबलाः . महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः .. 7 .. 4\-32\-7 (29670) तस्माद्बलं च कोशं च नातिश्चापि विधीयताम् . यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे .. 8 .. 4\-32\-8 (29671) यत्र यन्मन्यसे श्रेयो बुध्यस्व बलमात्मनः . नियतं सर्वमित्रेषु बलवत्स्वबलेषु च .. 9 .. 4\-32\-9 (29672) सारं फल्गु बलं ज्ञात्वा मध्यस्थं चापि भारत . स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः .. 10 .. 4\-32\-10 (29673) अप्रहृशष्टं प्राहृष्टं वा संदधाम तथा परैः . साम्ना दानेन भेदेन दण्डेन बलिकर्मणा .. 11 .. 4\-32\-11 (29674) न्यायेनाक्रम्य च परान्बलाच्चानम्य दुर्बलान् . सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् .. 12 .. 4\-32\-12 (29675) स्वकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि . योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः . अन्यैस्त्वं पाण्डवैर्वाऽपि हीनैः स्वबलवाहनैः .. 13 .. 4\-32\-13 (29676) एवं सर्वं विनिश्चित्य व्यवहर्तासि न्यायतः . यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि .. 14 .. 4\-32\-14 (29677) भीष्माद्रोणकृपैरुक्ते कर्णदुःशासनादिभिः . ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् . मुहूर्तमनुसंचिन्त्य सचिवानिदमब्रवीत् .. 15 .. 4\-32\-15 (29678) श्रुतमेतन्मया पूर्वं कथासु जनसंसदि . धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये . कृतिनां सारफल्गुत्वे जानामि नयचक्षुषा .. 16 .. 4\-32\-16 (29679) सत्वे बाहुबले धैर्ये प्राणे शारीरसंभवे . सांप्रतं मानुषे लोके सदैत्यनरराक्षसे .. 17 .. 4\-32\-17 (29680) चत्वारस्तु नरव्याघ्रा बले शक्रोपमा भुवि . उत्तमाः प्राणिनां तेषां नास्ति कश्चिद्बले ममः .. 18 .. 4\-32\-18 (29681) बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् . चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः .. 19 .. 4\-32\-19 (29682) अन्योन्यानन्तरबलाः परस्परजयैपिणः . बाहूयुद्धमभीप्सन्तो नित्यं संरब्धमानसाः .. 20 .. 4\-32\-20 (29683) तेनाहमवगच्छामि प्रत्ययेन वृकोदरम् . मनस्यभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः .. 21 .. 4\-32\-21 (29684) तत्राहं कीचकं मन्ये भीमसेनेन मारितम् . सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा .. 22 .. 4\-32\-22 (29685) शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः . गन्धर्वव्यपदेशेन हतो निशि महाबलः .. 23 .. 4\-32\-23 (29686) को हि शक्तः परो भीमात्कीचकं हन्तुमोजसा . शस्त्रं विना बाहुबलात्तथा सर्वाङ्गचूर्णने .. 24 .. 4\-32\-24 (29687) मर्दितुं वा तथा तीव्रं चर्ममांसास्थिचूर्णनम् . रूपमन्यत्समास्थाय भीमस्यैतद्विचेष्टितम् .. 25 .. 4\-32\-25 (29688) ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजाः . गन्धर्वव्यपदेशेन हता निशि न संशयः .. 26 .. 4\-32\-26 (29689) पितामहेन ये चोक्ता देशस्य च जनस्य च . गुणास्ते मत्स्यराष्ट्रेषु बहुशोऽपि मया श्रुताः .. 27 .. 4\-32\-27 (29690) विराटनगरे मन्ये पाण्डवाश्छन्नचारिणः . निवसन्ति पुरे रम्ये तत्र यात्रा विधीयताम् .. 28 .. 4\-32\-28 (29691) मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश्च गोधनम् . गृहीते गोधने नूनं तेऽपि योत्स्यन्ति पाण्डवाः .. 29 .. 4\-32\-29 (29692) अपूर्णे समये चापि यदि पश्येम पाण्डवान् . द्वादशान्यानि वर्षाणि प्रवेक्ष्यन्ति पुनर्वनम् .. 30 .. 4\-32\-30 (29693) तस्मादन्यतरेणापि लाभोऽस्माकं भविष्यति . कोशवृद्धिरिहास्माकं शत्रूणां निधनं भवेत् .. 31 .. 4\-32\-31 (29694) कथं सुयोधनं गच्छेद्युधिष्ठिरभृतः पुरा . एतच्चापि वदत्येष मात्स्यः परिभवान्मयि .. 32 .. 4\-32\-32 (29695) तस्मात्कर्तव्यमेतद्वै तत्र यात्रा विधीयताम् . एतत्सुनीतं मन्येऽहं सर्वेषां यदि रोचते .. 33 .. 4\-32\-33 (29696) वैशम्पायन उवाच. 4\-32\-34x (3124) ततो राजा त्रिगर्तानां सुशर्मा रथयूथपः . पूर्वमाभाष्य कर्णेन तथा दुःशासनेन च . प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली .. 34 .. 4\-32\-34 (29697) असकृन्निकृतः पूर्वं मात्स्यसाल्वेयकेकयैः . सूतेनैव च मात्स्यस्य कीचकेन पुनः पुनः .. 35 .. 4\-32\-35 (29698) बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो . स कर्णमभिवीक्ष्याथ दुर्योधनमभाषत .. 36 .. 4\-32\-36 (29699) राष्ट्रं ममासकृद्राजन्राज्ञा मात्स्येन बाधितम् .. 37 .. 4\-32\-37 (29700) प्रणेता कीचकस्तस्य बलोत्सिक्तोऽभवन्पुरा . अमर्षी दुर्जयो जेता प्रख्यातबलपौरुषः . स हतस्तत्र गन्धर्वैः पापकर्मा नृशंसकृत् .. 38 .. 4\-32\-38 (29701) तस्मिन्विनिहते राजन्हीनदर्पो निराश्रयः . भविष्यति निरुत्साहो विराट इति मे मतिः .. 39 .. 4\-32\-39 (29702) तत्र यात्रा मम मता यदि ते रोचतेऽनघ . कौरवाणां च सर्वेषां कर्णस्य च महात्मनः .. 40 .. 4\-32\-40 (29703) एतत्कार्यमहं मन्ये परमात्ययिकं महत् . राष्ट्रं तस्याभियास्यामो धनधान्यसमाकुलम् .. 41 .. 4\-32\-41 (29704) आददामोऽस्य रत्नानि विविधानि वसूनि च . ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः .. 42 .. 4\-32\-42 (29705) अथवा गोसहस्राणि बहूनि शुभदर्शन . विविधानि हरिष्यामः प्रतीपीड्य पुरं बलात् .. 43 .. 4\-32\-43 (29706) कौरवैः सह संगमय त्रिगर्तैश्च विशांपते . गास्तस्यापहरिष्यामः सह सर्वैर्महारथैः .. 44 .. 4\-32\-44 (29707) सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् . हत्वा चास्य चमूं कृत्स्नां वशमेवानयामहे .. 45 .. 4\-32\-45 (29708) तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् . भवतां बलवृद्धिश्च भविष्यति न संशयः .. 46 .. 4\-32\-46 (29709) वैशम्पायन उवाच. 4\-32\-47x (3125) तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् .. 47 .. 4\-32\-47 (29710) सूक्तं सुशर्मणा वाक्यं प्राप्तकालमिदं वचः . तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीं .. 48 .. 4\-32\-48 (29711) यदेतत्तेऽभिरुचितं मम चैतद्धि रोचते . प्रविभज्य च सैन्यानि यथा वा मन्यते भवान् .. 49 . 4\-32\-49 (29712) प्रज्ञावान्कुलवृद्धश्च सर्वेषां नः पितामहः . आचार्यश्च कृपो विद्वाञ्शकुनिश्चापि सौबलः .. 50 .. 4\-32\-50 (29713) मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् . संमन्त्र्य चाशु गच्छामः साधनार्थं महीपते .. 51 .. 4\-32\-51 (29714) किंनु नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः . अत्यन्तं हि प्रनष्टास्ते प्राप्ता वाऽपि यमक्षयम् .. 52 .. 4\-32\-52 (29715) तद्भवांश्चतुरङ्गेण बलेन महता वृतः . विराटनगरं यातु सर्वसैन्येन भारत . आदास्यामोऽथ गास्तस्य विविधानि वसूनि च .. 53 .. 4\-32\-53 (29716) वैशम्पायन उवाच. 4\-32\-54x (3126) ततो दुर्योधनो राजा वचः श्रुत्वा तु तस्य तत् . वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् . शासने नित्ययुक्तं तु दुःशासनमनन्तरम् .. 54 .. 4\-32\-54 (29717) दुर्योधन उवाच. 4\-32\-55x (3127) सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् . यथोद्देशं तु गच्छामः सहिताः सर्वकौरवैः .. 55 .. 4\-32\-55 (29718) सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः . त्रिगर्तैः सहितः सर्वैः प्रख्यातबलपौरुषैः . प्रागेव हि सुसंयत्तो विराटनगरं प्रति .. 56 .. 4\-32\-56 (29719) जघन्यतो वयं तत्र यास्यामो दिवसान्तरे . विषयं मत्स्यराजस्य सुसमृद्धं सुसंहितम् .. 57 .. 4\-32\-57 (29720) सुशर्मणा गृहीते तु मत्स्यराजस्य गोधने . विराटः सैन्यमादाय त्रिगर्तैः सह योत्स्यति .. 58 .. 4\-32\-58 (29721) अपरं दिवसं गास्तु तत्र गृह्णन्तु कौरवाः . गवार्थे पाण्डवास्तत्र योत्स्यन्ति कुरुभिः सह .. 59 .. 4\-32\-59 (29722) तथा गत्वा यथोद्देशं विराटनगरान्तिके . क्षिप्रं गोष्ठं समासाद्य गृह्णन्तु विपुलं धनम् .. 60 .. 4\-32\-60 (29723) गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च . वयमस्य निगृह्णीमो द्विधा कृत्वा च वाहिनीम् .. 61 .. 4\-32\-61 (29724) वैशम्पायन उवाच. 4\-32\-62x (3128) ते स्म गत्वा यथोद्दिष्टं देशं मत्स्यमहीपतेः . संनद्धा रथिनः सर्वे सपताका बलोत्कटाः . प्रतिवैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः .. 62 .. 4\-32\-62 (29725) आदत्त गाः सुशर्माऽथ कृष्णपक्षस्य चाष्टमीम् .. 63 .. 4\-32\-63 (29726) अपरे दिवसे सर्वे राजन्संभूय कौरवाः . नवम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः . कौरवास्तु महावीर्या मत्स्यानां विषयान्तरे .. 64 .. .. 4\-32\-64 (29727) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्वात्रिंशोऽध्यायः .. 32 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-32\-31 तस्मादनन्तरेणापि लाभोऽस्माकमिति धो पाठः . तस्मात् गोग्रहणात अनन्तरेण युद्धायागतपाण्डवदर्शनेन .. 31 .. 4\-32\-32 युधिष्ठिरभृतः युधिष्ठिरो भृतो येन विराटेनेति बहुव्रीहिः .. 32 .. 4\-32\-63 कृष्णपक्षस्य सप्तमीमिति अष्टभ्यां तेऽन्यगृह्णन्तेति चो थो पाठः .. 63 .. 4\-32\- 64 विषयान्तरे उत्तरभागे .. 64 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 033 .. श्रीः .. 4\.33\. अध्यायः 33 ##Mahabharata - Virata Parva - Chapter Topics## गोपैर्दुतॄतरमाद्रुत्य विराटंप्रति सुशर्मणा गोगहणनिवेदनम् .. 1 .. विराटादिभिर्युद्धाय निर्गमोद्यमः .. 2 .. युधिष्ठिरेण विराटंप्रति स्वेषां युद्धकौशलनिवेदनेन भ्रातृभिः सह समराभियानम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-33\-0 (29728) वैशम्पायन उवाच. 4\-33\-0x (3129) ततस्तेषां महाराज तत्रैवामिततेजसाम् . छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् .. 1 .. 4\-33\-1 (29729) व्यतीतः समयः सम्यग्विराटनगरे सताम् . कुर्वतां तस्य कर्माणि वीराटस्य महीपतेः .. 2 .. 4\-33\-2 (29730) कीचके तु हते राजा विराटः परवीरहा . परां संभावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे .. 3 .. 4\-33\-3 (29731) ततस्त्रयोदशस्वान्ते तस्य वर्षस्य भारत . शुशर्मणा गृहीतं तु गोधनं तरसा बहु .. 4 .. 4\-33\-4 (29732) ततः शब्दो महानासीद्रेणुश्च दिवमस्पृशत् . शङ्खदुन्दुभिघोषश्च भेरीणां च महास्वनः . गवाश्वरथनागानां निश्वनश्च पदातिनाम् .. 5 .. 4\-33\-5 (29733) एवं तैस्त्वभिनिर्याय मत्स्यराजस्य गोधने . त्रिगर्तैर्गृह्यमाणे तु गोपालाः प्रत्यषेधयन् .. 6 .. 4\-33\-6 (29734) अथ त्रिगर्ता बहवः परिगृह्य धनं बहु . परिक्षिप्य हयैः शीघ्रै रथव्रातैश्च भारत . गोपालान्प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् .. 7 .. 4\-33\-7 (29735) ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः . गोपाला गोकुले भक्ता वारयामासुरोजसा .. 8 .. 4\-33\-8 (29736) परश्वथैश्च मुसलैर्भिण्डिपालैश्च मुद्गरैः . गोपालाः कर्षणैश्चित्रैर्जघ्नुरश्वान्समन्ततः .. 9 .. 4\-33\-9 (29737) ते हन्यमानाः संक्रुद्धास्त्रिगर्ता रथयोधिनः . विसृज्य शरवर्षणि गोपानद्रावयन्बलात् .. 10 .. 4\-33\-10 (29738) हन्यमानेषु गोपेषु विमुखेषु विशांपते . ततो युवानः संभीताः श्वसन्तो रेणुगुण्ठिताः .. 11 .. 4\-33\-11 (29739) जवेन महता चैव गोपालाः पुरमाव्रजन् . विराटनगरं प्राप्य नरा राजानमब्रुवन् .. 12 .. 4\-33\-12 (29740) सभायां राजशार्दूलमासीनं पाण्डवैः सह . शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः .. 13 .. 4\-33\-13 (29741) सद्भिश्च पण्डितैः सार्धं मन्त्रिभिश्चापि संवृतम् . दृष्ट्वा शीघ्रं तु गोपाला विराटमिदमब्रवन् .. 14 .. 4\-33\-14 (29742) अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् . षष्टिं गवां सहस्राणि त्रिगर्ताः कालयन्ति . ता निवर्तय राजेन्द्र मा नेशुः पशवस्तव .. 15 .. 4\-33\-15 (29743) वैशम्पायन उवाच. 4\-33\-16x (3130) श्रुत्वा तु वचनं तेषां गोपालानामरिंदमः . स राजा महतीं सेनां मात्स्यानां समवाहयत् . रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् .. 16 .. 4\-33\-16 (29744) राजानो राजपुत्राश्च तनुत्राण्यथ भेजिरे . भानुमन्ति विवातानि सूपसेव्यानि भागशः .. 17 .. 4\-33\-17 (29745) पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् . उत्कृष्य पाशान्मौर्वीणां शूराश्चापेष्वयोजयन् .. 18 .. 4\-33\-18 (29746) दृढमायसगर्भं तु कवचं तप्तकाञ्चनम् . विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् .. 19 .. 4\-33\-19 (29747) सर्वभारसहं वर्म कल्याणपटलं दृढम् . शतानीकादवरजो मदिराक्षोऽभ्यहारयत् .. 20 .. 4\-33\-20 (29748) उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च . मृष्टहाटकपर्यन्तं सूर्यदत्तोऽभ्यहारयत् .. 21 .. 4\-33\-21 (29749) दृढमायसगर्भं च श्वेतं रुक्मपरिष्कृतम् . विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् .. 22 .. 4\-33\-22 (29750) शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् . अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् .. 23 .. 4\-33\-23 (29751) ततो नानातनुत्राणि स्वानिस्वानि महाबलाः . युयुत्सवोऽभ्यनह्यन्त देवकल्पाः प्रहारिणः .. 24 .. 4\-33\-24 (29752) सोपस्करेषु शुभ्रेषु महत्सु च महारथाः . पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् .. 25 .. 4\-33\-25 (29753) सूर्यचन्द्रप्रतीकाशे मणिहेमविभूषिते . महाप्रमाणं मत्स्यस्य ध्वजमुच्छ्रियते रथे .. 26 .. 4\-33\-26 (29754) ध्वजान्बहुविधाकारान्सौवर्णान्हेममालिनः . यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् .. 27 .. 4\-33\-27 (29755) रथेषु युज्यमानेषु कङ्को राजानमब्रवीत् . मया ह्यस्रं चतुर्वर्गमवाप्तमृषिसत्तमात् .. 28 .. 4\-33\-28 (29756) दंशितो रथमास्थाय पदं निर्याम्यहं गवाम् . अयं च बलवाञ्छरो वललो दृश्यतेऽनघ .. 29 .. 4\-33\-29 (29757) गोसङ्ख्यमश्वबन्धं च संयोजय रथेषु वैः . नैतेन जातु युध्द्येयुर्गवार्थमिति मे मतिः .. 30 .. 4\-33\-30 (29758) वैशम्पायन उवाच. 4\-33\-31x (3131) अथ मात्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् . कङ्कश्च वललः सूदो दामग्रन्थिश्च वीर्यवान् .. 31 .. 4\-33\-31 (29759) तन्त्रिपालश्च गोसङ्ख्यो यथा ते पुरुषर्षभाः . शूराः सुवीराः पुरुषा नागराजवरोपमाः . युद्ध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः .. 32 .. 4\-33\-32 (29760) एतेपामपि दीयन्तां रथा ध्वजपताकिनः . कवचानि विचित्राणि दृढानि च लघूनि च .. 33 .. 4\-33\-33 (29761) प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च . नेमे जातु न युद्ध्य्रेयुरिति मे धीयते मतिः .. 34 .. 4\-33\-34 (29762) वैशम्पायन उवाच. 4\-33\-35x (3132) तच्छ्रुत्वा नृपतेर्वाक्यं शीघ्रं त्वरितमानसः . शतानीकः स पार्थभ्यो रथान्राजन्समादिशत् .. 35 .. 4\-33\-35 (29763) सहदेवाय राज्ञे च भीमाय नकुलाय च . तान्दृष्ट्वा सहसा सूता राजभक्तिपुरस्कृताः .. 36 .. 4\-33\-36 (29764) निर्दिष्टा नरदेवेन रथाञ्छीघ्रमयोजयन् . कवचानि विचित्राणि नवानि च दृढानि च .. 37 .. 4\-33\-37 (29765) विराटः प्रददौ यानि तेषामक्लिष्टकर्मणाम् . तान्यामुच्य शरीरेषु दंशितास्ते महारथाः .. 38 .. 4\-33\-38 (29766) तरस्विनश्छन्नरूपाः सर्वशस्त्रविशारदाः . रथान्हेमपरिष्कारान्समास्थाय महारथाः . पाण्डवा निर्ययुर्हृष्टा दंशिता राजसत्तम .. 39 .. 4\-33\-39 (29767) विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः . चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः .. 40 .. 4\-33\-40 (29768) दीर्घानां च दृढानां च धनुषां ते यथाबलम् . उत्कृष्य पाशान्मौर्वीणां वीराश्चापेष्वयोजयन् .. 41 .. 4\-33\-41 (29769) ततः सुवाससः सर्वे वीराश्चन्दनरूषिताः . चोदिता नरदेवेन क्षिप्रमश्वानचोदयन् .. 42 .. 4\-33\-42 (29770) ते हया हेमसंच्छन्ना बृहन्तः साधुवाहिनः . चोदिताः प्रत्यदृश्यन्त पत्रिणामिव पङ्क्तयः .. 43 .. 4\-33\-43 (29771) भीमरूपाश्च मातङ्गाः प्रभिन्नकरटामुखाः . स्वारूढा युद्धकुशलैर्महामात्राधिरोहिताः .. 44 .. 4\-33\-44 (29772) क्षरन्त इव जीमूताः सुदन्ताः षाष्टिहायनाः . राजानमन्वयुः पश्चात्क्रामन्त इव पर्वताः .. 45 .. 4\-33\-45 (29773) दृढायुधजनाकीर्णं रथाश्वगजसंकुलम् . तद्बलाग्रं विराटस्य शक्रस्येव तदा बभौ .. 46 .. 4\-33\-46 (29774) तं प्रयान्तं महाराज निनीषन्तं गवां पदम् . विशारदानां वैश्यानां प्रकृष्टानां तदा नृप .. 47 .. 4\-33\-47 (29775) विंशतिस्तु सहस्राणि नराणामनुयायिनाम् . अष्टौ रथसहस्राणि दश नागशतानि च . विंशच्चाश्वसहस्राणि मात्स्यानां त्वरितं ययुः .. 48 .. 4\-33\-48 (29776) तदनीकं विराटस्य शुशुभेऽतीव भारत . वसन्ते बहुपुष्पाढ्यं काननं चित्रितं यथा .. 49 .. .. 4\-33\-49 (29777) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहाणपर्वणि त्रयस्त्रिंशोऽध्यायः .. 33 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 034 .. श्रीः .. 4\.34\. अध्यायः 34 ##Mahabharata - Virata Parva - Chapter Topics## विराटसुशर्मसैन्ययौर्युद्धम् .. 1 .. युधिष्ठिरादिनिहतानां परिसह्ख्यानम् .. 2 .. विराटसुशर्मणोर्युद्धम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-34\-0 (29778) वैशम्पायन उवाच. 4\-34\-0x (3133) निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः . त्रिगर्तानस्पृशन्मात्स्याः मूर्येऽस्तंगमिते सति .. 1 .. 4\-34\-1 (29779) ते त्रिगर्ताश्च मात्स्याश्च व्यूढानीकाः प्रहारिणः . अन्योन्यमभिवर्तन्ते गोषु गृद्धा महाबलाः .. 2 .. 4\-34\-2 (29780) भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः . ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः .. 3 .. 4\-34\-3 (29781) तेषां समागमो घोरस्तुमुलो रोमहर्षणः . घ्नतां परस्परं राजन्यमराष्ट्रविवर्धनः .. 4 .. 4\-34\-4 (29782) देवासुरसमो राजन्नासीत्सूर्येऽबलम्बति . पदातिरथनागेन्द्रहयारोहबलौघवान् .. 5 .. 4\-34\-5 (29783) अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम् . उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन .. 6 .. 4\-34\-6 (29784) पक्षिणश्चापतन्भूमौ सैन्येन रजसा वृताः . इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत .. 7 .. 4\-34\-7 (29785) खद्योतैरिव संयुक्तमन्तरिक्षमजायत .. 8 .. 4\-34\-8 (29786) रुक्मपृष्ठानि चापानि विचेरुर्विद्युतो यथा . नर्दतां लोकवीराणां सव्यं दक्षिणमस्यताम् .. 9 .. 4\-34\-9 (29787) रथा रथैः समाजग्मुः पत्तयश्च पदातिभिः . सादिनः सादिभिर्जग्मुर्गजैश्चापि महागजाः .. 10 .. 4\-34\-10 (29788) असिभिः पट्टसैश्चापि शक्तिभिस्तोमरैरपि . संरब्धाः समरे योधा निजघ्नुरितरेतरम् .. 11 .. 4\-34\-11 (29789) निघ्नन्तः समरेऽन्योन्यं हृष्टाः परिघपाणयः . न शेकुरतिसंक्रुद्धाः शूराः कर्तुं पराङ्भुखम् .. 12 .. 4\-34\-12 (29790) रक्ताधरोष्ठं सुनसं क्लृप्तश्मश्रु स्वलंकृतम् . अदृश्यत शिरश्छिन्नं रजोविध्वस्तकुण्डलम् .. 13 .. 4\-34\-13 (29791) दृश्यन्ते तत्र गात्राणि वीरैश्छिन्नानि सर्वशः . सालस्कन्धनिकाशानि क्षत्रियाणा महामृधे .. 14 .. 4\-34\-14 (29792) नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः . आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः .. 15 .. 4\-34\-15 (29793) यथा वा वाससी श्लक्ष्णे महारजतरञ्जिते . बिभ्रती युवती श्यामा तद्वद्भाति वसुन्धरा .. 16 .. 4\-34\-16 (29794) उपाशाम्यद्रजो भौमं रुधिरेण प्रवर्षता . कश्मलं प्राविशद्धोरं निर्मर्यादमवर्तत .. 17 .. 4\-34\-17 (29795) युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तदा . व्यूहं कृत्वा विराटस्य अन्वयुध्यत पाण्डवः .. 18 .. 4\-34\-18 (29796) आत्मानं श्येनवत्कृत्वा तुण्डमासीद्युधिष्ठिरः . पक्षौं यमौ च भवतः पुच्छमासीद्वृकोदरः .. 19 .. 4\-34\-19 (29797) सहस्रं न्यहनत्तत्र कुन्तीपुत्रो युधिष्ठिरः . भीमसेनस्तु संक्रुद्धः सर्वशस्त्रभृतांवरः . द्विसहस्रं रथान्वीरः परलोकं प्रवेशयत् .. 20 .. 4\-34\-20 (29798) नकुलस्त्रिशतं जघ्ने सहदेवश्चतुःशतम् . शतानीकः शतं जघ्ने मदिराश्वश्चतुःशतम् .. 21 .. 4\-34\-21 (29799) प्रहृष्टां महतीं सेनां त्रिगर्तानां महाबलौ . आर्च्छतां बहुसंरब्धौ केशाकेशि रथारथि .. 22 .. 4\-34\-22 (29800) लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ महाचमूम् . जग्मतुः सूर्यदत्तश्च वललश्चापि पृष्ठतः .. 23 .. 4\-34\-23 (29801) शङ्खो विराटपुत्रश्च महेष्वासो महाबलः . विनिघ्नन्समरे शूरान्प्रविवेश महाचमूम् .. 24 .. 4\-34\-24 (29802) विराटस्तत्र संग्रामे हत्वा पञ्चशतं रथान् . कुञ्जराणां शतं चैव सहस्रं वाजिनां तथा .. 25 .. 4\-34\-25 (29803) चरन्स विविधान्मार्गान्रथेन रथिनांवरः . त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे .. 26 .. 4\-34\-26 (29804) तौ तु प्राहरतां तत्र महेष्वासौ महाबलौ . अन्योन्यमभिनिघ्नन्तौ गोषु गोवृषभाविव .. 27 .. 4\-34\-27 (29805) राजसिंहौ सुसंरब्धौ विरेजतुरमर्षणौ . कृतास्रौ निशितैर्बाणैरसिशक्तिपरश्वथैः .. 28 .. 4\-34\-28 (29806) ततो रथाभ्यां रथिनौ व्यतीयातां समन्ततः . शरान्ससृजतुः शीघ्रं तोयधारा घनाविव .. 29 .. 4\-34\-29 (29807) अन्योन्यमभिसंरब्धौ दन्ताभ्यामिव कुञ्जरौ . कृतास्त्रौ निशितैर्बाणैर्दारयामासतू रणे .. 30 .. 4\-34\-30 (29808) मात्स्यो राजा सुशर्माणं विव्याध निशितैः शरैः . पञ्चभिः पञ्चभिर्बाणैर्विव्याध चतुरो हयान् .. 31 .. 4\-34\-31 (29809) द्वाभ्यां सूतं च विव्याध केतुं च त्रिभिराशुगैः . तथैव मात्स्यराजं तु सुशर्मा युद्धदुर्मदः . पञ्चाशद्भिः शितैर्बाणैविव्याध परमास्त्रवित् .. 32 .. 4\-34\-32 (29810) तयोर्बलानि राजेन्द्र समस्तानि महारणे . नाजानन्त तदाऽन्योन्यं प्रदोषे रजसा वृते .. 33 .. .. 4\-34\-33 (29811) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुस्त्रिंशोऽध्यायः .. 34 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 035 .. श्रीः .. 4\.35\. अध्यायः 35 ##Mahabharata - Virata Parva - Chapter Topics## सुशर्मणा युद्धे विराटस्य ग्रहणम् .. 1 .. भीमेन युधिष्ठिरचोदनया विराटस्य मोचनपूर्वकं सुशर्मणो बन्धनम् .. 2 .. युधिष्ठिरेण करुणया सुशर्मणो विमोक्षणम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-35\-0 (29812) वैशम्पायन उवाच. 4\-35\-0x (3134) तमसाऽभिप्लुते लोके रजसा चैव भारत . व्यतिष्ठन्त मुहूर्तं ते व्यूढानीकाः प्रहारिणम् .. 1 .. 4\-35\-1 (29813) ततोऽन्धकारं प्रणुदन्नुदतिष्ठन्निशाकरः . कुर्वाणो विमलां रात्रिं दर्शयन्क्षत्रियान्रणे .. 2 .. 4\-35\-2 (29814) ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत . घोररूपं तदा तेषामवेक्ष्य तु परस्परम् .. 3 .. 4\-35\-3 (29815) तथैव तेषां तुमुलानि तानि क्रुद्धानि चान्योन्यमभिद्रवन्ति . गदासिपट्टैश्च परश्वथैश्च प्रासैश्च तीक्ष्णाग्रसुधौतधारैः .. 4 .. 4\-35\-4 (29816) बलं तु मात्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा . प्रमथ्य जित्वा च निपीड्य मत्स्यान्विराटमोजस्विनमभ्यधावत् .. 5 .. 4\-35\-5 (29817) मत्ताविव वृषौ तौ तु गजाविव मदोद्धतौ . सिंहाविव गजग्राहौ शक्रवृत्राविवोद्धतौ .. 6 .. 4\-35\-6 (29818) उभौ तुल्यबलोत्साहावुभौ तुल्यपराक्रमौ . उभौ तुल्यास्रविक्षेपावुभौ युद्धविशारदौ .. 7 .. 4\-35\-7 (29819) तौ निहत्य पृथग्धुर्यानुभयोः पार्ष्णिसारथी . आस्तां तुल्यधनुर्ग्राहौ कृष्णकंसाविवोद्धतौ .. 8 .. 4\-35\-8 (29820) ततः सुशर्मा त्रैगर्तः सह भ्रात्रा सुवर्मणा . अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः .. 9 .. 4\-35\-9 (29821) ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ . गदापाणी सुसंरब्धौ समभ्यद्रवतां जवात् .. 10 .. 4\-35\-10 (29822) सुशर्मा परवीरघ्नो बलवान्वीर्यवान्गदी . विरथं मत्स्यराजानं जीवग्राहमथाग्रहीत् .. 11 .. 4\-35\-11 (29823) तमुन्मथ्य सुशर्मा तु युवतीमिव कामुकः . स्यन्दनं स्वं समारोप्य प्रययौ भीमविक्रमः .. 12 .. 4\-35\-12 (29824) तस्मिन्गृहीते विरथे विराटे बलवत्तरे . बलं सर्वं विभग्नं तन्निरुत्साहं निराशकम् .. 13 .. 4\-35\-13 (29825) प्राद्रवन्त भयान्मात्स्यास्त्रिगर्तैरर्दिता रणे . विदिक्षुः दिक्षु सर्वासु पलायन्ति च यान्ति च .. 14 .. 4\-35\-14 (29826) तेषु विद्रांव्यमाणेषु कुन्तीपुत्रो युधिष्ठिरः . अभ्यभाषत धर्मात्मा भिमसेनमरिन्दमम् .. 15 .. 4\-35\-15 (29827) मात्स्यराजस्त्रिगर्तेन परामृष्टः सुशर्मणा . तं मोक्षय महाबाही मा गमद्द्विषतां वशम् .. 16 .. 4\-35\-16 (29828) भीमसेनः महाबाहो गृहीतं तु सुशर्मणा . त्रायस्व मोचय क्षिप्रमस्मत्प्रीतिकरं नृपम् .. 17 .. 4\-35\-17 (29829) उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः . भीमसेन त्वया कार्या तस्य वातस्य निष्कृतिः .. 18 .. 4\-35\-18 (29830) वैशम्पायन उवाच. 4\-35\-19x (3135) तं तथावादिनं तत्र भीमसेनो महाबलः . अभ्यभाषत दुर्धर्षो रणमध्ये युधिष्ठिरम् .. 19 .. 4\-35\-19 (29831) अहमेनं परित्रास्ये शासनात्तव पार्थिव . पश्येदं सुमहत्कर्म युध्यतो मम शत्रुभिः .. 20 .. 4\-35\-20 (29832) स्वबाहुबलमाश्रित्य परेषामसमं रणे . एकान्तमाश्रितो राजंस्तिष्ठ त्वं भ्रातृभिः सह .. 21 .. 4\-35\-21 (29833) अयं वृक्षो महाशाखो गिरिमात्रो वनस्पतिः . अहमेनं समारुज्य पोथयिष्यामि शात्रवान् .. 22 .. 4\-35\-22 (29834) वैशम्पायन उवाच. 4\-35\-23x (3136) तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् . अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः .. 23 .. 4\-35\-23 (29835) भीम मा साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः .. 24 .. 4\-35\-24 (29836) मा त्वां वृक्षेण कर्माणि कुर्वन्तमतिमानुषम् . जनाः समवबुध्येरन्भीमोऽयमिति भारत .. 25 .. 4\-35\-25 (29837) मा ग्रहीस्त्वमिमं वृक्षं सिंहनादं च मा नद . कर्मणा सिंहनादेन विज्ञास्यन्ति जना ध्रुवम् .. 26 .. 4\-35\-26 (29838) इमं वृक्षं गृहीत्वा त्वं नेमां सेनामभिद्रव . वृक्षं च त्वां रुजन्तं वै विज्ञास्यति जनो ध्रुवं .. 27 .. 4\-35\-27 (29839) अन्यदेवायुधं गृह्य प्रतिपद्यस्व मानुषम् . चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वथम् .. 28 .. 4\-35\-28 (29840) यदेव मानुषं भीम भवेदन्यैरलक्षितम् . तदेवायुधमादाय मोचयाशु महीतिम् .. 29 .. 4\-35\-29 (29841) यमौ च चक्ररक्षौ ते भवितारौ महाबलौ . व्यायच्छतस्ते समरे मत्स्यराजं परीप्स्रतः .. 30 .. 4\-35\-30 (29842) वैशम्पायन उवाच. 4\-35\-31x (3137) भ्रातुर्वचनमादाय भीमो वृक्षं विसृज्य च . चापमादाय संप्राप्तो रथमास्थाय पाण्डवः .. 31 .. 4\-35\-31 (29843) व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः . तं भीमो भीमकर्माणं शुशर्माणमथाऽऽद्रवत् .. 32 .. 4\-35\-32 (29844) विराटमभिवीक्ष्यैनं तिष्ठितिष्ठेति चावदत् .. 33 .. 4\-35\-33 (29845) सुशर्मा चिन्तयामास कालान्तकयमोपमम् . तिष्ठतिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः .. 34 .. 4\-35\-34 (29846) पश्यतां सुमहत्कर्म महद्युद्धमुपस्थितम् . परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह .. 35 .. 4\-35\-35 (29847) निमेषान्तरमात्रेण भीमसेनेन ते रथाः . रथानां च गजानां च वाजिनां च ससादिनां .. 36 .. 4\-35\-36 (29848) सहस्रशतसंघाताः शूराणामुग्रधन्विनाम् . पातिता भीमसेनेन विराटस्य समीपतः .. 37 .. 4\-35\-37 (29849) पत्तयो निहतास्तेषां गदां गृह्य महात्मना .. 38 .. 4\-35\-38 (29850) तद्दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः . चिन्तयामास मनसा किं शेषं हि बलस्य मे .. 39 .. 4\-35\-39 (29851) अपरो दृश्यते सैन्ये पुरा मग्नो महाबले . आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत .. 40 .. 4\-35\-40 (29852) सुशर्मा सायकांस्तीक्ष्णान्क्षिपते च पुनःपुनः .. 41 .. 4\-35\-41 (29853) ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् . दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः .. 42 .. 4\-35\-42 (29854) तान्निवृत्तरथान्दृष्ट्वा पाण्डवास्तां महाचमूम् . वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् .. 43 .. 4\-35\-43 (29855) त्रिगर्ताः समभिक्रम्य अयुध्यन्त जयैषिणः . तान्भीमसेनः संक्रुद्धः सर्वशस्त्रभृतांवरः . वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् .. 44 .. 4\-35\-44 (29856) सहस्रं प्राहिणीद्राजा कुन्तीपुत्रो युधिष्ठिरः . नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः .. 45 .. 4\-35\-45 (29857) शतानि त्रीणि शूराणां सहदेवः प्रतापवान् . युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः .. 46 .. 4\-35\-46 (29858) प्रविश्य महतीं सेनां त्रिगर्तानां महाबलः . क्षोभयन्सर्वभूतानि सिंहः क्षुद्रमृगानिव .. 47 .. 4\-35\-47 (29859) ततो युधिष्ठिरो राजा त्वरमाणो महाबलः . अभिद्रुत्य सुशर्माणं शरैरभ्यहनद्धृशम् .. 48 .. 4\-35\-48 (29860) सुशर्माऽपि सुसंक्रुद्धस्त्वराणो युधिष्ठिरम् . अविध्यद्दशभिर्बाणैश्चतुर्भिश्चतुरो हयान् .. 49 .. 4\-35\-49 (29861) ततो राजन्क्षिप्रकारी kuntI.aputro वृकोदरः . समासाद्य सुशर्माणमश्वांस्तस्य न्यपातयत् .. 50 .. 4\-35\-50 (29862) पृष्ठगोषौ च तस्याथ हत्वा परमसायकैः . अथास्य सारथिं क्रुद्धो रथोपस्थादपतयत् .. 51 .. 4\-35\-51 (29863) चक्ररक्षस्तु शूरश्च शोणाश्वो नाम नामतः . स भयाद्विरथं दृष्ट्वा त्रैगर्तं व्याजहात्तदा .. 52 .. 4\-35\-52 (29864) ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः . गदामस्य परामृश्य तमेवाभ्यहनद्बली .. 53 .. 4\-35\-53 (29865) स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा .. 54 .. 4\-35\-54 (29866) भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य वीर्यवान् . उत्प्लुत्य गत्वा वेगेन तद्रथे विनिपत्य च . सुशर्मणः शिरोऽगुह्णात्पुनराश्वास्य युध्यतः .. 55 .. 4\-35\-55 (29867) अग्राद्गिरेर्विनिक्षिप्य सिंहः क्षुद्रमृगं यथा . ऊर्ध्वमुत्प्लृत्य मार्जार आखोर्यद्वच्छिरो रुषा .. 56 .. 4\-35\-56 (29868) समुद्यम्य तु रोषात्तं निष्पिपेष महीतले . यदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः .. 57 .. 4\-35\-57 (29869) तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना . स मोहमगमद्राजा प्रहारवरपीडितः .. 58 .. 4\-35\-58 (29870) तस्मिन्वीरे गृहीते तु त्रिगर्तानां महारथे . अभज्यत बलं सर्वं त्रिगर्तानां भयातुरम् .. 59 .. 4\-35\-59 (29871) निवृत्य गास्ततः सर्वाः पाण्डुपुत्रा महारथाः . अवजित्य सुशर्माणं धनं चादाय सर्वशः .. 60 .. 4\-35\-60 (29872) स्वबाहुबलसंपन्ना ह्रीनिषेवा यतव्रताः . विराटस्य महात्मानः परिक्लेशविनाशनाः . स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत .. 61 .. 4\-35\-61 (29873) नायं पापसमाचारो मत्तो जीवितुमर्हति . किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी . गले गृहीत्वा राजानमानीय विवशं वशम् .. 62 .. 4\-35\-62 (29874) तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः . रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् .. 63 .. 4\-35\-63 (29875) अभ्येत्य रणमध्यस्थमभ्यगच्छद्युधिष्ठिरम् . दर्शयामास भीमस्तु सुशर्माणं नराधिपम् .. 64 .. 4\-35\-64 (29876) प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम् . तं राजा प्राहसद्दृष्ट्वा मुच्यतां वै नराधमः .. 65 .. 4\-35\-65 (29877) एवमुक्तोऽब्रवीद्भीमः सुशर्माणं महाबलम् . जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु .. 66 .. 4\-35\-66 (29878) दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च . एवं ते जीवितं दद्यामेष युद्धजितो विधिः .. 67 .. 4\-35\-67 (29879) तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः . मुञ्चमुञ्चाधमाचारं प्रमाणं यदि ते वयम् .. 68 .. 4\-35\-68 (29880) दासभावं गतो ह्येष विराटस्य महीपतेः . अदासो गच्छ मुक्तोसि मैवं कार्षीः कदाचन .. 69 .. 4\-35\-69 (29881) एवमुक्ते तु सव्रीडः सुशर्माऽसीदधोमुखः . स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान् .. 70 .. 4\-35\-70 (29882) विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः . स्वबाहुबलसंपन्ना हीनिषेवा यतव्रताः . संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् .. 71 .. 4\-35\-71 (29883) .. श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चत्रिंशोऽध्यायः .. 35 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-35\-2 नन्दयन्क्षत्रियानिति थो पाठः .. 2 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 036 .. श्रीः .. 4\.36\. अध्यायः 36 ##Mahabharata - Virata Parva - Chapter Topics## yudhiShThirachodanayA virATapreShitairdUtairnagarametya jayoddhoShaNam .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-36\-0 (29884) वैशम्पायन उवाच. 4\-36\-0x (3138) ततो विराटः कौन्तेयानतिमानुषविक्रमान् . अर्चयामास वित्तेन मानेन च महारथान् . वचसा चैव सान्त्वेन स्नेहेन च मुदाऽन्वितः .. 1 .. 4\-36\-1 (29885) विराट उवाच. 4\-36\-2x (3139) यथैव मम रत्नानि युष्माकं तानि वै तथा . कार्यं कुरुत तैः सर्वैर्यथाकामं यथासुखम् .. 2 .. 4\-36\-2 (29886) ददाम्यलंकृताः कन्या वसूनि विविधानि च . मनसा चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः .. 3 .. 4\-36\-3 (29887) युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह . तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि .. 4 .. 4\-36\-4 (29888) वैशम्पायन उवाच. 4\-36\-5x (3140) तं तथावादिनं तत्र कौरवेयाः पृथक्पृथक् . ऊचुः प्रहृष्टमनसो युधिष्ठिरपुरोगमाः .. 5 .. 4\-36\-5 (29889) प्रतिनन्दामहे वाचं सर्वथैव विशांपते . एतावताऽद्य प्रीताःस्मो यत्त्वं मुक्तोसि शत्रुभिः .. 6 .. 4\-36\-6 (29890) यत्त्वं मुक्तोसि शत्रुभ्यो ह्येतत्कार्यं हितं हि नः . न किंचित्कार्यमस्माकं न धनं मृगयामहे .. 7 .. 4\-36\-7 (29891) अथाब्रवीत्प्रीतमना मात्स्यराजो युधिष्ठिरम् . निर्भरः प्रीतिपूरेण हर्षगद्गदया गिरा .. 8 .. 4\-36\-8 (29892) पुनरेव महाबाहुर्विराटो राजसत्तमः . एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान् .. 9 .. 4\-36\-9 (29893) मनसा चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण . तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान् .. 10 .. 4\-36\-10 (29894) रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा . वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोस्तु ते .. 11 .. 4\-36\-11 (29895) त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च . यतश्च जातः संरम्भः स च शत्रुर्वशं गतः .. 12 .. 4\-36\-12 (29896) ततो युधिष्ठिरो मात्स्यं पुनरेवाब्रवीद्वचः . प्रतिनन्दामि ते वाचं मनोज्ञां मात्स्य भाषितां .. 13 .. 4\-36\-13 (29897) आनृशंस्यपरो नित्यं सुमुखः सततं भवान् . पुनरेव विराटश्च राजा कङ्कमभाषत .. 14 .. 4\-36\-14 (29898) अहो शूद्रस्य कर्माणि वललस्य द्विजोत्तम . सोहं शूद्रेण संग्रामे वललेनाभिरक्षितः .. 15 .. 4\-36\-15 (29899) त्वत्कृते सर्वमेवैतदुपपन्नं ममानघ . वरं वृष्णीष्व भद्रं ते ब्रूहि किं करवाणि ते .. 16 .. 4\-36\-16 (29900) ददामि ते महाप्रीत्या रत्नान्युच्चावचान्यहम् . शयनासनयानानि कन्याश्च समलंकुताः .. 17 .. 4\-36\-17 (29901) हस्त्यश्वरथसङ्घाश्च राष्ट्राणि विविधानि च . एतानि च मम प्रीत्या प्रतिगृह्ण ममान्तिके .. 18 .. 4\-36\-18 (29902) वैशम्पायन उवाच. 4\-36\-19x (3141) तं तथावादिनं तत्र कौरव्यः प्रत्यभाषत . एषैव तु मम प्रीतिर्यत्त्वं मुक्तोसि शत्रुभिः .. 19 .. 4\-36\-19 (29903) प्रतीतश्चेत्पुरं तुष्टः प्रविशाद्य परंतप . दारैः पुत्रैश्च संश्लिष्य सा हि प्रीतिर्ममातुला .. 20 .. 4\-36\-20 (29904) सुशर्माणं तु राजेन्द्र सभृत्यबलवाहनम् . विसर्जय नरश्रेष्ठं वरमेतदहं वृणे .. 21 .. 4\-36\-21 (29905) वैशम्पायन उवाच. 4\-36\-22x (3142) एवमुक्ते तु कङ्केन विराटो राजसत्तमः . प्रत्युवाच ततः कङ्कं सुशर्मा यातु चेष्टतः .. 22 .. 4\-36\-22 (29906) कङ्ख उवाच. 4\-36\-23x (3143) गच्छन्तु दूतास्त्वरिता नगरं तव पार्थिव . सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् .. 23 .. 4\-36\-23 (29907) ततस्तद्वचनान्मात्स्यो दूतान्राजा समादिशत् . आचक्षध्वं पुरं सत्वा संग्रामे विजयं मम .. 24 .. 4\-36\-24 (29908) कुमार्यः समलंकृत्य प्रयागच्छन्तु मे पुरात् . वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः . प्रत्यायान्तु च मे शीघ्रं नागराः सर्व एव ते .. 25 .. 4\-36\-25 (29909) एवमुक्तास्तथा दूता रात्रौ यात्वा तु केवलम् . ततोऽन्तरे चानुषिता दूताः शीघ्रानुयायिनः .. 26 .. 4\-36\-26 (29910) नगरं प्राविशंस्ते वै सूर्ये सम्यगथोदिते . विराटनगरं प्राप्य शीघ्रं नान्दीमघोषयन् . पताकोच्छ्रयमाल्याढ्यं पुरमप्रतिमं यथा .. 27 .. .. 4\-36\-27 (29911) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्त्रिंशोऽध्यायः .. 36 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 037 .. श्रीः .. 4\.37\. अध्यायः 37 ##Mahabharata - Virata Parva - Chapter Topics## duryodhanena भीष्मद्रोणादिभिः सह विराटनगरमेत्य उत्तरभागे गवां ग्रहणम् .. 1 .. गोपालेन केनचित्पुरमेत्योत्तरंप्रति कुरुभिर्गोग्रहणस्य nivedanam .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-37\-0 (29912) वैशम्पायन उवाच. 4\-37\-0x (3144) याते त्रिगर्तान्मात्स्ये तु पशूंस्तान्वै परीप्सति . दुर्योधनः सहामात्यैर्विराट पुरमभ्यगात् .. 1\.. 4\-37\-1 (29913) भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित् . द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः .. 2 .. 4\-37\-2 (29914) विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् . दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः .. 3 .. 4\-37\-3 (29915) सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः . गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा .. 4 .. 4\-37\-4 (29916) गवां शतसहस्राणि कुरवः कालयन्ति च . महता रथवंशेन परिगृह्य समन्ततः .. 5 .. 4\-37\-5 (29917) गोपालानां तु घोषेषु हन्यतां तैर्महारथैः . आरावः सुमहानासीत्संप्रहारे भयंकरे .. 6 .. 4\-37\-6 (29918) गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः . जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत् .. 7 .. 4\-37\-7 (29919) स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः . अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह .. 8 .. 4\-37\-8 (29920) दृष्ट्वा भूमिंजयं नाम पुत्रं मात्स्यस्य मानिनम् . तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् .. 9 .. 4\-37\-9 (29921) गवां शतसहस्राणि कुरबः कालयन्ति ते . प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन .. 10 .. 4\-37\-10 (29922) राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् . त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् .. 11 .. 4\-37\-11 (29923) त्वां वै परिषदो मध्ये श्लाघते स नराधिपः . पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः .. 12 .. 4\-37\-12 (29924) इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः . समर्थः समरे योद्धुं कौरवैः सह तादृशै .. 13 .. 4\-37\-13 (29925) तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् . जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः .. 14 .. 4\-37\-14 (29926) आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा . निर्दर्हषामनीकानि भीमेन शरतेजसा .. 15 .. 4\-37\-15 (29927) धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः संनतपर्वभिः . द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः .. 16 .. 4\-37\-16 (29928) पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् . शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय .. 17 .. 4\-37\-17 (29929) निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते . श्वेताः काञ्चनसंनाहा रथे युज्यन्तु ते हयाः . ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो .. 18 .. 4\-37\-18 (29930) रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया . छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः .. 19 .. 4\-37\-19 (29931) रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् . यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः .. 20 .. 4\-37\-20 (29932) त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः . गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः .. 21 .. 4\-37\-21 (29933) यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः . एवमेव गतिर्नूनं भवान्विपयवासिनाम् .. 22 .. .. 4\-37\-22 (29934) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तत्रिंशोऽध्यायः .. 37 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-37\-17 पाशोपधानां पाशौ मौर्वीप्रान्तद्वयगतौ तावेव उपाधाने वीणायां तन्त्रीसंधानार्थं कीलविशेषौ यस्यां सा ताम् . शरवर्णां शरास्ततो निःसरन्तस्त एव वर्णाः शब्दवत्त्वसामान्यात्स्वरस्पर्शादयो यस्याम् .. 17 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 038 .. श्रीः .. 4\.38\. अध्यायः 38 ##Mahabharata - Virata Parva - Chapter Topics## uttare समुचितसारथेरभावेन खिद्यमाने अर्जुनेन द्रौपदींप्रति उत्तराय बृहन्नलायाः सारथ्यकौशलनिवेदनचोदना .. 1 .. भ्रातॄचोदितया उत्तरया बृहन्नलांप्रति उत्तररथसारध्यकरणप्रार्थना .. 2 .. उत्तरेण सारथीभूतेनार्जुनेन सह कुरून्प्रति रणायाभियानम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-38\-0 (29935) वैशम्पायन उवाच. 4\-38\-0x (3145) महाजनसमक्षं तु स्त्रीणां मध्ये विशेषतः . गवाध्यक्षेण संप्रोक्तो विराटतनयस्तदा .. 1 .. 4\-38\-1 (29936) स्त्रीमध्य उक्तस्तेनासौ वाक्यं तेजःप्रवर्धनम् . अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् .. 2 .. 4\-38\-2 (29937) उत्तर उवाच. 4\-38\-3x (3146) अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् . यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः .. 3 .. 4\-38\-3 (29938) तमेव नाधिगच्छामि यो मे यन्ता समो भवेत् . पश्यध्वं सारथिं शीघ्रं मम युक्तं प्रयास्यतः .. 4 .. 4\-38\-4 (29939) अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः . यत्तदासीन्महायुद्धं तत्र मे सारथिर्हतः .. 5 .. 4\-38\-5 (29940) यद्यहं त्वधिगच्छेयं यो मे यन्ता भवेद्युधि . त्वरावानद्य यास्यामि समुच्छ्रितमहाध्वजः .. 6 .. 4\-38\-6 (29941) विगाह्य तत्परानीकं गजवाजिरथाकुलम् . शस्त्रप्रतापान्निर्वीर्यान्कुरूञ्जित्वाऽऽनये पशून् .. 7 .. 4\-38\-7 (29942) दुर्योधनं विकर्णं च कर्णं वैकर्तनं कृपम् . द्रोणं च सह पुत्रेण महेष्वासान्समागतान् .. 8 .. 4\-38\-8 (29943) विद्रावयित्वा संग्रामे दानवान्मघवानिव . अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् .. 9 .. 4\-38\-9 (29944) शून्यमाज्ञाय कुरवः प्रयान्त्यादाय गोधनम् . किं न शक्यं च तैः कर्तुं यदहं तत्र नाभवम् .. 10 .. 4\-38\-10 (29945) पश्ययुरद्य मे वीर्यं कुरवस्ते समागताः . किंनु पार्थोऽर्जुनः साक्षादिति मंस्यन्ति मां परे .. 11 .. 4\-38\-11 (29946) वैशंपयान उवाच. 4\-38\-12x (3147) तस्य तद्वचनं श्रुत्वा स्त्रीषु चात्मप्रशंसनम् . नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् .. 12 .. 4\-38\-12 (29947) श्रुत्वा तदर्जुनो वाक्यमुत्तरेण प्रभाषितम् . अतीतसमये काले प्रियां भार्यामभाषत .. 13 .. 4\-38\-13 (29948) द्रुपदस्य सुतां राज्ञः पाञ्चालीं रूपसंमताम् . सत्यार्जवगुणोपेतां भर्तुः प्रियहितैषिणीम् . उवाच रहसि प्रीतः कृष्णां सर्वार्थकोविदः .. 14 .. 4\-38\-14 (29949) उत्तरां ब्रूहि पाञ्चालि गत्वा क्षिप्रं शुचिस्मिते .. 15 .. 4\-38\-15 (29950) इयं किल पुरा युद्धे खाण्डवे सव्यसाचिनः . सारथिः पाण्डुपुत्रस्य पार्थस्य तु बृहन्नला . महाञ्जयो भवेद्युद्धे सा चेद्यन्ता बृहन्नला .. 16 .. 4\-38\-16 (29951) वैशम्पायन उवाच. 4\-38\-17x (3148) सा चोदिता तदा ह्येन ह्यर्जुनेन शुचिस्मिता . पाञ्चाली च तदाऽऽगम्य उत्तराया निवेशनम् .. 17 .. 4\-38\-17 (29952) ज्ञात्वा तु समयान्मुक्तं चन्द्रं राहुमुखादिव . युधिष्ठिरं धर्मपरं सत्यार्जवपथे स्थितम् .. 18 .. 4\-38\-18 (29953) अमर्षयन्ती तद्दुःखं कृष्णा कमललोचना . उत्तरामाह वचनं सखीमध्ये विलासिनीम् .. 19 .. 4\-38\-19 (29954) योऽयं युवा वारणयूथपोपमो बृहन्नलाऽस्मीति जनोऽभ्यभाषत . पुराऽपि पार्थस्य स सारथिस्तदा धनुर्धराणां प्रवरस्य मन्ये .. 20 .. 4\-38\-20 (29955) एतेन वा सारथिना तदाऽर्जुनः सदेवगन्धर्वमहासुरोरगान् . सर्वाणि भूतान्यजयस्तस वीर्यवानतर्पयच्चापि हिरण्यरेतसम् .. 21 .. 4\-38\-21 (29956) यदस्य संस्थामपि तस्य संयुगे जानामि वीर्यं परवीरमध्यगम् . संगृह्य रश्मीनपि चास्य वीर्यवानादाय चापं प्रययौ रथे स्थितः .. 22 .. 4\-38\-22 (29957) न सर्वभूतानि न देवदानवा न चापि सर्वे कुरवः समागताः . धनं हरेयुस्तव जातु धन्विनो बृहन्नला तूत्तरसारथिर्यदि .. 23 .. 4\-38\-23 (29958) धनुष्यनवमश्चासीत्तस्य शिष्यो महात्मनः . सुदृष्टपूर्वो हि मया चरन्त्या पाण्डवालये .. 24 .. 4\-38\-24 (29959) स चानेन सहायेन खाण्डवं चादहत्पुरा . अर्जुनस्य तदाऽनेन संगृहीता हयोत्तमाः .. 25 .. 4\-38\-25 (29960) तेन सारथिना पार्थः सर्वभूतानि सर्वशः . अजयत्खाण्डवप्रस्थे न हि यन्ताऽस्ति तादृशः .. 26 .. 4\-38\-26 (29961) वैशम्पायन उवाच. 4\-28\-27x (3149) ततः सैरन्ध्रिसहिता उत्तरा भ्रातुरब्रवीत् . अभ्यर्थयैनां सारथ्ये वीर शीघ्रं बृहन्नलाम् .. 27 .. 4\-38\-27 (29962) शिक्षितैषा हि सारथ्ये नर्तने गीतवादिते . सैरन्ध्य्राह महाप्राज्ञा स्तुवन्ती वै बृहन्नलाम् .. 28 .. 4\-38\-28 (29963) उत्तर उवाच. 4\-38\-29x (3150) सैरन्ध्रि जानासि मम व्रतं हि क्लीबेन पुंसा न हि संवदाम्यहम् . सोहं न शक्ष्यामि बृहन्नलां शुभे वक्तुं स्वयं यच्छ हयान्ममेति .. 29 .. 4\-38\-29 (29964) सैरन्ध्र्युवाच. 4\-38\-30x (3151) भयकाले तु संप्राप्ते न व्रतं नाव्रतं पुनः . यथा दुःखं प्रतरति कर्तुं युक्तं चरेद्बुधः . इति धर्मविदः प्राहुस्तस्माद्वाच्या बृहन्नला .. 30 .. 4\-38\-30 (29965) येयं कुमारी सुश्रोणी भगिनी ते यवीयसी . अस्यास्तु वचनं वीर करिष्यति न संशयः .. 31 .. 4\-38\-31 (29966) यदि ते सारथिः सा स्यात्कुरून्सर्वान्न संशयः . जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् .. 32 .. 4\-38\-32 (29967) वैशम्पायन उवाच. 4\-38\-33x (3152) एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत . गच्छ त्वमनवद्याङ्गि तामानय बृहन्नलाम् .. 33 .. 4\-38\-33 (29968) सा प्राद्रवत्काञ्चनमाल्यधारिणी ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी . भ्रातुर्नियोगं तु निशम्य सुभ्रुः शुभानना हाटकवज्रभूषिता .. 34 .. 4\-38\-34 (29969) सा वज्रमुक्तामणिहेमकुण्डला मृदुक्रमा भ्रातृनियोगचोदिता . प्रदक्षिणावर्ततनुः शिखण्डिनी पद्मानना पद्मदलायताक्षी .. 35 .. 4\-38\-35 (29970) तन्वी समाङ्गी मृदुमन्द्रलोचना मात्स्यस्य राज्ञो दुहिता विलासिनी . सा नर्तनागारमरालपक्ष्मा शतह्रदा मेघमिवान्वपद्यत .. 36 .. 4\-38\-36 (29971) सा नागनासोपमसंहितोरूरनिन्दिता वेदिविलग्नमध्या . आसाद्य तस्थौ वरमाल्यधारिणी पार्थं शुभा नागवधूरिव द्विपम् .. 37 .. 4\-38\-37 (29972) तामागतामायतताम्रलोचनामवेक्ष्य पार्थः समयेऽभ्यभाषत .. 38 .. 4\-38\-38 (29973) किमागता काञ्चनमाल्यधारिणी सुगात्रि किंचित्त्वरिताऽसि सुभ्रु . किं ते मुखं सुन्दरि न प्रसन्नमाचक्ष्व शीघ्रं मम चारुहासिनि .. 39 .. 4\-38\-39 (29974) वैशम्पायन उवाच. 4\-38\-40x (3153) सा वज्रवैडूर्यविकारकुण्डला विनिद्रपद्मोत्पलपन्नगन्धिनी . प्रसन्नताराधिपसंनिभानना पार्थे कुमारी वचनं बभाषे .. 40 .. 4\-38\-40 (29975) उत्तरोवाच. 4\-38\-41x (3154) हरन्ति वित्तं कुरवाः पितुर्मे शतं सहस्राणि गवां बृहन्नले . सा भ्रातुरश्वान्मम संयमस्व पुरा परे दूरतरं हरन्ति गाः .. 41 .. 4\-38\-41 (29976) सैरन्ध्रिराख्याति बृहन्नले त्वां सुशिक्षिता संग्रहणे रथाश्वयोः . अहं मरिष्यामि न मेऽत्र संशयो मया वृता तत्र न चेद्गमिष्यसि .. 42 .. 4\-38\-42 (29977) वैशम्पायन उवाच. 4\-38\-43x (3155) तथा नियुक्तो नरदेवकन्यया नरोत्तमः प्रीतमना धनञ्जयः . उवाच पार्थः शुभमन्द्रया गिरा शुभाननां शुक्लदतीं शुचिस्मिताम् .. 43 .. 4\-38\-43 (29978) गच्छामि यत्रेच्छसि चारुहासिनि हुताशनं प्रज्वलितं विशामि वा . इच्छामि तेऽहं वरगात्रि जीवितं करोमि किं ते प्रियमद्य सुन्दरि . न मत्कृते द्रक्ष्यसि तत्पुरं प्रिये वैवस्वतं प्रेतपतेर्महाभयम् .. 44 .. 4\-38\-44 (29979) वैशम्पायन उवाच . 4\-38\-45x (3156) एतावदुक्त्वा कुरुवीरपुङ्गवो विलासिनीं शुक्लदतीं शुचिस्मिताम् . बृहन्नलारूपविभूषिताननो विराटपुत्रस्य समीपमाव्रजत् .. 45 .. 4\-38\-45 (29980) तथा व्रजन्तं वरभूषणैर्वृतं महाप्रभं वारणयूथपोपमम् . गजेन्द्रबाहुं कमलायतेक्षणं कवाटवक्षस्थलमुन्नतांसम् .. 46 .. 4\-38\-46 (29981) तमागतं पार्थममित्रकर्शनं महाबलं नागमिव प्रमाथिनम् . वैराटिरामन्त्र्य ततो बृहन्नलां गवां निनीषन्पदमुत्तरोऽब्रवीत् .. 47 .. 4\-38\-47 (29982) तमाव्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् . अन्वगच्छद्विशालाक्षी गजं गजवधूरिव .. 48 .. 4\-38\-48 (29983) दूरादेव तु संप्रेक्ष्य राजपुत्रोऽभ्यभाषत . त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् .. 49 .. 4\-38\-49 (29984) पृथिवीं चाजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः . सैरन्ध्री त्वां ममाचष्ट सा हि जानाति पाण्डवान् .. 50 .. 4\-38\-50 (29985) देवेन्द्रसारथिर्वीरो मातलिः ख्यातविक्रमः . सुमहो जामदग्नेश्च विष्णोर्यन्ता च दारुकः .. 51 .. 4\-38\-51 (29986) सुमन्त्रो वा दाशरथेः सूर्ययन्ता तथाऽरुणः . सर्वे सारथयः ख्याता न बृहन्नलया समाः .. 52 .. 4\-38\-52 (29987) इत्युक्तोऽहं च सैरन्ध्र्या तेन त्वामाह्वयामि वै . आहुता त्वं मया सार्धं योद्धुं याहि बृहन्नले .. 53 .. 4\-38\-53 (29988) दूराद्दूरतरं गावो भवन्ति कुरुभिर्हृताः . तथोक्ता प्रत्युवाचेदं राजपुत्रं बृहन्नला .. 54 .. 4\-38\-54 (29989) का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि . नृत्तं वा यदि वा गीतं वादित्रं वा पृथग्विधम् . तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मम .. 55 .. 4\-38\-55 (29990) उत्तर उवाच. 4\-38\-56x (3157) त्वं नर्तको वा यदि वाऽपि गायकः क्षिप्रं तनुत्रं परिधत्स्व भानुमत् . अभीक्ष्णमाहुस्तव कर्म पौरुषं स्त्रियः प्रशंसन्ति ममाद्य चान्तिके .. 56 .. 4\-38\-56 (29991) वैशम्पायन उवाच. 4\-38\-57x (3158) इत्येवमुक्त्वा नृपसूनुसत्तमस्तदा स्मयित्वाऽर्जुनमभ्यनन्दयत् . अथोत्तरः पारशवं शताक्षिमत्सुवर्णचित्रं परिगृह्य भानुमत् .. 57 .. 4\-38\-57 (29992) बृहन्नलायै प्रददौ स्वयं तदा विराटपुत्रः परवीरघातिने . तदाज्ञया मात्स्यसुतस्य वीर्यवानकर्तुकामेव समाददे तदा .. 58 .. 4\-38\-58 (29993) बृहन्नलोवाच. 4\-38\-59x (3159) यद्यस्ति च रणे शौर्यं शक्यः स्याद्द्विषतां वधः . अहं त्वामभिगच्छामि यत्र त्वं यासि तत्र भो .. 59 .. 4\-38\-59 (29994) वैशम्पायन उवाच. 4\-38\-60x (3160) ततः स नर्मसंयुक्तमकरोत्पाण्डवो बहु . उत्तरायाः प्रमुखतः सर्वं जानन्नरिन्दमः .. 60 .. 4\-38\-60 (29995) तमाददानं प्रमदा जहासिरे ह्यधोमुखं वीरवरोऽभ्यधारयत् . ततस्तिरश्चीनकृतं सपत्नहा ह्यधोमुखं कवचमथाभ्यकर्षत .. 61 .. 4\-38\-61 (29996) सम्यक्प्रजानन्नपि सत्यविक्रमो ह्यज्ञातवत्सर्वकुरुप्रवीरः . ऊर्ध्वं क्षिपन्वीरतरोऽभ्यधारयत्पुनश्च यन्ता कवचं धनञ्जयः .. 62 .. 4\-38\-62 (29997) एवंप्रकाराणि बहूनि कुर्वति तस्मिन्कुमार्यः प्रमदा जहासिरे . तथापि कुर्वन्तममित्रकर्शनं नैवोत्तरः पर्यभवद्धनञ्जयम् .. 63 .. 4\-38\-63 (29998) तं राजपुत्रः समनाहयत्स्वयं जाम्बूनदान्तेन शुभेन वर्मणा . कृशानुतप्तप्रतिमेन भास्वता जाज्वल्यमानेन सहस्ररश्मिना .. 64 .. 4\-38\-64 (29999) अथास्य शीघ्रं प्रसमीक्ष्य भोजयद्रथे हयान्काञ्चनजालसंवृतान् . सुवर्णजालान्तरयोक्तभूषणं सिंहं च सौवर्णमुपाश्रयद्रथे .. 65 .. 4\-38\-65 (30000) धनूंषि च विचित्राणि बाणांश्च रुचिरान्बहून् . आयुधानि च वै तत्र रथोपस्थे च स न्यसत् .. 66 .. 4\-38\-66 (30001) आरुह्य प्रययौ वीरः सबृहन्नलसारथिः . अथोत्तरा च कन्याश्च स ख्यश्चैवाब्रुवंस्तदा .. 67 .. 4\-38\-67 (30002) बृहन्नले आनयेथा वासांसि रुचिराणि नः . पाञ्चालिकार्थं सूक्ष्माणि रत्नानि विविधानि च . विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् .. 68 .. 4\-38\-68 (30003) अथ ता ब्रुवतीः कन्याः सहिताः कुरुनन्दनः . प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिस्वनः .. 69 .. 4\-38\-69 (30004) यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् . अथाहरिष्ये वासांसि सूक्ष्माण्याभरणानि च .. 70 .. 4\-38\-70 (30005) वैशम्पायन उवाच. 4\-38\-71x (3161) अथोत्तरो वर्म महाप्रभावं सुवर्णवैडूर्यपरिष्कृतं शुभम् . आमुच्य वीरः प्रययौ रथोत्तमं धनञ्जयं सारथिनं प्रगृह्य .. 71 .. 4\-38\-71 (30006) तमुत्तरं प्रेक्ष्य रथोत्तमे स्थितं बृहन्नलां चैव महाजनस्तदा . स्त्रियश्च कन्याश्च द्विजाश्च सुव्रताः प्रदक्षिणं मङ्गलिनोऽभ्यपूजयन् .. 72 .. 4\-38\-72 (30007) यदर्जुनस्यर्षभतुल्यगामिनः पुराऽभवत्खाण्डवदाहमङ्गलम् . कुरून्समासाद्य रणे बृहन्नले सहोत्तरेणास्तु तवाद्य मङ्गलम् .. 73 .. .. 4\-38\-73 (30008) इति श्रीमन्महाभारते विराटपर्वणि ग्रोग्रहणपर्वणि अष्टत्रिंशोऽध्यायः .. 38 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-38\-35 शिखण्डिनी मयूरपिच्छालंकारवती .. 35 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 039 .. श्रीः .. 4\.39\. अध्यायः 39 ##Mahabharata - Virata Parva - Chapter Topics## उत्तरेण कुरुसेनावलोकनमात्रेण रथादवस्कन्द्य भयात्पलायनम् .. 1 .. तमनुधाविनाऽर्जुनेन तस्य केशपाशे ग्रहणेन परिसान्त्वनपूर्वकं पुना रथारोपणम् .. 2 .. तथा तेन सह गाण्डीवाद्यानयनाय शमींप्रति gamanam .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-39\-0 (30009) वैशम्पायन उवाच. 4\-39\-0x (3162) स राजधान्य निर्याय वैराटिरकुतोभयः . प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः .. 1 .. 4\-39\-1 (30010) समवेतान्कुरून्सर्वाञ्जिगीषूनवजित्य वै . गाश्चैताः क्षिप्रमादाय पुनरेष्याम्यहं पुरम् .. 2 .. 4\-39\-2 (30011) ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः .. 3 .. 4\-39\-3 (30012) ते हया नरसिंहेन चोदिता वातरंहसः . आलिखन्त इवाकाशमूहुः काञ्चनमालिनः .. 4 .. 4\-39\-4 (30013) नातिदूरमथो गत्वा मात्स्यपुत्रधनञ्जयौ . अवैक्षेतामवित्रस्तौ कुरूणां बलिनां बलम् .. 5 .. 4\-39\-5 (30014) श्मशानमभितो गत्वा शूरौ ददृशतुःकुरून् .. 6 .. तदनीकं महत्तेषां विस्तृतं सागरोपमम् . 4\-39\-6 (30015) सर्पमाणमिवाकाशे वनं बहुलपादपम् .. 7 .. ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता. 4\-39\-7 (30016) दृष्टिप्रणाशो भूतानां दिवस्पृक्कुरुसत्तम .. 8 .. तदनीकमथो वीक्ष्य गजाश्वरथसंकुलम् . 4\-39\-8 (30017) कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च . द्रोणेन सह पुत्रेण महेष्वासेन धीमता .. 9 .. 4\-39\-9 (30018) हृष्टरोमा भयोद्विग्नो निमील्य स्वदृशौ तदा . कम्पमानशरीरश्च पार्थं वैराटिरब्रवीत् .. 10 .. 4\-39\-10 (30019) नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे . बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् . प्रतियोद्धुं न शक्नोमि कुरुसैन्यं भयानकम् .. 11 .. 4\-39\-11 (30020) नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् . देवैरपि सहेन्द्रेण न शक्यं किंपुनर्नरैः .. 12 .. 4\-39\-12 (30021) रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् . दृष्ट्वैव हि परानीकं मनः प्रव्यथतीव मे .. 13 .. 4\-39\-13 (30022) यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः . अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः . दुर्योधनस्तथा राजा वीरो दुर्मर्षणः परः .. 14 .. 4\-39\-14 (30023) नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः . मत्ता इव महानागा युक्तध्वजपताकिनः .. 15 .. 4\-39\-15 (30024) नीतिमन्तो महेष्वासाः सर्वार्थकृतनिश्चयाः . ताञ्जेतुं समरे शूरान्दुर्बुद्धिरहमागतः .. 16 .. 4\-39\-16 (30025) दृष्ट्वैव हि कुरून्सर्वान्व्यूढानीकान्प्रहारिणः . हृषितानि च रोमाणि कश्मलेनाहतं मनः .. 17 .. 4\-39\-17 (30026) वैशम्पायन उवाच. 4\-39\-17x (3163) दृष्ट्वा तु महतीं सेनां कुरूणां दृढधन्विनाम् . परिदेवयते मन्दः सकाशे सव्यसाचिनः .. 18 .. 4\-39\-18 (30027) त्रिगर्तान्मे पिता यातः शून्ये वै प्रणिधाय माम् . सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः .. 19 .. 4\-39\-19 (30028) अहमेको बहून्बालः कृतास्त्रानकृतश्रमः . प्रतियोद्धुं न शक्नोति निवर्तय बृहन्नले .. 20 .. 4\-39\-20 (30029) वैशम्पायन उवाच. 4\-39\-21x (3164) तं तथा वादिनं तत्र बीभत्सुः प्रत्यभाषत . संप्रहस्य पुनस्तं वै सर्वलोकमहारथः .. 21 .. 4\-39\-21 (30030) भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः . न च तावत्कृतं किंचित्परैः कर्म रणाजिरे .. 22 .. 4\-39\-22 (30031) स्वयमेव च मामात्थ नय मां कौरवान्प्रति . सोहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः .. 23 .. 4\-39\-23 (30032) मध्यमामिषगृध्रूनां कुरूणामाततायिनाम् . नेष्यामि त्वां महाबाहो मा त्वं हि विमना भव . समुद्रमिव गम्भीरं कुरुसैन्यमरिन्दम .. 24 .. 4\-39\-24 (30033) स्त्रीसकाशे प्रतिज्ञाय पुरुषाणां हि शृण्वताम् . विकत्थमानो निर्यात्वा ब्रूषि किं नात्र युद्ध्यसे .. 25 .. 4\-39\-25 (30034) तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च . रथमारुह्य निर्यात्वा किमर्थं नावबुध्यसे .. 26 .. 4\-39\-26 (30035) न चेद्विजित्य गास्त्वं हि नगरं प्रतियास्यसि . प्रहसिष्यन्ति वीरास्त्वां नरा नार्यश्च संगताः .. 27 .. 4\-39\-27 (30036) अहमप्यस्मि सैरन्ध्र्या स्तुतः सारथ्यकर्मणि . नाहं शक्नोम्यनिर्जित्य गाः प्रयातुं पुरं प्रति .. 28 .. 4\-39\-28 (30037) स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन चोदितः . कथं न युद्ध्येयमहं कुरूनेतान्स्थिरो भव .. 29 .. 4\-39\-29 (30038) उत्तर उवाच. 4\-39\-30x (3165) कामं हरन्तु मात्स्यानां भूयांसः कुरवो धनम् . प्रहसन्तु च मां नार्यो नरा वाऽपि बृहन्नले .. 30 .. 4\-39\-30 (30039) संग्रामेण न मे कार्यं गावो गच्छन्तु चापि मे . नगरं च प्रवेक्ष्यामि पश्यतस्ते बृहन्नले .. 31 .. 4\-39\-31 (30040) वैशम्पायन उवाच. 4\-39\-32x (3166) इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली . त्यक्त्वा मानं सुसंत्रस्तो विसृज्य सशरं धनुः .. 32 .. 4\-39\-32 (30041) अर्जुन उवाच. 4\-39\-33x (3167) नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम् . श्रेयो हि मरणं युद्धे न भीतस्य पलायनम् .. 33 .. 4\-39\-33 (30042) वैशम्पायन उवाच. 4\-39\-34x (3168) एवमुक्त्वा तु कौरव्यः सोऽवप्लुत्य रथोत्तमात् . तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः . दीर्घां वेणीं विधून्वानः साधु रक्ते च वाससी .. 34 .. 4\-39\-34 (30043) विक्रमन्तं पदन्यासैर्नमयन्तं च भूतलम् . विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा . सैनिकाः प्राहसन्केचिद्योषिद्रूपमवेक्ष्य तम् .. 35 .. 4\-39\-35 (30044) तं च शीघ्रं प्रधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन् . कोऽयं धावत्यसङ्गेन पूर्वं मुक्त्वा रथोत्तमम् .. 36 .. 4\-39\-36 (30045) क एष वेषसंच्छन्नो भस्मनेव हुताशनः . किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः .. 37 .. 4\-39\-37 (30046) इत्येवं सैनिकाः प्राहुर्द्रोणस्तानिदमब्रवीत् . आचार्यः कुरुपाण्डूनां मतौ शुक्राङ्गिरोपमः .. 38 .. 4\-39\-38 (30047) किं विचारेण वः कार्यमेतेनानुसृतेन वा . धावन्तमनुधावंश्च निर्भयो भयविप्लुतम् . वेणीकलापं निर्धूय प्रविभाति नरर्षभः .. 39 .. 4\-39\-39 (30048) आकारमर्जुनस्येव क्लीबरूपं बिभर्ति च . रूपेण पार्थसदृशः स्त्रीवेषसमलंकृतः .. 40 .. 4\-39\-40 (30049) तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ . तत्तदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् .. 41 .. 4\-39\-41 (30050) अमरेष्विव देवेन्द्रो मनुष्येषु धनञ्जयः . एकः कोस्मानुपायायादन्यो लोके धनञ्जयात् .. 42 .. 4\-39\-42 (30051) द्रोणेन चैवमुक्तस्तु कर्णः प्रोवाच बुद्धिमान् . एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे .. 43 .. 4\-39\-43 (30052) स एष किल निर्यातो बालभावान्न पौरुषात् . क्लीबं वै सारथिं कृत्वा निर्यातो नगराद्बहिः .. 44 .. 4\-39\-44 (30053) छन्नं सत्रेण वै नूनं जानीध्वं यान्तमर्जुनम् . ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः . कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् .. 45 .. 4\-39\-45 (30054) उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः . स नो मन्ये ध्वजं दृष्ट्वा भीत एष पलायति .. 46 .. 4\-39\-46 (30055) कृप उवाच. 4\-39\-47x (3169) नूनं तमेव धावन्तं जिघृक्षति धनञ्जयः . सारथिं ह्युत्तरं कृत्वा स्वयं योद्धुमिहेच्छति .. 47 .. 4\-39\-47 (30056) वैशम्पायन उवाच. 4\-39\-48x (3170) इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् . न च व्यवसितुं वीरा अर्जुनं शक्नुवन्ति ते .. 48 .. 4\-39\-48 (30057) दुर्योधन उवाचेदं सैनिकान्रथसत्तमान् . अर्जुनो वासुदेवो वा रामः प्रद्युम्न एव वा . ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः .. 49 .. 4\-39\-49 (30058) अन्यो वै क्लीबरूपेण यद्यागच्छेद्गवां पदम् . शस्त्रैस्तीक्ष्णैरर्पयित्वा पातयिष्यामि भूतले . कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् .. 50 .. 4\-39\-50 (30059) वैशम्पायन उवाच. 4\-39\-51x (3171) छन्नं तथा तं वेषेण पाण्डवं प्रेक्ष्य सैनिकाः . अर्जुनेति च नेत्येव न व्यवस्यन्ति ते पुनः . इति स्म कुरवः सर्वे विमृशन्तः पुनः पुनः .. 51 .. 4\-39\-51 (30060) दृढेवधी महासत्त्वः शक्रतुल्यपराक्रमः . अद्यागच्छति चेद्योद्धुं सर्वं संशयितं बलम् .. 52 .. 4\-39\-52 (30061) न चाप्यन्यतरं तत्र व्यवस्यन्ति धनञ्जयात् .. 53 .. 4\-39\-53 (30062) उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः . गत्वा शतपदं तूर्णं केशपक्षे परामृशत् .. 54 .. 4\-39\-54 (30063) मा मा गृहाण भद्रं ते दासोऽहं ते बृहन्नले . इति वादिनमेवाशु धावन्तं तरसाऽग्रहीत् . विराटपुत्रं बीभत्सुर्बलवानरिमर्दनः .. 55 .. 4\-39\-55 (30064) सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् . बहुलं कृपणं चैव वित्तं प्रावेदयद्बहु .. 56 .. 4\-39\-56 (30065) सुवर्णमणिमुक्तानां यद्यदिच्छसि दद्मि ते . हस्तिनोश्वान्रथान्गावः स्त्रियश्च समलङ्कृताः .. 57 .. 4\-39\-57 (30066) शातकुम्भस्य शुद्धस्य श्रेष्ठस्य रजतस्य च . ददामि शतनिष्कं ते मुञ्च मां त्वं बृहन्नले .. 58 .. 4\-39\-58 (30067) षष्टिं स्वलंकृताः कन्या ग्राममेकं ददामि ते . मुञ्च मां त्वं भृशं दीनं विह्वलं भयकम्पितम् .. 59 .. 4\-39\-59 (30068) मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् . हेमदण्डप्रतिच्छन्नं रथं युक्तं तु वाजिभिः .. 60 .. 4\-39\-60 (30069) मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नले . गमिष्यामि पुरं षण्ड द्रष्टुं मातरमद्य ताम् .. 61 .. 4\-39\-61 (30070) एकोऽहमेव मे मातुः कुमारः किं ब्रुवे ततः . विधिरेवंविधे काले त्वद्वशं कुरुते हि माम् .. 62 .. 4\-39\-62 (30071) मात्स्यस्य पुत्रो बालोऽहं तेन चास्मि सुपोषितः . मातृपार्श्वशयानोऽहमस्पृष्टातपवायुमान् .. 63 .. 4\-39\-63 (30072) अदृष्टबालयुद्धोऽहं कुतस्ते कुरवः कुतः . मातृपार्श्वं गमिष्यामि मुञ्च मां त्वं बृहन्नले .. 64 .. 4\-39\-64 (30073) प्रलयार्णवसंकाशं दृश्यते कौरवं बलम् .. 65 .. 4\-39\-65 (30074) स्त्रीणां मध्येऽहमज्ञानाद्वीर्यशौर्याङ्कितां गिरम् . उक्तो यौवनगर्वेण को जेतुं शक्नुयात्कुरून् . अमुक्त्वा मां यदि नयेर्मरिष्यामि तवाग्रतः .. 66 .. 4\-39\-66 (30075) वैशम्पायन उवाच. 4\-39\-67x (3172) एवमादीनि वाक्यानि विलपन्तमचेतसम् . प्रसभं पुरुषव्याघ्रो रथस्यान्तिकमानयत् .. 67 .. 4\-39\-67 (30076) अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् .. 68 .. 4\-39\-68 (30077) अहं योत्स्यामि कौरव्यैर्हयान्संयच्छ मेति माम् . आददानः किमर्थं त्वं पलायनपरोऽभवः .. 69 .. 4\-39\-69 (30078) युध्यस्व कौरवैः सार्धं विजयस्ते भविष्यति . यस्य यन्तास्म्यहं युद्धे संयच्छामि हयोत्तमान् . राज्ञो वा राजपुत्रस्य तस्य युद्धे जयो ध्रुवम् .. 70 .. 4\-39\-70 (30079) सर्वथोत्तर युध्यस्व यन्त्रा सह मया कुरून् . जित्वा महीं यशः प्राप्य भोक्ष्यसे सकलामिमाम् .. 71 .. 4\-39\-71 (30080) हतो वा प्राप्ससे स्वर्गं न श्रेयस्ते पलायनम् .. 72 .. 4\-39\-72 (30081) अद्य सर्वान्कुरूञ्जित्वा यथा जयमवाप्स्यसि . तथाऽहं प्रयतिष्येऽत्र सहायोऽत्र मतो ह्यहम् .. 73 .. 4\-39\-73 (30082) यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन . एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः .. 74 .. 4\-39\-74 (30083) प्रयाह्येतद्रथानीकं मद्बाहुपरिरक्षितः . अप्रधृष्यतमं घोरं गुप्तं घोरैर्महारथैः . मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परंतप .. 75 .. 4\-39\-75 (30084) अहं तैः कुरुभिर्योत्स्ये प्रत्यानेष्यामि ते पशून् . प्रविशैतद्रथानीकमप्रधृष्यं दुरासदम् .. 76 .. 4\-39\-76 (30085) यन्ता भव नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह . शूरान्समरचण्डांश्च नयिष्ये यमसादनम् .. 77 .. 4\-39\-77 (30086) वैशम्पायन उवाच. 4\-39\-78x (3173) एवं ब्रुवाणो वैराटिं बीभत्सुरपराजितः . समाश्वास्य भयार्तं तमुत्तरं भरतर्षभः .. 78 .. 4\-39\-78 (30087) इतस्ततो विवेष्टन्तमकामं भयपीडितम् . रथमारोपमायास पार्थः परपुरंजयः .. 79 .. 4\-39\-79 (30088) तमारोप्य रथोपस्थे विलपन्तं धनञ्जयः . गाण्डीवं धनुरादातुमुपायात्तां शमीं प्रति. 4\-39\-80 (30089) उत्तरं तं समाश्वास्य कृत्वा यन्तारमर्जुनः .. 80 .. .. 4\-39\-81 (30090) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनचत्वारिंशोऽध्यायः .. 39 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 040 .. श्रीः .. 4\.40\. अध्यायः 40 ##Mahabharata - Virata Parva - Chapter Topics## uttareNArjanachodanayA shamImAruhya dhanurAdAnam .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-40\-0 (30091) वैशम्पायन उवाच. 4\-40\-0x (3174) तं दृष्ट्वा क्लीबरूपेण रथस्थं रथिपुङ्गवम् . शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् .. 4\-40\-1 (30092) द्रोणभीष्मादयः शूराः कुरूणां रथिसत्तमाः . वित्रस्तमनसश्चासन्धनञ्जयकृताद्भयात् .. 4\-40\-2 (30093) तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् . गुरुः शस्त्रभृतांश्रेष्ठो भारद्वाजोऽभ्यभाषत .. 4\-40\-3 (30094) स्वराश्च वाताः संयान्ति रूक्षाः परुषनिस्वनाः . भस्मवर्षप्रकाशेन तमसा संवृतं नभः .. 4\-40\-4 (30095) रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः . निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च .. 4\-40\-5 (30096) शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः . हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः .. 4\-40\-6 (30097) यादृशान्यत्र दृश्यन्ते रूपाणि विविधानि च . यत्ता भवन्तस्तिष्ठन्तु युद्धं स्यात्समुपस्थितम् .. 4\-40\-7 (30098) रक्षध्वमपि राजानं व्यूहध्वं वाहिनीमपि . वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् .. 4\-40\-8 (30099) एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः . आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः .. 4\-40\-9 (30100) एतावदुक्त्वा वचनं भीष्ममालोक्य चाब्रवीत् .. 4\-40\-10 (30101) नदीज लङ्केशवनारिकेतुर्नगाह्वयो नाम नगारिसूनुः . गत्या सुरेशः क्वचिदङ्गनेव गुरुर्बभाषे वचनं तदानीम् .. 4\-40\-11 (30102) वैशम्पायन उवाच. 4\-40\-12x (3175) इत्युक्त्वा संज्ञया द्रोणस्तूष्णीमासीद्विशांपते . भारद्वाजवचः श्रुत्वा गाङ्गेयः संज्ञयाऽब्रवीत् .. 4\-40\-12 (30103) अतीतं चक्रमस्माकं विषयान्तरमागताः . अतीतः समयश्चोक्त अस्माभिर्यः सभातले . न भयं शत्रुतः कार्यं शङ्कां त्यज नरर्षभ .. 4\-40\-13 (30104) देवव्रतेनैवमुक्ते वचने हितकारिणा . दुर्योधनमथालोक्य संज्ञया द्रोण अब्रवीत् .. 4\-40\-14 (30105) एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः . आगतः क्लीबरूपेण पार्थो नास्त्यत्र संशयः .. 4\-40\-15 (30106) एष पार्थो हि विक्रान्तः सव्यसाची परन्तपः . ये जेतारो महीपानाममुना कुरवो हताः .. 4\-40\-16 (30107) यस्मिञ्जाते मही कृत्स्ना निर्भरोच्छ्वासिताऽभवत् . येन मे दक्षिणा दत्ता बद्ध्वा द्रुपदमोजसा .. 4\-40\-17 (30108) विद्ध्वा वियद्गतं लक्ष्यं विनिर्जित्य च पार्थिवान् . निर्जिता येन पाञ्चाली पुरा येन स्वयंवरे .. 4\-40\-18 (30109) खाण्डवे येन संतृप्तो वह्निर्जित्वा सुरासुरान् . परिणीता सुभद्रा च येन निर्जित्य यादवान् .. 4\-40\-19 (30110) निर्जितो येन युद्धेन त्रिपुरारिः स्मरार्दनः .. 4\-40\-20 (30111) गत्वा त्रिविष्टपं येन जितेन्द्रा दानवा युधि . निवातकवचा राजन्दानवानां त्रिकोटयः . निर्जिताः कालकेयाश्च हिरण्यपुरवासिनः .. 4\-40\-21 (30112) येन त्वं मोचितो बद्धश्चित्रसेनेन तद्वने .. 4\-40\-22 (30113) येन गत्वोत्तरं मेरोरानिनाय महद्धनम् . याजितो धर्मसूनुश्च नृपान्सर्वान्विजित्य च .. 4\-40\-23 (30114) यस्मिञ्शौर्यं च वीर्यं च तेजो धैर्यं पराक्रमः . औदार्यं चैव गाम्भीर्यं श्रीर्ह्रीर्धर्मो दयाऽऽर्जवम् . एवमादिगुणोपेतः सोयं पार्थो न संशयः .. 4\-40\-24 (30115) नाजित्वा विनिवर्तेत सर्वानपि मरुद्गणान् .. 4\-40\-25 (30116) क्लेशितश्च वने शूरो वासवेन च शिक्षितः . अमर्षवशमापन्नो योत्स्यते नात्र संशयः . न ह्यस्य प्रतियोद्धारमन्यं पश्यामि कौरव .. 4\-40\-26 (30117) महादेवोपि पार्थेन श्रूयते युद्धतोषितः . किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः .. 4\-40\-27 (30118) इत्येवंवादिनं द्रोणं कर्णः क्रुद्धोऽभ्यभाषत .. 4\-40\-28 (30119) सदा भवान्फल्गुनस्य गुणानस्मासु कत्थसे . न चार्जुनः कलापूर्णो मम दुर्योधनस्य वा .. 4\-40\-29 (30120) दुर्योधन उवाच. 4\-40\-30x (3176) यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम . ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यांश्च वत्सरान् .. 4\-40\-30 (30121) अथवा कश्चिदेवान्यः क्लीबरूपेण देवराट् . शरैरेनं सुनिशितैः पातयिष्यामि भूतले .. 4\-40\-31 (30122) वैशम्पायन उवाच. 4\-40\-32x (3177) तस्मिन्वदति तां वाचं धार्तराष्ट्रे परन्तपे . भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् .. 4\-40\-32 (30123) तां शमीमभिसंगम्य पार्थो वैराटिमब्रवीत् . सुखसंवर्धितं पित्रा समराणामकोविदम् .. 4\-40\-33 (30124) एहि भूमिंजयारुह्य वैराटे महतीं शमीम् . समादिष्टो मया क्षिप्रं धनुर्गाण्डीवमानय .. 4\-40\-34 (30125) नेमानीष्वासनानीह सोढुं शक्ष्यन्ति मे बलम् . नालं भारं गुरुं भेत्तुं कुञ्जरं वा प्रमर्दितुम् .. 4\-40\-35 (30126) मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः . नेच्छामि तैरहं कर्तुं कर्म वैजयिकं त्विह .. 4\-40\-36 (30127) अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च . आयुधानि महाबाहो तवैतानि महाबल .. 4\-40\-37 (30128) तस्माद्भूमिंजयारुह्य शमीमेतां पलाशिनीम् . अस्यां हि पाण्डुपुत्राणां धनूंषि निहितात्युत .. 4\-40\-38 (30129) युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा . ध्वजा शराश्च शूराणां दिव्यानि कवचानि च .. 4\-40\-39 (30130) अत्रैव तु महावीर्यं धनुः पार्थस्य गाण्डिवम् . एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् .. 4\-40\-40 (30131) व्यायामसहमत्यर्थं तृणराजसमं महत् . सर्वायुधमहामात्रं सर्वारिक्षयकारकम् .. 4\-40\-41 (30132) सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् . अलं भारं गुरुं सोढुं वारुणं च सुदर्शनम् .. 4\-40\-42 (30133) तादृशान्येव सर्वाणि बलवन्ति दृढानि च . युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा . प्रथितानि विशिष्टानि दुर्दशानि भवन्त्युत .. 4\-40\-43 (30134) उत्तर उवाच. 4\-40\-44x (3178) शरीरमिह चासक्तं शम्यां शुष्कं पुरा किल . तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् .. 4\-40\-44 (30135) न मामेवंविधं कर्म कारयस्व बृहन्नले . कथं वा शक्यते कर्तुं बुद्ध्या त्वं मन्यसे कथं .. 4\-40\-45 (30136) नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना . महता राजपुत्रेण मन्त्रयज्ञविदा सता .. 4\-40\-46 (30137) स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् . कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले .. 4\-40\-47 (30138) वैशम्पायन उवाच. 4\-40\-48x (3179) तमुवाच ततः शूरः पार्थं परपुंरजयः . दायादं सर्वमत्स्यानां कुले जातं विशारदम् .. 4\-40\-48 (30139) जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च . कथं नु पापकं कर्म ब्रूयां त्वाऽहं परन्तप .. 4\-40\-49 (30140) व्यवहार्यश्च राजेन्द्र शुद्धश्चैव भविष्यसि . धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते .. 4\-40\-50 (30141) दायादं मत्स्यराजस्य कुले जातं मनस्विनम् . कथं वा नन्दितं कर्म कारये त्वां नृपात्मज .. 4\-40\-51 (30142) वैशम्पायन उवाच. 4\-40\-52x (3180) एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली . आरुरोह शमीवृक्षं वैराटिरवशस्तदा .. 4\-40\-52 (30143) तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः . अवरोपय वृक्षाग्राद्धनूंष्येतानि माचिरम् .. 4\-40\-53 (30144) सोपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् . परिवेष्टनपत्राणि विमुच्य समुपानयत् .. 4\-40\-54 (30145) परिवेष्टनमेतेषां सर्वं मुञ्चस्व माचिरम् . तेषां संनहनीयानि परिमुच्य परन्तपः . अपश्यत्तत्र गाण्डीवं चतुर्भिरपरैः सह .. 4\-40\-55 (30146) तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् . विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव .. 4\-40\-56 (30147) स तेषां रूपमालेक्य भोगिनामिव दृम्भताम् . हृष्टरोमा भयोद्विग्रः प्रवेपिततनुस्तदा .. 4\-40\-57 (30148) अर्जुनेन समाश्वस्तः किंचिद्धृष्टो नृपात्मजः . तेषां संदर्शनाभ्यासं स्पर्शाभ्यासं पुनः पुनः .. 58 .. 4\-40\-58 (30149) आमील्य पुनरुन्मील्य स्पृष्ट्वास्पृष्ट्वा चकार सः . सम्यग्घुण्टस्तदाऽऽश्वस्तः क्षणेन समपद्यत .. 59 .. 4\-40\-59 (30150) संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च . वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् .. 60 .. .. 4\-40\-60 (30151) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चत्वारिंशोऽध्यायः .. 40 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-40\-11 नगारिसूनुः . एषोऽङ्गनावेषधरः किरीटी जित्वाऽव यं नेष्यति चाद्य गा व इति झो पाठः. हे नदीज गाङ्गेय भीष्म, लङ्केशस्य रावणस्य वनं तस्यारिर्नाशको हनूमान् स केतुर्ध्वजो यस्य सः लङ्केशवनारिकेतुः . नगो `वृक्षस्तदाह्लयः वृक्षनामा. अर्जुन इत्यर्थः. शैलवृक्षौ नगावगावित्यमरः. नगारिरिन्द्रस्तस्य सूनुः . किरीटी तन्नामा यं जित्वा वः युष्माकं गाः धेनूः नेष्यति तं दुर्योधनं अव पालय .. 11 .. 4\-40\-46 आलब्धुं स्प्रष्टुम् .. 46 .. .. चत्वारिंशोऽध्यायः .. \medskip\hrule\medskip विराटपर्व \- अध्याय 041 .. श्रीः .. 4\.41\. अध्यायः 41 ##Mahabharata - Virata Parva - Chapter Topics## पाण्डवकार्मुकाद्यवलोकनविस्मितेनोत्तरकुमारेणार्जुनंप्रति तत्तदायुधवर्णनपूर्वकं तत्तत्स्वामिनां प्रश्नः .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-41\-0 (30152) uttara उवाच. 4\-41\-0x (3181) सारथे किमिदं दिव्यं नागो वा यदि वा धनुः . सौवर्णान्यत्र पद्मानि शतपत्राणि भागशः . कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च .. 4\-41\-1 (30153) बिन्दवश्चात्र सौवर्णा मणिप्रोताः समन्ततः . शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः .. 4\-41\-2 (30154) पुष्पाण्यत्र सुवर्णानि शतपत्राणि भागशः . विस्मापनीयरूपं च भीमं भीमप्रदर्शनम् .. 4\-41\-3 (30155) नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम् . ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः .. 4\-41\-4 (30156) तालप्रमाणं कस्येदं मणिरुक्मविभूषितम् हाटकस्य सुवर्णस्य यस्मिञ्शाखामृगा दश .. 4\-41\-5 (30157) दुरानमं महादीर्घं सुरूपं दुष्प्रधर्षणम् . कस्येदमीदृशं चित्रं धनुः सर्वे च दंशिताः .. 4\-41\-6 (30158) चन्द्रार्कविमलाभासः सुरूपाः सुप्रदर्शनाः . हंसाः पृष्ठं श्रिता यस्य कुशाग्निप्रतिमार्चिषः . शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः .. 4\-41\-7 (30159) चतुर्तं काञ्चनवपुर्भाति विद्युद्गणोपमम् . नीलोपलिप्तमच्छिदं जातरूपमयं धनुः . मत्स्यश्चास्य हिरण्यस्य पृष्ठे तिष्ठन्ति दंशिताः .. 4\-41\-8 (30160) शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः . उच्छ्रितं फणिवद्दिव्यं सारवत्त्वाद्दुरानमम् .. 4\-41\-9 (30161) सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश . बर्हिणश्चात्र सौवर्णाः शतचन्द्रार्कभूषिताः . जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः .. 4\-41\-10 (30162) कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः . प्रक्षिप्तास्तीक्ष्णतुण्डाग्रा उपासङ्गे हिरण्मये .. 4\-41\-11 (30163) हारिद्रवर्णाः कस्येमे शिता पञ्चशतं शराः . आशीविषसमस्पर्शाः शिताश्चाजिंहगा दृढाः .. 4\-41\-12 (30164) विपाठाः पृथवः कस्य गृध्रपत्रार्धवाजिताः . वराहकर्णास्तीक्ष्णाग्राः कस्येमे रुचिराः शराः .. 4\-41\-13 (30165) वज्राशनिसमस्पर्शा वैश्वानरशिखार्चिषः . सुवर्णपुङ्खास्तीक्ष्णाग्राः कस्य सप्तशतं शराः .. 4\-41\-14 (30166) कस्यायं सायको दीर्घो गव्ये कोशे च दंशितः . कस्य दण्डो दृढः श्लक्ष्णो रुचिरोऽयं प्रकाशते .. 4\-41\-15 (30167) वैयाघ्रकोशः कस्यायं दिव्यः शङ्खो महाप्रभः . कस्यार्थमसयश्चैते पञ्च शार्दूललक्षणाः .. 4\-41\-16 (30168) कस्यायं निर्मलः खङ्गो द्वीपिचर्मनिवासितः . नीलोत्पलसवर्णोऽयं कस्य खङ्गः पृथुर्महान् .. 4\-41\-17 (30169) मृगेन्द्रचर्मावसितस्तीक्ष्णधारः सुनिर्मलः . ऋषभाजिनकोशस्तु कस्य खङ्गो महानयम् .. 4\-41\-18 (30170) यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः . कस्यायं विपुलः खङ्गः शृङ्गत्सरुमनोहरः .. 4\-41\-19 (30171) निहितः पार्षते कोशे तैलधौतः समाहितः . प्रमाणवर्णयुक्तश्च कस्य खङ्गो महानयम् . एतेन प्रतिविद्धः सञ्जीवेत्कश्चिन्न कुञ्जरः .. 4\-41\-20 (30172) निर्दिशस्व यथामार्गं मया पृष्टा बृहन्नले . विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् .. .. 4\-41\-21 (30173) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकचत्वारिंशोऽध्यायः .. 41 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 042 .. श्रीः .. 4\.42\. अध्यायः 42 ##Mahabharata - Virata Parva - Chapter Topics## अर्जुनेनोत्तरंप्रति युधिष्ठिराद्यायुधानां पृथक्पृथङ्निर्देशेन तत्तत्स्वामिकत्वकथनम् .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-42\-0 (30174) वैशम्पायन उवाच. 4\-42\-0x (3182) अत्तरेणैवमुक्तस्तु पार्थो वैराटिमब्रवीत् . मृद्व्या प्रत्याययन्वाचा भीतं शङ्कावशं गतम् .. 4\-42\-1 (30175) अर्जुन उवाच. 4\-42\-2x (3183) अत्त्वया प्रथमं पृष्टं शत्रुसेनाङ्गमर्दनम् . पार्थस्येदं धनुर्दिव्यं गाण्डीवमिति विश्रुतम् .. 4\-42\-2 (30176) अभेद्यमभयं श्रीमद्दिव्यमच्छेद्यमव्रणम् . सर्वायुधमहामात्रं शातकुम्भमयं धनुः .. 4\-42\-3 (30177) एतच्छतसहस्रेण संमितं राष्ट्रवर्धनम् . देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः .. 4\-42\-4 (30178) येन देवासुरान्पार्थः सर्वान्विषहते रणे . एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् .. 4\-42\-5 (30179) उमापतिश्चतुःषष्टिं शक्रोऽशीतिं च पञ्च च . सोमः पञ्चसहस्राणि तथा च वरुणः शतम् .. 4\-42\-6 (30180) तस्माच्च वरुणादग्निः प्रेम्णा प्राहृत्य तच्छुभम् . अग्निना प्रातिभाव्येन दत्तं पार्थाय गाण्डिवम् . पञ्चषष्टिं च वर्षाणि कौन्तेयो धारयिष्यति .. 4\-42\-7 (30181) एवंवीर्यं महावेतेतच्च धनुरुत्तमम् . नीलोत्पलसमं राज्ञः कौरव्यस्य महात्मनः .. 4\-42\-8 (30182) बिन्दवश्चात्र सौवर्णाः पृष्ठे साधुनियोजिताः . विश्रुतं भीमसेनस्य जातरूपग्रहं दृढम् .. 4\-42\-9 (30183) सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश . ऋषभा यत्र सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः .. 4\-42\-10 (30184) येन भीमोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः . पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिदीपिताः .. 4\-42\-11 (30185) पूजितं सुरमर्त्येषु प्रथितं धनुरुत्तमम् . तालप्रमाणं भीमस्य रत्नरुक्मविभूषितम् .. 4\-42\-12 (30186) दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम् . बर्हिणश्चात्र सौवर्णाः शतचन्द्रकभूषणाः .. 4\-42\-13 (30187) नकुलस्य धनुस्त्वेतन्माद्रीपुत्रस्य धीमतः . एतेन सदृशं चित्रं धनुरेतद्यवीयसः . हारिद्रवर्णं राज्ञस्तु कौरव्यस्य महात्मनः .. 4\-42\-14 (30188) विपाठा भीमसेनस्य गिरीणामपि दारणाः . सुप्रभाः सुमहाकायास्तीक्ष्णाग्राः सुतरां दृढाः . भीमेन प्रहिता ह्येते वारणानां निवारणाः .. 4\-42\-15 (30189) सुवर्णदण्डरुचिराः कालदण्डोपमाः शुभाः . नकुलस्य शरा ह्येते वज्राशनिसमप्रभाः .. 4\-42\-16 (30190) यांश्च त्वं पृच्छसे दीप्तान्समधारान्समाहितान् . वराहकर्णास्तीक्ष्णाग्राः सहदेवस्य ते शराः .. 4\-42\-17 (30191) यस्त्वयं सायको दीर्घो गव्ये कोशे च दंशितः . पार्थस्यायं महाघोरः सर्वभारसहो महान् .. 4\-42\-18 (30192) यस्त्वयं निर्मलः खङ्गो द्वीपिचर्मणि दंशितः . राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः . 4\-42\-19 (30193) वैयाघकोशो भीमस्य पञ्चशार्दूललक्षणः . वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने .. 4\-42\-20 (30194) नीलोत्पलसवर्णाभः खङ्गः पार्थस्य धीमतः . मृगेन्द्रचर्मपिहितस्तीक्ष्णधारः सुनिर्मलः .. 4\-42\-21 (30195) दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः . अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः .. 4\-42\-22 (30196) यस्त्वयं पार्षते कोशे निक्षिप्तो रुचिरत्सरुः .. नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः .. 4\-42\-23 (30197) यस्त्वयं पिङ्गलः खङ्गश्चित्रो मणिमयत्सरुः . सहदेवस्य खङ्गोऽयं भारसाहोऽतिदंशितःक . भीमस्यायं महादण्डः सर्वामित्रविनाशनः .. 4\-42\-24 (30198) वैशम्पायन उवाच. 4\-42\-24x (3184) भेदतो ह्यर्जुनस्तूर्णं कथयामास तत्त्वतः . आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान् .. .. 4\-42\-25 (30199) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विचत्वारिंशोऽध्यायः .. 42 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 043 .. श्रीः .. 4\.43\. अध्यायः 43 ##Mahabharata - Virata Parva - Chapter Topics## अर्जुनेनोत्तरंप्रति स्वस्यार्जुनत्वकथनपूर्वकं कङ्कादीनां युधिष्ठिरादित्वकथनम् .. 1 .. तत्प्रत्ययार्थं स्वनामदशककथनपूर्वकं tannirvachanam .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-43\-0 (30200) वैशम्पायन उवाच. 4\-43\-0x (3185) एतस्मिन्नन्तरे पार्थं न मूढात्मा व्यजानत . विराटपुत्रः प्रभुखे पप्रच्छ पुनरेव तम् .. 4\-43\-1 (30201) सुवर्णरुचिराण्येषामायुधानि महात्मनाम् . रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् .. 4\-43\-2 (30202) क्वनु ते पाण्डवाः शूराः संग्रामेष्वपराजिताः . येषामिमानि दीप्तानि श्रिया दीप्यन्ति भान्ति च. 4\-43\-3 (30203) कस्मिन्वसन्ति देशे च धर्मज्ञा बन्धुवत्सलाः . क्व धर्मराजः कौन्तेयो धर्मपुत्रो युधिष्ठिरः .. 4\-43\-4 (30204) धर्मशीलश्च धर्मात्मा धर्मवान्धर्मवित्सुधीः . धर्माध्यक्षो धर्मपुत्रो धर्मज्ञो धर्ममूर्तिमान् .. 4\-43\-5 (30205) धर्मनिष्ठो धर्मकर्ता धर्मगोप्ता सुधर्मकृत् . सत्यार्जवक्षमाधारो घृणी धर्मपरायणः .. 4\-43\-6 (30206) भीमसेनार्जुनौ चापि सर्वे ते मातुला मम . नकुलः सहदेवो वा सर्वास्त्रकुशलौ रणे .. 4\-43\-7 (30207) सर्व एव महात्मानः सर्वामित्रविनाशनाः . राज्यमक्षैः पराजित्य नः श्रूयन्ते वनं गताः .. 4\-43\-8 (30208) द्रौपदी चापि पाञ्चाली स्त्रीरत्नमिति मे श्रुता . जिता चाक्षैस्तदा कृष्णा तानेवान्वगमद्वने .. 4\-43\-9 (30209) उत्सृज्य राज्यं धर्म्यं ते नः श्रूयन्ते वनं गताः .. 4\-43\-10 (30210) पाण्डवान्यदि जानीषे क्वनु ते धर्मचारिणः . क्वनु वा निवसन्तीति सत्यं ब्रूहि बृहन्नले .. 4\-43\-11 (30211) किमर्थमागतान्यत्र शस्त्रास्त्राणि महात्मनाम् . कथं ज्ञातानि भवता तथा मे ब्रूहि शोभने .. 4\-43\-12 (30212) वैशम्पायन उवाच. 4\-43\-13x (3186) ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः . उवाच राजपुत्रं तमुत्तरं शृणु मे वचः .. 4\-43\-13 (30213) मा भैस्त्वं राजशार्दूल सर्वं ते वर्णयाम्यहम् . नात्र भेतव्यमद्यापि राजपुत्र यथातथा .. 4\-43\-14 (30214) वयं ते पाण्डवा नाम वनवासस्य पारगाः . अतीते द्वादशे वर्षे च्छन्नवासमिहोषिताः . तस्मादशङ्कितमनाः शृणुष्वावहितोत्तर .. 4\-43\-15 (30215) अहमस्म्यर्जुनो नाम कङ्को नाम युधिष्ठिरः . भीमसेनस्तु वललः पितुस्ते रसपाचकः . अश्वबन्धस्तु नकुलः सहदेवस्तु गोपतिः .. 4\-43\-16 (30216) सैरन्ध्रीं द्रौपदीं विद्धि यदर्थे कीचको हतः . भीमसेनेन दुर्वृत्तः सहभ्रातृभिराहवे .. 4\-43\-17 (30217) श्रुत्वैतद्वचनं जिष्णोर्विस्मयस्फारितेक्षणः . पश्यन्ननिमिषः पार्थं शनैर्वाचमुवाच ह .. 4\-43\-18 (30218) उत्तर उवाच. 4\-43\-19x (3187) दश पार्थस्य नामानि श्रूयन्ते मे कथासु च . प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते .. 4\-43\-19 (30219) अर्जुन उवाच. 4\-43\-20x (3188) अहं तर्हि तवाचक्षे दश नामानि तानि मे . वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते . ईशानो विदधे देवस्त्रिदिवस्येश्वरो दिवि .. 4\-43\-20 (30220) अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः . बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः . एतानि मम नामानि स्थापितानि सुरोत्तमैः .. 4\-43\-21 (30221) उत्तर उवाच. 4\-43\-22x (3189) गुणतो दश नामानि समवेतानि पाण्डवे . चरन्ति लोके ख्यातानि विदितानि ममावघ .. 4\-43\-22 (30222) केनासि विजयो नाम केनासि श्वेतवाहनः . सव्यसाची च केनासि जिष्णुर्बीभत्सुरेव च .. 4\-43\-23 (30223) अर्जुनः फल्गुनः पार्थः किरीटी केन सारथे . धनञ्जयश्च केनासि शीघ्रं वद बृहन्नले .. 4\-43\-24 (30224) श्रुता मे तस्य वीरस्य केवला नामहेतवः . इतस्ततश्चलत्येतन्मनो मे चञ्चलं त्वयि . अर्जुनो वा भवान्नेति वद शीघ्रं बृहन्नले .. 4\-43\-25 (30225) अर्जुन उवाच. 4\-43\-26x (3190) सर्वाञ्जित्वा जनपदान्धनं चाच्छिद्य सर्वशः . मध्ये धनस्य तिष्ठन्तं तन्मामाहुर्धनञ्जयम् .. 4\-43\-26 (30226) अभिप्रयामि संग्रामे यदाऽहं युद्धदुर्मदान् . अजित्वा न निविर्तेयं तेन वै विजयं विदुः .. 4\-43\-27 (30227) श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः . शत्रुभिर्युध्यमानस्य तेनाहं श्वेतवाहनः .. 4\-43\-28 (30228) किरीटं सूर्यसंकाशं भ्राजते मे शिरोगतम् . रणमध्ये रथस्थस्य सूर्यपावकसन्निभम् .. 4\-43\-29 (30229) अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम् . इन्द्रदत्तमनाहार्यं तेनाहुर्मां किरीटिनम् .. 4\-43\-30 (30230) न कुर्यां कर्म बीभत्सं युध्यमानः कदाचन . तेन देवमनुष्येषु बीभत्सुरिति मां विदुः .. 4\-43\-31 (30231) उभौ मे तुल्यकर्माणौ गाण्डीवस्य विकर्षणे . भुजौ मे भवतः सङ्ख्ये परसैन्यविनाशिनौ . तयोः सव्योऽधिकस्तस्मात्सव्यसाचीति मां विदुः .. 4\-43\-32 (30232) पृथिव्यां सागरान्तायां वर्णो मे दुर्लभः समः . शुद्धत्वाद्रुपवत्त्वाच्च तेन मामार्जुनं विदुः .. 4\-43\-33 (30233) उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यामहं दिवा . जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः .. 4\-43\-34 (30234) यो ममाङ्गे व्रणं कुर्याद्धातुर्ज्येष्ठस्य पश्यतः . युधिष्ठिरस्य रुधिरं दर्शयेद्वा कदाचन . पराभवमहं तस्य कुले कुर्यां न संशयः .. 4\-43\-35 (30235) योत्स्यामि तैरहं सर्वैर्न मे तेभ्यः पराभवः . तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः .. 4\-43\-36 (30236) माता मम पृथा नाम तेन मां पार्थमब्रुवन् .. 4\-43\-37 (30237) देवदानवगन्धर्वपिशाचोरगराक्षसान् . अहं पुरा रणे जित्वा खाण्डवेऽग्निमतर्पयम् .. 4\-43\-38 (30238) हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना . [ त्रिविष्टपगतौ* दृष्ट्वा पितामहमहेश्वरौ .. 4\-43\-39 (30239) मूर्च्छया पतितं भूमावागतौ देवसत्तमौ . दृष्ट्वा तौ वरदौ देवौ संज्ञां लब्ध्वोत्थितः पुनः .. 4\-43\-40 (30240) मूर्ध्ना हि प्रणतं भूमौ तौ देवौ वरदौ वरौ . कृष्णेत्येकादशं नाम प्रीत्या मे चक्रतुस्तदा . तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ .. 4\-43\-41 (30241) सर्वदेवैः परिवृतौ भूयो मां स्वयमूचतुः . वरं तात वृणीष्वेति यं प्रार्थयसि पाण्डव .. 4\-43\-42 (30242) ततोऽहमस्त्राण्यलभं दिव्यानि च दृढानि च . ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम् . ऐन्द्रं वारुणमाग्नेयं वायव्यमथ वैष्णवम् .. 4\-43\-43 (30243) ततोऽहमजयं भूयो रथेनैन्द्रेण दुर्जयान् . मातलिं सारथिं कृत्वा निवातकवचान्रणे . अवध्यकवचांन्देवैर्वरदृप्तान्महासुरान् .. 4\-43\-44 (30244) तिस्रः कोटीर्दानवानां संयुगेष्वनिवर्तिनाम् . एको निर्जित्य संग्रामे भूयो देवानतोषयम् .. 4\-43\-45 (30245) ततो मे भगवानिन्द्रः किरीटमददात्स्वयम् . देवाश्च शङ्खमददुः शत्रुसैन्यनिवारणम् .. 4\-43\-46 (30246) अहं पारे समुद्रस्य हिरण्यपुरवासिनाम् . हत्वा षष्टिं सहस्राणि जयं संप्राप्तवान्रणे .. 4\-43\-47 (30247) असंभ्रान्तो रथे तिष्ठन्सहस्रेषु शतेषु च . शत्रुमध्ये दुराधर्षो न मुह्यन्ति च मे दिशः .. 4\-43\-48 (30248) अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम् . भ्रातृभिः सहितं तात गन्धर्वैः समरे जितम् . चतुर्दश सहस्राणि हत्वा चैनममोचयम् .. 4\-43\-49 (30249) एतानि मम नामानि योऽहन्यहनि कीर्तयेत् . तं न पश्यन्ति सत्त्वानि न तं निघ्नन्ति शत्रवः .. 4\-43\-50 (30250) अद्य पश्य महाबाहो मम वीर्यं सुदुःसहम् . मा भैर्विगतसंत्रासः कुरूनेतान्समागतान् .. 4\-43\-51 (30251) सुयोधनस्य मिषतः कर्णस्य च कृपस्य च . पितामहस्य भीष्मस्य द्रौणेर्द्रोणस्य च स्वयम् . सर्वानेव कुरूञ्जित्वा प्रत्यानेष्यामि ते पशून्] .. .. 4\-43\-52 (30252) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिचत्वारिंशोऽध्यायः .. 43 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-43\-31 बीभत्सुरिति भदि कल्याणे सुखे चेत्यस्य सनि रूपम् .. 4\-43\-32 सव्येन वामेनापि हस्तेन सचितुं ज्याकर्षणादिक्रियायां संबद्धुं शीलमस्येति सव्यसाची .. 4\-43\-33 अर्जुन इति ऋज गतिस्थानार्जनोपार्जनेष्वित्यत उनन्प्रत्यये भवति . दीप्तिमत्त्वात्समत्वात् शुद्धकर्मकरत्वाच्चार्जुन इत्यर्थः .. 4\-43\-34 उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्यामिति झो पाठः . नक्षत्रान्यां ताराभ्यां तत्र स्थिते चन्द्र इत्यर्थः .. .. त्रिचत्वारिंशोऽध्यायः .. 43 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 044 .. श्रीः .. 4\.44\. अध्यायः 44 ##Mahabharata - Virata Parva - Chapter Topics## उत्तरेण बृहन्नलाया अर्जुनत्वविज्ञानेन तंप्रत्यज्ञानमूलकभूतपूर्वस्वापराधक्षमापनम् .. 1 .. अर्जुनेनोत्तरंप्रति स्वस्य क्लैब्यप्राप्तिहेतुकथनम् .. 2 .. तथोत्तरस्य सारथीकरणापूर्वकं रथारोहणेन रणायाभियानम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-44\-0 (30253) वैशम्पायन उवाच. 4\-44\-0x (3191) ततः पार्थं स वैराटिः प्राञ्जलिस्त्वभ्यवादयत् . अहं भूमिंजयो नाम प्रणतोस्मि धनंजय .. 4\-44\-1 (30254) दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय . लोहिताक्ष महाबाहो नागराजवरोपम .. 4\-44\-2 (30255) यदज्ञानादवोचं त्वां प्रमादेन नरोत्तम . अकृत्वा हृदये सर्वं क्षन्तुमर्हसि तन्मम .. 4\-44\-3 (30256) यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम् . अतो भयं व्यपेतं मे प्रीतिश्च परमा त्वयि .. 4\-44\-4 (30257) दासोऽहं ते भविष्यामि पश्य मामनुकम्पया .. 4\-44\-5 (30258) या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात् . सेयं प्रतिज्ञा पूर्णा मे हर्षश्चार्जुन जायते .. 4\-44\-6 (30259) देवेन्द्रतनयस्येह सारथिः स्यां महामृधे . इति पूर्वं कृताऽस्माभिः प्रतिज्ञा युद्धदुर्मद .. 4\-44\-7 (30260) प्रतिज्ञा मम संपूर्णा तव सारथ्यकारणात् . मनस्स्वास्थ्यं च मे जातं जातं भाग्यं च मे महत् .. 4\-44\-8 (30261) आस्थाय विपुलं वीर रथं सारथिना मया . दुर्योधनं च जित्वाऽऽजौ निवर्तय पशून्मम .. 4\-44\-9 (30262) अर्जुन उवाच. 4\-44\-10x (3192) प्रीतोस्मि राजपुत्राद्य न भयं विद्यते तव . सर्वान्नुदामि ते शत्रून्रणे रणविशारद .. 4\-44\-10 (30263) स्वस्थो भव महान्युद्धे पश्य मां शत्रुभिः सह . युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं रवम् .. 4\-44\-11 (30264) गाण्डीवं देवदत्तं च शरान्कनकभूषणान् . एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे . एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् .. 4\-44\-12 (30265) अहं वै कुरुभिर्योत्स्ये मोक्षयिष्यामि ते पशून् . तोषयिष्यामि राजानं प्रवेक्ष्यामि पुरं पुनः .. 4\-44\-13 (30266) संकल्पागाधपरिधं बाहुप्राकारतोरणम् . त्रिदण्डतूणसंबाधं नैकध्वजसमाकुलम् .. 4\-44\-14 (30267) ज्याक्षेपनिनदारावं नेमीनिनददुन्दुभिः . शरजालवितानाढ्यमाक्ष्वेडितमहास्वनम् . नगरं ते मया गुप्तं रथोपस्थं भविष्यति .. 4\-44\-15 (30268) अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्विना . अजय्यः शत्रुसैन्यानां वैराटे व्येतु ते भयम् .. 4\-44\-16 (30269) उत्तर उवाच. 4\-44\-17x (3193) बहुना किं प्रलापेन शृणु मे परमं वचः . नाहं बिभेमि कौन्तेय साक्षादपि शतक्रतोः .. 4\-44\-17 (30270) यमवायुकुबेरेभ्यो द्रोणभीष्मशतादपि . बिभेमि नाहमेतेभ्यो जानामि त्वां स्थिरं युधि . केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम् .. 4\-44\-18 (30271) इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् . निश्चयं नाधिगच्छामि नावगच्छामि किंचन .. 4\-44\-19 (30272) एवं वराङ्गरूपस्य लक्षणैः सूचितस्य च . केन कर्मविपाकेन क्लीबत्वं त्वामुपागतम् .. 4\-44\-20 (30273) मन्ये त्वां क्लीबरूपेण चरन्तं शूलपाणिनम् . गन्धर्वराजप्रतिमं देवं वाऽपि शतक्रतुम् .. 4\-44\-21 (30274) अर्जुन उवाच. 4\-44\-22x (3194) भ्रातुर्नियोगाञ्ज्येष्ठस्य संवत्सरमिदं व्रतम् . चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते .. 4\-44\-22 (30275) नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः . उर्वशीशापसंभूतं क्लैब्यं समुपसंस्थितम् .. 4\-44\-23 (30276) पुराऽहमाज्ञया भ्रातुर्ज्येष्ठस्यास्मि सुरालयम् . प्राप्तवानुर्वशी दृष्टा सुधर्मायां मया तदा .. 4\-44\-24 (30277) नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसन्निधौ . अपश्यं तामनिमिषं कूटस्थामन्वयस्य मे .. 4\-44\-25 (30278) रात्रौ समागता मह्यं शयनं रन्तुमिच्छया . अहं तामभिवाद्यैव मातृसत्कारमाचरम् .. 4\-44\-26 (30279) सा च मामशपत्क्रुद्धा शिखण्डी त्वं भवेति वै . श्रुत्वा तमिन्द्रो मामाह मा भैस्त्वं पार्थ षण्डता .. 4\-44\-27 (30280) उपकारो भवेत्तुभ्यमज्ञातवसतौ पुरा . इतीन्द्रो मामनुग्राह्य ततः प्रेषितवान्वृषा .. 4\-44\-28 (30281) तदिदं समनुप्राप्तं व्रतं चीर्णं मयाऽनघ . समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज .. 4\-44\-29 (30282) उत्तर उवाच. 4\-44\-30x (3195) परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा . न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तमाः .. 4\-44\-30 (30283) सहायवानस्मि रणे युद्ध्येयममरैरपि . साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे .. 4\-44\-31 (30284) अहं ते संग्रहीष्यामि हयाञ्शत्रुनिर्बहण . शिक्षितो ह्यस्मि सारथ्ये निष्ठितः पुरुषर्षभ .. 4\-44\-32 (30285) दारुको वासुदेवस्य यथा शक्रस्य मातलिः . तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव .. 4\-44\-33 (30286) अश्वा ह्येते महाबाहो तवैवाहवदुर्जयाः . योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः .. 4\-44\-34 (30287) यस्य यातेन पश्यन्ति भूमौ क्षिप्तं पदंपदम् . दक्षिणां यो धुरं वोढा सुग्रीवोण समो हयः .. 4\-44\-35 (30288) योऽयं हयो धुर्यवरो वामां वहति शोभनः . तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् .. 4\-44\-36 (30289) योऽयं वहति वै पार्ष्णिं दक्षिणामञ्चितोद्यतः . वलाहकादभिमतस्तेजसा वीर्यवत्तरः .. 4\-44\-37 (30290) योऽयं काञ्चनसन्नाहो वामं वहति शोभनः . धुर्यं शैब्यस्य तं मन्ये जवेन बलवत्तरम् .. 4\-44\-38 (30291) त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् . त्वं चे .. रथमास्थाय योद्धुमर्हो मतो मम . शर्वशत्रुभिरायातो देवराज इवासुरैः .. 4\-44\-39 (30292) वैशम्पायन उवाच. 4\-44\-40x (3196) ततो रथादवस्कन्द्य वीर्यवानरिमर्दनः . प्रणम्य देवान्गाण्डीवमादाय रुरुचे श्रिया .. 4\-44\-40 (30293) ततो विमुच्य बाहुभ्यां सङ्खचूडानि पाण्डवः . तौ च दुन्दुभिसन्नादौ प्रतिबद्ध्य तलावुभौ .. 4\-44\-41 (30294) इन्द्रदत्ते च ते दिव्ये उद्धृत्यामुच्य कुण्डले . श्लक्ष्णान्केशान्मृदून्स्निग्धाञ्श्वेतेनोद्ग्रथ्य वाससा .. 4\-44\-42 (30295) अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः . अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे .. 4\-44\-43 (30296) ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम् . इमानि स्मो महोदार किङ्कराणीन्द्रनन्दन .. 4\-44\-44 (30297) प्रणिपत्य ततः पार्थः समालभ्य च पाणिना . सर्वाणि मानसानीह भवतेत्यभ्यभाषत .. 4\-44\-45 (30298) प्रतिगृह्य ततोऽस्त्राणि प्रह्लष्टवदनोऽभवत् . अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः .. 4\-44\-46 (30299) तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः . यथा शैलस्य महतः शैलानाक्षिप्य जघ्रुषः .. 4\-44\-47 (30300) सनिर्घाताऽभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् . भ्रान्तद्विजं खमभवत्प्राकम्पन्त महाद्रुमाः .. 4\-44\-48 (30301) तं शब्दं कुरवो राजन्विस्फोटमशनेरिव . तार्क्ष्यं शब्दमिव श्रुत्वा वित्रेसुर्दीनमानसाः .. 4\-44\-49 (30302) यथेन्द्रो व्याक्षिपद्भीमं विस्फोटमशनेर्भुवि . तथाऽर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्बली .. 4\-44\-50 (30303) महाशनिमहाशब्दसदृशो ज्यास्वनो महान् . शत्रून्वीरांश्च संतर्ज्य निग्रहस्थो रथे स्थितः .. 4\-44\-51 (30304) उत्तर उवाच. 4\-44\-52x (3197) एकस्त्वं पाण्डवश्रेष्ठ बहूनोतान्महारथान् . कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान् .. 4\-44\-52 (30305) asahAyo.si कोन्तेय ससहायाश्च कौरवाः . अत एव महाबाहो भीतस्तिष्ठामि तेऽग्रतः .. 4\-44\-53 (30306) वैशम्पायन उवाच. 4\-44\-54x (3198) उवाच पार्थो मा भैषीः प्रहस्य स्वनवत्तदा .. 4\-44\-54 (30307) युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः . सहायो घोषयात्रायां कस्तदासीत्सखा मम .. 4\-44\-55 (30308) तथा प्रतिभये तस्मिन्देवदानवसंकुले . खाण्डवे युध्यमानस्य कस्तदासीत्सखा मम .. 4\-44\-56 (30309) निवातकवचैः सार्धं पौलोमैश्च महाबलैः . युध्यतो देवराजार्थे कः सहायस्तदाऽभवत् .. 4\-44\-57 (30310) स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे . युध्यतो बहुभिस्तात कः सहायस्तदाऽभवत् .. 4\-44\-58 (30311) उपजीव्य गुरुं द्रोणं शुक्रं वैश्रवणं यमम् . वरुणं पावकं चैव कृपं कृष्णं च माधवम् . पिनाकपाणिनं चैव कथमेतान्न योधये .. 4\-44\-59 (30312) रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः .. .. 4\-44\-60 (30313) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुश्चत्वारिंशोऽध्ययः .. 44 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 045 .. श्रीः .. 4\.45\. अध्यायः 45 ##Mahabharata - Virata Parva - Chapter Topics## arjunena युद्धप्रस्थानसमये उत्तररथात्सिंहध्वजस्यावरोपणपूर्वकं स्वध्यानसंनिहितस्य हनुमद्ध्वजस्य रथे स्थापनम् .. 1 .. तथा स्वशङ्खादिशब्दश्रवणवित्रस्तस्योत्तरस्य समाश्वासनपूर्वकं रणायाभियानम् .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-45\-0 (30314) वैशम्पायन उवाच. 4\-45\-0x (3199) उत्तरं सांरथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् . आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः .. 4\-45\-1 (30315) ध्वजं च सिंहं मात्स्यस्य भ्रातॄणामायुधानि च . प्रणिधाय शमीमध्ये प्रयातुमुपचक्रमे .. 4\-45\-2 (30316) ततः काञ्चनलाङ्गूलं ध्वजं वानरलक्षणम् . दिव्यं मायामयं युक्तं विहितं विश्वकर्मणा . मनसा चिन्तयामास प्रसादं पावकस्य च .. 4\-45\-3 (30317) स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्ययोजयत् . रथे वानरमुच्छ्रित्य गाण्डीवं व्याक्षिपद्धनुः .. 4\-45\-4 (30318) सपताकं विचित्राङ्गं सोपासङ्गं महाबलम् . खात्पपात रथे तूर्णं दिव्यरूपं मनोरमम् .. 4\-45\-5 (30319) रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः . बद्धासिः सतलत्राणः प्रगृहीतशरासनः . ततः प्रायादुदीचीं स कपिप्रवरकेतनः .. 4\-45\-6 (30320) सैन्याभ्याशं स संप्राप्य गृहीत्वा शङ्खमुत्तमम् . स्वनवन्तं महाशब्दं देवदत्तं धनञ्जयः . शशाङ्करूपं बीभत्सुः प्राध्मापयदरिंदमः .. 4\-45\-7 (30321) [ शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः . उच्छ्वसद्गण्डयुगलं सिराल्याचितफालकम् .. 4\-45\-8 (30322) आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम् . अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम् .. 4\-45\-9 (30323) यावत्स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव . मरुद्भिर्दशभिश्चैव प्राध्मापयदरिंदमः ] .. 4\-45\-10 (30324) शङ्खशब्दोस्य सोत्यर्थं श्रूयते कालमेघवत् .. 4\-45\-11 (30325) तस्य शङ्खस्य शब्देन धनुपो निस्वनेन च . वानरस्य निनादेन रथनेमिस्वनेन च . जङ्गमस्य भयं घोरमकरोत्पाकशासनिः .. 4\-45\-12 (30326) शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन्क्षितौ . उत्तरश्चापि संत्रस्थो रथोपस्थ उपाविशत् .. 4\-45\-13 (30327) अथाश्वान्रश्मिभिः पार्थः समुद्यम्य परंतपः . अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे .. 4\-45\-14 (30328) शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम् . उत्तरं संपरिष्वज्य समाश्वासयदर्जुनः .. 4\-45\-15 (30329) मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप . कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि .. 4\-45\-16 (30330) श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः . कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः .. 4\-45\-17 (30331) स त्वं कथमिवानेन शङ्खशब्देन भीषितः . विपण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा .. 4\-45\-18 (30332) उत्तर उवाच. 4\-45\-19x (3200) श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च नित्यशः . कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठतः .. 4\-45\-19 (30333) नैवंविधाः शङ्खशब्दाः पुरा जातु मया श्रुताः . ध्वजस्य चापि रूपं मे दृष्टपूर्वं नहीदृशम् . धनुषश्चापि घोषश्च श्रुतपूर्वो न मे क्वचित् .. 4\-45\-20 (30334) अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च . अमानुषाणां शब्देन भूतानां निस्वसेन च . रथनेमिप्रणादेन मनो कमे मुह्यते भृशम् .. 4\-45\-21 (30335) व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव च . ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे . गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ .. 4\-45\-22 (30336) वैशम्पायन उवाच. 4\-45\-23x (3201) पुनर्ध्वजं पुनः शङ्खं धनुश्चैव पुनः पुनः . स मूढचेता वैराटिरर्जुनं समुदैक्षत .. 4\-45\-23 (30337) स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत् .. 4\-45\-24 (30338) स्थिरो भव महाबाहो संज्ञां चात्मानमानय . एकान्ते रथमास्थाय पद्भ्यां त्वमवपीड्य च . दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः .. 4\-45\-25 (30339) एवमुक्त्वा महाबाहुः सव्यसाची परन्तपः . ततः शङ्खमुपाध्मासीद्दारयन्निव पर्वतान् . गुहा गिरीणां च तदा दिशः शैलांस्तथैव च .. 4\-45\-26 (30340) ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् . उत्तरश्चापि संलीनो रथोपस्थ उपाविशत् . तं समाश्वासयामास पुनरेव धनञ्जयः . 4\-45\-27 (30341) तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च . गाण्डीवस्य च शब्देन पृथिवी समकम्पत .. .. 4\-45\-28 (30342) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चचत्वारिंशोऽध्यायः .. 45 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 046 .. श्रीः .. 4\.46\. अध्यायः 46 ##Mahabharata - Virata Parva - Chapter Topics## द्रोणेनार्जुनशङ्खनादादिना तस्यार्जुनत्वनिर्धारणेन दुर्योधनंप्रति तन्निवेदनपूर्वकं durnimittapradarshanam .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-46\-0 (30343) वैशम्पायन उवाच. 4\-46\-0x (3202) भारद्वाजस्ततो द्रोणः सर्वशस्त्रभृतांवरः . राजानं चाह संप्रेक्ष्य दुर्योधनमरिंदमः .. 4\-46\-1 (30344) यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते . कम्पते च यथा भूमिर्नैषोन्यः सव्यसाचिनः .. 4\-46\-2 (30345) औत्पातिकमिदं राजन्निमित्तं भवतीह नः . न हि पश्यामि विजयं सैन्येऽस्माकं परन्तप .. 4\-46\-3 (30346) शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाहनाः . अग्नयश्च न भासन्ते सुसमिद्धा न शोभनाः .. 4\-46\-4 (30347) प्रत्यादित्यं च नः सर्वे मृगा घोरा नदन्ति च . शकुनाश्चापसव्याश्च वेदयन्ति महाभयम् .. 4\-46\-5 (30348) गोमायुरेष सैन्यानां रुदन्मध्येन धावति . चाषा नदन्ति चाकाशे वेदयन्तो महद्भयम् .. 4\-46\-6 (30349) भवतां चैव रोमाणि प्रहृष्टानीव लक्षये .. 4\-46\-7 (30350) अनुष्णाङ्गाश्च संस्विन्ना जृम्भन्ते चाप्यभीक्ष्णशः . विष्कम्भन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः . सदा मूत्रं पुरीषं च उत्सृजन्ति पुनः पुनः .. 4\-46\-8 (30351) लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूमिताः . न च सूर्यः प्रतपति महद्वेदयते भयम् .. 4\-46\-9 (30352) हस्तिनश्चापि वित्रस्ता योधाश्चापि वितत्रसुः . पराभूता च वः सेना न कश्चिद्योद्भुमिच्छति .. 4\-46\-10 (30353) विषण्णमुखभूयिष्ठाः सर्वे योधा विचेतसः . दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः .. 4\-46\-11 (30354) मृगाश्च पक्षिणश्चैव सव्यमेव पतन्ति नः . वादित्रोद्धृष्टघोषाश्च न च गाढं स्वनन्ति च . ध्वजाग्रेषु निलीयन्ते वायसास्तन्न शोभनम् .. 4\-46\-12 (30355) यथा मेघस्य निनदो गम्भीरस्तूर्णमायतः . श्रूयते रथनिर्घोषो नायमन्यो धनञ्जयात् .. 4\-46\-13 (30356) अश्वानां स्वनतां शब्दो वहतां पाकशासनिम् . वानरस्य रथे दिव्यो निस्वनः श्रूयते महान् .. 4\-46\-14 (30357) शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ . सर्वसैन्यं च वित्रस्तं नायमन्यो धनञ्जयात् .. 4\-46\-15 (30358) राजानमग्रतः कृत्वा दुर्योधनमरिन्दमम् . गाः प्रस्थाप्य च तिष्ठामो व्यूढानीकाः प्रहारिणः . प्रविभज्य त्रिधा सेनां समुच्छ्रित्य ध्वजानपि .. 4\-46\-16 (30359) शितैर्बाणैः प्रताप्येमां चमूमेष धनञ्जयः . मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति .. 4\-46\-17 (30360) न ह्येष शक्यो बीभत्सुर्जेतुं देवासुरैरपि . दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहेऽर्जुन .. .. 4\-46\-18 (30361) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्चत्वारिंशोऽध्यायः .. 46 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 047 .. श्रीः .. 4\.47\. अध्यायः 47 ##Mahabharata - Virata Parva - Chapter Topics## द्रोणवचनादर्जुनस्यार्जुनत्वावधारणेन विषादात्तूष्णींभूतेषु स्वीयेषु दुर्योधनेन द्रोणानादरपूर्वकं तान्प्रति समरप्रोत्साहनम् .. 1\.. ##Mahabharata - Virata Parva - Chapter Text## 4\-47\-0 (30362) वैशम्पायन उवाच. 4\-47\-0x (3203) ततो दुर्योधनो राजा समरे भीष्ममब्रवीत् . द्रोणं च रथिशार्दूलं कृपं च सुमहाबलम् .. 4\-47\-1 (30363) उक्तोऽयमर्थ आचार्य मया कर्णेन चासकृत् . पुनरेव च वक्ष्यामि न हि तृप्यामि तद्ब्रुवन् .. 4\-47\-2 (30364) पराजितैर्विवस्तव्यं तैश्च द्वादशवत्सरान् . वने जनपदेऽज्ञातैरेष एव पणो हि नः .. 4\-47\-3 (30365) तेषां न तावन्निर्वृत्तो वत्सरः स त्रयोदशः . अज्ञातवासे बीभत्सुरथास्माभिः परिश्रुतः .. 4\-47\-4 (30366) अनिर्वृत्ते तु निर्वासे यदि बीभत्सुरागतः . पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः .. 4\-47\-5 (30367) लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् . हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति .. 4\-47\-6 (30368) अर्थानां हि पुनर्द्वैधे नित्यं भवति संशयः . अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा .. 4\-47\-7 (30369) उत्तरं मार्गमाणानां मात्स्यसेनां युयुत्सताम् . यदि बीभत्सुरायातः किंतु कृत्यमतः परम् .. 4\-47\-8 (30370) त्रिगर्तानां कृतं कार्यं पाण्डवानां च मार्गणम् . विप्रकारैर्हि मात्स्येन सुशर्मा बाधित पुरा .. 4\-47\-9 (30371) तेषां भयाभिपन्नानां वस्तानां त्राणभिच्छताम् . अभयं याचमानानां तदाऽस्माभिः परिश्रुतम् .. 4\-47\-10 (30372) प्रथमं वैर्ग्रहीतव्यं मात्स्यानां गोधनं महत् . अष्टम्याश्चापराह्णे तु इति नस्तैः समाहितम् .. 4\-47\-11 (30373) नवम्यां पुनरस्माभिः सूर्यस्योदयनं प्रति . इमा गावो ग्रहीतव्या याते मत्स्ये गवांपदम् .. 4\-47\-12 (30374) इत्येवं निश्चयोऽस्माकं मन्त्रोऽभून्नागसाह्वये . पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम् .. 4\-47\-13 (30375) ते वा गाश्च नयिष्यन्ति यदि वा स्युः पराजिताः . अस्मान्वाऽप्यतिसन्धाय कुर्युर्मात्स्येन संगतिम् .. 4\-47\-14 (30376) अथवा तानुपादाय मात्स्यो जानपदैः सह . सर्वथा सेनया सार्धमस्मानेष युयुत्सति .. 4\-47\-15 (30377) तेषामेको महावीर्यः कश्चिदेव पुनःसरः . अस्माञ्जेतुमिहायातो मात्स्यो वाऽपि स्वयं भवेत् .. 4\-47\-16 (30378) यद्येष राजा मात्स्यानां यदि बीभत्सुरागतः . सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः .. 4\-47\-17 (30379) अथ कस्मात्थिता ह्येते रथेषु रथिसत्तमाः . भीष्मद्रोणकृपाः कर्णो विकर्णो द्रौणिरेव च . संभ्रान्तमनसः सर्वे प्राप्ते ह्यस्मिन्धनञ्जये .. 4\-47\-18 (30380) नान्यत्र युद्धाच्छ्रेयोस्ति तथाऽऽत्मा प्रणिधीयताम् . सर्वलोकेन वा युद्धं देवैर्वाऽस्तु सवासवैः .. 4\-47\-19 (30381) अनाच्छिन्ने धनेऽस्माकमथ शक्रेण वज्रिणा . यमेन वाऽपि संग्रामे को हास्तिनपुरं व्रजेत् .. 4\-47\-20 (30382) शरैरभिप्रणुन्नानां भग्नानां गहने वने . को हि जीवेत्पदातीनां भवेदश्वेषु संशयः .. 4\-47\-21 (30383) आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् . जानामि च मतं तेषामतस्त्रासयतीव नः .. 4\-47\-22 (30384) अर्जुने चापि संप्रीतिमधिकामुपलक्षये . तथा दृष्ट्वा हि बीभत्सुमुपायान्तं प्रशंसति . यथा सेना न भज्येत तथा नीतिर्विधीयताम् .. 4\-47\-23 (30385) अदेशिका ह्यरण्येऽस्मिन्कृच्छ्रे शत्रुवशं गता . यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् .. 4\-47\-24 (30386) अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे . स्थाने वाऽपि व्रजन्तो वा सदा हेषन्ति वाजिनः .. 4\-47\-25 (30387) सदा च वायवो वान्ति नित्यं वर्षति वासवः . स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा .. 4\-47\-26 (30388) भीषयन्पाण्डवेयेभ्यो भवान्सर्वानिमाञ्जनान् . प्रमुखे सर्वसैन्यानामबद्धं बहु भाषते .. 4\-47\-27 (30389) यथैवाश्वान्मार्गमाणास्तानेवाभिपरीप्सवः . हेषितानीव शृण्वन्ति तदिदं भवतस्तथा .. 4\-47\-28 (30390) किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते . अन्यत्र कामाद्द्वेषाद्वा रोषाद्वाऽस्मासु केवलम् .. 4\-47\-29 (30391) आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः . नैते महाहवे घोरे संप्रष्टव्याः कथंचन .. 4\-47\-30 (30392) प्रासादेषु विचित्रेषु गोष्ठीपानाशनेषु च . कथा विचित्राः कुर्वाणाः पण्डितास्तत्र सोभनः .. 4\-47\-31 (30393) बहून्याश्चर्यरूपाणि कुर्वते जनसंसदि . इष्वस्त्रे चापसंधाने पण्डितास्तत्र शोभनाः .. 4\-47\-32 (30394) परेषां विवरज्ञाने मनुष्याचरितेषु च . अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः .. 4\-47\-33 (30395) पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः . विधीयतां तथा नीतिर्यथा वध्येत वै परः .. 4\-47\-34 (30396) गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् . आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः .. .. 4\-47\-35 (30397) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तचत्वारिंशोऽध्यायः .. 47 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-47\-11 सप्तम्याश्चापराह्णे त्विति नवम्यां पुनरस्माभिरिति च थो पाठः .. .. सप्तचत्वारिंशोऽध्यायः .. 47 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 048 .. श्रीः .. 4\.48\. अध्यायः 48 ##Mahabharata - Virata Parva - Chapter Topics## karNenAtmashlAghanapUrvakamarjunaparAbhavanamithyApratij~nAnam .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-48\-0 (30398) कर्ण उवाच. 4\-48\-0x (3204) सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये . अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् .. 4\-48\-1 (30399) यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरंदरः . वासुदेवेन सहितो यदि बीभत्सुरागतः . अहमेनं निरोत्स्यामि वेलेव वरुणालयम् .. 4\-48\-2 (30400) रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया . छादयन्तु शारः सूर्यं पार्थस्यायुर्निरोधकाः .. 4\-48\-3 (30401) मम चापप्रमुक्तानां शराणां नतपर्वणाम् . निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव .. 4\-48\-4 (30402) शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम् . श्रूयते तलयोः शब्दो भेर्योराहतयोरिव .. 4\-48\-5 (30403) एकैकं चतुरः पञ्च क्वचित्पष्टिं क्वचिच्छतम् . हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान् .. 4\-48\-6 (30404) मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः . खद्योतैरिव संपृक्तमन्तरिक्षं विराजताम् .. 4\-48\-7 (30405) ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया . अद्यैव पततां भूमौ विनदन्भैरवान्रवान् .. 4\-48\-8 (30406) शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् . दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः .. 4\-48\-9 (30407) क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् . स्थितं संग्रामशिरसि पार्थमेकाकिनं किमु .. 4\-48\-10 (30408) समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च . जातस्नेहश्च युद्धस्य मयि संदर्शयिष्यति .. 4\-48\-11 (30409) पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव . शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव .. 4\-48\-12 (30410) एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः . अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित् .. 4\-48\-13 (30411) मम हस्तप्रमुक्तानां शराणां नतपर्वणाम् . निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम् .. 4\-48\-14 (30412) इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम् . तुगुलः श्रूयतां नादः षट्पदां गायतामिव .. 4\-48\-15 (30413) अन्तरा संपतद्भिस्तु गृध्रपत्रैः शिलाशितैः . शलभानामिवाकाशे छाया संप्रति दृश्यताम् .. 4\-48\-16 (30414) अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः . शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः .. 4\-48\-17 (30415) बर्हिबर्हिणराजानां बर्हिणां बर्हिणामिव . पततां पततां घोषः पततां पततामिव .. 4\-48\-18 (30416) अद्य त्वहमृणान्मोक्ष्ये यन्मया तत्प्रतिश्रुतम् . धार्तराष्ट्रस्य तत्काले निहत्य समरेऽर्जुनम् .. 4\-48\-19 (30417) इन्द्राशनिसमस्पर्शं महेन्द्रसमविक्रमम् . अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् .. 4\-48\-20 (30418) शरजालमहाज्वालमसिशक्तिगदेन्धनम् . निर्दहन्तमनीकानि शमयिष्येऽर्जुनानलम् .. 4\-48\-21 (30419) रथादतिरथं लोके सर्वशस्त्रभृतांवरम् . विवशं पार्थमादास्ये गरुत्मानिव पन्नगम् .. 4\-48\-22 (30420) क्षुद्रकैर्विविधैर्भल्लैर्निपतद्भिश्च मामकैः . संमूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यताम् .. 4\-48\-23 (30421) अद्य दुर्योधनस्याहं शोकं हृदि चिरं स्थितम् . समूलमपनेष्यामि हरन्पार्थशिरः शरैः .. 4\-48\-24 (30422) अद्य मत्कार्मुकोत्सृष्टैर्भल्लैश्च नतपर्वभिः . हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् . निश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः .. 4\-48\-25 (30423) जामदग्न्यान्मया लब्धं दिव्यास्रमृषिसत्तमात् . तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् .. 4\-48\-26 (30424) ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया . अद्यैव पततां भूमौ विनदन्भैरवान्रवान् .. 4\-48\-27 (30425) कामं गच्छन्तु कुरवो गाः प्रगृह्य परंतपाः . रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम् .. .. 4\-48\-28 (30426) इति श्रीमन्माहाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टचत्वारिंशोऽध्यायः .. 48 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-48\-18 बर्हिणां बहिणामिव एकैकस्य पृष्ठेपृष्ठे गच्छतां मयूराणां मयूराणामिव बर्हिबर्हिणराजानां बर्हिणो मयूरस्य बर्हिणैः शरमूले पत्ररूपेण स्थितमयूरपत्रैः राजानां राजमानानां . राजृदीप्ताविति धातोः कर्त्रर्थे पचाद्यचि कृते रूपनिष्पत्तिः . पततां पततां एकैकस्य शरस्य पृष्ठे पृष्ठे निपततां शराणां घोषः पततां मालारूपेण निपतमानानां पततां पक्षिणां घोष इव अखिलैः श्रूयतामिति योग्यक्रियाध्याहारेण संबन्धः . यद्वा बर्हिणां बर्हवतां उत्पन्नबर्हाणामित्यर्थः . बर्हिणं मयूराणामिव पततां पततां पुंखानुपुंखतया क्षणेक्षणे पततां पततां शराणां घोषः पततां पक्षिणां घोष इव पततां दिशिदिशि पततामिति लोडन्तक्रिया. सर्वैः श्रूयतामिति भावः . बर्हिबर्हिणवाजानामिति टो थो धो पाठः .. 18 .. .. अष्टचत्वारिंशोऽध्यायः .. 48 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 049 .. श्रीः .. 4\.49\. अध्यायः 49 ##Mahabharata - Virata Parva - Chapter Topics## कृपेणार्जुनचरित्रप्रशंसनपूर्वकं कर्णगर्हणम् .. 1 .. तथा स्वेषु एकैकेनार्जुनस्य दुर्जयत्वकथनपूर्वकं संभूयाभियाननिर्धारणम् .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-49\-0 (30427) वैशम्पायन उवाच. 4\-49\-0x (3205) तस्य तद्वचनं श्रुत्वा नीतिशास्त्रविशारदः . आचार्यः कुरुवीराणां कृपः शारद्वतोऽब्रवीत् .. 4\-49\-1 (30428) सदैव तव राधेय युद्धे क्रूरतरा मतिः . नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे .. 4\-49\-2 (30429) नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः . तेषां युद्धं सुपापिष्ठं वेदयन्ति पुराविदः .. 4\-49\-3 (30430) देशकालेन संयुक्तं युद्धं विजयदं भवेत् . हीनकालं तदेवेह अनर्थायोपकल्पते .. 4\-49\-4 (30431) देशे काले च विक्रान्तं कल्याणाय विधीयते . आनुकूल्येन कार्याणामुत्तरं तु विधीयते .. 4\-49\-5 (30432) भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः . परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः .. 4\-49\-6 (30433) एको हि शत्रून्समरे समर्थः प्रतिबाधितुम् . एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् .. 4\-49\-7 (30434) एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् . एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयम् .. 4\-49\-8 (30435) सैन्धवं वनवासे तु जित्वा कृष्णामथानयत् . एकश्च पञ्च वर्षाणि शक्रादस्राण्यशिक्षत .. 4\-49\-9 (30436) एकः सपत्नाञ्जित्वा तु कुरूणामकरोद्यशः . एको गन्धर्वराजानं चित्रसेनमरिन्दमः . विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् .. 4\-49\-10 (30437) पाञ्चाली श्रीमती प्राप्ता क्षत्रं जित्वा स्वयंवरे . आदाय गतवान्पार्थो भवान्क्वनु गतस्तदा .. 4\-49\-11 (30438) तथा निवातकवचाः कालकेयाश्च दानवाः . दैवतैरप्यवध्यास्ते एकेन युधि पातिताः .. 4\-49\-12 (30439) एकेन हि त्वया कर्ण किं नामेह कृतं पुरा . एकैकेन यथा तेषां भूमिपाला वशे कृताः .. 4\-49\-13 (30440) इन्द्रोपि हि न पार्थेन संयुगे योद्धुमर्हति . यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् .. 4\-49\-14 (30441) आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् . अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि .. 4\-49\-15 (30442) अथवा कुञ्जरं मत्तमेकमेकचरं वने . निरङ्कुशं समारुह्य नगरं यातुमिच्छसि .. 4\-49\-16 (30443) समिद्धं पावकं चापि घृतमेदोवसाहुतम् . घृताक्तश्चीरवासास्त्वं मध्येनोत्सर्तुमिच्छसि .. 4\-49\-17 (30444) आत्मानं यः समाबध्य कण्ठे बद्ध्वा तथा शिलाम् . समुद्रं प्रतरेद्दोर्भ्यां तत्र किं कर्ण पौरुषम् .. 4\-49\-18 (30445) अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः . तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः .. 4\-49\-19 (30446) अस्माभिरेव निकृतो वर्षाणीह त्रयोदश . सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति .. 4\-49\-20 (30447) एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् . अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् .. 4\-49\-21 (30448) उत्सृष्टं तूलराशौ तु एकोऽग्निं शमयेत्कथम् . सह युद्ध्यामहे पार्थमागतं युद्धदुर्मदम् .. 4\-49\-22 (30449) यत्ता वयं पराक्रान्ता व्यूढानीकाः प्रहारिणः . युद्धायावस्थितं पार्थमागतं पाकशासनिम् .. 4\-49\-23 (30450) यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः . षड्रथाः परिकीर्यन्तां वज्रपाणिमिवासुराः .. 4\-49\-24 (30451) द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् . सर्वे युद्ध्यामहे पार्थं कर्ण मा साहसं कृथाः .. 4\-49\-25 (30452) न ह्यसंगत्य समरे पार्थं जेष्यामहे वयम् . संगत्य समरे पार्थं सर्वे जेष्यमाहे वयम् .. 26 .. .. 4\-49\-26 (30453) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनपञ्चाशोऽध्यायः .. 49 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-49\-6 भारं हीति . यथा रथकारेण दिव्योऽयं मया निर्मितो रथः सुदृढाङ्गः अनेन त्वं देवानपि सर्वथा जेष्यसीत्युक्ते तद्वचसि भारं दत्त्वा देशकालानुकूल्यमनपेक्ष्यैव न व्यवस्यन्ति. योद्धुमेति शेषः. एवं त्वद्वचसि भारं दत्त्वा देशाद्यानुकूल्यमनवेक्ष्य कथमस्माभिर्योद्धव्यम्. तवतु वचनं रथकारवचनवदर्शशून्यमिति भावः .. 6 .. 4\-49\-10 एकः संयमिनीं जित्वा इति धो पाठः .. 10 .. .. एकोनपञ्चाशोऽध्यायः .. 49 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 050 .. श्रीः .. 4\.50\. अध्यायः 50 ##Mahabharata - Virata Parva - Chapter Topics## कृपेण स्वगर्हणममृष्यता कर्णेन तदुपालम्भः .. 1 .. तदसहिष्णुनाऽश्वत्थाम्ना समर्मोद्धाटनं कर्णदुर्योधनोपालम्भः .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-50\-0 (30454) वैशम्पायन उवाच. 4\-50\-0x (3206) कृपस्य वचनं श्रुत्वा कर्णो राजन्युधांपतिः . पुनः प्रोवाच संरब्धो गर्हयन्ब्राह्मणं कृपम् .. 4\-50\-1 (30455) कर्ण उवाच. 4\-50\-2x (3207) लक्षयाम्यहमाचार्यं भयाद्भक्तिं गतं रिपौ . भीतेन हि न योद्धव्यमहं योत्स्ये धनञ्जयम् .. 2 .. 4\-50\-2 (30456) ननु वारुणमाग्नेयं याम्यं वायव्यमेव च . अस्त्रं ब्रह्मशिरश्चैव सत्वहीनस्य ते वृथा .. 4\-50\-3 (30457) मित्रकार्यं कृतमिदं पितापुत्रैर्महारथैः . भर्तृपिण्डश्च निर्विष्टो यथेष्टं गन्तुमर्हथ .. 4\-50\-4 (30458) भिक्षां हरस्व नित्यं त्वं यज्ञाननुचरस्व च . आमन्त्रणानि भुङ्क्षाद्य माऽस्मान्युद्धेन भीषय .. 4\-50\-5 (30459) भार्गवास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् . किं पुनः पाण्डुपुत्राणामेकमर्जुनमाहवे .. 4\-50\-6 (30460) आगमिष्यन्ति पदवीं मात्स्याः पाण्डवमाश्रिताः . कीचकानां तु बलिनां शत्रुसेनावमर्दिनाम् .. 4\-50\-7 (30461) तानहं निहनिष्यामि भवता गम्यतां गृहम् . किं वेदवादिनां कार्यं परस्नेहानुभाषिणाम् .. 4\-50\-8 (30462) तस्य तद्वचनं श्रुत्वा अश्वत्थामा प्रतापवान् . उवाच वदतांश्रेष्ठो दुर्योधनमवेक्ष्य च .. 4\-50\-9 (30463) न च तावञ्जिता गावो न च सीमान्तरं गताः . न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे .. 4\-50\-10 (30464) बहूनि धर्मशास्त्राणि पठन्ति द्विजसत्तमाः . तेषु किंस्विदिदं दृष्टं द्यूते जीयेत यन्नृपः .. 4\-50\-11 (30465) संग्रामान्विपुलाञ्जित्वा लब्धा च विपुलं धनम् . विजित्य च महीं कृत्स्नां नेह कत्थन्ति पण्डिताः .. 4\-50\-12 (30466) पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः . तूष्णीं धारयते लोकान्वसुधा सचराचरान् .. 4\-50\-13 (30467) चातुर्वर्ण्यस्य कर्माणि विहितानि महर्षिभिः . धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति .. 4\-50\-14 (30468) अधीत्य ब्राह्मणो वेदान्याजयेत यजेत वा . क्षत्रियो धनमाहृत्य यजेतैव न याजयेत् .. 4\-50\-15 (30469) वैश्योऽधिगम्य वित्तानि वार्ताकर्माणि कारयेत् .. 4\-50\-16 (30470) शूद्रः शुश्रूषणं कुर्यात्रिषु वर्णेषु नित्यशः . वन्दनायोगविधिभिर्वैतसीं वृत्तिमाश्रितः .. 4\-50\-17 (30471) वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् . प्रकुर्वन्ति महाभागा यज्ञान्सुविपुलानपि .. 4\-50\-18 (30472) का जातिस्तेषु सूतेयं केऽपि मन्त्राः क्रियाश्च काः . केयं वर्णेषु या राज्ञो वक्तृभोक्तृनियन्तृषु .. 4\-50\-19 (30473) वैशम्पायन उवाच. 4\-50\-20x (3208) दुर्योधनमभिप्रेक्ष्य कर्णं च कुरुसंसाद . अश्वत्थामा भृशं क्रुद्धो दुर्योधनमतर्जयत् .. 4\-50\-20 (30474) प्राप्य द्यूतेन को राज्यं क्षत्रियः स्तोष्टुर्महति . तथा नृशंसरूपोयं धार्तराष्ट्रश्च निर्घृणः .. 4\-50\-21 (30475) तथाऽधिगम्य वित्तानि को विकत्थेद्विचक्षणः . निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा .. 4\-50\-22 (30476) कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम् . नकुलं सहदेवं वा धनं येषां त्वया हृतम् .. 4\-50\-23 (30477) युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनांवरः . इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा .. 4\-50\-24 (30478) तथैव कतमद्युद्धं यस्मिन्कृष्णा जिता त्वया . एकवस्त्रा सभां नीता क्षुद्रकर्मन्रजस्वला .. 4\-50\-25 (30479) मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा . क्षुद्रं कर्म समास्थाय तत्र किं विदुरोऽब्रवीत् .. 4\-50\-26 (30480) यथाशक्ति मनुष्याणाममर्षं लक्षयामहे . अन्येषामपि सत्वानामपि कीटपिपीलिकैः .. 4\-50\-27 (30481) द्रौपद्याः संपरिक्लेशं न क्षन्तुं पाण्डवोऽर्हति . क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः .. 4\-50\-28 (30482) त्वं पुनः पण्डितो भूत्वा ह्याचार्यं क्षेप्तुमिच्छसि . वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति .. 4\-50\-29 (30483) नैव देवा न गन्धर्वा नासुरा न च राक्षसाः . भयादिह न युद्ध्येरन्पाण्डुपुत्रेण धीमता .. 4\-50\-30 (30484) यं यमेकोपि संक्रुद्धः संग्रामे निपतिष्यति . वृक्षं गरुडवद्वेगाद्विनिहत्यान्तमेष्यति .. 4\-50\-31 (30485) त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् . वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् .. 4\-50\-32 (30486) देवं दैवेन युद्ध्येत मानुपेण च मानुपम् . अस्त्रं ह्यस्त्रेण यो हन्यात्कोऽर्जुनेन समः पुमान् .. 4\-50\-33 (30487) पुत्रादनवमः शिष्य इति धर्मविदो विदुः . एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः .. 4\-50\-34 (30488) यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाऽहरः . यथाऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवं .. 4\-50\-35 (30489) अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः . दुर्द्यूतदेवी गान्धारः शकुनिर्युद्ध्यतामिह .. 4\-50\-36 (30490) नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च . ज्वलतो निशितान्बाणांस्तांस्तान्क्षिपति गाण्डिवं .. 4\-50\-37 (30491) न हि गाण्डीवनिर्मुक्ता गृध्रपक्षाः सुतेजनाः . नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः .. 4\-50\-38 (30492) अन्तकः पवनो मृत्युस्तथाऽग्निर्बडवामुखः . कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः .. 4\-50\-39 (30493) यथा सभायां द्यूतं त्वं मातुलेन महाकरोः . तथा युद्धस्व संग्रामे सौबलेन सुरक्षितः .. 4\-50\-40 (30494) युद्ध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् . मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवांपदम् .. .. 4\-50\-41 (30495) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चाशोऽध्यायः .. 50 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-50\-14 यदुक्तं ब्राह्मणानां भोजनादावेव कौशलं न युद्ध इति तत्र तवापि वैश्यत्वान्न युद्धे सामर्थ्यमस्तीति दर्शयिष्यन्वर्णानां कर्माणि विभजते चातुर्वर्ण्यस्येत्यादिना .. 14 .. 4\-50\-22 वैतंसिको व्याधः .. 22 .. 4\-50\-26 अनृतं द्यूतं कुर्वता धार्तराष्ट्रेण धर्मस्य मूलं कृत्तं छिन्नं . तत्र तदा विदुरः किमब्रवीत् क्षयमूलं द्यूतमिति तत्स्मरेति शेषः .. 26 .. 4\-50\-37 चकारात् त्रेतानि समुच्चीयते . कृतादयो द्यूतशास्त्रप्रसिद्धाः पाशकाः .. 37 .. .. पञ्चाशोऽध्यायः .. 50 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 051 .. श्रीः .. 4\.51\. अध्यायः 51 ##Mahabharata - Virata Parva - Chapter Topics## कर्णकृतद्रोणकृपाधिक्षेपसंक्रुद्धमश्वत्थामानं प्रति भीष्मेण द्रोणादिप्रशंसनपूर्वकं परिसान्त्वनम् .. 1 .. दुर्योधनेन भीष्मकर्णाभ्यां सह कृपद्रोणक्षमापनम् .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-51\-0 (30496) वैशम्पायन उवाच. 4\-51\-0x (3209) ततः शान्तनवस्तत्र धर्मार्थकुशलं हितम् . दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि .. 4\-51\-1 (30497) साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति . आचार्यपुत्रः सहजं निश्चितं साधु भाषते .. 4\-51\-2 (30498) कर्णस्तु क्षत्रधर्मेण केवलं योद्धुमिच्छति . आचार्यो नावमन्तव्यः पुरुषेण विजानता . देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः .. 4\-51\-3 (30499) यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः . कथमभ्युदये तेषां न प्रमुह्येत पण्डितः .. 4\-51\-4 (30500) स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः . तस्मात्तत्वं न जानाति यत्तु कार्यं नराधिपः .. 4\-51\-5 (30501) धार्तराष्ट्रोपि दुर्बुद्धिः पश्यन्नपि धनञ्जयम् . नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः .. 4\-51\-6 (30502) वैशम्पायन उवाच. 4\-51\-7x (3210) एवमुक्त्वा तु राजानं पुनर्द्रौणिमुवाच ह . प्राञ्जलिर्भरतश्रेष्ठः साम्ना बुद्धिमतांवरः .. 4\-51\-7 (30503) कर्णो हि यदवोचत्त्वां तेजस्संजननाय तत् . आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् .. 4\-51\-8 (30504) नायं कालो विरोधस्य कौन्तेये समुपस्थिते . क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च .. 4\-51\-9 (30505) भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा . यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते . एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् .. 4\-51\-10 (30506) चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते . नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुम . अन्यत्र भारताचार्यात्सुपुत्रादिति मे मतिः .. 4\-51\-11 (30507) वेदान्ताश्च पुराणानि इतिहासं पुरातनम् . जामदग्न्यमृते राजन्को द्रोणादधिको भवेत् .. 4\-51\-12 (30508) ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते .. 4\-51\-13 (30509) आचार्यपुत्रः क्षमतां नायं कालो विभेदने . सर्वे संहत्य युद्ध्यामः पाकशासनिमागतम् .. 4\-51\-14 (30510) बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः . मुख्यो भेदोहि तेषां तु पापिष्ठो विदुषां मतः .. 4\-51\-15 (30511) अश्वत्थामोवाच. 4\-51\-16x (3211) नैवं न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ . किंतु रोषपरीतेन गुरुणा भाषिता गुणाः .. 4\-51\-16 (30512) शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि . सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् .. 4\-51\-17 (30513) आचार्य एष क्षमतां शान्तिरत्र विधीयताम् . अभिद्यमाने तु गुरौ निवृत्तं रोषकारितम् .. 4\-51\-18 (30514) वैशम्पायन उवाच. 4\-51\-19x (3212) ततो दुर्योधनो द्रोणं क्षमयामास भारत . सह कर्णेन भीष्मेण कृपं चैव महाबलम् .. 4\-51\-19 (30515) द्रोण उवाच. 4\-51\-20x (3213) यदेतत्प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत् . तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् .. 4\-51\-20 (30516) यथा दुर्योधनं पार्थो नोपसर्पति संगरे . साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् .. 4\-51\-21 (30517) वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः . धनं चालभमानोऽत्र नाद्य तत्क्षन्तुमर्हति .. 4\-51\-22 (30518) यथा नायं समायुञ्ज्याद्धार्तराष्ट्रं कथंचन . न च सेनां पराजय्यात्तथा नीतिर्विधीयताम् .. 4\-51\-23 (30519) उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् . तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि .. .. 4\-51\-24 (30520) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकपञ्चाशोऽध्यायः .. 51 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-51\-21 यथा दुर्योधनो राजा न गच्छेत्कांचिदापदमिति टो थो पाठः . यथा नायशसा युक्तो धार्तराष्ट्रः कथंचनेति धो पाठः .. 21 .. .. एकपञ्चाशोऽध्यायः .. 51 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 052 .. श्रीः .. 4\.52\. अध्यायः 52 ##Mahabharata - Virata Parva - Chapter Topics## भीष्मेण दुर्योधनंप्रति हेतूपन्यासपूर्वकं युधिष्ठिरंप्रति श्रुतवनवासादिकालस्य परिसमाप्तिकथनम् .. 1 .. भीष्मेणार्जुनपराक्रमप्रशंसनपूर्वकं पाण्डवैः सह संधिविधानेपि दुर्योधनेन तत्प्रतिषेधनम् .. 2 .. भीष्मेण द्रोणवचनाद्गोभिः सह दुर्योधनस्य प्रस्थापनपूर्वकं सेनाया व्यूहीकरणेन समराभियानम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-52\-0 (30521) भीष्म उवाच. 4\-52\-0x (3214) कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च . अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा .. 4\-52\-1 (30522) ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि . एवं कालविभागेन कालचक्रं प्रवर्तते .. 4\-52\-2 (30523) तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् . पञ्चमे पञ्चमे वर्षे द्वौ मासावधिमासकौ .. 4\-52\-3 (30524) एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः . त्रयोदशानां वर्षाणामिति मे वर्तते मतिः .. 4\-52\-4 (30525) पूर्वेद्युरेव निर्वृत्तस्ततो बीभत्सुरागतः .. 4\-52\-5 (30526) सर्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम् . एवमेतद्भ्रुवं ज्ञात्वा ततो बीभत्सुरागतः .. 4\-52\-6 (30527) सर्वे पञ्च महात्मानः सर्वे धर्मार्थकोविदाः . येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः .. 4\-52\-7 (30528) कामात्क्रोधाच्च लोभाच्च कामक्रोधभयादपि . स्नेहाद्वा यदि वा मोहाद्धर्मं नात्येति धर्मजः .. 4\-52\-8 (30529) अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम् . न चापि केवलं राज्यमिच्छेयुस्ते ह्यधर्मतः .. 4\-52\-9 (30530) तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः . धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् .. 4\-52\-10 (30531) यश्चानृत इति ख्यातः स च गच्छेत्पराभवम् . वृणुयुर्माणं पार्था नानृतत्वं कथंचन .. 4\-52\-11 (30532) प्राप्ते तु काले स्वानर्थान्नोत्सृजेयुर्नरर्षभाः . अपि वज्रभृता गुप्तांस्तथावीर्या हि पाण्डवाः .. 4\-52\-12 (30533) प्रतियुद्ध्येम समरे सर्वशस्त्रभृतांवरम् .. 4\-52\-13 (30534) तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् . तत्संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात्परम् .. 4\-52\-14 (30535) न हि पश्यामि संग्रामे कदाचिदपि कौरव . एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनञ्जयः .. 4\-52\-15 (30536) संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ . अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् .. 4\-52\-16 (30537) तस्माद्युद्धोपचरितं कर्म वा धर्मसंहितम् . क्रियतामाशु राजेन्द्र संप्राप्तश्च धनञ्जयः .. 4\-52\-17 (30538) एको हि समरे पार्थः पृथिवीं निर्दहेच्छरैः . भ्रातृभिः सहितो भूत्वा किं पुनः कौरवान्रणे . तस्मात्सन्धिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे .. 4\-52\-18 (30539) दुर्योधन उवाच. 4\-52\-19x (3215) नाहं राज्यं प्रदास्यामि पाण्डवेभ्यः पितामह . ग्रामं सेनां च दासांश्च स्वल्पं द्रव्यमपि प्रभो . युद्धोपचारिकं यत्तु तत्सर्वं संविधीयताम् .. 4\-52\-19 (30540) वैशम्पायन उवाच. 4\-52\-20x (3216) भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च . प्राप्तमर्थ्यं च यद्वाक्यं द्रोणश्वाह द्विजोत्तमः .. 4\-52\-20 (30541) यत्तु युद्धोपचरितं भवेद्वा धर्मसंहितम् . कस्त्वया सदृशो लोके भूयस्त्वं वक्तुमर्हसि .. 4\-52\-21 (30542) अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते . सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन .. 4\-52\-22 (30543) राजा बलचतुर्भागं क्षिप्रमादाय गच्छतु . ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु . वयं चार्धेन सैन्यस्य प्रतियोत्स्याम पाण्डवम् .. 4\-52\-23 (30544) अहं भीष्मश्च कर्णश्च अश्वत्थामा कृपस्तथा . प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम् .. 4\-52\-24 (30545) एवं राजा सुगुप्तः स्यान्न क्लैब्यं गन्तुमर्हति . मत्स्यं वा पुनरायातमथवापि शतक्रतुम् . अहमावारयिष्यामि वेलेव मकरालयम् .. 4\-52\-25 (30546) वैशम्पायन उवाच. 4\-52\-26x (3217) तद्वाक्यं रुरुचे तेषां द्रोणेनोक्तं महात्मना . तथाहि कृतवान्राजा कौरवाणामनन्तरम् .. 4\-52\-26 (30547) भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम् . सेनामुख्यान्व्यवस्थाप्य व्यूहितुं संप्रचक्रमे .. 4\-52\-27 (30548) द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान् . आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः . कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् .. 4\-52\-28 (30549) विकर्णश्च महावीर्यो दुर्मुखश्च परन्तपः . शकुनिः सौबलश्चैव दुःसहश्च महाबलः . द्रोणस्य पार्श्वमजिताः पालयन्तु महाबलाः .. 4\-52\-29 (30550) अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः . अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् .. 4\-52\-30 (30551) सर्वे महारथाः शूरा महेष्वासा महाबलाः . युद्ध्यन्तु पाण्डवश्रेष्ठमागतं यत्नतो युधि .. 4\-52\-31 (30552) वैशम्पायन उवाच. 4\-52\-32x (3218) अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः . वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम् .. 4\-52\-32 (30553) तस्य व्यूहस्य पश्चार्धे भीष्मश्चाथोद्यतायुधः . सौवर्णं तालमुच्छ्रित्य रथे तिष्ठन्नशोभत .. .. 4\-52\-33 (30554) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विपञ्चाशोऽध्यायः .. 52 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-52\-18 तस्माद्यद्धोचितं कर्मेति धो पाठः .. 18 .. 4\-52\-32 पद्मगर्भमिति थो पाठः .. 32 .. .. द्विपञ्चाशोऽध्यायः .. 52 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 053 .. श्रीः .. 4\.53\. अध्यायः 53 ##Mahabharata - Virata Parva - Chapter Topics## इन्द्रेण सुदर्शननामनि कामगामिनि प्रासादे देवगणसमारोपणपूर्वकमर्जुनकुरुरणावलोकनाय गगनाङ्कणावतरणम् .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-53\-0 (30555) वैशम्पायन उवाच. 4\-53\-0x (3219) ततः सुदर्शनं नाम प्रासादं हरिवाहनः . सर्वान्देवान्समारोष्य प्रययो यत्र पाण्डवः .. 4\-53\-1 (30556) स्थूणाराजिसहस्रं तु यत्र मध्ये प्रतिष्ठितम् . तत्र सूर्यपथेऽतिष्ठद्विमला महती सभा .. 4\-53\-2 (30557) आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः . तत्र श्वेतानि चक्राणि काञ्चनस्फाटिकानि च .. 4\-53\-3 (30558) तथा चित्राणि छत्राणि दिव्यरूपाणि भारत . मणिरत्नविचित्राणि नानारूपाणि भागशः . आकाशे सह दृश्यन्ते भानुमन्ति शुभानि च .. 4\-53\-4 (30559) अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च . तथा धातुर्विधातुश्च मित्रस्य धनदस्य च . रुद्रस्य विष्णो सवितुस्त्रिदशानां तथैव च .. 4\-53\-5 (30560) काञ्चनानि च दामानि विविधाश्चोत्तमस्रजः . दिव्यपुष्पाभिसवीतास्तत्र चित्राणि भेजिरे .. 4\-53\-6 (30561) तस्मिंस्तु राजन्प्रासादे दिव्यरत्नविभूषिते . दिव्यगन्धसमायुक्ताः स्रजो दिव्याश्चकाशिरे .. 4\-53\-7 (30562) दिव्यश्च वायुः प्रववौ गन्धमादाय सर्वशः . ऋतवः पुष्पमादाय समतिष्ठन्त भारत .. 4\-53\-8 (30563) प्रजानां पतयः सप्त सप्त चैव महर्षभः . तत्र देवर्षयश्चैव देवराजं दिवौकसः . इन्द्रेण सहिताः सर्वे त्रिदशाश्च व्यवस्थिताः .. 4\-53\-9 (30564) न पङ्को न रजस्तत्र प्रविवेश कथंचन . आदित्यश्च विरूक्षोत्र नातिवेलमिवातपत् .. 4\-53\-10 (30565) दिव्यगन्धं समादाय वायुस्तत्राभिगच्छति . आकाशं च दिशः सर्वा दर्शनीयमदृश्यत .. 4\-53\-11 (30566) तत्र देवाः समारुह्य तं दिव्यं सर्वतःप्रभम् . अम्बरे विमलेऽतिष्ठन्प्रासादं कामगामिनम् .. 4\-53\-12 (30567) तत्र राजर्षयश्चैव समारुह्य दिवौकसः . श्वेतो राजा वसुमनास्तथा भद्रः प्रदर्शनः .. 4\-53\-13 (30568) नृगो ययातिर्नहुपो मान्धात भरतः कुरुः . अष्टकश्च शिबिश्चोभौ स च राजा पुरूरवाः .. 4\-53\-14 (30569) डम्भोद्भवः कार्तवीर्यो ह्यर्जुनः सगरस्तथा . दिलीपः केरलः पूरुः शर्यातिः सोमकस्तदा .. 4\-53\-15 (30570) हरिश्चन्द्रश्च तेजस्वी रघुर्दशरथस्तथा . भगीरथश्च राजर्षिः सर्वे च जनमेजय .. 4\-53\-16 (30571) पाण्डुश्चैव महाराजश्चामरव्यजनोज्ज्वलः . छत्रेण ध्रियमाणेन राजसूयश्रिया वृतः .. 4\-53\-17 (30572) एते चान्ये च बहवः पुण्यशीलाः शुचिव्रताः . कीर्तिमन्तो महावीर्यास्तत्रैवासन्दिवि स्थिताः .. 4\-53\-18 (30573) गणाश्चाप्सरसां सर्वे गन्धर्वाश्चापि सर्वशः . दैत्यराक्षसयक्षाश्च सुपर्णाः पन्नगास्तथा .. 4\-53\-19 (30574) वासवप्रमुखाः सर्वे देवाश्च सगणेश्वराः . आसंस्तत्र समारूढाः संग्रामं तं दिदृक्षवः .. 4\-53\-20 (30575) 4\-53\-21 (30576) इत्यम्बरे व्यवस्थाय प्रासादस्था दिवौकसः . एकस्य च बहूनां च युद्धं द्रुष्टुं व्यवस्थिताः .. \medskip\hrule\medskip विराटपर्व \- अध्याय 054 .. श्रीः .. 4\.54\. अध्यायः 54 ##Mahabharata - Virata Parva - Chapter Topics## सेनामध्ये दुर्योधनमनवलोकयताऽर्जुनेनोत्तरंप्रति तत्पदवीमनु रथयापनचोदना .. 1 .. तथा बाणाभ्यां द्रोणाद्यभिवादनपूर्वकं ताभ्यामेव कर्णमूले कुशलप्रश्नः .. 2 .. द्रोणेन तत्कौशलश्लाघनम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-54\-0 (30577) वैशम्पायन उवाच. 4\-54\-0x (3220) तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः . उपायादर्जुनंस्तूर्णं रथघोषेण नादयन् .. 4\-54\-1 (30578) ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् . दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् .. 4\-54\-2 (30579) त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः . संनामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत् .. 4\-54\-3 (30580) राजानं नात्र पश्यामि रथानीके व्यवस्थितम् . दक्षिणं पक्षमादाय कुरुवो यान्त्युदङ्भुंखाः .. 4\-54\-4 (30581) उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम् . गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम् .. 4\-54\-5 (30582) गवाग्रमभितो गत्वा गाश्चैवाशु निवर्तय . यावदेते निवर्तन्ते कुरवो जवमास्थिताः . तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो .. 4\-54\-6 (30583) वैशम्पायन उवाच. 4\-54\-7x (3221) इत्युक्त्वा समरे पार्थो वैराटिमपराजितः . सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत् .. 4\-54\-7 (30584) ततोऽभ्यवादयत्पार्थो भीष्मं शान्तनवं कृपम् . द्वाभ्यांद्वाभ्यां तथाऽऽचार्यं द्रोणं प्रथमतः क्रमात् .. 4\-54\-8 (30585) द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत् . ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् .. 4\-54\-9 (30586) महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् . न कश्चिद्योद्भिमिच्छेत न च गुप्तं स्वजीवितम् . अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे .. 4\-54\-10 (30587) एतद्ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते . मेघःक सविद्युत्स्तनितो रोरवीति च वानरः .. 4\-54\-11 (30588) आस्थाय च रथं याति गाण्डीवं विक्षिपन्धनुः .. 4\-54\-12 (30589) अश्वानां स्तनतां शब्दो वहतां पाकशासनिम् . रथस्याम्बुधरस्येव श्रूयते भृशदारुणः .. 4\-54\-13 (30590) दारयन्निव तेजस्वी वसुधां वासवात्मजः . एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः. 4\-54\-14 (30591) श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः .. इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ . 4\-54\-15 (30592) रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ .. इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः . 4\-54\-16 (30593) संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् .. चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः . 4\-54\-17 (30594) अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् .. निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम् . 4\-54\-18 (30595) अभिवादयते पार्थः पूजयन्मामरिंदमः .. अमर्षेण हि संपूर्णो दुःखेन प्रतिबोधितः. 4\-54\-19 (30596) अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् .. द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च . 4\-54\-20 (30597) ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः .. रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी. 4\-54\-21 (30598) खङ्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः .. .. 4\-54\-22 (30599) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुःपञ्चाशोऽध्यायः .. 54 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 055 .. श्रीः .. 4\.55\. अध्यायः 55 ##Mahabharata - Virata Parva - Chapter Topics## arjunena सेनामध्ये सुयोधनानवलोकनेन तस्य गवामादानेन गमनसंभावनया रथेन गवाग्रं प्रत्यभियानम् .. 1 .. भीष्मेण पार्थभावविज्ञानात्सेनया सह तमनुधावनम् .. 2 .. गवान्तिकमुपगतवताऽर्जुनेन तद्रक्षिणां बाणगणैरभिहननेन गवां vinivartanam .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-55\-0 (30600) वैशम्पायन उवाच. 4\-55\-0x (3222) तमदूरमुपायान्तं दृष्ट्वा पाण्डवमर्जुनम् . नारयः प्रेक्षितुं शेकुस्तपन्तं हि यथा रविम् .. 4\-55\-1 (30601) स तं दृष्ट्वा रथानीकं पार्थः सारथिमब्रवीत् . इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम . यावत्समीक्षे व्यूहेऽस्मिन्मम शत्रुं सुयोधनम् .. 4\-55\-2 (30602) रक्तवैडूर्यविकृतं मणिप्रवरभूषितम् . परं जानाम्यहं तस्य ध्वजं दूरात्समुच्छ्रितम् .. 4\-55\-3 (30603) यद्येनमिह पश्यामि दुर्बुद्धिमतिमानिनम् . यमाय प्रेषयिष्यामि सहायः स्याद्यदीश्वरः .. 4\-55\-4 (30604) सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् . सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि .. 4\-55\-5 (30605) हनिष्यामि तमेवाद्य शरैर्गाण्डीवनिःसृतैः . तस्मिन्हते भविष्यन्ति सर्व एव पराजिताः .. 4\-55\-6 (30606) शरैश्च शमयिष्येऽहं धार्तराष्ट्रं ससौबलम् . असभ्यानां च वक्तारं कुरूणां किल किल्विषम् .. 4\-55\-7 (30607) राजानं नेह पश्यामि निरापिषमिदं बलम् . अभिद्रेव ह राजानं व्यक्तमित्यत्र निर्भयः .. 4\-55\-8 (30608) आस्थितो मध्यमाचार्योप्यश्वत्थामाऽप्यनन्तरम् . कृपकर्णौ पुरस्तात्तु महेष्वासौ व्यवस्थितौ .. 4\-55\-9 (30609) भूरिश्रवाः सोमदत्तो बाह्लीकश्च जयद्रथः . दक्षिणं पक्षमाश्रित्य स्थिता युद्धविशारदाः .. 4\-55\-10 (30610) साल्वराजो द्युमत्सेनो वृषसेनश्च सौबलः . दशार्णश्चैव कालिङ्गो वामं पक्षं समाश्रितः .. 4\-55\-11 (30611) पृष्ठतः कुरुमुख्यश्च भीष्मस्तिष्ठति दंशितः . सोऽर्धसैन्येन बलवान्सर्वेषां नः पितामहः .. 4\-55\-12 (30612) दुर्योधनं न पश्यामि क्व नु राजा स तिष्ठति . उत्सृंज्यैतद्रथानीकं याहि यत्र सुयोधनः .. 4\-55\-13 (30613) तं हत्वा संनिवर्तिष्ये गाः स आदाय गच्छति . गवाग्रमभितो याहि यत्र राजा भविष्यति .. 4\-55\-14 (30614) वैशम्पायन उवाच. 4\-55\-15x (3223) इत्युक्त्वा समरे पार्थो वैराटिमपराजितः . संस्पृशानो धनुर्दिव्यं त्वरमाणोऽगमत्तदा .. 4\-55\-15 (30615) ततो भीष्मोऽब्रवीद्वाक्यं कुरुमध्ये परंतपः . चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः . 4\-55\-16 (30616) अतीव ज्वलते लक्ष्म्या पाकशासनिरागतः . एष दुर्योधनं पार्थो मार्गते निकृतिं स्मरन् .. 4\-55\-17 (30617) सेनामत्यर्थमालोक्य त्वरते ग्रहणेऽस्य च . मृगं सिंह इवादातुमीक्षते पाकशासनिः .. 4\-55\-18 (30618) नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमर्हति . तस्य पार्ष्णि ग्रहीष्यामो जवेनाभिप्रधावतः .. 4\-55\-19 (30619) न ह्येनमभिसंक्रुद्धमेको युद्ध्येत संयुगे . अन्यो देवान्महादेवात्कृष्णाद्वा देवकीसुतात् . आचार्याच्च सपुत्राद्वा भारद्वाजान्महारथात् .. 4\-55\-20 (30620) किं नो गावः करिष्यन्ति द्रव्यं वा विपुलं तथा . दुर्योधनः पार्थगतः पुरा प्राणान्विमुञ्चति .. 4\-55\-21 (30621) वैशम्पायन उवाच. 4\-55\-22x (3224) इत्युक्त्वा समरे भीष्मः सेनया सह कौरवः . अन्वधावत्तदा पार्थं धार्तराष्ट्रस्य रक्षणे .. 4\-55\-22 (30622) विक्रोशमात्रं यात्वा तु पार्थो वैराटिमब्रवीत् . इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम .. 4\-55\-23 (30623) एतदग्रं गवां दृष्टं मन्दं वाहय सारथे . याह्युत्तरेण सेनाया गाश्चैव प्रविभज्य च .. 4\-55\-24 (30624) परिक्षिप्य गवां यूथमत्र योत्स्ये सुयोधनम् . गच्छन्ति सत्वरा गावः सगोपाः परिमोचय .. 4\-55\-25 (30625) तत्र गत्वा पशून्वीर सगोपान्परिमोचय . अन्तरेण च सेनायाः प्राङ्मुखो गच्छ चोत्तर .. 4\-55\-26 (30626) इमे त्वतिरथाः सर्वे मम वीर्यपराक्रमम् . पश्यन्तु कुरवो युद्धे महेन्द्रस्येव दानवाः .. 4\-55\-27 (30627) वैशम्पायन उवाच. 4\-55\-28x (3225) ततः स रथिनां श्रेष्ठो नाम विश्राव्य चात्मनः . निशिताग्राञ्शरांस्तीक्ष्णान्मुमोचांतकसन्निभान् .. 4\-55\-28 (30628) शलभैरिव चाकाशं धाराभिरिव पर्वतम् . निरावकाशमभवच्छरैः क्षिप्तैः किरीटिना .. 4\-55\-29 (30629) विकीर्यमाणास्तु शरैस्ते योधा धार्तराष्ट्रिकाः . गाश्चैव न च पश्यन्ति पार्थमुक्तैरजिह्मगैः .. 4\-55\-30 (30630) सा चापि बहुला सेना पार्थबाणाभिपीडिता . नापश्यद्विवृतां भूमिं नान्तरिक्षं दिशोपि वा .. 4\-55\-31 (30631) अर्जुनस्तु तदा हृष्टो दर्शयन्वीर्यमात्मनः . पीडयामास सैन्यानि गाण्डीवप्रसृतैः शरैः .. 4\-55\-32 (30632) तेषां नैवापयाने च नाभियाने भवन्मतिः . शीघ्रतामेव पार्थस्य पूजयन्तस्तु विस्मिताः .. 4\-55\-33 (30633) चन्द्रावदातं सामुद्रं कुरुसैन्यभयंकरम् . ततः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम् . ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् .. 4\-55\-34 (30634) तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च . शब्देनामानुषाणां च भूतानां ध्वजवासिनाम् . वियद्गतानां देवानां मानुषाणां रवेण च .. 4\-55\-35 (30635) ऊर्ध्वं पुच्छं विधून्वाना हेममाणाः समन्ततः . गावः सवत्साः संत्रस्ता निवृत्ता दक्षिणां दिशं .. 4\-55\-36 (30636) ततः स समरे शूरो बीभत्सुः शत्रुपूगहा . गोपालांश्चोदयामास गावश्चोदयतेति च .. 4\-55\-37 (30637) उत्तरं चाह बीभत्सुर्हर्षयन्पाण्डुनन्दनः . गवामग्रं समीक्षस्व गश्चैवाशु निवर्तय .. 4\-55\-38 (30638) यावदेते निवर्तन्ते कुरवो जवमास्थिताः . याह्युत्तरेण गाश्चैताः सैन्यानां च नृपात्मज .. 4\-55\-39 (30639) पश्यन्तु कुरवः सर्वे मम वीर्यपराक्रमम् .. 4\-55\-40 (30640) वैशम्पायन उवाच . ते लाभमिव मन्वानाः कुरवोऽर्जुनमाहव. 4\-55\-41x (3226) दृष्टवा यान्तमदूरस्थं क्षिप्रमभ्यपतन्रथैः .. हस्त्यश्वपरिवारेण महताऽभिविराजता. 4\-55\-41 (30641) योधैः प्रासासिहस्तैश्च चापबाणोद्यतायुधैः .. तान्यनीकान्यशोभन्त कुरूणामाततायिनाम्. 4\-55\-42 (30642) संसर्पन्त इवाकाशे विद्युत्वन्तो वलाहकाः .. तानि दृष्ट्वाऽप्यनीकानि निवर्तितरथानि च. 4\-55\-43 (30643) पार्थोऽपि वायुवद्धोरं सैन्याग्रं व्यधुनोच्छरैः .. तां शत्रुसेनां तरसा प्रणुद्य गाश्चापि जित्वा धनुषा परेण. 4\-55\-44 (30644) दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाऽभ्यगच्छन् .. गोषु प्रयातासु जवेन मात्स्यान्किरीटिनं प्रीतियुतं च दृष्ट्वा. 4\-55\-45 (30645) पशून्समादाय ततो निवृत्ता गोपाः समस्ताः प्रययुश्च राष्ट्रम् .. .. 4\-55\-46 (30646) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चपञ्चासोऽध्यायः .. 55 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 056 .. श्रीः .. 4\.56\. अध्यायः 56 ##Mahabharata - Virata Parva - Chapter Topics## अर्जुनेनोत्तरंप्रति द्रोणकर्णादिरथानामसाधारणध्वजचिह्नप्रदर्शनपूर्वकं तत्तन्नामनिर्देशेन तत्तत्पराक्रमवर्णनम् .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-56\-0 (30647) वैशम्पायन उवाच. 4\-56\-0x (3227) ततस्त्रीणि सहस्राणि रथानां च धनुष्मताम् . घोराणि कुरुवीराणां पर्यकीर्यन्त भारत .. 4\-56\-1 (30648) कर्णो रथसहस्रेण प्रत्यगृह्णाद्धनञ्जयम् . भीष्मः शान्तनवो धीमान्सहस्रेण पुरस्कृतः .. 4\-56\-2 (30649) तथा रथसहस्रेण भ्रातृभिः परिवारितः . पश्चाद्दुर्योधनोऽतिष्ठद्यशसा च श्रिया ज्वलन् .. 4\-56\-3 (30650) अतिष्ठन्निवकाशेषु पादाताः सह वाजिभिः . भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः .. 4\-56\-4 (30651) तानि दृष्ट्वा ह्यनीकानि विततानि महात्मनाम् . वैराटिमुत्तरं तं तु प्रत्यभाषत पाण्डवः .. 4\-56\-5 (30652) जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते . शोणाश्चाश्वा रथे युक्ता द्रोण एष प्रकाशते .. 4\-56\-6 (30653) आचार्यो निपुणो धीमान्ब्रह्मविच्छूरसत्तमः . आहवे चाप्रतिद्वन्द्वो दूरपाती महारथः .. 4\-56\-7 (30654) सुप्रसन्नो महावीरः कुरुष्वैनं प्रदक्षिणम् . अत्रैव चाविरोधेन एष धर्मः सनातनः .. 4\-56\-8 (30655) यदि मे प्रहरेद्द्रोणः शरीरे मे प्रहृष्यतः . ततोऽस्मिन्प्रहरिष्यामि नान्यथा बुद्धिरस्ति मे .. 4\-56\-9 (30656) भारताचार्यमुख्येन ब्राह्मणेन महात्मना . तेन मे युध्यमानस्य मन्दं वाहय सारथे .. 4\-56\-10 (30657) ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु शोभते . भारताचार्यपुत्रस्तु सोऽश्वत्थामा विराजते .. 4\-56\-11 (30658) ध्वजाग्रं दृश्यते यत्र बालसूर्यसमप्रभम् . दुर्जयः सर्वसैन्यानां देवैरपि सवासवैः . तेन मे युध्यमानस्य मन्दं वाहय सारथे .. 4\-56\-12 (30659) ध्वजाग्रे गोवृषो यस्य काञ्चनोऽभिविराजते . आचार्यवरमुख्यस्तु कृप एष महारथः .. 4\-56\-13 (30660) द्रोणेन च समो वीर्ये पितुर्मे परमः सखा . तेन मे युध्यमानस्य मन्दं वाहय सारथे .. 4\-56\-14 (30661) यस्य काञ्चनकम्बूभिर्हस्तिकक्ष्यापरिष्कृतः . ध्वजः प्रकाशते दूराद्रथे विद्युद्गणोपमः .. 4\-56\-15 (30662) एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम् . दृढवैरी सदाऽस्माकं नित्यं कटुकभाषणः .. 4\-56\-16 (30663) यस्याश्रयबलादेव धार्तराष्ट्रः ससौबलः . अस्मान्निरस्य राज्याच्च पुनरद्यापि योत्स्यति .. 4\-56\-17 (30664) एष वै स्पर्धते नित्यं मया सह सुदुर्जयः . जामदग्न्यस्य रामस्य शिष्यो ह्येष महारथः .. 4\-56\-18 (30665) सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतांवरः . युद्धेऽप्रतिमवीर्यश्च दृढवेधी पराक्रमी .. 4\-56\-19 (30666) अद्याहं युद्धमेतेन करिष्ये सूतबन्धुना . द्रष्टा त्वमावयोर्युद्धं बलिवासवयोरिव .. 4\-56\-20 (30667) महारथेन शूरेण सूतपुत्रेण धन्विना . तेन मे युध्यमानस्य शीघ्रं वाहय सारथे .. 4\-56\-21 (30668) यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः . एष दुर्योधनस्तत्र कौरवो यशसा वृतः .. 4\-56\-22 (30669) लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् . तेन मे युध्यमानस्य शीघ्रं वाहय सारथे .. 4\-56\-23 (30670) यस्तु श्वेतावदातेन पञ्चतालेन केतुना . वैडूर्यमयदण्डेन तालवृक्षेण राजते .. 4\-56\-24 (30671) हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् . रामेण जामदग्न्येन द्वैरथेनाजितः पुरा .. 4\-56\-25 (30672) शीघ्रश्च लगुवेधी च लघुहस्तः प्रतापवान् . एष शान्तनवो भीष्मः सर्वेषां नः पितामहः .. 4\-56\-26 (30673) ककुदः सर्वसैन्यानां सर्वशस्त्रभृतांवरः . जयश्रियाऽवबद्धस्तु सुयोधनवशानुगः . पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् .. 4\-56\-27 (30674) इत्येतांस्त्वरितः पार्थः कथयित्वा तु चोत्तरे . रूपतश्चिह्नतश्चैव युद्धाय त्वरते पुनः .. .. 4\-56\-28 (30675) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्पञ्चाशोऽध्यायः .. 56 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-56\-9 शरीरे प्रहरिष्यतः इति नान्यया युद्धमस्ति मे इति चो धो पाठः .. 9 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 057 .. श्रीः .. 4\.57\. अध्यायः 57 ##Mahabharata - Virata Parva - Chapter Topics## arjunasya भीष्मद्रोणादिभिः सह युद्धम् .. 1 .. अर्जुनेन कर्णस्य पराभवः .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-57\-0 (30676) वैशम्पायन उवाच. 4\-57\-0x (3228) अश्वत्थामा ततस्तत्र कर्णं संप्रेक्ष्य वीर्यवान् . उवाच स्मयमानोऽसौ सूतपुत्रमरिन्दमम् .. 4\-57\-1 (30677) कर्ण यस्त्वं सभामध्ये बह्वबद्धं विकत्थसे . न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् .. 4\-57\-2 (30678) एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः . संग्रामशिरसो मध्ये दृम्भते केसरी यथा .. 4\-57\-3 (30679) शूरोसि यदि संग्रामे दर्शयस्व सभां विना .. 4\-57\-4 (30680) यद्यशक्तोसि संग्रामे पार्थेनाद्भुतकर्मणा . पुनरेव सभां गत्वा धार्तराष्ट्रेण धीमता . मातुलं परिगृह्याशु मन्त्रयस्व यथासुखम् .. 4\-57\-5 (30681) वैशम्पायन उवाच. 4\-57\-6x (3229) एवमुक्तस्तथा कर्णः क्रोधादुद्वृत्य लोचने . द्रोणपुत्रमिदं वाक्यमुवाच कुरुसन्निधौ .. 4\-57\-6 (30682) नाहं बिभेमि बीभत्सोर्न कृष्णाद्देवकीसुतात् . पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः .. 4\-57\-7 (30683) सत्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् . गर्जतां जायते दर्पः स्वरश्च न विषीदति .. 4\-57\-8 (30684) पश्यत्वाचार्यपुत्रो मामर्जुनेनातिरंहसा . युध्यमानं सुसंयुक्तं जयो वै मय्यवस्थितः .. 4\-57\-9 (30685) वैशम्पायन उवाच. 4\-57\-10x (3230) ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः . दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथिसत्तमः .. 4\-57\-10 (30686) महात्मानं मन्दबुद्धिर्निश्वसन्धृतराष्ट्रजः . उवाच स महाराज राजा दुर्योधनस्तदा .. 4\-57\-11 (30687) न विद्मो ह्यर्जुनं तत्र वसन्तं मत्स्यवेश्मनि . तेनेदं कर्ण मत्स्यानामग्रहीष्म धनं बहु .. 4\-57\-12 (30688) एवं चेत्तर्हि गच्छामो विसृजन्तो धनं बहु . अयशो नातिवर्तेत लोकयोरुभयोरपि .. 4\-57\-13 (30689) किं च युद्धात्परं नास्ति क्षत्रियाणां सुखावहम् . तस्मात्पार्थेन संग्रामं कुर्महे न पलायनम् .. 4\-57\-14 (30690) एतावदुक्त्वा राजा वै ह्यभियानमियेष सः . तथा दशसहस्राणि वीराणां हि धनुष्मताम् . अभ्यद्रवंस्तदा पार्थं शलभा इव पावकम् .. 4\-57\-15 (30691) वर्मिता वाजिनस्तत्र संभृताश्च पदातिभिः . भीमरूपाश्च मातङ्गास्तोमराङ्कुशपाणिभिः . 4\-57\-16 (30692) अधिष्ठिताः सुसंयत्तैर्हस्तिशिक्षाविशारदैः . अभ्यद्रवन्सुसंक्रुद्धाश्चापहस्तोद्यतायुधाः .. 4\-57\-17 (30693) पञ्च चैनं रथोदग्रास्त्वरिताः पर्यवारयन् . द्रोणो भीष्मश्च कर्णश्च कुरुराजश्च वीर्यवान् .. 4\-57\-18 (30694) अश्वत्थामा महाबाहुर्धनुर्वेदपरायणः . इषूंश्च सम्यगस्यन्तो जीमूता इव वार्षिकाः .. 4\-57\-19 (30695) ते लाभमिव मन्वानाः प्रत्यगृह्णन्धनंजयम् . शरौघानभिवर्षन्तो नादयन्तो दिशो दश .. 4\-57\-20 (30696) ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः . दिव्यमस्त्रं प्रकुर्वाणः प्रत्ययाद्रथिसत्तमान् .. 4\-57\-21 (30697) यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् . तथा गाण्डीवनिर्मुक्तैः शरैराच्छादयद्दिशः .. 4\-57\-22 (30698) न रथानां न चाश्वानां न ध्वजानां न वर्मिणाम् . अतिविद्धैः शितैर्बाणैरासीदद्व्यङ्गुलिरन्तरम् .. 4\-57\-23 (30699) दैवयोगाद्धि पार्थस्य हयानामुत्तरस्य च . शिक्षाबलोपपन्नत्वादस्त्राणां वै परिक्रमात् . ध्वजगाण्डीवयोश्चापि दैव्या शक्त्या च मायया .. 4\-57\-24 (30700) इतस्ततश्च संयाने दूरे वाऽप्यथवाऽन्तिके . दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ . न च रुध्येद्गतिस्तस्य रथस्य मनसो यथा .. 4\-57\-25 (30701) समरेषु तु विद्वांसस्तस्य तांस्तान्परिक्रमान् . वीर्यमत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद्बलम् . त्रेसुरेवं परे भीताः पराङ्मुखरथा अपि. 4\-57\-26 (30702) कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः . नारयः प्रेक्षितुं शेकुर्ज्वलन्तमिव पावकम् .. 4\-57\-27 (30703) तानि भिन्नान्यनीकानि रेजुरर्जुनमार्गणैः . तिग्मांशोश्च घनाभ्राणि व्याप्तानीव गभस्तिभिः .. 4\-57\-28 (30704) अशोकाना वनानीव सञ्चितैः कुसुमैः शुभैः . पार्थः संरञ्जयामास रुधिरेणाकुलं बलम् .. 4\-57\-29 (30705) सहस्रशोऽर्जुनशरैश्छिन्नान्युच्चावचानि च . छत्राणि च पताकाश्च खेऽभ्युवाह सदागतिः .. 4\-57\-30 (30706) ये ह्यर्जुनबलत्रस्ताः परिपेतुर्दिशो दश . रथात्तं देशमुत्सृज्य पार्थच्छिन्नयुगा हयाः .. 4\-57\-31 (30707) निकृत्तपूर्वचरणास्ते निपेतुः शितैः शरैः . शिरोभिः प्रथमं जग्मुर्मेदिनीं जघनैर्हयाः .. 4\-57\-32 (30708) चक्षुर्नासाविषाणेषु दन्तवेष्टेषु च द्विपान् . मर्मस्वन्येषु चाहत्य तथा निघ्नन्गजोत्तमाः .. 4\-57\-33 (30709) कौरवाणां गजानां च शरीरैर्गतचेतसाम् . क्षणेन संवृता भूमिर्मेघैरिव नभस्थलम् .. 4\-57\-34 (30710) अस्त्रैर्दिव्यैर्महाबाहुरर्जुनः प्रहसन्निव . बडबामुखसंभूतः कालाग्निरिव संवृतः .. 4\-57\-35 (30711) यथा युगान्तसमये सर्वं स्थावरजङ्गमम् . कालपक्वमशेषेण धक्ष्येदुग्रशिखः शिखी .. 4\-57\-36 (30712) तद्वत्पार्थोऽस्रतेजोभिर्धनुषो निस्वनेन च . दैवाद्वीर्याच्च बीभत्सुस्तस्मिन्दौर्योधने बले .. 4\-57\-37 (30713) रणे शक्तिममित्राणां प्रणीयोपनिनाय सः . चेष्टां प्रायेण भूतानां रात्रिः प्राणभृतामिव .. 4\-57\-38 (30714) सोऽतीयात्सहसा शत्रून्सहसा तेऽभिपेदिरे . शीघ्रादूरं दृढामोघमस्त्रमस्यातिमानुषम् . दृष्ट्वा ते कौरवा भीता अतिमानुषविक्रमम् .. 4\-57\-39 (30715) खगपत्राभिसंवीतैः खाविष्टैः खगमैरिव . अर्जुनस्य खमावव्रे लोहितप्राणपैः खगैः .. 4\-57\-40 (30716) अर्जुनेन विनिर्मुक्ताः शरा गाण्डीवधन्वना . तार्क्ष्यवेगा इवाकाशे ससञ्जुः परमर्मसु .. 4\-57\-41 (30717) वर्माणि सारथिश्चैव हेमजालानि वाजिनाम् . किरीटं सूर्यसंकाशं वैयाघ्रमथ चर्म च .. 4\-57\-42 (30718) ततः सर्वाणि गात्राणि रथस्य द्विषतां शरैः . नीहारेणेव भूतानि छन्नानीह चकाशिरे .. 4\-57\-43 (30719) सकृदेव न तं शेकुः कथमभ्यसितुं परे . अनभ्यस्तः पुनस्तैर्हि रथः सोभिपपात तान् .. 4\-57\-44 (30720) तच्छरा द्विट्शरीरेषु यथा च न ससञ्जिरे . द्विधाऽनीकेषु बीभत्सोर्न ससञ्ज रथस्तथा .. 4\-57\-45 (30721) स तद्धि क्षोभयामास विगाह्यारिबलं रथी . अनन्तवेगो भुजगः क्रीडन्निव महार्णवे .. 4\-57\-46 (30722) अस्यतो नित्यमत्यर्थं सर्वघोषाधिकस्तथा . संनादः श्रूयते भूतैर्धनुषश्च किरीटिनः .. 4\-57\-47 (30723) संच्छिन्नास्तत्र मातङ्गा बाणैरल्पान्तरान्तरैः . संस्यूतास्तत्र दृश्यन्ते मेघा इव गभस्तिभिः .. 4\-57\-48 (30724) दिशोऽनुभ्रमतः सर्वा सव्यदक्षिणमस्यतः . सततं दृश्यते युद्धे सायकासनमण्डलम् .. 4\-57\-49 (30725) पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन . नालक्ष्येषु शराः पेतुस्तस्य गाण्डीवधन्वनः .. 4\-57\-50 (30726) महागजसहस्रस्य युगपन्मृद्गतो वनम् . कौन्तेयरथमार्गस्तु रणे घोरतरोऽभवत् .. 4\-57\-51 (30727) नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह . हन्त्यस्मानिति मन्यन्ते पार्थेनैवार्दिताः परे .. 4\-57\-52 (30728) घ्नन्तमत्यर्थमहितान्सव्यसाचिनमाहवे . कालमर्जुनरूपेण ग्रसन्तमिव च प्रजाः .. 4\-57\-53 (30729) कुरुसेनाशरीराणि पार्थेनानाहतान्यपि . पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात् .. 4\-57\-54 (30730) ओषधीनां शिरांसीव कालपक्तिसमन्वयात् . अवनेमुः कुरूणां हि शिरांस्यर्जुनजाद्भयात् .. 4\-57\-55 (30731) चकार चार्जुनः क्रोधाद्विमुखान्रुषितानपि .. 4\-57\-56 (30732) अर्जुनेनापि भिन्नानि बलाग्नाणि पुनः क्वचित् . चक्रुर्लोहितधाराभिर्धरणीं लोहितोत्तराम् .. 4\-57\-57 (30733) लोहितेनापि संपृक्तैः पांसुभिः पवनोद्धतैः . तेनैव च समुद्धूतैः सूक्ष्मैर्लोहितबिन्दुभिः .. 4\-57\-58 (30734) लोहितार्द्रैः प्रहरणैः प्रभग्ना लोहितोक्षिताः . लोहितेषु निमग्नास्ते निहताश्च किरीटिना .. 4\-57\-59 (30735) बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः . आकाशं तत्क्षणेनासीत्सन्ध्याभ्रमिव लोहितं .. 4\-57\-60 (30736) अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः . निवर्तन्ते न जित्वारिं नित्यजल्पविचक्षणाः .. 4\-57\-61 (30737) तान्सर्वान्समरे शूरान्पौरुषे पर्यवस्थितान् . दिव्यैरस्त्रैरमोघात्मा सर्वानार्च्छद्धनुर्धरान् .. 4\-57\-62 (30738) स तु द्रोणं त्रिसप्तत्या नाराचानां समार्पयत् . अशीत्या शकुनिं चैव द्रौणिमप्याशु सप्तभिः .. 4\-57\-63 (30739) दुःसहं दशभिर्बाणैरर्जुनः समविध्यत . दुश्यासनं द्वादशभिः कृपं शारद्वतं त्रिभिः . भीष्मं शान्तनवं षष्ट्या प्रत्यविध्यत्स्तनान्तरे .. 4\-57\-64 (30740) स कर्णं कर्णिनाऽविध्यत्पीतेन निशितेन च . वासविर्द्विषतां मध्ये विव्याध परमेषुणा .. 4\-57\-65 (30741) स कर्णं सतनुत्राणं निर्भिद्य निशितः शरः . अगच्छद्दानयन्भूमिं चोदितो दृढधन्वना .. 4\-57\-66 (30742) ततोऽस्य वाहान्व्यहनच्चतुर्भिश्चतुरः क्षुरैः . सारथेश्च शिरः कायादपाहरदरिन्दमः . अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम् .. 4\-57\-67 (30743) तस्मिन्विद्धे महाभागे कर्णे सर्वास्त्रपारगे . हताश्वसूते विरथे ततोऽनीकमभज्यत .. .. 4\-57\-68 (30744) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तपञ्चाशोऽध्यायः .. 57 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 058 .. श्रीः .. 4\.58\. अध्यायः 58 ##Mahabharata - Virata Parva - Chapter Topics## arjunena रणे विकर्णादिपराभवनपूर्वकं कर्णानुजहननम् .. 1 .. अर्जुनपराजितेन कर्णेन रणाङ्कणादपयानम् .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-58\-0 (30745) वैशम्पायन उवाच. 4\-58\-0x (3231) तत्प्रभग्नं बलं सर्वं विपुलौघस्वनं तथा . भीष्ममासाद्य संतस्थौ वेलामिव महोदधिः .. 4\-58\-1 (30746) तानि सर्वाणि गाङ्गेयः समाश्वास्य परंतपः . ततो व्यूह्य महाबाहुः समरेष्वपराजितः .. 4\-58\-2 (30747) रथनागाश्वकलिकं युयुजे युद्धकोविदः . अभेद्यं पंरसैन्यानां शूरैरपि समीक्षितम् .. 4\-58\-3 (30748) आचार्यदुर्योधनसूतपुत्रैः कृपेण भीष्मेण च पालितानि . अवध्यकल्पानि दुरासदानि रथाश्वमातङ्गसमाकुलानि च .. 4\-58\-4 (30749) तेषामनीकानि किरीटमाली व्यूढानि दृष्ट्वा विपुलध्वजानि . गाण्डीवधन्वा द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच .. 4\-58\-5 (30750) सुसंगृहीतैरथ रश्मिभिस्त्वं हयान्नियम्य प्रसमीक्ष्य यत्तः . संप्रेषयाशु प्रतिवीरमेनं वैकर्तनं योधयितुं वृणोमि .. 4\-58\-6 (30751) यां हस्तिकक्ष्यां बहुधा विचित्रां स्तम्भे रथे पश्यसि दर्शनीयाम् . विवर्तमानां ज्वलनप्रकाशां वैकर्तनस्यैतदनीकमग्र्यम् .. 4\-58\-7 (30752) एतेन शीघ्रं प्रतिपादयेमान् श्वेतान्हयान्काञ्चनजालकक्ष्यान् . सर्वं जवं तत्र विदर्शयिष्ये ह्यासादयैतद्रथवीरवृन्दम् .. 4\-58\-8 (30753) गजो गजनेव हि योद्धुकामो मया सदा काङ्क्षति सूतपुत्रः . तमेव मां प्रापय सूतपुत्रं दुर्योधनोपाश्रयजातदर्पम् . तं पातयिष्यामि रथस्य मध्ये सहस्रनेत्रोऽशनिनेव वृत्रम् .. 4\-58\-9 (30754) वैशम्पायन उवाच. 4\-58\-10x (3232) स तैर्हयैर्जातजवैर्बृहद्भिः पुत्रो विराटस्य हिरण्यकक्ष्यै . विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये .. 4\-58\-10 (30755) तमापतन्तं परमेण तेजसा समीक्ष्य वैकर्तनमभ्यरक्षन् . अभ्यद्रवंस्ते रथवीरवृन्दा व्याघ्रेण चाक्रान्तमिवर्षभं रणे .. 4\-58\-11 (30756) चित्राङ्गदश्चित्ररथश्च वीरः संग्रामजिद्दुःसहचित्रसेनौ . विविंशतिर्दुर्मुखदुर्जयौ च विकर्णदुःशासनसौबलाश्च . शोणो निषेधश्च तमन्वयुस्ते वैकर्तनं शीघ्रतरं युवानः .. 4\-58\-12 (30757) पुत्रा ययुस्ते सहसोदराश्च वैकर्तनं पार्थगतं समीक्ष्य . प्रगृह्य चापानि महाबला रणे धनंजयं पर्यकिरञ्शरार्चिभिः .. 4\-58\-13 (30758) तेषां धनुर्ज्याकृतनैकतन्त्रीं प्रासोपवीणां शरसङ्घकोणाम् . कराग्रयन्त्रां स्थिरचापदण्डां वीणामुपावादयदाशु पार्थः .. 4\-58\-14 (30759) तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन . विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद .. 4\-58\-15 (30760) ततो विकर्णस्य धनुर्विकृत्य जाम्बुनदेनोपहितं दृढज्यम् . न्यपातयत्तद्ध्वजमस्य विद्ध्वा छिन्नध्वजः सोऽप्यपयाञ्जवेन .. 4\-58\-16 (30761) तं शात्रवाणां गणवाधितारं कर्माणि कुर्वाणममानुपाणि . शत्रुंतपो वैरममृष्यमाणः समार्पयत्कूर्मनखेन पार्थम् .. 4\-58\-17 (30762) स तेन राज्ञाऽतिरथेन विद्धो विगाहमानो ध्वजिनीं पेरपाम् . शत्रुंतपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान .. 4\-58\-18 (30763) ततः स विद्धो भरतर्षभेण बाणेन कायावरणातिगेन . गतासुराजौ निपपात राजन्नगो नगाग्रादिव वातरुग्णः .. 4\-58\-19 (30764) रथर्षभास्ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः . चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि .. 4\-58\-20 (30765) हताश्च पार्थेन नरप्रवीरा भूमौ युवानः सुष्रुषुः सुवेषाः . वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन सङ्ख्ये . सुवर्णकार्ष्णायसवर्भनद्धा नागा यथा हैमवते प्रवृद्धाः .. 4\-58\-21 (30766) तथा स शत्रून्समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः . चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते .. 4\-58\-22 (30767) सुजीर्णपर्णानि यथा वसन्ते विशातयित्वा तु रजो नुदन्खे . तथा सपत्नान्विकिरन्किरीटी चचार सङ्ख्येऽतिरथो रथेन .. 4\-58\-23 (30768) शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्वः . एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली .. 4\-58\-24 (30769) तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमदप्रतापी . प्रगृह्य दन्ताविव नागराजो महाबलः सिंहमिवाजगाम .. 4\-58\-25 (30770) स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः पार्थमुपाजघान् . विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्विजघ्ने .. 4\-58\-26 (30771) तमापतन्तं समरे किरीटी वैकर्तनं सर्वसमृद्धतेजाः . प्रच्छादयामास महाधनुष्मान्न्यषेधयच्छत्रुगणांश्च वीरः .. 4\-58\-27 (30772) निहत्य कर्णस्य ततः किरीटी पुरश्चरांश्चापि च पृष्ठगोपान् . समीपमभ्यागमदप्रमेयो वितत्य पक्षौ गरुडो यथोरगम् .. 4\-58\-28 (30773) तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ . कर्णं च पार्थं च निशम्य युद्धे दिदृक्षमाणाः कुरवोऽवतस्थुः .. 4\-58\-29 (30774) तं पाण्डवः स्पष्टमुदीर्णकोपं कृतागसं कर्णमुदीक्ष्य कोपात् . क्षणेन साश्वं सरथं ससूतमन्तर्दधे मेघ इवातिवृष्ट्या .. 4\-58\-30 (30775) ततः सयुग्याः सरथाः सनागा योधा विनेदुर्भरतर्षभाणाम् . अन्तर्हितं भीष्ममुखाः समीक्ष्य किरीटिना कर्णरथं पृषत्कैः .. 4\-58\-31 (30776) स चापि तानर्जुनबाहुमुक्ताञ्शराञ्शरौघैः प्रतिहत्य तूर्णम् . बभौ महात्मा सधनुः सबाणः सविष्फुलिङ्गोऽग्निरिवाथ कर्णः .. 4\-58\-32 (30777) ततस्तु जज्ञे करतालघोषः सशङ्खभेरीपणवाकुलस्तु . प्रक्ष्वेलितास्फोटितसिंहनादैर्वैकर्तनं पूजयतां कुरूणाम् .. 4\-58\-33 (30778) आधूतलाङ्गूलमहापताकं रथोत्तमं श्रेष्ठतमं कुरूणाम् . ततः सगाण्डीवकृतप्रणादं किरीटिनं प्रेक्ष्य ननाद कर्णः .. 4\-58\-34 (30779) पार्थोपि वैकर्तनमर्दयित्वा साश्वं सकेतुं सरथं ससूतम् . ननाद हर्षात्सहसा किरीटी पितामहं द्रोणकृपौ च दृष्ट्वा .. 4\-58\-35 (30780) सिषेच पार्थं बहुभिः शरौघैर्वैकर्तनः संयति तीक्ष्णवेगैः . वैकर्तनश्चापि किरीटमाली प्रच्छादयामास शितैः शरौघैः .. 4\-58\-36 (30781) तयोरमोघन्सृजतोः शरौघानस्त्रज्ञयोरास महान्विमर्दः . राहुप्रमुक्ताविव चन्द्रसूर्यौ क्षणान्तरेणानुददर्श लोकः .. 4\-58\-37 (30782) हतास्तु पार्थेन रथप्रवीरा भूमौ युवानः सुपुपुः सुकेशाः . सुवर्णलोहायसवर्मगात्रा वृक्षा यथा हैमवते निकृत्ताः .. 4\-58\-38 (30783) तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा व्यधमत्सपत्नान् . चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते .. 4\-58\-39 (30784) सुशीर्णपर्णानि यथा वसन्ते विधूनयन्वायुरिवाल्पसारान् . तथा सपत्नान्विधमन्किरीटी चचार सङ्ख्येऽतिरथो रथेन .. 4\-58\-40 (30785) शत्रूनिवेन्द्रः समरे किरीटी विद्रावयंस्तद्रथवीरबृन्दम् . प्राच्छादयच्चरुकिरीटमाली वरेषुभिः शत्रुगणाननेकान् .. 4\-58\-41 (30786) कर्णं तदोवाच किरीटमाली शूरः कुरूणां प्रवरोऽभिगर्जन् .. 4\-58\-42 (30787) कर्ण यस्त्वं सभामध्ये बह्वबद्धं प्रभाषसे . न मे युधि समोस्तीति तदिदं प्रत्युपस्थितम् .. 4\-58\-43 (30788) सभायां पौरुषं प्रोच्य धर्ममुत्सृज्य केवलम् . कर्तुमिच्छसि यत्कर्म तन्मन्ये दुष्करं त्वया. 4\-58\-44 (30789) यत्त्वया कथितं पूर्वं नास्ति मत्सम इत्यपि . तत्सत्यं कुरु राधेय कुरुमध्ये मया सह .. 4\-58\-45 (30790) सभायां यस्तु पाञ्चालीं क्लिश्यमानां तदा त्वया . दृष्टवानस्मि तस्याद्य फलमश्रुहि केवलम् .. 4\-58\-46 (30791) धर्मपाशनिबद्धेन यन्मया मर्षितं तव . तस्य पापस्य राधेय फलं प्राप्नुहि दुर्मते .. 4\-58\-47 (30792) एहि कर्ण मया सार्धमिहाद्य कुरु वैशसम् . प्रेक्षका कुरवः सन्तु सर्वे ते सहसैनिकाः .. 4\-58\-48 (30793) इदानीमेव तावत्त्वमपयातो रणान्मम . कस्माज्जीवसि राधेय निहतस्त्वनुजस्तव .. 4\-58\-49 (30794) यो भ्रातरं पातयित्वा कस्त्यक्त्वा च रणाजिरम् . त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः .. 4\-58\-50 (30795) कर्ण उवाच. 4\-58\-51x (3233) ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर . विशेषितो हि त्वं वाचा कर्मणाप्रतिमं भुवि .. 4\-58\-51 (30796) यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् . इति गृह्णीम ते पार्थ तमदृष्ट्वा पराक्रमम् .. 4\-58\-52 (30797) धर्मपाशनिबद्धेन यत्त्वया मर्षितं पुरा . तथैव बद्धमात्मानमबद्ध इति मन्यसे .. 4\-58\-53 (30798) न हि तावद्वने वासो यथोक्तं चरितस्त्वया . क्लिष्टस्त्वमर्थलोभात्तु समयं छेत्तुमिच्छसि .. 4\-58\-54 (30799) यदि चेन्द्रः स्वयं पार्थ तव युद्ध्येत कारणात् . तथाऽपिन व्यथा काचिन्मम स्याद्विक्रमिष्यतः .. 4\-58\-55 (30800) अयं कौन्तेयकामस्ते नचिरात्समुपस्थितः . योत्स्यसे हि मया सार्धमत्र पश्यामि ते बलम् .. 4\-58\-56 (30801) वैशम्पायन उवाच. 4\-58\-57x (3234) इति कर्णो ब्रुवन्नेव बीभत्सुमपराजितम् . अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः .. 4\-58\-57 (30802) प्रतिजग्राह तान्पार्थः प्रीयमाणो महारथः .. 4\-58\-58 (30803) शरवर्षेण महता पर्जन्य इव वृष्टिमान् . अभीयाय हि बीभत्सुर्गाण्डीवं विक्षिपन्धनुः .. 4\-58\-59 (30804) जिघांसुः समरे कर्णं विससर्ज शरान्बहून् . तान्कर्णः प्रतिजग्राह वायुवेगमिवाचलः .. 4\-58\-60 (30805) तयोर्दैवासुरसमः सन्निपातोऽभवन्महान् . किरतोः शरजालानि कृत्स्नं व्योम निरन्तरं .. 4\-58\-61 (30806) उत्पेतुर्मेघजालानि घोररूपाणि सर्वशः . ववर्ष च रजो भौमं कर्णपार्थसमागमे .. 4\-58\-62 (30807) न स्म सूर्यः प्रतपति न च वाति समीरणः . शरप्रच्छादितं व्योम छायाभूतमिवाभवत् .. 4\-58\-63 (30808) गाण्डीवस्य च निर्घोषः कर्णस्य धनुषस्तथा . दह्यतामिव वेणूनामासीत्परमदारुणः .. 4\-58\-64 (30809) अर्जुनस्तु हयान्नागान्रथांश्च विनिपातयन् . क्षोभयामास तत्सैन्यं कर्णं विव्याध चासकृत् .. 4\-58\-65 (30810) ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् . छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान् तां शक्तिं समरे पार्थश्चिच्छेद निशितैः शरैः .. 4\-58\-66 (30811) ततो निपेतुर्बहुशो राधेयस्य पदानुगाः . तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् .. 4\-58\-67 (30812) अशेरतावृत्य महीं समग्रां पार्थेषुमार्गे निहता द्विपेन्द्राः . हिरण्यकक्ष्यां शरजालचित्रा यथा नगाः पावकजालनद्धाः .. 4\-58\-68 (30813) तं शत्रुसेनाङ्गनिबर्हणानि कर्माणि कुर्वाणममानुषाणि . वैकर्तनः पूर्वममृष्यमाणः समार्पयल्लक्ष्यमिवाशु पार्थम् .. 4\-58\-69 (30814) ततश्चतुर्भिस्तुरगान्विकृष्य विव्याध कर्णोऽथ धनंजयस्य . षङ्भिश्च सूतं दशभिर्हयांश्च षष्ट्या च पार्थं त्रिभिरस्य केतुम् .. 4\-58\-70 (30815) सविष्फुलिङ्गोज्ज्वलभीमघोषः कोपेन्धनः केतुशिखः शरार्चिः . कर्णाग्निरस्त्रानिलभीमवातो बभौ दिधक्षन्निव पार्थकक्षम् .. 4\-58\-71 (30816) स्वनेमिशङ्खस्वनभीमघोषश्चलत्पताकोज्ज्वलभीमविद्युत् . पार्थाम्बुदः शस्त्रशराम्बुधारः कर्णानलं संशमयांचकार .. 4\-58\-72 (30817) तेनातिविद्धः समरे किरीटी प्रबोधितः सिंह इव प्रसुप्तः . गाण्डीवधन्वा प्रवरः कुरूणां प्रतत्वरे कर्णवधाय जिष्णुः .. 4\-58\-73 (30818) स ब्राह्ममस्त्रं समरे किरीटी प्रादुश्चकाराद्भुतवीर्यकर्मा . सन्तापयन्कर्णरथं शरौघैर्लोकानिमान्त्सूर्य इवांशुमाली .. 4\-58\-74 (30819) स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात् . आकर्णपूर्णे तु धनुर्विकृष्य विव्याध बाणैरथ सूतपुत्रम् .. 4\-58\-75 (30820) अथास्य बाहू सशिरो ललाटं ग्रीवामुरः स्कन्धभुजान्तरं च . कर्णस्य पार्थो युधि निर्बिभेद वज्रैरिवाद्रिं भगवान्महेन्द्रः .. 4\-58\-76 (30821) स पार्थमुक्तानविषह्य बाणान् गजो गजेनेव जितस्तरस्वी . विहाय संग्रामशिरोपयातो वैकर्तनः पार्थशराभितप्तः .. 77 .. .. 4\-58\-77 (30822) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टपञ्चाशोऽध्यायः .. 58 .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-58\-23 वायुर्यथा खे आकाशे रजो नुदन् चरति तथेत्यध्याहारेण योजना .. 23 .. 4\-58\-30 कर्णमुदीक्ष्य हर्षादिति धो पाठः .. 30 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 059 .. श्रीः .. 4\.59\. अध्यायः 59 ##Mahabharata - Virata Parva - Chapter Topics## द्रोणार्जुनयोर्युद्धवर्णनम् .. 1 .. अर्जुनबाणाहतिविषपणे द्रोणे अश्वत्थाम्ना तद्रक्षणायार्जुनप्रत्यभियानम् .. 2 .. अत्रान्तरेऽर्जुनदत्तावकाशेन द्रोणेन रणादपयानम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-59\-0 (30823) वैशम्पायन उवाच. 4\-59\-0x (3235) जितं वैकर्तनं दृष्ट्वा पार्थो वैराटिमब्रवीत् . स्थिरो भव त्वं संग्रामे जयोऽस्माकं नृपात्मजः .. 4\-59\-1 (30824) यावच्छङ्खमुपाध्यास्ये द्विषतां रोमहर्षणम् . अविक्लबमसंभ्रान्तमव्यक्तहृदयेक्षणम्. 4\-59\-2 (30825) याहि शीघ्रं यतो द्रोणो ममाचार्यो रणे स्थितः .. तथा संक्रीडमानस्य अर्जुनस्य रणाजिरे. 4\-59\-3 (30826) बलं सत्वं च तेजश्च लाघवं च व्यवर्धत .. तच्चाद्भुतमभिप्रेक्ष्य भयमुत्तरमाविशत् .. 4\-59\-4 (30827) उत्तर उवाच. 4\-59\-5x (3236) अस्त्राणां तव दिव्यानां शरौघान्क्षिपतः शितान् . मनो मे मुह्यतेऽत्यर्थं तव दृष्ट्वा पराक्रमम् .. 4\-59\-5 (30828) द्वैधीभूतं मनो मह्यं भयाद्भरतसत्तम . अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम् .. 4\-59\-6 (30829) तव बाहुबलं चैव धनुः कर्षयतो बहु . तव तेजो दुराधर्षं यथा विष्णोस्त्रिविक्रमे .. 4\-59\-7 (30830) वैशम्पायन उवाच. 4\-59\-8x (3237) तमुत्तरश्चित्रमवेक्ष्य गाण्डिवं शरांश्च मुक्तान्सहसा किरीटिना . भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् .. 4\-59\-8 (30831) तमब्रवीत्किंचिदिव प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता . मया सहायेन कुतोऽस्ति ते भयं प्रेह्युत्तराश्वाननुमन्त्र्य वाहय .. 4\-59\-9 (30832) वैशम्पायन उवाच. 4\-59\-10x (3238) आश्वासितस्तेन धनंजयेन वैराटिरश्वान्प्रतुतोदय शीघ्रम् . धनंजयश्चापि विकृष्य चापं विष्फारयामास महेन्द्रकल्पः .. 4\-59\-10 (30833) उत्तरं चैव बीभत्सुरब्रवीत्पुनरर्जुनः . न भेतव्यं मया सार्धं तात संग्राममूर्धनि .. 4\-59\-11 (30834) राजपुत्रोऽसि ते भद्रं कुले महति मात्स्यके . जातस्त्वं क्षत्रियकुले न विषीदितुमर्हसि .. 4\-59\-12 (30835) धृतिं कृत्वा सुविपुलां राजपुत्र रथं मम . युध्यमानस्य संग्रामे राजभिः सह वाहय .. 4\-59\-13 (30836) उक्त्वा तमेवं बीभत्सुरर्जुनः पुनरब्रवीत् . पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु .. 4\-59\-14 (30837) यत्रैषा काञ्चनी वेदिर्दृश्यतेऽग्निशिखोपमा . उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता .. 4\-59\-15 (30838) तत्र मां वह भद्रं ते द्रोणं योत्स्यामि सत्तमम् . भारद्वाजेन योत्स्येऽहमाचार्येण महात्मना .. 4\-59\-16 (30839) अमी शोणाः प्रकाशन्ते तुरगाः साधुवाहिनः . मुक्ता रथवरे तस्य सर्वशिक्षाविशारदाः .. 4\-59\-17 (30840) यतो रथवरे शूरः सर्वशस्त्रभृतांवरः . स्निग्धवैडूर्यसंकाशस्ताम्राक्षः प्रियदर्शनः .. 4\-59\-18 (30841) आदित्य इव तेजस्वी बलवीर्यसमन्वितः . सर्वलोकधनुःश्रेष्ठः सर्वलोकेषु पूजितः . अङ्गिरोशनसोस्तुल्यो नये बुद्धिमतांवरः .. 4\-59\-19 (30842) चत्वारो निखिला वेदाः साङ्गोपाङ्गाः सलक्षणाः . धनुर्वेदश्च कार्त्स्न्येन ब्राह्मं चास्त्रं प्रतिष्ठितम् .. 4\-59\-20 (30843) पुराणमितिहासश्च अर्थविद्या च मानवम् . भारद्वाजे समस्तानि सर्वाण्येतानि सांप्रतम् .. 4\-59\-21 (30844) क्षमा दमश्च सत्यं च तेजो मार्दवमार्जवम् . प्रतिष्ठिता गुणा यस्मिन्बहवो द्विजसत्तमे .. 4\-59\-22 (30845) यस्याहमिष्टः सततं मम चेष्टः सदा च सः . क्षत्रधर्मं पुरस्कृत्य तेन योत्स्ये हि सांप्रतम् .. 4\-59\-23 (30846) आचार्यं प्रापयेदानीं ममोत्तर महारथम् . अपरं पश्य संग्राममद्भुतं मम तस्य च .. 4\-59\-24 (30847) उत्तरस्त्वेवमुक्तोऽश्वांश्चोदयामास तं प्रति . आजगामार्जुनरथो भारद्वाजरथं प्रति .. 4\-59\-25 (30848) तमापतन्तं वेगेन पाण्डवं सरथं रणे . द्रोणोप्यभ्यद्रवत्पार्थं मतो मत्तमिव द्विपम् .. 4\-59\-26 (30849) स तु रुक्मरथं दृष्ट्वा कौन्तेयः समभिद्रुतम् . आचार्यं तं महाबाहुः प्राञ्जलिर्वाक्यमब्रवीत् .. 4\-59\-27 (30850) उषिताः स्मो वने वासं प्रतिकर्मचिकीर्षवः . कोपं नार्हसि नः कर्तुं सदा समरदुर्जय .. 4\-59\-28 (30851) अहं तु ताडितः पूर्वं प्रहरेयं तवानघ . इति मे वर्तते बुद्धिस्तद्भवान्क्षन्तुमर्हति .. 4\-59\-29 (30852) ततः प्राध्मापयच्छङ्खं भेरीपटहवादितम् . व्यक्षोभत बलं सर्वमुद्धूतमिव सागरम् .. 4\-59\-30 (30853) वैशम्पायन उवाच. 4\-59\-31x (3239) ततस्तु प्राहिणोद्द्रोणः शरानथ स विंशतिम् . अप्राप्तानेव तान्पार्थश्चिच्छेद कृतहस्तवान् .. 4\-59\-31 (30854) ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् . अवाकिरत्ततो द्रोणः शीघ्रहस्तं प्रदर्शयन् .. 4\-59\-32 (30855) एवं प्रववृते युद्धं भारज्वाजकिरीटिनोः .. 4\-59\-33 (30856) अश्वाञ्शोणान्महावेगान्हंसवर्णैस्तु वाजिभिः . मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त पृथग्जनाः .. 4\-59\-34 (30857) रथं रथेन पार्थस्य समाहत्य परंतपः . हर्षयुक्तस्तदाऽऽचार्यः प्रत्यगृह्णात्स पाण्डवम् .. 4\-59\-35 (30858) समाश्लिष्टाविवान्योन्यं द्रोणपाण्डवयोर्ध्वजौ . दृष्ट्वा प्राकम्पत मुहुर्भारतानां महाचमूः .. 4\-59\-36 (30859) तत्तु युद्धं प्रववृते ह्याचार्यस्यार्जुनस्य च . विमुञ्चतोः शरानुग्रान्विशिखान्दीप्ततेजसः .. 4\-59\-37 (30860) तौ वीरौ वीर्यसंपन्नौ दृष्ट्वा समरमूर्धनि . आचार्यशिष्यौ रथिनौ कृतवीर्यौ तरस्विनौ .. 4\-59\-38 (30861) उभौ विश्रुतकर्माणावुभौ श्रमगतौ जये . उभावतिरथौ लोके ह्युभौ परपुंरजयौ . क्षिपन्तौ शरजालानि क्षत्रियान्मोह आविशत् .. 4\-59\-39 (30862) व्यस्मयन्त नराः सर्वे द्रोणार्जुनसमागमे . नराणां ब्रुवतां वाक्यं श्रूयते स महास्वनः .. 4\-59\-40 (30863) द्रोणं हि समरे कोऽन्यो योद्धुमर्हत्यथार्जुनात् . रौद्रः क्षत्रियधर्मोऽयं गुरं वै यदयोधयत् .. 4\-59\-41 (30864) इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः . तौ समीक्ष्य तु संरब्धौ सन्निकृष्टौ महारथौ .. 4\-59\-42 (30865) छाद्येतां शरौघैस्तावन्योन्यमुपराजितौ . संयुगे संचकाशेतां कालसूर्याविवोदितौ .. 4\-59\-43 (30866) विष्फार्य च महाचापं हेमपृष्ठं दुरासदम् . संरब्धस्तु तदा द्रोणः प्रत्ययुध्यत फल्गुनम् .. 4\-59\-44 (30867) स सायकमयैर्जालैरर्जुनस्य रथं प्रति . भानुमद्भिः शिलाधौतैर्बाणैः प्राच्छादयद्दिशः .. 4\-59\-45 (30868) अर्जुनस्तु तदा द्रोणं महावेगैर्महारथः . विव्याध शतशो बाणैर्धाराभिरिव पर्वतम् .. 4\-59\-46 (30869) कालमेघ इवोष्णान्ते फल्गुनः समवाकिरत् .. 4\-59\-47 (30870) तस्य जाम्बूनदमयैश्चितरैश्चापच्युतैः शरैः . प्राच्छादयद्रथश्रेष्ठं भारद्वाजोऽर्जुनस्य वै .. 4\-59\-48 (30871) तथैव दिव्यं गाण्डीवं धनुरानम्य चार्जुनः . शत्रुघ्नं वेगवत्सृष्टं भारसाधनमुत्तमम् .. 4\-59\-49 (30872) शोभते स्म महावाहुर्गाण्डीवं विक्षिपन्धनुः . शरांश्च विसृजंश्चित्रान्सुवर्णविकृतान्बहून् .. 4\-59\-50 (30873) प्राच्छादयदमेयात्मा भारद्वाजरथं प्रति . द्रोणचापविनिर्मुक्तान्बाणान्बाणैरवारयत् .. 4\-59\-51 (30874) सरथोऽप्यचरत्पार्थः प्रेक्षणीयो महारथः . युगपद्दिक्षु सर्वासु सर्वतोऽस्त्राण्यवासृजम् .. 4\-59\-52 (30875) आददानं शरान्घोरान्संदधानं च पाण्डवम् . विसृजन्तं च क्रौन्तेयं न स्म पश्यन्ति लाघवाम् .. 4\-59\-53 (30876) एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः . नादृश्यत ततो द्रोणो नीहारेणेव पर्वतः .. 4\-59\-54 (30877) मरीचिविकचस्येव राजन्भानुमतो वपुः . आसीत्पार्थस्य सुमहद्वपुः शरशतार्चितम् .. 4\-59\-55 (30878) क्षिपतः शरजालानि कौन्तेयस्य महात्मनः . तान्विधूय शरान्घोरान्द्रोणोऽपि समितिंजयः . बभासे तिमिरं व्योम्नि विधूय सविता यथा .. 4\-59\-56 (30879) अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे . विकृष्य सुमहच्चापं मेघस्तनितनिस्वनम् . असकृत्मुञ्चतो बाणान्ददृशुः कुरवो युधि .. 4\-59\-57 (30880) दिक्षु सर्वासु विपुलः शुश्रुवेऽथ जनैस्तदा . द्रोणस्यापि धनुर्घोषो विद्युत्स्तनितनिस्वनः . अभवद्विस्मयकरः सैन्यानां भरतर्षभ .. 4\-59\-58 (30881) तप्तजाम्बूनदमयैर्दीप्तैरग्निसमैः शरैः . प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् .. 4\-59\-59 (30882) ततः काञ्चनपङ्खानां शराणां नतपर्वणाम् . वियद्गतानां चरतां दृश्यन्ते बहवो व्रजाः .. 4\-59\-60 (30883) शरासनात्तु द्रोणस्य प्रभवन्ति स्म सायकाः . एको दीर्घ इवाभान्तः प्रदृश्यन्ते महाशराः . आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः .. 4\-59\-61 (30884) एवं सुवर्णविकृतान्विमुञ्चन्तौ शरान्बहून् . आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः .. 4\-59\-62 (30885) तयोः शराश्च विबभुः कङ्कबर्हिणवाससः . पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे .. 4\-59\-63 (30886) तत्तु युद्धं महाघोरं तयोः संरब्धयोरभूत् . अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव .. 4\-59\-64 (30887) महागजाविवासाद्य विषाणाग्रैः परस्परम् . शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः .. 4\-59\-65 (30888) अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् . अवारयच्छितैर्बाणैरर्जुनो जयतांवरः .. 4\-59\-66 (30889) दर्शयन्नैन्द्रमात्मानमुग्रमुग्रुपराक्रमः . इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्. 4\-59\-67 (30890) जिघांसन्तं नरव्याघ्रमर्जुनं भीमदर्शनम् . विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः .. 4\-59\-68 (30891) हृष्टः समभवद्द्रोणो रणशौण्डः प्रतापवान् . अर्जुनेन समं क्रीडञ्शरैः सन्नतपर्वभिः .. 4\-59\-69 (30892) तौ व्यदारयतां शूरौ सन्नद्धौ रणशोभिनौ . उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः .. 4\-59\-70 (30893) पार्थस्तु समरे शूरो दर्शयन्वीर्यमात्मनः . स मह्यस्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः .. 4\-59\-71 (30894) अस्त्रैरस्त्राणि संवार्य पार्थो द्रोणमवारयत् .. 4\-59\-72 (30895) तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः . अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव .. 4\-59\-73 (30896) दर्शयेतां महास्राणि भारद्वाजार्जुनौ रणे .. 4\-59\-74 (30897) ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः . मुक्तंमुक्तं द्रोणचापाद्ग्रमते स्म पुनः पुनः .. 4\-59\-75 (30898) एवं शूरौ महेष्वासौ विसृजन्तौ शिलाशितान् . एकच्छायमकुर्वातां गगनं शरवृष्टिभिः .. 4\-59\-76 (30899) ततोऽर्जुनेन मुक्तानां पततां च शरीरिपु . पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः .. 4\-59\-77 (30900) ततो नागा रथाश्वाश्च सादिनश्च विशांपते . शोणिताक्ताश्च दृश्यन्ते पुष्पिता इव किंशुकाः .. 4\-59\-78 (30901) बाहुभिश्च सकेयूरैर्निकृत्तैश्च महारथैः . सुवर्णाचित्रैः कवचैर्ध्वजैश्च विनिपातितैः .. 4\-59\-79 (30902) योधैश्च निहतैस्तत्र पार्थबाणाभिपीडितैः . बलमासीत्सुसंभ्रान्तं द्रोणार्जुनसमागमे .. 4\-59\-80 (30903) विधृन्वानौ तु तौ वीरौ धनुषी भारसाधने . प्राच्छादयेतामन्योन्यं दिधक्षन्तौ वरेषुभिः .. 4\-59\-81 (30904) अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् . दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् .. 4\-59\-82 (30905) प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् . जेतारं सर्वदैत्यानां सर्वेषां च महारथम् .. 4\-59\-83 (30906) अविभ्रमं च शिक्षां च लाघवं दूरपातनम् . पार्थस्य समरे दृष्ट्वा द्रोणस्यासीच्च विस्मयः .. 4\-59\-84 (30907) तत्प्रवृत्तं चिरं घोरं तयोर्युद्धं महात्मनोः . अवर्तत महारौद्रं लोकसंक्षोभकरकम् .. 4\-59\-85 (30908) अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः . विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभः .. 4\-59\-86 (30909) तस्य बाणमयं वर्षे शलभानामिवाभवत् . न च बाणान्तरे तस्य वायुः शक्नोति सर्पितुम् .. 4\-59\-87 (30910) अभीक्ष्णं संदधानस्य बाणानुत्सृजतस्तथा . नान्तरं ददृशे किंचित्पार्थस्यापततोपी च .. 4\-59\-88 (30911) युद्धे तु कृतशीघ्रास्त्रे वर्तमाने सुदारुणे . शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदैरयत् .. 4\-59\-89 (30912) ततः शरसहस्राणि शराणां नतपर्वणाम् . युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् .. 4\-59\-90 (30913) विकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना .. हाहाकारो महानासीत्सैन्यानां भरतर्षभ .. 4\-59\-91 (30914) पाण्डवस्य तु शीघ्रास्त्रं मघवा समपूजयत् . गन्धर्वाप्सरसश्चैव ये च तत्र समागताः .. 4\-59\-92 (30915) द्रोणं युद्धार्णवे मग्नं दृष्ट्वा पुत्रः प्रतापवान् . ततो वृन्देन महता रथिनां रथियूथपः . आचार्यपुत्रस्तु शरैः पाण्डवं प्रत्यवारयत् .. 4\-59\-93 (30916) अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः . पूजयामास पार्थस्य कोपं चास्य तदाऽकरोत् .. 4\-59\-94 (30917) स भन्युवशमापन्नः पार्थमभ्यद्रवद्रणे . किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् .. 4\-59\-95 (30918) आवृत्य च महाबाहुर्यतो द्रोणस्ततोऽभवत् . अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् .. 4\-59\-96 (30919) स तु लब्धान्तरस्तूर्णमपायाञ्जवनैर्हयैः . छिन्नवर्मध्वजरथो निकृत्तः परमेषुभिः .. 4\-59\-97 (30920) पराजिते तदा द्रोणे द्रोणपुत्रः समागतः . सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः .. .. 4\-59\-98 (30921) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनषष्टितमोऽध्यायः .. 59 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 060 .. श्रीः .. 4\.60\. अध्यायः 60 ##Mahabharata - Virata Parva - Chapter Topics## arjunena droNiparAbhavanam .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-60\-0 (30922) वैशम्पायन उवाच. 4\-60\-0x (3240) तं पार्थः प्रतिजग्राह वायुवेगमिवाचलः . शरजालेन महता वर्षमाण इवाम्बुदः .. 4\-60\-1 (30923) तयोर्देवासुरसमः सन्निपातो महानभूत् . किरतोः शरजालानि वृत्रवासवयोरिव .. 4\-60\-2 (30924) न स्म सूर्यस्तदा भाति न च वाति समीरणः . शरगाढे कृते व्योम्नि छायाभूतमिवाभवत् .. 4\-60\-3 (30925) महांश्चटचटाशब्दो योधयोर्युध्यमानयोः . दह्यतामिव वेणूनामासीत्परमदारुणः .. 4\-60\-4 (30926) हयांस्तस्यार्जुनः सङ्ख्ये कृतवानल्पतेजसाः . ते राजन्न प्रजानन्ति दिशं कांचन मोहिताः .. 4\-60\-5 (30927) ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः . विवरं सूक्ष्ममालोक्य ज्यां नुनोद क्षुरेण सः .. 4\-60\-6 (30928) तदस्यापूजयन्देवाः कर्म दृष्ट्वाऽतिमानुषम् . न शक्तोऽन्यः पुमान्स्थातुमृते द्रौणेर्धनंजयम् .. 4\-60\-7 (30929) ततो द्रौणिर्धनुर्व्यस्य व्यपक्रम्य नरर्षभः . पुनरप्यभ्यहन्पार्थं हृदये कङ्कपत्रिभिः . 4\-60\-8 (30930) ततः पार्थो महाबाहुः प्रहसन्स्वनवत्तदा . योजयामास च तदा मौर्व्या गाण्डीवमोजसा .. 4\-60\-9 (30931) तं दृष्ट्वा ऋद्धमायान्तं प्रभिन्नमिव कुञ्जरम् . ऋद्धः समाह्वयामास द्रौणिर्युद्धाय भारत .. 4\-60\-10 (30932) ततोऽर्धचन्द्रपाहृत्य तेन पार्थः समाहतः . चिच्छेद तस्य चापं च सूतं चाश्वं च तेजसा . विव्याध निशितैश्चापि शरैराशीविपोपमैः .. 4\-60\-11 (30933) सोऽन्यं रथं समास्थाय प्रत्यायाद्रथिपुङ्गवः . वारणेनेव मत्तेन मत्तो वारणयूथपः .. 4\-60\-12 (30934) ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः . रणमध्ये द्वयोरेव सुमहद्रोमहर्षणम् .. 4\-60\-13 (30935) तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः . युध्यमानौ महात्मानौ द्विरदाविव संगतौ .. 4\-60\-14 (30936) तौ समाजघ्नतुर्वीरौ परस्परजयैषिणौ . शरै राशीविषाकारैर्ज्वलद्भिरिव पावकैः .. 4\-60\-15 (30937) अक्षयाविषुधी दिव्यौ पाण्डवस्य महात्मनः . तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः .. 4\-60\-16 (30938) अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे . जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः .. .. 4\-60\-17 (30939) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षष्टितमोऽध्यायः .. 60 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 061 .. श्रीः .. 4\.61\. अध्यायः 61 ##Mahabharata - Virata Parva - Chapter Topics## arjunena yugapaddroNAdibhiH saha yaddham .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-61\-0 (30940) वैशम्पायन उवाच. 4\-61\-0x (3241) एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः . आजगाम महाबाहुः कृपः शस्त्रभृतांवरः . अर्जुनं प्रतियोद्धुं वै युद्धकामो महारथः. 4\-61\-1 (30941) अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम् . आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम् .. 4\-61\-2 (30942) तौ वीर सूर्यसंकाशौ योत्स्यमानौ महारथौ . वाषिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ .. 4\-61\-3 (30943) श्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः . अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया .. 4\-61\-4 (30944) कृपश्च धनुरादाय तथैवार्जुनमभ्यगाम् .. 4\-61\-5 (30945) प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान् . कृपः पार्थाय चिक्षेप शंतशोऽथ सहस्रशः .. 4\-61\-6 (30946) जीमूत इव धर्मान्ते शरवर्पं विमुञ्चति . नन्दयन्सुहृदः सर्वान्प्रत्ययुध्यत फल्गुनम् .. 4\-61\-7 (30947) विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः . चचार समरे पार्थश्चित्रमार्गान्विदर्शयन् .. 4\-61\-8 (30948) सर्वाश्चैव दिशो बाणैः प्रदिशश्च महाबलः . एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः .. 4\-61\-9 (30949) प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम् . उद्गतः समरे मेघो धाराभिरिव पर्वतम् .. 4\-61\-10 (30950) स शरैरर्पितः ऋद्धः शितैरग्निशिखोपमैः . कृपो बभूव समरे विधूमोऽग्निरिव ज्वलंम् .. 4\-61\-11 (30951) ततः शरसहस्रेण पार्थमप्रतिमौजसम् . अर्दयित्वा महाबाहुर्ननाद समरे कृपः .. 4\-61\-12 (30952) ततः कनकपुङ्खेन शरेण नतपर्वणा . बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम् .. 4\-61\-13 (30953) ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् . जग्राह समरे पार्थो भूयो बहुशिलीमुखान् .. 4\-61\-14 (30954) तैस्तदातीं महाबाहुः कृपस्य रथरक्षिणः . जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथान् .. 4\-61\-15 (30955) चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तद . मुञ्जमौलिश्च विक्रान्तो हेमवर्णो भयावहः .. 4\-61\-16 (30956) सुरथोऽतिरथश्चैव सुपेणोऽरिष्ट एव च . नृकेतुश्च सहानीकास्ते निषेदुर्गतासवः .. 4\-61\-17 (30957) तान्निहत्य ततः पार्थो निमेपादिव भारत . पुनरन्यान्समाधत्त त्रयोदश शिलीमुखान् .. 4\-61\-18 (30958) अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् . षष्ठेन तु शिरः सङ्ख्ये कृपस्य रथसारथेः .. 4\-61\-19 (30959) त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः . द्वादशेन तु भल्लेन कृपस्य सशरं धनुः .. 4\-61\-20 (30960) छित्त्वा वज्रनिकाशेन फल्गुनः प्रहसन्निव . त्रयोदशेनेन्द्रसमः प्रत्यविध्यत्स्तनान्तरे .. 4\-61\-21 (30961) स छिन्नधन्वा विरथो हताश्वो हतसारथिः . अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् . चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे .. 4\-61\-22 (30962) तामर्जुनस्तथारूपां शक्तिं हेमपरिष्कृताम् . रुरोध सायकैस्तीक्ष्णैरर्धचन्द्रमुखैश्च ताम् .. 4\-61\-23 (30963) आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः . सापतद्दशधा भूमौ पार्थेन निहता शरैः .. 4\-61\-24 (30964) शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः . गदापाणिरवप्लुत्य रथात्तूर्णममित्रहा . गदां चिक्षेप सहसा पार्थायामिततेजसे .. 4\-61\-25 (30965) सा च मुक्ता गदा गुर्वी रूपेणास्य परिष्कृता . अर्जुनस्य शरैर्नुन्ना प्रतिमार्गं जगाम सा .. 4\-61\-26 (30966) अथ खङ्गं समुद्धृत्य शतचन्द्रं च भानुमत् . इयेष पाण्डवं हन्तुं कृपो लघुपराक्रमः .. 4\-61\-27 (30967) स शरद्वत्सुतस्तूर्णं महाचार्यः सुशिक्षितः . खेचरेव चचारकैः क्रमाच्चर्मासिधृग्भुवि .. 4\-61\-28 (30968) ततः क्षुरप्रैः कौन्तेयो दशभिः खङ्गचर्मणी . निमेषादिव चिच्छेद तदद्भुतमिवाभवत् .. 4\-61\-29 (30969) विषण्णवदमस्तत्र विनाशात्खङ्गचर्मणोः . दन्तैर्दन्तच्छदान्दष्ट्वा चुकोप हृदि दीर्घवत् .. 4\-61\-30 (30970) भवत्विति पुनश्चोक्त्वा युद्धापगमनोद्यतः . अश्वत्थाम्नस्तु स रथं कृपः समभिपुप्लुवे . स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः .. 4\-61\-31 (30971) एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत् . दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम् .. 4\-61\-32 (30972) एकैकमस्मान्संग्रामे पराजयति फल्गुनः . अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च . अन्ये च बहवः शूरा वयं जेष्याम वासविम् .. 4\-61\-33 (30973) समागम्य ततः सर्वे भीष्मद्रोणमुखा रथाः . अर्जुनं सहसा युक्ताः प्रत्ययुध्यन्त भारत .. 4\-61\-34 (30974) स सायकमयैर्जालैः सर्वतस्तान्महारथान् . प्राच्छादयच्छरौघैस्तान्नीहार इव पर्वतान् .. 4\-61\-35 (30975) नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः . भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् .. 4\-61\-36 (30976) नागाश्वकायान्निर्भिद्य लौहानि कवचानि च . पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ .. 4\-61\-37 (30977) त्वरमाणः शरानस्यन्पाण्डवस्तु प्रकाशते . मध्यंदिनगतोऽर्चिष्माञ्छरदीव दिवाकरः .. 4\-61\-38 (30978) अविषह्य शरान्सर्वे पार्थचापच्युपान्रणे . उदक्प्रयान्ति विध्वस्ता रथेभ्यो रथिनस्तदा . सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः .. 4\-61\-39 (30979) शरैस्तु ताड्यमानानां कवचानां महात्मनाम् . ताम्रराजतलौहानां प्रादुरासीन्महास्वनः .. 4\-61\-40 (30980) छन्नमायोधनं जज्ञे शरीरैर्गतचेतसाम् . श्रान्त्या गलितशस्त्राणां पततामश्वसादिनाम् .. 4\-61\-41 (30981) शून्यान्कुर्वन्रथोपस्थान्मानवैरास्तृणोन्महीम् . प्रनृत्यन्निव संग्रामे चापहस्ते धनंजयः .. 4\-61\-42 (30982) शिरांस्यपातयत्सङ्ख्ये क्षत्रियाणां नरर्षभः . श्रुत्वा गाण्डीवनिर्घोषं विष्णूजितमिवाशने . त्रस्तानि सर्वसैन्यानि व्यलीयन्त च भागश .. 4\-61\-43 (30983) कुण्डलोष्णीषधारीणि जातरूपस्रजानि च . पतितानि स्म दृश्यन्ते शिरांसि करणमूर्धनि .. 4\-61\-44 (30984) विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः . सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी .. 4\-61\-45 (30985) शिरसां पात्यमानानां समरे निशितैः शरैः . अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ .. 4\-61\-46 (30986) दर्शयित्वा तदाऽऽत्मानं रौद्रं रौद्रपराक्रमः . जघान समरे शूराञ्छतशोऽथ सहस्रशः .. 4\-61\-47 (30987) तथावरुद्धश्चारण्ये दशवर्षाणि त्रीणि च . क्रोधाग्निमुत्ससर्जाजौ धार्तराष्ट्रेषु पाण्डवः .. 4\-61\-48 (30988) तस्य तद्दहतः सैन्यं दृष्ट्वा चास्य पराक्रमम् . सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य भारत .. 4\-61\-49 (30989) यथा नलवनं नागः प्रभिन्नः षष्टिहायनः . एवं सर्वानपामृद्रादर्जुनः शस्त्रतेजसा .. 4\-61\-50 (30990) विद्राव्य च ततः सैन्यं त्रासयित्वा महारथान् . अर्जुनो जयतांश्रेष्ठः पर्यावर्तत भारत .. 4\-61\-51 (30991) तस्य मार्गान्विचरतो निघ्नतश्च रणाजिरे . प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी .. 4\-61\-52 (30992) अस्थिशैवालसंबाधां संग्रामे पार्थनिर्मिताम् . शरचापप्लवां घोरां मांसशोणितकर्दमाम् .. 4\-61\-53 (30993) रथोडुपां चान्त्रसर्पां केशशैवालशाड्वलाम् . करवालासिपाठीनां चामरोष्णीषफेनिलाम् .. 4\-61\-54 (30994) अश्वग्रीवामहावर्तां कबन्धजलमानुषाम् . काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम् .. 4\-61\-55 (30995) सिंहनादमहानादां शङ्खस्वनमहास्वनाम् . वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम् .. 4\-61\-56 (30996) पदातिमत्स्यकलुषां गजशीर्षककच्छपाम् . गोमायुगसंघुष्टां मांसमञ्जाभिकर्दमाम् .. 4\-61\-57 (30997) प्रावर्तयन्नदीं घोरां पिशाचगणसेविताम् . अपारामनिवासां च रक्तोदां सर्वतो वृताम् .. 4\-61\-58 (30998) अभीक्ष्णमकरोत्पार्थो नदीमुत्तमशोणिताम् . गजवर्ममहाद्वीपामश्वदेहमहाशिलाम् .. 4\-61\-59 (30999) पदातिदेहसंघाटां रथावलिमहातरुम् . केशशाद्वलसंछन्नां सुतरां भीतिदां नृणाम् .. 4\-61\-60 (31000) अगाधरक्तोदवहां यमसागरगामिनीम् . दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप . प्रावर्तयन्नदीमेवं भीषणां पाकशासनिः .. 4\-61\-61 (31001) तस्याददानस्य शरान्सन्दधानस्य मुञ्चतः . विकर्षतश्च गाण्डीवं न किंचिद्ददृशेऽन्तरम् .. .. 4\-61\-62 (31002) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकषष्टितमोऽध्यायः .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-61\-28 स्वेचरः इवेतिच्छेदः .. \medskip\hrule\medskip विराटपर्व \- अध्याय 062 .. श्रीः .. 4\.62\. अध्यायः 62 ##Mahabharata - Virata Parva - Chapter Topics## रणाय भीष्मार्जुनयोः समागमे देवैस्तयोः प्रशंसनम् .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-62\-0 (31003) वैशम्पायन उवाच. 4\-62\-0x (3242) एवं विद्राव्य तत्सैन्यं पार्थो भीष्ममुपाद्रवत् . त्रस्तेषु सर्वसैन्येषु कौरव्यस्य महात्मनः .. 4\-62\-1 (31004) बाणान्धनुषि संधाय चतुरः पाकशासनिः . भीष्मं च प्राहिणोद्भीतस्तं द्वाभ्यामभ्यवादयत् .. 4\-62\-2 (31005) तस्य कर्णान्तिकं गत्वा द्वावब्रूतां च कौशलम् . सोऽप्याशीरवदद्भीष्मः कौन्तेयो जयतामिति .. 4\-62\-3 (31006) नरसिंहमुपायान्तं जिगीषन्तं परान्रणे . वृषसेनोऽभ्ययात्तूर्णं योद्धुकामो धनंजयम् .. 4\-62\-4 (31007) वैकर्तनात्मजो वीरः संग्रामे लोकविश्रुतः . शौर्यवीर्यादिभिः कर्णाद्बिम्बाद्विम्ब इवोद्धृतः .. 4\-62\-5 (31008) आत्मना युध्यतस्तस्य वृषसेनस्य पाण्डवः . मुहूर्तं तस्य तद्दृष्ट्वा हस्तलाघवपौरुषे . तुतोष च ततः पार्थो वृषसेनपराक्रमम् .. 4\-62\-6 (31009) तस्य पार्थस्तदा क्षिप्रं क्षुरधारेण कार्मुकम् . न्यकृन्यद्गृध्रपत्रेण जाम्बूनदपरिष्कृतम् .. 4\-62\-7 (31010) अथैनं पञ्चभिर्भूयः प्रत्यविध्यत्स्तनान्तरे . स पार्थबाणाभिहतो रथात्प्रस्कन्द्य दुद्रुवे .. 4\-62\-8 (31011) दुःशासनो विकर्णश्च शकुनिश्च विविंशतिः . आयान्तं भीमधन्वानं पर्यकीर्यन्त पाण्डवम् .. 4\-62\-9 (31012) तेषां पार्थो रणे क्रुद्धः शरैः सन्नतपर्वभिः . युगं ध्वजं शरासं च चिच्छेद तरसा रणे .. 4\-62\-10 (31013) ते निकृत्तध्वजाः सर्वे छिन्नकार्मुकवेष्टनाः . रणमध्यादपययुः पार्थबाणाभिपीडिताः .. 4\-62\-11 (31014) ततः प्रहस्य बीभत्सुर्वैराटिमिदमब्रवीत् . एतं मे प्रापयेदानीं तालं सौवर्णमुच्छ्रितम् .. 4\-62\-12 (31015) मेघमध्ये यथा विद्युदुज्ज्वलन्ती पुनः पुनः . असौ शान्तनवो भीष्मस्तत्र याहि परंतप .. 4\-62\-13 (31016) अस्राणि तस्य दिव्यानि दर्शयिष्यामि संयुगे . घोररूपाणि चित्राणि लघूनि च गुरूणि च .. 4\-62\-14 (31017) अस्माकं पोषको नित्यमाबाल्यान्मत्स्यभूमिप . श्रेयस्कामी सदाऽस्माकं योगक्षेमकरः सदा .. 4\-62\-15 (31018) तस्याङ्के विर्धितो बाल्ये तद्योत्स्येऽनेन सांप्रतम् . अस्माकं धार्तराष्ट्राणां शमकामो दिवानिशम् .. 4\-62\-16 (31019) वैशम्पायन उवाच. 4\-62\-17 (31020) तस्य तद्वचनं श्रुत्वा वैराटिः पार्थसारथिः . वाहयच्चोदितस्तेन रथं भीष्मरथं प्रति .. 4\-62\-17 (31021) तं रथं चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम् . वायुनेव महामेघं सहसाऽभिसमीरितम् . तं प्रत्ययाच्च गाङ्गेयो रथेनादित्यवर्चसा .. 4\-62\-18 (31022) आयान्तमर्जुनं दृष्ट्वा भीष्मः परपुंजयः . प्रत्युञ्जगाम युद्धार्थी महर्षभमिवर्षभः .. 4\-62\-19 (31023) तथा हि गुप्त एतेषां दुराधर्षः पितामहः . हन्यमानेषु योघेषु धनंजयमुपाद्रवत् .. 4\-62\-20 (31024) प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् . शरानादाय तीक्ष्णाग्रान्मर्मदेहप्रमाथिनः .. 4\-62\-21 (31025) पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि . शुशुभे स नरव्याघ्रो गिरिः सूर्योत्तरे यथा .. 4\-62\-22 (31026) प्राध्माप्य शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् . प्रदक्षिणमुपावृत्य बीभत्सुं प्रत्यवारयत् .. 4\-62\-23 (31027) तमवेक्ष्य समायान्तं कौन्तेयः परवीरहा . प्रत्यगृह्णादमेयात्मा प्रियातिथिमिवागतम् . देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान् .. 4\-62\-24 (31028) तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस्तदा . नादयामासतुर्द्यां च खं च भूमिं च सर्वशः .. 4\-62\-25 (31029) अन्तरिक्षे च जल्पन्ति सर्वे देवाः सवासवाः . यदर्जुनः कुरून्सर्वान्प्राकृन्तच्छस्रतेजसा .. 4\-62\-26 (31030) कुरुश्रेष्ठाविमौ वीरौ रणे भीष्मधनंजयौ . सर्वास्त्रकुशलौ वीरावप्रमत्तौ रणे सदा .. 4\-62\-27 (31031) उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः . उभौ परमसंरब्धावुभौ दीप्तधनुर्धरौ .. 4\-62\-28 (31032) समागतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ . उभौ सदृशकर्माणौ सूर्यस्याग्नेश्च भारत .. 4\-62\-29 (31033) वासुदेवस्य सदृशौ कार्तवीर्यसमावुभौ . उभौ विश्रुतकर्माणावुभौ शूरौ महाबलौ . सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ .. 4\-62\-30 (31034) अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च .. अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च .. 4\-62\-31 (31035) को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति . ऋते शान्तनवादन्यः क्षत्रियो भुवि विद्यते .. 4\-62\-32 (31036) इति संपूजयामासुर्भीष्मं दृष्ट्वाऽर्जुनं गतम् . तं रणे संप्रहृष्यन्तं दृष्ट्वा देवाः सवासवाः .. 4\-62\-33 (31037) अथ बहुविधतूर्यशङ्खयोषैर्विविधरवैः सह सिंहनादमिश्रैः . कुरुवृषभमपूजयत्कुरूणां बलममराधिपसैन्यसप्रभं तत् .. .. 4\-62\-34 (31038) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विषष्टितमोऽध्यायः .. \medskip\hrule\medskip विराटपर्व \- अध्याय 063 .. श्रीः .. 4\.63\. अध्यायः 63 ##Mahabharata - Virata Parva - Chapter Topics## arjunena bhIShmaparAjayaH .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-63\-0 (31039) वैशम्पायन उवाच. 4\-63\-0x (3243) ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् . समार्पयन्महावेगाज्ज्वलतः पन्नगानिव .. 4\-63\-1 (31040) ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः . ध्वजस्थं कपिमाजघ्नुः ध्वजाग्रनिलयांश्च तान् .. 4\-63\-2 (31041) सारथिं च हयांश्चास्य विव्याध दशभिः शरैः . उरस्यताडयत्पार्थं त्रिभिरेवायसैः शरैः .. 4\-63\-3 (31042) ततोऽर्जुनः शरैस्तीक्ष्णैर्विद्ध्वा कुरुपितामहम् . ध्वजं च सारथिं चापि विव्याध दशभिः शरैः .. 4\-63\-4 (31043) तद्युद्धमभवद्धोरं रोमहर्षणमद्भुतम् . भीष्मस्य सह पार्थेन बलिवासवयोरिव .. 4\-63\-5 (31044) सन्ततं शरजालाभिराकाशं समपद्यत . अम्बुदैरिव धाराभिस्तयोः कार्मुकनिःसृतैः .. 4\-63\-6 (31045) भल्लैर्भल्लाः समाहत्य कुरुपाण्डवयो रणे . अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि .. 4\-63\-7 (31046) अग्निवक्रोपमं घोरं मण्डलीकृतमाहवे . गाण्डीवमभवञ्जिष्णोः सव्यं दक्षिणमस्यतः .. 4\-63\-8 (31047) पर्वतं वारिधाराभिश्छादयन्निव तोयदः . अर्जुनश्छादयद्भीष्मं शरवर्षैरनेकशः .. 4\-63\-9 (31048) तां समुद्रमिवोद्धूतां शरवृष्टिं समुद्यताम् . व्यधमत्सायकैर्भीष्मः सोर्जुनं च न्यवारयत् .. 4\-63\-10 (31049) ततस्तानि विसृष्टानि शरजालानि सङ्घशः . आहतानि व्यशीर्यन्तं अर्जुनस्य रथं प्रति .. 4\-63\-11 (31050) ततः कनकपुङ्खाग्रैः शितैः संनतपर्वभिः . पतद्भिः खगवाजैश्च द्यौरासीत्संवृता शरैः .. 4\-63\-12 (31051) ततः प्रासृजदुग्राणि शरजालानि पाण्डवः . तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत् .. 4\-63\-13 (31052) साश्वं ससूतं सरथं स पार्थं समाचिनोद्भारतो वत्सदन्तैः . प्रच्छादयामास दिशश्च सर्वा नभश्च बाणैस्तपनीयपुङ्खैः .. 4\-63\-14 (31053) ततो देवर्षिगन्धर्वाः साधुसाध्वित्यपूजयन् . दुष्करं कृतवान्भीष्मो यदर्जुनमवारयत् .. 4\-63\-15 (31054) बलवानर्जुनो दक्षः क्षिप्रकारी च पाण्डवः . कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे .. 4\-63\-16 (31055) ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् . आचार्यवरमुख्याद्वा भारद्वाजान्महाबलात् .. 4\-63\-17 (31056) अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषोत्तमौ . चक्षूंषि सर्वभूतानां मोदयन्तौ महाबलौ .. 4\-63\-18 (31057) प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् . कौबेरं वारुणं चैव याम्यं वायव्यमेव च . प्रयुञ्जानौ महात्मानौ समरे तौ विरेजतुः .. 4\-63\-19 (31058) विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा . साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् .. 4\-63\-20 (31059) नैतदन्यो मनुष्येषु प्रदर्शयितुमाहवे . महास्राणां संप्रयोगं समरे भीष्मपार्थयोः .. 4\-63\-21 (31060) एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत .. 4\-63\-22 (31061) अथ जिष्णुरुदावृत्य शितधारेण कार्मुकम् . न्यकृन्तद्गृध्रपत्रेण शातकुम्भपरिष्कृतम् .. 4\-63\-23 (31062) निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे . समादाय नरव्याघ्रः सज्यं चक्रे महाबलः .. 4\-63\-24 (31063) शरांश्च सुबहुन्क्रुद्धो मुमोचाशु धनंजये . अर्जुनोपि शरांस्तीक्ष्णान्भीष्माय निशितान्बहून् . चिक्षेप च महातेजास्तथा भीष्मश्च पाण्डवे .. 4\-63\-25 (31064) तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् . न विशेषस्तदा राजन्दृश्यते सुमहात्मनोः .. 4\-63\-26 (31065) अथावृणोद्दश दिशः शरैरतिरथस्तदा . किरीटमाली कौन्तेयः शूरं शान्तनवं तथा .. 4\-63\-27 (31066) अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् . बभूव तत्र सङ्घेऽस्मिन्लोके राजंस्तदद्भुतम् .. 4\-63\-28 (31067) पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः . शेरते स्म महाबाहो कौन्तेयस्याभितो रथम् .. 4\-63\-29 (31068) ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः . असक्ताः पुङ्खसंसक्ताः श्वेतवाहनपत्रिणः .. 4\-63\-30 (31069) निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः . आकाशे प्रत्यदृश्यन्त हंसानामिव पङ्क्तयः .. 4\-63\-31 (31070) तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः . प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः .. 4\-63\-32 (31071) तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् . शशंस देवराजाय चित्रसेनः प्रतापवान् .. 4\-63\-33 (31072) पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः . चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः .. 4\-63\-34 (31073) नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते . सौराणां च महास्राणां विचित्रोऽयं समागमः .. 4\-63\-35 (31074) मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे . न शक्नुवन्ति सैन्यानि पाण्डवं प्रसमीक्षितुम् .. 4\-63\-36 (31075) उभौ विश्रुतकर्माणावुभौ शूरौ महीक्षिताम् . उभौ विचित्रकर्माणावुभौ युधि दुरासदौ .. 4\-63\-37 (31076) इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् . पूजयामास दिव्येन पुष्पवर्षेण भारत .. 4\-63\-39a[अश्वत्थामा ततोऽभ्येत्य द्रुतं कर्णमभाषत . अहमेको हनिष्यामि समेतान्सर्वपाण्डवान् .. 4\-63\-38 (31077) इति कर्म समक्षं मे सभामध्ये त्वयोदितम् . न तु तत्कृतमेकस्माद्भीतो धावसि सूतज .. 4\-63\-40 (31078) वैचित्रवीर्यजाः सर्वे त्वामाश्रित्य पृथासुतान् . जेतुमिच्छन्ति संग्रामे भवान्युध्यस्व फल्गुनम् .. 4\-63\-41 (31079) अश्वत्थामोदितं वाक्यं श्रुत्वा दुर्योधनस्तदा . प्रत्युवाच रुषा द्रौणिं कर्णप्रियचिकीर्षया .. 4\-63\-42 (31080) मा मानभङ्गं विप्रेन्द्र कुरु विश्रुतकर्मणः . मानभङ्गेन राज्ञां तु बलहानिर्भविष्यति .. 4\-63\-43 (31081) शूरा वदन्ति संग्रामे वाचा कर्माणि कुर्वते . पराक्रमन्ति संग्रामे स्वस्य वीर्यानुसारतः .. 4\-63\-44 (31082) तस्मात्तं नार्हति भवान्गर्हितुं शूरसंमतम् . राज्ञैवमुक्तः स द्रौणिर्गतरोषोऽभवत्तदा ..] 4\-63\-45 (31083) ततो भीष्मः शान्तनवो बाणान्पार्श्वे समार्पयत् . अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः 4\-63\-46 (31084) ततः प्रसह्य बीभत्सुः पृथुधारेण कार्मुकम् . न्यकृन्तद्गृध्रपत्रेण भीष्मस्यामिततेजसः .. 4\-63\-47 (31085) अथैनं दशभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे . यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः .. 4\-63\-48 (31086) स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् . गोङ्गेयो युधि दुर्धर्षस्तस्थौ दीप इवातुरः .. 4\-63\-49 (31087) तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् . उपदेशमनुस्मृत्य रक्षमाणो महारथम् .. 4\-63\-50 (31088) पराक्रमे च शौर्ये च वीर्ये सत्त्वे बले रणे . शस्त्रास्त्रेषु च सर्वेषु लाघवे दूरपातने .. 4\-63\-51 (31089) यस्य नास्ति समो लोके पितृदत्तवरश्च यः . जितश्रमो जितारातिर्निस्तन्द्रिः खेदवर्जितः . यः स्वेच्छामरणः शूरः पितृशुश्रूषणे रतः .. 4\-63\-52 (31090) दुर्योधनहितार्थाय युद्ध्वा पार्थेन संगरे . पृथासुतहितार्थाय पराजित इवाभवत् .. .. 4\-63\-53 (31091) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिषष्टितमोऽध्यायः .. \medskip\hrule\medskip विराटपर्व \- अध्याय 064 .. श्रीः .. 4\.64\. अध्यायः 64 ##Mahabharata - Virata Parva - Chapter Topics## arjunena droNAdipa~ncharathAnpratyabhiyAnam .. 1 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-64\-0 (31092) वैशम्पायन उवाच. 4\-64\-0x (3244) भीष्मं विजित्य संग्रामे कुरूणां मिषतां रणे . ततो युद्धमनाः प्रायात्पार्थः पञ्च महारथान् .. 4\-64\-1 (31093) आददानश्च नाराचान्विमृशन्निषुधी अपि . संस्पृशानश्च गाण्डीवं भूयः कर्णं समभ्यगाम् .. 4\-64\-2 (31094) द्रौणिरुवाच. 4\-64\-3x (3245) कर्ण यत्तत्सभामध्ये बह्वबद्धं प्रभाषसे . न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् .. 4\-64\-3 (31095) एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः . अदूरात्प्रत्युपस्थाय जृम्भते केसरी यथा . न पलायस्व शूरश्चेत्स्थित्वा युध्यस्व फल्गुनम् .. 4\-64\-4 (31096) कर्ण उवाच. 4\-64\-5x (3246) नाहं बिभेमि बीभत्सोः कृष्णाद्वा देवकीसुतात् . पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः .. 4\-64\-5 (31097) सत्वाधिकानां शूराणां धनुर्वेदोपजीविनाम् . दर्शनाञ्जायते दर्पः स्वरश्च न विषीदति .. 4\-64\-6 (31098) पश्यत्वाचार्यपुत्रो मामर्जुनेन समं युधि . युध्यमानं सुसंयुक्तं दैवं तु दुरतिक्रमम् .. 4\-64\-7 (31099) अश्वत्थामोवाच. 4\-64\-8x (3247) को दोषः कर्ण शूराणां वाचा साकं हि पौरुषम् . विद्यते यदि तल्लोके गुणोत्तरमिहोच्यते .. 4\-64\-8 (31100) युव्यस्व त्वमभीः पार्थं प्रपलायस्व मा रणात् . उक्तं वचः स्मरन्कर्ण नाहमित्यादि संयुगे .. 4\-64\-9 (31101) वैशम्पायन उवाच. 4\-64\-10x (3248) तं समन्ताद्रथाः पञ्च परिवार्य धनञ्जयम् . त इषून्सम्यगस्यन्तो मुमुक्षन्तोपि जीवितात् .. 4\-64\-10 (31102) ते लाभमिव मन्वानाः क्षिप्रमार्च्छन्धनञ्जयम् . शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः .. 4\-64\-11 (31103) बहुभिर्निशितैर्बाणैर्विविधैर्लोमवापिभिः . आद्रवन्प्रत्यवस्थाय प्रत्यविध्यन्धनञ्जयम् .. 4\-64\-12 (31104) ततः प्रहस्य बीभत्सुः सर्वशस्त्रभृतांवरः . दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथसत्तमान् .. 4\-64\-13 (31105) यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् . एवं गाण्डीवनिर्मुक्तैः शरैः प्राच्छादयद्दिशः .. 4\-64\-14 (31106) न रथानां न नगानां न ध्वजानां न वाजिनाम् . अविद्धं निशितैर्बाणैरासीद्द्यूङ्गुलमन्तरम् .. 4\-64\-15 (31107) सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे . हस्तिनोऽश्वाश्च वित्रस्ता व्यवलीयन्त भारत .. 4\-64\-16 (31108) यथा नलवनं नागः प्रभिन्नः षाष्टिहायनः . एवं सर्वानपामृद्गादर्जुनः शस्त्रतेजसा .. 4\-64\-17 (31109) गाण्डीवस्य तु घोषेण पृथिवी समकम्पत . मनांसि धार्तराष्ट्राणामप्यकृन्तद्धनञ्जयः .. 4\-64\-18 (31110) ततो विगाह्य सैन्यानां मध्यं शस्त्रभृतांवरः . सारथिं समरे शूरस्त्वभ्यभाषत वीर्यवान् .. 4\-64\-19 (31111) संनियम्य हयानेतान्मन्दं वाहय सारथे . आचार्यपुत्रं समरे योधयिष्येऽपराजितम् .. 4\-64\-20 (31112) पुरा ह्येष मया युक्तः स मे भवति पृष्ठतः .. एवमुक्तेऽर्जुनेनासावश्वत्थामरथं प्रति. 4\-64\-21 (31113) विराटपुत्रो जवनान्भृशमश्वानचोदयत् .. 4\-64\-22 (31114) कर्ण उवाच . एषोपयाति बीभत्सुर्व्यथितो गाढवेदनः. 4\-64\-23x (3249) तं तु तत्रैव यास्यामि नासौ मुच्येत जीवितात् .. 4\-64\-23 (31115) द्रोण उवाच. 4\-64\-24x (3250) नासौ भयेन निर्यातो महात्मा पाकशासनिः . नैवं भीता निवर्तन्ते न पुनर्गाढवेदनाः .. 4\-64\-24 (31116) यद्येनमभिसंरब्धं पुनरेवाभियास्यसि . बहून्यस्त्राणि जानीते न पुनर्मोक्ष्यते भवान् .. 4\-64\-25 (31117) दिष्ट्या दुर्योधनो मुक्तो दिष्ट्या गावः पलायिताः . मुक्तो दिष्ट्या च संग्रामे किं रणेन करिष्यसि .. 4\-64\-26 (31118) क्रोशमात्रमपाक्रम्य बलमन्वानयामहे . अन्वागतबलाः पार्थं पुनरेवाभियास्यथ .. .. 4\-64\-27 (31119) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुःषष्टितमोऽध्यायः .. \medskip\hrule\medskip विराटपर्व \- अध्याय 065 .. श्रीः .. 4\.65\. अध्यायः 65 ##Mahabharata - Virata Parva - Chapter Topics## अर्जुनेनोत्तरंप्रति भीष्मादिसकाशे रथप्रापणप्रेरणापूर्वकं तदाप्यायनाय स्वपराक्रमप्रकथनम् ..1 .. तदा दुःशासनादिपराभवनपूर्वकं भीष्मादिभिः सहायोधनम् .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-65\-0 (31120) वैशम्पायन उवाच. 4\-65\-0x (3251) कर्णं पराजितं दृष्ट्वा पार्थो वैराटिमब्रवीत् . एतं मां प्रापयेदानीं रथवृन्दं प्रहारिणाम् .. 4\-65\-1 (31121) यत्र शान्तनवो भीष्मः सर्वेषां नः पितामहः . सुयुद्धं काङ्क्षमाणो वै रथे तिष्ठति दंशितः .. 4\-65\-2 (31122) तालो वै काञ्चनो यत्र वज्रवैडूर्यभूषितः . अतीव समरे भाति मातरिश्वप्रकम्पितः .. 4\-65\-3 (31123) दारुणं प्रहरिष्यामि रथबृन्दानि धन्विनाम् . आदास्याम्यहमेतेषां धनुर्ज्यावेष्टनानि च .. 4\-65\-4 (31124) अस्यन्तं दिव्यमस्त्राणि चित्रमुत्तर पश्यसि .. 4\-65\-5 (31125) शतह्रदां जृम्भमाणां मेघस्थां प्रावृषीव च . सुवर्णपृष्ठं गाण्डीवं पश्यन्तु कुरवो मम .. 4\-65\-6 (31126) दक्षिणेनाथ वामेन कतमेन स्विदस्यति . इति मां शत्रवः सर्वे न विज्ञास्यन्ति सारथे .. 4\-65\-7 (31127) अस्त्रोदकां हयावर्तां नागनक्रां रथह्रदाम् . नदीं प्रस्कन्दयिष्यामि परलोकापहारिणीम् .. 4\-65\-8 (31128) पाणिपादशिरःपृष्ठबाहुशङ्खचराचरम् . वनं कुरूणां छेत्स्यामि भल्लैः सन्नतपर्वभिः .. 4\-65\-9 (31129) तूणीशयाः सुपुङ्खाग्रा विशिखा दुन्दुभिस्वनाः . मया प्रमुक्ताः संग्रामे कुरून्धक्ष्यन्ति सायकाः .. 4\-65\-10 (31130) ध्वजवृक्षं शरतृणं नागाश्वश्वापदाकुलम् . रथसिंहगणैर्युक्तं धनुर्वल्लिसमाकुलम् . वनमादीपयिष्यामि कुरूणामस्त्रतेजसा .. 4\-65\-11 (31131) जयतो भारतीं सेनामेकस्य मम संयुगे . शतं मार्गा भविष्यन्ति पावकस्येव कानने .. 4\-65\-12 (31132) मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् . तानहं रथनीडेभ्यः परलोकाय शात्रवान् . एकः प्रद्रावयिष्यामि चक्रपाणिरिवासुरान् .. 4\-65\-13 (31133) असंभ्रान्तो रथे तिष्ठन्समेषु विषमेषु च . मार्गमावृत्य तिष्ठन्तमपि भेत्स्यामि पर्वतम् .. 4\-65\-14 (31134) अहमिन्द्रस्य संग्रामे द्विषतो बलदर्पितान् . मातलिं सारथिं कृत्वा निवातकवचान्रणे . हतवान्सर्वतः सर्वान्धावतो युध्यतस्तदा .. 4\-65\-15 (31135) निवातकवचान्हत्वा गाण्डीवास्त्रैः सहस्रशः . परं पारे समुद्रस्य हिरण्यपुरमारुजम् .. 4\-65\-16 (31136) हत्वा षष्टिसहस्राणि रथानामुग्रधन्विनाम् . पौलोमान्कालकेयांश्च समरे भृशदारुणान् . असुरानहनं घोरान्रौद्रेणास्त्रेण सारथे .. 4\-65\-17 (31137) अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः क्षिप्रहस्तताम् . प्रगाढनिपुणं चित्रमतिवृद्धं प्रजापतेः .. 4\-65\-18 (31138) रौद्रं रुद्रादहं वेद्मि वारुणं वरुणादपि . सौर्यं सूर्यादहं वेद्मि याम्यं दण्डधरादपि .. 4\-65\-19 (31139) अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः . अन्यैर्देवैरहं प्राप्तः को मां विषहते पुमान् .. 4\-65\-20 (31140) अद्य गाण्डीवनिर्मुक्तैःशरौघै रोमहर्षणैः . कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम् .. 4\-65\-21 (31141) वैशम्पायन उवाच. 4\-65\-22x (3252) एवमाश्वासितस्तेन वैराटिः सव्यसाचिना . व्यगाहत रथानीकं भीमं भीष्मस्य वाजिभिः .. 4\-65\-22 (31142) रथिसिंहमनाधृष्यं जिगीषन्तं परान्रणे . अभ्यधावत्तदैवोग्रो ज्यां विकर्षन्धनञ्जयः .. 4\-65\-23 (31143) दुःशासनोऽभ्ययात्तूर्णमर्जुनं भरतर्षभः .. 4\-65\-24 (31144) अन्येऽपि चित्राभरणा युवानो मृष्टकुण्डलाः . अभ्ययुर्भीमधन्वानो मौवी पर्यस्य बाहुभिः .. 4\-65\-25 (31145) दुःशासनो विकर्णश्च वृषसेनो विविशतिः . अभीता भीमधन्वानं पाण्डवं पर्यवारयन् .. 4\-65\-26 (31146) तस्य दुःशासनः षष्टिं वामपार्श्वे समार्पयत् . अस्यतः प्रतिसन्धाय कुन्तीपुत्रस्य धीमतः .. 4\-65\-27 (31147) पुनश्चैव स भल्लेन विद्ध्वा वैराटिमुत्तरम् . द्वितीयेनार्जुनं वीरं प्रत्यविध्यत्स्तनान्तरे .. 4\-65\-28 (31148) तस्य जिष्णुरुदावृत्य क्षुरधारेण कार्मुकम् . प्राकृन्तद्गृध्रपत्रेण जातरूपपरिष्कृतम् .. 4\-65\-29 (31149) अथैनं पञ्चभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे . सोपयातो रथोपस्थात्पार्थबाणाभिपीडितः .. 4\-65\-30 (31150) सर्वा दिशश्चाभ्यपतद्बीभत्सुरपाराजितः . तं विकर्णः शरैस्तीक्ष्णैर्गृध्रपक्षैः शिलाशितैः . विव्याध परवीरध्नमर्जुनं धृतराष्ट्रजः .. 4\-65\-31 (31151) ततस्तमपि कौन्तेयः शरेण नतपर्वणा . ललाटेऽभ्यहनद्गाढं स विद्धः प्राद्रवद्भयात् .. 4\-65\-32 (31152) ततः पार्थमुपाद्रुत्य दुस्सहः सविविंशतिः . अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे .. 4\-65\-33 (31153) तावुभौ गृध्रपत्राभ्यां निशिताभ्यां धनञ्जयः . विव्याध युगपद्व्यग्रस्तयोर्वाहानसूदयत् .. 4\-65\-34 (31154) तौ हताश्वौ तु विद्धाङ्गौ धृतराष्ट्रात्मजावुभौ . अभिपत्य रथैरन्यैरपनीतौ पदानुगैः .. 4\-65\-35 (31155) व्यद्रावयदशेषांश्च धृतराष्ट्रसुतांस्तदा . विद्राव्य च रणे पार्थो रणभूमिं व्यराजयत् .. 4\-65\-36 (31156) किरीटमाली कौन्तेयो लब्धलक्षः प्रतापवान् . पातयन्नुत्तमाङ्गानि बाहूश्च परिघोपमान् .. 4\-65\-37 (31157) अशेरत महावीराः शतशो रुक्ममालिनः .. 4\-65\-38 (31158) कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः . रुचिरमकरकुण्डलैर्मही पुरुषशिरोभिरथास्तृता बभौ .. 4\-65\-39 (31159) सुनसं चारुदीप्ताश्चं क्लृप्तश्मश्रु स्वलंकृतम् . अदृश्यत शिरश्छिन्नमनेकं हेमकुण्डलम् .. 4\-65\-40 (31160) एवं तत्प्रहतं सैन्यं समन्तात्प्रद्रुतं भयात् .. 4\-65\-41 (31161) अथ दुर्योधनः कर्णः सौबलः शकुनिस्तदा . द्रोणश्च द्रोणपुत्रश्च कृपश्चातिरथो रणे .. 4\-65\-42 (31162) सहिता विजयं तत्र योधयन्तो महारथाः . विष्फारयन्तश्चापानि बलवन्ति महाबलाः .. 4\-65\-43 (31163) ततः कीर्णपताकेन रथेनादित्यवर्चसा . पुनरावृत्य मार्गस्थं ददृशुर्वानरध्वजम् .. 4\-65\-44 (31164) ते महास्त्रैर्महेष्वासाः परिवार्य धनञ्जयम् . अभ्यवर्षन्सुसंक्रुद्धा महामेघा इवाचलम् .. 4\-65\-45 (31165) शरौघान्सम्यगस्यन्तो जीमूता इव शारदाः . युद्धे तस्थुर्महावीर्याः प्रतपन्तः किरीटिनम् .. 4\-65\-46 (31166) इषुभिर्बहुभिस्तूर्णं निशितैर्लोमवापिभिः . अदूरात्प्रत्यवस्थाय पाण्डवं समयोधयन् .. 4\-65\-47 (31167) ततः प्रहस्य बीभत्सुस्तमैन्द्रं पञ्चवार्षिकम् . अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत् .. 4\-65\-48 (31168) नाक्षणां न च चक्राणां न रथानां न वाजिनाम् . अङ्गुलाद्दव्यङ्गुलाद्वापि विवृतं प्रत्यदृश्यत .. 4\-65\-49 (31169) यथा रश्मिभिरादित्यो वृणुते सर्वतो दिशम् . एवं किरीटिना मुक्तं सर्वं प्राच्छादयञ्जगत् .. 4\-65\-50 (31170) यथा बलाहके विद्युत्पावको वा शिलोच्चये . तथा गाण्डीवमभवच्चक्राभुधमिवाततम् .. 4\-65\-51 (31171) यथा वर्षति पर्जन्यो विद्युत्पतति पर्वते . विस्फूर्जिता दिशः सर्वा ज्वलद्गाण्डीवमावृणोत् .. 4\-65\-52 (31172) त्रस्ताश्च रथिनःक सर्वे चैन्द्रमस्त्रं विकुर्वति . सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे . सहिता द्रोणभीष्माभ्यां प्रमोहगतचेतनाः .. 4\-65\-53 (31173) तानि सर्वाणि सैन्यानि भग्नानि भरतर्षभ . प्राद्रवन्त दिशः सर्वा भयाद्वै सव्यसाचिनः .. .. 4\-65\-54 (31174) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चषष्टितमोऽध्यायः .. \medskip\hrule\medskip विराटपर्व \- अध्याय 066 .. श्रीः .. 4\.66\. अध्यायः 66 ##Mahabharata - Virata Parva - Chapter Topics## arjunena भीतमुत्तरंप्रति समाश्वासनपूर्वकं दुर्योधनंप्रति रथयापनचोदना .. 1\.. तथा स्वबाणाभिघातासहनेन पलायमानं तंप्रति सोपहासमाह्वानम् ..2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-66\-0 (31175) arjuna उवाच. 4\-66\-0x (3253) दक्षिणामेव तु दिशं हयानुत्तर वाहय . पुरा सार्थी भवत्येषामयं शब्दोऽत्र तिष्ठताम् .. 4\-66\-1 (31176) अश्चत्थाम्नः प्रतिरथं प्राचीमुद्याहि सारथे . अचिराद्द्रष्टुमिच्छामि गुरुपुत्रं यशस्विनम् .. 4\-66\-2 (31177) वैशम्पायन उवाच. 4\-66\-3x (3254) मोहयित्वा तु तान्सर्वान्धनुर्घोषेण पाण्डवः . प्रसव्यं चैवमावृत्य क्रोशार्धं प्राद्रवत्तदा .. 4\-66\-3 (31178) यथा सततगो वायुः सुपर्णश्चापि शीघ्रगः . तथा पार्थरथः शीघ्रमाकाशे पर्यवर्तत .. 4\-66\-4 (31179) मुहूर्तोपरते शब्दे प्रतियाते धनञ्जये . हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः .. 4\-66\-5 (31180) द्रोणभीष्ममुखाः सर्वे सैन्यानां जघने ययुः . यत्ताः पार्थमपश्यन्तः सहिताः शरविक्षताः .. 4\-66\-6 (31181) सैनिका ऊचुः . 4\-66\-7x (3255) दिष्ट्या दुर्योधनो मुक्तः सैन्यं भूयिष्ठमागतम् . क्रोशमात्रमतिक्रम्य बलमन्वानयामहे . यात यत्र वनं गुल्मं नदीमन्वश्मकां प्रति .. 4\-66\-7 (31182) वैशम्पायन उवाच. 4\-66\-8x (3256) अथ दुर्योधनो दृष्ट्वा भग्नं स्वं बलमाहवे . अमृष्यमाणः क्रोधेन प्रतिमार्गन्धनञ्जयम् .. 4\-66\-8 (31183) न्यवर्तत कुरुश्रेष्ठ स्वेनानीकेन संवृतः . वार्यमाणो दुराधर्षैर्भीष्मद्रोणकृपैर्भृशम् .. 4\-66\-9 (31184) ततोऽर्जुनश्चित्रमुदारवेगं समीक्ष्य गाण्डीवमुवाच वाक्यम् . भोगीन्द्रकल्पं भुवनेषु रूढमभेद्यमच्छेद्यमदाह्यमाजौ .. 4\-66\-10 (31185) इदं त्विदानीमनयं कुरूणां शिवं धनुः शत्रुनिबर्हणं च . अत्याशुगं वेगवदाशुकर्तृ अवारणीयं महते रणाय .. 4\-66\-11 (31186) प्रदारणं शत्रुवरूथिनीनामनीकजित्संयति वज्रकल्पम् . वैधव्यदं शत्रुनितम्बिनीनां मुखप्रदं कौरववंशजानाम् .. 4\-66\-12 (31187) प्रयाहि यत्रैष सुयोधनो हि तं पातयिष्यामि शरैः सुतीक्ष्णैः . आचार्यपुत्रं च सुयोधनं च पितामहं सूतसुतं च सङ्ख्ये . द्रोणं कृपं चैव निवार्य सर्वाञ्शिरो हरिष्यामि सुयोधनस्य .. 4\-66\-13 (31188) वैशम्पायन उवाच. 4\-66\-14x (3257) तदुत्तरश्चित्रमुदारवेगं धनुश्च दृष्ट्वा निशिताञ्शरांश्च . भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् .. 4\-66\-14 (31189) तमब्रवीन्मात्स्यसुतं प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता . मया सहायेन कुतो भयं ते प्रेह्युत्तराश्वानुपमन्त्रयस्व .. 4\-66\-15 (31190) आश्वासितस्तेन धनञ्जयेन वैराटिरश्वानतुदञ्जवेन . विष्फारयंस्तद्धनुरुग्रवेगं युयुत्समानः पुनरेव जिष्णुः .. 4\-66\-16 (31191) गाण्डीवशब्देन तु तत्रतत्र भूमौ निषेदुर्बहवोऽतिवेलम् . शङ्खस्य शब्देन तु वानरस्य शब्देन ते योधवराः समन्तात् .. 4\-66\-17 (31192) अर्जुन उवाच. 4\-66\-18x (3258) एषोऽतिमानी धृतराष्ट्रपुत्रः सेनामुखे सर्वसमृद्धतेजाः . पराजयं नित्यममृष्यमाणो निवर्तते युद्धमनाः पुरस्तात् .. 4\-66\-18 (31193) तमेव याहि प्रसमीक्ष्य युक्तः सुयोधनं तत्र सहानुजं च .. 4\-66\-19 (31194) वैशम्पायन उवाच. 4\-66\-20x (3259) तमापतन्तं प्रसमीक्ष्य सर्वे कुरुप्रवीराः सहसाऽभ्यगच्छन् . प्रहस्य वीरः स तु तानतीत्य दुर्योधने द्वौ निचखान बाणौ .. 4\-66\-20 (31195) तेनार्दितो नाग इव प्रभिन्नः पार्थेन विद्धो धृतराष्ट्रपुत्रः . युयुत्समानोऽतिरथेन सङ्ख्ये स्वयं विगृह्यार्जुनमाससाद .. 4\-66\-21 (31196) स भीमधन्वानमुदग्रवेगो धनञ्जयं शत्रुशतैरजेयम् . आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये .. 4\-66\-22 (31197) स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंहितेन . रराज पार्थो रुधिरं क्षरन्वै यथैकरश्मिर्भगवान्दिवार्कः .. 4\-66\-23 (31198) अथास्य बाणेन विदारितस्य प्रादुर्वभूवास्रमजस्रमुष्णम् . सा तस्य जाम्बूनदपुष्पचित्रा मालेव धाराऽभिविराजते स्म .. 4\-66\-24 (31199) स तेन बाणाभिहतस्तरस्वी दुयोधनेनोद्धतमन्युवेगः . शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्वः .. 4\-66\-25 (31200) दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः . अन्योन्यमाजौ पुरुषप्रवीरौ सम समाजघ्नतुराजमीढौ .. 4\-66\-26 (31201) ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः . रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं पाण्डवमभ्यधावत् .. 4\-66\-27 (31202) तमापतन्तं त्वरितं गजेन्द्रं धनञ्जयः कुम्भललाटमध्ये . आकर्णपूर्णेन दृढायसेन बाणेन विव्याध भृशं तु वीरः .. 4\-66\-28 (31203) पार्थेन सृष्टः स तु गृध्रपत्रो ह्यापुङ्खदेशं प्रविवेश नागम् . विदार्य शैलप्रवरप्रकाशं यथाऽशनिः पर्वतमिन्द्रसृष्टः .. 4\-66\-29 (31204) शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा . संसीदमानो निपपात भूमौ वज्राहतं शृङ्गमिवाचलस्य .. 4\-66\-30 (31205) निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसाऽवतीर्य . तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह .. 4\-66\-31 (31206) निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवरप्रकाशम् . तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद .. 4\-66\-32 (31207) हते गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे . गाण्डीवमुक्तैर्विशिखैः प्रभिन्नास्ते योधमुख्याः सहसा प्रजग्मुः .. 4\-66\-33 (31208) दृष्ट्वैव बाणेन हतं च नागं योधांश्च सर्वान्नृपतिर्निरीक्ष्य . रथं समावृत्य कुरग्नवीरो रणात्प्रदुद्राव यतो न पार्थः .. 4\-66\-34 (31209) तं भीतरूपं त्वरितं व्रजन्तं दुर्योधनं शत्रुगणावमर्दी . अन्वाह्वयद्योद्धुमनाः किरीटी बाणाभिविद्धं रुधिरं वमन्तम् .. 4\-66\-35 (31210) तस्मिन्महेष्वासवरेऽतिविद्धे धनञ्जयेनाप्रतिमेन युद्धे . सर्वाणि सैन्यानि भयार्दितानि त्रासं ययुः पार्थमुदीक्ष्य तानि .. 4\-66\-36 (31211) ततस्तु ते शान्तिपराश्च सर्वे दृष्ट्वाऽर्जुनं नागमिव प्रभिन्नम् . उच्चैर्नदन्तं बलमत्तमाजौ मध्ये स्थितं सिंहमिवर्षभाणाम् .. 4\-66\-37 (31212) गाण्डीवशब्देन तु पाण्डवस्य योधा निपेतुः सहसा रथेभ्यः . भयार्दिताः पार्थशराभितप्ताः सिंहाभिपन्ना इव वारणेन्द्राः .. 4\-66\-38 (31213) संरक्तनेत्रः पुनरिन्द्रकर्मा वैकर्तनं द्वादशभिः पृषत्कैः . वित्रास्य तेषां द्रवतां समैक्षद्दुःशासनं चैकरथेन पार्थः .. 4\-66\-39 (31214) कर्णोऽब्रवीत्पार्थशराभितप्तो दुर्योधनं दुष्प्रसहं च दृष्ट्वा . दृष्टोऽर्जुनोऽयं प्रतियाम शीघ्रं श्रेयो विधास्याम इतो गतेन .. 4\-66\-40 (31215) मन्ये त्वया तात कृतं च कार्यं यदर्जुनोऽस्माभिरिहाद्य दृष्टः . भूयो वनं गच्छतु सव्यसाची पश्यामि पूर्णं समयं न तेषाम् .. 4\-66\-41 (31216) वैशम्पायन उवाच. 4\-66\-42x (3260) शरार्दितास्ते युधि पाण्डवेन प्रससुरन्योन्यमथाह्वयन्तः . कर्णोऽब्रवीदापतत्येष जिष्णुर्दुर्योधनं संपरिवार्य यामः .. 4\-66\-42 (31217) सर्वास्त्रविद्वारणयूथपाभः काले प्रहर्ता युधि शात्रवाणाम् . अयं च पार्थः पुनरागतो नो मूलं च रक्ष्यं भरतर्षभाणाम् .. 4\-66\-43 (31218) समीक्ष्य पार्थं तरसाऽऽपतन्तं दुर्योधनः कालमिवात्तशस्त्रम् . भयार्तरूपः शरणं प्रपेदे द्रोणं च कर्णं च कृपं च भीष्मम् .. 4\-66\-44 (31219) तं भीतरूपं शरणं व्रजन्तं दुर्योधनं शत्रुसहो निषङ्गी . इत्यब्रवीत्प्रीतमनाः किरीटी बाणाभितप्तं रुधिरं वमन्तम् .. 4\-66\-45 (31220) विहाय कीर्तिं च यशश्च लोके युद्धात्परावृत्य पलायसे किम् . न नन्दयिष्यन्ति तवाहतानि तूर्याणि युद्धादवरोपितस्य .. 4\-66\-46 (31221) न भोक्ष्यसे सोऽद्य महीं समग्रां यानानि वस्त्राण्यथ भोजनानि . कल्याणगन्धीनि च चन्दनानि युद्धात्परावृत्य तु भोक्ष्यसे किम् . सुवर्णमाल्यानि च कुण्डलानि हारांश्च वैडूर्यकृतोपधानान् .. 4\-66\-47 (31222) च्युतरा युद्धान्न तु शङ्खशब्दास्तथा भविष्यन्ति तवाद्य पाप . न भोगहेतोर्वरचन्दनं च स्त्रियश्च मुख्या मधुरप्रलापाः . युद्धात्प्रयातस्य नरेन्द्रसूनो परे च लोके फलिता न चेह .. 4\-66\-48 (31223) युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोस्मि . तदर्थमावृत्य मुखं प्रयच्छनरेन्द्रवृत्तं स्मर धार्तराष्ट्रः .. 4\-66\-49 (31224) मोघं तवैतद्भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात् . दुर्योधनस्त्वं प्रथितोसि नाम्ना सुयोधनः सन्निकृतिप्रधानः . 4\-66\-50 (31225) न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम् . परीप्स युद्धेन कुरुप्रवीर प्राणान्मया बाणबलाभितप्तान् .. .. 4\-66\-51 (31226) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्षष्टितमोऽध्यायः .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-66\-50 सुयोधनस्त्वं निकृतिप्रधान इति खो पाठः .. 50 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 067 .. श्रीः .. 4\.67\. अध्यायः 67 ##Mahabharata - Virata Parva - Chapter Topics## सोपहासमर्जुनसमाहूतेन दुर्योधनेन पुनः परावृत्याभियानम् .. 1 .. भीष्मादिभिस्तद्रक्षणाय परितोऽवस्थानम् .. 2 .. अर्जुनेन तैः सह चिरं प्रयुध्य पश्चात्संमोहनास्त्रप्रयोगः .. 3 .. उत्तरेणार्जुनचोदनयाऽस्त्रमोहितानां द्रोणादीनां वस्त्रापहरणम् .. 4 .. अर्जुनेन बाणैर्भीष्माद्यभिवादनम् .. 5 .. ##Mahabharata - Virata Parva - Chapter Text## वैशम्पायन उवाच . आहूयमानस्तु स तेन सङ्ख्ये महात्मना वै धृ निवर्तितश्चापि गिराङ्कुशेन गजो मदोन्मत्त इवाङ्कुशेन .. 4\-67\-1 (31227) सोमृष्यमाणो वचसाऽभिमृष्टो महारथेनातिरथस्तरस्वी . ततः स पर्याववृते रथेन भोगी यथा पादतलाभिमृष्टः .. 4\-67\-2 (31228) ततो दुर्योधनः क्रुद्धो विक्षिपन्धनुरुत्तमम् . धृतिं कृत्वा सुविपुलां प्रत्युवाच पनञ्जयम् .. 4\-67\-3 (31229) सोहमिन्द्रादभिक्रुद्धान्न बिभेमीह भारत . भुक्त्वा सुविपुलं राज्यं वित्तानि च सुखानि च . किमर्थं युद्धसमये पलापिष्ये नरोत्तम .. 4\-67\-4 (31230) एवमुक्त्वा महाराजः प्रत्ययुध्यत भारत . संन्यवर्तत शीघ्राश्वस्तोत्रार्दित इव द्विपः .. 4\-67\-5 (31231) आक्रान्तभोगस्तेजस्वी धनुर्वक्र इवोरगः . रथं रथेन संगम्य योधयामास पाण्डवम् .. 4\-67\-6 (31232) तं प्रेक्ष्य कर्णः परिवर्तमानं निवृत्य संस्तम्भितसर्वगात्रम् . दुर्योधनं दक्षिणतोऽन्वरक्षत्पार्थान्महाबाहुरधिज्यधन्वा .. 4\-67\-7 (31233) गान्धारराजः शकुनिर्निवृत्य द्रौणिश्च सर्वास्त्रविदां वरिष्ठः . ररक्षतुः कौरवमभ्युपेत्य पार्थान्नृवीरौ युधि सव्यतश्च .. 4\-67\-8 (31234) भीष्मस्ततः शान्तनवो विवृत्य हिरण्यकक्ष्यांस्त्वरया तुरंगान् . दुर्योधनं पश्चिमतो ररक्ष पार्थान्महाबाहुरधिज्यधन्वा .. 4\-67\-9 (31235) द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव निवृत्य शीघ्रम् . सर्वे पुरस्तात्प्रणिधाय बाणान्दुर्योधनार्थं त्वरिताऽभ्युपेयुः .. 4\-67\-10 (31236) सर्वाण्यनीकानि निवर्तितानि संप्रेक्ष्य पूर्णौघनिभानि पार्थः . हंसो महामेघमिवापतन्तं धनञ्जयः प्रत्यपतत्तरस्वी .. 4\-67\-11 (31237) ते सर्वतः संपरिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः . ववर्षुरभ्येत्य शरैः समग्रैर्मेघा यथा भूधरमम्बुवेगैः .. 4\-67\-12 (31238) ततोऽस्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुङ्गवानाम् . संमोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रमवारणीयम् .. 4\-67\-13 (31239) ततो दिशश्चानुदिशो निवार्य शरैः सुघोरैर्निशितैः सुपुङ्खैः . गाण्डीवशब्देन मनांसि तेषां महाबलं प्रवथयांचकार .. 4\-67\-14 (31240) ततः पुनर्भीमरवं निगृह्य दोर्भ्यां महाशङ्खमुदारघोषम् . व्यनादयन्संप्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता .. 4\-67\-15 (31241) संमोहनास्त्रप्रभवैः शरौघैर्विनष्टदेहाश्च निपत्य योधाः . निःसत्ववेगाः कुरुराजसैन्याः कुडयोपमास्तस्थुरनीहमानाः .. 4\-67\-16 (31242) ते शङ्खनादेन कुरुप्रवीराः संमोहिताः पार्थसमीरितेन . उत्सृज्य चापानि दुरासदानि सर्वे तदा मोहपरा बभूवुः .. 4\-67\-17 (31243) ततो विसंज्ञानि परेषु पार्थः संस्मृत्य संदेशमथोत्तरायाः . निर्याहि वाहादिति मात्स्यपुत्रमुवाच यावत्कुरवो विसंज्ञाः .. 4\-67\-18 (31244) आचार्यशारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम् . द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर .. 4\-67\-19 (31245) भीष्मस्य संज्ञां तु तथैव मन्ये जानाति मेऽस्त्रप्रतिघातमेषः . एतस्य वाहान्कुरु सव्यतस्त्वमेवं प्रयातव्यममूढसंज्ञैः .. 4\-67\-20 (31246) रश्मीन्समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः . वस्त्राण्युपादाय महारथानां नानाविधान्यद्भुतवर्णकानि .. 4\-67\-21 (31247) महान्ति चीनांशुदुकूलकानि पट्टांशुकानि विविधानि मनोज्ञकानि . हारांश्च राज्ञां मणिभूषणानि सुवर्णनिष्काभरणानि मारिष .. 4\-67\-22 (31248) माणिक्यबाह्वङ्गदकङ्कणानि अन्यानि राज्ञां मणिभूषणानि . वस्त्राण्युपादाय महारथानां तूर्णं पुनः खं रथमारुरोह .. 4\-67\-23 (31249) राज्ञश्च सर्वान्कृतसंनिकाशान्संमोहनास्त्रेण विसंज्ञकल्पान् . नासाग्रविन्यस्तकराङ्गुलीकः पार्थो जहास स्मयमानचेताः .. 4\-67\-24 (31250) ततोऽन्वशात्तांश्चतुरः सदश्वान्पुत्रो विराटस्य हिरण्यकक्ष्यान् . ते तद्व्यतीयुर्द्विषतामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात् .. 4\-67\-25 (31251) तथा प्रयान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत्तरस्वी . स चापि भीष्मस्य हयान्निहत्य विव्याध भीष्मं दशभिः पृषत्कैः .. 4\-67\-26 (31252) ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वाऽस्य यन्तारमरिष्टधन्वा . तस्थौ विमुक्तो रथवृन्दमध्याद्राहुं विदार्येव सहस्ररश्मिः .. 4\-67\-27 (31253) लब्ध्वा तु संज्ञां पुरुषप्रवीरः पार्थं निरीक्ष्याथ महेन्द्रकल्पम् . रणात्प्रमुक्तं पुरुषप्रवीरं स धार्तराष्ट्रस्त्वरितो बभाषे .. 4\-67\-28 (31254) अयं कथंचिद्भवतो विमुक्तस्तं वै प्रबध्नीत यथा न मुच्येत् . तमब्रवीच्छान्तनवः प्रहस्य क्व ते गता बुद्धिरभूत्क्क वीर्यम् .. 4\-67\-29 (31255) शान्तिं परां प्राप्य यथा स्थितस्त्वमुत्सृज्य बाणांश्च धनुश्च चित्रम् . न त्वेव बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो निविष्टम् .. 4\-67\-30 (31256) जह्यान्न धर्मं त्रिदिवस्य हेतोः सर्वे तु तस्मान्न हता रणेऽस्मिन् . क्षिप्रं कुरून्याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः .. 4\-67\-31 (31257) संमोहनास्त्रप्रतिमोहिताः स्थ यूयं न जानीथ धनापहारम् . पश्यामि वस्त्राभरणानि राजन्विराटपुत्रेण समाहृतानि .. 4\-67\-32 (31258) नृपेषु सर्वेषु च मोहितेषु हन्तुं यदीच्छेत्स हनिष्यतीति . तदा तु धर्मात्मतया नृवीरो न चाहनद्वो बलभित्तनूजः .. 4\-67\-33 (31259) भाग्येन युष्मानवधीन्न पार्थः संधिं कुरूणामनुमन्यमानः . तद्यात यूयं सहसैनिकैस्तैर्हतावशिष्टैर्गजसाह्वयं पुरुम् .. 4\-67\-34 (31260) वैशम्पायन उवाच. 4\-67\-35x (3261) दुर्योधनस्तस्य निशम्य वाक्यं पितामहस्यात्महितं प्रशस्य . अतीतकामो युधि सोऽत्यमर्षी राजा विनिश्वस्य बभूव तूष्णीम् .. 4\-67\-35 (31261) तद्भीष्मवाक्यं हि निशम्य सर्वे धनञ्जयाग्निं च विवर्धमानम् . निवर्तनायैव मतिं निदध्युर्दुर्योधनं तं परिरक्षमाणाः .. 4\-67\-36 (31262) तान्प्रस्थितान्प्रीतमनाः समर्थो धनञ्जयः सर्वकुरुप्रवीरः . आमन्त्र्य वीरोऽनुययौ मुहूर्तं गाण्डीवघोषेण विनद्य लोकम् .. 4\-67\-37 (31263) तेषामनीकानि निरीक्ष्य पार्थो विकीर्णयानध्वजकार्मुकाणि . गाण्डीवधन्वा प्रहसन्कुरूणां शङ्ख प्रदध्मौ बलवान्बलेन .. 4\-67\-38 (31264) ते शङ्खशब्दं तुमुलं निशम्य ध्वजस्य शब्दं च ततोऽन्तरिक्षे . गाण्डीवशब्देन मुहुर्मुहुस्ते भीता ययुः सर्वधनं विहाय .. 4\-67\-39 (31265) तानर्जुनो दूरतरं विभज्य धनं च सर्वं निखिलं निवर्त्य . आपृच्छ्य तान्दूरमनुप्रयात्वा धनञ्जयस्तत्र कुरून्महात्मा . गुरूंश्च सर्वानभिवाद्य बाणैर्न्यवर्ततोदग्रमनाः शरैः सह .. 4\-67\-40 (31266) पितामहं शान्तनवं महात्मा द्वाभ्यां शराभ्यामभिवाद्य वीरः . द्रोणं कृपं चैव कुरूंश्च मान्याञ्शरैश्च सर्वानभिवाद्य सङ्ख्ये . दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मकुटं शरौघैः .. 4\-67\-41 (31267) अराजवंशस्य किमर्थमेतन्नित्यं न धार्यं मकुटं त्वयेति . संपातितं भूमितले सरत्नं प्रीतस्तुतो मात्स्यसुतो बभूव .. 4\-67\-42 (31268) धनञ्जयं नागमिव प्रभिन्नं विजित्य शत्रून्परिवर्तमानम् . गास्ता विजित्याभिमुखं प्रयान्तं न शक्नुवन्तः कुरवः प्रयाताः .. 4\-67\-43 (31269) धनञ्जयं सिंहमिवात्तशस्त्रं गा वै विजित्याभिमुखं प्रयान्तम् . उदीक्षितुं पार्थिवास्ते न शेकुर्यथैव मध्याह्नगतं हि सूर्यम् .. 4\-67\-44 (31270) रक्तानि वासांसि च तानि गृह्य रणोत्कटो नाग इव प्रभिन्नः . जित्वा च वैराटिमुवाच पार्थः प्रहृष्टरूपो रथिनां वरिष्ठः .. 4\-67\-45 (31271) आवर्तयाश्वान्पशवो जितास्ते याताः परे प्रैहि पुरं प्रहृष्टः . उद्धुष्यतां ते विजयोऽद्य शीघ्रं गात्रं तु ते सेवतु माल्यगन्धः . माता तु ते नन्दतु बान्धवाश्च त्वामद्य दृष्ट्वा समुदीर्णहर्षम् .. .. 4\-67\-46 (31272) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तष्टितमोऽध्यायः .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-67\-11 पूर्णौघनिभानि पूर्वनदीप्रवाहसदृशानि .. 11 .. 4\-67\-16 अनीहमानाः अचेष्टमानाः .. 16 .. 4\-67\-18 यावद्विसंज्ञास्तावन्निर्याहीत्यध्याहारेण योजना .. 18 .. 4\-67\-19 आदस्त्व गृहाण .. 19 .. 4\-67\-20 अमूढसंज्ञैः अस्माभिरिति शेषः . सव्यतस्त्वमेवं हि धममाहुर्जितस्येति धो पाठः .. 20 .. 4\-67\- 25 संनिकाशान् कृतं कृतकं प्रतिमादि निश्चेष्टतया तत्सदृशानित्यर्थः .. 25 .. 4\-67\-45 हिमत्वा च वैराटिमुवाचेति पाठान्तरम् .. 45 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 00 .. श्रीः .. 4\.68\. अध्यायः ##Mahabharata - Virata Parva - Chapter Topics## अर्जुनेनोत्तरंप्रति युधिष्ठिरादितत्वप्रकाशनप्रतिषेधनम् .. 1 .. तथा श्मशानमेत्य शमीतरौ गाण्डिवादिनिधानपूर्वकं पुनर्बृहन्नलावेषपरिग्रहेण सारथ्यकरणम् .. 2 .. उत्तरेणार्जुनचोदनया स्वजयोद्धोषणाय नगरंप्रति दूतप्रेषणम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-68\-0 (31273) वैशम्पायन उवाच. 4\-68\-0x (3262) ततो विजित्य संग्रामे कुरुगोवृषभेक्षणः . समानयामास तदा विराटस्य धनं महत् .. 4\-68\-1 (31274) मतषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः . वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः . भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः .. 4\-68\-2 (31275) मुक्तकेशाः प्रदृश्यन्ते स्थिताः प्राञ्जलयस्तदा . क्षुत्पिणसापरिश्रान्ता विदेशस्था विचेतसः . ऊचुः प्राञ्जलयः सर्वे पार्थ किं करवामहे .. 4\-68\-3 (31276) प्राणानन्तर्मनोयातान्प्रयाचिष्यामहे वयम् . वयं चार्जुन ते दासा ह्यनुरक्ष्या ह्यनाथकाः .. 4\-68\-4 (31277) अर्जुन उवाच. 4\-68\-5x (3263) अनाथान्दुःखितान्दीनान्कृशान्वृद्धान्पराजितान् . न्यस्तशस्त्रान्निराशांश्च नाहं हन्मि कृताञ्जलीन् .. 4\-68\-5 (31278) भवन्तो यान्तु विस्रब्धा निर्भया अमृता यथा . मम पादरजोलक्ष्म्या जीवन्तु सुचिरं भुवि .. 4\-68\-6 (31279) तस्य तामभयां वाचं श्रुत्वा योधाः समागताः . आयुः कीर्तियशोभिस्ते तमाशीर्भिरवर्धयन् .. 4\-68\-7 (31280) ततो निवृत्ताः कुरवो यग्नाश्च दिवमास्थिताः . प्रयाताः सर्वतस्तत्र नमस्कृत्य धनञ्जयम् .. 4\-68\-8 (31281) एवं दत्ताभयास्तेन ततो याताः कुरून्प्रति .. 4\-68\-9 (31282) स कर्म कृत्वा परमार्यकर्मा निहत्य शत्रून्द्विषतां निहन्ता . यातो महामेघ इवातपान्ते विद्राव्य पार्थः कुरुसैन्यमेकः .. 4\-68\-10 (31283) तं मात्स्यपुत्रं द्विषतां निहन्ता वचोऽब्रवीत्संपरिगृह्य राजन् .. 4\-68\-11 (31284) पितुः सकाशे तव तात सर्वे वसन्ति पार्था विदितं त्वयेति . तान्मास्म शंसीर्नगरं प्रविश्य भीतः प्रणश्येत्स च मत्स्यराजः .. 4\-68\-12 (31285) मया जिता सा ध्वजिनी कुरूणां मया हि गावो विजिता द्विषद्भ्यः . एवं तु कामं नगरं प्रविश्य त्वमात्मना कर्म कृतं ब्रवीहि .. 4\-68\-13 (31286) र उवाच . 4\-68\-14x (3264) यत्ते कृतं कर्म न वारणीयं तत्कर्म कर्तुं मम नास्ति शक्तिः . न त्वां प्रवक्ष्यामि पितुः सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन् .. 4\-68\-14 (31287) पायन उवाच. 4\-68\-15x (3265) स शत्रुसेनां तरसा विजित्य आच्छिद्य सर्वं तु धनं कुरूणाम् . श्मशानमागम्य पुनः शमीं तामभ्येत्य तस्थौ शरविक्षताङ्गः .. 4\-68\-15 (31288) ततः स वह्निप्रतिमो महाकपिः सहैव भूतैर्दिवमुत्पपात . तथा च माया विहिता बभूव सा ध्वजं च सिंहं युयुजे रथे पुनः .. 4\-68\-16 (31289) निधाय तच्चायुधमाजिमर्दनः कुरूत्तमानामिषुधीन्ध्वजांस्तथा . प्रायात्स मात्स्यो नगरं प्रवेष्टुं किरीटिना सारथिना महात्मा .. 4\-68\-17 (31290) पार्थश्च कृत्वा परमार्यकर्म निहत्य शत्रून्द्विषतां निहन्ता . विधाय भूयश्च तथैव वेषं जग्राह रश्मीन्पुनरुत्तरस्य . बृहन्नलारूपमथो विधाय प्रायात्य मात्स्यो नगरं प्रवेष्टुम् .. 4\-68\-18 (31291) वैशम्पायन उवाच. 4\-68\-19x (3266) ततो निवृत्ताः कुरवः प्रभग्नाः शममास्थिताः . परस्परमवेक्ष्यैव जग्मुस्ते हृतवाससः .. 4\-68\-19 (31292) पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत् . राजपुत्र प्रपद्यस्व धनानीमानि सर्वशः . गोकुलानि महाबाहो वीरगोपालकैः सह .. 4\-68\-20 (31293) ततोऽपराह्णे यास्यामो विराटनगरं प्रति . आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः. 4\-68\-21 (31294) गच्छन्तु त्वरितं दूता गोपालाः प्रेषितास्त्वया . नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् .. 4\-68\-22 (31295) उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः . वचनादर्जुनस्यैव ह्याचक्षध्वं जयं मम .. 4\-68\-23 (31296) 4\-68\-24 (31297) मया जिता सा ध्वजिनी कुरुणं मया च गावो विजिता द्विषद्भ्यः . एवं तु कामं नगरं प्रविश्य मयाऽऽत्मना कर्म कृतं ब्रवीत .. \medskip\hrule\medskip विराटपर्व \- अध्याय 069 .. श्रीः .. 4\.69\. अध्यायः 69 ##Mahabharata - Virata Parva - Chapter Topics## विराटेन युधिष्ठिरादिभिः सह सुशर्मादिजयानन्तरं पुसंप्रत्यागमनम् .. 1\.. तथा उत्तरस्य कुरुविजयाय सहबृहन्नलया गमनश्रवणेन तद्रक्षणाय सेनाचोदना .. 2 .. अत्रान्तरे विराटाय दूतैरुत्तरजनिवेदनम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-69\-0 (31298) वैशम्पायन उवाच. 4\-69\-0x (3267) स विजित्य धनं चापि विराटो वाहिनीपतिः . प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः .. 4\-69\-1 (31299) जित्वा त्रिगर्तान्संग्रामे गाश्चैवानाय्य केवलाः . अशोभत महाराजः सह पार्थैः श्रिया वृतः .. 4\-69\-2 (31300) तमासनगत वीरं सुहृदां प्रीतिवर्धनम् . तपतस्थुः प्रकृतयः समन्ताद्ब्राह्मणैः सह .. 4\-69\-3 (31301) सभाजितः सभासद्भिः प्रतिनन्द्य स मत्स्यराट् . विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा .. 4\-69\-4 (31302) ततः स राजा मात्स्यानां विराटो वाहिनीपतिः . प्रविश्यान्तःपुरं रम्यं स्त्रीशतैरुपशोभितम् . उत्तरं तत्र नापश्यत्क्व यात इति चाब्रवीत् .. 4\-69\-5 (31303) आचख्युस्तत्र संहृष्टाः स्त्रियः कन्याश्च वेश्मनि . अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् .. 4\-69\-6 (31304) ताञ्जेतुमभिसंरब्ध एक एवातिसाहसात् . बृहन्नलासहायश्च निर्यातः पृथिवींजयः .. 4\-69\-7 (31305) उपयातानतिरथान्द्रोणं शान्तनवं कृपम् . कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् .. 4\-69\-8 (31306) ततो विराटः परमाभितप्तः पुत्रं निशम्यैकरथेन यातम् . बृहन्नलासारथिमाजिमर्दनं प्रोवाच सर्वानथ मन्त्रिमुख्यान् .. 4\-69\-9 (31307) गवां शतसहस्राणि उभिभूय ममात्मजम् . कुस्वः कालयन्ति स्म सर्वे युद्धविशारदाः .. 4\-69\-10 (31308) तस्माद्गच्छतु मे योधा बलेन महता वृताः . उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः .. 4\-69\-11 (31309) वैशम्पायन उवाच. 4\-69\-12x (3268) हयांश्च नागांश्च रथांश्च शीघ्रं वादित्रसङ्घांश्च ततः प्रभूतान् . प्रस्थापयामास सुतस्य हेतो\- र्विचित्रचित्राभरणोपपन्नान् .. 4\-69\-12 (31310) एवं स राजा मात्स्यानां महानक्षोहिणीपतिः . व्यादिदेशाथ स क्षिप्रं वाहिनीं चतुरङ्गिणीम् .. 4\-69\-13 (31311) कुमारमाशु जानीत यदि जीवति वा नवा . यस्य यन्ता गतः षण्डो मन्येऽहं स न जीवति .. 4\-69\-14 (31312) तमब्रवीद्धर्मसुतो विराट\- मार्तं विदित्वा कुरुभिः प्रतप्तम् . बृहन्नला सारथिश्चेन्नरेन्द्र परे न नेष्यन्ति तवाद्य गाश्च .. 4\-69\-15 (31313) सर्वान्महीपान्सहितान्कुरूंश्च तथैव देवासुरनागयक्षान् . अलं विजेतुं समरे सुतस्ते अनुष्ठितः सारथिना हि तेन .. 4\-69\-16 (31314) सर्वथा कुरवश्चापि ये चान्ये वसुधाधिपाः . त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कथंचन .. 4\-69\-17 (31315) वैशम्पायन उवाच. 4\-69\-18x (3269) अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः . विराटनगरं प्राप्य जयं प्रावेदयंस्तदा .. 4\-69\-18 (31316) राजानं वृतमाचख्युर्मन्त्रिभिर्जयमुत्तमम् . पराजयं कुरूणां च उपायान्तं तथोत्तरम् .. 4\-69\-19 (31317) सर्वा विनिर्जिता गावः कुरवश्च पराजिताः . उत्तरः सह सूतेन कुशली च परंतपः .. 4\-69\-20 (31318) कङ्क उवाच. 4\-69\-21x (3270) दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः . दिष्ट्या ते विजयी पुत्रः श्रूयते पार्थिवर्षभः .. 4\-69\-21 (31319) नाद्भुतं त्विह मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् . ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला .. 4\-69\-22 (31320) देवेन्द्रसारथिश्चैव मातलिः ख्यातविक्रमः . कृष्णस्य सारथिश्चैव न बृहन्नलया समौ .. 4\-69\-23 (31321) वैशम्पायन उवाच. 4\-69\-24x (3271) ततो विराटो नृपतिः संप्रहृष्टतनूरुह . श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः . संतोषयित्वा दूतांस्तान्धनरत्नैश्च सर्वशः .. 4\-69\-24 (31322) गते त्वनुजने तस्मिन्दूतवाक्यं निशम्य च . उत्तरस्य जयात्प्रीतो विराटः प्रत्यभाषत .. 4\-69\-25 (31323) राजमार्गाः क्रियन्तां वै पताकाभिरलंकृताः . पुष्पोपहारैरर्च्यतां देवताश्चापि सर्वशः .. 4\-69\-26 (31324) कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः . वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम .. 4\-69\-27 (31325) भवन्तु ते लब्धजये सुते मे पौराश्च मर्त्याश्च परे च नार्यः . ते शुक्लवस्त्राः प्रभवन्तु मार्गे सुगन्धमाल्याभरणाश्च नार्यः .. 4\-69\-28 (31326) भजन्तु सर्वा गणिकाः सुतं मे नार्यश्च कन्याः सहसैनिकाश्च . स्वलंकृतास्ताः सुभगाः सुवेषाः पुत्रस्य पन्थानमनुव्रजन्तु .. 4\-69\-29 (31327) घण्टापणवकाः शीघ्रं मत्तमारुह्य कुञ्जरम् . शृङ्गाटकेषु सर्वेषु समाख्यान्तु जयं मम् .. 4\-69\-30 (31328) उत्तरा च कुमारीभिर्बह्वाभरणभूषिता . सखीं विजितसंग्रामां प्रत्युद्यातु बृहन्नलाम् .. 4\-69\-31 (31329) श्रुत्वा तु वचनं तस्य पार्थिवस्य महात्मन . तथैव चक्रुः संहृष्टाः पौराः स्वस्तिकपाणयः .. 4\-69\-32 (31330) मूताश्च सर्वे सहमागधाश्च हृष्टा विराटस्य पुरे जनौघाः . भेर्यश्च तूर्याणि च वारिजाश्च वेपैः परार्ध्यैः प्रमदाजनाश्च .. 4\-69\-33 (31331) वन्दिप्रवादाः पणवादिकाश्च तथैव वाद्यानि च वंशशब्दाः . कांस्यं सतालं मधुरं च गीत\- मादाय नार्यो नगरान्निरीयुः .. 4\-69\-34 (31332) प्रत्युद्ययुः पुत्रमनन्तवीर्यं ते ब्राह्मणाः शान्तिपराः प्रधानाः . स्वाध्यायवेदाध्ययनक्रमज्ञाः स्वस्तिक्रियागीतजपप्रधानाः .. .. 4\-69\-35 (31333) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनसप्ततितमोऽध्यायः .. \medskip\hrule\medskip विराटपर्व \- अध्याय 070 .. श्रीः .. 4\.70\. अध्यायः 70 ##Mahabharata - Virata Parva - Chapter Topics## उत्तरजयश्रवणहृष्टेन विराटेन युधिष्ठिरेण सह द्यूतदेवनम् .. 1 .. विराटेनोत्तरप्रशंसने कङ्केन बृहन्नलया कुरुपराजयकथनम् .. 2 .. ततो रुष्टेन विराटेन कङ्कस्य कर्णमूलेऽक्षेणाभिहननम् .. 3 .. सैरन्ध्र्या क्षतात्प्रस्रवतो रक्तस्य निजोत्तरीयेण ग्रहणम् .. 4 .. तथा विराटेन तद्ग्रहणकारणप्रश्ने tatkathanam .. 5 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-70\-0 (31334) वैशम्पायन उवाच . 4\-70\-0x (3272) प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः . मत्स्यराजो महाराजः प्रहृष्ट इदमब्रवीत् .. 4\-70\-1 (31335) व्रिगर्ताः कुरवः सर्वे संग्रामे निर्जिता मया . प्रविश्यान्तःपुरं हृष्टा द्यूतं दीव्याम ब्राह्मण .. 4\-70\-2 (31336) अक्षानाहर सैरन्ध्रि आसनं चोपकल्पय . आदाय व्यजनं त्वं च पार्श्वतोऽनन्तरा भव .. 4\-70\-3 (31337) तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभापत . न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् .. 4\-70\-4 (31338) न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे . प्रियं तु ते चिकीर्पामि वर्ततां यदि रोचते . द्यूतं कर्तुं न वाञ्छामि नरेन्द्र जनसंसदि .. 4\-70\-5 (31339) विराट उवाच. 4\-70\-6x (3273) स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन . न मे किंचित्त्वया कार्यमन्तरेणापि देवितम् .. 4\-70\-6 (31340) कङ्क उवाच. 4\-70\-7x (3274) किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद . देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् .. 4\-70\-7 (31341) श्रुतो वा यदि वा दृष्टो धर्मराजो युधिष्ठिरः . स राज्यं धनमक्षय्यं पणमेकममन्यत .. 4\-70\-8 (31342) कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान् . निःसंशयं स कितवः पश्चात्तप्यति पाण्डवः .. 4\-70\-9 (31343) विविधानां च रत्नानां धनानां च पराजये . अभीप्सितविनाशश्च वाक्पारुष्यमनन्तरम् .. 4\-70\-10 (31344) अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम् . द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये .. 4\-70\-11 (31345) अथवा मन्यसे राजन्दीव्याव यदि रोचते . एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ .. 4\-70\-12 (31346) प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत् .. 4\-70\-13 (31347) पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः . कुरवोऽतिरथाः सर्वे देवैरपि सुदुर्जयाः .. 4\-70\-14 (31348) ततोऽब्रवीद्धर्मराजो द्यूते मात्स्यं युधिष्ठिरः . दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः .. 4\-70\-15 (31349) अत्यद्भुततमं मन्ये उत्तरश्चेत्कूरूञ्जयेत् . यन्ता बृहन्नला यस्य स कथंचिद्विजेष्यते .. 4\-70\-16 (31350) ततो विराटः क्षुभितो मन्युना च परिप्लुतः . उवाच वचनं क्रुद्धः परिव्राजमनन्तरम् .. 4\-70\-17 (31351) तादृशेन तु योधेन महेष्वासेन धीमता . कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम् .. 4\-70\-18 (31352) युधिष्ठिर उवाच. 4\-70\-19x (3275) समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि . वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे .. 4\-70\-19 (31353) विराट उवाच. 4\-70\-20x (3276) समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि . वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे .. 4\-70\-20 (31354) पुमांसो बहवो दृष्टाः सूताश्च बहवो मया . विक्रम्य यन्ता योद्धा च न मे दृष्टः कदाचन .. 4\-70\-21 (31355) विप्रियं न चरेद्राज्ञामनुकूलं प्रियं वदेत् . आचरन्विप्रियं राज्ञां न जातु सुखमेधते .. 4\-70\-22 (31356) वयस्यत्वात्तु ते सर्वमपराधमिमं क्षमे . नेदृशीं प्रवदर्वाचं यदि जीवितुमिच्छसि .. 4\-70\-23 (31357) वैशम्पायन उवाच. 4\-70\-24x (3277) ततोऽब्रवीत्पुनः कङ्कः प्रहस्य कुरुवर्धनः . बृहन्नलाया सजेन्द्र धुष्यतां नगरे जयः .. 4\-70\-24 (31358) उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति . निमित्तं किंचिदुत्पन्नं तर्कश्चापि दृढो मम . यतो जानामि राजेन्द्र नान्यथा तद्भविष्यति .. 4\-70\-25 (31359) कुरवोऽपि महावीर्या देवैरपि सुदुर्जयाः . ससोमवरुणादित्यैः सयक्षेशहुताशनैः .. 4\-70\-26 (31360) यत्र शान्तनवो भीष्मो द्रोणकर्णौ सुदुर्जयौ . अश्वत्थामा विकर्णश्च सोमदत्तो जयद्रथः .. 4\-70\-27 (31361) भूरिश्रवाः शलो भूरिर्जलसन्धिश्च वीर्यवान् . दुर्योधनो दुष्प्रसहो दुःशासनविविंशती .. 4\-70\-28 (31362) वृषसेनोऽश्ववेगश्च वायुवेगसुवर्चसौ . बाह्लीकः शूरसेनश्च युयुत्सुश्च परन्तपः .. 4\-70\-29 (31363) सौबलः शकुनिश्चैव द्युमत्सेनश्च साल्वराट् . अन्ये च बहवः शूरा नानाजनपदेश्वराः .. 4\-70\-30 (31364) कृपेणाचार्यमुख्येन सहिताः कुरवो नृपाः . सञ्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः . अन्ये चैव महावीर्या राजपुत्रा महारथाः .. 4\-70\-31 (31365) मरुद्गणैः परिवृतः साक्षादपि पुरंदरः . तद्बलं न जयेत्क्रुद्धो भीष्मद्रोणादिभिर्वृतम् .. 4\-70\-32 (31366) कस्तद्बृहन्नलादन्यो मनुष्यः प्रतियोत्स्यति . यस्य बाहुबले तुल्यो न भविष्यति कश्चन .. 4\-70\-33 (31367) अतीव समरं दृष्ट्वा हर्षो यस्याभिवर्धते . किमेवं पुरुषो लोको दिवि वा भुवि विद्यते .. 4\-70\-34 (31368) वैशम्पायन उवाच. 4\-70\-35x (3278) तेन संक्षुभितो राजा दीर्यमाणेन चेतसा . अब्रवीद्वचनं क्रूरमजानन्वै युधिष्ठिरम् .. 4\-70\-35 (31369) कङ्ख मा ब्रूहि मे वाक्यं प्रतिकूलं द्विजोत्तम . बहुशः प्रतिषिद्धस्त्वं न च वाचं नियच्छसि .. 4\-70\-36 (31370) नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् . इति प्रक्षुभितो राजा सोऽक्षेणाभ्यहनद्भृशम् .. 4\-70\-37 (31371) तस्य तक्षकभोगाभं बाहुमुत्क्षिप्य दक्षिणम् . विराटः प्राहनत्क्रुद्धः कर्णमाश्रित्य दक्षिणम् .. 4\-70\-38 (31372) मुखे युधिष्ठिरं कोपान्मैवमित्यवभर्त्सयन् . बलवत्प्रतिविद्धस्य नस्तः शोणितमास्रवत् .. 4\-70\-39 (31373) अक्षेणाभिहतो राजा विराटेन युधिष्ठिरः . तूष्णीमासीन्महाबाहुः कृष्णां पश्यन्सुदुःखिताम् .. 4\-70\-40 (31374) तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा . प्रावर्तत महाबाहोरभिघातान्महात्मनः .. 4\-70\-41 (31375) तदप्राप्तं महीं पार्थः पाणिभ्यां समधारयत् . अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् .. 4\-70\-42 (31376) सा वेदनामभिज्ञाय भर्तुश्चित्तवशानुगा . सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा .. 4\-70\-43 (31377) बाष्पं नियम्य कृच्छ्रेण भर्तुर्निःश्रेयसैषिणी . उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितम् .. 4\-70\-44 (31378) निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता . सौवर्णं गृह्य भृङ्गारं शोणितं तदपामृजत् . युधिष्ठिरस्य राजेन्द्र द्रुपदेन्द्रसुता तदा .. 4\-70\-45 (31379) विराट उवाच. 4\-70\-46x (3279) सैरन्ध्रि किमिदं रक्तमुत्तरीयेण गृह्यते . कोत्र हेतुर्विशालाक्षि तन्मप्राचक्ष्व तत्वतः .. 4\-70\-46 (31380) सैरन्ध्र्युवाच. 4\-70\-47x (3280) रक्तबिन्दनि यावन्ति कङ्कस्य धरणीतले . तावद्वर्षाणि राष्ट्रे ते अनावृष्टिर्भविष्यति .. 4\-70\-47 (31381) एतन्निमित्तं मात्स्येन्द्र कङ्कस्य रुधिरं मया . गृहीतमुत्तरीयेण विनाशो मा भवेत्तव .. 4\-70\-48 (31382) यतीशं यो विहन्येत तस्यायुर्विनशिष्यति . यो यतीशं नियम्येत सहस्रं यातना यमे .. 4\-70\-49 (31383) यतौ रक्तं दर्शयति यावत्पांसुरगृह्यत . तावन्तः पितृलोकस्थाः पितरः प्रपतन्त्यधः .. 4\-70\-50 (31384) इति ज्ञात्वा विराटेन्द्र धृतं रक्तं च वाससा . मया तव हितार्थाय त्वयि प्रणयकारणात् .. .. 4\-70\-51 (31385) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्ततितमोऽध्यायः .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-70\-10 धनानां च विना ..... वाक्पारुष्यं चाभवदिति शेषपूरणेन योजना .. 10 .. 4\-70\-19 किं किमपि .. 19 .. 4\-70\-47 धरणीतले पतेयुरिति शेषः .. 47 .. 4\-70\-48 नियम्येत नियमयेत् तस्येति शेषः .. 49 .. 4\-70\-50 अगृह्यत गृह्येत रक्तेनेति .. 50 .. 4\-70\-51 इतीममर्थम् .. 51 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 071 .. श्रीः .. 4\.71\. अध्यायः 71 ##Mahabharata - Virata Parva - Chapter Topics## अर्जुनकुरुयुद्धदिदृक्षया समागतैर्देवैरर्जुनं श्लाघमानैः सद्भिः पुनः स्वर्गंप्रति गमनम् .. 1 .. उत्तरेण सवादिन्नगोषं पौरैः प्रत्युद्गम्यमानेन svanagarapraveshanam .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-71\-0 (31386) janamejaya उवाच. 4\-71\-0x (3281) युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशाः पुरा . किमकुर्वन्त ते पश्चात्कथयस्व ममानघ .. 4\-71\-1 (31387) वैशम्पायन उवाच. 4\-71\-2x (3282) वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः . यक्षगन्धर्वसङ्घाश्च गणा अप्सरसां तथा .. 4\-71\-2 (31388) युद्धं तु मानुषं दृष्ट्वा कुरूणां फल्गुनस्य च . एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम् .. 4\-71\-3 (31389) अस्त्राणामथ दिव्यानां प्रयोगानथ संग्रहान् . लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः .. 4\-71\-4 (31390) भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना . जितानन्यान्भूमिपालान्दृष्ट्वा जग्मुर्दिवौकसः .. 4\-71\-5 (31391) सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः . असङ्गतिना तेन विमानेनाशुगामिना . प्रतिजग्मुरसङ्गास्ते त्रिदिवं च दिवौकसः .. 4\-71\-6 (31392) [*कुरवो निर्जिताः सर्वे भीष्मद्रोणकृपादयः . अजय्यास्त्रिदशैः सर्वैः सेन्द्रैः सर्वैः सुरासुरैः . पार्थेनैकेन संग्रामे विस्मयो नो महानहो .. 4\-71\-7 (31393) कस्मिन्मुहूर्ते संजातः कस्य धर्मस्य वा फलम् .. 4\-71\-8 (31394) किमाश्चर्यं फल्गुनेऽस्मिन्यो रुद्रेण न्ययोधयत् . निवातकवचानाजौ यस्त्रिंशत्कोटिसंमितान् .. 4\-71\-9 (31395) तस्य चैतत्किमाश्चर्यं स्तुवन्त इति ते सुराः . जग्मुः सुरालयं हृष्टा विस्मयाविष्टचेतसः ..] 4\-71\-10 (31396) कुरवोऽर्जुनबाणैश्च ताडिताः शरविक्षताः . कुरूनभिमुखां याताः समग्रबलवाहनाः .. 4\-71\-11 (31397) विराटनगराच्चैव गजाश्वरथसंकुलाः . योधैः क्षत्रियदायादैर्बलवद्भिरधिष्ठिताः .. 4\-71\-12 (31398) विराटप्रहिता सेना नगराच्छीघ्रयायिनी . उत्तरं सह सूतेन प्रत्ययात्तमरिन्दमम् .. 4\-71\-13 (31399) तस्मिंस्तूर्यशताकीर्णे हस्त्यश्चरथसंकुले . प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत .. 4\-71\-14 (31400) अर्जुनस्तु ततो दृष्ट्वा सैन्यरेणुं समुत्थितम् . सैन्यध्वजं निशम्याथ वैराटिं समभाषत .. 4\-71\-15 (31401) नगरे तुमुलः शब्दो रेणुश्चाक्रमते नभः . किंनु खल्वपयातास्ते कुरवो नगरं गताः .. 4\-71\-16 (31402) ते चैव निर्जिताऽस्माभिर्महेष्वासाः सुतेजसः . आमुञ्च कवचं वीर चोदयस्व च वाजिनः . जवेनाभिप्रपद्यस्व विराटनगरं प्रति .. 4\-71\-17 (31403) न तावत्तलनिर्घोषं गाण्डीवस्य च निस्वनम् . ध्वजं वा दर्शयिष्यामि अथवा स्वजनो भवेत् .. 4\-71\-18 (31404) उत्तर उवाच. 4\-71\-19x (3283) सेनाग्रमेतन्मात्स्यानां गणिकाश्च स्वलंकृताः . कन्या रथेषु दृश्यन्ते योधा विविधवाससः .. 4\-71\-19 (31405) उत्तरामत्र पश्यामि सखीभिः परिवारिताम् . अनीकिन्यः प्रदृश्यन्ते हस्तिनोश्वाश्च वर्मिताः .. 4\-71\-20 (31406) रथिनश्च पदाताश्च बहवो न च शस्त्रिणः . विराटवचनात्सर्वे संहृष्टाः प्रतिभान्ति मे . न च मेऽत्र प्रतीघातश्चित्तस्य स्वजने यथा .. 4\-71\-21 (31407) वैशम्पायन उवाच. 4\-71\-22x (3284) ततः शीघ्रं समासाद्य उत्तरं स्वजनो बहु . परस्परममित्रघ्नं सस्वजे तं समागतम् .. 4\-71\-22 (31408) जना ऊचुः. 4\-71\-23x (3285) प्रीतिमान्पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः . दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नलाः . दिष्ट्या संग्राममागम्य भयं तव न किंचन .. 4\-71\-23 (31409) उत्तर उवाच. 4\-71\-24x (3286) अजैषीदेष जाञ्जिष्णुः कुरूनेकरथो रणे . एतस्यक बाहुवीर्यं तद्येन गावो जिता मया . कुरवो निर्जिता यस्मात्सग्रामेऽमिततेजसः .. 4\-71\-24 (31410) अकार्षीदेष तत्कर्म देवपुत्रोपमो युवा . एष तत्पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम् . गावः प्रसह्य विजिता रणे मां चाभ्यपालयत् .. 4\-71\-25 (31411) वैशम्पायन उवाच. 4\-71\-26x (3287) उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम् . चोदिता राजपुत्रेण जयं मङ्गलवादिनः .. 4\-71\-26 (31412) ततो गन्धैश्च माल्यैश्च धूपैश्च वसुसंभृतैः . कन्याः पार्थममित्रघ्नं किरन्त्यः समपूजयन् .. 4\-71\-27 (31413) आपूर्यमाणो माल्यैश्च गन्धैश्च विविधैः शुभैः . संपूज्यमानो लोकेन नगरद्वारमागमत् .. 4\-71\-28 (31414) भेर्यश्च तूर्याणि च वेणवश्च विचित्रवेषाः प्रमदाजनाश्च . पुरो विराटस्य महाबलस्य निष्क्रम्य भूमिंजयमभ्यनन्दनम् .. 4\-71\-29 (31415) प्रशस्यमानस्तु जयेन तत्र पुत्रो विराटस्य न हृष्यति स्म . संभाष्यमाणस्तु जयेन तत्र सोऽन्तर्मनाः पाण्डवमीक्षमाणः .. 4\-71\-30 (31416) पुत्र्यै विराटस्य ततो वराणि वस्त्राण्यदात्पाण्डुसुतः सखीभ्यः . सभाजयंश्चापि समागतास्ता दृष्ट्वा जयं तच्च बलं कुमार्यः .. .. 4\-71\-31 (31417) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकसप्ततितमोऽध्यायः .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-71\-7 *ime श्लोकाः थो पुस्तकमात्रे वर्तन्ते . \medskip\hrule\medskip विराटपर्व \- अध्याय 072 .. श्रीः .. 4\.72\. अध्यायः 72 ##Mahabharata - Virata Parva - Chapter Topics## उत्तरेण राजाभ्यनुज्ञयाऽन्तःपुरमेत्य तदभिवादनम् .. 1 .. युधिष्ठिरघ्रणावलोकनभीतोत्तरचोदनया विराटेन युधिष्ठिरक्षमापनम् .. 2 .. ततोऽर्जुनस्यान्तःप्रवेशः .. 3 .. उत्तरस्यैव जेतृत्वभ्रमहृष्टेन विराटेन तत्प्रशंसनम् .. 4 .. तेन तंतपि कस्यचिद्देवपुत्रस्यैव जेतृत्वकथनम् .. 5 .. ततोऽर्जुनेनोत्तराप्रभृतिभ्यः कुरुवस्त्रप्रदानम् .. 6 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-72\-0 (31418) वैशम्पायन उवाच. 4\-72\-0x (3288) सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैरपि . आसाद्यान्तःपुरद्वारं पित्रे संप्रत्यवेदयत् .. 4\-72\-1 (31419) ततो द्वाःस्थः समासाद्य प्रणिपत्य कृताञ्जलिः . वर्धयित्वा जयाशीर्भिरिदं वचनमब्रवीत् .. 4\-72\-2 (31420) राजन्पृथुयशस्तुभ्यं जित्वा शत्रून्समागतः . उत्तरः सह सूतेन द्वारि तिष्ठति वारितः .. 4\-72\-3 (31421) कुमारो योधमुख्यैस्च गणिकाभिस्च संवृतः . पौरजानपदैर्युक्तः पूज्यमानो जयाशिषाः .. 4\-72\-4 (31422) ततो हृष्टो महीपालः क्षत्तारमिदमब्रवीत् . प्रवेशयोभौ तौ तूर्णं दर्शनेप्सुरहं तयोः .. 4\-72\-5 (31423) क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् . उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नलाः .. 4\-72\-6 (31424) तस्य हि महाबाहोर्व्रतं नित्यं महात्मनः . यो ममाङ्गे व्रणं कुर्याच्छोणितं वा प्रदर्शयेत् . अन्यत्र संग्रामगतान्न स जीवेत्कथंचन .. 4\-72\-7 (31425) व्यक्तं भृसं सुसंक्रुद्धो मां दृष्ट्वैव सशोणितम् . विराटमिह सामात्यं हन्यात्सबलावाहनम् .. 4\-72\-8 (31426) इन्द्रं वापि कुबेरं वा यमं वा वरुणं तथा . मम शोणितकर्तारं मृद्गीयात्किं पुनर्नरम् .. 4\-72\-9 (31427) क्षणमात्रं तु तत्रैव द्वारि तिष्ठतु वीर्यवान् . इति प्रोवाच धर्मात्मा युधिष्ठिर उदारधीः .. 4\-72\-10 (31428) इत्युक्त्वा क्षमया युक्तो धर्मराजो घृणान्वितः . सभायां सह मात्स्येन तूष्णीमुपविवेश ह .. 4\-72\-11 (31429) ततो राजसुतो ज्येष्ठः प्राविशत्पृथिवींजयः . ववन्दे स पितुः पादौ कङ्कं चाप्युपतिष्ठत .. 4\-72\-12 (31430) पश्यन्युधिष्ठिरं दृष्ट्या वक्रया चरणौ पितुः . अभिवाद्य ततो दृष्ट्वा कङ्कस्य रुधिरप्लुतम् . हृदयेऽदह्यत तदा मृत्युग्रस्त इवोत्तरः .. 4\-72\-13 (31431) ततो रुधिरसिक्ताङ्गमनेकाग्रमनागसम् . भूमावेकान्त आसीनं सैरन्ध्र्या समुपासितम् . ततः पप्रच्छ राजानं त्वरमाण इवोत्तरः .. 4\-72\-14 (31432) केनायं ताडितः कङ्कः केन पापमिदं कृतम् . को वा जिगमिषुर्मृत्युं केन स्पृष्टः पदोरगः .. 4\-72\-15 (31433) श्रोत्रियो ब्राह्मणश्रेष्ठ इन्द्रासनरतिक्षमः . पूजनीयोऽभिवाद्यश्च न प्रबाध्योऽयमीदृशः .. 4\-72\-16 (31434) वैशम्पायन उवाच. 4\-72\-17x (3289) स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः . प्रत्युवाचोत्तरं वाक्यं साध्वसाद्ध्वस्तमानसः .. 4\-72\-17 (31435) पुत्र ते विजयं श्रुत्वा प्रहृष्टोऽहं मुदा भृशम् . अक्षक्रीडनयाऽनेन कालक्षेपमकारिषम् .. 4\-72\-18 (31436) तत्राजयत्कुरून्सर्वानुत्तरो राष्ट्रवर्धनः . इत्युक्तं हि मया पुत्र नेति कङ्को बृहन्नला . अजयत्सा कुरून्सर्वानिति मामब्रवीन्मुहुः .. 4\-72\-19 (31437) प्रशंसिते मया पुत्र विजये तव विश्रुते . बृहन्नलाया विजयं कङ्कोऽस्तुवत वै रुषा .. 4\-72\-20 (31438) मया प्रशस्यमाने तु त्वयि पण्डं प्रशंसति . बृहन्नलाप्रशंसाभिरभ्यसूयमहं तदा . ताडितोऽयं मया पुत्र दुरात्मा शत्रुपक्षकृत् .. 4\-72\-21 (31439) ताडितोऽयं यतिः कङ्क इत्युक्तं तद्वचोत्तरः . श्रुत्वा पितुर्भृशं क्रुद्धः पितरं वाक्यमब्रवीत् .. 4\-72\-22 (31440) अकार्यं ते कृतं राजन्क्षिप्रमेष प्रसाद्यताम् . मा त्वा ब्रह्मविषं घोरं समूलमुपनिर्दहेत् .. 4\-72\-23 (31441) यावन्न क्षयमायाति कुलं सर्वमशेषनः . स्फीतं वृद्धं च मात्स्यानामयं तावत्प्रसाद्यताम् .. 4\-72\-24 (31442) प्रणम्य पादयोरस्य दण्डवत्क्षितिमण्डले . प्रगृह्य पादौ पाणिभ्यामयं तावत्प्रसाद्यताम् .. 4\-72\-25 (31443) दक्षेण पाणिना स्पृष्ट्वा शपे त्वां क्षपितं मया . इति यावद्वदेत्कङ् अयं तावत्प्रसाद्यताम् .. 4\-72\-26 (31444) स पुत्रस्य वचः श्रुत्वा विराटः साध्वसाकुलः . क्षमयामास कौन्तेयं छन्नं ब्राह्मणवर्चसा .. 4\-72\-27 (31445) क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत . चिरं क्षान्तं मया राजन्मन्युर्मम न विद्यते .. 4\-72\-28 (31446) यदि स्म तत्पतेद्भूमौ रुधिरं मम पार्थिव . सराष्ट्रस्त्वमिहोच्छेदमापद्येथा नरर्षभ .. 4\-72\-29 (31447) न दूषयामि राजेन्द्र यस्तु हन्याददूषकम् . फलं तस्य महाराज क्षिप्रं दारुणमाप्नुयात् .. 4\-72\-30 (31448) वैशम्पायन उवाच. 4\-72\-31x (3290) शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला . अभिवाद्य महाराजं कङ्कं चाप्युपतिष्ठत .. 4\-72\-31 (31449) क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् . परिष्वज्य दृढं राजा प्रवेश्य भवनोत्तमम् . प्रशशंस ततो मात्स्यः शृण्वतः सव्यसाचिनः .. 4\-72\-32 (31450) विराट उवाच. 4\-72\-33x (3291) त्वया दायादवानस्मि कैकेयीनन्दिवर्धन . त्वया मे सदृशः पुत्रो न भूतो न भविष्यति .. 4\-72\-33 (31451) पदं पदसहस्रेण यश्चरन्नापराध्नुयात् . तेन कर्णेन ते तात कथमासीत्समागमः .. 4\-72\-34 (31452) रणे यं प्रेक्ष्य सीदन्ति हृतवीर्यपराक्रमाः . कृपेन तेन ते तात कथमासीत्समागमः .. 4\-72\-35 (31453) यस्य तद्विश्रुतं लोके महद्वृत्तमनुत्तमम् . पितुः कृते कृतं घोरं ब्रह्मचर्यमनुत्तमम् .. 4\-72\-36 (31454) योऽयोधीत्समरे रामं जामदग्न्यं प्रतापिनम् . भीष्मोसौ पुरुषव्याघ्र न च युद्धे पराजितः .. 4\-72\-37 (31455) पराक्रमी च दुर्धर्षो विद्वाञ्शूरो जितेन्द्रियः . दृढवेधी क्षिप्रकारी विश्रुतः सर्वकर्मसु .. 4\-72\-38 (31456) तेन ते सह भीष्मेण कुरुवृद्धेन संयुगे . युद्धमासीत्कथं तात सर्वमेतद्ब्रवीहि मे .. 4\-72\-39 (31457) पर्वतं यो विनिर्भिन्द्याद्राजपुत्रो वरेषुभिः . दुर्योधनेन ते तात कथमासीत्समागमः .. 4\-72\-40 (31458) आचार्यो वृष्णिरीराणां पाञ्चालानां च यः प्रभुः . कुरूणां पाण्डवानां च सर्वक्षत्रस्य यो गुरुः .. 4\-72\-41 (31459) सर्वशस्त्रभृतां श्रेष्ठः सर्वलोकेषु विश्रुतः . तेन द्रोणेन ते तात कथमासीत्समागमः .. 4\-72\-42 (31460) आचार्यपुत्रो यः शूरो द्रोणादनवमो रणे . तेन वीरेण ते तात कथमासीत्समागमः .. 4\-72\-43 (31461) सर्वे चैव महावीर्या धार्तराष्ट्रः महारथाः . तैस्तैर्वीरैश्च ते तात कथमासीत्समागमः .. 4\-72\-44 (31462) उत्तर उवाच. 4\-72\-45x (3292) न मया निर्जिता गावो न मया कुरवो जिताः . कृतं च कर्म तत्सर्वं देवपुत्रेण केनचित् .. 4\-72\-45 (31463) स हि भीतं द्रवन्तं मां भीष्मद्रोणमुखान्कुरून् . दृष्ट्वा विषण्णं संग्रामे देवपुत्रो न्यवारयत् .. 4\-72\-46 (31464) स हि तिष्ठन्रथोपस्थे वज्रपाणिनिभो युवा . तेन ते निर्जिता गावस्तेन ते कुरवो जिताः .. 4\-72\-47 (31465) तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् . स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् .ट सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः .. 4\-72\-48 (31466) दुर्योदनं च समरे प्रभिन्नमिव कुञ्जरम् . प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् .. 4\-72\-49 (31467) न हास्तिनपुरे त्राणं तव पश्यामि किंचन . न हास्तिनपुरे भोगा भोक्तुं शक्याः पलायता .. 4\-72\-50 (31468) व्यायामेन परीप्सस्व जीवितं कौरवात्मज . न मोक्ष्यसे पलायंस्त्वं लोके युद्धमना भव . पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि .. 4\-72\-51 (31469) स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् . सचिवैः संवृतो राजा भीष्मद्रोणकृपादिभिः . ततो मे रोमहर्षोऽभूदूरुस्तम्भश्च मेऽभवत् .. 4\-72\-52 (31470) यदभूद्धनसंकाशमनीकं व्यधमच्छरैः . तत्प्रपुद्य रथानीकं सिंहदर्पसमो युवा . तान्कुरुन्द्रावयद्राजन्रणे नाग इव श्वसन् .. 4\-72\-53 (31471) एकेन तेन शूरेण षड्रथाः परिनिर्जिताः . शार्दूलेनेव मत्तेन मृगास्तृणचरा यथा .. 4\-72\-54 (31472) हयानां च गजानां च शूराणां च धनुष्मताम् . निहतानि सहस्राणि भग्ना च कुरुवाहिनी .. 4\-72\-55 (31473) सूतपुत्रं शतैर्विद्ध्वा हयान्हत्वा महारथः . अस्त्रेण मोहयित्वा तं रक्तवस्त्रं समाददे .. 4\-72\-56 (31474) चतुर्भिः पुनरानर्च्छद्भीष्मं शान्तनवं शरैः . स तं विद्ध्वा हयांश्चाशु नास्य वस्त्रं समाददे .. 4\-72\-57 (31475) दुर्योधनं च बलवान्बाणैर्विव्याध सप्तभिः . तं स विद्ध्वा हयांश्चास्य पीतवस्त्रं समाददे .. 4\-72\-58 (31476) द्रोणं कृपं च बलवान्सोमदत्तं जयद्रथम् . भूरिश्रवसमिन्द्राभं शकुनिं च महारथम् .. 4\-72\-59 (31477) त्रिभिस्त्रिभिः स विद्ध्वा तु दुःशासनमुखानपि . विविधानि च वस्त्राणि महार्हाण्याजहार सः .. 4\-72\-60 (31478) द्वाभ्यां शराभ्यां विद्ध्वाऽथ तथाऽऽचार्यसुतं रणे . चापं छित्त्वा विकर्णस्य नीले चादत्त वाससी .. 4\-72\-61 (31479) विराट उवाच. 4\-72\-62x (3293) क्व स वीरो महाबाहुर्देवपुत्रो महायशाः . यो ममामोचयत्पुत्रं कुरुभिर्ग्रस्तमाहवे .. 4\-72\-62 (31480) इच्छामि तममित्रघ्नं दुष्टुमर्चितुमेव च . येन मे त्वं च गावश्च मोक्षिता देवसूनुना .. 4\-72\-63 (31481) तस्मै दास्यामि तां पुत्रीं ग्रामांश्चैव तु हाटकान् . स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि च .. 4\-72\-64 (31482) उत्तर उवाच. 4\-72\-65x (3294) अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् . अद्य श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति .. 4\-72\-65 (31483) वैशम्पायन उवाच. 4\-72\-66x (3295) एवमाख्यायमानस्तु छन्नं सत्रेण पाण्डवम् . वसन्तं तं तु नाज्ञासीद्विराटः पार्थमर्जुनम् .. 4\-72\-66 (31484) ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना . सह पुत्रेण मात्स्यस्य मन्त्रयित्वा धनंजयः .. 4\-72\-67 (31485) इत्येवं ब्रूहि राजानं विराटं समुपस्थितम् . इत्युक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं शुभम् . ददौ वस्त्राणि रन्तानि विराटदुहितुः स्वयम् .. 4\-72\-68 (31486) उत्तरा तु महार्हाणि वस्त्राण्याभरणानि च . प्रगृह्य तानि सर्वाणि प्रीता सानुचराऽभवत् .. .. 4\-72\-69 (31487) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विसप्ततितमोऽध्यायः .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-72\-5 क्षत्तारं सारथिम् .. 5 . 4\-72\-6 कर्ण उपाजपत् कर्णे इति च्छेदः .. 6 .. 4\-72\-7 ममाङ्ग इति मम युधिष्ठिरस्य . संग्रामाय गतात् गमनात् .. 7 .. 4\-72\-13 रुधिरप्लुतं रुधिरत्रावम् .. 13 .. 4\-72\-14 अनेकाग्रं व्यग्रम् . युधिष्ठिरं दृष्ट्वा राजानं पप्रच्छेत्यन्वयः .. 14 .. 4\-72\- 22 तद्वचः इति च्छेदः संधिरार्षः .. 22 .. 4\-72\-30 तस्येति . स इति शेषः. स हन्ता तस्य स्वकृतहननस्य .. 30 . 4\-72\-31 उपतिष्ठत उपातिष्ठत असेवत .. 31 .. 4\-72\- 33 दायादवान्पुत्रवान् .. 33 . 4\-72\-34 पदसहस्रेण लक्ष्यसहस्रार्थम् . हेत्वर्थे तृतीया. युगपत्सहस्रलक्ष्याणि वेद्धुमित्यर्थः. चरन् बाणैः . पदं एकमपि लक्ष्यं नापराध्नुयात् लक्ष्यात् च्युतसायको न भवेदित्यर्थः .. 34 .. 4\-72\-47 तिष्ठन् अयुध्यतेति शेषः .. 47 .. 4\-72\-52 स निवृत्तोऽभूदित्यन्वयः .. 52 .. 4\-72\-53 सिंहेन दर्पे रामः . द्रावयत् ........... 53 .. 4\-72\-54 तृणचरास्तृणभक्षकाः .. 54 .. 4\-72\-66 सत्रेण वेषान्तरेण .. 66 .. 4\-72\-68 श्व इतो ब्रूहि राजानं विराट ......चेति शो पाठः .. 68 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 073 .. श्रीः .. 4\.73\. अध्यायः 73 ##Mahabharata - Virata Parva - Chapter Topics## भीमार्जुनादिभी रात्रौ युधिष्ठिरसमीपगमनम् .. 1 .. युधिष्ठिरेण सहर्षं स्वानभिभाषणे अर्जुनेन भीमंप्रति तत्कारणप्रश्नः .. 2 .. युधिष्ठिरेण तं प्रति विराटेनाक्षताडनस्य तत्कारणत्वकथनम् .. 3 .. भीमादिभिः क्रोधाद्विराटवधाध्यवसाये युधिष्ठिरेण हेतुकथनेन तत्प्रतिषेधनम् .. 4 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-73\-0 (31488) वैशम्पायन उवाच. 4\-73\-0x (3296) प्रदाय वस्त्राणि किरीटमाली विराटगेहे मुदितः सखीभ्यः . कृत्वा महर्तर्म तदाऽऽजिमध्ये दिदृक्षया सोऽभिजगाम पार्थम् .. 4\-73\-1 (31489) तं प्रेक्षमाणस्त्वथ धर्मराजं पप्रच्छ पार्थोऽथ स भीमसेनम् . किं धर्मराजो हि यथापुरं मां मुखं प्रतिच्छाद्य न चाह किंचित् .. 4\-73\-2 (31490) तमेवमुक्त्वा परिशङ्कमानं दृष्ट्वाऽर्जुनं भीमसेनं च राजा . तदाऽब्रवीत्तावभिवीक्ष्य राज\- न्युधिष्ठिरस्तत्परिमृज्य रक्तम् .. 4\-73\-3 (31491) दुरात्मना त्वय्यभिपूज्यमाने विराटराज्ञाऽभिहतोऽस्मि पार्थ . तस्मात्प्रहाराद्रुधिरस्य बिन्दू\- न्पश्यन्न चेमे पृथिवीं स्पृशेयुः . इति प्रतिच्छाद्य मुखं ततोऽहं मन्युं नियच्छन्नुपविष्ट आसम् .. 4\-73\-4 (31492) शुभार्ह राष्ट्रं न खिलीकृतं भवे\- द्वयं तु यस्मिन्सुखिनोऽभवाम . क्रुद्धे तु वीरे त्वयि चाप्रतीते राजा विराटो न लभेत शर्म .. 4\-73\-5 (31493) अजानता तेन च शौर्यमाजौ छन्नस्य सत्रेण बलं च पार्थ . इदं विराटेन मयि प्रयुक्तं त्वां वीक्षमाणो न गतोस्मि हर्षम् .. 4\-73\-6 (31494) वैशम्पायन उवाच 4\-73\-7x (3297) तेनाप्रमेयेन महाबलेन तस्मिंस्तथोक्ते शममास्थितेन . तं भीमसेनो बलवानमर्षी धनंजयं क्रुद्धमुवाच वाक्यम् .. 4\-73\-7 (31495) न पार्थ नित्यं क्षमकालमाह बृहस्पतिर्ज्ञानवतां वरिष्ठः . क्षमीह सर्वैः परिभूयतेसौ यथा भुडङ्गो विषवीर्यहीनः .. 4\-73\-8 (31496) विराटमद्यैव निहत्य शीघ्रं सपुत्रपौत्रं सकुलं ससैन्यम् . योक्ष्यामहे धर्मसुतं च राज्ये अद्यैव शीघ्रं त्वरिरेष मात्स्यः .. 4\-73\-9 (31497) अनेन पाञ्चालसुताऽथ कृष्णा उपेक्षिता कीचकेनाभियुक्ता . तस्मादयं नार्हति राजशब्दं राजा भव त्वं नृप पार्थवीर्यात् .. 4\-73\-10 (31498) राजा कुरूणां च युधिष्ठिरोऽयं मात्स्येषु राजा भवतु प्रवीरः तं मात्स्यदेहं शतधा भिनद्मि पूर्णोदकं कुम्भमिवाश्मनीह .. 4\-73\-11 (31499) अर्जुन उवाच. 4\-73\-12x (3298) भवतः क्षमया राजन्त्सर्वे दोषाश्च नोऽभवन् . तं मात्स्यं सबलं हत्वा सपुत्रज्ञातिबान्धवम् . पश्चाच्चैव कुरून्सर्वान्हनिष्यामि न संशयः .. 4\-73\-12 (31500) भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन् .. 4\-73\-13 (31501) तमब्रवीद्धर्मसुतो महात्मा क्षमी वदान्यः कुपितं च भीमम् . न प्रत्युपस्थास्यति चेत्सदारः प्रसादने सम्यगथास्तु वध्यः .. 4\-73\-14 (31502) न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन .. 4\-73\-15 (31503) श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्वपि . राजवेषेण संयुक्ताः स्थानमस्व स्वलंकृताः .. 4\-73\-16 (31504) विराटो यदि तत्रस्थान्राजालङ्कारशोभितान् . राजलक्षणसंपन्नान्यदि तत्र न मंस्यते . पश्चाद्धन्यामहे पार्थ विराटं सहबान्धवम् .. 4\-73\-17 (31505) इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः . न्यवसंश्चैव तां रात्रिं धर्मज्ञा धर्मवत्सलाः .. 4\-73\-18 (31506) सहपुत्रेण मात्स्यः स संप्रहृष्टो नराधिपः . तां रात्रिमवसत्प्रीतः संप्रहृष्टेन चेतसा .. .. 4\-73\-19 (31507) इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिसप्ततितमोऽध्यायः .. \medskip\hrule\medskip विराटपर्व \- अध्याय 074 .. श्रीः .. 4\.74\. अध्यायः 74 ##Mahabharata - Virata Parva - Chapter Topics## कुरुविजयदिनात्परेद्युः प्रभाते युधिष्ठिरादिभी राजलक्षणधारणेन सिंहासनादिषूपवेशनम् .. 1 .. ततः सहोत्तरेण सभामागतवता विराटेन युधिष्ठिरंप्रति राजासनोपवेशनाक्षेपः .. 2 .. अर्जुनेन तंप्रति युधिष्ठिरस्य याथातथ्यकथनेन तदीयगुणानुवर्णनपूर्वकं तस्य राजासनारोहणार्हत्वप्रतिपादनम् .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## वैशम्पायन उवाच . ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः . स्नाताः शुक्लाम्बरधराः सर्वे सुचरितव्रताः .. 4\-74\-1 (31508) युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः . अभिपन्ना महाभागा भ्राजमाना महारथाः .. 4\-74\-2 (31509) विराटस्य सभां प्राप्य भूमिपालासनेषु ते . निषेदुः पावकप्रख्याः सत्रे धिष्ण्येष्विवाग्नयः .. 4\-74\-3 (31510) तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः . तस्यां रात्र्यां व्यतीतायां प्रातःकृत्यं समाप्य च .. 4\-74\-4 (31511) गोसुवर्णादिकं दत्त्वा ब्राह्मणेभ्यो यथाविधि . आजगाम सभां राजा उत्तरेण सह प्रभो .. 4\-74\-5 (31512) स तान्दृष्ट्वा महासत्वाञ्ज्वलतः पावकानिव . राजवेषानुपादाय पार्थिवो विस्मितोऽभवत्. 4\-74\-6 (31513) किमिदं को विधिस्त्वेष भयार्त इव पार्थिवः . पुरुषप्रवरान्दृष्ट्वा विषादमगमन्नृपः .. 4\-74\-7 (31514) अथ मात्स्योऽब्रवीत्कङ्खं देवराजमिव स्थितम् . मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् .. 4\-74\-8 (31515) स किलाक्षनिवापस्त्वं सभास्तारो मया कृतः . अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः .. 4\-74\-9 (31516) वैशम्पायन उवाच. 4\-74\-10x (3299) परिहासेच्छया राज्ञो विराटस्य निशम्य तत् . स्मयमानोऽब्रवीद्वाक्यमर्जुनः परवीरहा .. 4\-74\-10 (31517) इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति . ब्रह्मण्यः श्रुतवांस्त्यागी सर्वलोकाभिपूजितः .. 4\-74\-11 (31518) एष विग्रहवान्धर्म एष वीर्यवतां वरः . एष बुद्ध्याधिको लोके तपसां च परायणम् .. 4\-74\-12 (31519) एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे . न चैवान्यः पुमान्वेत्ति न वेत्स्यति कदाचन .. 4\-74\-13 (31520) न देवा नासुराः केचिन्न मनुष्या न राक्षसाः . गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः .. 4\-74\-14 (31521) दीर्घदर्शी महातेजाः पारइजानपदप्रियः . पाण्डवानामतिरथो यज्ञधर्मपरो वशी .. 4\-74\-15 (31522) महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः . बलवान्धृतिमान्दक्षः सत्यवादी जितेन्द्रियः .. 4\-74\-16 (31523) धनैश्च संचयैश्चैव शक्रवैश्रवणोपमः . यथा मनुर्महातेजा लोकानां परिरक्षिता . एवमेव महातेजाः प्रजानुग्रहकारकः .. 4\-74\-17 (31524) अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः . यस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा .. 4\-74\-18 (31525) संसरन्ति दिशः सर्वा यशसोस्य गभस्तयः . उदितस्येव सूर्यस्य तेजसोऽनुगभस्तयः .. 4\-74\-19 (31526) एनं त्रिंशत्सहस्राणि कुञ्जराणां तरस्विनाम् . अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् .. 4\-74\-20 (31527) त्रिंशच्चैव सहस्राणि रथानां रथिनां वरम् . सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुस्तदा .. 4\-74\-21 (31528) वाजिनां च शतं राजन्त्सहस्राण्ययुतानि च . इममष्टशतं सूताः सुमृष्टमणिकुण्डलाः . तुष्टुवुर्मागधैः सार्धं पुरा शक्रमिवर्षयः .. 4\-74\-22 (31529) इमं नित्यपुमातिष्ठन्कुरवः किंकरास्तदा . सर्वे च नृप राजानं धनेश्वरमिवामराः .. 4\-74\-23 (31530) एष सर्वान्महीपालान्करमाहारयत्तदा . वैश्यानिव महाराज विवशान्स्ववशानपि .. 4\-74\-24 (31531) अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् . उपजीवन्ति राजानमेनं सुचरितव्रताः .. 4\-74\-25 (31532) एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूश्चं वामनान् . पुत्रवत्पालयामास प्रजाधर्मेण चाभिभूः .. 4\-74\-26 (31533) एष धर्मे दमे चैव दाने सत्ये रतः सदा . महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः .. 4\-74\-27 (31534) श्रीमत्संपत्प्रभावेन तप्यते यस्य कौरवः . रगणः सह कर्णेन सौबलेन च वीर्यवान् .. 4\-74\-28 (31535) गुणा न शक्याः संख्यातुमेतस्यैव नरेश्वर . एष धर्मपरो नित्यमनृशंसः सुशीलवान् .. 4\-74\-29 (31536) एवं युक्तो महाराजा पाण्डवः पुरुषर्षभः . कथं नार्हति राजार्हमासनं पृथिवीपतिः .. .. 4\-74\-30 (31537) इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि चतुःसप्ततितमोऽध्यायः .. \medskip\hrule\medskip विराटपर्व \- अध्याय 075 .. श्रीः .. 4\.75\. अध्यायः 75 ##Mahabharata - Virata Parva - Chapter Topics## arjunena विराटप्रश्नाद्वललादीनां भीमसेनादित्वकथनम् .. 1 .. उत्तरेण विराटंप्रति तत्तल्लक्षणाभिधानपूर्वकं युधिष्ठिरादीनां निर्देशः .. 2 .. तथाऽर्जुनपराक्रमवर्णनम् .. 3 .. ततो विराटेन सप्रणामं युधिष्ठिरादिप्रसादनम् .. 4 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-75\-0 (31538) विराट उवाच. 4\-75\-0x (3300) यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः . कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली .. 4\-75\-1 (31539) नकुलः सहदेवो वा द्रौपदी वा यशस्विनी . यदा ह्यक्षैर्जिता ह्येते नान्तरा श्रूयते कथा .. 4\-75\-2 (31540) अर्जुन उवाच. 4\-75\-3x (3301) य एष बललोऽभूत्ते सूपकारश्च ते नृप . एष भीमो महाभाग भीमवेगपराक्रमः .. 4\-75\-3 (31541) एष क्रोधवशान्हत्वा पर्वते गन्धमादने . सौगन्धिकानि पुष्पाणि कृष्णार्थे समुपानयत् .. 4\-75\-4 (31542) गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् . व्याघ्रानृक्षान्गजांश्चैव हतवांश्च पुरे तव .. 4\-75\-5 (31543) हिडिम्बं च बकं चैव किर्मीरं च जटासुरम् . हत्वा निष्कण्टकं चक्रे अरण्यं सर्वतः शुभम् .. 4\-75\-6 (31544) यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तप . गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महाबलौ .. 4\-75\-7 (31545) शृङ्गारवेषारणौ रूपवन्तौ मनस्विनौ . नानारथसहस्राणां समर्थौ भरतर्षभौ .. 4\-75\-8 (31546) एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी . सैरन्ध्री द्रौपदी राजन्यकृते कीचका हताः .. 4\-75\-9 (31547) द्रुपदस्य प्रिया पुत्री धृष्ट्युम्नस्य चानुजा . अग्निकुण्डात्समुद्भूता द्रौपदी त्ववगम्यताम् .. 4\-75\-10 (31548) भीम उवाच. 4\-75\-11x (3302) अस्त्रज्ञो दुर्लभः कश्चित्केवलं पृथिवीमनु . धनुर्भृतामतिश्रेष्ठः कौन्तेयोयं धनंजयः .. 4\-75\-11 (31549) एतेन खाण्डवं तस्य ह्यकामस्य शतक्रतोः . दग्धं नागवनं चैव सह नागैर्नराधिप .. 4\-75\-12 (31550) वर्षं च शरवर्षेण वारितं दुर्जयेन वै . करमाहारिताः सर्वे पार्थिवाः पृथिवीतले .. 4\-75\-13 (31551) स्त्रीवेषं कृतवानेष तव राजन्निवेशने . बृहन्नलेति यामाहुरर्जुनं जयतांवरम् .. 4\-75\-14 (31552) उषिताःस्म सुखं सर्वे तव राजन्निवेशने . अज्ञातवासे निभृता गर्भवास इव प्रजाः .. 4\-75\-15 (31553) वैशम्पायन उवाच. 4\-75\-16x (3303) यदाऽर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः . पुनरेव च तान्पार्थान्दर्शयामास चोत्तरः .. 4\-75\-16 (31554) उत्तर उवाच. 4\-75\-17x (3304) य एष जाम्बूनदशुद्धगौर\- तनुर्महान्सिंह इव प्रवद्धः . प्रचण्डघोणः पृथुदीर्घनेत्र\- स्ताम्रायताक्षः कुरुराज एषः .. 4\-75\-17 (31555) अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः . पृथ्वायतांसो गुरुदीर्घबाहु\- र्वृकोदरः पश्यत पश्यतैनम् .. 4\-75\-18 (31556) यस्त्वेव पार्श्वेऽस्य महाधनुष्मा\- ञ्श्यामो युवा वारणयूथपोपमः . सिंहोन्नतांसो गजराजगामी पद्मायताक्षोऽर्जुन एष वीरः .. 4\-75\-19 (31557) राज्ञः समीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकलौ . मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले .. 4\-75\-20 (31558) आभ्यां तु पार्श्वे कनकोत्तमाङ्गी यैषा प्रभा मूर्तिमतीव गौरी . नीलोत्पलाभा सुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः .. 4\-75\-21 (31559) वैशम्पायन उवाच. 4\-75\-22x (3305) एवं निवेद्य तान्पार्थान्पाण्डवान्पञ्च भूपतेः . ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम् .. 4\-75\-22 (31560) अयं स द्विषतां मध्ये मृगाणामिव केसरी . अचरद्रथबृन्देषु निघ्नंस्तेषां परावरान् .. 4\-75\-23 (31561) अनेन विद्धा मातङ्गा महामेघोपमास्तदा . हिरण्यकक्ष्याः संग्रामे दन्ताभ्यामगमन्महीम् 4\-75\-24 (31562) अनेन विजिता गावो निर्जिताः कुरवो युधि . अस्य शङ्खस्य शब्देन कर्णौ मे बधिरीकृतौ .. 4\-75\-25 (31563) जायते रोमर्षो मे संस्मृत्यास्य धनुर्ध्वनिम् . ध्वजस्य वानरं भूतैराक्रोशन्तं सहानुगैः .. 4\-75\-26 (31564) नाददानं शरान्घोरान्न मुञ्चन्तं शरोत्करान् . न कार्मुकं विकर्षन्तमेनं पश्यामि संयुगे .. 4\-75\-27 (31565) एतद्धनुःप्रमुक्ताश्च शराः पुङ्खानुपुङ्खिनः . नालक्ष्येषु रणे पेतुर्नाराचा रक्तभोजनाः .. 4\-75\-28 (31566) तीक्ष्णनाराचसंकृत्तशिरोबाहूरुवक्षसाम् . कलेबराणि दृश्यन्ते योधानां साश्वसादिनां .. 4\-75\-29 (31567) अनेन तटिनी तत्र शोणिताम्बुप्रवाहिनी . प्रवर्तिता भीमरूपा यां स्मृत्वाऽद्यापि मे मनः . प्रकम्पते चण्डवायुकम्पिता कदली यथा .. 4\-75\-30 (31568) अनेन राजन्वीरेण भीष्मद्रोणमुखा रथाः . दुर्योधनेन सहिता निर्जिता भीमकर्मणा .. 4\-75\-31 (31569) अयं भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् . यस्य बाहुबलेनास्मि जीवन्प्रत्यागतः पुरम् .. 4\-75\-32 (31570) वैशम्पायन उवाच. 4\-75\-33x (3306) तस्य तद्वचनं श्रुत्वा मात्स्यराजः प्रतापवान् . धनंजयं परिष्वज्य पाण्डवानथ सर्वशः .. 4\-75\-33 (31571) धर्मराजं नमस्कृत्य राजा राज्येऽभिषेचितम् . नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः .. 4\-75\-34 (31572) संप्रीयमाणो राजानां युधिष्ठिरमथाब्रवीत् . दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् . दिष्ट्या विचरितं कृच्छ्रमज्ञातं च दुरात्मभिः .. इदं राज्यं च वः सर्वं यच्चापि वसु किंचन . विभक्तमेतद्भवतां नोत्कण्ठां कर्तुमर्हथ . अविभक्तं भवद्भिर्मे न सन्देहो नराधिपाः .. .. 4\-75\-35 (31573) इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि पञ्चसप्ततितमोऽध्यायः .. \medskip\hrule\medskip विराटपर्व \- अध्याय 076 .. श्रीः .. 4\.76\. अध्यायः 76 ##Mahabharata - Virata Parva - Chapter Topics## उत्तरेण विराटंप्रति युधिष्ठिरादिकृतोपकारस्मारणपूर्वकमुत्तरायाः प्रदानेन तत्प्रसादनचोदना .. 1 .. युधिष्ठिरेणोत्तराया पुरस्कारेण सप्रणामं प्रसादयते विराटायाभयप्रदानम् .. 2 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-76\-0 (31574) वैशम्पायन उवाच. 4\-76\-0x (3307) विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः . उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे .. 4\-76\-1 (31575) प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये . तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः .. 4\-76\-2 (31576) उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन . प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे. 4\-76\-3 (31577) वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् . प्रसाद्याभ्युपतिष्ठामो राजन्किं करवागहे .. 4\-76\-4 (31578) राजंस्त्वमसि संग्रामे गृहीतस्तेन मोक्षितः . एतेषां बाहुवीर्येण गावश्च विजितास्त्वया .. 4\-76\-5 (31579) कुरवो निर्जिता यस्मात्संग्रामेऽमिततेजसः . एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः .. 4\-76\-6 (31580) अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः . अर्वार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम् .. 4\-76\-7 (31581) पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः . न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः .. 4\-76\-8 (31582) तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम् . प्रसादयाम्यहं तत्र सह पार्थेर्महात्मभिः .. 4\-76\-9 (31583) उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः . जानाम्यहमिदं सर्वमेषां तु बलपौरुषम् . कुले च जन्म महति फल्गुनस्य च विक्रमम् .. 4\-76\-10 (31584) वैशम्पायन उवाच. 4\-75\-11x (3308) उत्तरात्पाण्डवाञ्श्रुत्वा विराटो रिपुसूदनः . उत्तरं चापि संप्रेक्ष्य प्राप्तकालमचिन्तयत् .. 4\-76\-11 (31585) ततो विराटः सामात्यः सहपुत्रः सबान्धवः . उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः . भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः .. 4\-76\-12 (31586) विराट उवाच. 4\-76\-13x (3309) प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः . प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः .. 4\-76\-13 (31587) शिरसाऽभिप्रपन्नोस्मि सपुत्रपरिचारकः .. 4\-76\-14 (31588) यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः . अवमत्य कृतं सर्वमज्ञानात्प्राकृते यथा . क्षन्तुमर्हसि तत्सर्वं धर्मज्ञो धर्मवत्सल .. 4\-76\-15 (31589) यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव . सदण्डकोशं विसृजे तव वश्योस्मि पार्थिव . वयं च सर्वे सामात्या भवन्तं शरणं गताः .. 4\-76\-16 (31590) वैशम्पायन उवाच. 4\-76\-17x (3310) तं धर्मराजः पतितं महीतले सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् . उवाच वाक्यं परलोकदर्शनः प्रनष्टमन्युर्गतशोकमत्सरः .. 4\-76\-17 (31591) न मे भयं पार्थिव विद्यते मयि प्रतीतरूपोस्म्यनुचिन्त्य मानसम् . एतत्त्वया सम्यगिहोपपादितं द्विजैरमात्यैः सदृशैश्च पाण्डितैः . इमां च कन्यां समलंकृतां भृशं समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम .. 4\-76\-18 (31592) क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव . न चैव किंचित्पश्यामि विकृतं ते नराधिप .. 4\-76\-19 (31593) वैशम्पायन उवाच. 4\-76\-20x (3311) ततो विराटः परमामितुष्टः समेत्य राज्ञा समयं चकार . राज्यं च सर्वं विससर्ज तस्मै सदण्डकोशं सपुरं महात्मा .. .. 4\-76\-20 (31594) इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि षट्सप्ततितमोऽध्यायः .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-76\-1 अभिपन्नोऽपराधं कृतवान् .. 1 .. 4\-76\-3 ततस्तुष्टा भवन्तु ते इति थो पाठः .. 3 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 077 .. श्रीः .. 4\.77\. अध्यायः 77 ##Mahabharata - Virata Parva - Chapter Topics## विराटेनार्जुनंप्रति स्वकुमार्या उत्तराया भार्यात्वेन प्रतिग्रहणप्रार्थने तंप्रत्यर्जुनेन सहेतुकथनं स्नुपात्वेन परिग्रहाङ्गीकरणम् .. 1 .. दुर्योधनेन युधिष्ठिरंप्रति दूतमुखेन त्रयोदशवत्सरस्यासंपूर्तावेवार्जुनेनात्मप्रकाशनात्पुनर्वनवास\- विधेयतानिवेदनम् .. 2 .. युधिष्ठिरेण तंप्रति तेनैव दूतेन भीष्ममुखात्संदेहस्य परिहरणीयताप्रतिवेदनम् .. 3 .. भीष्मेण विचार्य निर्धारणपूर्वकं संकेतकालस्य पूर्णत्वोक्तिः .. 4 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-77\-0 (31595) विराट उवाच. 4\-77\-0x (3312) यच्च वक्ष्याम्यहं तेऽद्य मा शङ्केथा युधिष्ठिर . इदं सनगरं राष्ट्रं सजनं सवधूजनम् . युष्यभ्यं संप्रदास्यामि भोक्ष्याम्युच्छिष्टमेव च .. 4\-77\-1 (31596) अहं वद्धश्चिरं राजन्भुक्तभोगश्चिरं सुखम् . राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम् .. 4\-77\-2 (31597) उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः . अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः .. 4\-77\-3 (31598) वैशम्पायन उवाच. 4\-77\-4x (3313) एवमुक्तो धर्मराजः पार्थपैक्षद्वनंजयम् . ईक्षितं चार्जुनो ज्ञात्वा मात्स्यं वचनमब्रवीत् .. 4\-77\-4 (31599) वयं वनान्तरात्प्राप्ता न ते राज्यं गृहामहे . किंतु दुर्योधनादीनां राज्ञां राज्यं गृहामहे .. 4\-77\-5 (31600) प्रतिगृह्णाम्यहं राजन्स्रुषं दुहितरं तव . युक्तो ह्यावां हि संबन्धो मात्स्यभारतवंशयोः .. 4\-77\-6 (31601) विराट उवाच. 4\-77\-7x (3314) किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम . प्रतिग्रहीतुं नेमां त्वं मया दत्तमिहेच्छसि .. 4\-77\-7 (31602) अर्जुन उवाच. 4\-77\-8x (3315) अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव . सहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि .. 4\-77\-8 (31603) प्रियो बहुमतश्चाहं नर्तने गीतवादिते . आचार्यवच्च मां नित्यं मन्यते दुहिता तव .. 4\-77\-9 (31604) वयस्यया तया राजन्सह संवत्सरोषितः . अतिशङ्का ततोऽस्थाने तव लोकस्य च प्रभो .. 4\-77\-10 (31605) तस्मादामन्त्रये त्वाऽद्य पुत्रार्थं मे विशांपते . सुद्धं जितेन्द्रियं मन्ये तस्याः शुद्धिः कृता मया .. 4\-77\-11 (31606) स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः . अतिशङ्कां न पश्यामि तेन शुद्धिर्भविष्यति .. 4\-77\-12 (31607) अभिषङ्गादहं भीतो मिथ्याचारात्परंतप . स्रुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् .. 4\-77\-13 (31608) स्वस्त्रीयो वासुदेवस्य साक्षाद्देवसुतो यथा . दयितश्चक्रहस्तस्य बलवानस्त्रकोविदः .. 4\-77\-14 (31609) अभिमन्युर्गहाबाहुः पुत्रो मम विशांपते . जामाता तव युक्तो वै भर्ता च दुहितुस्तव .. 4\-77\-15 (31610) विराट उवाच. 4\-77\-16x (3316) उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये . सदैव धर्मनित्यश्च ज्ञातज्ञानश्च पाण्डवः .. 4\-77\-16 (31611) यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् . सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः .. 4\-77\-17 (31612) वैशम्पायन उवाच. 4\-77\-18x (3317) एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः . अन्वजानत संबन्धं समये कृष्णमात्स्ययोः .. 4\-77\-18 (31613) दूतान्सर्वेषु मित्रेषु वासुदेवे च भारत . प्रेषयामास कौन्तेयो विराटश्च महीपतिः . 4\-77\-19 (31614) प्रतिगृह्य स्नुषार्थं वै दर्शयन्व्रतमात्मनः . शीलशौचसमाचारं लोकस्यावेद्य फल्गुनः .. 4\-77\-20 (31615) लोके विख्याप्य माहात्म्यं यशश्च स परंतपः . कृतार्थः शुचिरव्यग्रस्तुष्टिमानभवत्तदा .. 4\-77\-21 (31616) युधिष्ठिर उवाच. 4\-77\-22x (3318) राजन्प्रीतोस्मि भद्रं ते सखा मेऽसि परन्तप . सुखमध्युषिताः सर्वे अज्ञातास्त्वयि पार्थिव .. 4\-77\-22 (31617) वैशम्पायन उवाच. 4\-77\-23x (3319) विराटनगरे राजा धर्मात्मा संशितव्रतः . पूजितश्चाभिषिक्तश्च रत्नैश्च शतशोर्चितः .. 4\-77\-23 (31618) तथा ब्रुवन्तं प्रसमीक्ष्य राजा परं प्रहृष्टः स्वजनेन तेन . स्नेहात्परिष्वज्य नृपो भुजाभ्यां ददौ महार्थं कुरुपाण्डवानाम् .. 4\-77\-24 (31619) युद्धात्प्रयाताः कुरवो हि मार्गे समेत्य सर्वे हितमेव तत्र . आचार्यपुत्रः शकुनिश्च राजा दुर्योधनः सूतपुत्रश्च कर्णः . संमन्त्र्य राजन्सहिताः समर्थाः समादिशन्दूतमथो समग्राः .. 4\-77\-25 (31620) युधिष्ठिरश्चापि सुसंग्रहृष्टो दुर्योधनाद्दूतमपश्यदागतम् . स चाब्रवीद्धर्मराजं समेत्य युधिष्ठिरं पाण्डवमुग्रवीर्यम् .. 4\-77\-26 (31621) धनञ्जयेनासि पुनर्वनाय प्रव्राजितः समये तिष्ठ पार्थः . त्रयोदशे ह्येव किरीटमाली संवत्सरे पाण्डवेयोऽद्य दृष्टः .. 4\-77\-27 (31622) वैशम्पायन उवाच. 4\-77\-28x (3320) ततोऽब्रवीद्धर्मसुतः प्रहस्य क्षिप्रं गत्वा ब्रूहि सुयोधनं तम् . पितामहः शान्तनवो ब्रवीतु पूर्णो न पूर्णोऽद्य त्रयोदशो नः .. 4\-77\-28 (31623) संवत्सरात्ते तु धनञ्जयेन विष्फारितं गाण्डिवमाजिमध्ये . पूर्णो न पूर्णो न इति ब्रवीतु यदस्य सत्यं मम तत्प्रमाणम् .. 4\-77\-29 (31624) तेनैवमुक्तः स निवृत्य दूतो दुर्योधनं प्राप्य शशंस तत्त्वम् .. 4\-77\-30 (31625) समेत्य दूतेन स राजपुत्रो दुर्योधनो मन्त्रयामास तत्र . भीष्मेण कर्णेन कृपेण चैव द्रोणेन भूरिश्रवसा च सार्धम् .. 4\-77\-31 (31626) संमन्त्र्य रात्रौ बहुभिः सुहृद्भि\- र्भीष्मोऽब्रवीद्धार्तराष्ट्रं महात्मा . तीर्णप्रतिज्ञेन धनंजयेन विष्फारितं गाण्डिवमाजिमध्ये .. 4\-77\-32 (31627) वैशम्पायन उवाच. 4\-77\-33x (3321) नेच्छन्त्यसत्येन सुरेन्द्रलोकं पाण्डोः सुता ब्रह्मणश्चापि लोकम् . तथ्यं च ते पथ्यमहं ब्रवीमि स्वर्ग्यं यशस्यं परलोकपथ्यम् .. 4\-77\-33 (31628) कुन्तीसुतैस्त्वं समुपैहि सन्धिं भुङ्क्ष्व स्वराज्यं सह पाण्डवेयैः . युध्यस्व नोचेत्स्थिरबुद्धिराजौ कुन्तीसुतैर्यद्यपि राज्यमिच्छेः .. 4\-77\-34 (31629) आन्तं न शक्यं कपटेन भोक्तुं राज्यं परेषां महतां बलीनाम् . जित्वा शत्रून्भुङ्क्ष्व राज्यं समग्रं हतो भवान्भोक्ष्यति वज्रिलोकम् .. 4\-77\-35 (31630) वैशम्पायन उवाच. 4\-77\-36x (3322) ततः स भागीरथिसूनुवाक्यं निशम्य गान्धारितनूद्भवो नृपः . उवाच भीष्मं प्रमुखे च पित्रो\- र्महीं न दद्यामणुमात्रिकामपि . निहन्मि पाण्डूदरसंभवान्वा हतोस्मि तैर्वा सुरलोकमेमि .. 4\-77\-36 (31631) ते धार्तराष्ट्राः समयं निशम्य तीर्णप्रतिज्ञस्य धनंजयस्य संचिन्त्य सर्वे सहिताः सुहृद्भिः सपार्थिवाः स्वानि गृहाणि जग्मुः .. .. 4\-77\-37 (31632) इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि सप्तसप्ततितमोऽध्यायः .. ##Mahabharata - Virata Parva - Chapter Footnotes## 4\-77\-6 आवां आवयोः .. 6 .. \medskip\hrule\medskip विराटपर्व \- अध्याय 078 .. श्रीः .. 4\.78\. अध्यायः 78 ##Mahabharata - Virata Parva - Chapter Topics## अज्ञातवासपरिसमापनानन्तरमुपप्लाव्यनगरे वसद्भिः पाण्डवैर्दूतमुखेन समाहूतै रामकृष्णादिभिः सुभद्राभिमन्युप्रभृतिभिः सहोपप्लाव्यं प्रत्यागमनम् .. 1 .. तथा द्रौपदेयादिभिः सह द्रुपदादिभिरागमनम् .. 2 .. तत उत्तरयाऽभिमन्योरुद्वाहः .. 3 .. ##Mahabharata - Virata Parva - Chapter Text## 4\-78\-0 (31633) वैशम्पायन उवाच. 4\-78\-0x (3323) ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः . उपप्लाव्ये विराटस्य वासं चक्रुः पुरोत्तमे .. 4\-78\-1 (31634) दूतान्मित्रेषु सर्वेषु ज्ञातिसंबन्धिकेष्वपि . प्रेषयामास कौन्तेयो विराटश्च महीपतिः .. 4\-78\-2 (31635) तेषु तत्रोपविष्टेषु प्रेषितेषु ततस्ततः . तत्रागमन्महाबाहुर्वनमाली बलानुजः .. 4\-78\-3 (31636) तस्मिन्काले निशम्याथ दूतवाक्यं जनार्दनः . दयितं स्वस्त्रियं पुत्रं सुभद्रायाः सुमानितम् . अभिमन्युं समादाय रामेण सहितस्तदा .. 4\-78\-4 (31637) सर्वयादवमुख्यैश्च संवृतः परवीरहा . शङ्खदुन्दुभिनिर्घोषैर्विराटनगरं ययौ .. 4\-78\-5 (31638) कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः . अनाधृष्टिस्तथाऽक्रूरः सांबो निशठ एव च . प्रद्युम्नश्च महाबाहुरुल्मुकश्च महाबलः .. 4\-78\-6 (31639) अभिमन्युमुपादाय सह मात्रा परन्तपाः . कृष्णेन सहिताः सर्वे पाण्डवान्द्रष्टुमागताः .. 4\-78\-7 (31640) इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः . उपेयुः सहिताः सर्वे परिसंवत्सरोषिताः .. 4\-78\-8 (31641) दशनागसहस्राणि हयानां द्विगुणं तथा . रथानां नियुतं पूर्णं निखर्वं च पदातयः .. 4\-78\-9 (31642) वृष्ण्यन्धकाश्च शतशो भोजाश्च परमौजसः . अन्युर्वृष्णिशार्दूलं वासुदेवं महाबलम् .. 4\-78\-10 (31643) वासुदेवं तथाऽऽयान्तं श्रुत्वा पाण्डुसुतास्तदा . मात्स्येन सहिताः सर्वे प्रत्युद्याता जनार्दनम् .. 4\-78\-11 (31644) शङ्खदुन्दुभिनिर्घोषैर्मङ्गलैश्च जनार्दनम् . ववन्दुर्मुदिताः सर्वे पादयोस्तस्य पाण्डवाः . मात्स्येन सहिताः सर्वे आनन्दाश्रुपरिप्लुताः .. 4\-78\-12 (31645) पाण्डवा ऊचुः. 4\-78\-13x (3324) तव कृष्ण प्रसादाद्वै वर्षाण्येतानि सर्वशः . त्रयोदशोपि दाशार्ह यथा स समयः कृतः .. 4\-78\-13 (31646) उषिताः स्मो जगन्नाथ त्वं नाथो नो जनार्दन . रक्षस्व देवदेवेश त्वामार्य शरणं गताः .. 4\-78\-14 (31647) वैशम्पायन उवाच. 4\-78\-15x (3325) तान्वन्दूमानान्सहसा परिष्वज्य जनार्दनः . विराटस्य सहायांस्तान्सर्वयादवसंवृतः .. 4\-78\-15 (31648) यथार्हं पूजयामास मुदा परमया युतः . वृष्णिवीराश्च तान्सर्वान्यथार्हं प्रतिपेदिरे .. 4\-78\-16 (31649) कृष्णा च देवकीपुत्रं ववन्दे पादयोस्तथा . तामुद्यम्य सुकेशान्तां नयने परिमृज्य च . उवाच वाक्यं देवेशः सर्वयादवसन्निधौ .. 4\-78\-17 (31650) मा शोकं कुरु कल्याणि धार्तराष्ट्रान्समाहितान् . अचिराद्धातयित्वाऽहं पार्थेन सहितः क्षितिम् .. 4\-78\-18 (31651) युधिष्ठिराय दास्यामि यातु ते मानसो ज्वरः . अभिमन्युना च पार्थेनरौक्मिणेयेन ते शपे .. 4\-78\-19 (31652) सत्यमेतद्वचो मह्यमवैहि त्वमनिन्दिते . इत्युक्त्वा तां विसृज्याथ प्रीयमाणो युधिष्ठिरम् . अन्वास्त वृष्णिशार्दूलः सह वृष्ण्यन्धकैस्तथा .. 4\-78\-20 (31653) काशिराजश्च शैब्यश्च भजमानौ युधिष्ठिरम् . अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती .. 4\-78\-21 (31654) अक्षौहिणीभिः पाञ्चालस्तिसृभिश्च महाबलः . द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः .. 4\-78\-22 (31655) धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतांवरः . उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः .. 4\-78\-23 (31656) ततः शतसहस्राणि प्रयुतान्यर्बुदानि च . समीपमभिवर्तन्ते योधा यौधिष्ठिरं बलम् .. 4\-78\-24 (31657) समुद्रमिव धर्मान्ते स्रोतःश्रेष्ठाः पृथक्पृथक् . आपूरयन्महीपाला यज्वानो भूरिदक्षिणैः . वेदावभृथसंपन्नाः शूराः सर्वे तनुत्यजः .. 4\-78\-25 (31658) तानागतानभिप्रेक्ष्य पार्थो ज्ञानभृतां वरः . पूजयामास विधिवद्यथार्हं राजसत्तमान् .. 4\-78\-26 (31659) पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् . स्त्रियो वासांसि रत्नानि पृथक्पृथगनेकशः .. 4\-78\-27 (31660) राजानो राजपुत्राश्च निवृत्ते समये तथा . यथांर्ह पाण्डवश्रेष्ठैरवर्तन्ताभिपूजिताः . आसन्प्रहृष्टमनसः पारिबर्हं ददुस्तदा .. 4\-78\-28 (31661) सर्वेषु समवेतेषु राजभिर्वृष्णिभिः सह . विवाहो विधवद्राजन्ववृधे कुरुमात्स्ययोः .. 4\-78\-29 (31662) ततः शङ्खा मृदङ्गाश्च गोमुखा डिण्डिमास्तदा . अभिमन्योर्विवाहे तु नेदुर्मात्स्यस्य वेश्मनि .. 4\-78\-30 (31663) उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशस्तथा . भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन् .. 4\-78\-31 (31664) गायनाख्यानशीलाश्च नटा वैतालिकास्तथा . स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः .. 4\-78\-32 (31665) स्त्रियो वृद्धास्तरुण्यश्च उत्सवे तस्य मङ्गले . द्रौपद्यन्तःपुरे चैव विराटस्य गृहे स्त्रियः .. 4\-78\-33 (31666) सुदेष्णां तु पुरस्कृत्य मत्स्यानामपि च स्त्रियः . आजग्मुश्चारुपीनाङ्ग्यः सुमृष्टमणिकुण्डलाः .. 4\-78\-34 (31667) वर्णोपपन्नास्ता नार्यो रूपवन्तयः स्वलंकृताः . सर्वासामभवत्कृष्णा रूपेण वपुषाऽधिका .. 4\-78\-35 (31668) परिवार्योत्तरां श्लाघ्यां राजपुत्रीमलंकृताम् . सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे .. 4\-78\-36 (31669) भृङ्गारुं तु समादाय सौवर्णं जलपूरितम् . पार्थस्य हस्ते सहसा सुतामिन्दीवरेक्षणाम् . स्नुषार्थं प्राक्षिपद्वारि विराटो वाहिनीपतिः .. 4\-78\-37 (31670) तां प्रत्यगृह्णाकौन्तेयः सुतस्यार्थे महामनाः . सौभद्राश्चानवद्याङ्गो विराटतनयां तदा .. 4\-78\-38 (31671) तत्रातिष्ठद्गृहीत्वा तु रूपमिन्द्रास्य धारयन् . स्नुषां तां परिगृह्णानः कुन्तीपुत्रो युधिष्ठिरः .. 4\-78\-39 (31672) द्रुपदश्च विराटश्च शिखण्डी च महाबलः . युयुधानश्च शैब्यश्च धृष्टद्युम्नश्च सात्यकिः .. 4\-78\-40 (31673) सप्तैतेऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः . पाण्डवं परिवार्यैते निवेशं चक्रिरे तदा .. 4\-78\-41 (31674) तत्रस्थायां तु सेनायां मात्स्यो धर्मभृतांवरः . प्रीतो दुहितरं गृह्य प्रददावभिमन्यवे .. 4\-78\-42 (31675) प्रतिगृह्योत्तरां पार्थः पुरस्कृत्य जनार्दनम् . विवाहं कारयामास सौभद्रस्य महात्मनः .. 4\-78\-43 (31676) ततो विवाहो ववृधे स्फीतः सर्वगुणान्वितः . सौभद्रस्याद्भुतं कर्म पितुस्तव पितुस्तदा .. 4\-78\-44 (31677) धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः . अग्निं प्रदक्षिणीकुर्वन्सौभद्रः पाणिमग्रहीत् .. 4\-78\-45 (31678) ततः पार्थाय संहृष्टो मात्स्यराजो धनं महत् . तस्मै शतसहस्राणि हयानां वातरंहसाम् .. 4\-78\-46 (31679) द्वे च नागशते मुख्ये धनं बहुविधं तदा . प्रादान्मात्स्यपतिर्हृष्टः कन्याधनमनुत्तमम् .. 4\-78\-47 (31680) पारिबर्हं च पार्थेभ्यः प्रददौ मत्स्यपुङ्गवः . कृष्णेन सह कौन्तेयः प्रत्यगृह्णात्प्रभूतवत् .. 4\-78\-48 (31681) कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः . ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः .. 4\-78\-49 (31682) गोसहस्राणि वस्त्राणि रत्नानि विविधानि च . भूषणानि च सर्वाणि यानानि शयनानि च .. 4\-78\-50 (31683) नागरान्प्रीतिभिर्दिव्यैस्तर्पयामास भूपतिः .. 4\-78\-51 (31684) तन्महोत्सवसंकाशं हृष्टपुष्टजनाकुलम् . नगरं मत्स्यराजस्य शुशुभे भरतर्षभ .. 4\-78\-52 (31685) पुरोहितैरमात्यैश्च पौरैर्जानपदैः सह . विराटो नृपतिः श्रीमान्सौभद्रायाभिमन्यवे . तां सुतामुत्तरां दत्त्वा मुमुदे परमं तदा .. 4\-78\-53 (31686) जनमेजय उवाच. 4\-78\-54x (3326) वृत्ते विवाहे हृष्टात्मा यदुवाच युधिष्ठिरः . तत्सर्वं कथयस्वेह कृतवन्तो यदुत्तरम् .. .. 4\-78\-54 (31687) इति श्रीमन्महाभारते शतसाहस्त्रिकायां संहितायां वैयासिक्यां विराटपर्वणि वैवाहिकपर्वणि अष्टसप्ततितमोऽध्यायः .. .. वैवाहिकपर्व समाप्तम् .. 5 .. .. समाप्तं च विराटपर्व .. 4 .. ##Mahabharata - Virata Parva - Chapter Footnotes## अतः परमुद्योगपर्व भविष्यति . तस्यायमाद्यः श्लोकः . कृत्वा विवाहं तु कुरुप्रवीरा. स्तदाऽभिमन्योर्मुदिताः सपक्षाः. विश्रम्य रात्रावुषसि प्रतीताः. सभां विराटस्य ततोऽभिजग्मुः .. इदं विराटपर्व कुंभघोणस्थेन टीओ Ar_o कृष्णाचार्येण टीओ Ar_o व्यासाचार्येण च मुंबय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् . शकाब्दाः 1831 sana 1909\. ## \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} {\rm http://sanskritdocuments.org} \end{document}