%@@1 % File name : mbhK09.itx %-------------------------------------------- % Text title : 9 shalyaparva % Author : Veda Vyasa % Language : sanskrit % Subject : /hindu/philosohphy/religion % Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition % Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya % 1906-1914 % Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the % support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof. % Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others % Proofread by : % Latest update : October 13, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=50pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 9. shalyaparva Kumbhaghonam Edition ..}## \itxtitle{.. 9\. shalyaparva ..}##\endtitles ## \medskip\hrule\medskip shalyaparva \- adhyAya 001 .. shrIH .. 9\.1\. adhyAyaH 1 ##Mahabharata - Shalya Parva - Chapter Topics## duryodhanena shalyasya सैनापत्येऽभिषेचनपूर्वकं पुनर्युद्धाय निर्याणम् .. 1 .. सञ्जयाच्छल्यदुर्योधनादिवधश्रवणेन मूर्च्छितस्य धृतराष्ट्रस्य विदुरेण समाश्वासनम् .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-1\-0 (60111) श्रीवेदव्यासाय नमः .. 9\-1\-0x (5079) नारायणं नमस्कृत्य नरं चैव नरोत्तमम् . देवीं सरस्वतीं (व्यासं) चैव ततो जयमुदीरयेत् .. 9\-1\-1 (60112) जनमेजय उवाच. 9\-1\-2x (5080) एवं निपातिते कर्णे समरे सव्यसाचिना . अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज .. 9\-1\-2 (60113) विदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः . पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः .. 9\-1\-3 (60114) एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम . न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् .. 9\-1\-4 (60115) वैशम्पायन उवाच. 9\-1\-5x (5081) ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः . भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् .. 9\-1\-5 (60116) हाकर्ण हाकर्ण इति शोचमानो मुहुर्मुहुः . कृच्छ्रात्स्वशिबिरं प्रायाद्वतशिष्टैर्नृपैः सह .. 9\-1\-6 (60117) स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः . राजन्विभूतिमिच्छद्भिः सूतपुत्रमनुस्मरन् .. 9\-1\-7 (60118) स दैवं बलवन्मत्वा प्रभाते विमले सति . सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्वाय निर्ययौ .. 9\-1\-8 (60119) शल्यं सेनापतिं कृत्वा विधिवद्राजसत्तमम् . रणाय निर्ययौ राजा हतशिष्टैर्नृपैः सह .. 9\-1\-9 (60120) ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः . बभूव भरतश्रेष्ठ देवासुररणोपमम् .. 9\-1\-10 (60121) ततः शल्यो महाराज कृत्वा कदनमाहवे . पाण्डुसैन्येऽथ मध्याह्ने धर्मराजेन पातितः .. 9\-1\-11 (60122) ततो दुर्योधनो राजा हतबन्धू रणाजिरात् . अपसृत्य हदं घोरं विवेश रिपुजाद्भुयात् .. 9\-1\-12 (60123) अथापराह्णे तस्याह्नः परिवार्य महारथैः . हदादाहूय युद्वाय भीमसेनेन पातितः .. 9\-1\-13 (60124) तस्मिंस्तु निहते वीरे महेष्वासास्त्रयो रणे . कृतवर्मा कृपो द्रौणिर्जघ्नुः पाण्डवसैनिकान् .. 9\-1\-14 (60125) ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः . प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः .. 9\-1\-15 (60126) स प्रविश्य पुरीं सूतो भूजावुच्छ्रित्य दुःखितः . वेपमानस्ततो राज्ञः प्रविप्रेश निवेशनम् .. 9\-1\-16 (60127) धावतश्चाप्यपश्य##xxx## तत्रत्यान्पुरुषर्षभान् . नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशदुःखितान् .. 9\-1\-17 (60128) दृष्ट्वैव च नराञ्शीघ्रं व्याजहारातिदुःखितः . अहो बत विपन्नोऽस्मि निधनेन महात्मनः .. 9\-1\-18 (60129) अहो सुबलवान्कालो गतिश्च परमा तथा . शुक्रतुल्यबलाः सर्वे यत्राहन्यन्त पार्थिवाः .. 9\-1\-19 (60130) तं दृष्ट्वैव पुरे राजञ्जनः सर्वः स्म सञ्जयम् . प्ररुरोद भयोद्विग्नो हा राजन्निति सुस्वरम् .. 9\-1\-20 (60131) आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः . आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् .. 9\-1\-21 (60132) तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् . ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् .. 9\-1\-22 (60133) दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् . स्नुषामिर्भरतश्रेष्ठ गान्धार्या विदुरेण च . तथाऽन्यैश्च सुहृद्भिश्च ज्ञातिमिश्च हितैषिभिः .. 9\-1\-23 (60134) तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति . रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय .. 9\-1\-24 (60135) नातिहृष्टमनाः सूतो बाष्पसन्दिग्धया गिरा . सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ .. 9\-1\-25 (60136) मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा . उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः .. 9\-1\-26 (60137) संशप्तका हताः सर्वे काम्भोजाश्च शकैः सह . म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः .. 9\-1\-27 (60138) प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः . उदीच्याश्च हताः सर्वे प्रतीच्याश्च नरोत्तमाः . राजानो राजपुत्राश्च सर्वे विनिहता नृप .. 9\-1\-28 (60139) कर्णपुत्रो हतः शूरः सत्यसेनो महाबलः .. 9\-1\-29 (60140) दुर्योधनो हतो राजा ययोक्तं पाण्डवेन ha . ##xxxxxx## महाराज शेते पांसुषु रूषितः .. 9\-1\-30 (60141) ##xxxxxx## hato xxx जञ्शिखण्डी चापराजितः . उत्तमौज युधामन्युस्तथा सर्वे प्रभद्रकाः .. 9\-1\-31 (60142) पाञ्चालश्च नरव्याघ्र चेदयश्च निषूदिताः . तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत .. 9\-1\-32 (60143) नरा विनिहताः सर्वे गजाश्च विनिपातिताः . रथिनत्र नरव्याघ्र हयाश्च निहता yudhi .. 9\-1\-33 (60144) ni##xxxx## शिबिरं रावंजावकानां कृतं प्रभो . पाण्डवानां च शूराणां समासाद्य parasparam .. 9\-1\-34 (60145) ##xxxx## स्रीशेषमभवज्जगत्कालेन मोहितम् . सप्त पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयोरथाः .. 9\-1\-35 (60146) ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः . कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः .. 9\-1\-36 (60147) एते शेषा महाराज रथिनो नृपसत्तम . अक्षौहिणीनामष्टानां दशानां च न संशयः .. 9\-1\-37 (60148) एते शेषा महाराज सर्वेऽन्ये निधनं गताः . कालेन निहतं सर्वं जगद्वै भरतर्षभ . दुर्योधनं वै पुरतः कृत्वा सर्वे नरा हताः .. 9\-1\-38 (60149) वैशम्पायन उवाच. 9\-1\-39x (5082) एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः . निपपात स राजेन्द्रो गतसत्वो महीतले .. 9\-1\-39 (60150) तस्मिन्निपतिते वीरे विदुरोऽपि महायशाः . निपपात महाराज शोकव्यसनकर्शितः .. 9\-1\-40 (60151) गान्धारी च महाभागा सर्वाश्च कुरुयोषितः . पतिताः सहसा भूमौ श्रुत्वा घोरतरं वचः .. 9\-1\-41 (60152) निःसंज्ञं पतितं भूमौ तदाऽऽसीद्राजमण्डलम् . विलापमुक्तोपहतं चित्रं न्यस्तं पटे यथा .. 9\-1\-42 (60153) कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः . शनैरलभत प्राणान्पुत्रव्यसनकर्शितः .. 9\-1\-43 (60154) लब्ध्वा तु स नृपः प्राणान्वेपमानः सुदुःखितः . निरीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् .. 9\-1\-44 (60155) विद्धि क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ . ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः . एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह .. 9\-1\-45 (60156) तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन . शीतैस्ते सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि .. 9\-1\-46 (60157) स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः . तूष्णीमासीन्महीपालः पुत्रव्यसनकर्शितः .. 9\-1\-47 (60158) निःश्वसञ्जिह्मग इव कुम्भक्षिप्तोऽभवन्नृपः .. 9\-1\-48 (60159) सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् . तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी .. 9\-1\-49 (60160) ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् . धृतराष्ट्रो नरश्रेष्ठ मुह्यमानो मुहुर्मुहुः .. 9\-1\-50 (60161) गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी . तथेमे सुहृदः सर्वे मुह्यते मे मनो भृशम् .. 9\-1\-51 (60162) एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ . विसर्जयामास शनैर्मुह्यमानः पुनःपुनः .. 9\-1\-52 (60163) निश्चक्रमुस्ततः सर्वाः स्त्रियो भरतसत्तम . सुहृदश्च तथा सर्वे दृष्ट्वा राजानमातुरम् .. 9\-1\-53 (60164) ततो नरपतिस्तत्र लब्ध्वा संज्ञां परन्तपः . गतिर्मे को भवेदद्य इति चिन्तासमाकुलः . अपृच्छत्सञ्जयं तत्र रोदमानं भृशातुरम् .. 9\-1\-54 (60165) प्राञ्जलिं सञ्जयं दृष्ट्वा रोदमानं मुहुर्मुहुः . ज्ञातीन्स्त्रियोऽथ निर्याप्य प्रविश्य विदुरःपुनः .. 9\-1\-55 (60166) राजानं शोचमानस्तु तं शोचन्तं मुहुर्मुहुः . समाश्वासयत क्षत्ता वचसा मधुरेण च .. .. 9\-1\-56 (60167) इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि प्रथमोऽध्यायः .. 1 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-1\-12 अपराहे अपरार्धे .. 9\-1\-41 विलापवुक्तोपहतं इति ~Na.pAThaH . विलापयुक्तं सुमहत् इति घ. पाठः .. 9\-1\-1 प्रथमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 002 .. श्रीः .. 9\.2\. अध्यायः 2 ##Mahabharata - Shalya Parva - Chapter Topics## धृतराष्ट्रेण सञ्जयस्य पुरतो दुर्योधनवचनानुस्मरणेन विलापः .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-2\-0 (60168) वैशम्पायन उवाच. 9\-2\-0x (5083) विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः . विललाप महाराज दुःखाद्दुःखतरं गतः .. 9\-2\-1 (60169) सधूममिव निःश्वस्य करौ धुन्वन्पुनःपुनः . बहु सञ्चिन्तयित्वा तु सञ्जयं वाक्यमब्रवीत् .. 9\-2\-2 (60170) धृतराष्ट्र उवाच. 9\-2\-3x (5084) अहो बत महद्दुःखं यदहं पाण्डवान्रणे . क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै .. 9\-2\-3 (60171) वज्रसारमयं नूनं हृदयं सुदृढं मम . यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा .. 9\-2\-4 (60172) चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय . अद्य चैव हताञ्श्रुत्वा दीर्यते मे भृशं मनः .. 9\-2\-5 (60173) अन्धत्वाद्यदि पुत्राणां न मे रूपिनिदर्शनम् . पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता .. 9\-2\-6 (60174) बालभावमतिक्रम्य यौवनस्थांश्च तानहम् . श्रियं प्राप्तांश्च ताञ्श्रुत्वा हृष्ट आसं तदाऽनघ .. 9\-2\-7 (60175) तानद्य निहताञ्श्रुत्वा हतैश्वर्यान्हतौजसः . न लभेयं क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः .. 9\-2\-8 (60176) एह्येहि वत्स राजेन्द्र ममानाथस्य पुत्रक . त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् .. 9\-2\-9 (60177) कथं त्वं पृथिवीपालांस्त्यक्त्वा तात समागतान् . शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा .. 9\-2\-10 (60178) गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा . अन्धं वृद्वं च मां वीर विहाय क्व नु यास्यसि .. 9\-2\-11 (60179) सा कृपा सा च ते प्रीतिः सा च राजसु मानिता . कथं त्वं निहतः पार्थैः संयुगेष्वपराजितः .. 9\-2\-12 (60180) को नु मामुत्थितः काले ताततातेति वक्ष्यति . महाराजेति सततं लोकनाथेति चासकृत् .. 9\-2\-13 (60181) परिष्वज्य च कं कण्ठे स्नेहेन क्लिन्नलोचनः . अनुशास्ताऽस्मि कौरव्य तत्साधु वदमे वचः .. 9\-2\-14 (60182) ननु नामाहमश्रौषं वचनं तव पुत्रक . भूयसी मम पृथ्वीयं तात पार्थस्य नो तथा .. 9\-2\-15 (60183) भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः . भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः .. 9\-2\-16 (60184) अश्वत्थामा च भोजश्च मागधश्च महाबलः . बृहद्बलश्च क्राथश्च शकुनिश्चापि सौबलः .. 9\-2\-17 (60185) म्लेच्छाश्च शतसाहस्राः शकाश्च यवनैः सह . सुदक्षिणश्च काम्भोजस्त्रिगर्ताधिपतिस्तथा .. 9\-2\-18 (60186) भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः . श्रुतायुश्चाश्रुतायुश्च शतायुश्चापि वीर्यवान् .. 9\-2\-19 (60187) जलसन्धोऽथार्ष्यशृङ्गी राक्षसश्चाप्यलायुधः . अलम्बुसो वीरबाहुः सुबाहुश्च महारथः .. 9\-2\-20 (60188) एते चान्ये च बहवो राजानो राजसत्तम . मदर्थं प्रहरिष्यन्ति प्राणांस्त्यक्त्वा धनानि च .. 9\-2\-21 (60189) तेषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः . योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः .. 9\-2\-22 (60190) चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे . सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् .. 9\-2\-23 (60191) एकोऽप्येषां महाराज समर्थः सन्निवारणे . समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम् .. 9\-2\-24 (60192) किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः . अथवा सर्व एवैते पाण्डवस्यानुयायिभिः .. 9\-2\-25 (60193) योत्स्यन्ते सह राजेन्द्र हनिष्यन्ति च तान्मृधे . कर्ण एको मया सार्धं निहनिष्यति पाण्डवान् .. 9\-2\-26 (60194) ते वै नृपतयो वीराः स्थास्यन्ति मम शासने .. 9\-2\-27 (60195) यश्च तेषां प्रणेता वै वासुदेवो महाबलः . न स सन्नह्यते राजन्निति मामब्रवीद्वचः .. 9\-2\-28 (60196) एवं च वदतः सूत बहुशो मम सन्निधौ . युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्रणे .. 9\-2\-29 (60197) तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः . व्यायच्छमानाः समरे किमन्यद्भागधेयतः .. 9\-2\-30 (60198) भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् . शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् .. 9\-2\-31 (60199) द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः . निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः .. 9\-2\-32 (60200) कर्णश्च निहतः सङ्ख्ये दिव्यास्त्रज्ञो महाबलः . भूरिश्रवा हतो पत्र सोमदत्तश्च संयुगे . बाह्लिकश्च महाराज किमन्यद्भागधेयतः .. 9\-2\-33 (60201) भगदत्तो हतो यत्र गजयुद्धविशारदः . जयद्रथश्च निहतः किमन्यद्भागधेयतः .. 9\-2\-34 (60202) सुदक्षिणो हतो यत्र जलसन्धश्च पौरवः . श्रुतायुश्चाश्रुतायुश्च किमन्यद्भागधेयतः .. 9\-2\-35 (60203) महाबलस्तथा पाण्ड्यः सर्वशस्त्रभृतां वरः . निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः .. 9\-2\-36 (60204) बृहद्बलो हतो यत्र मागधश्च महाबलः . उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम् .. 9\-2\-37 (60205) आवन्त्यो निहतो यत्र त्रैगर्तश्च जनाधिपः . संशप्तकाश्च निहताः किमन्यद्भागधेयतः .. 9\-2\-38 (60206) अलम्बुसस्तथा राजन्राक्षसश्चाप्यलायुधः . आर्ष्यशृङ्गिश्च निहतः किमन्यद्भागधेयतः .. 9\-2\-39 (60207) नारायणा हता यत्र गोपाला युद्धदुर्मदाः . म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः .. 9\-2\-40 (60208) शकुनिः सौबलो यत्र कैतव्यश्च महाबलः . निहतः सबलो वीरः किमन्यद्भागधेयतः .. 9\-2\-41 (60209) एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः . राजानो राजपुत्राश्च शूराः परिघबाहवः . निहता बहवो यत्र किमन्यद्भागधेयतः .. 9\-2\-42 (60210) यत्र शूरा महेष्वासाः कृतास्त्रा युद्वदुर्मदाः . बहवो निहताः सूत महेन्द्रसमविक्रमाः .. 9\-2\-43 (60211) नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय . निहताः समरे सर्वे किमन्यद्भागधेयतः .. 9\-2\-44 (60212) पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः . वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः .. 9\-2\-45 (60213) भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः . यस्तु भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः .. 9\-2\-46 (60214) अहं वियुक्तस्तैर्भाग्यैः पुत्रैश्चैवेह सञ्जय . कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः .. 9\-2\-47 (60215) नान्यदत्र परं मन्ये वनवासादृते प्रभो . सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये .. 9\-2\-48 (60216) न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते . इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय .. 9\-2\-49 (60217) दुर्योधनो हतो यत्र शल्यश्च निहतो युधि . दुःशासनो विविंशश्च विकर्णश्च महाबलः .. 9\-2\-50 (60218) कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् . एकेन समरे येन हतं पुत्रशतं मम .. 9\-2\-51 (60219) असकृद्वदतस्तस्य दुर्योधनवधेन च . दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः .. 9\-2\-52 (60220) वैशम्पायन उवाच. 9\-2\-53x (5085) एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः . मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः .. 9\-2\-53 (60221) विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः . दीर्घमुष्णं स निःश्वस्य चिन्तयित्वा पराभवम् .. 9\-2\-54 (60222) दुःखेन महता राजन्सन्तप्तो भरतर्षभः . पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् .. 9\-2\-55 (60223) धृतराष्ट्र उवाच. 9\-2\-56x (5086) भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् . सेनापतिं प्रणेतारं कमकुर्वत मामकाः .. 9\-2\-56 (60224) यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः . अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः .. 9\-2\-57 (60225) रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना . एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् .. 9\-2\-58 (60226) एवमेव हतः कर्णः सूतपुत्रः प्रतापवान् . सराजकानां सर्वेषां पश्यतां वः किरीटिना .. 9\-2\-59 (60227) पूर्वमेवाहमुक्तो वै विदुरेण महात्मना . दुर्योधनापराधेन प्रजेयं विनशिष्यति .. 9\-2\-60 (60228) केचिन्न सम्यक्पश्यन्ति मूढाः सम्यगवेक्ष्य च . तदिदं मम मूढस्य तथाभूतं वचः स्म तत् .. 9\-2\-61 (60229) यदब्रवीत्स धर्मात्मा विदुरो दीर्घदर्शिवान् . तत्तथा समनुप्राप्तं वचनं सत्यवादिनाः .. 9\-2\-62 (60230) दैवोपहतचित्तेन यन्मयाऽनुष्ठितं पुरा . अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः .. 9\-2\-63 (60231) को वा मुखमनीकानामासीत्कर्णो निपातिते . अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी .. 9\-2\-64 (60232) केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे . वामं च योद्वुकामस्य के वा वीरस्य पृष्ठतः .. 9\-2\-65 (60233) कथं च वः समेतानां मद्रराजो महारथः . निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय .. 9\-2\-66 (60234) ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् . यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम .. 9\-2\-67 (60235) पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः . धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः .. 9\-2\-68 (60236) पाण्डवाश्च यथा मुक्तास्तथोभौ माधवौ युधि . कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः .. 9\-2\-69 (60237) यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम् . अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय .. .. 9\-2\-70 (60238) इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि द्वितीयोऽध्यायः* .. 2 ..* एतदनन्तरं jha.pAThe एकोऽध्यायोऽधिको दृश्यते . ##Mahabharata - Shalya Parva - Chapter Topics## पार्थेन निहते कर्णे पाण्डवभयात्पलायमानां सेनां निवर्त्य दुर्योधनस्य पुनर्युद्धोद्यमः .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-2\-0 (60239) [सञ्जय उवाच. 9\-2\-0x (5087) शृणु राजन्नवहितो यथावृत्तो महान्क्षयः . कुरूणां पाण्डवानां च समासाद्य परस्परम् .. 9\-2\-1 (60240) निहते सूतपुत्रे तु पाण्डवेन महात्मना . विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् .. 9\-2\-2 (60241) घोरे मनुष्यदेहानामाजौ नरवरक्षये . यत्तत्कर्णे हते पार्थः कसिंहनादमथाकरोत् .. 9\-2\-3 (60242) तदा तव सुतान्राजन्प्राविशत्सुमहद्भयम् .. 9\-2\-4 (60243) न सन्धातुमनीकानि न चैवाथ पराक्रमे . आसीद्बुद्धिर्हते कर्णे तव योधस्य कस्यचित् .. 9\-2\-5 (60244) वणिजो नावि भिन्नायामगाधे विप्लुवा इव . अपारे पारमिच्छन्तो हते द्वीपे किरीटिना .. 9\-2\-6 (60245) सूतपुत्रो हते राजन्वित्रस्ताः शरविक्षताः . अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव .. 9\-2\-7 (60246) भग्नशृङ्गा इव वृषा शीर्णदंष्ट्रा इवोरगाः . प्रत्युपायाम सायाह्ने निर्जिताः सव्यसाचिना .. 9\-2\-8 (60247) हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः . सूतपुत्रे हते राजन्पुत्रास्ते प्राद्रवंस्ततः .. 9\-2\-9 (60248) विध्वस्तकवचनाः सर्वे कान्दिशीका विचेतसः . अन्योन्यमभिनिघ्नन्तो वीक्षमाणा भयाद्दिशः .. 9\-2\-10 (60249) मामेव नूनं बीभत्सुर्मामेव च वृकोदरः . अभियातीति मन्वानाः पेतुर्मम्लुश्च भारत .. 9\-2\-11 (60250) अश्वानन्ये गजानन्ये रथानन्ये महारथाः . आरुह्य जवसम्पन्नाः पादातान्प्रजहुर्भयात् .. 9\-2\-12 (60251) कुञ्जरैः स्यन्दना भग्नाः सादिनश्च महारथैः . पदातिसङ्घाश्चाश्वौघैः पलायद्भिर्भृशं हताः .. 9\-2\-13 (60252) व्यालतस्करसङ्कीर्णे सार्थहीना यथा वने . तथा त्वदीया निहते सूतपुत्रे पदाऽभवन् .. 9\-2\-14 (60253) हतारोहास्तथा नागाश्छिन्नहस्तास्तथाऽपरे . सर्वं पार्थमयं लोकमपश्यन्वै भयार्दिताः .. 9\-2\-15 (60254) तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् . दुर्योधनोऽथ स्वं सूतं हाहाकृत्वैवमब्रवीत् .. 9\-2\-16 (60255) नातिक्रमिष्यते पार्थो धनुष्पाणिमवस्थितम् . जघने युध्यमानं मां तूर्णमश्वान्प्रचोदय .. 9\-2\-17 (60256) समरे युध्यमानं हि कौन्तेयो मां धनञ्जयः . नोत्सहेताप्यतिक्रान्तुं वेलामिव महार्णवः .. 9\-2\-18 (60257) अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम् . निहत्य शिष्टाञ्शत्रूंश्च कर्णस्यानृण्यमाप्नुयाम् .. 9\-2\-19 (60258) तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः . सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत् .. 9\-2\-20 (60259) गजाश्वरथहीनास्तु पादाताश्चैव मारिष . पञ्चविंशतिसाहस्राः प्राद्रवञ्शनकैरिव .. 9\-2\-21 (60260) तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः . बलेन चतुरङ्गेण परिक्षिप्याहनच्छरैः .. 9\-2\-22 (60261) प्रत्ययुध्यंस्तु ते सर्वे भीमसेनं सपार्षतम् . पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी .. 9\-2\-23 (60262) अक्रुध्यत रणे भीमस्तैर्मृधे प्रत्यवस्थितैः . सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत .. 9\-2\-24 (60263) न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः . योधयामास कौन्तेयो भुजवीर्यमुपाश्रितः .. 9\-2\-25 (60264) जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् . न्यवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः .. 9\-2\-26 (60265) पदातयो हि संरब्धास्त्यक्तजीवितबान्धवाः . भीममभ्यद्रवन्सङ्ख्ये पतङ्गा इव पावकम् .. 9\-2\-27 (60266) आसाद्य भीमसेनं ते संरब्धा युद्धदुर्मदाः . विनेदुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम् .. 9\-2\-28 (60267) श्येनवद्व्यचरद्भीमः खङ्गेन गदया तथा . पञ्चविंशतिसाहस्रांस्तावकानां व्यपोथयत् .. 9\-2\-29 (60268) हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः . धृष्टद्युम्नं पुरस्कृत्य पुनस्तस्थौ महाबलः .. 9\-2\-30 (60269) धनञ्जयो रथानीकमन्वपद्यत वीर्यवान् .. 9\-2\-31 (60270) माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः . जवेनाभ्यपतन्हृष्टा घ्नन्तो दौर्योधनं बलम् .. 9\-2\-32 (60271) तस्याश्ववाहान्सुबहूंस्ते निहत्य शितैः शरैः . तमन्वधावंस्त्वरितास्तत्र युद्धमवर्तत .. 9\-2\-33 (60272) ततो धनञ्जयो राजन्रथानीकमगाहत . विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपन्धनुः .. 9\-2\-34 (60273) कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम् . अर्जुनं चापि योद्वारं त्वदीयाः प्राद्रावन्भयात् .. 9\-2\-35 (60274) विप्रहीनरथाश्वाश्च शरैश्च परिवारिताः . पञ्चविंशतिसाहस्राः पार्थमार्च्छन्पदातयः .. 9\-2\-36 (60275) हत्वा तत्पुरुषानीकं पाञ्चालानां महारथः . भीमसेनं पुरस्कृत्य न चिरात्प्रत्यदृश्यत .. 9\-2\-37 (60276) महाधनुर्धरः श्रीमानमित्रगणमर्दनः . पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महायशाः .. 9\-2\-38 (60277) पारावतसवर्णाश्वं कोविदारवरध्वजम् . धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात् .. 9\-2\-39 (60278) गान्धारराजं श्रीघ्रास्त्रमनुसृत्य यशस्विनौ . अचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी .. 9\-2\-40 (60279) चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष . हत्वा त्वदीयं सुमहत्सैन्यं शङ्खानथाधमन् .. 9\-2\-41 (60280) ते सर्वे तावकान्प्रेक्ष्य द्रवतो वै पराङ्मुखान् . अभ्यधावन्त निघ्नन्तो वृषाञ्चित्वा वृषा इव .. 9\-2\-42 (60281) सेनावशेषं तं दृष्ट्वा तव पुत्रस्य पाण्डवः . अवस्थितं सव्यसाची चुक्रोध बलवन्नृप .. 9\-2\-43 (60282) तत एनं शरै राजन्सहसा समवाकिरत् . रजसा चोद्गतेनाथ न स्म किञ्चन दृश्यते .. 9\-2\-44 (60283) अन्धकारीकृते लोके शरीभूते महीतले . दिशः सर्वा महाराज तावकाः प्राद्रवन्भयात् .. 9\-2\-45 (60284) भज्यमानेषु सर्वेषु कुरुराजो विशाम्पते . परेषामात्मनश्चैव सैन्ये ते समुपाद्रवत् .. 9\-2\-46 (60285) ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान् . युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः .. 9\-2\-47 (60286) त एनमभिगर्जन्तं सहिताः समुपाद्रवन् . नानाशस्त्रसृजः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः .. 9\-2\-48 (60287) दुर्योधनोऽप्यसम्भ्रान्तस्तानरीन्व्यधमच्छरैः .. 9\-2\-49 (60288) तत्राद्भुतमपरश्याम तव पुत्रस्य पौरुषम् . यदेनं पाण्डवाः सर्वे न शेकुरतिवर्तितुम् .. 9\-2\-50 (60289) नातिदूरापयातं च कृतबुद्धि पलायने . दुर्योधनः स्वकं सैन्यमपश्यकद्भृशविक्षतम् .. 9\-2\-51 (60290) ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः . हर्षयन्निव तान्योधांस्ततो वचनमब्रवीत् .. 9\-2\-52 (60291) न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च . यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः .. 9\-2\-53 (60292) स्वल्पं चैव बलं तेषां कृष्णौ च भृशविक्षतौ . यदि सर्वेऽपि तिष्ठामो ध्रुवं नो विजयो भवेत् .. 9\-2\-54 (60293) विप्लयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्पिषान् . अनुसृत्य हनिष्यन्ति श्रेयोः न समरे वधः .. 9\-2\-55 (60294) सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् . मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते .. 9\-2\-56 (60295) शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः . द्विषतो भीमसेनस्य वशमेष्यथ विद्रुताः .. 9\-2\-57 (60296) पितामहैराचरितं न धर्मं हातुमर्हथ . नान्यत्कर्मास्ति पापीयः क्षत्रियस्य पलायनात् .. 9\-2\-58 (60297) न युद्वधर्माच्छ्रेयान्हि पन्थाः स्वर्गस्य कौरवाः . सुचिरेणार्जिताँलोकान्सद्यो युद्धात्समश्नुते .. 9\-2\-59 (60298) तस्य तद्वचनं राज्ञः पूजयित्वा महारथाः . पुनरेवाभ्यवर्तन्त क्षत्रियाः पाण्डवान्प्रति . पराजयममृष्यन्त कृतचित्ताश्च विक्रमे .. 9\-2\-60 (60299) ततः प्रववृते युद्धं पुनरेव सुदारुणम् . तावकानां परेषां च देवासुररणोपमम् .. 9\-2\-61 (60300) युधिष्ठिरपुरोगांश्च सर्वसैन्येन पाण्डवान् . अन्वधावन्महाराज पुत्रो दुर्योधनस्तव ..] .. 9\-2\-62 (60301) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अध्यायः .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-2\-2 सधूममिव अत्युष्णित्यर्थः .. 9\-2\-14 परिष्वज्य च मां कण्ठे स्नेहेन क्लिन्नलोचनः . अनुशाधीति कौरव्य तत्साधु वद मे वचः इति jha.pAThaH .. 9\-2\-37 प्रतिमानं केतुभूतः .. 9\-2\-61 केचित्सम्यक्प्रपश्यन्ति मूढास्तु न तथा परे इति kha.pAThaH . सम्यगवेक्ष्य निपुणं विभाव्यापि मूढास्तथाभूतं तद्वचः केचिन्न पश्यन्तीति सम्बन्धः. तथाभूतं यथार्थम् .. 9\-2\-2 द्वितीयोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 003 .. श्रीः .. 9\.3\. अध्यायः 3 ##Mahabharata - Shalya Parva - Chapter Topics## कृपेण कर्णवधदुःखितं दुर्योधनं प्रति स्वपरक्षयोर्दौर्बल्यप्राबल्याभिधानपूर्वकमुपायं प्रदर्श्य सन्धिविधानम् .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-16\-0 (60302) सञ्जय उवाच. 9\-16\-0x (5088) शृणु राजन्नवहितो यथावृत्तो महान्क्षयः . कुरूणां पाण्डवानां च समासाद्य परस्परम् .. 9\-16\-1 (60303) निहते सूतपुत्रे च फल्गुनेन महात्मना . विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् .. 9\-16\-2 (60304) विमुखे तव पुत्रे च शोकोपहतचेतसि . भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् .. 9\-16\-3 (60305) ध्यायमानेषु योधेषु दुऋखं प्राप्तेषु भारत . बलानां मत्यमानानां श्रुत्वा निनदमुत्तमम् .. 9\-16\-4 (60306) अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे . पतितानवनीपालान्धवजांश्चैव महात्मनाम् . रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च भारत .. 9\-16\-5 (60307) आयोधनं महाघोरं रुद्रस्याक्रीडसन्निभम् . अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः .. 9\-16\-6 (60308) कृपाविष्टः कृपो दृष्ट्वा वयः शीलसमन्वितः . अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् . दुर्योधनमनुक्रोशाद्वाक्यं वाक्यविशारदः .. 9\-16\-7 (60309) दुर्योधन निबोधेयं यत्त्वां वक्ष्यामि कौरव . श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ .. 9\-16\-8 (60310) न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते . यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ .. 9\-16\-9 (60311) पुत्रो भ्राता पिता चैव स्वस्रीयो मातुलस्तथा . सम्बन्धिबान्धवाश्चैव योद्वव्याः क्षत्रजीविन .. 9\-16\-10 (60312) वधे चैव परो धर्मस्तथाऽधर्मः पलायने . ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः . तदत्र प्रतिवक्ष्यामि किञ्चिदेव हितं वचः .. 9\-16\-11 (60313) हते भीष्मे च द्रोणे च कर्णे चैव महारथे . जयद्रथे च निहते तव भ्रातृषु चानघ . लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे .. 9\-16\-12 (60314) येषु भारं समासज्य राज्ये मतिमकुर्महि . ते सन्त्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम् .. 9\-16\-13 (60315) वयं त्विह विनाभूता गुणवद्भिर्महारथैः . कृपणं वर्तयिष्यामः पातयित्वा नृपान्बहून् .. 9\-16\-14 (60316) सर्वैरथ च जीवद्भिर्बीभत्सुरपराजितः . कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः .. 9\-16\-15 (60317) इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् . वानरं केतुमासाद्य सञ्चचाल महाचमूः .. 9\-16\-16 (60318) सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च . गाण्डीवस्य च निर्घोषात्सम्मुह्यन्ते मनांसि नः .. 9\-16\-17 (60319) स्फुरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम् . अलातमिव चाविद्वं गाण्डवीं समदृश्यत .. 9\-16\-18 (60320) जाम्बूनदविचित्रं च धूयमानं महद्धनुः . दृश्यते दिक्षु स्रवासु विद्युदभ्रघनेष्विव .. 9\-16\-19 (60321) उह्यमानश्च कृष्णेन वायुनेव बलाहकः . तावकं तद्बलं राजन्नर्जुनोऽस्त्रविशारदः . गहनं शिशिरापाये ददाहाग्निरिवोल्बणः .. 9\-16\-20 (60322) गाहमानमनीकानि महेन्द्रसदृशप्रभम् . विक्षोभयन्तं सेनां वै त्रासयन्तं च पार्थिवान् . धनञ्जयमपश्याम नलिनीमिव कुञ्जरम् .. 9\-16\-21 (60323) त्रासयन्तं तथा योधान्धनुर्घोषेण पांण्डवम् . भूय एनमपश्याम सिंहं मृगगणानिव .. 9\-16\-22 (60324) सर्वलोकमहेष्वासो वृषभौ सर्वधन्विनाम् . आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः .. 9\-16\-23 (60325) अद्य सप्तदशाहानि वर्तमानस्य भारत . सङ्ग्रामस्यातिघोरस्य युध्यतां चाभितो युधि .. 9\-16\-24 (60326) वायुनेव विधूतानि एव सैन्यानि गच्छता . शरदम्भोदजालानि विशीर्यन्ते समन्ततः .. 9\-16\-25 (60327) तां नावमिव पर्यस्तां मज्जमानां महार्णवे . तव सेनां महाराज सव्यसाची व्यकम्पयत् .. 9\-16\-26 (60328) क्वनु ते सूतपुत्रोऽभूत्क्वनु द्रोणः सहात्मजः . अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्वनु .. 9\-16\-27 (60329) दुःशासनश्च ते भ्राता भ्रातृभिः सहितः क्वनु .. 9\-16\-28 (60330) वाणगोचरसम्प्राप्तं युध्यमानं जयद्रथम् . सम्बन्धिनस्ते भ्रातॄंश्च साहयान्मातुलांस्तथा . सर्वान्विक्रम्य मिपतो लोकमाक्रम्य मूर्धनि .. 9\-16\-29 (60331) जयद्रथो हतो राजन्किन्नु शेषमुपास्महे . को वेह स पुमानास्ते यो विजेष्यति पाण्डवम् .. 9\-16\-30 (60332) तस्य चास्त्राणि दिव्यानि विदितानि महात्मनः . गाण्डीवस्य च निर्घोषो धैर्याणि हरते हि नः .. 9\-16\-31 (60333) नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका . नागभग्नद्रुमा शुष्का नदीव प्रतिभाति मे .. 9\-16\-32 (60334) ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः . चरिष्यति महाराजः कक्षेष्वग्निरिव ज्वलन् .. 9\-16\-33 (60335) सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः . दारयेत गिरीन्सर्वाञ्शोषयेच्चैव सागरान् .. 9\-16\-34 (60336) उवाच वाक्यं यद्भीमः सभामध्ये विशाम्पते . कृतं तत्सफलं सर्वं भूयश्चैव करिष्यति .. 9\-16\-35 (60337) प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् . दुरासदं तदा गुप्तं व्यूढं गाण्डीवधन्वना .. 9\-16\-36 (60338) युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु . अकारणकृतान्येव तेषां वः फलमागतम् .. 9\-16\-37 (60339) आत्मनोऽर्थे त्वया लोके यत्नतः सर्व आहृतः . स ते संशयितस्तात आत्मा च भरतर्षभ .. 9\-16\-38 (60340) रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् . भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् .. 9\-16\-39 (60341) हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा . विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः .. 9\-16\-40 (60342) ते वयं पाण्डुपुत्रेभ्यो हीनाः स्म बलशक्तितः . अत्र ते पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो .. 9\-16\-41 (60343) न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते . स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति .. 9\-16\-42 (60344) अणिपत्य हि राजानं राज्यं यदि लभेमहि . श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् .. 9\-16\-43 (60345) वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः . विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च .. 9\-16\-44 (60346) `अजातशत्रुः कौरव्यो गुरुशुश्रूषणे रतः . धृतराष्ट्रस्य वचनं नावमंस्यति धार्मिकः .. 9\-16\-45 (60347) कुर्वन्ति भ्रातरश्चास्य वचनं नात्र संशयः .. 9\-16\-46 (60348) यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम् . अर्जुनो भीमसेनश्च सर्वे कुर्युरसंशयम् .. 9\-16\-47 (60349) नातिक्रमिष्यते कृष्णो वचनं पाण्डवस्य तु . धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः .. 9\-16\-48 (60350) एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् . न त्वां ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् .. 9\-16\-49 (60351) पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि .. 9\-16\-50 (60352) इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः . दीर्घमुष्णं च निःश्वस्यशुशोच च मुमोह च .. .. 9\-16\-51 (60353) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि तृतीयोऽध्यायः .. 3 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-16\-12 शेषास्त्वां पर्युपास्महे इति ~Na.pAThaH .. 9\-16\-15 कृष्णो नेत्रं नेता यस्य स तथा .. 9\-16\-24 वर्तमानस्य सङ्ग्रामस्य अभितो वध्यतां वध्यमानानां च अद्य सप्तदशाहानि जातानीत्यन्वयः . जातानीति शेषः .. 9\-16\-47 अर्जुनं भीमसेनं च इति झ . पाठः. असंशयं गतवैरमित्यर्थः .. 9\-16\-48 वचनं कौरवस्य तु इति झ . पाठः .. 9\-16\-3 तृतीयोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 004 .. श्रीः .. 9\.4\. अध्यायः 4 ##Mahabharata - Shalya Parva - Chapter Topics## duryodhanena kR^ipamprati kAraNakathanapUrvakaM sandhyana~NgIkaraNam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-16\-0 (60354) सञ्जय उवाच. 9\-16\-0x (5089) एवमुक्तस्ततो राजा गौतमेन तपस्विना . निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते .. 9\-16\-1 (60355) ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः . कृपं शारद्वतं वाक्यमित्युवाच परन्तपः .. 9\-16\-2 (60356) यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् . कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता .. 9\-16\-3 (60357) गाहमानमनीकानि युध्यमानं महारथैः . पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् .. 9\-16\-4 (60358) सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम् . न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् .. 9\-16\-5 (60359) हेतुकारणसंयुक्तं हितं वचनमुत्तमम् . उच्यमानं महाबाहो न मे विप्राग्र्य रोचने .. 9\-16\-6 (60360) राज्याद्विनिकृतोऽस्माभिःकथं सोस्मासु विश्वसेत् .. 9\-16\-7 (60361) अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः . स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु .. 9\-16\-8 (60362) तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः . प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम् . स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते .. 9\-16\-9 (60363) विललाप च यत्कृष्णा सभामध्ये समेयुषी . न तन्मर्षयते कृष्णो न राज्यहरणं तथा .. 9\-16\-10 (60364) एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ . पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो .. 9\-16\-11 (60365) स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः . कृतागसो व यं तस्य हितं मे स कथं चरेत् .. 9\-16\-12 (60366) अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः . स कथं मद्धिते यत्नं प्रकरिष्यति याचितः .. 9\-16\-13 (60367) मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः . प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत् .. 9\-16\-14 (60368) उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ . कृतवैरावुभौ वीरौ यमावपि यमोपमौ .. 9\-16\-15 (60369) धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह . तौ कथं मद्विते यत्नं कुर्यातां द्विजसत्तम .. 9\-16\-16 (60370) दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला . परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः .. 9\-16\-17 (60371) तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः . न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः .. 9\-16\-18 (60372) यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता . उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये . स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम् .. 9\-16\-19 (60373) निक्षिप्य मानं दर्पं च वासुदेवसहोदरा . कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा .. 9\-16\-20 (60374) इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन . अभिमन्योर्विनाशेन स सन्धेयः कथं मया .. 9\-16\-21 (60375) कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम् . पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम् .. 9\-16\-22 (60376) उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा . युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत् .. 9\-16\-23 (60377) कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् . कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् .. 9\-16\-24 (60378) नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया .. न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन. 9\-16\-25 (60379) सुनीतमनुपश्यामि सुयुद्धेन परन्तप .. 9\-16\-26 (60380) नायं क्लीबायितुं कालः संयोद्वुं काल एव नः .. 9\-16\-27 (60381) इष्टं मे बहुभिर्जज्ञैर्दत्ता विप्रेषु दक्षिणाः . प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् .. 9\-16\-28 (60382) भृत्या मे सुभृतास्तात दीनश्चाभ्युद्वृतो जनः . नोत्साहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम् .. 9\-16\-29 (60383) जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् . भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया .. 9\-16\-30 (60384) पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः . न ध्रुवं सुखमस्तीह कुतो राष्ट्रं कुतो यशः . इह कीर्तिर्विचेतव्या सा च युद्वेन नान्यथा .. 9\-16\-31 (60385) वृथा च यत्क्षत्रियस्य निधनं तद्विगर्हितम् . अधर्मः सुमहानेष यच्छय्यामरणं गृहे .. 9\-16\-32 (60386) अरण्ये यो विमुच्येत सङ्ग्रामे वा तनुं नृपः . क्रतूनाहृत्य महतो महिमानं स गच्छति .. 9\-16\-33 (60387) कृपणं विलपन्नार्तो जरयाऽभिपरिप्लुतः . म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः .. 9\-16\-34 (60388) त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् . अपीदानीं सुयुद्धेन गच्छेयं यत्सलोकताम् .. 9\-16\-35 (60389) शूराणामार्यवृत्तानां सङ्क्रामेष्वनिवर्तिनाम् . धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम् . शस्त्रावभृथपूतानां ध्रुवो वासस्त्रिविष्टपे .. 9\-16\-36 (60390) मुदा नूनं प्रपश्यन्ति युद्वे ह्यप्सरसां गणाः .. 9\-16\-37 (60391) पश्यन्ति नूनं पितरः पूजितान्सुरसंसदि . अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे .. 9\-16\-38 (60392) पन्थानममरैर्यान्तं शूरैश्चैवानिवर्तिभिः . अपि तत्सङ्गतं मार्गं वयमध्यारुहेमहि .. 9\-16\-39 (60393) पितामहेन वृद्वेन तथाऽचार्येण धीमता . जयद्रथेन कर्णेन तथा दुःशासनेन च .. 9\-16\-40 (60394) घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः . शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः .. 9\-16\-41 (60395) उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः . त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठितः .. 9\-16\-42 (60396) तैः स्वयं रचितो मार्गो दुर्गमो हि पुनर्भवेत् . सम्पतद्भिर्महावेगैरितो यास्यामि सद्गतिम् .. 9\-16\-43 (60397) ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् . ऋणं तत्प्रतियुञ्जानो न राज्ये मन आदधे .. 9\-16\-44 (60398) पातयित्वा वयस्यांश्च भ्रातृनथ पितामहान् . जीवितं यदि रक्षेयं लोको मां गर्हयेद्व्रुवम् .. 9\-16\-45 (60399) कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः . सखिभिश्च विशेषेण प्रणिपत्य च पाण्डवम् .. 9\-16\-46 (60400) सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् . सुयुद्धेन हतः स्वर्गं प्राप्सामि न तदन्यथा .. 9\-16\-47 (60401) सञ्जय उवाच. 9\-16\-48x (5090) एं दुर्योधनेनोक्ते सर्वे सम्पूज्य तद्वचः . साधुसाध्विति राजानं क्षत्रियाः सम्बभाषिरे .. 9\-16\-48 (60402) पराजयमशोचन्तः कृतचित्ताश्च विक्रमे . सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् .. 9\-16\-49 (60403) ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः . ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः .. 9\-16\-50 (60404) आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे . अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तेजलम् .. 9\-16\-51 (60405) तव पुत्रकृतोत्साहाः पर्यवर्तन्त ते ततः . पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा . सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः .. .. 9\-16\-52 (60406) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि चतुर्थोऽध्यायः .. 4 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-16\-11 पुरा यच्छान्तमेवासीत् इति क . पाठः. पुरा यः शन्तमो नासीदद्य पश्यामि तं कथम् इति ~Na.pAThaH .. 9\-16\-15 उरश्छदः कङ्कटक इत्यमरः .. 9\-16\-32 विप्रवन्मरणं गृहे इति ka.pAThaH . विण्मूत्रमरणं गृहे इति ङ. पाठः .. 9\-16\-4 चतुर्थोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 005 .. श्रीः .. 9\.5\. अध्यायः 5 ##Mahabharata - Shalya Parva - Chapter Topics## duryodhanena kR^ipamprati kAraNakathanapUrvakaM sandhyana~NgIkaraNam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-16\-0 (60407) सञ्जय उवाच. 9\-16\-0x (5091) एवमुक्तस्ततो राजा गौतमेन तपस्विना . निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते .. 9\-16\-1 (60408) ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः . कृपं शारद्वतं वाक्यमित्युवाच परन्तपः .. 9\-16\-2 (60409) यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् . कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता .. 9\-16\-3 (60410) गाहमानमनीकानि युध्यमानं महारथैः . पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् .. 9\-16\-4 (60411) सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम् . न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् .. 9\-16\-5 (60412) हेतुकारणसंयुक्तं हितं वचनमुत्तमम् . उच्यमानं महाबाहो न मे विप्राग्र्य रोचने .. 9\-16\-6 (60413) राज्याद्विनिकृतोऽस्माभिः कथं सोस्मासु विश्वसेत् .. 9\-16\-7 (60414) अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः . स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु .. 9\-16\-8 (60415) तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः . प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम् . स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते .. 9\-16\-9 (60416) विललाप च यत्कृष्णा सभामध्ये समेयुषी . न तन्मर्षयते कृष्णो न राज्यहरणं तथा .. 9\-16\-10 (60417) एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ . पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो .. 9\-16\-11 (60418) स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः . कृतागसो वयं तस्य हितं मे स कथं चरेत् .. 9\-16\-12 (60419) अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः . स कथं मद्धिते यत्नं प्रकरिष्यति याचितः .. 9\-16\-13 (60420) मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः . प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत् .. 9\-16\-14 (60421) उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ . कृतवैरावुभौ वीरौ यमावपि यमोपमौ .. 9\-16\-15 (60422) धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह . तौ कथं मद्धिते यत्नं कुर्यातां द्विजसत्तम .. 9\-16\-16 (60423) दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला . परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः .. 9\-16\-17 (60424) कथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः . न निवारयितुं शक्याः सङ्ग्रामत्ते परन्तपाः .. 9\-16\-18 (60425) यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता . उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये . स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम् .. 9\-16\-19 (60426) निक्षिप्य मानं दर्पं च वासुदेवसहोदरा . कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा .. 9\-16\-20 (60427) इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन . अभिमन्योर्विनाशेन स सन्धेयः कथं मया .. 9\-16\-21 (60428) कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम् . पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम् .. 9\-16\-22 (60429) उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा . युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत् .. 9\-16\-23 (60430) कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् . कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् .. 9\-16\-24 (60431) नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया .. 9\-16\-25 (60432) न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन . सुनीतमनुपश्यामि सुयुद्धेन परन्तप .. 9\-16\-26 (60433) नायं क्लीबायितुं कालः संयोद्धुं काल एव नः .. 9\-16\-27 (60434) इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः . प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्निं च स्थितम् .. 9\-16\-28 (60435) भृत्या मे सुभृतास्तात दीनश्चाभ्यृद्भृतो जनः . नोत्सहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम् .. 9\-16\-29 (60436) जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् . भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया .. == .. 9\-16\-30 (60437) इति श्रीमन्महाभारते ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-16\-1 9\-16\- 9\-16\- 9\-16\- 9\-16\- 9\-16\- 9\-16\- 9\-16\- 9\-16\- 9\-16\- 9\-16\- \medskip\hrule\medskip shalyaparva \- adhyAya 006 .. shrIH .. 9\.6\. adhyAyaH 6 ##Mahabharata - Shalya Parva - Chapter Topics## duryodhanena shalyasya सैनापत्येऽमिषेचनम् .. 1 .. कृष्णेन युधिष्ठिरम्प्रति शल्यवधविधानम् .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-6\-0 (60438) सञ्जय उवाच. 9\-6\-0x (5092) एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् . दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह .. 9\-6\-1 (60439) दुर्योधन महाबाहो शृणु वाक्यविदां वर . यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनांवरौ . न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन .. 9\-6\-2 (60440) उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् . योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान् .. 9\-6\-3 (60441) विजेष्यामि रणे पार्थान्सोमकांश्च समागतान् . अहं सेनाप्रमेता ते भविष्यामि न संशयः .. 9\-6\-4 (60442) तं च व्यूहं विधास्यामि न क (त) रिष्यन्ति यं परे . इति सत्यं ब्रवीम्येष दुर्योधन न संशयः .. 9\-6\-5 (60443) `अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः . निहनिष्यामि वा राजन्स्वर्गं यास्यामि वा हतः .. 9\-6\-6 (60444) अद्य पश्यन्तु मां लोका विचरन्तमभीतवत् .. 9\-6\-7 (60445) अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः . पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः . धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः .. 9\-6\-8 (60446) विक्रमं मम पश्यन्तु धनुषश्च महद्बलम् . लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि .. 9\-6\-9 (60447) अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः . यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे .. 9\-6\-10 (60448) अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः . प्रतीकारपरा भूत्वा चेष्टन्ते विविधाः क्रियाः .. 9\-6\-11 (60449) अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः .. 9\-6\-12 (60450) द्रोणभीष्मावति विमो सूतपुत्रं च संयुगे . विचरिष्ये रणमुखे प्रियार्थं तव कौरव .. 9\-6\-13 (60451) सञ्जय उवाच. 9\-6\-14x (5093) एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा . अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम . विधिना शास्त्रदृष्टेन क्लिष्टरूपो विशाम्पते .. 9\-6\-14 (60452) अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् . तव सैन्येऽभ्यवाद्यन्त वादित्राणि च भारत .. 9\-6\-15 (60453) हृष्टाश्चासंस्तथा योधा मद्रकाश्च महारथाः . तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् .. 9\-6\-16 (60454) जय राजंश्चिरं जीव जहि शत्रून्समागतान् . तव बाहुबलं प्राप्य धार्तराष्ट्रो महाबलः . निखिलां पृथिवीं सर्वां प्रशास्तु निहतद्विषम् .. 9\-6\-17 (60455) त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान् . मर्त्यधर्माण इह तु किमु सृञ्जयसोमकान् .. 9\-6\-18 (60456) एवं सम्पूज्यमानस्तु मद्राणामधिपो बली . हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः .. 9\-6\-19 (60457) सञ्जय उवाच. 9\-6\-20x (5094) अभिषिक्ते तथा शल्ये तव सैन्येषु मानद . न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत .. 9\-6\-20 (60458) हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः . मेनिरे निहतान्पार्थान्मद्रराजवशङ्गतान् .. 9\-6\-21 (60459) प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ . तां रात्रिं सुखिता सुप्ता हर्षचित्ता च साभवत् .. 9\-6\-22 (60460) सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः . वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य पश्यतः .. 9\-6\-23 (60461) मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माघव . सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः .. 9\-6\-24 (60462) एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम् . भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम् .. 9\-6\-25 (60463) तमब्रवीन्महाराज वासुदेवो जनाधिपम् . आर्तायनिमहं जाने यथातत्त्वेन भारत .. 9\-6\-26 (60464) वीर्यवांश्च महातेजा महात्मा च विशेषतः . कृती च चित्रयोधी च संयुक्तो लाघवेन च .. 9\-6\-27 (60465) यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे . तादृशृस्तद्विशिष्टो वा मद्रराजो मतो मम .. 9\-6\-28 (60466) युध्यमानस्य तस्याहं चिन्तयानश्च भारत . योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप .. 9\-6\-29 (60467) शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत . धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे .. 9\-6\-30 (60468) मद्रराजो महाराजः सिंहद्विरदविक्रमः . विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव .. 9\-6\-31 (60469) तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहने . त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् .. 9\-6\-32 (60470) स त्वमेको हि लोकेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत् . मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन .. 9\-6\-33 (60471) अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव . तस्माज्जहि रणे शल्यं मघवानिव शम्बरम् .. 9\-6\-34 (60472) सौतेः पश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः . तवैव हि जयो नूनं हते मद्रेश्वरे युधि. 9\-6\-35 (60473) तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् .. एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम्. 9\-6\-36 (60474) प्रत्युद्याहि रणे पार्थ मद्रराजं महारथम् .. जहि चैनं महाबाहो वासवो नमुचिं यथा .. 9\-6\-37 (60475) न चैवात्र दया कार्या मातुलोऽयं ममेति वै . क्षत्रवर्म पुरस्कृत्य जहि मद्रजनेश्वरम् .. 9\-6\-38 (60476) द्रोणभीष्मार्णवं तीर्त्वा कर्णपातालसम्भवम् . मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम्. 9\-6\-39 (60477) यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव . तद्दर्शय रणे सर्वं जहि चैनं महारथम् .. 9\-6\-40 (60478) सञ्जय उवाच. 9\-6\-41x (5095) एतावदुक्त्वा वचनं केशवः परवीरहा . जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः .. 9\-6\-41 (60479) केशवे तु तदा याते धर्मपुत्रो युधिष्ठिरः . विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान् . सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः .. 9\-6\-42 (60480) ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा . कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा .. 9\-6\-43 (60481) गतज्वरं महेष्वासं तीर्णपारं महारथम् . बभूव पाण्डवेयानां सैन्यं च मुदितं निशि . सूतपुत्रस्य निधनाज्जयं लब्ध्वा च मारिष .. .. 9\-6\-44 (60482) इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि षष्ठोऽध्यायः .. 6 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-6\-14 क्लिष्टरूपः पराजयनिश्चयात् .. 9\-6\-18 मर्त्यधर्माणः मर्त्यधर्मणः .. 9\-6\-6 षष्ठोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 007 .. श्रीः .. 9\.7\. अध्यायः 7 ##Mahabharata - Shalya Parva - Chapter Topics## उभयसैन्यानां व्यूहरचनापूर्वकं द्वन्द्वीभूय युद्धाय nirgamanam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-7\-0 (60483) सञ्जय उवाच. 9\-7\-0x (5096) व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा . अब्रवीत्तावकान्सर्वान्सन्नह्यन्तां महारथाः .. 9\-7\-1 (60484) राज्ञश्च मतमाज्ञाय समनह्यत सा चमूः . अयोजयन्रथांस्तूर्णं पर्यधावंस्तथा परे .. 9\-7\-2 (60485) अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः . हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः .. 9\-7\-3 (60486) वादित्राणां च निनदः प्रादुरासीद्विशाम्पते . योधानां सैन्यमुख्यानामन्योन्यं प्रतिगर्जताम् .. 9\-7\-4 (60487) ततो बलानि सर्वाणि हतशिष्टानि भारत . सन्नद्धानि व्यदृश्यन्त मृत्युं कृत्वा निवर्तनम् .. 9\-7\-5 (60488) शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः . प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः .. 9\-7\-6 (60489) ततः सर्वे समागम्य पुत्रेण तव सैनिकाः . कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः . अन्ये च पार्थिवाः शेषाः समयं चक्रुरादृताः .. 9\-7\-7 (60490) `अद्याचार्यसुतो द्रौणिर्नैको युध्येत शत्रुभिः'. न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः .. 9\-7\-8 (60491) यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् . स पञ्चभिर्भवेद्युक्तः पातकैश्चोपपातकैः . अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः .. 9\-7\-9 (60492) एवं ते समयं कृत्वा सर्वे तत्र महारथाः . मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् .. 9\-7\-10 (60493) तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे . अभ्ययुः कौरवान्युद्धे योत्स्यमानाः समन्ततः .. 9\-7\-11 (60494) ततो बलं समभवत्क्षुब्धार्णवसमस्वनम् . समुद्भूतार्णवाकारमुदीर्णरथकुञ्जरम् .. 9\-7\-12 (60495) धृतराष्ट्र उवाच. 9\-7\-13x (5097) द्रोणस्य चैव भीष्मस्य राधेयस्य च मे श्रुतम् . पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे .. 9\-7\-13 (60496) कथं रणे हतः शल्यो धर्मराजेन सञ्जय . भीमेन च महाबाहुः पुत्रो दुर्योधनो मम .. 9\-7\-14 (60497) सञ्जय उवाच. 9\-7\-15x (5098) क्षयं मनुष्यदेहानां तथा नागाश्वसङ्क्षयम् . शृणु राजन्स्थिरो भूत्वा सङ्ग्रामं शंसतो मम .. 9\-7\-15 (60498) आशा बलवती राजन्पुत्राणां तेऽभवत्तदा .. 9\-7\-16 (60499) हते द्रोणे च भीष्मे च सूतपुत्रे च पातिते . शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष .. 9\-7\-17 (60500) तामाशां हृदये कृत्वा समाश्वस्य च भारत . मद्रराजं च समरे समाश्रित्य महारथम् . नाथवन्तं तदाऽऽत्मानममन्यत सुतस्तव .. 9\-7\-18 (60501) यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे . तदा राजन्धार्तराष्ट्रान्प्रविवेश महद्भयम् .. 9\-7\-19 (60502) तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् . व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् .. 9\-7\-20 (60503) प्रत्युद्ययौ रणे पार्थान्मद्रराजः प्रतापवान् . विधून्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् . रथप्रवरमास्थाय सैन्धवाश्वं महारथः .. 9\-7\-21 (60504) तस्य सूतो महाराज रथस्थोऽशोभयद्रथम् . स तेन संवृतो वीरो रथेनामित्रकर्शनः . तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् .. 9\-7\-22 (60505) प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः . मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः .. 9\-7\-23 (60506) सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः . गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह .. 9\-7\-24 (60507) अश्वत्थामा पृष्ठतोऽभूत्काम्भोजैः परिवारितः . दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः .. 9\-7\-25 (60508) हयानीकेन महता सौबलश्चापि संवृतः . प्रययौ सर्वसैन्येन कैतव्यश्च महारथः .. 9\-7\-26 (60509) पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः . त्रिधाभूता महाराज तव सैन्यमुपाद्रवन् .. 9\-7\-27 (60510) धृष्टद्युम्नः शिखण्डी च सात्यकिस्च महारथः . शल्यस्य वाहिनीं हन्तुमभिदुद्रुवुराहवे .. 9\-7\-28 (60511) ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः . शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः .. 9\-7\-29 (60512) हार्दिक्यं च महेष्वासमर्जुनः शत्रुपूगहा . संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे .. 9\-7\-30 (60513) गौतमं भीमसेनो वै सोमकाश्च महारथाः . अभ्यद्रवन्त राजेनद्र जिघांसन्तः परान्युधि .. 9\-7\-31 (60514) माद्रीपुत्रौ तु शकुनिमुलूकं च महारथम् . ससैन्यौ सहसैन्यौ तावुपतस्थतुराहवे .. 9\-7\-32 (60515) तथैवायुतशो योधास्तावकाः पाण्डवान्रणे . अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः .. 9\-7\-33 (60516) धृतराष्ट्र उवाच. 9\-7\-34x (5099) हते भीष्मे हमेष्वासे द्रोणे कर्णे जयद्रथे . कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे .. 9\-7\-34 (60517) संरब्धेषु च पार्थेषु पराक्रान्तेषु सञ्जय . मामकानां परेषां च किं शिष्टमभवद्बलम् .. 9\-7\-35 (60518) सञ्जय उवाच. 9\-7\-36x (5100) यथा वयं परे राजन्युद्धाय समुपस्थिताः . यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे .. 9\-7\-36 (60519) एकादश सहस्राणि रथानां भरतर्षभ . दश दन्तिसहस्राणि सप्त चैव शतानि च .. 9\-7\-37 (60520) पूर्णे शतसहस्रे द्वे हयानां तत्र भारत . पत्तिकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् .. 9\-7\-38 (60521) रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः . दश चाश्वसहस्राणि पत्तिकोटी च भारत .. 9\-7\-39 (60522) एतद्बलं पाण्डवानामभवच्छेषमाहवे . एत एव समाजग्मुर्युद्वाय भरतर्षभ .. 9\-7\-40 (60523) एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः . पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः .. 9\-7\-41 (60524) तथैव पाण्डवाः शूराः समरे जितकाशिनः . उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः .. 9\-7\-42 (60525) एवमेते बलौघेन परस्परवधैषिणः . उपयाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो .. 9\-7\-43 (60526) ततः प्रववृते युद्धं घोररूपं भयानकम् . तावकानां परेषां च निघ्नतामितरेतरम् .. .. 9\-7\-44 (60527) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि सप्तमोऽध्यायः .. 7 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-7\-39 पत्तिकोटी इति द्विवचनम् .. 9\-7\-7 सप्तमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 008 .. श्रीः .. 9\.8\. अध्यायः 8 ##Mahabharata - Shalya Parva - Chapter Topics## aShTAdashadivasayuddhArabhyaH .. 1 .. sa~Nkulayuddham .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-8\-0 (60528) सञ्जय उवाच. 9\-8\-0x (5101) ततः प्रववृते युद्धं कुरूणां भयवर्धनम् . सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् .. 9\-8\-1 (60529) नरा रथा गजौघाश्च वाजिनश्च सहस्रशः . वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् .. 9\-8\-2 (60530) गजानां भीमरूपाणां द्रवतां निःस्वनो महान् . अश्रूयत यथा काले जलदानां नभस्तले .. 9\-8\-3 (60531) नागैरभ्याहताः केचित्सरथा रथिनोऽपतन् . व्यद्रवन्त रणे भीता द्राव्यमाणा मदोत्कटैः .. 9\-8\-4 (60532) हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः . शरैः सम्प्रेषयामासुः परलोकाय भारत .. 9\-8\-5 (60533) सादिनः शिक्षिता राजन्परिवार्य महारथान् . विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा .. 9\-8\-6 (60534) धन्विनः पुरुषाः केचित्परिवार्य महारथान् . एकं बहव आसाद्य प्रैषयन्यमसादनम् .. 9\-8\-7 (60535) नागान्रथवरांश्चान्ये परिवार्य महारथाः . सोत्तरा युधि निर्जघ्नुर्द्रवमाणं महारथम् .. 9\-8\-8 (60536) तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून् . नागा जघ्नुर्महाराज परिवार्य समन्ततः .. 9\-8\-9 (60537) नागा नागमभिद्रुत्य रथी च रथिनं रणे . शक्तितोमरनाराचैर्निजघ्नुस्तत्र भारत .. 9\-8\-10 (60538) पादातानवमृद्गन्तो रथवारणवाजिनः . रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् .. 9\-8\-11 (60539) हयाश्च पर्यधावन्त चामरैरुपशोभिताः . हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् .. 9\-8\-12 (60540) तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशाम्पते . अशोभत यथा नारी करजैः क्षतविक्षता .. 9\-8\-13 (60541) वाजिनां खुरशब्देन रथनेमिस्वनेन च . पत्तीनां चापि शब्देन नागानां बृंहितेन च .. 9\-8\-14 (60542) वादित्राणां च घोषेण शङ्खानां निनदेन च . अभवन्नादिता भूमिर्निर्घातैरिव भारत .. 9\-8\-15 (60543) धनुषां कूजमानानां शस्त्रौघानां च पात्यताम् . कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन .. 9\-8\-16 (60544) बहवो बाहवश्छिन्ना नागराजकरोपमाः . उद्वेष्टन्ते विचेष्टन्ते वेगं कुर्वन्ति दारुणम् .. 9\-8\-17 (60545) शिरसां च महाराज पततां धरणीतले . च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः .. 9\-8\-18 (60546) शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा . तपनीयनिभैः काले नलिनैरिव भारत .. 9\-8\-19 (60547) उद्वृत्तनयनैस्तैस्तु गतसत्वैः सुविक्षतैः . व्यभ्राजत मही राजन्पुण्डरीकैरिवावृता .. 9\-8\-20 (60548) बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महारधनैः . पतितैर्भाति राजेन्द्र महाशक्रध्वजैरिव .. 9\-8\-21 (60549) ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे . हस्तिहस्तोपमैर्जज्ञे संवृतं तद्रणाङ्कणम् .. 9\-8\-22 (60550) कबन्धंशतसङ्कीर्णं छत्रचामरसङ्कुलम् . सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा .. 9\-8\-23 (60551) तत्र योधा महाराज विचरन्तो ह्यभीतवत् . दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः .. 9\-8\-24 (60552) मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः . पतन्तस्तत्र तवैव छिन्नाभ्रासदृशा रणे .. 9\-8\-25 (60553) गजानीकं महाराज वध्यमानं महात्मभिः . व्यदीर्यत दिशः सर्वा वातनुन्ना धना इव .. 9\-8\-26 (60554) ते गजा धनसङ्काशाः पेतुरुर्व्यां समन्ततः . वज्रनुन्ना इव बभुः पर्वता युगसङ्क्षये .. 9\-8\-27 (60555) हयानां सादिभिः सार्धं पतितानां महीतले . राशयः स्म प्रदृश्यन्ते गिरिमात्रांस्ततस्ततः .. 9\-8\-28 (60556) सञ्जज्ञे रणभूमौ तु परलोकवहा नदी . शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा .. 9\-8\-29 (60557) भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला . मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा .. 9\-8\-30 (60558) कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा . चक्रचक्रावलीजुष्टा त्रिवेणूरगसंवृता .. 9\-8\-31 (60559) शूराणां हर्षजननी भीरूणां भयवर्धनी . प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्गमे .. 9\-8\-32 (60560) तां नदीं परलोकाय वहन्तीमतिभैरवाम् . तेरुर्वाहननौभिस्ते शूराः परिघबाहवः .. 9\-8\-33 (60561) वर्तमाने तदा युद्धे निर्मर्यादे विशाम्पते . चतुरङ्गक्षये घोरे युद्धे देवासुरोपमे .. 9\-8\-34 (60562) व्याक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप . क्रोशद्भिर्दयितैरन्ये भयार्ता न निवर्तिरे .. 9\-8\-35 (60563) निर्मर्यादे तथा युद्धे वर्तमाने भयानके . अर्जुनो भीमसेनश्च मोहयाञ्चक्रतुः परान् .. 9\-8\-36 (60564) सा वध्यमाना महती सेना तव नराधिप . अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव .. 9\-8\-37 (60565) मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ . दध्मतुर्वारिजौ तत्र सिंहनादांश्च चक्रतुः .. 9\-8\-38 (60566) श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ . धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ .. 9\-8\-39 (60567) तत्राश्चर्यमपश्याम घोररूपं महद्भयम् . शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः .. 9\-8\-40 (60568) माद्रीपुत्रौ तु रभसौ कृतास्त्रौ युद्धदुर्मदौ . अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव .. 9\-8\-41 (60569) ततोऽभ्यावर्तत बलं तावकं भरतर्षभ . शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः .. 9\-8\-42 (60570) वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव . भेजे दश दिशो राजन्प्रणुन्ना शरवृष्टिभिः .. 9\-8\-43 (60571) हाहाकारो महाञ्जज्ञे योधानां तत्र भारत . तिष्ठतिष्ठेति चाप्यासीद्द्रावितानां महात्मनाम् .. 9\-8\-44 (60572) क्षत्रियाणां तथाऽन्योन्यं संयुगे जयमिच्छताम् . प्राद्रवन्नेव सम्भग्नाः पाण्डवैस्तव सैनिकाः .. 9\-8\-45 (60573) त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान् . मातुलान्भागिनेयांश्च वयस्यानपि भारत .. 9\-8\-46 (60574) हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः . आत्मत्राणकृतोत्साहास्तावका भरतर्षभ .. .. 9\-8\-47 (60575) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे अष्टमोऽध्यायः .. 8 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-8\-35 na nivartire na निवर्तिताः .. 9\-8\-8 अष्टमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 009 .. श्रीः .. 9\.9\. अध्यायः 9 ##Mahabharata - Shalya Parva - Chapter Topics## nakukena karNaputrANAM trayANAM mAraNam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-9\-0 (60576) सञ्जय उवाच. 9\-9\-0x (5102) तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् . उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् .. 9\-9\-1 (60577) एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः . छत्रेण ध्रियमाणेन पाण्डुरेण विराजता .. 9\-9\-2 (60578) अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् . न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि .. 9\-9\-3 (60579) एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः . यत्रा राजा सत्यसन्धो धर्मपुत्रो युधिष्ठिरः .. 9\-9\-4 (60580) आपतन्तं च सहसा पाण्डवानां महद्बलम् . दधारैको रणे शल्यो वेलोद्वृत्तमिवार्णवम् .. 9\-9\-5 (60581) पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष . व्यतिष्ठत तदा युद्वे सिन्धोर्वेग इवाचलम् .. 9\-9\-6 (60582) मद्रराजं तु समरे दृष्ट्वा युद्धाय धिष्ठितम् . कुरवः सन्न्यवर्तन्त मृत्युं कृत्वा निवर्तनम् .. 9\-9\-7 (60583) तेषु राजन्निवृत्तेषु व्यूढानीकेषु सर्वशः . प्रावर्तत महारौद्रः सङ्ग्रामः शोणितोदकः .. 9\-9\-8 (60584) समार्च्छच्चित्रसेनं तु नकुलो युद्धदुर्मदः . तौ परस्परमासाद्य चित्रकार्मुकधारिणौ .. 9\-9\-9 (60585) मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ . शरतोयैः सिषिचतुस्तौ परस्परमाहवे .. 9\-9\-10 (60586) नान्तरं तत्र पश्यामः पाण्डवस्येतरस्य च . उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ . परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ .. 9\-9\-11 (60587) चित्रसेनस्तु भल्लेन पीतेन निशितेन च . नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः .. 9\-9\-12 (60588) अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः . त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समार्पयत् .. 9\-9\-13 (60589) हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे . तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् .. 9\-9\-14 (60590) स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः . नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः .. 9\-9\-15 (60591) स च्छिन्नधन्वा विरथः खङ्गमादाय चर्म च . रथादवातरद्वीरः शैलाग्रादिव केसरी .. 9\-9\-16 (60592) पद्मामापततस्तस्य शस्वृष्टिं समासृजत् . नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः .. 9\-9\-17 (60593) चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः . आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः .. 9\-9\-18 (60594) सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् . चित्रसेनशिरः कायादपाहरत पाण्डवः .. 9\-9\-19 (60595) स पपात रथात्तस्माद्दिवाकरसमद्युतिः .. 9\-9\-20 (60596) चित्रसेनशिरस्तत्तु दृष्ट्वा तत्र महारथाः . साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् .. 9\-9\-21 (60597) विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ . सुशर्मा सत्यसेनश्च मुञ्चन्तौ विविधाञ्शरान् .. 9\-9\-22 (60598) ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् . जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने .. 9\-9\-23 (60599) तावभ्येत्य महाबाहू द्वावप्यतिमहारथौ . शरौषान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा .. 9\-9\-24 (60600) स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः . अन्यत्कार्मुकमादाय रथमारुह्य वेगवान् . अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः .. 9\-9\-25 (60601) तस्य तौ भ्रातरौ राजञ्शरैः सन्नतपर्वभिः . रथं विशकलीकर्तुं समारब्धौ विशाम्पते .. 9\-9\-26 (60602) ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे . जघान निशितैर्बाणैः सत्यसेनस्य वाजिनः .. 9\-9\-27 (60603) ततः सन्धाय नारचं रुक्मपुङ्खं शिलाशितम् . धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः .. 9\-9\-28 (60604) अथान्यं रथमास्थाय धनुरादाय चापरम् . सत्यसेनः सुशर्मा च पाण्डवं पर्यधावताम् .. 9\-9\-29 (60605) अविध्यत्तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान् . द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि .. 9\-9\-30 (60606) सुशर्मा तु ततः क्रुद्धः पाण्डवस्य महद्धनुः . चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः .. 9\-9\-31 (60607) अथान्यद्धनुरादाय नकुलः क्रोधमूच्छितः . सुशर्माणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे .. 9\-9\-32 (60608) सत्यसेनस्य स धनुर्हस्तावपं च मारिष . चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः .. 9\-9\-33 (60609) अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् . शरैः सञ्छादयामास समन्तात्पाण्डुनन्दनम् .. 9\-9\-34 (60610) सन्निवार्य तु तान्बाणान्नकुलः परवीरहा . सत्यसेनसुशर्माणौ द्वाभ्यां द्वाभ्यामविध्यत .. 9\-9\-35 (60611) तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः . सारथिं चास्य राजेन्द्र शितैर्विव्यधतुः शरैः .. 9\-9\-36 (60612) सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा . पृथक् शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् .. 9\-9\-37 (60613) स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् .. स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम्. 9\-9\-38 (60614) लेलिहानामिव विमो नागकन्यां महाविषाम् .. 9\-9\-39 (60615) समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे .. 9\-9\-40 (60616) सा तस्य हृदयं गत्या विभेद शतधा नृप . स पवात रथाद्भूमिं यतसत्वोऽल्पत्तेतनः .. 9\-9\-41 (60617) भ्रातरं निहतं दृष्ट्वा सुशर्मा क्रोधमूर्च्छितः . अभ्यवर्षच्छरैस्तूर्णं पादातं पाण्डुनन्दनम् .. 9\-9\-42 (60618) चतुर्भिश्चतुरो वाहान्ध्वजं छित्त्वा च पञ्चभिः . त्रिभिर्वै सारथिं हत्वा कर्णपुत्रो ननाद ह .. 9\-9\-43 (60619) नकुलं विरथं दृष्ट्वा द्रौपदेयो महारथम् . सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे .. 9\-9\-44 (60620) ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् . शुशुभे भरतश्रेष्ठो गिरिस्य इव केसरी .. 9\-9\-45 (60621) अन्यत्कार्मुकमादाय सुशर्माणमयोधयत् .. 9\-9\-46 (60622) तत्र तौ शरवर्षाभ्यां समासाद्य परस्परम् . परस्परवधे यत्नं चक्रतुः सुमहारथौ .. 9\-9\-47 (60623) सुशर्मा तु तः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः . सुतसोमं तु विंशत्या वाह्वोरुरसि चार्पयत् .. 9\-9\-48 (60624) ततः क्रुद्धो महाराज नकुलः परवीरहा . शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् .. 9\-9\-49 (60625) ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् . आकर्णपूर्णं चिक्षेप कर्णपुत्राय संयुगे .. 9\-9\-50 (60626) तस्य तेन शिरः कायाज्जहार नृपसत्तम . पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् .. 9\-9\-51 (60627) स हतः प्रापतद्राजन्नकुलेन महात्मना . नदीपे##xxxxxxx##णस्तीरजः पादपो महान् .. 9\-9\-52 (60628) कर्णपुत्रवचं दृष्ट्वा नकुलस्य च विक्रमम् . प्रदुद्राव भवात्सेना तावकी भरतर्वभ .. 9\-9\-53 (60629) तां तु सेनां महाराज्ञ मद्रराजः प्रतापवान् . ##xxxxxx## shUraH senApatirarindamaH .. 9\-9\-54 (60630) ##xxxxxx## vyavasyApya cha vAhinIm . ##xxxxxxx## भूशं कृत्वा धनुःशब्दं च दारुणम् .. 9\-9\-55 (60631) ##xxxxxx## sagare राजन्रांक्षेता दृढधन्वना . प्रत्युद्ययुश्च तांस्ते तु समन्ताद्विगतव्यथाः .. 9\-9\-56 (60632) मद्रराजं महेष्वासं परिवार्य समन्ततः . स्थिता राजन्महासेना योद्वुकामा समन्ततः .. 9\-9\-57 (60633) सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ . युधिष्ठिरं पुरस्कृत्य हीनिषेवमरिन्दमम् .. 9\-9\-58 (60634) परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे . बाणशङ्खरवांस्तीव्रान्क्ष्वेलाश्च विविधा दधुः .. 9\-9\-59 (60635) तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा . परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन् .. 9\-9\-60 (60636) ततः प्रववृते युद्धं भीरूणां भयवर्धनम् . तावकानां परेषां च मृत्युं कृत्वा निबर्तनम् .. 9\-9\-61 (60637) यथा देवासुरं युद्धं पूर्वमासीद्विशाम्पते . अभीतानां तथाऽऽसीत्तद्यमराष्ट्रविवर्धनम् .. 9\-9\-62 (60638) ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे . अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः .. 9\-9\-63 (60639) तथैव पाण्डवाः सर्वे धृष्टद्युम्नपुरोगमाः . अभ्यधावन्ततां सेनां विसृजन्तः शिताञ्शरान् .. 9\-9\-64 (60640) पाण्डवैरवकीर्णानां सम्मोहः समजायत . न च जज्ञुस्त्वनीकानि दिशो वा विदिशस्तथा .. 9\-9\-65 (60641) आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः . हतप्रवीरा विध्वस्ता वार्यमाणा समन्ततः . कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः .. 9\-9\-66 (60642) तथैव पाण्डवं सैन्यं शरै राजन्समन्ततः . रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः .. 9\-9\-67 (60643) ते सेने भृशसन्तप्ते वध्यमाने परस्परम् . व्याकुले समपद्येतां वर्षासु सरिताविव .. 9\-9\-68 (60644) आविवेश ततस्तीव्रं तावकानां महद्भयम् . पाण्डवानां च राजेन्द्र तथाभूते महाहवे .. .. 9\-9\-69 (60645) इति श्रीमन्महाभारतेयथा शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे नवमोऽध्यायः .. 9 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-9\-9 चित्रसेनः कर्णपुत्रः .. 9\-9\-9 नवमोऽध्यायः .. 9 .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 010 .. श्रीः .. 9\.10\. अध्यायः 10 ##Mahabharata - Shalya Parva - Chapter Topics## sa~Nkulayuddham .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-10\-0 (60646) सञ्जय उवाच. 9\-10\-0x (5103) तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् . द्रवमाणेषु योधेषु विद्रवत्सु च दन्तिषु .. 9\-10\-1 (60647) कूजतां स्तनतां चैव पदातीनां महाहवे . निहतेषु महाराज हयेषु बहुधा तदा .. 9\-10\-2 (60648) प्रक्षये दारुणे घोरे संहारे सर्वदेहिनाम् . नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे .. 9\-10\-3 (60649) हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने . गाहमानेषु योधेषु परस्परवधैषिषु .. 9\-10\-4 (60650) प्राणादाने महाघोरे वर्तमाने दुरोदरे . सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने .. 9\-10\-5 (60651) पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः . तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् .. 9\-10\-6 (60652) तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे . पूर्वाह्णे चापि सम्प्राप्ते भास्करोदयनं प्रति .. 9\-10\-7 (60653) लब्धलक्षाः परे राजन्रक्षितास्तु महात्मना . अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम् .. 9\-10\-8 (60654) बलिभिः पाण्डवैर्दृप्तैर्लैब्धलक्षैः प्रहारिभिः . कौरव्यसीदत्पृतना मृगीवाग्निबयाकुला .. 9\-10\-9 (60655) तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् . उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुसुतान्प्रति .. 9\-10\-10 (60656) मद्रराजः सुसङ्क्रुद्धो गृहीत्वा धनुरुत्तमम् . अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः .. 9\-10\-11 (60657) पाण्डवा अपि भूपाल समरे जितकाशिनः . मद्रराजं समासाद्य बिभिदुर्निशितैः शरैः .. 9\-10\-12 (60658) ततः शरशतैस्तीक्ष्णैर्मद्रराजो महारथः . अर्दयामास तां सेनां धर्मराजस्य पश्यतः .. 9\-10\-13 (60659) प्रादुरासन्निमित्तानि नानारूपाण्यनेकशः . चचाल शब्दं कुर्वाणा मही चापि सपर्वता .. 9\-10\-14 (60660) [सदण्डशूला दीप्ताग्रा दीर्यमाणाः समन्ततः.] उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम् .. 9\-10\-15 (60661) मृगाश्च महिषाश्चापि पक्षिणश्च विशाम्पते . अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप .. 9\-10\-16 (60662) [भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ . चरमं पाण्डुपुत्राणां पुरस्तात्सर्वभूभुजाम् .. 9\-10\-17 (60663) शस्त्राग्रेष्वभवज्ज्वाला नेत्राण्याहत्य वर्षती . शिरः स्वलीयन्त भृशं काकोलूकाश्च केतुषु] .. 9\-10\-18 (60664) ततस्तद्युद्धमत्युग्रमभवत्सहचारिणाम् . तथा सर्वाण्यनीकानि सन्निपत्य जनाधिप .. 9\-10\-19 (60665) अभ्यघ्नत्कौरवो राजा पाण्डवानामनीकिनीम् . शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक् .. 9\-10\-20 (60666) अभ्यवर्षत धर्मात्मा कुन्तीपुत्रं युधिष्ठिरम् . भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितैः .. 9\-10\-21 (60667) द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ . धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च .. 9\-10\-22 (60668) एकैकं दशभिर्बाणैर्विव्याध स महाबलः . ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव .. 9\-10\-23 (60669) ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः . पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः .. 9\-10\-24 (60670) भ्रमराणामिव व्राताः शलभानामिव व्रजाः . हादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः .. 9\-10\-25 (60671) द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा . शल्यस्य बाणैरपतन्बभ्रमुर्व्यनदंस्तथा .. 9\-10\-26 (60672) आविष्ट इव मद्रेशो मन्युना पौरुषेण च . प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः . विनर्दमानो मद्रेशो मेघहादो महाबलः .. 9\-10\-27 (60673) सा वध्यमाना शल्येन पाण्डवानामनीकिनी . अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् .. 9\-10\-28 (60674) तां सम्मर्द्य शतैः सङ्ख्ये लघुहस्तः शितैः शरैः . बाणवर्षेण महता युधिष्ठिरमताडयत् .. 9\-10\-29 (60675) तमापतन्तं जात्यश्वैः क्रुद्धो राजा युधिष्ठिरः . अवारयच्छरैस्तीक्ष्णैर्महाद्विपमिवाङ्कुशैः .. 9\-10\-30 (60676) तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् . सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम् .. 9\-10\-31 (60677) ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः . पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः .. 9\-10\-32 (60678) द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः . अभ्यवर्षन्महाराज मेघा इव महीधस्म् .. 9\-10\-33 (60679) ततो दृष्ट्वा वार्यमाणं शल्यं पार्थैः समन्ततः . कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम् .. 9\-10\-34 (60680) उलूकश्च महावीर्यः शकुनिंश्चापि सौबलः . समागम्याथ शनकैरश्वत्थामा महाबलः . तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे .. 9\-10\-35 (60681) भीमसेनं त्रिभिर्विद्धा कृतवर्मा शिलीमुखैः . बाणवर्षेण महता क्रुद्धरूपमवारयत् . धृष्टद्युम्नं ततः क्रुद्धो बाणवर्षैरपीडयत् .. 9\-10\-36 (60682) द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात् .. 9\-10\-37 (60683) दुर्योधनो युधांश्रेष्ठ आहवे केशवार्जुनौ . समभ्ययादुग्रतेजाः शरैश्चाप्यहनद्बली .. 9\-10\-38 (60684) एवं द्वन्द्वशतान्यासंस्त्वदीयानां परैः सह . घोररूपाणि चित्राणि तत्रतत्र विशाम्पते .. 9\-10\-39 (60685) ऋक्षवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे . सोऽवतीर्य रथोपस्थाद्धताश्वात्पाण्डुनन्दनः . कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत .. 9\-10\-40 (60686) प्रमुखे सहदेवस्य जघानाश्वान्स मद्रराट् . ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् .. 9\-10\-41 (60687) गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत् . असम्भ्रान्तमसम्भ्रान्तो यत्नवान्यत्नवत्तरम् .. 9\-10\-42 (60688) द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः . अविद्ध्यदाचार्यसुतो नातिक्रुद्धो हसन्निव .. 9\-10\-43 (60689) [पुनश्च भीमसेनस्य जघानाश्वांस्तथाऽऽहवे . सोऽवतीर्य रथात्तूर्णं हताश्वः पाण्डुनन्दनः .. 9\-10\-44 (60690) कालो दण्डमिवोद्यम्य गदां क्रुद्धो महाबलः . पोथयामास तुरगान्रथं च कृतवर्मणः . कृतवर्मा त्ववप्लुत्य रथात्तस्मादपाक्रमत् ..] 9\-10\-45 (60691) शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान् . पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत् .. 9\-10\-46 (60692) तस्य भीमो रणे क्रुद्धः सन्दश्य दशनच्छदम् . विनाशायाभिसन्धाय गदामादाय वीर्यवान् .. 9\-10\-47 (60693) यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम् . गजवाजिमनुष्याणां देहान्तकरणीमति .. 9\-10\-48 (60694) हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव . शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयोमयीम् .. 9\-10\-49 (60695) चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव . वसामेदोपदिग्धाङ्गीं जिह्वां वैवस्वतीमिव .. 9\-10\-50 (60696) पटुघण्टाशतरवां वासवीमशनीमिव . निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि .. 9\-10\-51 (60697) त्रासनीं सर्वभूतानां स्वसैन्यपरिहर्षिणीम् . मनुष्यलोके विख्यातां गिरिशृङ्गविदारणीम् .. 9\-10\-52 (60698) यया कैलासभवने महेश्वरसखं बली . आह्वयामास कौन्तेयः सङ्क्रुद्धमलकाधिपम् .. 9\-10\-53 (60699) यया मायामयान्दृप्तान्सुबहून्धनदालये . जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः . निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः .. 9\-10\-54 (60700) तां वज्रमणिरत्नौघकल्माषां वज्रगौरवाम् . समुद्यम्य महाबाहुः शल्यमभ्यपतद्रणे .. 9\-10\-55 (60701) गदया युद्धकुशलस्तया दारुणनादया . पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् .. 9\-10\-56 (60702) ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् . निचखान नदन्वीरोवर्म भित्त्वा च सोभ्ययात् .. 9\-10\-57 (60703) वृकोदरस्त्वसम्भ्रान्तस्तमेवोद्धृत्य तोमरम् . यन्तारं मद्रराजस्य निर्बिभेद तदा हृदि .. 9\-10\-58 (60704) स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः . पपाताभिमुखो भीमं मद्रराजस्त्वपाक्रमत् .. 9\-10\-59 (60705) कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः . गदामाश्रित्य धर्मात्मा प्रत्यमित्रमवैक्षत .. 9\-10\-60 (60706) ततः सुमनसः पार्था भीमसेनमपूजयन् . ते दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः .. .. 9\-10\-61 (60707) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे दशमोऽध्यायः .. 10 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-10\-17 भृग्विति . सर्वभूभुजां कृत्स्नपृथ्वीपतीनां पाण्डुपुत्राणां पाण्डवानां चरमं विलोमगणनया प्रथमं युधिष्ठिरमभिलक्ष्य शक्रभौमबुधाः सप्तमस्थाने बलावहाः आसन्. एतच्च सर्वभूभुजामिति फलस्य जनकमित्यर्थः .. 9\-10\-18 आहत्य स्पृष्ट्वा . वर्षती भुवि पतन्ती .. 9\-10\-49 परिक्षिप्तां परिच्छन्नाम् .. 9\-10\-51 वासवीमैन्द्रीम् . रासनीमिति पाठे शब्दवतीम् .. 9\-10\-53 महेश्वरसखं कुबेरम् .. 9\-10\-10 दशमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 011 .. श्रीः .. 9\.11\. अध्यायः 11 ##Mahabharata - Shalya Parva - Chapter Topics## shalyabhImayorgadAyuddham .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-11\-0 (60708) सञ्जय उवाच. 9\-11\-0x (5104) पतितं प्रेक्ष्य यन्तारं शल्यः शैक्यायसीं गदाम् . आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः .. 9\-11\-1 (60709) तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् . सशृङ्गमिव कैलासं सवज्रमिव वासवम् .. 9\-11\-2 (60710) सशूलमिव हर्यक्षं सचक्रमिव चक्रिणम् . सशक्तिमिव सेनान्यं वने मत्तमिव द्विपम् . जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् .. 9\-11\-3 (60711) ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः . सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः .. 9\-11\-4 (60712) प्रैक्षन्त सर्वतस्तौ हि योधा मत्ताविव द्विपौ . तावकाश्चापरे चैव साधुसाध्वित्यपूजयन् .. 9\-11\-5 (60713) न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् . सोढुमुत्सहते वेगं भीमसेनस्य संयुगे .. 9\-11\-6 (60714) तथा मद्राधिपस्यापि गदावेगं महात्मनः . सोढुमुत्सहते नान्यः पुमान्युधि वृकोदरात् .. 9\-11\-7 (60715) तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः . आवर्तितौ गदाहस्तौ मद्रराजवृकोदरौ .. 9\-11\-8 (60716) मण्डलावर्तमार्गेषु गदाविहरणेषु च . निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः .. 9\-11\-9 (60717) तप्तहेममयैः शुभ्रैर्बभूव भयवर्धिनी . अग्निज्वालैरिवाबद्धा पट्टैः शल्यस्य सा गदा .. 9\-11\-10 (60718) तथैव चरतो मार्गान्मण्डलेषु महात्मनः . विद्युदभ्रग्रतीकाशा भीमस्य शुशुभे गदा .. 9\-11\-11 (60719) ताडिता मद्रराजेन भीमस्य गदया गदा . दह्यमानेव खे राजन्साऽसृजत्पावकार्चिषः .. 9\-11\-12 (60720) तथा भीमेन शल्यस्य ताडिता गदया गदा . अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् .. 9\-11\-13 (60721) दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ . तौ विरेजतुरन्योन्यं गदाग्राभ्यां परिक्षतौ .. 9\-11\-14 (60722) तौ गदाभिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ . प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ .. 9\-11\-15 (60723) गदया मद्रराजस्य सव्यदक्षिणमाहतः . भीमसेनो महाबाहुर्न चचालाचलो यथा .. 9\-11\-16 (60724) तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः . शल्यो न विव्यथे राजन्दन्तिनेव महागिरिः .. 9\-11\-17 (60725) शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः . गदानिपातसंहादो वज्रयोरिव निःस्वनः .. 9\-11\-18 (60726) निवृत्य तु महावीर्यौ समुच्छ्रितमहागदौ . पुनरन्तरमार्गस्थौ पण्डलानि विचेरतुः .. 9\-11\-19 (60727) अथाभ्येत्य पदान्यष्टौ सन्निपातोऽभवत्तयोः . उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः .. 9\-11\-20 (60728) पोथयन्तौ तदाऽन्योन्यं मण्डलानि विचेरतुः . क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा .. 9\-11\-21 (60729) अभ्युद्यतगदौ वीरौ सशृङ्गाविव पर्वतौ . तावाजघ्नतुरन्योन्यं मण्डलानि विचेरतुः .. 9\-11\-22 (60730) क्रियाविशेषकृतिनौ रणभूमितलेऽचलौ . तौ परस्परसंरम्भाद्गदाभ्यां सुभृशाहतौ .. 9\-11\-23 (60731) युगपत्पेततुर्वीरावुभाविन्द्रबली इव . उभयः सेनयोर्योधास्तदा हाहाकृताभवन् .. 9\-11\-24 (60732) भृशं मर्मस्वभिहतावुभावास्तां सुविह्वलौ .. 9\-11\-25 (60733) ततः स्वरथमारोप्य मद्राणामृषभं रणे . अपोवाह कृपः शल्यं तूर्णमायोधनादथ .. 9\-11\-26 (60734) क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः . भीमसेनो गदापाणिः समाह्वयत मद्रपम् .. 9\-11\-27 (60735) ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः . नानावादित्रशब्देन पाण्डुसेनामयोधयन् .. 9\-11\-28 (60736) भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः . अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः .. 9\-11\-29 (60737) तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः . प्रययुः सिंहनादेन दुर्योधनवधेप्सया .. 9\-11\-30 (60738) तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ . प्राप्तेन चेकितानं वै विव्याध हृदये भृशम् .. 9\-11\-31 (60739) पपात रथोपस्थे तव पुत्रेण पातितः . रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः .. 9\-11\-32 (60740) चेकितानं हतं दृष्ट्वा पाण्डवेया महारथाः . असक्तमभ्यवर्षन्त शरवर्षाणि भागशः .. 9\-11\-33 (60741) तावकानामनीकेषु पाण्डवा जितकाशिनः . व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः .. 9\-11\-34 (60742) कृपश्च कृतवर्मा च सौबलश्च महारथः . अयोधयन्धर्मराजं मद्रराजपुरस्कृताः .. 9\-11\-35 (60743) भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् . दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् .. 9\-11\-36 (60744) त्रिसाहस्रास्तथा राजंस्तव पुत्रेण चोदिताः . अयोधयन्त विजयं जैगर्तानां महारथाः .. 9\-11\-37 (60745) विजये धृतसङ्कल्पाः समरे त्यक्तजीविताः . प्राविशंस्तावका राजन्हंसा इव महत्सरः .. 9\-11\-38 (60746) ततो युद्धमभूद्धोरं परस्परवधैषिणाम् . अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् .. 9\-11\-39 (60747) तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षये . अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः .. 9\-11\-40 (60748) श्रवणान्नामधेयानां पार्थिवानां च कीर्तनात् . परस्परं विजानीमस्तदायुध्यन्नभीतवत् .. 9\-11\-41 (60749) तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् . दिशश्च विमला जातास्तस्मिन्रजसि नाशिते .. 9\-11\-42 (60750) तथा प्रवृत्ते सङ्ग्रामे घोररूपे भयानके . तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः .. 9\-11\-43 (60751) ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि . सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः .. 9\-11\-44 (60752) भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः . स्वर्गसंसक्तमनसो योधा युयुधिरे तदा .. 9\-11\-45 (60753) नानारूपाणि शस्त्राणि विसृजन्तो महारथाः . अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् .. 9\-11\-46 (60754) हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत . इति स्म वाचः श्रूयन्ते तवतेषां च वै बले .. 9\-11\-47 (60755) ततः शल्यो महाराज धर्मपुत्रं युधिष्ठिरम् . विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् .. 9\-11\-48 (60756) तस्य पार्थो महाराज नाराचान्वै चतुर्दश . मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव .. 9\-11\-49 (60757) आवार्य पाण्डवं बाणैर्हन्तुकामो महाबलः . विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः .. 9\-11\-50 (60758) अथ मद्रो महाराज शरेणानतपर्वणा . युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः .. 9\-11\-51 (60759) धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महाबलः . विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः .. 9\-11\-52 (60760) चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः . द्रुमसेनं चतुःषष्ट्या निजघान महारथः .. 9\-11\-53 (60761) चक्ररक्षे हते शल्यः पाण्डवेन महात्मना . निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम् .. 9\-11\-54 (60762) सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः . माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः .. 9\-11\-55 (60763) एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम . सम्प्रैषयच्छितान्पार्थः शरानाशीविषोपमान् .. 9\-11\-56 (60764) ध्वजाघ्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः . प्रमुखे वर्तमानस्य भल्लेनापाहरद्रथात् .. 9\-11\-57 (60765) पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना . निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् .. 9\-11\-58 (60766) ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम् . सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह .. 9\-11\-59 (60767) शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान् . अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः .. 9\-11\-60 (60768) सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ . एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत् .. 9\-11\-61 (60769) ततो बाणमयं जालं विततं पाण्डवोरसि . अपश्याम महाराज मेघजालमिवोद्गतम् .. 9\-11\-62 (60770) तस्य शल्यो रणे क्रुद्धः शरैः सन्नतपर्वभिः . दिशः सञ्छादयामास प्रदिशश्च महारथः .. 9\-11\-63 (60771) ततो युधिष्ठिरो राजा बाणजालेन पीडितः . बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा .. .. 9\-11\-64 (60772) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकादशोऽध्यायः .. 11 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-11\-3 हर्यक्षं रुद्रम् .. 9\-11\-10 शुभ्रैदींप्तिमद्धिः .. 9\-11\-11 एकादशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 012 .. श्रीः .. 9\.12\. अध्यायः 12 ##Mahabharata - Shalya Parva - Chapter Topics## shalyaparAkramavarNanam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-12\-0 (60773) सञ्जय उवाच. 9\-12\-0x (5105) पीडिते धर्मराजे तु मद्रराजेन मारिष . सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ . परिवार्य रथैः शल्यं पीडयामासुराहवे .. 9\-12\-1 (60774) तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः . साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः .. 9\-12\-2 (60775) आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः .. 9\-12\-3 (60776) भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे . एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः .. 9\-12\-4 (60777) सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया . मद्रेश्वरमवाकीर्य सिंहनादमथानदत् .. 9\-12\-5 (60778) नकुलः पञ्चभिश्चैनं सहदेवश्च पञ्चभिः . विद्ध्वा तं तु पुनस्तूर्णं ततो विव्याध सप्तभिः .. 9\-12\-6 (60779) स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः . विकृष्य कार्मुकं घोरं भारघ्नं वेगवत्तरम् .. 9\-12\-7 (60780) सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष . भीमसेनं तु सप्तत्या नकुलं सप्तभिस्तथा .. 9\-12\-8 (60781) ततः स विशिखं चापं सहदेवस्य धन्विनः . छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः .. 9\-12\-9 (60782) सहदेवस्तु समरे मातुलं भूरिवर्चसम् . सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत् . शरैराशीविषाकारैर्ज्वलज्ज्वलनसन्निभैः .. 9\-12\-10 (60783) सारथिं चास्य समरे शरेणानतपर्वणा . विव्याध भृशसङ्क्रुद्धस्तं वै भूयस्त्रिभिः शरैः .. 9\-12\-11 (60784) भीमसेनस्तु सप्तत्या सात्यकिर्नवभिः शरैः . धर्मराजस्तथा षष्ट्या गात्रे शल्यं समार्पयत् .. 9\-12\-12 (60785) ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः . सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा .. 9\-12\-13 (60786) तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः . विव्याध तरसा राजंस्तदद्भुतमिवाभवत् .. 9\-12\-14 (60787) ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष . धनुश्चिच्छेद समरे सज्जयं स सुमहारथः .. 9\-12\-15 (60788) अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः . साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः .. 9\-12\-16 (60789) स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः . युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः .. 9\-12\-17 (60790) सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते . मद्राणामधिपं शूरं शरैर्विव्याध पञ्चभिः .. 9\-12\-18 (60791) स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः . भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् .. 9\-12\-19 (60792) तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः . तोमरं प्रेषयामास स्वर्णदण्डं महारणे .. 9\-12\-20 (60793) भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् . नकुलः समरे शक्तिं सहदेवो गदां शुभाम् . धर्मराजः शतघ्नीं च जिघांसुः शल्यमाहवे .. 9\-12\-21 (60794) तानापतत एवाशु पञ्चानां वै भुजच्युतान् . वारयामास समरे शस्त्रसङ्घैः स मद्रराट् .. 9\-12\-22 (60795) सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् . प्रहितं भीमसेनेन शरं कनकभूषणम् .. 9\-12\-23 (60796) द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् . नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् .. 9\-12\-24 (60797) गदां च सहदेवेन शरौघैः समवारयत् . शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत .. 9\-12\-25 (60798) पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च . नामृष्यत्तत्र शैनेयः शत्रोर्विजयमाहवे .. 9\-12\-26 (60799) अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्च्छितः . द्वाभ्यां मद्रेश्वरं विद्वा सारथिं च त्रिभिः शरैः .. 9\-12\-27 (60800) ततः शल्यो रणे राजन्सर्वांस्तान्दशभिः शरैः . विव्याध भृशसङ्क्रुद्धस्तोत्रैरिव महाद्विपान् .. 9\-12\-28 (60801) ते वार्यमाणाः समरे मद्रराज्ञा महारथाः . न शेकुः सम्मुखे स्थातुं तस्य शत्रुनिषूदनाः .. 9\-12\-29 (60802) ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् . निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान्. 9\-12\-30 (60803) `तथाविधं महाराज मद्रराजस्य विक्रमम् . असह्यं मानवैर्युद्धे तद्बभूव नरर्षभ ..' 9\-12\-31 (60804) ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् . सन्त्यज्य मनसा प्राणान्मद्राधिपमयोधयत् .. 9\-12\-32 (60805) नकुलः सहदेवश्च सात्यकिश्च महारथः . परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः .. 9\-12\-33 (60806) स चतुर्भिर्महेष्वासैः पाण्डवानां महारथः . वृतस्तान्योधयामास मद्रराजः प्रतापवान् .. 9\-12\-34 (60807) तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे . चक्ररक्षं जघानाशु मद्रराजस्य पार्थिवः .. 9\-12\-35 (60808) तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे . मद्रराजोऽपि बलवान्सैनिकानावृणोच्छरैः .. 9\-12\-36 (60809) समावृतांस्ततस्तांस्तु राजन्वीक्ष्य स्वसैनिकान् . चिन्तयामास समरे धर्मपुत्रो युधिष्ठिरः .. 9\-12\-37 (60810) कथं नु न भवेत्सत्यं तन्माधववचो महत् . अपि क्रुद्धो रणे राजन्क्षपयेत बलं मम .. 9\-12\-38 (60811) `अहं मद्धातरश्चैव सात्यकिश्च महारथः . पाञ्चालाः सृञ्जयाश्चैव न शक्तास्म हि मद्रपम् .. 9\-12\-39 (60812) निहनिष्यति चैवाद्य मातुलोऽस्मान्महाबलः . गोविन्दवचनं सत्यं कथं भवति किन्त्विदम् .. 9\-12\-40 (60813) ततः सरथनागाश्वा पाण्डवाः पाण्डुपूर्वज . मद्रराजं समासेदुः पीडयन्तः समन्ततः .. 9\-12\-41 (60814) नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुद्यताम् . व्यधमत्समरे राजा महाभ्राणीव मारुतः .. 9\-12\-42 (60815) ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् . शरवृष्टिमपश्याम शलभानामिवायतिम् .. 9\-12\-43 (60816) ते शरा मद्रराजेन प्रेषिता रणमूर्धनि . सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव .. 9\-12\-44 (60817) मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः . निरन्तरमिवाकाशं सम्बभूव जनाधिप .. 9\-12\-45 (60818) न पाण्डवानां नास्माकं तत्र किञ्चिद्व्यदृश्यत . बाणान्धकारे महति कृते तत्र महाहवे .. 9\-12\-46 (60819) मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः . चाल्यमानं तु तं दृष्ट्वा पाण्डवानां बलार्णवम् . विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः .. 9\-12\-47 (60820) स तु तान्सर्वतो यत्ताञ्शरैः सञ्छाद्य मारिष . धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः .. 9\-12\-48 (60821) ते च्छन्नाः समरे तेन पाण्डवानां महारथाः . नाशक्नुवंस्तदा युद्धे प्रत्युद्यातुं महारथम् .. 9\-12\-49 (60822) धर्मराजपुरोगास्तु भीमसेनमुखा रथाः . निजघ्नुः समरे शूरंशल्यमाहवशोभिनम् .. .. 9\-12\-50 (60823) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे द्वादशोऽध्यायः .. 12 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-12\-25 sahadevena प्रेषितामिति पूर्वस्मात्सम्बध्यते .. 9\-12\-27 सारथिं च विव्याधेत्युत्तरस्मादपकृष्यते .. 9\-12\-38 कथन्नु समरे शक्यं\-\-नहि क्रुद्धो रणे इति jha.pAThaH .. 9\-12\-12 द्वादशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 013 .. श्रीः .. 9\.13\. अध्यायः 13 ##Mahabharata - Shalya Parva - Chapter Topics## sa~Nkulayuddham .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-13\-0 (60824) सञ्जय उवाच. 9\-13\-0x (5106) अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः . तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः .. 9\-13\-1 (60825) द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः . तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जयः . भूयश्चैव महाराज शरवर्षैरवाकिरत् .. 9\-13\-2 (60826) शरकण्टकितास्ते तु तावका भरतर्षभ . न जहुः पार्थमासाद्य ताड्यमानाः शितैः शरैः .. 9\-13\-3 (60827) अर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः . परिवार्य मुदा युक्ता योधयन्तश्चकाशिरे .. 9\-13\-4 (60828) तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः . अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा .. 9\-13\-5 (60829) तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् . विव्यधुश्च शरैर्घोरैः प्रहृष्टा युद्धदुर्मदाः .. 9\-13\-6 (60830) कूबरं रथचक्राणि ईषा योक्त्राणि वा विभो . युगं चैवानुकर्षं च शरभूतमभूत्तदा .. 9\-13\-7 (60831) नैतादृशं दृष्टपूर्वं राजन्नेव च नः श्रुतम् . यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे .. 9\-13\-8 (60832) स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः . उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले .. 9\-13\-9 (60833) ततोऽर्जुनो महाराज शरैः सन्नतपर्वभिः . अवाकिरत्तां पृतनां मेघो धृष्ट्येव पर्वतम् .. 9\-13\-10 (60834) ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः . पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् .. 9\-13\-11 (60835) कोपोद्धूतशरज्वालो धनुःशब्दानिलो महान् . सैन्येन्धनं ददाहाशु तावकं पार्थपावकः .. 9\-13\-12 (60836) चक्राणां पततां चापि युगानां च धरातले . तूणीराणां पताकानां ध्वजानां च रथैः सह .. 9\-13\-13 (60837) ईषाणामनुकर्षाणां त्रिवेणूनां च भारत . अक्षाणामथ योक्त्राणां प्रतोदानां च राशयः .. 9\-13\-14 (60838) शिरसां पततां चापि कुण्डलोष्णीषधारिणाम् . भुजानां च महाभाग स्कन्धानां च समन्ततः .. 9\-13\-15 (60839) छत्राणां व्यजनैः सार्धं मकुटानां च राशयः . समदृश्यन्त पार्थस्य रथमार्गेषु भारत .. 9\-13\-16 (60840) अगम्यरूपा पृथिवी मांसशोणितकर्दमा . भीरूणां त्रासजननी शूराणां हर्षवर्धिनी . बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा .. 9\-13\-17 (60841) हत्वा तु समरे पार्थः सहस्रे द्वे परन्तपः . रथानां सवरूथानं विधूमोऽग्निरिव ज्वलन् .. 9\-13\-18 (60842) यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम् . विधूमो दृश्यते राजंस्तथा पार्थो धनञ्जयः .. 9\-13\-19 (60843) द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् . रथेनातिपताकेन पाण्डवं प्रत्यवारयत् .. 9\-13\-20 (60844) तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ . समीयतुस्तदाऽन्योन्यं परस्परवधैषिणौ .. 9\-13\-21 (60845) तयोरासीन्महाराज बाणवर्षं सुदारुणम् . जीमूतयोर्यथा वृष्टिस्तपान्ते भरतर्षभ .. 9\-13\-22 (60846) अन्योन्यस्पर्धिनौ तौ तु शरैः सन्नतपर्वभिः . ततक्षतुस्तदाऽन्योन्यं शृङ्गाभ्यां वृषभाविव .. 9\-13\-23 (60847) तयोर्युद्धं महाराज चिरं सममिवाभवत् . शस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत्पुनः .. 9\-13\-24 (60848) ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः . वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत .. 9\-13\-25 (60849) ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः . मानयित्वा मुहूर्तं तु गुरुपुत्रं महाहवे .. 9\-13\-26 (60850) व्यश्वसूतरथं चक्रे सव्यसाची परन्तपः . मृदुपूर्वं ततश्चैनं पुनःपुनरताडयत् .. 9\-13\-27 (60851) हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् . मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् .. 9\-13\-28 (60852) तमापतन्तं सहसा हेमपट्टविभूषितम् . चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः .. 9\-13\-29 (60853) स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः . आददे परिघं घोरं नगेन्द्रशिखरोपमम् . चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः .. 9\-13\-30 (60854) तमन्तकमिव क्रुद्दं परिघं प्रेक्ष्य पाण्डवः . अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः .. 9\-13\-31 (60855) स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे . दारयन्पृथिवीन्द्राणां मनः सब्देन भारत .. 9\-13\-32 (60856) ततोऽपरैस्त्रिभिर्भल्लैर्द्रौणिं विव्याध पाण्डवः .. 9\-13\-33 (60857) सोऽतिविद्धो बलवता पार्थेन सुमहात्मना . नाकम्पत तदा द्रौणिः पौरुषेषु व्यवस्थितः .. 9\-13\-34 (60858) सुरथं च ततो राजन्भारद्वाजो महारथम् . अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः .. 9\-13\-35 (60859) ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः . रथेन मेघघोषेण द्रौणिमेवाभ्यधावत .. 9\-13\-36 (60860) विकर्षन्वै धनुःश्रेष्ठं सर्वभारसहं दृढम् . ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् .. 9\-13\-37 (60861) सुरथं तं ततः क्रुद्धमापतन्तं महारथम् . चुकोप समरे द्रौणिर्दण्डाहत इवोरगः .. 9\-13\-38 (60862) त्रिशिखां भ्रुकुटीं कृत्वा सृक्विणी परिसंलिहन् . उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च . मुमोच तीक्ष्णं नाराचं यमदण्डोपमद्युतिम् .. 9\-13\-39 (60863) स तस्य हृदयं भित्त्वा प्रविवेशातिवेगितः . शक्ताशनिरिवोत्सृष्टो विदार्य धरणीतलम् .. 9\-13\-40 (60864) ततः स पतितो भूमौ नाराचेन समाहतः . वज्रेण च यथा शृङ्गं पर्वतस्येव दीर्यतः .. 9\-13\-41 (60865) तस्मिन्विनिहते वीरे द्रोणपुत्रः प्रतापवान् . आरुरोह रथं तूर्णं तमेव रथिनां वरः .. 9\-13\-42 (60866) ततः सज्जो महाराज द्रौणिराहवदुर्मदः . अर्जुनं योधयामास संशप्तकवृतो रणे .. 9\-13\-43 (60867) तत्र युद्धं महच्चासीदर्जुनस्य परैः सह . मध्यन्दिनगते सूर्ये यमराष्ट्रविवर्धनम् .. 9\-13\-44 (60868) तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् . यदेको युगपद्वीरान्समयोधयदर्जुनः .. 9\-13\-45 (60869) विमर्दः सुमहानासीदर्जुनस्य परैः सह . शतक्रतोर्यथापूर्वं महत्या दैत्यसेनया .. .. 9\-13\-46 (60870) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे त्रयोदशोऽध्यायः .. 13 .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 014 .. श्रीः .. 9\.14\. अध्यायः 14 ##Mahabharata - Shalya Parva - Chapter Topics## sa~Nkulayuddham .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-14\-0 (60871) सञ्जय उवाच. 9\-14\-0x (5107) दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः . चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् .. 9\-14\-1 (60872) ततो राजन्समापेतुः शरधाराः सहस्रशः . अम्बुदानां यथा काले जलधाराः समन्ततः .. 9\-14\-2 (60873) राजा च पार्षतं विद्ध्वा शरैः पञ्चभिराशुगैः . द्रोणहन्तारमुग्रेषुं पुनर्विव्याध सप्तभिः .. 9\-14\-3 (60874) धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः . सप्तत्या विशिखानां वै दुर्योधनमपीडयत् .. 9\-14\-4 (60875) पीडितं वीक्ष्य राजानं सोदर्या भरतर्षभ . महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् .. 9\-14\-5 (60876) स तैः परिवृतः शूरः सर्वतोऽतिरथै र्भृशम् . व्यचरत्समरे राजन्दर्शयन्नस्त्रलाघवम् .. 9\-14\-6 (60877) शिखण्डी कृतवर्माणं गौतमं च महारथम् .. प्रभद्रकैः समायुक्तो योधयामास धन्विनौ .. 9\-14\-7 (60878) तत्रापि सुमहद्युद्धं घोररूपं विशाम्पते . प्राणान्सन्तजतां युद्धे प्राणद्यूताभिदेवने .. 9\-14\-8 (60879) शल्यः सायकवर्षाणि विमुञ्जन्सर्वतोदिशम् . पाण्डवान्पीडयामास ससात्यकिवृकोदरान् .. 9\-14\-9 (60880) तथा तौ तु यमौ यमतुल्यपराक्रमौ . योधयामास राजेन्द्र वीर्येणास्त्रबलेन च .. 9\-14\-10 (60881) शल्यसायकनुन्नानां पाण्डवानां महामृधे . त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः .. 9\-14\-11 (60882) ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते . अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः .. 9\-14\-12 (60883) सञ्छाद्य समरे वीरं नकुलः परवीरहा . विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे .. 9\-14\-13 (60884) सर्वपारसवैर्बाणैः कर्मारपरिमार्जितैः . स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः .. 9\-14\-14 (60885) शल्यस्तु पीडितस्तेन स्वस्रीयेण हि मातुलः . नकुलं पीडयामास पत्रिभिर्नतपर्वभिः .. 9\-14\-15 (60886) ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः . सहदेवश्च माद्रेणो मद्रराजमुपाद्रवन् .. 9\-14\-16 (60887) तानापतत एवाशु पूरयाणान्रथस्वनैः . दिशश्च विदिशश्चैव कम्पयानांश्च मेदिनीम् . प्रतिजग्राह समरे सेनापतिरमित्रजित् .. 9\-14\-17 (60888) युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च पञ्चभिः . सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः .. 9\-14\-18 (60889) ततस्तु सशरं चापं नकुलस्य महात्मनः . मद्रेश्वरः क्षुरप्रेण मध्ये चिच्छेद मारिष .. 9\-14\-19 (60890) तदपास्य धनुश्छिन्नं ततः शल्यस्य सायकैः . अथान्यद्धनुरादाय माद्रीपुत्रो महारथः . मद्रराजरथं तूर्णं पूरयामास पत्रिभिः .. 9\-14\-20 (60891) युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष . दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् .. 9\-14\-21 (60892) भीमसेनस्तु तं षष्ट्या सात्यकिर्दशभिः शरैः . मद्रराजमभिद्रुत्य जघ्नतुः क्ष्क्ष्ङ्कपत्रिभिः .. 9\-14\-22 (60893) मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः . विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् .. 9\-14\-23 (60894) अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष . हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे .. 9\-14\-24 (60895) विरथं सात्यकिं कृत्वा मद्रराजो महारथः . विशिखानां शतेनैनमाजघान समन्ततः .. 9\-14\-25 (60896) माद्रीपुत्रं च संरब्धो भीमसेनं च पाण्डवम् . युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः .. 9\-14\-26 (60897) तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् . यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे .. 9\-14\-27 (60898) अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः . पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् . अभिदुद्राव वेगेन मद्राणामधिपं बलात् .. 9\-14\-28 (60899) आपतन्तं रथं तस्य शल्यः समितिशोभनः . प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् .. 9\-14\-29 (60900) स सन्निपातस्तुमुलो बभूवाद्भुतदर्शनः . सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च . यादृशो वै पुरा वृत्तः शम्बरामरराजयोः .. 9\-14\-30 (60901) सात्यकिः प्रेक्ष्य समरे मद्रराजमवस्थितम् . विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् .. 9\-14\-31 (60902) मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना . सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः .. 9\-14\-32 (60903) ततः पार्था महेष्वासाः सात्वताऽभिसृतं नृपम् . अभ्यवर्तन्रथैस्तूर्णं मातुलं वधकाङ्क्षया .. 9\-14\-33 (60904) तत आसीत्परामर्दस्तुमुलः शोणितोदकः . शूराणां युध्यमानानां सिंहानामिव नर्दताम् .. 9\-14\-34 (60905) तेषामासीन्महाराज व्यधिक्षेपः परस्परम् . सिंहानामामिषेप्सूनां कूजतामिव संयुगे .. 9\-14\-35 (60906) तेषां बाणसहस्रौघैराकीर्णा वसुधाऽभवत् . अन्तरिक्षं च सहसा बाणभूतमभूत्तदा .. 9\-14\-36 (60907) शरान्धकारं सहसा कृतं तेन समन्ततः . अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः .. 9\-14\-37 (60908) तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नैगः . स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तदा .. 9\-14\-38 (60909) तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः . यदेकः समरे शूरो योधयामास वै बहून् .. 9\-14\-39 (60910) मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः . सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी .. 9\-14\-40 (60911) तत्र शल्यरथं राजन्विचरन्तं महाहवे . अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये .. .. 9\-14\-41 (60912) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे चतुर्दशोऽध्यायः .. 14 .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 015 .. श्रीः .. 9\.15\. अध्यायः 15 ##Mahabharata - Shalya Parva - Chapter Topics## shalyayudhiShThirayoryuddham .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-15\-0 (60913) सञ्जय उवाच. 9\-15\-0x (5108) ततः सेना तव विभो मद्रराजपुरस्कृता . पुनरभ्यद्रवत्पार्थान्वेगेन महता रणे .. 9\-15\-1 (60914) पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः . क्षणेन चैव पार्थांस्ते बहुत्वात्समलोडयन् .. 9\-15\-2 (60915) ते वध्यमानाः समरे पाण्डवा नावतस्थिरे . क्षणेनैव महाराज पश्यतोः कृष्णपार्थयोः .. 9\-15\-3 (60916) ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः . अवाकिरच्छरौघेण कृतवर्माणमेव च .. 9\-15\-4 (60917) शकुनिं सहदेवस्तु सहसैन्यमवाकिरत् . नकुलः पार्श्वतः स्थित्वा मद्रराजमयोधयत् .. 9\-15\-5 (60918) द्रौपदेया नरेन्द्राश्च भूयिष्ठान्समवारयन् . द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् .. 9\-15\-6 (60919) भीमसेनस्तु राजानं गदापाणिरवारयत् . शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः .. 9\-15\-7 (60920) ततः समभवद्युद्धं संसक्तं तत्रतत्र ह . तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् .. 9\-15\-8 (60921) तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे . यदेकः सर्वसैन्यानि पाण्डवानामयोधयत् .. 9\-15\-9 (60922) व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः . क्रूरश्चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः .. 9\-15\-10 (60923) पीडयित्वा तु राजानं शरैराशीविषोपमैः . अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् .. 9\-15\-11 (60924) तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् . अपूजयन्ननीकानि परेषां तावकानि च .. 9\-15\-12 (60925) पीड्यमानास्तु शल्येन पाण्डवा भृशाविक्षताः . प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे .. 9\-15\-13 (60926) वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः . अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः .. 9\-15\-14 (60927) ततः पौरुषमास्थाय मद्रराजमताडयत् . जयो वाऽस्तु वधो वेति कृतबुद्धिर्महारथः .. 9\-15\-15 (60928) समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च पाण्डवः .. 9\-15\-16 (60929) भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः . कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः . यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः .. 9\-15\-17 (60930) भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः . सोऽहमद्य युधा जेतुमाशंसे मद्रकाधिपम् .. 9\-15\-18 (60931) तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः . चक्ररक्षाविमौ वीरौ मम माद्रवतीसुतौ .. 9\-15\-19 (60932) अजेयौ वासवेनापि समरे शूरसम्मतौ . साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ .. 9\-15\-20 (60933) मदर्थे प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ . मां वा शल्यो रणे हन्ता तं वाऽहं भद्रमस्तु वः . इति सत्यामिमां वाणीं लोकवीरा निबोधत .. 9\-15\-21 (60934) योत्स्येऽहं मातुलेनाद्य क्षात्रधर्मेण पार्थिवाः . स्वमंशमभिसन्धाय विजयायेतराय वा .. 9\-15\-22 (60935) तस्य मेऽप्यधिकं शस्त्रं सर्वोपकरणानि च . संयुज्यन्तां रथे क्षिप्रं शास्त्रवद्रथयोजकैः .. 9\-15\-23 (60936) शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम् . पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः .. 9\-15\-24 (60937) पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः . एवमभ्यधिकः शल्याद्भविष्यामि महामृधे .. 9\-15\-25 (60938) एवमुक्तास्तथा चक्रुस्तदा राज्ञः प्रियैषिणः .. 9\-15\-26 (60939) ततः प्रहर्षः सैव्यानां पुनरासीत्तदाः मृधे . पाञ्चालानां सोमकानां मात्स्यानां च विशेषतः .. 9\-15\-27 (60940) प्रतिज्ञातं च सङ्ग्रामे धर्मराजस्य पूजयन् . ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान् . अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे .. 9\-15\-28 (60941) तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनम् . महता हर्षजेनाथ नादेन कुरुपुङ्गवाः .. 9\-15\-29 (60942) हादेन गजघण्टानां शङ्खानां निनदेन च . तूर्यशब्देन महता नादयन्तश्च मेदिनीम् .. 9\-15\-30 (60943) तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् . महामेघानिव बहूञ्शैलावस्तोदयावुभौ .. 9\-15\-31 (60944) शल्यस्तु समरश्लाघी धर्मराजमरिन्दमम् . ववर्ष शरवर्षेण शम्बरं मघवा इव .. 9\-15\-32 (60945) तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः . द्रोणोपदेशान्विविधान्दर्शयानो महामनाः . ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च .. 9\-15\-33 (60946) न चास्य विवरं कश्चिद्ददर्श चरतो रणे .. 9\-15\-34 (60947) तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम् . शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे .. 9\-15\-35 (60948) भीमस्तु तव पुत्रेण युद्धशौण्डेन सङ्गतः .. 9\-15\-36 (60949) पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ . शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः .. 9\-15\-37 (60950) तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम् . तावकानां परेषां च राजन्दुर्मन्त्रिते तव .. 9\-15\-38 (60951) दुर्योधनस्तु भीमस्य शरेणानतपर्वणा . चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमपरिष्कृतम् .. 9\-15\-39 (60952) स किङ्किणीकजालेन महता चारुदर्शनः . पपात रुचिरः सिंहो भीमसेनस्य पश्यतः .. 9\-15\-40 (60953) पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् . क्षुरेण शितधारेण प्रचकर्त नराधिपः .. 9\-15\-41 (60954) स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव . बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् .. 9\-15\-42 (60955) तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः . यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा .. 9\-15\-43 (60956) हतसूता हयास्तस्य रथमादाय भारत . व्यद्रवन्त दिशो राजन्हाहाकारस्तदाऽभवत् .. 9\-15\-44 (60957) तमभ्यधावंस्त्राणार्थं द्रोणपुत्रो महारथः . कृपश्च कृतवर्मां च पुत्रं ते हि परीप्सवः .. 9\-15\-45 (60958) तस्मिन्विलुलिते सैन्ये त्रस्तांस्तस्य पदानुगान् . गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः .. 9\-15\-46 (60959) युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः . स्वयं सन्नोदयन्नश्वान्दन्तवर्णान्मनोजवान् .. 9\-15\-47 (60960) तत्राश्चर्यपमश्याम कुन्तीपुत्रे युधिष्ठिरे . पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् .. 9\-15\-48 (60961) विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना . चिच्छेद योधान्निशितैः शरैः शतसहस्रशः .. 9\-15\-49 (60962) यांयां प्रत्युद्ययौ सेनां तांतां ज्येष्ठः स पाण्डवः . शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः .. 9\-15\-50 (60963) साश्वसूतध्वजरथान्रथिनः पातयन्बहून् . अक्रीडदेको बलवान्पवनस्तोयदानिव .. 9\-15\-51 (60964) साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रधा . व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव .. 9\-15\-52 (60965) शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः . अभ्यद्रवत मद्रेशं तिष्ठतिष्ठेति चाब्रवीत् .. 9\-15\-53 (60966) तस्य तच्चरितं दृष्ट्वा संग्रामे भीमकर्मणः . वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् .. 9\-15\-54 (60967) ततस्तौ भृशसङ्क्रुद्धौ प्रध्माय सलिलोद्भवौ . समाहूय तदाऽन्योन्यं भर्त्सयन्तौ समीयतुः .. 9\-15\-55 (60968) शल्यस्तु शरवर्षेण पीडयामास पाण्डवम् . मद्रराजं तु कौन्तेयः शरवर्षैरवाकिरत् .. 9\-15\-56 (60969) अदृश्येतां तदा राजन्कङ्कपत्रिभिराचितौ . उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ . पुष्पिताविव रेजाते वने शाल्मलिकिंशुकौ .. 9\-15\-57 (60970) दीव्यमानौ महात्मानौ प्राणद्यूतेन दुर्मदौ . दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् .. 9\-15\-58 (60971) हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम् . शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् .. 9\-15\-59 (60972) इतीव निश्चयो नाभूद्योधानां तत्र भारत . प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः .. 9\-15\-60 (60973) ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे . धनुश्चास्य शिताग्रेण बाणेन निरुकृन्तत .. 9\-15\-61 (60974) सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः . अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत .. 9\-15\-62 (60975) अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः . द्वाभ्यामतिशिताग्राभ्यामुभौ तत्पार्ष्णिसारथी .. 9\-15\-63 (60976) ततोऽस्य दीप्यमानेन पीतेन निशितेन च . प्रमुखे वर्तमानस्य भल्लेनापाहरद्वृजम् .. 9\-15\-64 (60977) ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिन्दम .. 9\-15\-65 (60978) ततो मद्राधिपं द्रौणिरभ्यधावत्तथा कृतम् . आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे .. 9\-15\-66 (60979) मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे . गत्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः .. 9\-15\-67 (60980) विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् . सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् .. 9\-15\-68 (60981) तथान्यद्धनुरादाय बलवान्वेगवत्तरम् .. युधिष्ठिरं मद्रपतिर्भित्त्वा सिंह इवानदत् .. 9\-15\-69 (60982) ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् . अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः .. 9\-15\-70 (60983) सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः . सहदेवं त्रिभिर्विद्धा युधिष्ठिरमपीडयत् .. 9\-15\-71 (60984) तांस्तानन्यान्महेष्वासान्साश्वान्सरथकूबरान् . अर्दयामास विशिखैरुल्काभिरिव कुञ्जरान् .. 9\-15\-72 (60985) कुञ्जरान्कुञ्जरारोहानश्वप्रयायिनः . रथांश्च रथिभिः सार्धं जघान रथिनां वरः .. 9\-15\-73 (60986) बाहूंश्चिच्छेद तरसा सायुधान्केतनानि च . चकार च महीं योधैः स्तीर्णां वेदीं कुशैरिव .. 9\-15\-74 (60987) तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् . परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः .. .. 9\-15\-75 (60988) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे पञ्चदशोऽध्यायः .. 15 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-15\-42 रथशक्त्या रथस्थया शक्त्या .. 9\-15\-50 यां यामभ्यगमत्सेनां तां तां व्यनीनशत् . न्यपातयत कौन्तेयो गिरीन्वज्र इवोत्तमान्. इति ka.kha.pAThaH .. 9\-15\-67 मुहूर्तमिव तान्हत्वा नर्दमीने युधिष्ठिरे इति ka.kha.pAThaH .. 9\-15\-15 पञ्चदशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 016 .. श्रीः .. 9\.16\. अध्यायः 16 ##Mahabharata - Shalya Parva - Chapter Topics## yudhiShThireNa shalyashalyAnujayorvadhaH .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-16\-0 (60989) सञ्जय उवाच. 9\-16\-0x (5109) तं भीमसेनश्च शिनेश्च नप्ता माद्याश्च पुत्रौ पुरुषप्रवीरौ . समागतं भीमबलेन राज्ञा पर्यापुरन्योन्यमथाह्वयन्त .. 9\-16\-1 (60990) ततस्तु शूराः समरे नरेन्द्र नरेश्वरं प्राप्य युधां वरिष्ठम् . आवार्य चैनं समरे नृवीरा जघ्नुः शितैः पत्रिभिरुग्रवेगैः .. 9\-16\-2 (60991) संरक्षितो भीमसेनेन राजा माद्रीसुताभ्यामथ माधवेन . मद्राधिपं पत्रिभिरुग्रवेगैः स्तनान्तरे धर्मसुतो निजघ्ने .. 9\-16\-3 (60992) ततो रणे तावकानां रथौघाः समीक्ष्य मद्राधिपतिं शरार्तम् . पर्यावव्रुः प्रवराः सर्वयोधा दुर्योधनस्यानुमते पुरस्तात् .. 9\-16\-4 (60993) ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिरभ्यविद्व्यत् . तं चापि पार्थौ नवभिः पृषत्कै\-\- र्विव्याध राजंस्तुमुले महात्मा .. 9\-16\-5 (60994) आकर्णपूर्णायतसम्प्रयुक्तैः शरैस्तदा संयति तैलधौतैः . अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च .. 9\-16\-6 (60995) ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ . शरैर्भृशं विव्यधतुर्नृपोत्तमौ महबलौ शत्रुभिरप्रधृष्यौ .. 9\-16\-7 (60996) तयोर्धनुर्ज्यातलनिःस्वनो महा\-\- न्महेन्द्रवज्राशनितुल्यनिः स्वनः . परस्परं बाणगणैर्महात्मनोः प्रवर्षतोर्मद्रपपाण्डुवीरयोः .. 9\-16\-8 (60997) तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महावनेष्वामिषगृद्विनाविव . विषाणिनौ नागवराविवोभौ ततक्षतुः संयति जातदर्पौ .. 9\-16\-9 (60998) ततस्तु मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्य . विव्याध वीरं हृदयेऽतिवेगं शरेण सूर्याग्निसमप्रभेण .. 9\-16\-10 (60999) ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसम्प्रयुक्तेन शरेण राजन् . जघान मद्राधिपतिं महात्मा मुदं च लेभे वृषभः कुरूणाम् .. 9\-16\-11 (61000) ततो मुहूर्तादिव पार्थिवेन्द्रो लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः . शरेण पार्थं त्वरितो जघान सहस्रनेत्रप्रतिमप्रभावः .. 9\-16\-12 (61001) त्वरंस्ततो धर्मसुतो महात्मा शल्यस्य कोपान्नवभिः पृषत्कैः . भित्त्वा ह्युरस्तपनीयं च वर्म जघान षड्भिस्त्वपरैः पृषत्कैः .. 9\-16\-13 (61002) ततस्तु मद्राधिपतिः प्रकृष्टं धनुर्विकृष्य व्यसृजत्पृषत्कान् . द्वाभ्यां शराभ्यां च तथैव राज्ञ\-\- श्चिच्छेद चापं कुरुपुङ्गवस्य .. 9\-16\-14 (61003) नवं ततोऽन्यत्समरे प्रगृह्य राजा धनुर्धोरतरं महात्मा . शल्यं तु विव्याध शरैः समन्ता\-\- द्यथा महेन्द्रो नमुचिं शिताग्रैः .. 9\-16\-15 (61004) ततस्तु शल्यो नवभिः पृषत्कै\-\- र्भीमस्य राज्ञश्च युधिष्ठिरस्य . निकृत्य रौक्मे पटुवर्मणी तयो\-\- र्विदास्यामास भुजौ महात्मा .. 9\-16\-16 (61005) ततोऽपरेण ज्वलनार्कतेजसा क्षुरेण राज्ञो धनुरुन्ममाथ . कृपश्च तस्यैव जघान सूतं षड्भिः शरैः सोऽभिमुखः पपात .. 9\-16\-17 (61006) मद्राधिपश्चापि युधिष्ठिरस्य शरैश्चतुर्भिर्निजघान वाहान् . वाहांश्च हत्वा व्यकरोन्महात्मा योधक्षयं धर्मसुतस्य राज्ञः .. 9\-16\-18 (61007) `यदद्भुतं कर्म न शक्यमन्यैः सुदुःसहं तत्कृतवन्तमेकम् . शल्यो नरेन्द्रः सविषण्णभावा\-\- द्विचिन्तयामास मृदङ्गकेतुः .. 9\-16\-19 (61008) किमेतदिन्द्रावरजस्य वाक्यं मोघं भवत्यद्य विधेर्बलेन . जहीति शल्यं ह्यवदत्तदाऽऽजौ न लोकनाथस्य वचोऽन्यथा स्यात् ..' 9\-16\-20 (61009) तथा कृते राजनि भीमसेनो मद्राधिपस्याथ ततो महात्मा . छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् .. 9\-16\-21 (61010) तथापरेणास्य जहार यन्तुः कायाच्छिरः संहननीयमध्यात् . जघान चाश्वांश्चतुरः सुशीघ्रं तथा भृशं कुपितो भीमसेनः .. 9\-16\-22 (61011) तमग्रणीः सर्वधनुर्धराणा\-\- मेकं चरन्तं समरेऽतिवेगम् . भीमः शतेन व्यकिरच्छराणां माद्रीपुत्रः सहदेवस्तथैव .. 9\-16\-23 (61012) तैः सायकैर्मोहितं वीक्ष्य शल्यं भीमः शरैरस्य चकर्त वर्म . स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्म सहस्रतारम् .. 9\-16\-24 (61013) प्रगृह्य खङ्गं च रथान्महात्मा प्रस्कन्द्य कुन्तीसुतमभ्यधावत् . छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत् .. 9\-16\-25 (61014) तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम् . धृष्टद्युम्नो द्रौपदेयाः शिखण्डी शिनेश्च नप्ता सहसा परीयुः .. 9\-16\-26 (61015) अथास्य चर्माप्रतिमं न्यकृन्त\-\- द्भीमो महात्मा नवभिः पृषत्कैः . खङ्गं च भल्लैर्निचकर्त मुष्टौ नदन्प्रहृष्टस्तव सैन्यमध्ये .. 9\-16\-27 (61016) तत्कर्म भीमस्य समीक्ष्य हृष्टा\-\- स्ते पाण्डवानां प्रवरा रथौघाः . नादं च चक्रुर्भृशमुत्स्मयन्तः शङ्खांश्च दध्मुः शशिसन्निकाशान् .. 9\-16\-28 (61017) तेनाथ शब्देन विभीषणेन तथाऽभितप्तं बलमप्रधृष्यम् . स्वेदाभिभूतं रुधिरोक्षिताङ्गं विसञ्ज्ञकल्पं च तदा विषण्णम् .. 9\-16\-29 (61018) स मद्रराजः सहसा विकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः . युधिष्ठिरस्याभिमुखं जवेन सिंहो यथा मृगहेतोः प्रयातः .. 9\-16\-30 (61019) स धर्मराजो निहताश्वसूतः क्रोधेन दीप्तो ज्वलनप्रकाशः . दृष्ट्वा च मद्राधिपतिं स्म तूर्णं समभ्यधावत्तमरिं बलेन .. 9\-16\-31 (61020) गोविन्दवाक्यं त्वरितं विचिन्त्य दध्रे मतिं शल्यविनाशनाय . स धर्मराजो निहताश्वसूतो रथे तिष्ठञ्शक्तिमथान्वकर्षत् .. 9\-16\-32 (61021) तच्चक्ष्क्ष् शल्यस्य निशाम्य कर्म तमात्मनो भागमथावशिष्टम् . कृत्वा मनः शल्यवधे महात्मा यथोक्तमिन्द्रावरजस्य चक्रे .. 9\-16\-33 (61022) स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं कनकप्रकाशाम् . नेत्रे च दीप्ते सहसा विवृत्य मद्राधिपं क्रुद्धमना निरैक्षत् .. 9\-16\-34 (61023) निरीक्षितो धर्मसुतेन राज्ञा षूतात्मना निर्हृतकल्मषेण . आसीन्न यद्भस्मसान्मद्रराज\-\- स्तदद्भुतं मे प्रतिभाति राजन् .. 9\-16\-35 (61024) ततस्तु शक्तिं रचिरोग्रदण्डां मणिप्रवेकोज्ज्वलितां प्रदीप्ताम् . चिक्षेप वेगात्सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम् .. 9\-16\-36 (61025) दीप्तामथैनां प्रहितां बलेन सविस्फुलिङ्गां सहसापतन्तीम् . प्रैक्षन्त सर्वे कुरवः समेता दिवो युगान्ते महतीमिवोल्काम् .. 9\-16\-37 (61026) तां कालरात्रीमिव पाशहस्तां यमस्य धात्रीमिव चोग्ररूपाम् . स ब्रह्मदण्डप्रतिमाममोधां ससर्ज यत्तो युधि धर्मराजः .. 9\-16\-38 (61027) गन्धस्रगग्र्यासनपानभोजनै\-\- रभ्यर्चितां पाण्डुसुतैः प्रयत्नात् . सांवर्तकाग्निप्रतिमां ज्वलन्तीं कृत्यामथर्वाङ्गिरसीमिवोग्राम् .. 9\-16\-39 (61028) ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्ष्याम् . भूम्यन्तरिक्षद्युजलाश्रयाणि प्रसह्य भूतानि निहन्तुमीशाम् .. 9\-16\-40 (61029) घण्टापताकां मणिवज्रभूषां वैदूर्यचित्रां तपनीयदण्डाम् . त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां ब्रह्मद्विषामन्तकरीममाघाम् .. 9\-16\-41 (61030) बलप्रयत्नादनिरोधवेगां मन्त्रैश्च घोरैरपि पूरयित्वा . ससर्ज मार्गेण च तां खगानां वधाय मद्राधिपतेस्तदानीम् .. 9\-16\-42 (61031) हतो ह्यसावित्यभिगर्जमानो रुद्रोऽन्धकायान्तकरं यथेषुम् . प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव धर्मराजः .. 9\-16\-43 (61032) `स्फुरत्प्रभामण्डलिनोंशुजालै\-\- र्धर्मात्मनो मद्रविनाशकाले . पुरत्रयप्रोत्सरणे पुरस्ता\-\- न्माहेश्वरं रूपमभूत्तदानीम् .. 9\-16\-44 (61033) आवर्तनाकुञ्चितबाहुदण्डः सन्ध्याविहारी तनुवृत्तमध्यः . विशालवक्षा भगवान्हरो यथा सुदुर्निरीक्ष्योऽभवदर्जुनाग्रजः'.. 9\-16\-45 (61034) तां सर्वशक्त्या प्रहितां सुशक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्याम् . प्रतिग्रहायाभिननन्द शल्यः सम्यग्घुतामग्निरिवाज्यधाराम् .. 9\-16\-46 (61035) सा तस्य वर्माभिविदार्य शुभ्र\-\- मुरो विशालं च तथैव भित्त्वा . विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्हरन्ती .. 9\-16\-47 (61036) नासाक्षिकर्णास्यविनिः सृतेन प्रस्यन्दता च व्रणसम्भवेन . संसिक्तगात्रो रुधिरेण सोऽभू\-\- त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः .. 9\-16\-48 (61037) प्रसार्य बाहू च रथाद्गतो गां सञ्छिन्नवर्मा कुरुनन्दनेन . महेन्द्रवाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य .. 9\-16\-49 (61038) ततो निपतितः सोऽभूदिन्द्रध्वज इवोच्छ्रितः . बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् . स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः .. 9\-16\-50 (61039) प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः . प्रियया कान्तया कान्तः पतमान इवोरसि .. 9\-16\-51 (61040) चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः . सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव चाभवत् .. 9\-16\-52 (61041) धर्म्ये धर्मात्मना युद्वे निहतो धर्मसूनुना . सम्यक्स्फीत इवोत्सृष्टः प्रशान्तोऽग्निरिवाध्वरे .. 9\-16\-53 (61042) शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् . संशान्तमपि मद्रेशं लक्ष्मीर्नैव विमुञ्चति .. 9\-16\-54 (61043) ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् . व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान् . देहान्सुनिशितैर्भल्लै रिपूणां नाशयन्क्षणात् .. 9\-16\-55 (61044) ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव . निमीलिताक्षाः क्षिण्वन्ति भृशमन्योन्यकर्शिताः . क्षरन्तो रुधिरं देहैर्विशस्त्रायुधजीविताः .. 9\-16\-56 (61045) ततः शल्ये निपतिते मद्रराजानुजो युवा . भ्रातुस्तुल्यो गुणैः सर्वै रथी पाण्डवमभ्ययात् .. 9\-16\-57 (61046) विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् . हतस्यापचितिं भ्रातुश्चिकीषुर्युद्धदुर्मदः .. 9\-16\-58 (61047) तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव . कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च .. 9\-16\-59 (61048) ततोऽस्य दीप्यमानेन सुदृढेन शितेन च . प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः .. 9\-16\-60 (61049) सकुण्डलं तद्ददृशे पतमानं शिरो रथात् . पुण्यक्षयमनुप्राप्य पतन्स्वर्गादिव च्युतः .. 9\-16\-61 (61050) तस्यापकृत्तशीर्षं तु शरीरं पतितं रथात् . रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत .. 9\-16\-62 (61051) विचित्रकवचे तस्मिन्हते मद्रनृपानुजे . हाहाकारं प्रकुर्वाणाः कुरवोऽभिप्रदुद्रुवुः .. 9\-16\-63 (61052) शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः . वित्रेसुः पाण्डवभयात्प्रविध्वस्तास्तदा भृशम् .. 9\-16\-64 (61053) तांस्तथा भज्यमानांस्तु कौरवान्भरतर्षभ . शिनेर्नप्ताऽकिरन्बाणैरभ्यवर्तत सात्यकिः .. 9\-16\-65 (61054) तमायान्तं महेष्वासं दुष्प्रसह्यं दुरासदम् . हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् .. 9\-16\-66 (61055) तौ समेतौ महात्मानौ वार्ष्णेयौ वरवाजिनौ . हार्दिक्यः सात्यकिश्चैव सिंहाविव बलोत्कटौ .. 9\-16\-67 (61056) इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् . अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ .. 9\-16\-68 (61057) चापमार्गबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः . आकाशगानपश्याम पतङ्गानिव शीघ्रगान् .. 9\-16\-69 (61058) सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः . चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा .. 9\-16\-70 (61059) तन्निकृत्तं धनुःश्रेष्ठमपास्य शिनिपुङ्गवः . अन्यदादत्त वेगेन धनुर्जलदनिःस्वनम् .. 9\-16\-71 (61060) तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् . हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे .. 9\-16\-72 (61061) ततो युगं रथेषां च च्छित्त्वा भल्लैः सुसंयतैः . अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी .. 9\-16\-73 (61062) हार्दिक्यं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो . अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान् .. 9\-16\-74 (61063) मद्रराजे हते राजन्विरथे कृतवर्मणि . दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् .. 9\-16\-75 (61064) स्व परे नान्वबुध्यन्त सैन्येन रजसा वृते . बलं तु हतभूयिष्ठं त्रस्तमासीत्पराङ्मुखम् .. 9\-16\-76 (61065) ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् . विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ .. 9\-16\-77 (61066) ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् . जवेनापततः पार्थानेकः सर्वानवारयत् .. 9\-16\-78 (61067) पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् . आनर्त्तं च दुराधर्षं शितैर्बाणैरवारयत् .. 9\-16\-79 (61068) तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् . अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत .. 9\-16\-80 (61069) ततो युधिष्ठिरो राजा त्वरमाणो महारथः . चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः . विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः .. 9\-16\-81 (61070) अश्वत्थामाः ततो राज्ञा हताश्वं विरथीकृतम् . तमपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् .. 9\-16\-82 (61071) ततः शारद्वतः षड्भिः प्रत्यविध्यद्युधिष्ठिरम् . विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः .. 9\-16\-83 (61072) एवमेतन्महाराज युद्धशेषमवर्तत . तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत .. 9\-16\-84 (61073) तस्मिन्महेष्वासधरे विशस्ते सङ्ग्राममध्ये कुरुपुङ्गवेन . पार्थाः समेताः परमप्रहृष्टाः शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् .. 9\-16\-85 (61074) युधिष्ठिरं च प्रशशंसुराजौ पुरा सुरा वृत्रवधे यथेन्द्रम् . चक्रुश्च नानाविधवाद्यशब्दा\-\- न्निनादयन्तो वसुधां समन्तात् .. .. 9\-16\-86 (61075) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे षोडशोऽध्यायः .. 16 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-16\-22 संहननीयो दृढसन्धिको मध्यो यस्य तस्मात्कायात् .. 9\-16\-47 तोयमिव सुप्रवेशाङ्गाम् . अप्रसक्तः अप्रतिहता. नृपतेः शल्यस्य .. 9\-16\-16 षोडशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 017 .. श्रीः .. 9\.17\. अध्यायः 17 ##Mahabharata - Shalya Parva - Chapter Topics## sa~Nkulayuddham .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-17\-0 (61076) सञ्जय उवाच. 9\-17\-0x (5110) शल्येऽथ निहते राजन्मद्रराजपदानुगाः . रथाः सप्तशता वीरा दुद्रुवुर्महतो बलात् .. 9\-17\-1 (61077) दुर्योधनस्तु द्विरदमारुह्याचलसन्निभम् . छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः . न गन्तव्यं न गन्तव्यमिति मद्रानवारयत् .. 9\-17\-2 (61078) दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः . युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् .. 9\-17\-3 (61079) ते तु शूरा महाराज कृतचित्ताश्च योधने . धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः .. 9\-17\-4 (61080) श्रुत्वा च निहतं शल्यं धर्मपुत्रं च पीडितम् . मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः .. 9\-17\-5 (61081) आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः . पूरयन्रथघोषेण दिशः सर्वा महारथः .. 9\-17\-6 (61082) ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ . सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः .. 9\-17\-7 (61083) धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः . युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् .. 9\-17\-8 (61084) ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभैः . क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा . वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः .. 9\-17\-9 (61085) पुरोवातेन गङ्गेव\-\-क्षोभ्यमाणा महानदी . अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी ततः .. 9\-17\-10 (61086) प्रस्कन्द्य सेनां महतीं महात्मानो महारथाः . बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः . भ्रातरो वाऽस्य ते शूरा दृश्यन्ते नेह केचन .. 9\-17\-11 (61087) धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः . पाञ्चालाश्च महावीर्याः शिखण्डी च महारथः .. 9\-17\-12 (61088) एवं तान्वादिनः शूरान्द्रौपदेया महारथाः . अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान् .. 9\-17\-13 (61089) चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः . सम्प्रदृश्यन्त समरे तावका निहताः परैः .. 9\-17\-14 (61090) आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः . वार्यमाणा ययुर्वेगात्पुत्रेण तव भारत .. 9\-17\-15 (61091) दुर्योधनश्च तान्वीरान्वारयामास सान्त्वयन् . न चास्य शासनं केचित्तत्र चक्रुर्महारथाः .. 9\-17\-16 (61092) ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् . दुर्योधनं महाराज वचनं वचनक्षमम् .. 9\-17\-17 (61093) किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते बलम् . न युक्तमेतत्समरे त्वयि तिष्ठति भारत .. 9\-17\-18 (61094) सहितैर्नाम योद्धव्यमित्येष समयः कृतः . अथ कस्मात्स्मरन्नेव घ्नतो मर्षयसे नृप .. 9\-17\-19 (61095) दुर्योधन उवाच. 9\-17\-20x (5111) वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम . एते विनिहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् .. 9\-17\-20 (61096) शकुनिरुवाच. 9\-17\-21x (5112) न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः . अलं क्रोद्वुमथैतेषां नायं काल उपेक्षितुम् .. 9\-17\-21 (61097) यामः सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः . परित्रातुं महेष्वासान्मद्रराजपदानुगान् .. 9\-17\-22 (61098) अन्योन्यं परिरक्षामो यत्नेन महता नृप . एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः .. 9\-17\-23 (61099) सञ्जय उवाच. 9\-17\-24x (5113) एवमुक्तस्तदा राजा बलेन महता वृतः . प्रययौ सिंहनादेन कम्पयन्निव मेदिनीम् .. 9\-17\-24 (61100) हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत . इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत .. 9\-17\-25 (61101) पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् . सहितानभ्यवर्तन्तं गुल्ममास्थाय मध्यमम् .. 9\-17\-26 (61102) ते मुहूर्ताद्रणे वीरा हस्ताहस्ति विशाम्पते . निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः .. 9\-17\-27 (61103) ततो नः सम्प्रयातानां हता मद्रास्तरस्विनः . हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे .. 9\-17\-28 (61104) अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः . पपात महती चोल्का मध्येनादित्यमण्डलम् .. 9\-17\-29 (61105) रथैर्भग्नयुगाक्षैश्च निहतैश्च महारथैः . अश्वैर्निपातितैश्चैव सञ्छन्नाऽभूद्वसुन्धरा .. 9\-17\-30 (61106) वातायमानैस्तुरगैर्युगासक्तैस्ततस्ततः . अकृष्यन्त महाराज योधास्तत्र रणाजिरे .. 9\-17\-31 (61107) भग्नचक्रान्रथान्केचिदहरंस्तुरगा रणे . रथार्धं केचिदादाय दिशो दश विबभ्रमुः . तत्रतत्र व्यदृश्यन्त योक्त्रैः श्लिष्टाः स्म वाजिनः .. 9\-17\-32 (61108) रथिनः पतमानाश्च दृश्यन्ते स्म नरोत्तमाः . गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षये .. 9\-17\-33 (61109) निहतेषु च शूरेषु मद्रराजानुगेषु वै . अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः .. 9\-17\-34 (61110) अभ्यवर्तन्त वेगेन जयगृद्धाः प्रहारिणः . बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिःस्वनैः .. 9\-17\-35 (61111) अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः . शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः .. 9\-17\-36 (61112) ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् . मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् . दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् .. 9\-17\-37 (61113) वध्यमानं महाराज पाण्डवैर्जितकाशिभिः . दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः .. .. 9\-17\-38 (61114) इति श्रीमन्महाभारते शल्यवपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे सप्तदशोऽध्यायः .. 17 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-17\-20 प्रस्कन्नाः प्रपन्नाः .. 9\-17\-17 सप्तदशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 018 .. श्रीः .. 9\.18\. अध्यायः 18 ##Mahabharata - Shalya Parva - Chapter Topics## sa~Nkulayuddham .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-18\-0 (61115) सञ्जय उवाच. 9\-18\-0x (5114) पातिते युधि दुर्धर्षे मद्रराजे महारथे . तावकास्तव पुत्राश्च प्रायशो विमुखाऽभवन् .. 9\-18\-1 (61116) वणिजो नावि भिन्नायां यथागाधे महार्णवे . अपारे पारमिच्छन्तो हते शूरे महात्मनि .. 9\-18\-2 (61117) मद्रराजे महाराज वित्रस्ताः शरविक्षताः . अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव .. 9\-18\-3 (61118) वृषा यथा भग्नशृङ्गाः शीर्णदन्ता यथा गजाः . मध्याह्ने प्रत्यपायाम निर्जिताऽजातशत्रुणा .. 9\-18\-4 (61119) न संस्थातुमनीकानि न च राजन्पराक्रमे . आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् .. 9\-18\-5 (61120) भीष्मे द्रोणे च निहते सूतपुत्रे च पातिते . यद्दुःखं तव योधानां भयं चासीद्विशाम्पते .. 9\-18\-6 (61121) तद्भयं स च नः शोको भूय एवाभ्यवर्तत . निराशाश्च जये राजन्हते शल्ये महारथे .. 9\-18\-7 (61122) हतप्रवीरा विध्वस्ता निकृत्ताश्च शितैः शरैः . मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् .. 9\-18\-8 (61123) अश्वानन्ये गजानन्ये रथानन्ये महारथाः . आरुह्य जवसम्पन्ना पादाताः प्राद्रवंस्तथा .. 9\-18\-9 (61124) द्विसाहस्राश्च महातङ्गा गिरिरूपाः प्रहारिणः . xxprAdravanhate shalye अङ्कुशाङ्गुष्ठनोदिताः .. 9\-18\-10 (61125) ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः . धावतश्चाप्यपश्याम श्वसमानाञ्शराहतान् .. 9\-18\-11 (61126) तान्प्रभग्नान्हतान्दृष्ट्वा हतोत्साहान्पराजितान् . अभ्यवर्तन्त पाञ्चालाः पाण्डवाश्च जयैषिणः .. 9\-18\-12 (61127) बाणशब्दरवाश्चापि सिंहनादाश्च पुष्कलाः . शङ्खशब्दश्च शूराणां दारुणः समपद्यत .. 9\-18\-13 (61128) दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् . अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह .. 9\-18\-14 (61129) अद्य राजा सत्यधृतिर्हतामित्रो युधिष्ठिरः . अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया .. 9\-18\-15 (61130) अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः . निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपत्स्यते .. 9\-18\-16 (61131) अद्य जानाति बीभत्सुं समर्थं स्वधन्विनाम् . अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् .. 9\-18\-17 (61132) अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् . अद्यप्रभृति पार्थं च प्रेष्यभूत इवाचरन् . विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः .. 9\-18\-18 (61133) अद्य कृष्णस्य माहात्म्यं विजानातु महीपतिः . अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे .. 9\-18\-19 (61134) अत्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे . `पुत्राणां च वधं घोरं भीमेन श्रोष्यते नृपः'.. 9\-18\-20 (61135) अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः . हते दुर्योधने युद्धे शक्रेणेव तु शम्बरे .. 9\-18\-21 (61136) यत्कृतं भीमसेनेन दुःशासनवधे तदा . कोऽन्यः कर्ताऽस्ति तल्लोके ऋते भीमान्महाबलात्. 9\-18\-22 (61137) अद्य ज्येष्ठस्य जानीतां पाण्डवस्य पराक्रमम् . मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् .. 9\-18\-23 (61138) अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ सुदुःसहौ . निहते सौबले वीरे गान्धारेषु च सर्वशः .. 9\-18\-24 (61139) ##xxxx## na तेषां स्याद्येषां योद्धा धनञ्जयः . ##xxxxx## dhR^iShTadyumnashcha pArShataH .. 9\-18\-25 (61140) ##xxxx## पञ्च माद्रीपुत्रौ च पाण्डवौ . शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः .. 9\-18\-26 (61141) येषां च जगतो नाथो नाथः कृष्णो जनार्दनः . कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः .. 9\-18\-27 (61142) `लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः . येषां नाथो हृषीकेशः सर्वलोकविभुर्हरिः'.. 9\-18\-28 (61143) भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च . तथाऽन्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः .. 9\-18\-29 (61144) कोऽन्यः शक्तो रणे जेतुमृते पार्थाद्युधिष्ठिरात् . यस्य नाथो हृषीकेशः सदा सत्ययशोनिधिः .. 9\-18\-30 (61145) इत्येवं वदमानास्ते हर्षेण महता युताः . प्रभग्नांस्तावकान्योधान्संहृष्टाः पृष्ठतोऽन्वयुः .. 9\-18\-31 (61146) धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् . माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः .. 9\-18\-32 (61147) तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् . दुर्योधनस्तदा सूतमब्रवीद्विस्मयन्निव .. 9\-18\-33 (61148) मामतिक्रमते पार्थो धनुष्पाणिमवस्थितम् . जघने सर्वसैन्यानां शनैरश्वान्प्रचोदय .. 9\-18\-34 (61149) जघने युध्यमानं हि कौन्तेयो मां न संशयः . नोत्सहेदभ्यतिक्रान्तुं वेलामिव महोदधिः .. 9\-18\-35 (61150) पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् . सैन्यरेणुं समुद्भूतं पश्य चैनं समन्ततः .. 9\-18\-36 (61151) सिंहनादांश्च समुद्भूतं पश्य चैनं समन्ततः .. तस्माद्याहि शनैः सूत जघनं परिपालय .. 9\-18\-37 (61152) मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु . पुनरावर्तते तूर्णं मामकं बलमोजसा .. 9\-18\-38 (61153) तच्छ्रुत्वा तव पुत्रस्य शूरस्य सदृशं वचः . सारथिर्हेमसञ्छन्नाञ्शरैरश्वानचोदयत् .. 9\-18\-39 (61154) गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः . एकविंशतिसाहस्राः संयुगायावतस्थिरे .. 9\-18\-40 (61155) नानादेशसमुद्भूता नानारञ्जितवाससः . अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः .. 9\-18\-41 (61156) तेषामापततां तत्र संहृष्टानां परस्परम् . सम्मर्दः सुमहाञ्चज्ञे घोररूपो भयानकः .. 9\-18\-42 (61157) भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् . बलेन चतुरङ्गेण नानादेश्यानवारयत् .. 9\-18\-43 (61158) भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः . प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः .. 9\-18\-44 (61159) आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः . धार्तराष्ट्रा विनेदुर्हि नान्यामकथनयन्कथाम् . परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः .. 9\-18\-45 (61160) स वध्यमानः समरे पदातिगणसंवृतः . न चचाल ततः स्थानान्मैनाक इव पर्वतः .. 9\-18\-46 (61161) ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् . निग्रहीतुं प्रवृत्ता हि योधांश्चान्यानवारयन् .. 9\-18\-47 (61162) अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः . सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः .. 9\-18\-48 (61163) जातरूपप्रतिच्छन्नां प्रगृह्य महतीं गदाम् . अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः .. 9\-18\-49 (61164) रथाश्वविप्रहीणांस्तु तान्भीमो गदया बली . एकविंशतिसाहस्रान्पदातीन्समपोथयत् .. 9\-18\-50 (61165) हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः . धृष्टद्युम्नं पुरस्कृत्य न चिरात्प्रत्यदृश्यत .. 9\-18\-51 (61166) पादाता निहता भूमौ शिश्यिरे रुधिरोक्षितः . सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः .. 9\-18\-52 (61167) नानाशस्त्रसमायुक्ता नानाकुण्डलधारिणः . नानाजात्या हतास्तत्र नादेशसमागताः .. 9\-18\-53 (61168) पताकाध्वजसञ्छन्नं पदातीनां महद्बलम् . निकृत्तं विबभौ रौद्रं घोररूपं भयावहम् .. 9\-18\-54 (61169) युधिष्ठिरपुरोगाश्च सहसैन्या महारथाः . अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव .. 9\-18\-55 (61170) ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् . नाभ्यवर्तन्त ते पुत्रं वेलामिव महोर्मयः .. 9\-18\-56 (61171) तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् . यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् .. 9\-18\-57 (61172) नातिदूरापयातं तु कृतबुद्वि पलायने . दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् .. 9\-18\-58 (61173) न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च . यत्र यातान्न वा हन्युः पाण्डवाः किं सृतेन वः .. 9\-18\-59 (61174) अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ . यदि सर्वेऽत्र तिष्ठामो ध्रुवं नो विजयो भवेत् .. 9\-18\-60 (61175) विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतविप्रियाः . अनुयाय हनिष्यन्ति श्रेयान्नः समरे वधः .. 9\-18\-61 (61176) शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः . यदा शूरं च भीरुं च मारयत्यन्तकः सदा .. 9\-18\-62 (61177) को नु मूढो न युध्येत पुरुषः क्षत्रियो ध्रुवम् . श्रेयान्नो भीमसेनस्य क्रुद्धस्याभिमुखे स्थितः .. 9\-18\-63 (61178) सुखः साङ्ग्रामिको मृत्युर्दुःखो व्याधिजरादिभिः . मर्त्येनावश्यमर्तव्यं गृहेष्वपि कदाचन .. 9\-18\-64 (61179) युध्यतः क्षत्रधर्मेण मृत्युरेष सनातनः . हत्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् .. 9\-18\-65 (61180) न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः . अचिरेणैव ताँल्लोकान्हतो युद्धे समश्नुते .. 9\-18\-66 (61181) श्रुत्वा तद्वचनं तस्य पूजयित्वा च पार्थिवाः . पुनरेवाभ्यवर्तन्त पाण्डवानाततायिनः .. 9\-18\-67 (61182) तानापतत एवाशु व्यूढानीकाः प्रहारिणः . प्रत्युद्ययुस्तदा पार्था जयगृद्धाः प्रमन्यवः .. 9\-18\-68 (61183) धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान् . विश्रुतं त्रिषु लोकेषु व्याक्षिपन्गाण्डिवं धनुः .. 9\-18\-69 (61184) माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः . जवेनाभ्यपतन्हृष्टा यत्ता वै तावकं बलम् .. .. 9\-18\-70 (61185) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे अष्टादशोऽध्यायः .. 18 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-18\-34 na मातेक्रमते पाथः इति ङ . पाठः. न मानसस्यते इति ka.pAThaH .. 9\-18\-18 अष्टादशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 019 .. श्रीः .. 9\.19\. अध्यायः 19 ##Mahabharata - Shalya Parva - Chapter Topics## sAtyakinA sAlvavadhaH .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-19\-0 (61186) सञ्जरा उवाच. 9\-19\-0x (5115) सन्निवृत्तेषु सैन्येषु साल्वो म्लेच्छगणाधिपः . अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवानां महद्बलम् .. 9\-19\-1 (61187) आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् . सप्तमैरावतप्रख्यममित्रगणमर्दनम् .. 9\-19\-2 (61188) योऽसौ महान्भद्रकुलप्रसूतः सुपूजितो धार्तराष्ट्रेण नित्यम् . सुकल्पितः शास्त्रविनिश्चयज्ञैः सदौपवाह्यः समरेषु राजन् .. 9\-19\-3 (61189) ऐरावतं दैत्यगणान्विमृद्र\-\- ञ्शक्रो यथा सञ्जनयन्भयानि . तमास्थितो राजवरो बभूव यथोदयस्थः सविता क्षपान्ते .. 9\-19\-4 (61190) स तेन नागप्रवरेण राज\-\- न्नभ्युद्ययौ पाण्डुसुतान्समेतान् . शितैः पृषत्कैर्विददार वेगै\-\- र्महेन्द्रवज्रप्रतिमैः सुघोरैः .. 9\-19\-5 (61191) ततः शरान्वै सृजतो महारणे योधांश्च राजन्नयतो यमालयम् . नास्यानत्रं ददृशुः स्वे परे वा यथा पुरा वज्रधरस्य दैत्याः .. 9\-19\-6 (61192) ते पाण्डवाः सोमकाः सृञ्जयाश्च तमेकनागं ददृशुः समन्तात् . सहस्रशो वै विचरन्तमेकं यथा महेन्द्रस्य गजं समीपे .. 9\-19\-7 (61193) सन्द्राव्यमाणं तु बलं परेषां परेतकल्पं विबभौ समन्ततः . नैवावतस्थे समरे भृशं भया\-\- द्विमृद्यमानं तु परस्परं तदा .. 9\-19\-8 (61194) ततः प्रभग्ना सहसा महाचमूः सा पाण्डवी तेन नराधिपेन . दिशश्चतस्रः सहसा विधाविता गजेन्द्रवेगं तमपारयन्ती .. 9\-19\-9 (61195) दृष्ट्वा च तां वेगवता प्रभग्नां सर्वे त्वदीया युधि योधमुख्याः . अपूजयंस्ते तु नराधिपं तं दध्मुश्च शङ्खाञ्शशिसन्निकाशान् .. 9\-19\-10 (61196) श्रुत्वा निनादं त्वथ कौरवाणां हर्षाद्विमुक्तं सह शङ्खशब्दैः . सेनापतिः पाण्डवसृञ्जयानां पाञ्चालपुत्रो ममृषे न कोपात् .. 9\-19\-11 (61197) ततस्तु तं वै द्विरदं महात्मा प्रत्युद्ययौ त्वरमाणो जयाय . जम्भो यथा शक्रसमागमे वै नागेन्द्रमैरावणमिन्द्रवाह्यम् .. 9\-19\-12 (61198) तमापतन्तं सहसा तु दृष्ट्वा पाञ्चालपुत्रं युधि राजसिंहः . तं वै द्विपं प्रेषयामास तूर्णं वधाय राजन्द्रुपदात्मजस्य .. 9\-19\-13 (61199) स तं द्विपेन्द्रं सहसापतन्त\-\- मविध्यदग्निप्रतिमैः पृषत्कैः . कर्मारधौतैर्निशितैर्ज्वलद्भि\-\- र्नाराचमुख्यैस्त्रिभिरुग्रवेगैः .. 9\-19\-14 (61200) ततोऽपरान्पञ्चशतान्महात्मा नाराचमुख्यान्विससर्ज कुम्भे . स तैस्तु विद्धः परमद्विपो रणे तदा परावृत्य भृशं प्रदुद्रुवे .. 9\-19\-15 (61201) तं नागराजं सहसा प्रणुन्नं विद्राव्यमाणं विनिवर्त्य साल्वः . तोत्राङ्कुशैः प्रेषयामास तूर्णं पाञ्चालराजस्य सुतं प्रदिश्य .. 9\-19\-16 (61202) दृष्ट्वा पतन्तं सहसा तु नागं धृष्टद्युम्नः स्वरथाच्छीघ्रमेव . गदां प्रगृह्योग्रजवेन वीरो भूमिं प्रपन्नो भयविह्वलाङ्गः .. 9\-19\-17 (61203) स तं रथं हेमविभूषिताङ्गं साश्वं ससूतं सहसा विमृद्य . उत्क्षिप्य हस्तेन नदन्महाद्विपो विपोथयामास वसुन्धरातले .. 9\-19\-18 (61204) पाञ्चालराजस्य सुतं च दृष्ट्वा तदार्दितं नागवरेण तेन . तमभ्यधावत्सहसा जवेन भीमः शिखण्डी च शिनेश्च नप्ता .. 9\-19\-19 (61205) शरैश्च वेगं सहसा निगृह्य तस्याभितो व्यापततो गजस्य . स सङ्गृहीतो रथिभिर्गजो वै चचाल तैर्वार्यमाणश्च सङ्ख्ये .. 9\-19\-20 (61206) ततः पृषत्कान्प्रववर्ष राजा सूर्यो यथा रश्मिजालं समन्तात् . तैराशुगैर्वध्यमाना रथौघाः प्रदुद्रुवुः सहितास्तत्रतत्र .. 9\-19\-21 (61207) तत्कर्म साल्वस्य समीक्ष्य सर्वे पाञ्चालपुत्रा नृप सृञ्जयाश्च . हाहाकारैर्नादयन्ति स्म युद्धे द्विपं समन्ताद्रुरुधुर्नराग्र्याः .. 9\-19\-22 (61208) पाञ्चालपुत्रस्त्वरितस्तु शूरो गदां प्रगृह्याचलशृङ्गकल्पाम् . ससम्भ्रमं भारत शत्रुघाती जवेन वीरोऽनुससार नागम् .. 9\-19\-23 (61209) ततस्तु नागं धरणीधराभं मदं स्रवन्तं जलदप्रकाशम् . गदां समातिध्य भृशं जघान पाञ्चालराजस्य सुतस्तरस्वी .. 9\-19\-24 (61210) स भिन्नकुम्भः सहसा विनद्य मुखात्प्रभूतं क्षतजं विमुञ्चन् . पपात नागो धरमीधराभः क्षितिप्रकम्पाच्चलितो यथाऽद्रिः .. 9\-19\-25 (61211) निपात्यमाने तु तदा गजेन्द्रे हाहाकृते तव पुत्रस्य सैन्ये . स साल्वराजस्य शिनिप्रवीरो जहार भल्लेन शिरः शितेन .. 9\-19\-26 (61212) हृतोत्तमाङ्गो युधि सात्वतेन पपात भूमौ सह नागराज्ञा . यथाऽद्रिशृङ्गं सुमहत्प्रणुन्नं वज्रेण देवाधिपचोदितेन .. .. 9\-19\-27 (61213) इति श्रीमन्महाभारते शल्यवधपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकोनविंशोऽध्यायः .. 19 .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 020 .. श्रीः .. 9\.20\. अध्यायः 20 ##Mahabharata - Shalya Parva - Chapter Topics## sAtyakinA kR^itavarmaparAjayaH .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-20\-0 (61214) सञ्जय उवाच. 9\-20\-0x (5116) तस्मिंस्तु निहते शूरे साल्वे समितिशोभने . तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः .. 9\-20\-1 (61215) तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः . दधार समरे शूरः शत्रुसैन्यं महाबलः .. 9\-20\-2 (61216) सन्निवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे . शैलोपमं स्थिरं राजन्कीर्यमाणं शरैर्युधि .. 9\-20\-3 (61217) ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह . निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् .. 9\-20\-4 (61218) तत्राश्चर्यमभूद्युद्वं सात्वतस्य परैः सह . यदेको वारयामास पाण्डुसेनां दुरासदाम् .. 9\-20\-5 (61219) तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे . सिंहनादः प्रहृष्टानां दिविस्पृक्सुमहानभूत् .. 9\-20\-6 (61220) तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ . शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः .. 9\-20\-7 (61221) स समासाद्य राजानं क्षेमधूर्तिं महाबलम् . सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् .. 9\-20\-8 (61222) तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् . जवेनाभ्यपतद्वीमान्हार्दिक्यः शिनिपुङ्गवम् .. 9\-20\-9 (61223) तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ . अन्योन्यमभिधावन्तौ शस्त्रप्रवरधारिणौ .. 9\-20\-10 (61224) पाण्डवाः सहपाञ्चाला योधाश्चान्ये नृपोत्तमाः . प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः .. 9\-20\-11 (61225) नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ . अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्चरौ .. 9\-20\-12 (61226) चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ . मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् .. 9\-20\-13 (61227) चापवेगबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः . आकाशे समपश्याम पतङ्गानिव शीघ्रगान् .. 9\-20\-14 (61228) तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः . अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् .. 9\-20\-15 (61229) स दीर्घबाहुः सङ्क्रुद्धस्तोत्रार्दित इव द्विपः . अष्टभिः कृतवर्माणमविध्यत्परमेषुभिः .. 9\-20\-16 (61230) ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः . सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे .. 9\-20\-17 (61231) निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः . अन्यदादत्त वेगेन शैनेयः सशरं धनुः .. 9\-20\-18 (61232) तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् . आरोप्य च धनुः शीघ्रं महावीर्यो महाबलः .. 9\-20\-19 (61233) अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा . कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् .. 9\-20\-20 (61234) ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः . जघान सूतं चाश्वांश्च ध्वजं च कृतवर्मणः .. 9\-20\-21 (61235) ततो राजन्महेष्वासः कृतवर्मा महारथः . हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम् .. 9\-20\-22 (61236) रोषेण महताऽऽविष्टः शूलमुद्यम्य मारिष . चिक्षेप भुजवेगेन जिघांसुः शिनि पुङ्गवम् .. 9\-20\-23 (61237) तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः . चूर्णितं पातयामास मोहयन्निव माधवम् . ततोऽपरेण भल्लेन हृद्येनं समताडयत् .. 9\-20\-24 (61238) सुयुद्वे युयुधानेन हताश्वो हतसारथिः . कृतवर्मा कृतास्त्रेण धरमीमन्वपद्यत .. 9\-20\-25 (61239) तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते . समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् .. 9\-20\-26 (61240) पुत्राणां तव चात्यर्थं विषादः समजायत . हतसूते हताश्वे तु विरथे कृतवर्मणि .. 9\-20\-27 (61241) हताश्वं च समालक्ष्य हतसूतमरिन्दम . अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम् .. 9\-20\-28 (61242) तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् . अपोवाह महाबाहुं तूर्णमायोधनादपि .. 9\-20\-29 (61243) शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि . दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् .. 9\-20\-30 (61244) तत्परे नान्वबुध्यन्त सैन्येन रजसा वृताः . तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् .. 9\-20\-31 (61245) दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात् . जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् .. 9\-20\-32 (61246) पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम् . शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः .. 9\-20\-33 (61247) केकयान्सोमकांश्चैव सृञ्जयांश्चैव मारिष . असम्भ्रमं दुराधर्षः शितैर्बाणैरवाकिरत् .. 9\-20\-34 (61248) अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः . यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशते . तथा दुर्योधनो राजा सङ्ग्रामे सर्वतोऽभवत् .. 9\-20\-35 (61249) तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे . अथान्यं रथमास्थाय हार्दिक्यः समपद्यत .. .. 9\-20\-36 (61250) इति श्रीमन्महाभारते शल्यपर्वमि शल्यवधपर्वणि अष्टादशदिवसयुद्धे विंशोऽध्यायः .. 20 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-20\-3 सात्वतं कृतवर्माणम् .. 9\-20\-20 विंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 021 .. श्रीः .. 9\.21\. अध्यायः 21 ##Mahabharata - Shalya Parva - Chapter Topics## sa~Nkulayuddham .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-21\-0 (61251) सञ्जय उवाच. 9\-21\-0x (5117) पुत्रस्तु ते महाराज रथस्थो रथिनां वरः . दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् .. 9\-21\-1 (61252) तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही . परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् .. 9\-21\-2 (61253) न च सोऽस्ति पुमान्कश्चित्पाण्डवानां बलार्णवे . हयो गजो रथो वाऽपि यः स्याद्बाणैरविक्षतः .. 9\-21\-3 (61254) यं यं हि समरे योधं प्रपश्यामि विशाम्पते . स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत .. 9\-21\-4 (61255) यथा सैन्येन रजसा समुद्भूतेन वाहिनी . प्रत्यदृश्यत सञ्छन्ना तथा बाणैर्महात्मनः .. 9\-21\-5 (61256) बाणभूतामपश्याम पृथिवीं पृथिवीपते . दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना .. 9\-21\-6 (61257) तेषु योधसहस्रेषु तावकेषु परेषु च . नास्ति दुर्योधनसमः पुमानिति मतिर्मम .. 9\-21\-7 (61258) तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् . यदेकं सहिताः पार्था नाभ्यवर्तन्त भारत .. 9\-21\-8 (61259) युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ . भीमसेनं च सप्तत्या सहदेवं च पञ्चभिः .. 9\-21\-9 (61260) नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः . पञ्चभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम् .. 9\-21\-10 (61261) धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष . तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् .. 9\-21\-11 (61262) अभ्यद्रवत राजानं प्रगृह्यान्यन्महद्धनुः . ततो दुर्योधनं सङ्ख्ये विव्याध दशभिः शरैः .. 9\-21\-12 (61263) नकुलस्तु ततो वीरो राजानं नवभिः शरैः . घोररूपैर्महेष्वासो विव्याध च ननाद च .. 9\-21\-13 (61264) सात्यकिश्चैव राजानं शरेणानतपर्वणा . द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च पञ्चभिः . अशीत्या भीमसेनश्च शरै राजानमार्पयन् .. 9\-21\-14 (61265) समन्तात्कीर्यमाणस्तु बाणसङ्घैर्महात्मभिः . न चचाल महाराज सर्वसैन्यस्य पश्यतः .. 9\-21\-15 (61266) लाघवात्सौष्ठवाच्चापि वीर्याच्चापि महात्मनः . अति सर्वाणि भूतानि ददृशुः सर्वपार्थिवाः .. 9\-21\-16 (61267) धार्तराष्ट्रा हि राजेन्द्र योधास्तु स्वल्पमन्तरम् . अपश्यमाना राजानं पर्यवर्तन्त दंशिताः .. 9\-21\-17 (61268) तेषामापततां घोरस्तुमुलः समपद्यत . क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा स्वनः .. 9\-21\-18 (61269) समासाद्य रणे ते तु राजानमपराजितम् . प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः .. 9\-21\-19 (61270) भीमसेनं रणे क्रुद्धो द्रोणपुत्रो न्यवारयत् . तयोर्बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् . नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा .. 9\-21\-20 (61271) तावुभौ क्रूरकर्माणावुभौ भारतदुःसहौ . घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ .. 9\-21\-21 (61272) त्रासयन्तौ दिशः सर्वा ज्याक्षेपकठिनत्वचौ . शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् .. 9\-21\-22 (61273) तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभो . नादं चकार बलवत्सर्वसैन्यानि कम्पयन् .. 9\-21\-23 (61274) एतस्मिन्नन्तरे वीरं राजानमपराजितम् . अपोवाह रथेनाजौ सहदेवः प्रतापवान् .. 9\-21\-24 (61275) अथान्यं रथमास्थाय धर्मपुत्रो युधिष्ठिरः . शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः . ननाद च महानादं प्रवरः सर्वधन्विनाम् .. 9\-21\-25 (61276) तद्युद्धमभवच्चित्रं घोररूपं च मारिष . प्रेक्षतां प्रीतिजननं सिद्धचारणसेवितम् .. 9\-21\-26 (61277) उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् . अभ्यवर्षदमेयात्मा शरवर्षैः समन्ततः .. 9\-21\-27 (61278) तथैव नकुलः शूरः सौबलस्य सुतं रणे . शरवर्षेण महता समन्तात्पर्यवारयत् .. 9\-21\-28 (61279) तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ . योधयन्तावपश्येतां कृतप्रतिकृतैषिणौ .. 9\-21\-29 (61280) तथैव कृतवर्माणं शैनेयः शत्रुतापनः . योधयञ्शुशुभे राजन्बलिं शक्र इवाहवे .. 9\-21\-30 (61281) दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे . अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः .. 9\-21\-31 (61282) धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् . राजानं योधयामास पश्यतां सर्वधन्विनाम् .. 9\-21\-32 (61283) तयोर्युद्धं महच्चासीत्सङ्ग्रामे भरतर्षभ . प्रभिन्नयोर्यथा सक्तं मत्तयोर्वनहस्तिनोः .. 9\-21\-33 (61284) गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबालान् . विव्याध बहुभिः शूरः शरैः सन्नतपर्वभिः .. 9\-21\-34 (61285) तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः . घोररूपमसंवार्यं निर्मर्यादमवर्तत .. 9\-21\-35 (61286) ते च सम्पीडयामासुरिन्द्रियाणीव बालिशम् . स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे .. 9\-21\-36 (61287) एवं चित्रमभूद्युद्धं तस्य तैः सह भारत . उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो .. 9\-21\-37 (61288) नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा . हया हयैः समासक्ता रथिनो रथिभिः सह .. 9\-21\-38 (61289) सङ्कुलं चाभवद्भूयो घोररूपं विशाम्पते .. 9\-21\-39 (61290) इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो . युद्धान्यासन्महाराज घोरांणि च बहूनि च .. 9\-21\-40 (61291) ते समासाद्य समरे परस्परमरिन्दमाः . व्यनदंश्चैव जघ्नुश्च समाताद्य महाहवे .. 9\-21\-41 (61292) तेषां पत्रसमुद्भूतं रजस्तीव्रमदृश्यत . वातेन चोद्धतं राजन्धावद्भिश्चाश्वसादिभिः .. 9\-21\-42 (61293) रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् . रजः सन्ध्याभ्रकलिलं दिवाकरपथं ययौ .. 9\-21\-43 (61294) रजसा तेन सम्पृक्तो भास्करो निष्प्रभः कृतः . सञ्छादिताऽभवद्भूमिस्ते च शूरा महारथाः .. 9\-21\-44 (61295) मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः . वीरशोणितसिक्तायां भूमौ भरतसत्तम .. 9\-21\-45 (61296) उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् .. 9\-21\-46 (61297) ततोऽपश्यमहं भूयो द्वन्द्वयुद्धानि भारत . यथाप्राणं यथाश्रेष्ठं मध्याह्ने वै सुदारुणम् .. 9\-21\-47 (61298) वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः . शब्दश्च तुमुलः सङ्ख्ये शराणां पततामभूत् महावेणुवनस्येव दह्यमानस्य पर्वते .. .. 9\-21\-48 (61299) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकविंशोऽध्यायः .. 21 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-21\-42 पत्रं वाहनम् .. 9\-21\-21 एकविंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 022 .. श्रीः .. 9\.22\. अध्यायः 22 ##Mahabharata - Shalya Parva - Chapter Topics## sa~Nkulayuddham .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-22\-0 (61300) सञ्जय उवाच. 9\-22\-0x (5118) वर्तमाने तदा युद्धे घोररूपे भयानके . अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः .. 9\-22\-1 (61301) तांस्तु सर्वानयन्तेन सन्निवार्य महारथाः . पुत्रास्ते योधयामासुः पाण्डवानामनीकिनीम् .. 9\-22\-2 (61302) निवृत्ताः सहसा योधास्तव पुत्रजयैपिणः . सन्निवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम् . तावकानां परेषां च देवासुररणोपभम् .. 9\-22\-3 (61303) परेषां तावकानां च नासीत्कश्चित्पराङ्मुखः .. 9\-22\-4 (61304) अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम् . तेषां क्षयो महानासीद्युध्यतामितरेतरम् .. 9\-22\-5 (61305) ततो युधिष्ठिरो राजा क्रोधेन महता युतः . जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान् .. 9\-22\-6 (61306) त्रिभिः शारद्वतं विद्व्वा रुक्मपुङ्खैः शिलाशितैः . चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः .. 9\-22\-7 (61307) अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् . अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् .. 9\-22\-8 (61308) ततो दुर्योधनो राजा रथान्सप्तशतान्रणे . प्रैषयद्यत्र राजाऽसौ धर्मपुत्रो युधिष्ठिरः .. 9\-22\-9 (61309) ते रथा रथिभिर्युक्ता मनोमारुतरंहसः . अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति .. 9\-22\-10 (61310) ते समन्तान्महाराज परिवार्य युधिष्ठिरम् . अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम् .. 9\-22\-11 (61311) तं दृष्ट्वा धर्मराजानं कौरवेयैस्तथावृतम् . नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः .. 9\-22\-12 (61312) रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतैः . आजग्मुरथ रक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् .. 9\-22\-13 (61313) ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः . पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः .. 9\-22\-14 (61314) रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् . पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन् .. 9\-22\-15 (61315) तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः . न च तत्तादृशं दृष्टं नैव चापि परिश्रुतम् .. 9\-22\-16 (61316) वर्तमाने तदा युद्धे निर्मर्यादे समन्ततः . वध्यमानेषु योधेषु तावकेष्वितरेषु च .. 9\-22\-17 (61317) विनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः . उत्क्रुष्टैः सिंहनादैश्च गर्जितैश्चैव धन्विनाम् .. 9\-22\-18 (61318) अतिप्रवृत्ते युद्धे च छिद्यमानेषु मर्मसु . धावमानेषु योधेषु जयगृद्धिषु मारिष .. 9\-22\-19 (61319) संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे . वह्नीनामुत्तमस्त्रीणां सीमन्तोद्धरणे कृते .. 9\-22\-20 (61320) निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे . प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः .. 9\-22\-21 (61321) चचाल शब्दं कुर्वाणा सपर्वतवना मही . सदण्डाः सोल्मुका राजन्कीर्यमाणाः समन्ततः .. 9\-22\-22 (61322) उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् . विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः .. 9\-22\-23 (61323) अश्रूणि मुमुचुर्नागा वेपथुं चास्पृशन्भृशम् . एतान्धोराननादृत्य समुत्पातान्सुदारुणान् .. 9\-22\-24 (61324) पुनर्युद्धाय संयत्ताः क्षत्रियास्तस्थुरव्यथाः . रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः .. 9\-22\-25 (61325) ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् . युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान् .. 9\-22\-26 (61326) ततो नः सम्प्रायातानां मद्रयोधास्तरस्विनः . हृष्टाः किलाकिलाशब्दमकुर्वत परे तथा .. 9\-22\-27 (61327) अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः . शरासनानि धुन्वन्तः शरवर्षैरवाकिरन् .. 9\-22\-28 (61328) ततो हतं परैस्तत्र मद्रराजबलं तदा . दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम् .. 9\-22\-29 (61329) गान्धारराजस्तु पुनर्वाक्यमाह ततो बली . निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः .. 9\-22\-30 (61330) अनीकं दशसाहस्रमश्वानां भरतर्षभ . आसीद्गान्धारराजस्य विशालप्रासयोधिनाम् .. 9\-22\-31 (61331) बलेन तेन विक्रम्य वर्तमाने जनक्षये . पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः .. 9\-22\-32 (61332) तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः . अभज्यत महाराज पाण्डूनां सुमहद्बलम् .. 9\-22\-33 (61333) ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात् . अभ्यनोदयदव्यग्रः सहदेवं महाबलम् .. 9\-22\-34 (61334) असौ सुबलपुत्रो नो जघनं पीड्य दंशितः . सैन्यानि सूदयत्येष पश्य पाण्डव दुर्मतिः .. 9\-22\-35 (61335) गच्छ त्वं द्रौपदेयैश्च शकुनिं सौबलं जहि . रथानीकमहं धक्ष्ये पाञ्चालसहितोऽनघ .. 9\-22\-36 (61336) गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया . पादाताश्च त्रिसाहस्राः शकुनिं तैर्वृतो जहि .. 9\-22\-37 (61337) ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः . पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान् .. 9\-22\-38 (61338) पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः . रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम् .. 9\-22\-39 (61339) ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान् . जघान पृष्ठतः सेनां जयगृद्वः प्रतापवान् .. 9\-22\-40 (61340) अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम् . प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान् .. 9\-22\-41 (61341) ते तत्र सादिनः शूराः सौबलस्य महद्बलम् . रणमध्ये व्यतिष्ठन्त शरवर्षैरवाकिरन् .. 9\-22\-42 (61342) तदुद्यतगदाप्रासमकापुरुषसेवितम् . प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव .. 9\-22\-43 (61343) उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन् . न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत .. 9\-22\-44 (61344) शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ . ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः .. 9\-22\-45 (61345) ऋष्टिभिर्विमलाभिश्च तत्रतत्र विशाम्पते . सम्पतन्तीभिराकाशमावृतं बह्वशोभत .. 9\-22\-46 (61346) प्रासानां पततां राजन्रूपमासीत्समन्ततः . शलभानामिवाकाशे तदा भरतसत्तम .. 9\-22\-47 (61347) रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः . हयाः परिपतन्तिस्म शतशोऽथ सहस्रशः .. 9\-22\-48 (61348) अन्योन्यं परिपिष्टाश्च समासाद्य परस्परम् . सुविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः .. 9\-22\-49 (61349) ततोऽभवत्तमो घोरं सैन्येन रजसा वृतम् . तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिन्दम .. 9\-22\-50 (61350) अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति . भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु .. 9\-22\-51 (61351) केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः . अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः .. 9\-22\-52 (61352) मल्ला इव समासाद्य निजघ्नुरितरेतरम् . अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः .. 9\-22\-53 (61353) भूमौ निपतिताश्चान्ये बहवो विजयैषिणः . तत्रतत्र व्यदृश्यन्त पुरुषाः शूरमानिनः .. 9\-22\-54 (61354) रक्तोक्षितैश्छिन्नभुजैरवकृष्टशिरोरुहैः . व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः .. 9\-22\-55 (61355) दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् . साश्वारोहैर्हतैरश्वैरावृते वसुधातले .. 9\-22\-56 (61356) रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः . नानाप्रहरणैर्घोरैः परस्परवधैषिभिः . सुसन्निकृष्टे सङ्ग्रामे हतभूयिष्ठसैनिके .. 9\-22\-57 (61357) स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते . षट्साहस्रैर्हयैः शिष्टेरपायाच्छकुनिस्ततः .. 9\-22\-58 (61358) तथैव पाण्डवानीकं रुधिरेण समुक्षितम् . षट्साहस्रैर्हयैः शिष्टेरपायाच्छ्रान्तवाहनम् .. 9\-22\-59 (61359) अश्वारोहाश्च पाण्डूनामब्रुवन्रुधिरोक्षिताः . सुसन्निकृष्टे सङ्ग्रामे भूयिष्ठे त्यक्तजीविताः .. 9\-22\-60 (61360) न हि शक्यं रथैर्योद्धुं कुत एव महागजैः . रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि .. 9\-22\-61 (61361) प्रतियातो हि शकुनिः स्वमनीकमवस्थितः . न पुनः सौबलो राजा योद्धुमभ्यागमिष्यति .. 9\-22\-62 (61362) ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः . प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः .. 9\-22\-63 (61363) सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते . एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः .. 9\-22\-64 (61364) ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः . पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् .. 9\-22\-65 (61365) तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाऽभ्यवर्तत . तावकानां परेषां च परस्परवधैषिणाम् .. 9\-22\-66 (61366) ते चान्योन्यमवैक्षन्त तस्मिन्वीरसमागमे . योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः .. 9\-22\-67 (61367) असिभिश्छिद्यमानानां शिरसां लोकसंक्षये . प्रादुरासीन्महाञ्शब्दस्तालानां पततामिव .. 9\-22\-68 (61368) विमुक्तानां शरीराणां छिन्नानां पततां भुवि . सायुधानां च बाहूनामूरूणां च विशाम्पते . आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः .. 9\-22\-69 (61369) निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि . योधाः परिपतन्ति स्म यथाऽऽमिषकृते खगाः .. 9\-22\-70 (61370) अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् . अहम्पूर्वमहम्पूर्वमिति निघ्नन्सहस्रशः .. 9\-22\-71 (61371) संयातेनासनभ्रष्टैरश्वारोहैर्गतासुभिः . हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः .. 9\-22\-72 (61372) स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रगामिनाम् . स्तनतां च मनुष्याणां सन्नद्धानां विशाम्पते .. 9\-22\-73 (61373) शक्त्यृष्टिप्रासशब्दश्च तुमुलः समपद्यत . भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव .. 9\-22\-74 (61374) श्रमाभिभूताः संरब्धा श्रान्तवाहाः पिपासवः . विक्षताश्च शितैः शस्त्रैरभ्यवर्न्तत तावकाः .. 9\-22\-75 (61375) मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः . जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान् .. 9\-22\-76 (61376) बहवश्च गतप्राणाः क्षत्रिया जयगृद्विनः . भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः .. 9\-22\-77 (61377) वृकगृध्रशृगालानां तुमुले मोदनेऽहनि . आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः .. 9\-22\-78 (61378) नराश्वकायैः सञ्छन्ना भूमिरासीद्विशाम्पते . रुधिरोदकचित्रा च भीरूणां भयवर्धिनी .. 9\-22\-79 (61379) असिभिः पट्टसैः शूलैस्तक्षमाणाः पुनःपुनः . तावकाः पाण्वेयाश्च न न्यवर्तन्त भारत .. 9\-22\-80 (61380) प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम् . योधाः परिपतन्ति स्म वमन्तो रुधिरं मुखैः .. 9\-22\-81 (61381) शिरो गृहीत्वा केशेषु कबन्धः स प्रदृश्यते . उद्यम्य च शितं खङ्गं रुधिरेण परिप्लुतम् .. 9\-22\-82 (61382) तथोत्थितेषु बहुषु कबन्धेषु नराधिप . तथा रुधिरगन्धेन योधाः कश्मलमाविशन् .. 9\-22\-83 (61383) मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम् . अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः .. 9\-22\-84 (61384) ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्विनः . पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः .. 9\-22\-85 (61385) कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः . शस्त्रैर्नानाविधैर्जघ्नुर्युद्वपारं तितीर्षवः .. 9\-22\-86 (61386) त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान् . रथाश्वपत्तिद्विरदाः पाण्डवानभिदुद्रुवुः .. 9\-22\-87 (61387) केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम् . निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन् .. 9\-22\-88 (61388) रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः . विमानेभ्यो दिवो भ्रष्टाः सिद्वाः पुण्यक्षयादिव .. 9\-22\-89 (61389) एवमन्योन्यमायत्ता योधा जघ्नुर्महाहवे . पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथा परे .. 9\-22\-90 (61390) एवमासीदमर्यादं युद्वं भरतसत्तम . प्रासासिबाणकलिलं वर्तमाने सुदारुणे .. .. 9\-22\-91 (61391) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे द्वाविंशोऽध्यायः .. 22 .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 023 .. श्रीः .. 9\.23\. अध्यायः 23 ##Mahabharata - Shalya Parva - Chapter Topics## arjunena duryodhanAgarhaNapUrvakaM tatsenAnibarhaNam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-23\-0 (61392) सञ्जय उवाच. 9\-23\-0x (5119) अल्पावशिष्टे सैन्ये तु पाण्डवैर्निहते बले . अश्वैः सप्तसहस्रैस्तु उपावर्तत सौबलः .. 9\-23\-1 (61393) स यात्वा वाहिनीं तूर्णं चोदयानः स्वकान्युधि . युध्यध्वमिति संहृष्टाः पुनःपुनररिन्दमाः .. 9\-23\-2 (61394) अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महाबलः . शकुनेस्तद्वचः श्रुत्वा तमूचुर्भरतर्षभ .. 9\-23\-3 (61395) असौ तिष्ठति कौरव्यो रणमध्ये महाबलः . यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् .. 9\-23\-4 (61396) यत्र ते सतनुत्राणा रथास्तिष्ठन्ति दंशिताः . यत्रैष तुमुलः शब्दः पर्जन्यनिनदोपमः .. 9\-23\-5 (61397) तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् . एवमुक्तस्तु तैर्योधैः शकुनिः सौबलस्तदा .. 9\-23\-6 (61398) प्रययौ तत्र यत्रास्ते पुत्रस्तव नराधिप . सर्वतः संवृतो वीरैः समरे चित्रयोधिभिः .. 9\-23\-7 (61399) ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् . स रथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः .. 9\-23\-8 (61400) दुर्योधनमिदं वाक्यं हृष्टरूपो विशाम्पते . कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम् .. 9\-23\-9 (61401) जहि राजन्रथानीकमश्वाः सर्वे जिता मया . नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः .. 9\-23\-10 (61402) हते तस्मिन्रथानीके पाण्डवेनाभिपालिते . गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा .. 9\-23\-11 (61403) श्रुत्वा तु वचनं तस्य तावका जयगृद्विनः . जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम् .. 9\-23\-12 (61404) बद्वनिस्त्रिंशहस्ताश्च प्रगृहीतशरासनाः . शरासनानि धून्वानाः सिंहनादान्प्रचक्रिरे .. 9\-23\-13 (61405) ततो ज्यातलनिर्धोषः पुनरासीद्विशाम्पते . प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः .. 9\-23\-14 (61406) तान्समीपगतान्दृष्ट्वा जनानुद्यतकार्मुकान् . उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जयः .. 9\-23\-15 (61407) चोदयाश्वानसम्भ्रान्तः प्रविशैतद्बलार्णवम् . अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः .. 9\-23\-16 (61408) अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन . वर्तमानस्य महतः समासाद्य परस्परम् .. 9\-23\-17 (61409) अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् . क्षयमद्य गता युद्धे पश्य दैवं यथाविधम् .. 9\-23\-18 (61410) समुद्रकल्पं च बलं धार्तराष्ट्रस्य माधव . अस्मनासाद्य सञ्जातं गोष्पदोपममच्युत .. 9\-23\-19 (61411) हते भीष्मे धीर्ममासीच्छमः स्यादिति माधव . न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः .. 9\-23\-20 (61412) उक्तं भीष्मेण यद्वाक्यं हितं तथ्यं च माधव . तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः .. 9\-23\-21 (61413) तस्मिंस्तु निहते भीष्मे प्रच्युते पृथिवीपतौ . न जाने कारणं किन्तु येन युद्धमवर्तत .. 9\-23\-22 (61414) मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान् . पतिते शन्तनोः पुत्रे येऽकार्युः संयुगं पुनः .. 9\-23\-23 (61415) अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे . राधेये च विकर्णे च नैव शाम्यति वैशसम् .. 9\-23\-24 (61416) अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते . सपुत्रे वै नरव्याघ्रे नैव शाम्यति वैशसम् .. 9\-23\-25 (61417) श्रुतायुषि हते वीरे जलसन्धे च मागधे . श्रुतायुधे च नृपतौ नैव शाम्यति वैशसम् .. 9\-23\-26 (61418) भूरिश्रवसि शल्ये च साल्ये चैव जनार्दन . आवन्त्येषु च वीरेषु नैव शाम्यति वैशसम् .. 9\-23\-27 (61419) जयद्रथे च निहते राक्षसे चाप्यलायुधे . बाह्लिके सोमदत्ते च नैव शाम्यति वैशसम् .. 9\-23\-28 (61420) भगदत्ते हते शूरे काम्भोजे च सुदारुणे . दुःशासने च निहते नैव शाम्यति वैशसम् .. 9\-23\-29 (61421) दृष्ट्वा विनिहताञ्शूरान्पृथङ्माण्डलिकान्नृपान् . बलिनश्च रणे कृष्ण नैव शाम्यति वैशसम् .. 9\-23\-30 (61422) अक्षौहिणीपतीन्दृष्ट्वा भीमसेननिपातितान् . मोहाद्वा यदि वा लोभान्नैव शाम्यति वैशसम् .. 9\-23\-31 (61423) `हतप्रवीरां विध्वस्तां दृष्ट्वा चेमां चमूं रणे . अलम्बले च निहते नैव शाम्यति वैशसम् .. 9\-23\-32 (61424) भ्रातॄन्विनिहतान्दृष्ट्वा वयस्यान्मातुलानपि . पुत्रान्विनिहतान्दृष्ट्वा नैव शाम्यति वैशसम्'.. 9\-23\-33 (61425) को नु राजकुले जातः कौरवेषु विशेषतः . निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात् .. 9\-23\-34 (61426) गुणतोऽभ्यधिकाञ्ज्ञात्वा बलतः शौर्यतोपि वा . अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम् .. 9\-23\-35 (61427) किन्नु तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः . प्रशमे पाण्डवैः सार्धं सोन्यस्य शृणुयात्कथम् .. 9\-23\-36 (61428) येन शान्तनवो भीष्मो द्रोणो विदुर एव च . प्रत्याख्याताः शंमस्यार्थे किन्नु तस्याद्य भेषजम् .. 9\-23\-37 (61429) मौर्ख्याद्येन पिता वृद्वः प्रत्याख्यातो जनार्दन . तथा माता हितं वाक्यं भाषमाणा हितैषिणी .. 9\-23\-38 (61430) प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः . कुलान्तकरणो व्यक्तं जात एष जनार्दन .. 9\-23\-39 (61431) तथास्य दृश्यते चेष्टा नीतिश्चैव विशाम्पते . नैष दास्यति नो राज्यमिति मे मतिरच्युत .. 9\-23\-40 (61432) उक्तोऽहं बहुशस्तात विदुरेण महात्मना . न जीवन्दास्यते भागं धार्तराष्ट्रः सुयोधनः .. 9\-23\-41 (61433) यावत्प्राणा धरिष्यन्ति धार्तराष्ट्रस्य दुर्मतेः . तावद्युष्मास्वपापेषु प्रचरिष्यति पापकम् .. 9\-23\-42 (61434) न च युक्तोऽन्यथा जेतुमृते युद्धेन माधव . इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः .. 9\-23\-43 (61435) तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः . यदुक्तं वचनं तेन विदुरेण महात्मना .. 9\-23\-44 (61436) यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् . अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः .. 9\-23\-45 (61437) उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने . एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति .. 9\-23\-46 (61438) तदिदं वचनं तेषां निरुक्तं वै जनार्दन . क्षयं याता हि राजानो दुर्योधनकृते भृशम् .. 9\-23\-47 (61439) सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव .. 9\-23\-48 (61440) क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते . वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति .. 9\-23\-49 (61441) तदन्तं हि भवेद्वैरमनुमानेन माधव . एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया . विदुरस्य च वाक्येन चेष्टया च दुरात्मनः .. 9\-23\-50 (61442) तस्माद्याहि चमूं वीर यावद्वन्मि शितैः शरैः . दुर्योधनं महाबाहो वाहिनीं चास्य संयुगे .. 9\-23\-51 (61443) क्षेममद्य करिष्यामि धर्मराजस्य माधव . हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः .. 9\-23\-52 (61444) सञ्जय उवाच. 9\-23\-53x (5120) अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना . तद्बलौघममित्राणामभीतः प्राविशद्बलात् .. 9\-23\-53 (61445) शरासनवनं घोरं शक्तिकण्टकसङ्कुलम् . गदापरिघपाषाणं रथनागमहाद्रुमम् .. 9\-23\-54 (61446) हयपत्तिलताकीर्णं गाहमानो महायशाः . व्यचरत्तत्र गोविन्दो रथेनातिपताकिना .. 9\-23\-55 (61447) ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे . दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः .. 9\-23\-56 (61448) ततः प्रायाद्रथेनाजौ सव्यसाची परन्तपः . किरञ्शरशतांस्तीक्ष्णान्वारिधारा घनो यथा .. 9\-23\-57 (61449) प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम् . इषुभिश्छाद्यमानानां समरे सव्यसाचिना .. 9\-23\-58 (61450) असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि . इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः .. 9\-23\-59 (61451) नरान्नागान्समाहत्य हयांश्चापि विशाम्पते . अपतन्त रणे बाणाः पतङ्गा इव घोषिणः .. 9\-23\-60 (61452) आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः . न प्राज्ञायन्त समरे दिशो वा प्रदिशोपि वा .. 9\-23\-61 (61453) सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः . रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः .. 9\-23\-62 (61454) ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः . पार्थं न प्राजहुर्घारा वध्यमानाः शितैः शरैः .. 9\-23\-63 (61455) शरचापधरः पार्थः प्रज्वलन्निव भास्करः . ददाह समरे योधान्कक्षमग्निरिव ज्वलन् .. 9\-23\-64 (61456) यथा वनान्ते वनपैर्विसृष्टः कक्षं दहेत्कृष्णगतिः सुघोषः . भूरिद्रुमं शुष्कलतावितानं भृशं समृद्धो ज्वलनः प्रतापी .. 9\-23\-65 (61457) एवं स नाराचगणम्प्रतापी शरार्चिरुच्चावचतिग्मतेजाः . ददाह सर्वां तव पुत्रसेना\-\- ममृष्यमाणस्तरसा तरस्वी .. 9\-23\-66 (61458) तस्येषवः प्राणहराः सुमुक्ता नासज्जन्वै वर्मसु रुक्मपुङ्खाः . न च द्वितीयं प्रमुमोच बाणं नरे हये वा परमद्विपे वा .. 9\-23\-67 (61459) अनेकरूपाकृतिभिर्हि बाणइ\-\- र्महारथानीकमनुप्रविश्य . स एव एकस्तव पुत्रस्य सेनां जघान दैत्यानिव वज्रपाणिः .. .. 9\-23\-68 (61460) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे त्रयोविंशोऽध्यायः .. 23 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-23\-42 पापकं प्रचरिष्यति आचरिष्यति धार्तराष्ट्र इति शेषः .. 9\-23\-23 त्रयोविंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 024 .. श्रीः .. 9\.24\. अध्यायः 24 ##Mahabharata - Shalya Parva - Chapter Topics## धृष्टद्युम्नपराजितेन दुर्योधनेनाश्वारोहणेन पलायनम् .. 1 .. अश्वत्थामादिभिस्तदन्वेषणम् .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-24\-0 (61461) सञ्जय उवाच. 9\-24\-0x (5121) युध्यतां यतमानानां शूराणामनिवर्तनाम् . सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः .. 9\-24\-1 (61462) इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः . विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः .. 9\-24\-2 (61463) तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना . सम्प्रदुद्राव सङ्ग्रामात्तव पुत्रस्य पश्यतः .. 9\-24\-3 (61464) पितॄन्भ्रातॄन्परित्यज्य वयस्यानपि चापरे .. 9\-24\-4 (61465) हतधुर्या रथाः केचिद्धतसूतास्तथा परे . भग्नाक्षयुगचक्रेषाः केचिदासन्विशाम्पते .. 9\-24\-5 (61466) अन्येषां सायकाः क्षीणास्तथाऽन्ये बाणपीडिताः . अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः .. 9\-24\-6 (61467) केचित्पुत्रानुपादाय हतभूयिष्ठबान्धवाः . विचुक्रुशुः पितॄंस्त्वन्ये सहायानपरे पुनः .. 9\-24\-7 (61468) बान्धवांश्च नरव्याघ्र भ्रातॄन्सम्बन्धिनस्तथा . दुद्रुवुः केचिदुत्सृज्य तत्रतत्र विशाम्पते .. 9\-24\-8 (61469) बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः . निःश्वसन्ति स्म दृश्यन्ते पार्थबाणहता नराः .. 9\-24\-9 (61470) तानन्ये रथमारोप्य ह्याश्वास्य च मुहूर्तकम् . विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे .. 9\-24\-10 (61471) तानपास्य गताः केचित्पुनरेव युयुत्सवः . कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः .. 9\-24\-11 (61472) पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम् . वर्माणि च समारोप्य केचिद्भरतसत्तम .. 9\-24\-12 (61473) समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च . पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् .. 9\-24\-13 (61474) सज्जयित्वा रथान्केचिद्यथामुख्यं विशाम्पते . आवृत्य पाण्डवानीकं पुनर्युद्धमरोचयन् .. 9\-24\-14 (61475) ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे . त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः .. 9\-24\-15 (61476) आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः . पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् .. 9\-24\-16 (61477) धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः . नाकुलिस्तु शतानीको रथानीकमयोधयन् .. 9\-24\-17 (61478) पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः . अभ्यद्रवत्सुसङ्क्रुद्धस्तावकान्हन्तुमुद्यतः .. 9\-24\-18 (61479) ततस्त्वापततस्तस्य तव पुत्रो जनाधिप . बाणसङ्घाननेकान्वै प्रेषयामास भारत .. 9\-24\-19 (61480) धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना . नाराचैरर्धनाराचैर्बहुभिः क्षिप्रकारिभिः .. 9\-24\-20 (61481) वत्सदन्तैश्च बाणैश्च कर्मारपरिमार्जितैः . अश्वांश्च चतुरो हत्वा बाह्वोरुरसि चार्पितः .. 9\-24\-21 (61482) सोऽतिविद्धो महेष्वासस्तोत्रार्दित इव द्विपः . तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे . सारथेश्चास्य भल्लेन शिरः कायादपाहरत् .. 9\-24\-22 (61483) ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः . अपाक्रामद्वतरथो नातिदूरमरिन्दमः .. 9\-24\-23 (61484) दृष्टा तु हतविक्रान्तं स्वमनीकं महाबलः . तव पुत्रो महाराज प्रययौ यत्र सौबलः .. 9\-24\-24 (61485) ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः . पाण्डवान्रथिनः सर्वान्समन्तात्पर्यवारयन् .. 9\-24\-25 (61486) ते वृताः समरे पञ्च गजानीकेन भारत . अशोभन्त महाराज ग्रहास्तारागणैरिव .. 9\-24\-26 (61487) ततोऽर्जुनो महाराज लब्धलक्षौ महाभुजः . विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः .. 9\-24\-27 (61488) तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः . नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमयोधयत् .. 9\-24\-28 (61489) तत्रैकबाणनिहतानपश्याम महागजान् . पतितान्पात्यमानांश्च निर्भिन्नान्सव्यसाचिना .. 9\-24\-29 (61490) भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः . करेणादाय महतीं गदामभ्यपतद्बली . अथाप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः .. 9\-24\-30 (61491) तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् . वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं च सुस्रुवुः .. 9\-24\-31 (61492) आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे .. 9\-24\-32 (61493) गदया भीमसेनेन भिन्नकुम्भान्निपातितान् . धावमानानपश्याम कुञ्जरान्पर्वतोपमान् .. 9\-24\-33 (61494) प्राद्रवन्कुञ्जरास्ते तु भीमसेनगदाहताः . पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः .. 9\-24\-34 (61495) प्रभिन्नकुम्भांस्तु बहून्द्रवमाणानितस्ततः . पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः .. 9\-24\-35 (61496) युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ . गार्ध्रपत्रैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः .. 9\-24\-36 (61497) धृष्टद्युम्नस्तु समरे पारजित्य नराधिपम् . अपक्रान्ते तव सुते हयपृष्ठे समाश्रिते .. 9\-24\-37 (61498) दृष्ट्वा च पाण्डवान्सर्वान्कुञ्चरैः परिवारितान् . धृष्टद्युम्नो महाराज सहसा समुपाद्रवत् .. 9\-24\-38 (61499) पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ . अदृष्ट्वा तु रथानीके दुर्योधनमरिन्दमम् .. 9\-24\-39 (61500) अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः . अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः .. 9\-24\-40 (61501) तेऽपश्यमाना राजानं वर्तमाने जनक्षये . मन्वाना निहतं तत्र तव पुत्रं महारथाः . विवर्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् .. 9\-24\-41 (61502) आहुः केचिद्वते सूते प्रयातो यत्र सौबलः . हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् .. 9\-24\-42 (61503) अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः . दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति . युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति .. 9\-24\-43 (61504) ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः . शरैः सम्पीड्यमानास्तु नातिव्यक्तमथाब्रुवन् .. 9\-24\-44 (61505) इदं सर्वं बलं हन्मो येन स्म परिवारिताः . एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः .. 9\-24\-45 (61506) श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः . भित्त्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् .. 9\-24\-46 (61507) कृपश्च कृतवर्मा च प्रययौ यत्र सौबलः . रथानीकं परित्यज्य शूराः सुदृढधन्विनः .. 9\-24\-47 (61508) ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरस्कृताः . आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् .. 9\-24\-48 (61509) दृष्ट्वा तु तानापततः सम्प्रहृष्टान्महारथान् . पराक्रान्तास्ततो वीरा निराशा जीविते तदा .. 9\-24\-49 (61510) विवर्णमुखभूयिष्ठमभवत्तावकं बलम् . परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान् .. 9\-24\-50 (61511) राजन्बलेन त्र्यङ्गेन त्यक्त्वा जीवितमात्मनः . आत्मना पञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह .. 9\-24\-51 (61512) तस्मिन्देशे व्यवस्थाय यत्र शारद्वतः स्थितः . सम्प्रद्रुता वयं पञ्च किरीटिशरपीडिताः .. 9\-24\-52 (61513) धृष्टद्युम्नं महारौद्रं तत्र नाभूद्रणो महान् . जितास्तेन वयं सर्वे व्यपयाम रणात्ततः .. 9\-24\-53 (61514) अथापश्यं सात्यकिं तमुपायातं महारथम् . रथैश्चतुः शतैर्वीरो मामभ्यद्रवदाहवे .. 9\-24\-54 (61515) धृष्टद्युम्नादहं मुक्तः कञ्छिछ्रान्तवाहनात् . पतितो माधवानीकं दुष्कृती नरकं यथा .. 9\-24\-55 (61516) तत्र युद्धमभूद्धोरं मुहूर्तमतिदारुणम् .. 9\-24\-56 (61517) सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम् . जीवग्राहमगृह्णान्मां मूर्च्छितं पतितं भुवि .. 9\-24\-57 (61518) ततो मुहूर्तादिव तद्गजानीकमविध्यत . गदया भीमसेनेन नाराचैरर्जुनेन च .. 9\-24\-58 (61519) अभिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः . नातिप्रसिद्धैव गतिः पाण्डवानामजायत .. 9\-24\-59 (61520) रथमार्गं ततश्चक्रे भीमसेनो महाबलः . पाण्डवानां महाराज व्यपाकर्षन्महागजान् .. 9\-24\-60 (61521) अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः . अपश्यन्तो रथानीके दुर्योधनसमरिन्दमम् . राजानं मृगयामासुस्तव पुत्रं महारथम् .. 9\-24\-61 (61522) परित्यज्य च पाञ्चाल्यं प्रयाता यत्र सौबलः . राज्ञोऽदर्शनसंविग्ना वर्तमानो जनक्षये .. .. 9\-24\-62 (61523) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे चतुर्विंशोऽध्यायः .. 24 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-24\-4 सम्प्रदुद्रावेति पूर्वस्थं सम्प्रदुद्रुवुरिति विपरिणामेन सम्बध्यते .. 9\-24\-24 चतुर्विंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 025 .. श्रीः .. 9\.25\. अध्यायः 25 ##Mahabharata - Shalya Parva - Chapter Topics## bhImenAvashiShTAnAM duryodhanAnujAnAM vadhaH .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-25\-0 (61524) सञ्जय उवाच. 9\-25\-0x (5122) गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत . वध्यमाने बले चैव भीमसेनेन संयुगे .. 9\-25\-1 (61525) चरन्तं च प्रपश्यामो भीमसेनमरिन्दमम् . दण्डहस्तं यथा क्रुद्वमन्तकं प्राणहारिणम् .. 9\-25\-2 (61526) समेत्य समरे राजन्हतशेषाः सुतास्तव . अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव . सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् .. 9\-25\-3 (61527) श्रुतर्वा सञ्जयश्चैव जयत्सेनः श्रुतान्तकः . दुर्विमोचनकश्चैव तथा दुर्विषहो बली .. 9\-25\-4 (61528) दुर्मर्षणः सुजातश्च जैत्रो भूरिबलो रविः . इत्येते सहिता भूत्वा तव पुत्राः समन्ततः . भीमसेनमभिद्रुत्य रुरुधुः सर्वतो दिशम् .. 9\-25\-5 (61529) ततो भीमो महाराज स्वरथं पुनरास्थितः . मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु .. 9\-25\-6 (61530) ते कीर्यमाणा भीमेन पुत्रास्तव महारणे . भीमसेनमुपासेदुः प्रवाता इव कुञ्जरम् .. 9\-25\-7 (61531) ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह . क्षुरप्रेण प्रमथ्याशु पातयामास भूतले .. 9\-25\-8 (61532) ततोऽपरेण भल्लेन सर्वावरणभेदिना . श्रुतान्तमवधीद्बीमस्तव पुत्रं महारथः .. 9\-25\-9 (61533) जयत्सेनं ततो विद्वा नाराचेन हसन्निव . पातयामास कौरव्यं रथोपस्थादरिन्दमः . स पपात रथाद्राजन्भूमौ तूर्णं ममार च .. 9\-25\-10 (61534) श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष . शतेन गृघ्रवाजानां शराणां नतपर्वणाम् .. 9\-25\-11 (61535) ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् . त्रीनेतांस्त्रिभिरानर्च्छद्विषाग्निप्रतिमैः शरैः .. 9\-25\-12 (61536) ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः . वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः .. 9\-25\-13 (61537) ततोऽपरेण भल्लेन तीक्ष्णेन च परन्तपः . दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे .. 9\-25\-14 (61538) स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः . गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः .. 9\-25\-15 (61539) दुष्प्रधर्षं ततश्चैव सुजातं च सुतं तव . एकैकं न्यहनत्सङ्ख्ये द्वाभ्यांद्वाभ्यां चमूमुखे . तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ .. 9\-25\-16 (61540) ततः पतन्तं समरे अभिवीक्ष्य सुतं तव . भल्लेन पातयामास भीमो दुर्विपहं रणे .. 9\-25\-17 (61541) स पपात हतो बाहात्पश्यतां सर्वधन्विनाम् .. 9\-25\-18 (61542) दृष्ट्वा तु निहतान्भ्रातॄन्वहूनेकेन संयुगे . अमर्षधशमापसः श्रुतर्वा भीममभ्ययात् .. 9\-25\-19 (61543) विक्षिपन्सुमहच्चापं कार्तखरविभूषितम् . विमृजन्सायकांश्चैव विषाग्निप्रतिमान्वहून् .. 9\-25\-20 (61544) स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे . अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् .. 9\-25\-21 (61545) ततोऽन्यद्धनुरादाय भीमसेनो महाबलः . अवाकिरत्तव सुतं तिष्ठतिष्ठेति चाब्रवीत् .. 9\-25\-22 (61546) महदासीत्तयोर्युद्धं चित्ररूपं भयानकम् . बादृशं समरे पूर्वं तम्भवासवयोर्युधि .. 9\-25\-23 (61547) तयोस्तत्र शितैर्गुक्तैर्यमदण्डनिभैः शरैः . समाच्छकाधारा सर्वा त्वं दिशो विदिशस्तथा .. 9\-25\-24 (61548) अतः श्रुतर्वा सङ्क्रुद्धो धनुरादाय सायकैः . भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् .. 9\-25\-25 (61549) सोऽतिविद्धो महाराज तव पुत्रेण धन्विना . भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः .. 9\-25\-26 (61550) ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष . सारथिं चतुरश्चाश्वाञ्शरैर्निन्ये यमक्षयम् .. 9\-25\-27 (61551) विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः . अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् .. 9\-25\-28 (61552) श्रुतर्वा विरथो राजन्नाददे खङ्गचर्मणी . अथास्याददतः खह्गं शतचन्द्रं च भानुमत् . क्षुरप्रेणं शिरः कायात्पातयामास पाण्डवः .. 9\-25\-29 (61553) छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मना . पपात कायः स्वरथाद्वसुधामनुनादयन् .. 9\-25\-30 (61554) तस्मिन्निपतिते वीरे तावका भयमोहिताः . अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः .. 9\-25\-31 (61555) तानापतत एवाशु हतशेषाद्बलार्णवात् . दंशितान्प्रतिजग्राह भीमसेनः प्रतापवान् .. 9\-25\-32 (61556) ते तु तं वै समासाद्य परिवव्रुः समन्ततः .. 9\-25\-33 (61557) ततस्तु संवृतो भीमस्तावकान्निशितैः शरैः . पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् .. 9\-25\-34 (61558) ततः पञ्चशतान्हत्वा सवरूथान्महारथान् . जघान कुञ्जरानीकं पुनः सप्तशतं युधि .. 9\-25\-35 (61559) हत्वा शतसहस्राणि पत्तीनां परमेषुभिः . वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते .. 9\-25\-36 (61560) भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव . मेने कृतार्थमात्मानं सफलं जन्म च प्रभो .. 9\-25\-37 (61561) तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् . ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप .. 9\-25\-38 (61562) विद्राव्य च कुरून्सर्वांस्तांश्च हत्वा पदानुगान् . दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् .. 9\-25\-39 (61563) हतभूयिष्ठयोधा तु तव सेना विशामम्पते . किञ्चिच्छेषा महाराज कृपणं समपद्यत .. .. 9\-25\-40 (61564) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे पञ्चविंशोऽध्यायः .. 25 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-25\-7 प्रवणादिव कुञ्जरमिति jha.pAThaH .. 9\-25\-25 पञ्चविंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 026 .. श्रीः .. 9\.26\. अध्यायः 26 ##Mahabharata - Shalya Parva - Chapter Topics## कृष्णार्जुनयोः संवादः .. 1 .. सङ्कुलयुद्धम् .. 2 .. भीमेन सुदर्शननाम्नो दुर्योधनानुजस्य वधः .. 3 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-26\-0 (61565) सञ्जय उवाच. 9\-26\-0x (5123) दुर्योधनो महाराज सुदर्शश्चापि ते सुतः . हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ .. 9\-26\-1 (61566) ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् . उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम् .. 9\-26\-2 (61567) शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः . गृहीत्वा सञ्जयं चासौ निवृत्तः शिनिपुङ्गवः .. 9\-26\-3 (61568) परिश्रान्तश्च नकुलः सहदेवश्च भारत . योधयित्वा रणे पापान्धार्तराष्ट्रान्सहानुगान् .. 9\-26\-4 (61569) दुर्योधनमतिक्रम्य त्रय एते व्यवस्थिन्ताः . कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः .. 9\-26\-5 (61570) असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः . दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः .. 9\-26\-6 (61571) असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः . छत्रेण ध्रियामणेन प्रेक्षमाणो मुहुर्मुहुः .. 9\-26\-7 (61572) प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः . एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि .. 9\-26\-8 (61573) गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिन्दम . यावन्न विद्रवन्त्येते तावज्जहि सुयोधन्सम् .. 9\-26\-9 (61574) यातु कश्चित्तुं पाञ्चाल्यं क्षिप्रमागम्यतामिति . परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी .. 9\-26\-10 (61575) हत्वा तव बलं सर्वं सङ्ग्रमे धृतराष्ट्रजः . जितान्पाण्डुसुतान्प्रत्वा रूपं धारयते महत् .. 9\-26\-11 (61576) निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः . ध्रुवमेष्यति सङ्ग्रमे वधायैवात्मनो नृपः .. 9\-26\-12 (61577) एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत् . धृतराष्ट्रसुताः सर्वे हता भीमेन माधव . यावेतावास्थितौ कृष्ण तावद्य नभविष्यतः .. 9\-26\-13 (61578) हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः . मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः .. 9\-26\-14 (61579) हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च . रथानां तु शते शिष्टे द्वे एव तु जनार्दन . दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः .. 9\-26\-15 (61580) अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा . उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः .. 9\-26\-16 (61581) एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव . मोक्षो न नूनं कालात्तु विद्यते भुवि कस्यचित् .. 9\-26\-17 (61582) तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् . अद्याह्ना हि महाराजो हतामित्रो भविष्यति . न हि मे मोक्ष्यते कश्चित्परेषामिह चिन्तये .. 9\-26\-18 (61583) ये त्वद्य समरं कृष्ण न हास्यन्ति मदोत्कटाः . तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः .. 9\-26\-19 (61584) अद्य युद्धे समुत्पन्नं दीर्घं राज्ञः प्रजागरम् . अपनेष्यामि गान्धारिं घातयित्वा शितैः शरैः .. 9\-26\-20 (61585) निकृत्या वै दुराचारो यानि रत्नानि सौबलः . सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् .. 9\-26\-21 (61586) अद्य वेत्स्यन्ति मच्छक्तिं सर्वा नागपुरे स्त्रियः . श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि .. 9\-26\-22 (61587) समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति . अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च मोक्ष्यति .. 9\-26\-23 (61588) नापयाति भयात्कृष्ण सङ्ग्रामाद्यदि चेन्मम . निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् .. 9\-26\-24 (61589) मम ह्येतदपर्याप्तं वाजिबृन्दमरिन्दम . सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् .. 9\-26\-25 (61590) सञ्जय उवाच. 9\-26\-26x (5124) एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना . अचोदयद्धायन्राजन्दुर्योधनबलं प्रति .. 9\-26\-26 (61591) तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः . भीमसेनोऽकर्जुनश्चैव सहदेवश्च मारिष . प्रययुः सिंहनादेन दुर्योधनजिघांसया .. 9\-26\-27 (61592) तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् . सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः .. 9\-26\-28 (61593) सुदर्शनस्त्व मतो भीमसेनं समभ्ययात् . सुशर्मा शकुनिश्चैव युयुधाते किरीटिना .. 9\-26\-29 (61594) सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् .. 9\-26\-30 (61595) ततो हि यत्नतः क्षिप्रं तवं पुत्रो जनाधिप . प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् .. 9\-26\-31 (61596) सोपाविशद्रथोपस्थे तव सुत्रेण ताडितः . रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् .. 9\-26\-32 (61597) प्रतिलभ्य ततः सञ्ज्ञां सहदेवो विशाम्पते . दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत् .. 9\-26\-33 (61598) पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः . शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह .. 9\-26\-34 (61599) तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः . पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ .. 9\-26\-35 (61600) ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः . अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् .. 9\-26\-36 (61601) सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः . ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः .. 9\-26\-37 (61602) शिलाशितेन च विभो क्षुरप्रेण महायशाः . शिरश्चिच्छेद सहसा तप्तकुण्डलभूषणम् .. 9\-26\-38 (61603) सत्येषुमथ चादत्त योधानां मिषतां ततः . यथा सिंहो वने राजन्मृगं परि बुभुक्षितः .. 9\-26\-39 (61604) तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः . विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूओषितान् .. 9\-26\-40 (61605) ततः प्रायात्त्वरन्पार्थो दीर्घकालं सुसंवृतम् . मुञ्जन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति .. 9\-26\-41 (61606) तमर्जुनः पृषत्कानां शतेन भरतर्षभ . पूरयित्वा ततो वाहान्प्राहरत्तस्य धन्विनः .. 9\-26\-42 (61607) ततः शरं समादाय यमदण्डोपमं तदा . सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव .. 9\-26\-43 (61608) स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना . सुशर्माणं समासाद्य बिभेद हृदयं रणे .. 9\-26\-44 (61609) स गतासुर्महाराज पपात धरणीतले . नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् .. 9\-26\-45 (61610) सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् . सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् .. 9\-26\-46 (61611) ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान् . अभ्यगाद्भारतीं सेनां हतशेषां महारथः .. 9\-26\-47 (61612) भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप . सुदर्शनमदृश्यन्तं शरैश्चक्रे हसन्निव .. 9\-26\-48 (61613) ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत् . क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि .. 9\-26\-49 (61614) तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः . परिवव्रू रमे भीमं किरन्तो विविधाञ्शरान् .. 9\-26\-50 (61615) ततस्तु निशितैर्बाणैस्तवानीकं वृकोदरः . इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् .. 9\-26\-51 (61616) ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ .. 9\-26\-52 (61617) तेषु तूत्साद्यमानेषु सेनाध्यक्षा महारथाः . भीमसेनं समासाद्य ततोऽयुध्यन्त भारत .. 9\-26\-53 (61618) स तान्सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः . तथैव तावका राजन्पाण्डवेयान्महारथान् . शरवर्षेण महता समन्तात्पर्यवारयन् .. 9\-26\-54 (61619) व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह . तावकानां च समरे पाण्डवेंयैर्युयुत्सताम् .. 9\-26\-55 (61620) तत्र योधास्तदा पेतुः परस्परसमाहताः . उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान् .. .. 9\-26\-56 (61621) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे षड्विंशोऽध्यायः .. 26 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-26\-17 मोक्षो नूनं कालसृष्टः इति ka.pAThaH .. 9\-26\-26 षड्विंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 027 .. श्रीः .. 9\.27\. अध्यायः 27 ##Mahabharata - Shalya Parva - Chapter Topics## sahadevena shakunyulUkayorvadhaH .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-27\-0 (61622) सञ्जय उवाच. 9\-27\-0x (5125) तस्मिन्प्रवृत्ते सङ्ग्रामे गजवाजिनरश्रो शकुनिः सौबलो राजन्सहदेवं ##xxxxxx##यात् .. 9\-27\-1 (61623) ततोऽस्यापततस्तूर्णं सहदेवः पतापवान् . शरौघान्प्रेषयामास पतङ्गानिव शीघ्रगान् . उलूकं च रणे राजन्विव्याध दशभिः शरैः .. 9\-27\-2 (61624) शकृनिश्च महाराज भीमं विद्ध्वा त्रिभिः शरैः . नवत्या निशितैर्बाणैः सहदेवमवाकिरत् .. 9\-27\-3 (61625) ते शूराः समरे राजन्समासाद्य परस्परम् . विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः . स्वर्णपुङ्खैः शिलधौतैराकर्णप्रहितैः शरैः .. 9\-27\-4 (61626) तेषां चापगुणोत्सृष्टा शरवृष्टिर्विशाम्पते . आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः .. 9\-27\-5 (61627) ततः क्रुद्धो रणे भीमः सहदेवश्च भारत . चेरतुः कदनं सङ्ख्ये कुर्वन्तौ सुमहाबलौ .. 9\-27\-6 (61628) ताभ्यां शरशतैश्छनं तद्बलं तव भारत . सान्धकारमिवाकाशमभवत्तत्रतत्र ह .. 9\-27\-7 (61629) अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशाम्पते . तत्रतत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् .. 9\-27\-8 (61630) निहतानां हयानां च सहैव हयसादिभिः . वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष .. 9\-27\-9 (61631) ऋष्टिभिः शक्तिभिश्चैव सासिप्रासपरश्वथैः . सञ्छन्ना पृथिवी जज्ञे कुसुमैः शबला इव .. 9\-27\-10 (61632) योधास्तत्र महाराज समासाद्य परस्परम् . व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् .. 9\-27\-11 (61633) उद्वृत्तनयनै रोषात्सन्दष्टौष्ठपुटैर्मुखैः . सकुण्डलैर्मही च्छन्ना पद्मकिञ्चल्कसन्निभैः .. 9\-27\-12 (61634) भुजैश्छिन्नैर्महाराज नागराजकरोपमैः . साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वथैः .. 9\-27\-13 (61635) कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि . क्रव्यादगणसञ्छन्ना घोराऽभूत्पृथिवी विभो .. 9\-27\-14 (61636) अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे . प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् .. 9\-27\-15 (61637) एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् . प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् .. 9\-27\-16 (61638) स विह्वलो महाराज रथोपस्थ उपाविशत् .. 9\-27\-17 (61639) सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् . सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत .. 9\-27\-18 (61640) निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः . स निर्भिद्याकरोच्चैव सिंहनादमरिन्दमः .. 9\-27\-19 (61641) तेन शभ्देन वित्रस्ताः सर्वे सहयवारणाः . प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः .. 9\-27\-20 (61642) प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् . निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः .. 9\-27\-21 (61643) इह कीर्ति समाधाय प्रेत्य लोकान्समश्नुते . प्राणाञ्जहाति यो धीरो युद्धे पृष्ठमदर्शयन् .. 9\-27\-22 (61644) एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः . पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् .. 9\-27\-23 (61645) द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः . क्षुब्धसागरसङ्काशः क्षुभितैः सर्वतो दिशम् .. 9\-27\-24 (61646) तांस्ततः पुरतो दृष्ट्वा सौबलस्य पदानुगान् . प्रत्युद्ययुर्महाराज पाण्डवा विजयोद्यताः .. 9\-27\-25 (61647) प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशाम्पते . शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः . धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव .. 9\-27\-26 (61648) अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः . विव्याध नकुलं षष्ट्या भीमसेनं च सप्ताभिः .. 9\-27\-27 (61649) उलूकोऽपि महाराज भीमं विव्याध सप्तभिः . सहदेवं च सप्तत्या परीप्सन्पितरं रणे .. 9\-27\-28 (61650) तं भीमसेनः समरे विव्याध नवभिः शरैः . शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः .. 9\-27\-29 (61651) ते हन्यमाना भीमेन नाराचैस्तैलपायितैः . सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः . पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः .. 9\-27\-30 (61652) ततोऽस्यापततः शूरः सहदेवः प्रतापवान् . उलूकस्य महाराज भल्लेनापाहरच्छिरः .. 9\-27\-31 (61653) स जगाम रथाद्भूमिं सहदेवेन पातितः . रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि .. 9\-27\-32 (61654) पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत . साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् .. 9\-27\-33 (61655) चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् . सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः .. 9\-27\-34 (61656) तानपास्य शरान्मुक्ताञ्शरसङ्घैः प्रताम्पवान् . सहदेवो महाराज धनुश्चिच्छेद संयुगे .. 9\-27\-35 (61657) छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा . प्रगृह्य विपुलं खङ्गं सहदेवाय प्राहिणोत् .. 9\-27\-36 (61658) तमापतन्तं सहसा घोररूपं विशाम्पते . द्विधा चिच्छेद समरे सौबलस्य हसन्निव .. 9\-27\-37 (61659) असिं दृष्ट्वा द्विधा च्छिन्नं प्रगृह्य महतीं गदाम् . प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि .. 9\-27\-38 (61660) ततः शक्तिं महाघोरां कालरात्रीमिवोद्यताम् . प्रेषयामास सक्रुद्धः पाण्डवं प्रति सौबलः .. 9\-27\-39 (61661) तामापतन्तीं सहसा शरैः कनकभूषणैः . त्रिधा चिच्छेद समरे सहदेवो हसन्निव .. 9\-27\-40 (61662) सा पपात त्रिधा च्छिन्ना भूमौ कनकभूषणा . शीर्यमाणा यथा दीप्ता गगनाद्वै शतहदा .. 9\-27\-41 (61663) शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् . दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः .. 9\-27\-42 (61664) अथोत्क्रुष्टं महच्चासीत्पाण्डवैर्जितकाशिभिः . धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाऽभवन् .. 9\-27\-43 (61665) तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् . शरैरनेकसाहस्रैर्वारयामास संयुगे .. 9\-27\-44 (61666) ततो गान्धारकैर्गुप्तं पुष्टैरश्वैर्जये धृतम् . आससाद रमे यान्तं सहदेवोऽथ सौबलम् .. 9\-27\-45 (61667) स्वमंशमवशिष्टं तं संस्मृत्य शकुनिं नृप . रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् .. 9\-27\-46 (61668) अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः . स सौबलमभिद्रुत्य गार्ध्रपत्रैः शिलाशितैः .. 9\-27\-47 (61669) भृशमभ्यहन्त्कुद्धस्तोत्रैरिव महाद्विपम् . उवाच चैनं मेधावी विगृह्य स्मारयन्निव .. 9\-27\-48 (61670) क्षत्रधर्मे स्थिरो भूत्वा युध्यस्व पुरुषो भव . यत्तदा भाषसे मूढ गृह्णन्नक्षान्सभातले . फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते .. 9\-27\-49 (61671) निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा . दुर्योधनः कुलाङ्गारः शिष्टस्त्वं चास्य मातुलः .. 9\-27\-50 (61672) अद्य ते निहनिष्यामि क्षुरेणोन्मथितं शिरः . वृक्षात्फलमिवाविद्वं लगुडेन प्रमाथिना .. 9\-27\-51 (61673) एवमुक्त्वा महाराज सहदेवो महाबलः . सङ्क्रुद्धो रणशार्दूलो वेगेनाभिजगाम तम् .. 9\-27\-52 (61674) अभिगम्य सुदुर्धर्षः सहदेवो युधां पतिः . विकृष्य बलवच्चापं क्रोधेन प्रज्वलन्निव .. 9\-27\-53 (61675) शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः . छत्रं ध्वजं धनुश्चास्य च्छित्त्वा सिंह इवानदत् .. 9\-27\-54 (61676) छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः . कृतो विद्धश्च बहुभिः सर्वमर्मसु सायकैः .. 9\-27\-55 (61677) ततो भूयो महाराज सहदेवः प्रतापवान् . शकुनेः प्रेषयान्मास शरवृष्टिं दुरासदाम् .. 9\-27\-56 (61678) ततस्तु क्रुद्धः सुबलस्य पुत्रो माद्रीसुतं सहदेवं विमर्दे . प्रासेन जाम्बूनदभूषणेन जिघांसुरेकोऽभिपपात शीघ्रम् .. 9\-27\-57 (61679) माद्रीसुतस्तस्य समुद्यतं तं प्रासं सुवृत्तौ च भुजौ रणाग्रे . भल्लैस्त्रिभिर्युगपत्सञ्चकर्त ननाद चोच्चैस्तरसाऽऽजिमध्ये .. 9\-27\-58 (61680) तस्याशुकारी सुसमाहितेन सुवर्णपुङ्खेन दृढायसेन . भल्लेन सर्वावरणातिगेन शिरः शरीरात्प्रममाथ भूयः .. 9\-27\-59 (61681) शरेण कार्तस्वरभूषितेन दिवाकराभेण सुसंहितेन . हृतोत्तमाङ्गो युधि पाण्डवेन पपात भूमौ सुबलस्य पुत्रः .. 9\-27\-60 (61682) स तच्छिरो वेगवता शरेण सुवर्णपुङ्खेन शिलाशितेन . प्रावेरयत्कुपितः पाण्डुपुत्रो यत्तत्कुरूणामनयस्य मूलम् .. 9\-27\-61 (61683) भुजौ सुवृत्तौ प्रचकर्त वीरः पश्चात्कबन्धं रुधिरावसिक्तम् . विस्पन्दमानं निपपात घोरं रथोत्तमात्पार्थिव पार्थिवस्य .. 9\-27\-62 (61684) हृतोत्तमाङ्गं शकुनिं समीक्ष्य भूमौ शयानं रुधिरार्द्रगात्रम् . योधास्त्वदीया भयनष्टसत्वा दिशः प्रजग्मुः प्रगृहीतशस्त्राः .. 9\-27\-63 (61685) प्रविद्रुताः शुष्कमुखा विसञ्ज्ञा गाण्डीवघोषेण समाहताश्च . भयार्दिता भग्नरथाश्वनागाः पदातयश्चैव सधार्तराष्ट्राः .. 9\-27\-64 (61686) ततो रथाच्छकुनिं पातयित्वा मुदान्विता भारत पाण्डवेयाः शङ्कान्प्रदध्युः समरेऽतिहृष्टाः सकेशवाः सैनिकान्हर्षयन्तः .. 9\-27\-65 (61687) तं चापि सर्वे प्रतिपूजयन्तो दृष्ट्वा ब्रुवाणाः सहदेवमाजौ . दिष्ट्या हतो नैकृतिको महात्मा सहात्मजो वीर रणे त्वयेति .. .. 9\-27\-66 (61688) इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे सप्तविंशोऽध्यायः .. 27 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-27\-7 अलङ्कृतमिवाकाशं इति ka.pAThaH .. 9\-27\-49 यत्तदा हृष्यसे मृढ ग्लहन्नक्षैः इति jha.pAThaH .. 9\-27\-27 सप्तविंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 028 .. श्रीः .. 9\.28\. अध्यायः 28 ##Mahabharata - Shalya Parva - Chapter Topics## हतावशिष्टे बले पाण्डवैर्निहते दुर्योधनेन पलायने निर्धारणम् .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-28\-0 (61689) सञ्जय उवाच. 9\-28\-0x (5126) ततः क्रुद्धा महाराज सौबलस्य पदानुगाः . त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन् .. 9\-28\-1 (61690) तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः . भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः .. 9\-28\-2 (61691) शक्त्यृ\-ष्टिप्रासहस्तानां सहदेवं जिघांसताम् . सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः .. 9\-28\-3 (61692) सङ्गृहीतायुधान्बाहून्योधानामभिधावताम् . भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि .. 9\-28\-4 (61693) ते हयाः प्रत्यपद्यन्त वसुधां विगतासवः . चरता लोकवीरेण प्रहताः सव्यसाचिना .. 9\-28\-5 (61694) ततो दुर्योधनो राजा दृष्ट्वा स्वबलसङ्क्षयम् . हतशेषान्समानीय क्रुद्धो रथगणान्बहून् .. 9\-28\-6 (61695) कुञ्जरांश्च हयांश्चैव पादातांश्च समन्ततः . उवाच दुःखितान्सर्वान्धार्तराष्ट्र इदं वचः .. 9\-28\-7 (61696) समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् . पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं न्यवर्तत .. 9\-28\-8 (61697) तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः . अभ्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् .. 9\-28\-9 (61698) तानभ्यापततः शीघ्रं हतशेषान्महारणे . शरैराशीविषाकारैः पाण्डवाः समवाकिरन् .. 9\-28\-10 (61699) तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः . अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत .. 9\-28\-11 (61700) पलायमानं तु भयान्नावतिष्ठति दंशितम् . अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते .. 9\-28\-12 (61701) न प्राज्ञायन्त समरे दिशः सप्रदिशस्तथा . ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः .. 9\-28\-13 (61702) अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत . ततो निःशेषमभवत्तत्सन्यं तव भारत .. 9\-28\-14 (61703) अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत . एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः .. 9\-28\-15 (61704) तेषु राजसहस्रेषु तावकेषु महात्मसु . एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः .. 9\-28\-16 (61705) ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् . विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्यं संयुगे .. 9\-28\-17 (61706) मुदितान्सर्वतः सिद्धान्नर्दमानान्समन्ततः . बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम् .. 9\-28\-18 (61707) दुर्योधनो महाराज कश्मलेनाभिसंवृतः . अपयो मनश्चक्रे विहीनबलवाहनः .. .. 9\-28\-19 (61708) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे अष्टाविंशोऽध्यायः .. 28 .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 029 .. श्रीः .. 9\.29\. अध्यायः 29 ##Mahabharata - Shalya Parva - Chapter Topics## पाण्डवैर्निहतसहायस्य दुर्योधनस्य गदामादाय हदं प्रति प्रस्थानम् .. 1 .. सञ्जयसंहारायासिमुद्यच्छता सात्यकिना व्यासवचनात्तद्विमोचनम् .. 2 .. हास्तिनपुरं गच्छतः सञ्जयस्य मध्येमार्गं दुर्योधनदर्शनम् .. 3 .. तेन तस्मिन्धृतराष्ट्राय स्ववृत्तान्तनिवेदनचोदनपूर्वकं हदं प्रविश्य मायया जलस्तम्भनम् .. 4 .. तत्रागतैर्द्रौणिकृपकृतवर्मभिः सञ्जयाद्दुर्योधनस्य हदप्रवेशं विज्ञाय विलप्य पुनः शिबिरगमनम् .. 5 .. ततो वृद्धपरिजनैर्युयुत्सुना च राजदाराणां नगरप्रापणम् .. 6 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-29\-0 (61709) धृतराष्ट्र उवाच. 9\-29\-0x (5127) निहते मामके सैन्ये निःशेषे शिबिरे कृते . पाण्डवानां बले सूत किन्नु शेषमभूत्तदा .. 9\-29\-1 (61710) एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि सञ्जय . यच्च दुर्योधनो मानी कृतवांस्तनयो मम . वलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः .. 9\-29\-2 (61711) सञ्जय उवाच. 9\-29\-3x (5128) रथानां द्वे सहस्रे तु सप्त नागशतानि च . पञ्च चाश्वसहस्राणि पत्तीनामयुतानि च .. 9\-29\-3 (61712) एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम् . परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः .. 9\-29\-4 (61713) एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः . नापश्यत्समरे कञ्चित्सहायं रथिनां वरः .. 9\-29\-5 (61714) नर्दमानान्परान्दृष्ट्वा स्वबलस्य च सङ्क्षयम् . दृष्ट्वा भरतशार्दूलः कश्मलेनाभिसंवृतः . हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रावद्भयात् .. 9\-29\-6 (61715) एकादशचमूभर्ता पुत्रो दुर्योधनस्तव . गदामादाय तेजस्वी पदातिः प्रस्थितो हदम् .. 9\-29\-7 (61716) नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः . सस्मार वचनं क्षत्रुर्धर्मशीलस्य धीमतः .. 9\-29\-8 (61717) इदं नूनं महाप्राज्ञो विदुरो दृष्ट्वान्पुरा . महद्व्सनमस्माकं क्षत्रियाणां च सर्वशः .. 9\-29\-9 (61718) एवं विचिन्तयानस्तु प्रविविक्षुर्हदं नृपः . दुःखसन्तप्तहृदयो दृष्ट्वा राजन्बलक्षयम् .. 9\-29\-10 (61719) `दशैकाक्षौहिणीभर्ता तदा दुर्योधनोऽपि सन् . प्राप्तवान्व्यसनं तीव्रं दैवं हि बलवत्तरम्'.. 9\-29\-11 (61720) पाण्डवास्तु महाराज धृष्टद्युम्नपुरोगमाः . अभ्यद्रवन्त सङ्क्रुद्धास्तव राजन्बलं प्रति .. 9\-29\-12 (61721) शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम् . सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः .. 9\-29\-13 (61722) तान्हत्वा निशितैर्वाणैः सामात्यान्सह बन्धुभिः . रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत .. 9\-29\-14 (61723) सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे . महावनमिव च्छिन्नमभवत्तावकं बलम् .. 9\-29\-15 (61724) अनेकशतसाहस्रे बले दुर्योधनस्य ह . नान्यो महारथो राजञ्जीवमानो व्यदृश्यत .. 9\-29\-16 (61725) द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः . कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् .. 9\-29\-17 (61726) धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् . किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता .. 9\-29\-18 (61727) धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः . उद्यम्य निशितं खङ्गं हन्तुं मामुद्यतस्तदा .. 9\-29\-19 (61728) तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् . मुच्यतां सञ्जयो जीवन्न हन्तव्यः कथञ्चन .. 9\-29\-20 (61729) द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः . ततो मामब्रवीन्मुक्त्वा स्वस्ति सञ्जय साधय .. 9\-29\-21 (61730) अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः . प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः .. 9\-29\-22 (61731) क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् . एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् .. 9\-29\-23 (61732) स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् . उपप्रैक्षत मां दृष्ट्वा तथा दीनमवस्थितम् .. 9\-29\-24 (61733) तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे . मुहूर्तं नाशकं वक्तुमतिदुःखपरिप्लुतः .. 9\-29\-25 (61734) `यस्य मूर्धाभिषिक्तानां सहस्रमणिमौलिनाम् . आहृत्य च करं सर्वं स्वस्य वेश्म समागतम् .. 9\-29\-26 (61735) चतुःसागरपर्यन्ता पृथिवी रत्नभूषिता . कर्णेनैकेन यस्यार्थे करमाहारिता पुरा .. 9\-29\-27 (61736) यस्याज्ञा परराष्ट्रेषु कर्णेनैव प्रसारिता . नाभवद्यस्य शस्त्रेषु खेदो राज्ञः प्रशासतः .. 9\-29\-28 (61737) आसीनो हास्तिनपुरे क्षेमं राज्यमकण्टकम् . अन्वपालयदैश्वर्यात्कुबेरमपि नास्मरत् .. 9\-29\-29 (61738) भवनाद्भवनं राजन्प्रयातुं पृथिवीपते . देवालयप्रदेशे च पन्था यस्य हिरण्मयः .. 9\-29\-30 (61739) पताकावृतसूर्यांशुतोरणोच्छ्रितशोभिताः . प्रयाणे पृथिवीभर्तुर्धन्यानामभवन्गृहाः .. 9\-29\-31 (61740) आरुह्यैरावतप्रख्यं नागमिन्द्रसमो बली . विभूत्या सुमहत्या यः प्रयाति पृथिवीपते .. 9\-29\-32 (61741) तं भृशक्षतसर्वाङ्गं पद्ध्यामेव धरातले . तिष्ठन्तमेकं दृष्ट्वा तु ममाभूत्क्लेश उत्तमः .. 9\-29\-33 (61742) तस्य चैवंविधस्याद्य जगन्नाथस्य भूपते . आपदप्रतिमैवाभूद्बलीयान्विधिरेव हि'.. 9\-29\-34 (61743) ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा . द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे .. 9\-29\-35 (61744) स मुहूर्तमिव ध्यात्वा प्रतिलभ्य च चेतनाम् . भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः .. 9\-29\-36 (61745) तस्मै तदहमाचक्षे सर्वं प्रत्यक्षदर्शिवान् . भ्रातॄश्च निहतान्सर्वान्सैन्यं च विनिपातितम् .. 9\-29\-37 (61746) त्रयः किल रथाः शिष्टास्तावकानां नराधिप . इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत् .. 9\-29\-38 (61747) स दीर्घमिव निःश्वस्य प्रत्यवेक्ष्य पुनः पुनः . असौ मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत .. 9\-29\-39 (61748) त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय . द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः .. 9\-29\-40 (61749) ब्रूयाः सञ्जय राजानं पज्ञाचक्षुषमीश्वरम् . दुर्योधनस्तव सुतः प्रविष्टो हदमित्युत .. 9\-29\-41 (61750) सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च . पाण्डवैश्च हृते राज्ये को नु जीवेत मादृशः .. 9\-29\-42 (61751) आचक्षीथाः सर्वमिदं मां च मुक्तं महाहवात् . आस्मिंस्तोयहदे गुप्तं जीवन्तं भृशविक्षतम् .. 9\-29\-43 (61752) एवमुक्त्वा महाराज प्राविशत्तं महाहदम् . अस्तम्भयत तोयं च मायया मनुजाधिपः .. 9\-29\-44 (61753) तस्मिन्हदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् . अपश्यं सहितानेकस्तं देशं समुपेयुषः .. 9\-29\-45 (61754) कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् . भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् .. 9\-29\-46 (61755) ते सर्वं मामभिप्रेक्ष्य तूर्णमश्वाननोदयन् . उपयाय तु मामूचुर्दिष्ट्या जीवसि सञ्जय .. 9\-29\-47 (61756) अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् . कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय .. 9\-29\-48 (61757) आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् . तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् .. 9\-29\-49 (61758) हदं चैवाहमाचक्षं यं प्रविष्टो नराधिपः . अश्वत्थामा तु तद्राजन्निशम्य वचनं मम .. 9\-29\-50 (61759) तं हदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् . अहो धिक्स न जानाति जीवतोऽस्मान्नराधिप . पर्याप्ता हि वयं तेन सह योधयितुं परान् .. 9\-29\-51 (61760) ते तु तत्र चिरं कालं विलप्य च महारथाः . प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे .. 9\-29\-52 (61761) ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् . सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः .. 9\-29\-53 (61762) तत्र गुल्माः परिक्षिप्ताः सूर्ये चास्तमिते सति . सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम् .. 9\-29\-54 (61763) ततो वृद्धा महाराज योषितां रक्षिणो नराः . राजदारानुपादाय पययुर्नगरं प्रति .. 9\-29\-55 (61764) तत्र विक्रोशमानानां रुदतीनां च सर्वशः . प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसङ्क्षयम् .. 9\-29\-56 (61765) ततस्ता योषितो राजन्रुदन्त्यो वै मुहुर्मुहुः . कुरर्य इव शब्देन नादयन्त्यो महीतलम् .. 9\-29\-57 (61766) आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत . लुलुचुश्च तदा केशान्क्रोशन्त्यस्तत्रतत्र ह .. 9\-29\-58 (61767) हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च . शोचन्त्यस्तत्र रुरुदुः क्रन्दमाना विशाम्पते .. 9\-29\-59 (61768) ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः . राजदारानुपामन्त्र्य प्रययुर्नगरं प्रति .. 9\-29\-60 (61769) वेत्रव्यासक्तहस्ताश्च द्वाराध्यक्षा विशाम्पते . शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च . समादाय ययुस्तूर्णं नगरं दाररक्षिणः .. 9\-29\-61 (61770) आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे पुनः . स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति .. 9\-29\-62 (61771) अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु . ददृशुस्ता महाराज जना याताः पुरं प्रति .. 9\-29\-63 (61772) ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः . प्रययुर्नगरं तूर्णं हतस्वपतिबान्धवाः .. 9\-29\-64 (61773) आगोपालाविपालेभ्यो द्रवन्तो नगरं प्रति . ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः .. 9\-29\-65 (61774) अपिचैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् . प्रेक्षमाणास्तदाऽन्योन्यमाधावन्नगरं प्रति .. 9\-29\-66 (61775) तस्मिंस्तथा वर्तमाने विद्रवे भृशदारुणे . युयुत्सुः शोकसम्मूढः प्राप्तकालमचिन्तयत् .. 9\-29\-67 (61776) जितो दुर्योधनः सङ्ख्ये पाण्डवैर्भीमविक्रमैः . एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः .. 9\-29\-68 (61777) हताश्च कुरवः सर्वे भीष्मद्रोणपुरः सराः . अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया .. 9\-29\-69 (61778) विद्रुतानि च सर्वाणि शिबिराद्वै समन्ततः . [इतस्ततः पलायन्ते हतनाथा हतौजसः .. 9\-29\-70 (61779) अदृष्टपूर्वा दुःखार्ता भयव्याकुललोचनाः . हरिणा इव वित्रस्ता वीक्षमाणा दिशो दश] .. 9\-29\-71 (61780) दुर्योधनस्य सचिवा ये केचिदवशेषिताः . राजदारानुपादाय प्रययुर्नगरं प्रति . प्राप्तकालमहं मन्ये प्रवेशं तैः सह प्रभो .. 9\-29\-72 (61781) युधिष्ठिरमनुज्ञाय वासूदेवं तथैव च . एतमर्थं महाबाहुरुभयोः सन्न्यवेदयत् .. 9\-29\-73 (61782) तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता . परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् .. 9\-29\-74 (61783) ततः स रथमास्थाय द्रुतमश्वानचोदयत् . संवाहयितवांश्चापि राजदारान्पुरं प्रति .. 9\-29\-75 (61784) तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे . प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः .. 9\-29\-76 (61785) अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् . राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् .. 9\-29\-77 (61786) तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् .. 9\-29\-78 (61787) विदुर उवाच. 9\-29\-79x (5129) दिष्ट्या कुरुक्षये वृत्ते अस्मिंस्त्वं पुत्र जीवसि . विना राज्ञः पर्वेशार्द्वै किमसि त्वमिहागतः . एतद्वै कारणं सर्वं विस्तरेण निवेदय .. 9\-29\-79 (61788) युयुत्सुरुवाच. 9\-29\-80x (5130) निहते शकुनौ तत्र सज्ञातिसुतबान्धवे . हतशेषपरीवारो राजा दुर्योधनस्ततः . स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् .. 9\-29\-80 (61789) अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् . भयव्याकुलितं सर्वं प्राद्रावन्नगरं प्रति .. 9\-29\-81 (61790) ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वतः . वाहनेषु समारोप्य अध्यक्षाः प्राद्रावन्भयात् .. 9\-29\-82 (61791) ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् . प्रविष्टो हास्तिनपुरं रक्षन्लोकस्य वाच्यताम् .. 9\-29\-83 (61792) सञ्जय उवाच. 9\-29\-84x (5131) एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् . प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् . अपूजयदमेयात्मा युयुत्सुं वाक्यमब्रवीत् .. 9\-29\-84 (61793) प्राप्तकालमिदं सर्वं ब्रुवता भरतक्षये . [रक्षितः कुलधर्मश्च सानुक्रोशतया त्वया .. 9\-29\-85 (61794) दिष्ठ्या त्वामिह सङ्ग्राम दस्माद्वीरक्षयात्पुरम् . समागतमपश्याम ह्यंशुमन्तमिव प्रजाः .. 9\-29\-86 (61795) अन्धस्यं नृपतेर्यष्टिर्लुब्धस्यादीर्घदर्शिनः . बहुशो याच्यमानस्य दैवोपहतचेतसः . त्वमेको व्यसनार्तस्य ध्रियसे पुत्र सर्वथा] .. 9\-29\-87 (61796) अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् . एतावदुक्त्वा वचनं विदुरः साश्रुलोचनः . युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् .. 9\-29\-88 (61797) [पौरजानपदैर्दुःखाद्धाहेति भृशनादितम् . निरानन्दं गतश्रीकं हृताराममिवाशयम् . शून्यरूपमपध्वस्तं दुःखाद्दुःखतरोऽभवत् .. 9\-29\-89 (61798) विदुरः सर्वधर्मज्ञो विक्लवेनान्तरात्मना . विवेश नगरे राजन्निशश्वास शनैः शनैः .. 9\-29\-90 (61799) युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा . वन्द्यमानः स्वकैश्चापि नाभ्यनन्दत्सुदुःखितः . चिन्तयानः क्षयं तीव्रं भरतानां परस्परम् .. .. 9\-29\-91 (61800) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे एकोनत्रिंशोऽध्यायः .. 29 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-29\-38 hato duryodhana iti ka.pAThaH .. 9\-29\-39 अहमेकोऽवशिष्टस्तु इति ka.pAThaH .. 9\-29\-29 एकोनत्रिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 030 .. श्रीः .. 9\.30\. अध्यायः 30 ##Mahabharata - Shalya Parva - Chapter Topics## कृपद्गौणिकृतवर्मसु हृदमेत्य दुर्योधनेन भापमाणेषु तत्र यदृच्छोपागतैर्व्याधैस्तद्दर्शनम् .. 1 .. व्याधनिवेदनेन सपरिवारैः पाण्डवैर्ह्रदं प्रत्यागमनम् .. 2 .. तद्दर्शनेन कृपादिभिर्दुर्योधनाभ्यनुज्ञानेन दूरस्थन्यग्नोधतरुमेत्य तन्मूले upaveshanam .. 3 .. duryodhanena punarjalastambhanena hradapraveshanam .. 4 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-30\-0 (61902) `सञ्जय उवाच. 9\-30\-0x (5133) मुहूर्तादिव राजेन्द्र सर्वं शून्यमदृश्यत . मत्तवारणसंघुष्टं शिबिरं विद्रुते बले .. 9\-30\-1 (61903) यत्र शब्देन महता नान्वबुध्यन्महारथाः . तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्यचित्'.. 9\-30\-2 (61904) धृतराष्ट्र उवाच. 9\-30\-3x (5134) हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे . मामकाश्चावशिष्टास्ते किमकुर्वत सञ्जय .. 9\-30\-3 (61905) कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान् . दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा .. 9\-30\-4 (61906) सञ्जय उवाच. 9\-30\-5x (5135) सम्प्राद्रुवत्सु दारेषु क्षत्रियाणां महात्मनाम् . विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः .. 9\-30\-5 (61907) निशम्य पाण्डुपुत्राणां तदा वैजयिनां स्वनम् . विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्विनः . स्थानं नारोचयंस्तत्र ततस्ते हदमभ्ययुः .. 9\-30\-6 (61908) युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे . हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया .. 9\-30\-7 (61909) मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः . यत्नतोऽन्वेषमाणास्ते नैवापश्यञ्जनाधिपम् .. 9\-30\-8 (61910) यदा दुर्योधनो युद्धं त्यक्त्वा पद्भ्यां पराक्रममत् . तं हदं प्राविशच्चापि विष्टभ्यापः स्वमायया .. 9\-30\-9 (61911) यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः . ततः स्वशिबिरं प्राप्य व्यतिष्ठन्त ससैनिकाः .. 9\-30\-10 (61912) ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः . सन्निविष्टेषु पार्थेषु प्रययुस्तं हदं शनैः .. 9\-30\-11 (61913) ते तं हदं समासाद्य यत्र शेते जनाधिपः . अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि .. 9\-30\-12 (61914) राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् . जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि .. 9\-30\-13 (61915) तेषामपि बलं सर्वं हतं दुर्योधन त्वया . प्रतिविद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः .. 9\-30\-14 (61916) न ते वेगं विषहितुं शक्तास्तव विशाम्पते . अस्माभिरपि गुप्तस्य तस्मादुत्तिष्ठ भारत .. 9\-30\-15 (61917) दुर्योधन उवाच. 9\-30\-16x (5136) दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात् . पाण्डुकौरवसम्मर्दाज्जीवमानान्नरर्षभान् .. 9\-30\-16 (61918) विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः . भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः . उदीर्णं च बलं तेषां तेन युद्धं न रोचये .. 9\-30\-17 (61919) न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः . अस्मासु च परा शक्तिर्न तु कालः पराक्रमे .. 9\-30\-18 (61920) विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे . प्रतियोत्स्याम्यहं शत्रूञ्श्वो न स्याच्च श्रमो मम .. 9\-28\-19 (61921) सञ्जय उवाच. 9\-28\-20x (5137) एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम् . उत्तिष्ठ राजन्भद्रं ते विजेष्यामो वयं परान् .. 9\-28\-20 (61922) इष्टापूर्तेन दानेन सत्येन च जपेन च . शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान् .. 9\-28\-21 (61923) मा स्म यज्ञकृतां प्रीतिमाप्नुयां सज्जनोचिताम् . यदीमां रजनीं व्युष्टां न हि हन्मि परान्रणे .. 9\-30\-22 (61924) नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो . उत्तिष्ठ त्वं ब्रवीम्येतत्तन्मे शृणु जनाधिप .. 9\-30\-23 (61925) तेषु सम्बाषमाणेषु व्याधास्तं देशमाययुः . मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया .. 9\-30\-24 (61926) ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः . मांसभारानुपाजह्नुर्भक्त्या परमया विभो .. 9\-30\-25 (61927) ते तत्र धिष्ठितास्तेषां सर्वं तद्वचनं रहः . दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः .. 9\-30\-26 (61928) तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे . निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः .. 9\-30\-27 (61929) तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान् . अयुद्धमनसं चैव राजानं स्थितमम्भसि .. 9\-30\-28 (61930) तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः . व्याधा ह्यजानन्राजेन्द्र सलिलस्थं सुयोधनम् .. 9\-30\-29 (61931) ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव . यदृच्छोपगतास्तत्र राजानं परिमार्गता .. 9\-30\-30 (61932) ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा . अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिव .. 9\-30\-31 (61933) दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः . सुव्यक्तमिह नः ख्यातो हदे दुर्योधनोनृपः .. 9\-30\-32 (61934) तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः . आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम् .. 9\-30\-33 (61935) धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते . शयानं सलिले सर्वे कथयामो धनुर्भृते .. 9\-30\-34 (61936) स नो दास्यति सुप्रीतो धनानि बहुलान्युत . किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा .. 9\-30\-35 (61937) एवमुक्त्वा तु ते व्याधाः सम्प्रहृष्टा धनार्थिनः . मांसभारानुपादाय प्रययुः शिबिरं प्रति .. 9\-30\-36 (61938) पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः . अपश्यमानाः समरे दुर्योधनमवस्थितम् .. 9\-30\-37 (61939) निकृतिज्ञस्य पापस्य तस्याभिगमनेप्सया . चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरे .. 9\-30\-38 (61940) आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् . न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः .. 9\-30\-39 (61941) तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ . चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः .. 9\-30\-40 (61942) `अरिशेषे जीवति तु सन्दिग्धो विजयो भवेत् . राज्यं लभे कथं तद्वि पूजितं विजयादिभिः'.. 9\-30\-41 (61943) अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ . तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो .. 9\-30\-42 (61944) आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् . वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः .. 9\-30\-43 (61945) ते तु पाण्डवमासाद्य भीमसेनं महाबलम् . तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् .. 9\-30\-44 (61946) ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु . धर्मराजाय तत्सर्वमाचचक्षे परन्तपः .. 9\-30\-45 (61947) असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः . संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे .. 9\-30\-46 (61948) तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशाम्पते . अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः .. 9\-30\-47 (61949) तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलहदे . क्षिप्रमेव ततोऽगच्छन्पुरस्कृत्य जनार्दनम् .. 9\-30\-48 (61950) ततः किलकिलाशब्दः प्रादुरासीद्विशाम्पते . पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः .. 9\-30\-49 (61951) सिंहनादांस्ततश्चक्रुः क्ष्वेडाश्च भरतर्षभ . त्वरिताः क्षत्रिया राजन्नुदक्रोशन्परस्परम् .. 9\-30\-50 (61952) ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे . प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः .. 9\-30\-51 (61953) तेषामाशु प्रयातानां रथानां तत्र वेगिनाम् . वभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते .. 9\-30\-52 (61954) दुर्योधनं परीप्सन्तस्तत्रतत्र युधिष्ठिरम् . अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः .. 9\-30\-53 (61955) अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ . धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः .. 9\-30\-54 (61956) उत्तमौजा युधामन्युः सात्यकिश्च महारथः . पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत . हयाश्च सर्वे नागाश्च शतशश्च पदातयः .. 9\-30\-55 (61957) ततः प्राप्तो महाराज धर्मराजः प्रतापवान् . द्वैपायनहदं घोरं यत्र दुर्योधनोऽभवत् .. 9\-30\-56 (61958) शीतामलजलं हृद्यं द्वितीयमिव सागरम् . मायया सलिलं स्तभ्य यत्राभूत्ते स्थितः सुतः .. 9\-30\-57 (61959) अत्यद्भुतेन विधिना दैवयोगेन भारत . सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो. 9\-30\-58 (61960) मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः .. 9\-30\-59 (61961) ततो दुर्योधनो राजा सलिलान्तर्गतो वसन् . शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम् .. 9\-30\-59 (61962) युधिष्ठिरश्च राजेन्द्र तं हदं सह सोदरैः . आजगाम महाराज तव पुत्रवधाय वै .. 9\-30\-60 (61963) महता शङ्खनादेन रथनेमिस्वनेन च . ऊर्ध्वं धुन्वन्महारेणुं कम्पयंश्चापि मेदिनीम् .. 9\-30\-61 (61964) यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः . कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन् .. 9\-30\-62 (61965) इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः . अपयास्यामहे तावदनुजानातु नो भवान् .. 9\-30\-63 (61966) दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र तरस्विनाम् . तथेत्युक्त्वा हदं तं वै माययाऽस्तम्भयत्प्रभो .. 9\-30\-64 (61967) ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः . जग्मुर्दूरे महाराज कृपप्रभृतयो रथाः .. 9\-30\-65 (61968) ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष . न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति .. 9\-30\-66 (61969) विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः . पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः .. 9\-30\-67 (61970) कथं नु युद्धं भविता कथं राजा भविष्यति . कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम् .. 9\-30\-68 (61971) इत्येवं चिन्तयानास्तु रथेभ्योऽश्वान्विमुच्य ते . तत्रासाञ्चक्रिरे राजन्कृपप्रभृतयो रथाः .. .. 9\-30\-69 (61972) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे त्रिंशोऽध्यायः .. 30 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-30\-18 अस्मासु च परा भक्तिर्दर्शिता कार्यगौरवात् . इति ङ. पाठः .. 9\-30\-22 यज्ञकृतां प्रीति यज्ञादिजस्य पुण्यस्य फलम् .. 9\-30\-39 नष्टं अदृश्यत्वं गतं लीनमित्यर्थः .. 9\-30\-30 त्रिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 031 .. श्रीः .. 9\.31\. अध्यायः 31 ##Mahabharata - Shalya Parva - Chapter Topics## युधिष्ठिरेण हदस्थं दुर्योधनं प्रति निष्ठुरोक्तिभिः सन्तर्जनम् .. 1 .. युधिष्ठिरदुर्योधनयोः संवादः .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-31\-0 (61973) सञ्जय उवाच. 9\-31\-0x (5138) ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः . तं हदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् .. 9\-31\-1 (61974) आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनं हदम् . स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् .. 9\-31\-2 (61975) वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः . पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् .. 9\-31\-3 (61976) विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् . दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् .. 9\-31\-4 (61977) निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते . यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम् . तथाप्येनं हतं युद्धे लोका द्रक्ष्यन्ति माधव .. 9\-31\-5 (61978) वासुदेव उवाच. 9\-31\-6x (5139) मायाविन इमां मायां मायया जहि भारत . मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर .. 9\-31\-6 (61979) क्रियाभ्युपायैर्बहुभिर्भायामप्सु प्रयोज्य च . जहि त्वं भरतश्रेष्ठ मायात्मानं सुयोधनम् .. 9\-31\-7 (61980) क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः . क्रियाभ्युपायैर्बलिभिर्बलिर्बद्धो महात्मना .. 9\-31\-8 (61981) क्रियाभ्युपायपूर्वं वै हिरण्याक्षो महासुरः . हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ .. 9\-31\-9 (61982) वृत्रश्च निहतो राजन्क्रिययैव महाबलः . तथा पौलस्त्यतनयो रावणो नाम राक्षसः . रामेण निहतो राजन्सानुबन्धः सहानुगः .. 9\-31\-10 (61983) क्रियया योगमास्थाय तथा त्वमपि विक्रम .. 9\-31\-11 (61984) क्रियाभ्युपायैर्निहतौ मया राजन्पुरातनौ . तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् .. 9\-31\-12 (61985) वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो . सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ .. 9\-31\-13 (61986) क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो . क्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर .. 9\-31\-14 (61987) दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा . क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर .. 9\-31\-15 (61988) सञ्जय उवाच. 9\-31\-16x (5140) इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः . जलस्थं तं महाराज तव पुत्रं महाबलम् . अभ्यभाषत कौन्तेयः प्रहसन्निव भारत .. 9\-31\-16 (61989) सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया . सर्वं क्षत्रं घातयित्वा स्वकुलं च विशाम्पते .. 9\-31\-17 (61990) जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः . उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन .. 9\-31\-18 (61991) स ते दर्पो नरश्रेष्ठ स च मानः क्व ते गतः . यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः .. 9\-31\-19 (61992) सर्वे त्वां शूर इत्येवं जना जल्पन्ति संसदि . व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः .. 9\-31\-20 (61993) उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः . कौरवेयो विशेषेण कुलं जन्म च संस्मर .. 9\-31\-21 (61994) स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः . युद्वात्त्रस्ततरस्तोयं प्रविश्य प्रतितिष्ठसि .. 9\-31\-22 (61995) अयुद्धेन व्यवस्थानं नैष धर्मः सनातनः .. 9\-31\-23 (61996) अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् . कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः .. 9\-31\-24 (61997) इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा . सम्बन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा . घातयित्वा कथं तात हदे तिष्ठति साम्प्रतम् .. 9\-31\-25 (61998) शूरमानी न शूरस्त्वं मृषा वदसि भारत . शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः .. 9\-31\-26 (61999) न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथञ्चन . ब्रूहि वा त्वं यया वृत्त्या शूर त्यजसि सङ्गरम् .. 9\-31\-27 (62000) स त्वमुत्तिष्ठ युध्यस्व विहाय भयमात्मनः . घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन .. 9\-31\-28 (62001) नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया . क्षत्रधर्ममुपाश्रित्य त्वद्विधेन सुयोधन .. 9\-31\-29 (62002) यत्तु कर्णमुपाश्रित्य शकुनिं चापि सौबलम् . दुःशासनं च मोहात्त्वमात्मानं नावबुद्धवान् .. 9\-31\-30 (62003) तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत . कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् .. 9\-31\-31 (62004) क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन . क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् .. 9\-31\-32 (62005) क्व ते कृतास्त्रता याता किं नु शेषे जलाशये . स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत .. 9\-31\-33 (62006) अस्मांस्तु वा पराजित्य प्रशाधि पृथिवीमिमाम् . अथवा निहतोस्माभिर्भूमौ स्वप्स्यसि भारत .. 9\-31\-34 (62007) एष ते परमो धर्मः सृष्टो धात्रा महात्मना . तं कुरुष्व यथातथ्यं पौरुषे स्व व्यवस्थितः .. 9\-31\-35 (62008) सञ्जय उवाच. 9\-31\-36x (5141) एवमुक्तो महाराज धर्मपुत्रेण धीमता . सलिलस्थस्तव सुत इदं वचनमब्रवीत् .. 9\-31\-36 (62009) नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् . न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत .. 9\-31\-37 (62010) अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः . एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम् .. 9\-31\-38 (62011) न प्राणहेतोर्न भयाश्च विषादाद्विशाम्पते . इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् .. 9\-31\-39 (62012) त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव . अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे .. 9\-31\-40 (62013) युधिष्ठिर उवाच. 9\-31\-41x (5142) आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे . तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन .. 9\-31\-41 (62014) हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि . निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि .. 9\-31\-42 (62015) दुर्योधन उवाच. 9\-31\-43x (5143) यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन . त इमे निहताः सर्वे भ्रातरो मे जनेश्वर .. 9\-31\-43 (62016) क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम् . न ह्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् .. 9\-31\-44 (62017) अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर . भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ .. 9\-31\-45 (62018) न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् . द्रोणे कर्णे च संशान्ते निहते च पितामहे .. 9\-31\-46 (62019) अस्त्विदानीमियं राजन्केवला पृथिवी तव . असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् .. 9\-31\-47 (62020) सुहृदस्तादृशान्हत्वा पुत्रान्भ्रातॄन्पितॄनपि . भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः .. 9\-31\-48 (62021) अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः . रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत .. 9\-31\-49 (62022) हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा . एषा ते पृथिवी राजन्भुङ्क्षैनां विगतज्वरः .. 9\-31\-50 (62023) वनमेव गमिष्यामि वसानो मृगचर्मणी . न हि मे निर्जनस्यास्ति जीवितेऽद्य स्पृहा विभो .. 9\-31\-51 (62024) गच्छ त्वं भुङ्क्ष राजेन्द्र पृथिवीं निहतेश्वराम् . हतयोधां नष्टरत्नां शीर्णक्षत्रां यथासुखम् .. 9\-31\-52 (62025) [सञ्जय उवाच. 9\-31\-53x (5144) दुर्योधनं तव सुतं सलिलस्थं महायशाः . श्रुत्वा तु करुणं वाक्यमभाषत युधिष्ठिरः ..] 9\-31\-53 (62026) युधिष्ठिर उवाच. 9\-31\-54x (5145) आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः . नैतन्मनसि मे राजन्वाशितं शकुनेरिव .. 9\-31\-54 (62027) यदि वापि समर्थः स्यास्त्वं दानाय सुयोधन . नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् .. 9\-31\-55 (62028) अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम् . न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः .. 9\-31\-56 (62029) त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् . त्वां तु युद्धे विनिर्जित्य भोक्ताऽस्मि वसुधामिमाम् .. 9\-31\-57 (62030) अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि . त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि .. 9\-31\-58 (62031) धर्मतो याचमानानां प्रशमार्थं कुलस्य नः . वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबालम् .. 9\-31\-59 (62032) किमिदानीं ददासि त्वं को हि ते जित्तविभ्रमः . अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीं .. 9\-31\-60 (62033) न त्वमद्य महीं दातुमीशः कौरवनन्दन . आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि .. 9\-31\-61 (62034) मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम् . सूच्यग्रेणापि यद्भूमेरपि भिद्येत भारत .. 9\-31\-62 (62035) तन्मात्रमपि तन्मह्यं न ददाति पुरा भवान् . स कथं पृथिवीमेतां प्रददासि विशाम्पते .. 9\-31\-63 (62036) सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् .. 9\-31\-64 (62037) एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् . को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम् .. 9\-31\-65 (62038) त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे . पृथिवीं दातुकामोऽपि जीवंस्त्वं नैव मोक्ष्यसे .. 9\-31\-66 (62039) अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् . अथवा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् .. 9\-31\-67 (62040) आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् . संशयः सर्वभूतानां विजये नौ भविष्यति .. 9\-31\-68 (62041) जीवितं त्वयि दुष्प्रापं मयि यत्परिवर्तते . जीवयेयमहं कामं न तु त्वं जीवितुं क्षमः .. 9\-31\-69 (62042) दहने हि कृतो यत्नस्त्वयाऽस्मासु विशेषतः . आशीविषैर्विषैश्चापि जले जापि प्रवेशनैः . त्वया विनिकृता राजन्राज्यस्य हरणेन च .. 9\-31\-70 (62043) अप्रियाणां च वचनैर्द्रौपद्याः कर्षणेन च . एतस्मात्कारणात्पाप जीवितं न विद्यते .. 9\-31\-71 (62044) उत्तिष्ठोत्तिष्ठ युध्यस्व युद्धे श्रेयो भविष्यति .. 9\-31\-72 (62045) एवं तु विविधा वाचो जययुक्ताः पुनःपुनः . कीर्तयन्ति स्म ते वीरास्तत्रतत्र जनाधिप .. .. 9\-31\-73 (62046) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे एकत्रिंशोऽध्यायः .. 31 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-31\-7 कियाभ्युपायैः शत्रुकियानुरूपैः प्रतीकारैर्घर्म्यैरधर्म्यैर्वेत्यर्थः . एतेतु च्छलकारिणश्छलैरेव हन्तव्या इति भावः. माययैव सुयोधनं इति ka.pAThaH .. 9\-31\-11 विक्रम विक्रमं कुरुष्व क्रियया योगमास्थाय हतस्त्वाष्ट्रोऽपि विक्रमात् इति ka.pAThaH .. 9\-31\-12 क्रियाभ्युपायैर्निहतो मयो नाम महासरः . इति ka.pAThaH .. 9\-31\-27 हे शूरेति साधिक्षेपसम्बोधनम् . यया वृत्त्या निमित्तभूतया. वानप्रस्थत्वेन वा न्यस्तशस्त्रत्वेन वा क्लीबत्वेन वा त्वं सङ्गरं त्यजसि तां वृत्तिं ब्रूहि. न त्वं वानप्रस्थोऽसि राज्यार्थिवात्. नापि न्यस्तशस्त्रो गदाधारित्वात्. परिशेषात क्लीबोऽस्मीति मा भाषस्व. युद्धं कुर्विति भावः .. 9\-31\-32 पौरुषं यत्नः . विक्रान्तता शौर्यम्. विस्फूर्जितं गर्जनम् .. 9\-31\-49 हतापत्यस्य भारत इति ka.pAThaH .. 9\-31\-52 निहतत्विषमिति ka.~Na.pAThaH .. 9\-31\-31 एकत्रिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 032 .. श्रीः .. 9\.32\. अध्यायः 32 ##Mahabharata - Shalya Parva - Chapter Topics## युधिष्ठिरकटुभाषणरुष्टेन सुयोधनेन गदयासह हदादुत्थानम् .. 1 .. युधिष्ठिरदुर्योधनयोः संवादः .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-32\-0 (62047) धृतराष्ट्र उवाच. 9\-32\-0x (5146) एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः . प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः .. 9\-32\-1 (62048) न हि सन्तर्जना तेन श्रुतपूर्वा कथञ्चन . राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् .. 9\-32\-2 (62049) [यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा . खेदायैवाभिमानित्वात्सहेत्सैवं कथं गरिः ..] 9\-32\-3 (62050) इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् . प्रसादाद्भ्रियते यस्य प्रत्यक्षं तव सञ्जय .. 9\-32\-4 (62051) स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः . विहीनश्च स्वकैर्भृत्यैर्निर्जिते चावृतो भृशम् .. 9\-32\-5 (62052) स श्रुत्वा कटुका वाचो जययुक्ताः पुनःपुनः . किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय .. 9\-32\-6 (62053) सञ्जय उवाच. 9\-32\-7x (5147) तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः . युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह .. 9\-32\-7 (62054) श्रुत्वा स कटुका वाचो विषमस्थो नराधिपः . दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनःपुनः .. 9\-32\-8 (62055) सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनःपुनः . मनश्चकार युद्धाय राजानं चाभ्यभाषत .. 9\-32\-9 (62056) यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः . अहमेकः परिद्यूनो विरथो हतवाहनः .. 9\-32\-10 (62057) आत्तशस्त्रै रथोपेतैर्बहुभिः परिवास्तिः . कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सह .. 9\-32\-11 (62058) एकैकशश्च मां यूयं योधयध्वं युधिष्ठिर . न ह्येको बहुभिर्वीरैर्न्याय्यो योधयितुं युधि .. 9\-32\-12 (62059) विशेषतो विकवचः श्रान्तश्चापत्समाश्रितः . भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः .. 9\-32\-13 (62060) न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात् . फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथवा पुनः .. 9\-32\-14 (62061) यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः . एकः सर्वानहं क्रुद्धो वारयिष्ये युधि स्थितः .. 9\-32\-15 (62062) धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप . धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् .. 9\-32\-16 (62063) अहमुत्थाय सर्वान्वै प्रतियोत्स्यामि संयुगे . अन्वभ्याशं गतान्सर्वान्निहनिष्यामि भारत .. 9\-32\-17 (62064) अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन् . नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये .. 9\-32\-18 (62065) तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः . अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनां .. 9\-32\-19 (62066) बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः . जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः .. 9\-32\-20 (62067) मद्रराजस्य शल्यस्य भूरिश्रवस एव च . पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च .. 9\-32\-21 (62068) मेत्राणां सुहृदां चैव बान्धवानां तथैव च . प्रानृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह .. 9\-32\-22 (62069) सञ्जय उवाच. 9\-32\-23x (5148) एतावदुक्त्वा वचनं विरराम जनाधिपः . `सलिलान्तर्गतः श्रीमान्पुत्रो दुर्योधनस्तव ..' 9\-32\-23 (62070) युधिष्ठिर उवाच. 9\-32\-24x (5149) दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन . दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज .. 9\-32\-24 (62071) दिष्ट्या शूरोऽसि गान्धारे दिष्ट्या जानासि सङ्गरम् . यस्त्वमेको हि नः सर्वान्सङ्गरे योद्भुमिच्छसि .. 9\-32\-25 (62072) एक एकेन सङ्गम्य यत्ते सम्मतमायुधम् . तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः .. 9\-32\-26 (62073) अयमिष्टं च ते कामं वीर भूयो ददाम्यहम् . हत्वैकं भव नो राजा हतो वा स्वर्गमाप्नुहि .. 9\-32\-27 (62074) दुर्योधन उवाच. 9\-32\-28x (5150) एकश्चेद्योद्भुमाक्रन्दे वरोऽद्य मम दीयताम् . आयुधानामियं चापि मता मे सतं गदा .. 9\-32\-28 (62075) भ्रातणां भवतामेकः शक्यं मां योऽभिमन्यते . पदातिर्गदया सङ्ख्ये स युध्यतु मया सह .. 9\-32\-29 (62076) वृत्तानि रथयुद्धानि विचित्रामि पदेपदे . इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत् .. 9\-32\-30 (62077) अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः . युद्धानामपि पर्यायो भवत्वनुमते तव .. 9\-32\-31 (62078) गदया त्वां महाबाहो विजेष्यामि सहानुजम् . पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः . न हि मे सम्भ्रामो जातु शक्रादपि युधिष्ठिर .. 9\-32\-32 (62079) युधिष्ठिर उवाच. 9\-32\-33x (5151) उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन . एक एकेन सङ्गम्य संयुगे गदया बली .. 9\-32\-33 (62080) पुरुषो भव गान्धारे युध्यस्व सुसमाहितः . अद्य ते जीवितं नास्ति यदीन्द्रोपि तवाश्रयः .. 9\-32\-34 (62081) सञ्जय उवाच. 9\-32\-35x (5152) एतत्स नरशार्दूलो नामृष्यत तवात्मजः . सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् .. 9\-32\-35 (62082) तथाऽसौ वाक्प्रतोदेन तुद्यमानः पुनःपुनः . वचो न ममृषे राजन्नुत्तमाश्वः कशामिव .. 9\-32\-36 (62083) सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान् . अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम् . अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् .. 9\-32\-37 (62084) स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् . उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिवानिव .. 9\-32\-38 (62085) ततः शैक्यायसीं गुर्वी जातरूपपरिष्कृताम् . गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः .. 9\-32\-39 (62086) गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् . प्रजानामिव सङ्क्रुद्धं शूलपाणिमिव स्थितम् .. 9\-32\-40 (62087) *सगदो भारतो भाति प्रतपन्भास्करो यथा*.. 9\-32\-41 (62088) तमुत्तीर्णं महाबाहुं गदाहस्तमरिन्दमम् . मेनिरे सर्वभूतानि दण्डपाणिमिवान्तकम् .. 9\-32\-42 (62089) वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् . ददृशुः शर्वपाञ्चालाः पुत्रं तव जनाधिप .. 9\-32\-43 (62090) तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः . पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः .. 9\-32\-44 (62091) अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव . उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् .. 9\-32\-45 (62092) त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः . प्रत्युवाच ततस्तान्वै पाण्डवान्सह केशवान् .. 9\-32\-46 (62093) दुर्योधन उवाच. 9\-32\-47x (5153) अस्यावहासस्य फलं प्रतिमोक्ष्यथ पाण्डवाः . गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् .. 9\-32\-47 (62094) उत्थिन्तश्च जलात्तस्मात्पुत्रो दुर्योधनस्तव . अतिष्ठत गदापाणी रुधिरेण समुक्षितः .. 9\-32\-48 (62095) तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् . शरीरं स्म तदा भाति स्रवन्निव महीधारः .. 9\-32\-49 (62096) तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः . वैवस्वतमिव क्रुद्धं शूलपाणिमिव स्थितम् .. 9\-32\-50 (62097) स मेघनिनदो हर्षान्नर्दन्निव च गोवृषः . आजुहाव ततः पार्थान्गदया युधि वीर्यवान् .. 9\-32\-51 (62098) दुर्योधन उवाच. 9\-32\-52x (5154) एकैकेन च मां यूयमासीदत युधिष्ठिर . न ह्येको बहुभिर्न्याय्यो वीरो योधयितुं युधि .. 9\-32\-52 (62099) न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः . भृशं विक्षतगात्रश्च हतवाहनसैनिकः .. 9\-32\-53 (62100) [अवश्यमेव योद्वव्यं सर्वैरेव मया सह . युक्तं त्वयुक्तमित्येतद्वेत्सि त्वं चैव सर्वदा] .. 9\-32\-54 (62101) युधिष्ठिर उवाच. 9\-32\-55x (5155) मा भूदियं तव प्रज्ञा कथमेकं सुयोधन . यदाऽभिमन्युं बहवो जघ्नुर्युधि महारथाः .. 9\-32\-55 (62102) [क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिर्घृणम् . अन्यथा तु कथं हन्युरभिमन्युं तथागतम् .. 9\-32\-56 (62103) सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः . न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा .. 9\-32\-57 (62104) यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु . तदाऽभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम् .. 9\-32\-58 (62105) सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम् . पदस्थः पिहितं द्वारं परलोकस्य पश्यति ..] 9\-32\-59 (62106) आमुञ्च कवचं वीर मूर्धजान्यमयस्व च . यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत .. 9\-32\-60 (62107) इममेकं च ते कामं वीर भूयो ददाम्यहम् . पञ्चानां पाण्डवेयानां येन त्वं योद्धुमिच्छसि .. 9\-32\-61 (62108) तं हत्वा वै भवाराजा हतो वा स्वर्गमाप्नुहि . ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् .. 9\-32\-62 (62109) सञ्जय उवाच. 9\-32\-63x (5156) ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम् . विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् .. 9\-32\-63 (62110) सोऽवबद्वशिरस्त्राणः शुभकाञ्चनवर्मभृत् . रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव .. 9\-32\-64 (62111) सन्नद्धः सगतो राजन्सज्जः सङ्ग्राममूर्धनि . अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव .. 9\-32\-65 (62112) भ्रातॄणां भवतामेको युध्यतां गदया मया . सहदेवेन वा योत्स्ये भीमेन नकुलेन वा .. 9\-32\-66 (62113) अथवा फल्गुनेनाद्य त्वया वा भरतर्षभ . योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे .. 9\-32\-67 (62114) अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम् . गदया पुरुषव्याघ्र हेमपट्टनिबद्धया .. 9\-32\-68 (62115) गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तये . गदया वो हनिष्यामि सर्वानेव समागतान् .. 9\-32\-69 (62116) न मे समर्थाः सर्वे वै योद्धुं न्यायेन केचन . न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः . अथवा सफलं ह्येतत्करिष्ये भवतां पुरः .. 9\-32\-70 (62117) अस्मिन्महूर्ते सत्यं वा मिथ्या वै तद्भविष्यति.] गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह .. .. 9\-32\-71 (62118) इति श्रीमन्महाभारते शल्यपर्वणि द्वात्रिंशोऽध्यायः .. 32 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-32\-3 आतपत्रेण दुर्योधनः सूर्याद्रक्षित इत्येष प्रवादोऽपि यस्य न स इति भावः .. 9\-32\-10 परिद्यूनः परिश्रान्तः .. 9\-32\-27 नः अस्माकं पञ्चानां मध्ये एकमपि हत्वा त्वं राजा भवेत्यन्वयः .. 9\-32\-34 अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः इति ka.~Na.pAThaH .. 9\-32\-56 क्षत्रधर्मं अस्तीति शेषः . धर्मोऽस्त्री पुण्यआचारे इति मेदिनी .. 9\-32\-32 द्वात्रिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 033 .. श्रीः .. 9\.33\. अध्यायः 33 ##Mahabharata - Shalya Parva - Chapter Topics## युधिष्ठिरेण दुर्योधनम्प्रति स्वेष्वन्यतमपराजयेनापि तस्य राज्यप्राप्तिवचने कृष्णेन तम्प्रति सकोपं भीमेनापि दुर्योधनप राजये स्वस्य संशयोक्तिः .. 1 .. भीमेन कृष्णम्प्रति स्वसामर्थ्यप्रकथनपूर्वकं स्वेन दुर्योधनवधस्य सुकरत्वे कथिते कृष्णादिभिस्तत्प्रशंसनम् .. 2 .. भीमदुर्योधनयोर्वीरवादपुर्वकं युद्धोद्यमः .. 3 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-33\-0 (62119) सञ्जय उवाच. 9\-33\-0x (5157) एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः . युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम् .. 9\-33\-1 (62120) यदी नाम ह्ययं यूद्धे वरयेत्त्वां युधिष्ठिर . अर्जुनं नकुलं चैव सहदेवमथापि वा .. 9\-33\-2 (62121) किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् . एकमेव निहत्याजौ भव राजा कुरुष्विति .. 9\-33\-3 (62122) एतेन हि कृता योग्या वर्षाणीह त्रयोदश . आयसे पुरुषे राजन्भीमसेनजिघांसया .. 9\-33\-4 (62123) कथं नाम भवेत्कार्यमस्माद्वि भरतर्षभ . साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम .. 9\-33\-5 (62124) नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे . ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः .. 9\-33\-6 (62125) तदिदं द्यूतमारब्धं पुनरेव यथा पुरा . विषमं शकुनेश्चैव तव चैव विशेषतः .. 9\-33\-7 (62126) बली भीमः समर्थश्च कृती राजा सुयोधनः . बलवान्वा कृती वेति कृती राजन्विशिष्यते .. 9\-33\-8 (62127) सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः . न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् .. 9\-33\-9 (62128) कोऽनु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा . [कृच्छ्रप्राप्तेन च तथा हारयेद्राज्यमागतम्.] पातितश्चैकबाणेन शोचयेदेवमाहवे .. 9\-33\-10 (62129) न हि पश्यामि तं लोके योऽद्य दुर्योधनं रणे . गदाहस्तं विजेतुं वै शक्तः स्यादमरोपि हि .. 9\-33\-11 (62130) फल्गुनो वा भवान्वाथ माद्रीपुत्रावथापि वा . न समर्थानहं मन्ये गदाहस्तस्य संयुगे .. 9\-33\-12 (62131) न त्वं भीमो न नकुलः सहदेवोऽथ फल्गुनः . जेतुं न्यायेन शक्तो वै कृती राजा सुयोधनः .. 9\-33\-13 (62132) स कथं वदसे शत्रुं युध्यस्व गदयेति हि . एकं च नो निहत्याजौ भव राजेति भारत .. 9\-33\-14 (62133) वृकोदरं समासाद्य संशयो वै जये हि नः . न्यायतो युध्यमानानां कृती ह्येष महाबलः .. 9\-33\-15 (62134) [नूनं न राज्यभागेषा पाण्डोः कुन्त्याश्च सन्ततिः . अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः ..] 9\-33\-16 (62135) भीमसेन उवाच. 9\-33\-17x (5158) मधुसूदन माकार्षीविषादं यदुनन्दन . अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् .. 9\-33\-17 (62136) अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः . विजयो वै ध्रुवः कृष्ण धर्मराजस्य दृश्यते .. 9\-33\-18 (62137) अध्यर्धेन गुणेनेयं गदा गुरुतरी मम . न तथा धार्तराष्ट्रस्य माकार्षीर्माधव व्यथाम् .. 9\-33\-19 (62138) अनया गदयानाहं संयुगे योद्धुमुत्सहे . भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन .. 9\-33\-20 (62139) सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि . योधयेयं रणे कृष्ण किमुताद्य सुयोधनम् .. 9\-33\-21 (62140) सञ्जय उवाच. 9\-33\-22x (5159) तथा सम्भाषमाणं तु वासुदेवो वृकोदरम् . हृष्टः सम्पूजयामास वचनं चेदमब्रवीत् .. 9\-33\-22 (62141) त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः . निहतारिः स्वकां दीप्तां श्रियं प्राप्नोत्यसंशयम् .. 9\-33\-23 (62142) त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे . राजानो राजपुत्राश्च नागाश्च विनिपातिताः .. 9\-33\-24 (62143) कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा . त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन .. 9\-33\-25 (62144) हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् . धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः .. 9\-33\-26 (62145) त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति . त्वमस्य सक्थिनी भंक्त्वा प्रतिज्ञां पालयिष्यसि .. 9\-33\-27 (62146) यत्नेन ह त्वया पापो योद्धव्यो धृतराष्ट्रजः . कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा .. 9\-33\-28 (62147) ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् . विविधाभिश्च तं वाग्भिर्भिमसेनं जनेश्वर .. 9\-33\-29 (62148) पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः . तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् .. 9\-33\-30 (62149) ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् . सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् .. 9\-33\-31 (62150) अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे . न हि शक्तो रणे जेतुं मामेष पुरुषाधमः .. 9\-33\-32 (62151) अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् . सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः .. 9\-33\-33 (62152) शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् . निहते गदया पापे अद्य राजन्सुखी भव .. 9\-33\-34 (62153) अद्य कीर्तिमयीं मालां प्रितमोक्ष्ये तवानघ . प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः .. 9\-33\-35 (62154) राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् . स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् .. 9\-33\-36 (62155) इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् . उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् .. 9\-33\-37 (62156) [तदाह्वानममृष्यन्वै तव पुत्रोऽतिवीर्यवान् . प्रत्युपस्थित एवाशु मत्तो मत्तमिव द्विपम् .. 9\-33\-38 (62157) गदाहस्तं तव सुतं युद्धाय समुपस्थितम् . ददृशुः पाण्डवाः सर्वे कैलासमिव शृङ्गिणम्] .. 9\-33\-39 (62158) तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम् . वियूथमिव मातङ्गं समहृष्यन्त पाण्डवाः .. 9\-33\-40 (62159) [न सम्भ्रमो न च भयं न च ग्लानिर्न च व्यथा . आसीद्दुर्योधनस्यापि स्थितः सिंह इवाहवे] .. 9\-33\-41 (62160) समुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गियाम् . भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् .. 9\-33\-42 (62161) राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् . स्मर तद्दुष्कृतं कर्मं यद्भूतं वारणावते. 9\-33\-43 (62162) द्रौपदी च परामृष्टा समामध्ये रजस्वला . द्यूते च वञ्चितो राजा शकूनेर्बुद्धिलाघवात् .. 9\-33\-44 (62163) यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि . अनागासु च पार्थेषु तस्य पश्य महत्फलम् .. 9\-33\-45 (62164) त्वत्कृते निहतः शेते शरतल्पे महायशाः . याङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः .. 9\-33\-46 (62165) हतो द्रोणश्च कर्णश्च इतः शल्यः प्रतापवान् . वैराग्नेरादिकर्ता च शकुनिर्निहतो रणे .. 9\-33\-47 (62166) भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः . राजानश्च हताः शूराः समरेष्वनिवर्तिनः .. 9\-33\-48 (62167) एते चान्ये च निहता बहवः क्षत्रियर्षभाः . प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः .. 9\-33\-49 (62168) अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः . त्वामप्यद्य हनिष्यामि गदया नात्र संशयः .. 9\-33\-50 (62169) अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप . राज्याशां विपुलां चापि पाण्डवेषु च दुष्कृतम् .. 9\-33\-51 (62170) दुर्योधन उवाच. 9\-33\-52x (5160) किं कत्थितेन बहुना युध्यस्वाद्य मया सह . अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर .. 9\-33\-52 (62171) किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् . हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् .. 9\-33\-53 (62172) गदिनं कोऽद्य मां पाप हन्तुमुत्सहते रिपुः . न्यायतो युध्यमानश्च देवेष्वपि पुरन्दरः .. 9\-33\-54 (62173) मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् . दर्शयस्व बलं युद्धे यावन्नासून्निहन्मि ते .. 9\-33\-55 (62174) तस्य तद्वचनं श्रुत्वा पाण्डवाः सहसृञ्जयाः . सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः .. 9\-33\-56 (62175) उन्मत्तमिव मातङ्गं तलशब्देन मानवाः . भूयः संहर्षयामासू राजन्दुर्योधनं द्विषः .. 9\-33\-57 (62176) बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् . शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम् .. .. 9\-33\-58 (62177) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रयस्त्रिंशोऽध्यायः .. 33 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-33\-4 योग्या अभ्यासः . योग्यः प्रवीणेत्याद्युपक्रम्य स्त्र्यभ्यासार्कयोषितोरिति मेदिनी .. 9\-33\-7 शकुनेश्च तव च यथापुरा तथैवेदमिति सम्बन्धः .. 9\-33\-10 पणित्वा चैकपाणेन रोचयेदेव माहवम् इति jha.pAThaH .. 9\-33\-33 त्रयस्त्रिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 034 .. श्रीः .. 9\.34\. अध्यायः 34 ##Mahabharata - Shalya Parva - Chapter Topics## ##xxxxxxxxxx## .. 1 .. tasminpANDhavAdibhirarchitopaviShTe punargadAyuddhArambhaH .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-16\-0 (62178) sa~njaya uvAcha. 9\-16\-0x (5161) ##xxxxxxxxxxx##susaMvR^itte sudAruNe . ##xxxxxxxxxxx## पाण्डवेषु महात्मसु .. 9\-16\-1 (62179) ततस्तालध्वजके रामस्तयोर्युद्ध उपस्थिते . श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः .. 9\-16\-2 (62180) तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः . उपगम्योपसङ्गृह्य विधिवत्प्रत्यपूजयन् .. 9\-16\-3 (62181) पूजयित्वा ततः पश्चादिदं वचनमब्रुवन् . शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव .. 9\-16\-4 (62182) अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम् . दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् .. 9\-16\-5 (62183) राम उवाच. 9\-16\-6x (5162) चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै . पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः . शिष्ययोर्वै गदायुद्धं द्रुष्टुकामोऽस्मि माधव .. 9\-16\-6 (62184) ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् . स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम् .. 9\-16\-7 (62185) कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् . सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ .. 9\-16\-8 (62186) माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः . अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम् .. 9\-16\-9 (62187) भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप . तथैव चोद्यतगदौ पूजयामासतुर्बलम् .. 9\-16\-10 (62188) स्वागतेन च ते तत्र प्रतिपूज्य पुनःपुनः . पश्य युद्धं महाबाहो इति ते राममब्रुवन् .. 9\-16\-11 (62189) एवमुचुर्महात्मानं रौहिणेयं नराधिपाः .. 9\-16\-12 (62190) परिष्वज्य तदा रामः पाण्डवान्सह सृञ्जयान् . अपृच्छत्कुशलं सर्वान्पार्थिवांश्चामितौजसः . तथैव ते समासाद्य पप्रच्छुस्तमनामयम् .. 9\-16\-13 (62191) प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महात्मनः . कृत्वा कुशलसम्प्रश्नं संविदं च यथावयः .. 9\-16\-14 (62192) जनार्दनं सात्यकिं च प्रेम्णा सम्परिषस्वजे . मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत .. 9\-16\-15 (62193) तौ च तं विधिवद्राजन्पूजयामासतुर्गुरुम् . ब्रह्माणामिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ .. 9\-16\-16 (62194) ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम् . इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत .. 9\-16\-17 (62195) तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः . न्यविशत्परमप्रीतः पूज्यमानो महारथैः .. 9\-16\-18 (62196) स बभौ राजमध्यस्थो नीलवासाः सितप्रभः . दिवीव नक्षत्रगणैः परिवीतो निशाकरः .. 9\-16\-19 (62197) ततस्तयोः सन्निपातस्तुमुलो रोमहर्षणः . आसीदन्तकरो राजन्वैरस्यान्तं विधित्सतोः .. .. 9\-16\-20 (62198) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवशपर्वणि अष्टादशदिवसयुद्धे चतुस्त्रिंशोऽध्यायः .. 34 .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 035 .. श्रीः .. 9\.35\. अध्यायः 35 ##Mahabharata - Shalya Parva - Chapter Topics## janamejayena वैशम्पायनम्प्रति बलरामस्य तीर्थयात्राप्रकारप्रश्नः .. 1 .. तेन तम्प्रति तत्कथनमुपक्रम्य प्रभासतीर्थस्य तत्पदवाच्यत्वे hetukathanam .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-35\-0 (62199) janamejaya उवाच. 9\-35\-0x (5163) पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते . आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः .. 9\-35\-1 (62200) साहाय्यं धार्तराष्ट्रस्य न च कर्ताऽस्मि केशव . न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् .. 9\-35\-2 (62201) एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः . तस्य चागमनं भूयो ब्रह्मञ्शं सितुमर्हसि .. 9\-35\-3 (62202) आख्याहि मे विस्तरशः कथं राम उपस्थितः . कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम .. 9\-35\-4 (62203) वैशम्पायन उवाच. 9\-35\-5x (5164) उपप्लाव्ये निविष्टेषु पाण्डवेषु महात्मसु . प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः .. 9\-35\-5 (62204) शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् .. स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च. 9\-35\-6 (62205) उक्तवान्वचनं पथ्यं हितं चैव विशेषतः .. 9\-35\-7 (62206) न च तत्कृतवान्राजा यथाऽख्यातं हि तत्पुरा .. 9\-35\-8 (62207) अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः . आगच्छत महाबाहुरुपप्लाव्यं जनाधिप .. 9\-35\-9 (62208) ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः . आजगाम नरव्याघ्रः पाण्डवानामनीकिनीम् . यथोक्तं च यथावृत्तं गत्वा पाण्डवमब्रवीत् .. 9\-35\-10 (62209) न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः . निर्गच्छध्व पाण्डवेयाः पुष्येण सहिता मया .. 9\-35\-11 (62210) ततो विभज्यमानेषु बलेषु बलिनां वरः . प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः .. 9\-35\-12 (62211) तेषामपि महाबाहो साहाय्यं मधुसूदन . क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा .. 9\-35\-13 (62212) ततो मन्युपरीतात्मा जगाम यदुनन्दनः . तीर्थयात्रां हलधरः सरस्वत्यां महायशाः . मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः .. 9\-35\-14 (62213) आश्रयामास भोजस्तु दुर्योधनमरिन्दमः . युयुधानेन सहितो वासुदेवस्तु पाण्डवान् .. 9\-35\-15 (62214) रौहिणेये गते शूरे पुष्येण मधुसूदनः . पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कूरून् .. 9\-35\-16 (62215) गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह . सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च .. 9\-35\-17 (62216) आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा . सुवर्णरजनं चैव धैनूर्वासांसि वाजिनः .. 9\-35\-18 (62217) कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च . क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम् .. 9\-35\-19 (62218) प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः . ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान् .. 9\-35\-20 (62219) एवं सन्दिश्य तु प्रेष्यान्बलदेवो महाबलः . तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा .. 9\-35\-21 (62220) सरस्वत्याः प्रतिस्रोतः समुद्रादभिजग्मिवान . रामो यदूत्तमः श्रीमांस्तीर्थयात्रामनुस्मरन् .. 9\-35\-22 (62221) ऋत्विग्भिश्च सुहृद्भिश्च यथाऽन्यैर्द्विजसत्तमैः . रथैर्गजैस्तथाऽश्वैश्च प्रेष्यैश्च भरतर्षभ . गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः .. 9\-35\-23 (62222) श्रान्तानां क्लान्तबपुषां शिशूनां विपुलायुषाम् . देशेदेशे तु देयानि दानानि विविधानि च .. 9\-35\-24 (62223) अर्चायै चार्थिनां राजन्क्लृप्तानि बहुशस्तथा . तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत .. 9\-35\-25 (62224) बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः .. 9\-35\-26 (62225) योयो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा . तस्यतस्य तु तत्रैवमुपजह्रुस्तदा नृष .. 9\-35\-27 (62226) तत्रतत्र स्थिता राजन्रौहिणेयस्य शासनात् . भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः .. 9\-35\-28 (62227) वासांसि च महार्हाणि पर्यङ्कास्तरणानि च . पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम् .. 9\-35\-29 (62228) यत्र यः स्वपते विप्रो यो वा जागर्ति भारत . तत्रतत्रैव सर्वस्य क्लृप्तं सर्वमपश्यत .. 9\-35\-30 (62229) यथासुखं जनः सर्वो याति तिष्ठति वै तदा . यातुकामस्य यानानि पानानि तृषितस्य च .. 9\-35\-31 (62230) बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ . उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च .. 9\-35\-32 (62231) स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः . स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् .. 9\-35\-33 (62232) नित्यप्रमुदितोपेतः स्वादुभक्ष्यो जलान्वितः . विपण्यापणपण्यानं नानाजनशतैर्वृतः . नानाद्रुमलतोपेतो नानारत्नविभूषितः .. 9\-35\-34 (62233) ततो महात्मा नियतो मनस्विनां पुण्येषु तीर्थेषु वसूनि राजन् . ददौ द्विजेभ्यः क्रतुदक्षिणाश्च यदुप्रवीरो हलभृत्प्रतीतः .. 9\-35\-35 (62234) दोग्ध्रीश्च धेनूश्च सहस्रशो वै सुवाससः काञ्चनबद्धशृङ्गीः . हयांश्च नानाविधदेशजातान् यानानि दासांश्च शुभान्द्विजेभ्यः .. 9\-35\-36 (62235) रत्नानि मुक्तामणिविद्रुमं चा\-\- प्यग्र्यं सुवर्णं रजतं सुशुन्द्वम् . अयस्मयं ताम्रमयं च भाण्डं ददौ द्विजातिप्रवरेषु रामः .. 9\-35\-37 (62236) एवं स वित्तं प्रददौ महात्मा सरस्वतीतीर्थगतेषु भूरि . ययौ क्रमेणाप्रतिमप्रभाव\-\- स्ततः कुरुक्षेत्रमुदारवृत्तः .. 9\-35\-38 (62237) जनमेजय उवाच. 9\-35\-39x (5165) सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे . फलं च द्विपदां श्रेष्ठ कर्म निर्वृत्तिमेव च .. 9\-35\-39 (62238) यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः . ब्रूहि ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे .. 9\-35\-40 (62239) वैशम्पायन उवाच. 9\-35\-41x (5166) तीर्थानां च फलं राजन्गुणोत्पत्तिं चं सर्वशः . मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः .. 9\-35\-41 (62240) पूर्वं महाराज यदुप्रवीर ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् . पुण्यं प्रभासं समुपाजगाम यत्रोडुराढ्यक्ष्मणा क्षीयमाणः .. 9\-35\-42 (62241) विमुक्तशापः पुनराप्य तेजः सर्वं जगद्भासयते नरेन्द्र . एतत्तु तीर्थप्रवरं पृथिव्यां प्रभासनात्तस्य ततः प्रभासः .. .. 9\-35\-43 (62242) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टदशदिवसयुद्धे पञ्चत्रिंशोऽध्यायः .. 35 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-35\-14 मैत्रनक्षत्रयोगे अनुराधायां .. 9\-35\-15 भोजः कृतवर्मा .. 9\-35\-16 पुष्येण हि पाण्डवेभ्यः प्रयाणं अनुराधातस्तीर्थयात्रार्थमिति विवेकः .. 9\-35\-34 विपणिः पाण्यवीथिका . आपणा हट्टाः. पण्यानि विक्रेयद्रव्याणि .. 9\-35\-35 कृतदक्षिणाश्चेति ka.~Na.pAThaH .. 9\-35\-39 गुणान् रमणीयत्वादीन् . उत्पत्तिं सम्भवम्. कर्मनिर्वृत्तिं तीर्थयात्राविदिसिद्धम्. निवृत्तिमपि कर्मणाम् इति ka.~Na.pAThaH .. 9\-35\-40 यथाकमेण तीर्थकमापेक्षया अनुपूर्वशः गुणोत्पत्त्यादिक्रमापेक्षया .. 9\-35\-43 प्रभासः प्रभासत्वम् .. 9\-35\-35 पञ्चत्रिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 036 .. श्रीः .. 9\.36\. अध्यायः 36 ##Mahabharata - Shalya Parva - Chapter Topics## chandre स्वभार्यास्वश्विन्यादिदंक्षपुत्रीषु इतरोपेक्षणेन रोहिण्यामेवासक्ते दक्षेण रोषाच्चन्द्रे यक्ष्मप्रक्षेपः .. 1 .. देवै प्रसादितदक्षवचनाच्चन्द्रेण प्रभासतीर्थनिमज्जनेन क्षयरोगपरिहरणम् .. 2 .. बलभद्रेण तत्तीर्थे मज्जनादि .. 3 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-36\-0 (62243) janamejaya उवाच. 9\-36\-0x (5167) किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत . कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत .. 9\-36\-1 (62244) कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी . एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने .. 9\-36\-2 (62245) वैशम्पायन उवाच. 9\-36\-3x (5168) दक्षस्य तनयास्तात प्रादुरासन्विशाम्पते . स सप्तविंशतिं कन्या दक्ष सोमाय वै ददौ .. 9\-36\-3 (62246) नक्षत्रयोगनिरताः सङ्ख्यानार्थं च ताभवन् . पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः .. 9\-36\-4 (62247) तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमाऽभवन् . अत्यरिच्यत तासां तु रोहिणी रुपसम्पदा .. 9\-36\-5 (62248) ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः . साऽस्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा .. 9\-36\-6 (62249) ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः . ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः .. 9\-36\-7 (62250) सोमो वसति नास्मासु रोहिणीं भजते सदा . ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर . वत्स्यामो नियताहारास्तपश्चरणतत्पराः .. 9\-36\-8 (62251) श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् . समं वर्तस्व सर्वासु मा त्वाऽधर्मो महान्स्पृशेत् .. 9\-36\-9 (62252) तास्तु सर्वाऽब्रवीद्दक्षो गच्छध्वं शशिनोन्तिकम् . समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् .. 9\-36\-10 (62253) विसृष्टास्तास्तथा जग्मुः शीताशोर्भवनं शुभाः . तथाऽपि सोमो भगवान्पुनरेव महीपते . रोहिण्या सार्धमवसत्प्रीयमाणो मुहुर्मुहुः .. 9\-36\-11 (62254) ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् .. 9\-36\-12 (62255) सोमो वसति नास्मासु नाकरोद्वचनं तव . तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके .. 9\-36\-13 (62256) तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् . समं वर्तस्व सर्वासु मा त्वां शप्स्ये विरोचन .. 9\-36\-14 (62257) अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी . रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः .. 9\-36\-15 (62258) गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा . सोमो वसति नास्मासु तस्मान्नः शरणं भव .. 9\-36\-16 (62259) रोहिण्यामेव भगवान्सदा वसति चन्द्रमाः . न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति .. 9\-36\-17 (62260) तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत् . तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते .. 9\-36\-18 (62261) ससर्ज रोषात्सोमाय स चोडुपतिमाविशत् . स यक्ष्मणाऽभिभूतात्माक्षीयताहरहः शशी .. 9\-36\-19 (62262) यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः . इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः .. 9\-36\-20 (62263) न चामुच्यत शापाद्वै क्षयं चैवाधिगच्छति . क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे .. 9\-36\-21 (62264) निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः . ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः .. 9\-36\-22 (62265) कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे . ततो देवाः समागम्य सोममूचुर्महीपते .. 9\-36\-23 (62266) किमिदं भवतो रूपमीदृशं सम्प्रकाशते . कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् .. 9\-36\-24 (62267) श्रुत्वा तु कारणं त्वत्तो विधास्यामस्ततो वयम् . एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः .. 9\-36\-25 (62268) शापस्य कारमं चैव यक्ष्माणं च तथाऽऽत्मनः . देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाऽब्रुवन् .. 9\-36\-26 (62269) प्रसीद भगवन्सोमे शापोऽयं विनिवर्त्यताम् . असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते .. 9\-36\-27 (62270) क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम् . वीरुदोषधयश्चैव बीजानि विविधानि च . तथा नरा लोकगुरो प्रसादं कर्तुमर्हसि .. 9\-36\-28 (62271) एवमुक्तस्ततो देवान्प्राह वाक्यं प्रजापतिः . नैतच्छक्यं मम वचो व्यावर्तयितुमञ्जसा .. 9\-36\-29 (62272) हेतुना तु महाभागा निवर्तिष्यति केनचित् . समं वर्ततु सर्वासु शशी भार्यासु नित्यशः .. 9\-36\-30 (62273) सरस्वत्या वरे तीर्थे निमज्जञ्शशलक्षणः . पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम .. 9\-36\-31 (62274) मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति . मासार्धं तु पुनर्वृद्विं सत्यमेतद्वचो मम .. 9\-36\-32 (62275) समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम् . आराधयतु देवेशं ततः कान्तिमवाप्स्यति .. 9\-36\-33 (62276) सरस्वतीं ततः सोमः स जगामर्षिशासनात् . प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह .. 9\-36\-34 (62277) अमावास्यां महातेजास्तत्रामज्जन्महाद्युतिः . लोकान्प्रभासयामास शीतांशुत्वमवाप च .. 9\-36\-35 (62278) देवास्तु सर्वे राजेन्द्र प्रसादं प्राप्य पुष्कलम् . सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् .. 9\-36\-36 (62279) ततः प्रजापतिः सर्वा विससर्जाथ देवताः . सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत् .. 9\-36\-37 (62280) मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन . गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम .. 9\-36\-38 (62281) स विसृष्टो महाराज जगामाथ स्वमालयम् . प्रजाश्च मुदिता भूत्वा ईजिरे च यथा पुरा .. 9\-36\-39 (62282) एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः . प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत् .. 9\-36\-40 (62283) अमावास्यां महाराज नित्यशः शशलक्षणः . स्नात्वाह्याप्यायते श्रीमान्प्रभासे तीर्थ_उत्तमे .. 9\-36\-41 (62284) अतश्चैतत्प्रजानन्ति प्रभासमिति भूमिप . प्रभां हि परमां लेभे तस्मिंश्चामज्ज्य चन्द्रमाः .. 9\-36\-42 (62285) `लोकान्प्रभासयामास पुपोष च वपुस्तथा . तत्र स्नात्वा हलीरामो दत्वा प्रीतोऽथ दक्षिणाः'.. 9\-36\-43 (62286) ततस्तु चमसोद्भेदमभीतस्त्वगमद्बली . चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत .. 9\-36\-44 (62287) तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः . उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा .. 9\-36\-45 (62288) उदपानमथागच्छत्त्वरावान्केशवाग्रजः . आद्यं स्वस्त्ययनं चैव तत्रावाप्य महाबलः .. 9\-36\-46 (62289) स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय . जानन्ति सिद्धा राजेन्द्र निगूढां तां सरस्वतीम् .. .. 9\-36\-47 (62290) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे षट्त्रिंशोऽध्यायः .. 36 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-36\-9 त्वा त्वां अधर्मः मा स्मृशेत् .. 9\-36\-14 विरोचन हे विशेषेण रोचमान . त्वां माशप्स्ये. तव रोचनां शापेन न हरामि तथा यतस्वेत्यर्थः .. 9\-36\-38 गच्छयतः इति ka.pAThaH .. 9\-36\-36 षटत्रिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 037 .. श्रीः .. 9\.37\. अध्यायः 37 ##Mahabharata - Shalya Parva - Chapter Topics## ekatadvitatritanAmakAnAM viprANAM kathA .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-37\-0 (62291) वैशम्पायन उवाच. 9\-37\-0x (5169) तस्मान्नदीगतं चापि ह्युदपानं यशस्विनः . त्रितस्य च महाराज जगामाथ हलायुधः .. 9\-37\-1 (62292) तत्र दत्त्वा बहुद्रव्यं पूजयित्वा तथा द्विजान् . उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः .. 9\-37\-2 (62293) तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः . कूपे च वसता तेन सोमः पीतो महात्मना .. 9\-37\-3 (62294) तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् . ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः .. 9\-37\-4 (62295) जनमेजय उवाच. 9\-37\-5x (5170) उदपानं कथं ब्रह्मन्कथं च सुमहातपाः . पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तम .. 9\-37\-5 (62296) कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् . कथं च याजयामास पपौ सोमं च वै कथम् . एतदाचक्ष्व मे ब्रह्मन्श्रोतव्यं यदि मन्यसे .. 9\-37\-6 (62297) वैशम्पायन उवाच. 9\-37\-7x (5171) आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः . एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः .. 9\-37\-7 (62298) सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च . ब्रह्मलोकजिताः सर्वे तपसा ब्रह्मवादिनः .. 9\-37\-8 (62299) तेषां तु तपसा प्रीतो नियमेन दमेन च . अभवद्गौतमो नित्यं पिता धर्मरतः सदा .. 9\-37\-9 (62300) स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च . जगाम भगवान्स्थानमनुरूपमिवात्मनः .. 9\-37\-10 (62301) राजानस्तस्य ये ह्यासन्याज्या राजन्महात्मनः . ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् .. 9\-37\-11 (62302) तेषां तु कर्मणा राजंस्तथा चाध्ययनेन च . त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा .. 9\-37\-12 (62303) तथा सर्वे महाभागा मुनयः पुण्यलक्षणाः . अपूजयन्महाभागं यथास्य पितरं तथा .. 9\-37\-13 (62304) कदाचिद्वि ततो राजन्भ्रातरावेकतद्वितौ . यज्ञार्थं चक्रतुश्चिन्तां तथा वित्तार्थमेव च .. 9\-37\-14 (62305) तयोर्बुद्धिः समभवत्त्रितं गृह्य परन्तप . याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः . सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् .. 9\-37\-15 (62306) चक्रुश्चैवं तथा राजन्भ्रातरस्त्रय एव च . यथा ते तु परिक्रम्य याज्यान्सर्वान्पशून्प्रति . याजयित्वा ततो याज्याँल्लब्ध्वा तु सुबहून्पशून् .. 9\-37\-16 (62307) याज्येन कर्मणा तेन प्रतिगृह्य विधानतः . प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः .. 9\-37\-17 (62308) त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् . एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् .. 9\-37\-18 (62309) तयोश्चिन्ता समभवदेकतस्य द्वितस्य च . कथं च स्युरिमा गाव आवाभ्यां हि विना त्रितम् .. 9\-37\-19 (62310) तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह . यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर .. 9\-37\-20 (62311) त्रितो यज्ञेषु कुशलस्तथा वेदेषु निष्ठितः . ततस्त्रितो बहुतरं गावः समुपलप्स्यते .. 9\-37\-21 (62312) तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे . त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृताः .. 9\-37\-22 (62313) वैशम्पायन उवाच. 9\-37\-23x (5172) तेषामागच्छतां रात्रौ पथिस्थानां वृकोऽभवत् . तत्र कूपो विदूरेऽभूत्सरस्वत्यास्तटे महान् .. 9\-37\-23 (62314) अथं त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः . तद्भ्यादपसर्पन्वै तस्मिन्कूपे पपात ह . अगाधे सुमहाघोरे सर्वभूतभयङ्करे .. 9\-37\-24 (62315) त्रितस्ततो महाराज कूपस्थो मुनिसत्तमः . आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी .. 9\-37\-25 (62316) त ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ . वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः .. 9\-37\-26 (62317) भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः . उदपाने तदा राजन्निर्जले पांसुपंवृते .. 9\-37\-27 (62318) त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते . निमग्नं भरतश्रेष्ठ नरके दुष्कृती यथा .. 9\-37\-28 (62319) ततो ह्यचिन्तयत्प्राज्ञो मृतभूतो ह्यसोमपः . सोमः कथं तु पातव्य इहस्थेन मया भवेत् .. 9\-37\-29 (62320) स एवमभिसञ्चिन्त्य तस्मिन्कूपे महातपाः . ददर्श वीरुधं तत्र लम्बमानां यदृच्छया .. 9\-37\-30 (62321) पांसुग्रस्ते ततः कूपे न्यखनत्सलिलं मुनिः . अग्नीन्सङ्कल्पयामास होतॄनात्मानमेव च .. 9\-37\-31 (62322) ततस्तां वीरुधं सोमं सङ्कल्प सुमहातपाः . ऋचो जयूंषि सामानि मनसा चिन्तयन्मुनिः .. 9\-37\-32 (62323) ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप . आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् .. 9\-37\-33 (62324) सोमस्याभिषवस्याग्रे प्रवृत्तस्तुमुलो ध्वनिः . स चाविशद्दिवं राजन्स्वरश्चैव त्रितस्त वै .. 9\-37\-34 (62325) समवाप च तं यज्ञां यथोक्तं ब्रह्मवादिभिः .. 9\-37\-35 (62326) वर्तमाने महायज्ञे त्रितस्य सुमहात्मनः . आविग्नं त्रिदिवं सर्वं कारमं च न बुध्यते .. 9\-37\-36 (62327) ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः . श्रुत्वा चैवाब्रवीत्सर्वान्देवान्देवपुरोहितः .. 9\-37\-37 (62328) त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः . स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः .. 9\-37\-38 (62329) तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः . प्रययुस्तत्र यत्रास्ते त्रितयज्ञश्च वर्तते .. 9\-37\-39 (62330) ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः . ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु .. 9\-37\-40 (62331) दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् . ऊचुश्चैनं महाभागं प्राप्ता भागार्थिनो वयम् .. 9\-37\-41 (62332) अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः . अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् .. 9\-37\-42 (62333) ततस्त्रितो महाराज भागांस्तेषां यथाविधि . मन्त्रयुक्तान्समददात्तेन प्रीतास्तदाऽभवन् .. 9\-37\-43 (62334) ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः . प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति .. 9\-37\-44 (62335) स तु वव्रे लवरं देवांस्त्रातुमर्हथ मामितः . यश्चाम्भोपस्पृशेत्कूपे स सोमपगतिं लभेत् .. 9\-37\-45 (62336) तत्र चोर्मिमती राजन्नुत्पपात सरस्वती . तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः .. 9\-37\-46 (62337) तथेति चोक्त्वा विबुधा जग्मू राजन्यथाऽऽगताः . त्रितश्चाभ्यागमत्प्रीतः स्वमेव निलयं तदा .. 9\-37\-47 (62338) क्रुद्धस्तु स समासाद्य तावृषी भ्रातरौ तदा . उवाच परुषं वाक्यं शशाप च महातपाः .. 9\-37\-48 (62339) पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ . तस्माद्वृकाकृती रौद्रौ दंष्ट्रिणावभितश्चरौ .. 9\-37\-49 (62340) भवितारौ मया शप्तौ पापेनानेन कर्मणा . प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः .. 9\-37\-50 (62341) इत्युक्तेन तदा तेन क्षणादेव विशाम्पते . तथाभूतावदृश्येतां वचनात्सत्यवादिनः .. 9\-37\-51 (62342) तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः . दत्त्वाच विविधान्देयान्पूजयित्वा च वै द्विजान् .. 9\-37\-52 (62343) उदपानं च तं वीक्ष्य प्रशस्य च पुनःपुनः . नदीगतमदीनात्मा प्राप्तो विनशनं तदा .. .. 9\-37\-53 (62344) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि सप्तत्रिंशोऽध्यायः .. 37 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-37\-6 याजयामास स्वार्थे णिच् यागं कृतवान् .. 9\-37\-8 सर्वे प्रजापतिसुताः प्रजापतय एव च इति ka.pAThaH .. 9\-37\-16 पशून्प्रतिपश्वर्थम् . दक्षिणार्था गाः प्राप्तुमित्यर्थः .. 9\-37\-18 त्रितश्चाकालयन्पशून् इति ka.pAThaH .. 9\-37\-23 पथिस्थाने वृकोऽभवदिति ka.~Na.pAThaH .. 9\-37\-45 यश्चेहोपस्पृशेदिति jha.pAThaH .. 9\-37\-37 सप्तत्रिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 038 .. श्रीः .. 9\.38\. अध्यायः 38 ##Mahabharata - Shalya Parva - Chapter Topics## balabhadrasya sarasvatItIrasthAnAnAtIrthayAtrAprakAravarNanam .. 1 .. tattattIrthamahimAnuvarNanaM cha .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-38\-0 (62345) वैशम्पायन उवाच. 9\-38\-0x (5173) ततो विनशनं राजन्नाजगाम हलायुधः . शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती . तस्मात्तामृषयो नित्यं प्राहुर्विनशनेति च .. 9\-38\-1 (62346) तत्राप्युपस्पृश्य बलः सरस्वत्यां महाबलः . सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे .. 9\-38\-2 (62347) तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः . क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः .. 9\-38\-3 (62348) तत्र देवाः सगन्धर्वा मासिमासि जनेश्वर . अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् .. 9\-38\-4 (62349) तत्र नृत्यन्ति गन्धर्वास्तथैवाप्सरसां गणाः . समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् .. 9\-38\-5 (62350) तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः . पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः .. 9\-38\-6 (62351) आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा . सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे .. 9\-38\-7 (62352) तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः . श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् .. 9\-38\-8 (62353) शय्याश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् . गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः .. 9\-38\-9 (62354) विश्वावसुमुखास्तत्र गन्धर्वाप्सरसां गणाः . नृत्तवादित्रगीतं च कुर्न्वति सुमनोरमम् .. 9\-38\-10 (62355) तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु . अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा .. 9\-38\-11 (62356) भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः . प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः .. 9\-38\-12 (62357) तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिन्दमः . गर्गस्रोतो महातीर्थमाजगामैककुण्डली .. 9\-38\-13 (62358) तत्र गर्गेण वृद्धेन तपसा भावितात्मना . कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः .. 9\-38\-14 (62359) उत्पाता दारुणाश्चैक शुभाश्च जनमेजय . सरस्वत्याः शुभे तीर्थे विदिता वै महात्मना .. 9\-38\-15 (62360) तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् .. 9\-38\-16 (62361) तत्र गर्गं महाभागमृषयः सुव्रता नृप . उपासाञ्चक्रिरे नित्यं कालज्ञानं प्रति प्रभो .. 9\-38\-17 (62362) तत्र गत्वा महाराज बलः श्वेतानुलेपनः . विधिवद्वि धनं दत्त्वा मुनीनां भावितात्मनाम् .. 9\-38\-18 (62363) उच्चावचांस्तथा भक्ष्यान्विप्रेभ्यो विप्रदाय सः . नीलवासास्तदाऽगच्छच्छङ्घतीर्थं महायशाः .. 9\-38\-19 (62364) तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् . श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम् . सरस्वत्यास्तटे जातं नगं तालध्वजो बली .. 9\-38\-20 (62365) यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः . पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः .. 9\-38\-21 (62366) ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः . व्रतैश्च नियमैश्चैव कालेकाले स्म भुञ्जते .. 9\-38\-22 (62367) प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् . अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ .. 9\-38\-23 (62368) एवं ख्यातो नरव्याघ्र लोकेऽस्मिन्स वनस्पतिः . तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् .. 9\-38\-24 (62369) तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे पयस्विनीः . ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च .. 9\-38\-25 (62370) पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः . पुण्यं नैसर्गिकं राजन्नाजगाम हलायुधः .. 9\-38\-26 (62371) तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः . आप्लुत्य सलिले चापि पूजयामास वै द्विजान् .. 9\-38\-27 (62372) तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् . ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् .. 9\-38\-28 (62373) गत्वा चैवं महाबाहुर्नातिदूरे महायशाः . धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः .. 9\-38\-29 (62374) यत्र पन्नगराजस्य वासुकेः सन्निवेशनम् . महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् .. 9\-38\-30 (62375) ऋषिणां हि सहस्राणि तत्र नित्यं चतुर्दश . यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् . सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि .. 9\-38\-31 (62376) पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव .. 9\-38\-32 (62377) तत्रापि विधिवद्दत्वा विप्रेभ्यो रत्नसञ्चयान् . प्रायात्प्राचीं दिशं राजंस्तत्र तीर्थान्यनेकशः .. 9\-38\-33 (62378) सहस्रशतसङ्ख्यानि प्रथितानि पदेपदे . आप्लुत्य तत्र तीर्थेषु यथोक्तं तत्र चर्षिभिः .. 9\-38\-34 (62379) दत्त्वा वसु द्विजाग्र्येभ्यो निर्जगाम महाबलः . तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलायुधः .. 9\-38\-35 (62380) ततो रामोऽगमत्तीर्थमृषिभिः सेक्तिं महत् . यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती .. 9\-38\-36 (62381) ऋषीणां नैमिषेयाणावमेक्षार्थं महात्मनाम् . निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली . वभूव विस्मितो राजन्बलः श्वेतानुलेपनः .. 9\-38\-37 (62382) जनमेजय उवाच. 9\-38\-38x (5174) कस्मात्सरस्वती ब्रह्मन्निवृत्ता कप्राङ्मुखी भवत् . व्याख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम .. 9\-38\-38 (62383) कस्मिंश्चित्कारणे तत्र विस्मितो यदुनन्दनः . निवृत्ता हेतुना केन कथमेव सरिद्वरा .. 9\-38\-39 (62384) वैशम्पायन उवाच. 9\-38\-40x (5175) पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः . वर्तमाने सुविपुले सत्रे द्वादशवार्षिके .. 9\-38\-40 (62385) ऋषयो बहवो राजंस्तत्सत्रमभिपेदिरे . उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि .. 9\-38\-41 (62386) निवृत्ते नैमिषे ये वै सत्रे द्वादशवार्षिके . आजग्मुरृषयस्तत्र बहवस्तीर्थकारणात् .. 9\-38\-42 (62387) ऋषीणां बहुलत्वात्तु सरस्वत्या विशाम्पते . तीर्थानि नगरायन्ते कूले वै दक्षिणोत्तरे .. 9\-38\-43 (62388) समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः . तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः .. 9\-38\-44 (62389) जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् . स्वाध्यायेनातिमहता बभूवुः पूरिता दिशः .. 9\-38\-45 (62390) अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम् . अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः .. 9\-38\-46 (62391) वालखिल्या महाराज अश्मकुट्टाश्च तापसाः . दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथा परे .. 9\-38\-47 (62392) वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः . नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः .. 9\-38\-48 (62393) आसन्वै मुनयस्तवत्र सरस्वत्याः समीपतः . शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः .. 9\-38\-49 (62394) शतशश्च समापेतुरृषयः सत्रयाजिनः . तेऽवकाशं न ददृशुः सरस्वत्या महाव्रताः . तेऽवकाशं च ददृशुः कुरुक्षेत्रं (त्रे) महाव्रताः .. 9\-38\-50 (62395) ततो यज्ञोपवीतैः स्वैस्तत्र कृत्वा सरस्वतीम् . जुहुवुश्चाग्निहोत्रांश्च चक्रुश्च विविधाः क्रियाः .. 9\-38\-51 (62396) ततस्तमृपिसङ्घातं निराशं चिन्तयान्वितम् . दर्शयामास राजेन्द्र तेषामर्थे सरस्वती .. 9\-38\-52 (62397) ततः कुञ्जान्बहून्कृत्वा सन्निवृत्ता सरस्वती . ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय .. 9\-38\-53 (62398) ततो निवृत्त्य राजेन्द्र तेषामर्थे सरस्वती . भूयः प्रतीच्यभिमुखी प्रसुस्राव सरिद्वरा .. 9\-38\-54 (62399) अमोघा गमनं कृत्वा तेषां भूयो जगाम ह . अत्यद्भुतं महच्चक्रे तदा राजन्महानदी .. 9\-38\-55 (62400) एवं स कुञ्जो राजन्वै नैमिषीय इति स्मृतः . कुरुश्रेष्ठ कुरुक्षेत्रे कुरुष्व महतीं क्रियाम् .. 9\-38\-56 (62401) तत्र कुञ्जान्बहून्दृष्ट्वा निवृत्तां च सरस्वतीम् . बभूव विस्मयस्तत्र रामस्याथ महात्मनः .. 9\-38\-57 (62402) उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः . दत्त्वा देयान्द्विजातिभ्यो भाण्डानि विविधानि च .. 9\-38\-58 (62403) भक्ष्यं भोज्यं कच विविधं ब्राह्मणेभ्यः प्रदाय च . ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः .. 9\-38\-59 (62404) सरस्वतीतीर्थवरं नानाद्विजगणायुतम् . बदरेङ्गुदश्यामाकाप्लुक्षाश्वत्थबिभीतकैः .. 9\-38\-60 (62405) कङ्कोलैश्च पलाश्चैश्च करीरैः पीलुभिस्तथा . सरस्वतीतीर्थरुहैस्तरुभिर्विविधैस्तथा .. 9\-38\-61 (62406) करुषकवरैश्चैव बिल्वैराम्रातकैस्तथा . अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् .. 9\-38\-62 (62407) कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम् . वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि .. 9\-38\-63 (62408) तथाऽश्मकुट्टैर्वातेयैर्मुनिभिर्बहुभिर्वृतम् . स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम् .. 9\-38\-64 (62409) अहिंस्रैर्धर्मपरमैर्नृभिरत्यर्थरोवितम् . सप्तसारस्वतं तीर्थमाजगाम हलायुधः . यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः .. .. 9\-38\-65 (62410) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टविंशोऽध्यायः .. 38 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-38\-1 शूद्राभीरान्द्विष्टमाना\-\-\-इति ka.pAThaH .. 9\-38\-3 शुभ्राः शुचयः .. 9\-38\-9 छायाश्च विपुला इति ~Na.pAThaH .. 9\-38\-10 गन्धर्वाप्सरसान्विंताः इति ~Na.pAThaH .. 9\-38\-17 कालज्ञानार्थम् .. 9\-38\-20 शङ्खं शङ्खनामानम् . नगं वृक्षम् .. 9\-38\-26 पुण्यं द्रैतवनं इति jha.pAThaH .. 9\-38\-37 अवेक्षार्यमिष्टसिद्ध्यर्थम् .. 9\-38\-38 इच्छामि श्रोतुमिति शेषः .. 9\-38\-51 यज्ञोपवीतैः यज्ञसूत्रैः निराशं सरस्वतीजललाभे इत्यर्थः .. 9\-38\-53 कुज्जान् आत्मनो वासस्थानानि तिर्थविशेषानित्यर्थः .. 9\-38\-38 अष्टत्रिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 039 .. श्रीः .. 9\.39\. अध्यायः 39 ##Mahabharata - Shalya Parva - Chapter Topics## सरस्वत्याः सप्तधाविभागे कारणाभिधानम् .. 1 .. सप्तभागानां कस्मिंश्चित्तीर्थे एकीभवनात्तत्तीर्थस्य सप्तसारस्वतनामप्राप्तिः .. 2 .. मङ्कणमुनिचरितप्रतिपादनम् .. 3 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-39\-0 (62411) janamejaya उवाच. 9\-39\-0x (5176) सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः . कथं सिद्धः स भगवान्कश्चास्य नियमोऽभवत् .. 9\-39\-1 (62412) कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम . एतन्मे सर्वमाचक्ष्व यथातत्त्वं महामुने .. 9\-39\-2 (62413) वैशम्पायन उवाच. 9\-39\-3x (5177) सप्तनद्यः सरस्वत्या याभिर्व्याप्तमिदं जगत् . आहूता बलवद्भिर्हि तत्रतत्र सरस्वती .. 9\-39\-3 (62414) सुप्रभा काञ्चनाक्षी च विशाला च मनोरमा . सरस्वती चौघवती सुरेणुर्विमलोदका .. 9\-39\-4 (62415) पितामहस्य महतो वर्तमाने महामखे . वितते यज्ञवाटे च संसिद्धेषु द्विजातिषु .. 9\-39\-5 (62416) पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा . देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा .. 9\-39\-6 (62417) तत्र चैव महाराज दीक्षिते प्रपितामहे . यजतस्तस्य सत्रेण सर्वकामसमृद्विना .. 9\-39\-7 (62418) मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा . उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्रतत्र ह .. 9\-39\-8 (62419) जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः . वादित्राणि च दिव्यानि वादयामासुरञ्जसा .. 9\-39\-9 (62420) तस्य यज्ञस्य सम्पत्त्या तुतुषुर्देवतागणाः . विस्मयं परमं जग्मुः किमु मानुषयोनयः .. 9\-39\-10 (62421) वर्तमाने यथा यज्ञे पुष्करस्थे पितामहे . अब्रुवन्नृषयो राजन्नायं यज्ञो महागुणः .. 9\-39\-11 (62422) न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती . तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् .. 9\-39\-12 (62423) पितामहेन यजता आहूता पुष्करेषु वै . सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती .. 9\-39\-13 (62424) तां दृष्ट्वा मुनयस्तुष्टास्त्वरायुक्तां सरस्वतीम् . पितामहं मानयन्तीं क्रतुं ते बहुमेनिरे .. 9\-39\-14 (62425) एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती . पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम् .. 9\-39\-15 (62426) नैमिषे मुनयो राजन्समागम्य समासते . तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर .. 9\-39\-16 (62427) यत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः . ते समागम्य मुनयः सस्मारुर्वै सरस्वतीम् .. 9\-39\-17 (62428) सा तु ध्याता महाराज मुनिभिः सत्रयाजिभिः . समागतानां राजेन्द्र साहाय्यार्थं महात्मनाम् . आजगाम महाभागा तत्र पुण्या सरस्वती .. 9\-39\-18 (62429) नैमिषे काञ्चनाक्षी तु मुनीनां सत्रायाजि##xxx##m . आगता सरितां श्रेष्ठा तत्र भारत पूजित .. 9\-39\-19 (62430) गयस्य यजमानस्य गयेष्वेव महाक्रतुम् . आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती .. 9\-39\-20 (62431) गयस्य यजमानस्य गयेष्वेव महाक्रतुम् . विशालां तु गयस्याहुरृषयः संशितव्रता .. 9\-39\-21 (62432) सरित्सा हिमवत्पार्श्वात्प्रस्रुता शीघ्रगामिनी . औद्दालकेस्तथा यज्ञे यजतस्तस्य भारत .. 9\-39\-22 (62433) समेते सर्वतः स्फीते मुनीनां मण्डले तदा . उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः .. 9\-39\-23 (62434) औद्दालकेन यजता पूर्वं ध्याता सरस्वती . आजगाम सरिच्छेष्ठा तं देशं मुनिकारणात् .. 9\-39\-24 (62435) पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः . मनोहरेति विख्याता सा हि तैर्मनसा वृता .. 9\-39\-25 (62436) [सुरणुऋषभे द्वीपे पुण्ये राजर्षिसेविते.] कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः . आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती .. 9\-39\-26 (62437) ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना . समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती .. 9\-39\-27 (62438) दक्षेण यजता चापि गङ्गाद्वारे सरस्वती . सुवेणिरिति विख्याता प्रस्रुता शीघ्रगामिनी .. 9\-39\-28 (62439) विमलोदा भगवती ब्रह्मणा यजता पुनः . समाहूता ययौ तत्र पुण्ये हैमवते गिरौ .. 9\-39\-29 (62440) एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः . सप्तसारस्वतं तीर्थं ततस्तु प्रथितं भुवि .. 9\-39\-30 (62441) इति सप्तसरस्वत्यो नामतः परिकीर्तिताः . सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् .. 9\-39\-31 (62442) शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः . आपगामवगाढस्य राजन्प्रक्रीडितं महत् .. 9\-39\-32 (62443) दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत . स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम्. 9\-39\-33 (62444) सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि .. तद्रेतः स तु जग्राह कलशे वै महातपाः. 9\-39\-34 (62445) `ऋषिः परमधर्मात्मा तदा पुरुषसत्तम'.. सप्तधा प्रविभागं तु कलशस्थं जगाम ह. 9\-39\-35 (62446) तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः .. वायुवेगो वायुबलो वायुहा वायुमण्डलः. 9\-39\-36 (62447) वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् . महर्षेश्चरितं यादृक् त्रिषु लोकेषु विश्रुतम् .. 9\-39\-37 (62448) पुरा मङ्कणकः सिद्भः कुशाग्रेणेति नः श्रुतम् . क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् .. 9\-39\-38 (62449) स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् .. 9\-39\-39 (62450) ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् . प्रनृत्तमुभयं वीर सेजसा तस्य मोहितम् .. 9\-39\-40 (62451) ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः . विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप . नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि .. 9\-39\-41 (62452) ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह . सुगणां हितकामार्थं महादेवोऽभ्यभाषत .. 9\-39\-42 (62453) भोभो ब्राह्मण धर्मज्ञ किमर्थं नृत्यते भवान् . हर्षस्थानं किमर्थं च तवेदमधिकं मुने . तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम .. 9\-39\-43 (62454) ऋषिरुवाच. 9\-39\-44x (5178) किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् . यं दृष्ट्वा सम्प्रनृत्तो वै हर्षेण महता विभो .. 9\-39\-44 (62455) तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् . अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् .. 9\-39\-45 (62456) एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता . अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽभवत् .. 9\-39\-46 (62457) ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् .. 9\-39\-47 (62458) तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः . मेने देवं महादेवमिदं चोवाच विस्मितः .. 9\-39\-48 (62459) नान्यं देवादहं मन्ये रुद्रात्परतरं महत् . सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् .. 9\-39\-49 (62460) त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः . त्वामेव सर्वं विशति पुनरेव युगक्षये .. 9\-39\-50 (62461) देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया . त्वयि सर्वे स्म दृश्यन्ते भावा ये जगति स्थिताः .. 9\-39\-51 (62462) त्वामुपासन्त वरदं देवा ब्रह्मादयोऽनघ . सर्वस्त्वमसि देवानां कर्ता कारयिता च ह .. 9\-39\-52 (62463) त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः . `त्वं प्रभुः परमैश्वर्यादधिकं भासि शङ्करः .. 9\-39\-53 (62464) त्वयि ब्रह्मा च विष्णुश्च लोकान्सन्धाय तिष्ठतः . त्वन्मूलं च जगत्सर्वं भूतस्थावरजङ्गमम् .. 9\-39\-54 (62465) स्वर्गं च परमं स्थानं नृणामभ्युदयार्थिनाम् . ददासि च प्रसन्नस्त्वं भक्तानां परमेश्वर .. 9\-39\-55 (62466) अनावृत्तिपदं नॄणां नित्यं निश्रेयसार्थिनाम् . ददासि कर्मिणां कर्म भावयन्ध्यानयोगतः .. 9\-39\-56 (62467) न वृथाऽस्ति महादेव प्रसादस्ते महेश्वर . यस्मात्त्वयोपकरणात्करोमि कमलेक्षण .. 9\-39\-57 (62468) प्रपद्ये शरणं शंभुं सर्वदा सर्वतः स्थितम् . कर्मणा मनसा वाचा तमेवाभिभजाम्यहम् .. 9\-39\-58 (62469) जनमेजय उवाच.' 9\-39\-59x (5179) एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् .. 9\-39\-59 (62470) यदिदं चापलं देव कृतमेतत्स्मयादिकम् . ततः प्रसादयमि त्वां तपो मे न क्षरेदिति .. 9\-39\-60 (62471) ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् . तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा .. 9\-39\-61 (62472) आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा . सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः .. 9\-39\-62 (62473) न तस्य दुर्लभं किञ्चिद्धवितेह परत्र वा . सारस्वतं च ते लोकं गमिष्यन्ति न संशयः .. 9\-39\-63 (62474) एतन्मङ्कणकस्यापि चरितं भूरितेजसः . स हि पुत्रः सुकन्यायामुत्पन्नो मातरिश्वना .. .. 9\-39\-64 (62475) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकोनचत्वारिंशोऽध्यायः .. 39 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-39\-4 विशाला सुतनुस्तथा . सरस्वत्योघमाला च सुवेणी निर्मलोदका इति ~Na.pAThaH. सरस्वत्यूर्मिमाला च सुवेणी विमलोदका इति ka.pAThaH .. 9\-39\-17 सस्मरुः स्मृतवन्तः .. 9\-39\-20 गयेषु गयदेशेषु .. 9\-39\-25 मनोरमेति विख्याता सा हि तैर्मनसा कृता इति jha.pAThaH .. 9\-39\-28 सुरेणुरिति jha.pAThaH .. 9\-39\-32 राजन्प्रजपितं महत् इति ka.pAThaH .. 9\-39\-33 स्नायन्तीं स्नान्तीम् .. 9\-39\-36 मरुतां प्राणवायूनां एकोनपञ्चाशताम् . एतेषां तपसा मरुतो दित्यामुत्पन्ना इति कल्पान्तरविषयोऽयमर्थः .. 9\-39\-60 स्मयादिकं गर्दादिकम् .. 9\-39\-39 एकोनचत्वारिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 040 .. श्रीः .. 9\.40\. अध्यायः 40 ##Mahabharata - Shalya Parva - Chapter Topics## बलरामस्यौशनसतीर्थगमनम् .. 1 .. तत्तीर्थस्य कपालमोचननामप्राप्तिहेतूक्तिः .. 2 .. बलस्य उशंग्वाश्रमगमनम् .. 3 .. उशङ्गुचरित्रकथनं बलस्य पृथूदकतीर्थे स्नानदानादि .. 4 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-40\-0 (62476) वैशम्पायन उवाच. 9\-40\-0x (5180) उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः . तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः .. 9\-40\-1 (62477) दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च . पूजितो मुनिसङ्खैश्च प्रातरुत्थाय लाङ्गली .. 9\-40\-2 (62478) अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत . प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः .. 9\-40\-3 (62479) ततस्त्वौशनसं तीर्थमाजगाम हलायुधः . कपालमोचनं नाम यत्र मुक्तो महामुनिः .. 9\-40\-4 (62480) महता शिरसा राजन्ग्रस्तजङ्घो महोदरः . राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा .. 9\-40\-5 (62481) तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना . यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः . यत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् .. 9\-40\-6 (62482) तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम् . विधिवद्वै ददौ वित्तं ब्राह्मणानां महात्मनाम् .. 9\-40\-7 (62483) जनमेजय उवाच. 9\-40\-8x (5181) कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः . मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना .. 9\-40\-8 (62484) वैशम्पायन उवाच. 9\-40\-9x (5182) पुरा वै दण्डकारण्ये राघवेण महात्मना . वसता राजशार्दूल राक्षसाञ्शमयिष्यता .. 9\-40\-9 (62485) जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः . क्षुरेण शितधारेण तत्पणात महावने .. 9\-40\-10 (62486) महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया . वने विचरतो राजन्नस्थि भित्त्वाऽस्फुरत्तदा .. 9\-40\-11 (62487) स तेन लग्नेन तदा द्विजातिर्न शशाक ह . अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च .. 9\-40\-12 (62488) स पूतिना विस्रवता वेदनार्तो महामुनिः . जगाम् सर्वतीर्थानि पृथिव्यां चेति नः श्रुतम् .. 9\-40\-13 (62489) स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः . कथयामास तत्सर्वमृषीणां भावितात्मनाम् .. 9\-40\-14 (62490) आप्लुत्य सर्वतीर्थेषु न च मोक्षमवाप्तवान् . स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् .. 9\-40\-15 (62491) सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा . सर्वपापप्रशमनं सिद्धिक्षेत्रमनुत्तमम् .. 9\-40\-16 (62492) स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः .. 9\-40\-17 (62493) तत औशनसे तीर्थे तस्योपस्पृशतस्तदा . ##xxx## च्छरश्चरणं मुक्त्वा पपातान्तर्जले तदा .. 9\-40\-18 (62494) विमुक्तस्तेन शिरसा परं सुखमवाप ह . स चाप्यन्तर्जले मूर्धा जगामादर्शनं विभो .. 9\-40\-19 (62495) ततः स विरुजो राजन्पूतात्मा वीतकल्मषः . आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः .. 9\-40\-20 (62496) सोऽथ गत्वाऽऽश्रमं पुण्यं विप्रमुक्तो महातपाः . कथयामास तत्सर्वमृषीणां भावितात्मनाम् .. 9\-40\-21 (62497) ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद . कपालमोचनमिति नाम चक्रुः समागताः .. 9\-40\-22 (62498) स चापि तीर्थप्रवरं पुनर्गत्वा महानृषिः . पीत्वा पयःसुविपुलं सिद्धिमायात्तदा मुनिः .. 9\-40\-23 (62499) तत्र दत्त्वा बहून्देयान्विप्रान्सम्पूज्य माधवः . जगाम तत्र राजेन्द्र उशङ्गोराश्रमं तदा .. 9\-40\-24 (62500) यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत . ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः .. 9\-40\-25 (62501) सर्वकामसमृद्धं च तदाश्रमपदं महत् . मुनिभिर्ब्राह्मणैश्चैव सेवितं सर्वदा विभो .. 9\-40\-26 (62502) ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः . जगाम तत्र राजेन्द्र उशङ्गुस्तनुमत्यजत् .. 9\-40\-27 (62503) उशङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत . देहन्यासे कृतमना विचिन्त्य बहुधा तदा .. 9\-40\-28 (62504) ततः सर्वानुपादाय तनयान्वै महातपाः . उशङ्गुरब्रवीत्तत्र नयध्वं मां पृथूदकम् .. 9\-40\-29 (62505) विज्ञायातीतवयसमुशङ्गुं ते तपोधनाः . तं च तीर्थमपानिन्युः सरस्वत्यास्तपोधनम् .. 9\-40\-30 (62506) स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम् . पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम् .. 9\-40\-31 (62507) स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः . ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः . सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः .. 9\-40\-32 (62508) सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् . पृथूदके जप्यपरो नैनं श्वो मरणं तपेत् .. 9\-40\-33 (62509) `इत्युक्त्वा स्वां तनुं त्यक्त्वा प्रपेदे वैष्णवं पदम्'. तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः . दत्त्वा चैव बूहून्देयान्विप्राणां विप्रवत्सलः .. 9\-40\-34 (62510) ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः .. 9\-40\-35 (62511) यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः . तपसा महता राजन्प्राप्तवानृषिसत्तमः .. 9\-40\-36 (62512) सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः . ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रस्तथा मुनिः .. 9\-40\-37 (62513) महातपस्वीं भगवानुग्रतेजा महातपाः . तत्राजगाम बलवान्बलभद्रः प्रतापवान् .. .. 9\-40\-38 (62514) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चत्वारिंशोऽध्यायः .. 40 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-40\-17 तीर्थमुपास्पृशदिति शेषः .. 9\-40\-24 त्रिशङ्खोराश्रमं तदा इति ka.pAThaH . रुशङ्गोराश्रमं तदा इति झं. पाठः .. 9\-40\-33 अक्षयं स्वर्गमाप्नोतीत्यर्थः .. 9\-40\-36 ब्राह्मणं ब्रह्मसन्घातो वेदसमूह इति यावत् . ततः स्वार्थे ष्यञ्. ब्राह्मणं ब्रह्मसङ्घाते इति मेदिनी .. 9\-40\-40 चत्वारिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 041 .. श्रीः .. 9\.41\. अध्यायः 41 ##Mahabharata - Shalya Parva - Chapter Topics## आर्ष्टिषेणेन पृथूदकतीर्थे तपश्चर्यवा कृत्स्नवेदाधिगमः .. 1 .. विश्वामित्रादीनां तत्तत्तीर्थे तपश्चर्यया ब्राह्मण्याधिगम .. बलभद्रस्य तत्र स्नानादिपूर्वकं बकाश्रमम्प्रति gamanam .. 3 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-41\-0 (62515) janamejaya उवाच. 9\-41\-0x (5183) आर्ष्टिषेणस्तथा ब्रह्मन्विपुलं तप्तवांस्तपः . सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा .. 9\-41\-1 (62516) देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम . तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे .. 9\-41\-2 (62517) वैशम्पायन उवाच. 9\-41\-3x (5184) पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः . वसन्गुरुकुले नित्यं नित्यमध्ययने रतः .. 9\-41\-3 (62518) तस्य राजन्गुरुकुले वसतो नित्यमेव च . समाप्तिं नागमद्विद्या नापि वेदा विशाम्पते .. 9\-41\-4 (62519) स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः . ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् .. 9\-41\-5 (62520) स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः . तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः .. 9\-41\-6 (62521) अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः . आप्लुतो वाजिमेधस्य फलं प्राप्स्यति पुष्कलम् .. 9\-41\-7 (62522) अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति . अपि चाल्पेन कालेन फलं प्राप्स्यति पुष्कलम् .. 9\-41\-8 (62523) एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः . एवं सिद्वः स भगवानार्ष्टिषेणः प्रतापवान् .. 9\-41\-9 (62524) तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् . देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् .. 9\-41\-10 (62525) तथाच कौशिकस्तात तपोनित्यो जितेन्द्रियः . तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् .. 9\-41\-11 (62526) गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि . तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् .. 9\-41\-12 (62527) स राजा कौशिकस्तात महायोग्यभवत्किल . स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः .. 9\-41\-13 (62528) देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः . न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् .. 9\-41\-14 (62529) एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्ततः . विश्वस्य जगतो गोप्ता भविष्यति सुतो मम .. 9\-41\-15 (62530) इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च . जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः .. 9\-41\-16 (62531) न स शक्नोति पृथिवीं यत्नवानपि रक्षितुम् . ततः शुश्राव राजा स राक्षसेभ्यो महाभयम् .. 9\-41\-17 (62532) निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः . स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात् .. 9\-41\-18 (62533) तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् . ततस्तु भगवान्विप्रो वसिष्ठो श्रममभ्ययात् . ददृशेऽथ ततः सर्वं भज्यमानं महाव्रनम् .. 9\-41\-19 (62534) तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः . सृजस्व शबरान्घोरानिति स्वां गामुवाच ह .. 9\-41\-20 (62535) तथोक्ता साऽसृजद्धेनुः पुरुषान्घोरदर्शनान् . ते तु तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् .. 9\-41\-21 (62536) तच्छ्रुत्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः . तपः परं मन्यमानस्तपस्येव मनो दधे .. 9\-41\-22 (62537) सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः . नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः .. 9\-41\-23 (62538) जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत् . तथा स्थण्डिलशायी च ये चान्ये नियमाःपृथक् .. 9\-41\-24 (62539) असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे . न चास्य नियमाद्बुद्धिरपयाति महात्मनः .. 9\-41\-25 (62540) ततः परेण यत्नेन तप्त्वा बहुविधं तपः . तेजसा भास्कराकारो गाधिजः समपद्यत .. 9\-41\-26 (62541) तपसा तु तथायुक्तं विश्वामित्रं पितामहः . अमन्यत महातेजा वरदोऽदर्शयत्तदा .. 9\-41\-27 (62542) स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति . तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः .. 9\-41\-28 (62543) स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः . विचचार महीं कृत्स्नां कृतकामः सुरोपमः .. 9\-41\-29 (62544) तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु . पयस्विनीस्तथा धेनूर्यानानि शयनानि च .. 9\-41\-30 (62545) अथ वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम् . अददन्मुदितो राजन्पूजयित्वा द्विजोत्तमान् .. 9\-41\-31 (62546) ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात् . यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः .. .. 9\-41\-32 (62547) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकचत्वारिंशोऽध्यायः .. 41 .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 042 .. श्रीः .. 9\.42\. अध्यायः 42 ##Mahabharata - Shalya Parva - Chapter Topics## बलदेवस्यावाकीर्णतीर्थगमनम् .. 1 .. बकमुनिचरित्रकथनम् .. 2 .. बलदेवस्य ततो वसिष्ठापवाहतीर्थगमनम् .. 3 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-42\-0 (62548) वैशम्पायन उवाच. 9\-42\-0x (5185) ब्रह्मयोनिभिराकीर्णं जगाम यद्वुनन्दनः . यत्र दाल्भ्यो बको राजन्पश्वर्थ सुमहातपाः . जुहाव धृतराष्ट्रस्य राष्ट्रं कोपसमन्वितः .. 9\-42\-1 (62549) तपसा घोररूपेण कर्शयन्देहमात्मनः . क्रोधेन महताऽऽविष्टो धर्मात्मा वै प्रतापवान् .. 9\-42\-2 (62550) पुरा हि नैमिशीयानां सत्रे द्वादशवार्षिके . वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् .. 9\-42\-3 (62551) तत्रेश्वरमयाचन्त दक्षिणार्थं मनस्विनः . `तत्र ते लेभिरे राजन्पाञ्चालेभ्यो महर्षयः.' बलान्वितान्वत्सतरान्निर्व्याधीन्सप्तविंशतिम् .. 9\-42\-4 (62552) तानब्रवीद्बलो दाल्भ्यो विभजध्वं पशूनिति . पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् .. 9\-42\-5 (62553) एवमुक्त्वा वको राजन्नृषीन्सर्वांन्प्रतापवान् . जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः .. 9\-42\-6 (62554) स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् . अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् .. 9\-42\-7 (62555) यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तमः . एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि .. 9\-42\-8 (62556) ऋषिस्त्वथ बकः क्रुद्धश्चिन्तयामास धर्मवित् . अहो वत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि .. 9\-42\-9 (62557) चिन्तयित्वा मुहूर्तेन रोषाविष्टो द्विजोत्तमः . मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः .. 9\-42\-10 (62558) स तूत्कृत्य मृतानां वै मांसानि मुनिसत्तमः . जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा .. 9\-42\-11 (62559) अवाकर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् . ##xxxx## दाल्भ्यो महाराज नियमं परमं स्थितः .. 9\-42\-12 (62560) स तैरेव जुहावाग्नौ राष्ट्रं मांसैर्महातपः .. 9\-42\-13 (62561) तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे . अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव .. 9\-42\-14 (62562) छि##xxx##मानं xxxxxx parashunA vibho ##xxxxxxxxxxxx## व्यवकीर्थमचेतनम् .. 9\-42\-15 (62563) दृष्ट्वा तथाऽवकीर्णं तु राष्ट्रं च मनुजाधिपः . बभूव दुर्मना राजा चिन्तयामास च प्रभुः .. 9\-42\-16 (62564) ##xxxxxxxxx##रद्यत्रं ब्राह्मणैः सहितः पुरा . ##xxxxx##गच्छत्तु क्षीयते राष्ट्रमेव च .. 9\-42\-17 (62565) यदा स पार्थिवः खिन्नस्ते च विप्रास्तदाऽनघ .. 9\-42\-18 (62566) यदा चापि न शक्नोति राष्ट्रं मोक्षयितुं नृपः . अथ विप्रादिकांस्तत्र पप्रच्छ जनमेजय .. 9\-42\-19 (62567) ततो विप्रादिकाः प्राहुः पशुविप्रकृतस्त्वया . मांसैरभिजुहोतीदं तव राष्ट्रं मुनिर्बकः .. 9\-42\-20 (62568) तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् . तस्यैतत्तपसः कर्म येन तेऽद्य लयो महान् .. 9\-42\-21 (62569) `यदीच्छसि महाबाहो शान्तिं राष्ट्रस्य भूमिप.' अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव .. 9\-42\-22 (62570) वैशम्पायन उवाच. 9\-42\-23x (5186) सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् . निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ .. 9\-42\-23 (62571) प्रसादये त्वां भगवन्नपराधं क्षमस्व मे . मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः . त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि .. 9\-42\-24 (62572) तं तथा विलपन्तं तु शोकोपहतचेतसम् . दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तस्य व्यमोचयत् .. 9\-42\-25 (62573) ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः . मोक्षार्थं तस्य राज्यस्य जुहाव पुनराहुतिम् .. 9\-42\-26 (62574) मोक्षयित्वा ततो र्ष्ट्रं प्रतिगृह्य पशून्बहून् . हृष्टात्मा नैमिशारण्यं जगाम पुनरेव सः .. 9\-42\-27 (62575) धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः . स्वमेव नगरं राजन्प्रतिपेदे महर्द्धिमत् .. 9\-42\-28 (62576) तत्र तीर्थे महाराज बृहस्पतिरुदारधीः . असुराणामभावाय भवाय च दिवौकसाम् .. 9\-42\-29 (62577) मांसैरभिजुहावेष्टिमक्षीयन्त ततोऽसुराः . दैवतैरपि सम्भग्ना जितकाशिभिराहवे .. 9\-42\-30 (62578) तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः . वाजिनः कुञ्जरांश्चैव रथांश्चश्वतरीयुतान् .. 9\-42\-31 (62579) रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् . ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते .. 9\-42\-32 (62580) तत्र यज्ञे ययातेश्च महाराज सरस्वती . सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः .. 9\-42\-33 (62581) तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः . आक्रामदूर्ध्वं पुदितो लेभे लोकांश्च पुष्कलान् .. 9\-42\-34 (62582) पुनस्तत्र च राज्ञस्तु ययातेर्यजतः प्रभोः . औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम् . ददौ कामान्ब्राह्मणेभ्यो वान्यान्यो मनसेच्छति .. 9\-42\-35 (62583) यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे . तस्यतस्य सरिच्छ्रेष्ठा गृहादि शयनादिकम् . षड्रसं भोजनं चैव दानं नानाविधं तथा .. 9\-42\-36 (62584) ते मन्यमाना राज्ञस्तु सम्प्रदानमनुत्तमम् . राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः .. 9\-42\-37 (62585) तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा . विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम् .. 9\-42\-38 (62586) ततस्तालकेतुर्महाधर्मकेतु\-\- र्महात्मा कृतात्मा महादाननित्यः . वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम .. .. 9\-42\-39 (62587) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि द्विचत्वारिंशोऽध्यायः .. 42 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-42\-1 ब्रह्मयोनेरवाकीर्णमिति jha.pAThaH . तत्र ब्रह्मयोनेः ब्राह्मण्योत्पादकात्तीर्थादवाकीर्णं नाम द्वाल्भ्यसेवितं तीर्थं जगामेत्यर्थः .. 9\-42\-3 पाञ्चलान्विश्वजितो महत्मान्ते अगमन् .. 9\-42\-4 ईश्वरं पाश्चालसजम् .. 9\-42\-5 ##xxxxxxxxxxx## खयं तत्र भागं न गृहीतवानित्यर्थः .. 9\-42\-19 अथ वै प्राश्निकांस्तत्रेति झ पाठः .. 9\-42\-42 द्विचत्वारिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 043 .. श्रीः .. 9\.43\. अध्यायः 43 ##Mahabharata - Shalya Parva - Chapter Topics## vasiShThApavAhatIrthasya tannAmaprAptiprakArakathanam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-43\-0 (62588) janamejaya उवाच. 9\-43\-0x (5187) वसिष्ठापवाहो ब्रह्मन्वै भीमवेगः कथं नु सः . किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् .. 9\-43\-1 (62589) कथमस्याभवद्वैरं कारणं किं च तत्प्रभो . शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यति .. 9\-43\-2 (62590) वैशम्पायन उवाच. 9\-43\-3x (5188) विश्वामित्रस्य विप्रर्षेर्वसिष्ठस्य च भारत . भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् .. 9\-43\-3 (62591) आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान् . पूर्वतः पार्श्वतश्चासीद्विश्वामित्रस्य धीमतः .. 9\-43\-4 (62592) यत्र स्थाणुर्महाराज तप्तवान्परमं तपः . तत्रास्य कर्म तद्धोरं प्रवदन्ति मनीषिणः .. 9\-43\-5 (62593) यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम् . स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो .. 9\-43\-6 (62594) तत्र तीर्थे सुराः स्कन्दमभ्यषिञ्चन्नराधिप . सैनापत्येन महता सुरारिविनिबर्हणम् .. 9\-43\-7 (62595) तस्मिन्सारस्वते तीर्थे विश्वामित्रो महामुनिः . वसिष्ठं चालयामास तपसोग्रेण तच्छृणु .. 9\-43\-8 (62596) विश्वामित्रवसिष्ठौ तावहन्यहनि भारत . स्पर्धां तपः कृतां तीव्रां चक्रतुस्तौ वतपोधनौ .. 9\-43\-9 (62597) तत्राप्यधिकसन्तप्तो विश्वामित्रो महामुनिः . दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह .. 9\-43\-10 (62598) तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत . इदं सरस्वती तूर्णं मत्समीपं तपोधनम् .. 9\-43\-11 (62599) आनयिष्यति वेगेन वसिष्ठं जपतां वरम् . इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः .. 9\-43\-12 (62600) एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः . सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः .. 9\-43\-13 (62601) सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह . गत्वा चैनं महावीर्यं महाकोपं च भामिनी .. 9\-43\-14 (62602) तदा तं वेपमानाङ्गी विवर्णा प्राञ्जलिर्भृशम् . उपतस्थे मुनिवरं विश्वामित्रं सरस्वती .. 9\-43\-15 (62603) हतवीरा यथा नारी साऽभवद्दुःखिता भृशम् . ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् .. 9\-43\-16 (62604) तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय . यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी .. 9\-43\-17 (62605) साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा . प्राकम्पत भृशं भीता वायुनेवाहता लता .. 9\-43\-18 (62606) तथारूपां तु तां दृष्ट्वा मुनिराह महानदीम् . अविचारं वसिष्ठं त्वमानयस्त्वान्तिकं मम .. 9\-43\-19 (62607) सा तस्य वचनं श्रुत्वा ज्ञात्वा पापं चिकीर्षितम् . वसिष्ठस्य प्रभावं च जानन्त्यप्रतिमं भुवि .. 9\-43\-20 (62608) साऽभिगम्य वसिष्ठं च इदमर्थमचोदयत् . यदुक्ता सरितांश्रेष्ठा विश्वामित्रेण धीमता .. 9\-43\-21 (62609) उभयोः शापयोर्भीता वेपमाना पुनःपुनः . चिन्तयित्वा महाशापमृषिविप्रासिता भृशम् .. 9\-43\-22 (62610) तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् . उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः .. 9\-43\-23 (62611) पाह्यात्मानं सरिच्छेष्ठे वह मां शीघ्रगामिनी . विश्वामित्रः शपेद्वि त्वां मा कृथास्त्वं विचारणाम् .. 9\-43\-24 (62612) तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित् . चिन्तयामास कौरव्य किं कृत्वा सुकृतं भवेत् .. 9\-43\-25 (62613) तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि . कृतवान्हि दयां नित्यं तस्या कार्यं हितं मया .. 9\-43\-26 (62614) अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम् . जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत् .. 9\-43\-27 (62615) इदमन्तरमित्येवं ततः सा सरितां वरा . कूलापहारमकरोत्स्वेन वेगेन सा सरित् .. 9\-43\-28 (62616) तेन कूलापहारेण मैत्रावरुणिरौह्यत . उह्यमानः स तुष्टाव तदा राजन्सरस्वतीम् .. 9\-43\-29 (62617) पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति . व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः .. 9\-43\-30 (62618) त्वमेवाकाशगा देवि मेघेषु सृजसे पयः . सर्वाश्चापस्त्वमेवेति यथा वयमधीमहि .. 9\-43\-31 (62619) पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्बुद्धिरमा तथा . त्वमेव वाणी स्वाहा त्वं तवायत्तमिदं जगत् . त्वमेव सर्वभूतेषु वससीह चतुर्विधा .. 9\-43\-32 (62620) वैशम्पायन उवाच. 9\-43\-33x (5189) एवं सरस्वती राजन्स्तूयमाना महर्षिणा . वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति .. 9\-43\-33 (62621) न्यवेदयत चाक्षीक्ष्णं विश्वामित्राय तं मुनिम् .. 9\-43\-34 (62622) तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः . अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा .. 9\-43\-35 (62623) तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्मवध्याभयान्नदी . अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता . उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम् .. 9\-43\-36 (62624) ततोपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् . अब्रवीत्त्वथ सङ्क्रुद्धो विश्वामित्रः सरस्वतीम् .. 9\-43\-37 (62625) यस्मान्मां त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता . शोणितं वह कल्याणि राक्षसानां च सम्मतम् .. 9\-43\-38 (62626) ततः सरस्वती शप्ता विश्वामित्रेण धीमता . अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा .. 9\-43\-39 (62627) अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा . सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः .. 9\-43\-40 (62628) एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप . आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा .. .. 9\-43\-41 (62629) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रिचत्वारिंशोऽध्यायः .. 43 .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 044 .. श्रीः .. 9\.44\. अध्यायः 44 ##Mahabharata - Shalya Parva - Chapter Topics## विश्वामित्रशापाद्रुधिरजलायाः सरस्वत्या ऋषिभिस्वपसा शोधनम् .. 1 .. इन्द्रेण सरस्वत्यरुणासङ्गमे यजनादिना ब्रह्महत्यापरिहरणम् .. 2 .. बलरामस्य तत्र स्नानादिपूर्वकं तस्मात्सोमतीर्थगमनम् .. 3 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-44\-0 (62630) वैशम्पायन उवाच. 9\-44\-0x (5190) स शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता . तस्मिंस्तीर्थवरे शुभ्रं शोणितं समुपावहत् .. 9\-44\-1 (62631) अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत . तत्र ते शोणितं सर्वे पिबन्तः सुखमासते .. 9\-44\-2 (62632) तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः . नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा .. 9\-44\-3 (62633) कस्यचित्त्वथ कालस्य ऋषयः सुतपोधनाः . तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते .. 9\-44\-4 (62634) तेषु सर्वेषु तीर्थेषु स्वाप्लुत्य मुनिपुङ्गवाः . प्राप्य प्रीतिं परां चापि तपोलुप्धा विशारदाः .. 9\-44\-5 (62635) प्रययुर्हि ततो राजन्येन तीर्थमसृग्वहम् . अथागम्य महाभागास्तत्तीर्थं दारुणं तदा .. 9\-44\-6 (62636) दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् . पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम .. 9\-44\-7 (62637) तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः . परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे .. 9\-44\-8 (62638) ते तु सर्वे महाभागाः समागम्य महाव्रताः . आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् .. 9\-44\-9 (62639) कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम् . एवमग्राह्यतां यातः श्रुत्वाऽध्यास्यामहे वयम् .. 9\-44\-10 (62640) ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती . दुःखितामथ तां दृष्ट्वा ऊचुस्ते वै तपोधनाः .. 9\-44\-11 (62641) कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे . करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः .. 9\-44\-12 (62642) एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् . विमोचयामहे सर्वे शापादेतां सरस्वतीम् .. 9\-44\-13 (62643) ते सर्वे ब्राह्मणा राजंस्तपोभिर्नियमैस्तथा . उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा .. 9\-44\-14 (62644) आराध्य पशुभर्तारं महादेवं जगत्पतिम् . मोक्षयामासुस्तां देवीं सरिच्छ्रेष्ठां सरस्वतीम् .. 9\-44\-15 (62645) तेषां तु सा प्रभावेण प्रकृतिस्था सरस्वती . प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि . निर्मुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा .. 9\-44\-16 (62646) दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम् . तानेव शरणं जग्मू राक्षसाः क्षुधितास्तथा .. 9\-44\-17 (62647) कृत्वाञ्जलिं ततो राजन्राक्षसाः क्षुधयाऽर्दिताः . ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनःपुनः .. 9\-44\-18 (62648) वयं च क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् . न च नः कामकारोऽयं यद्वयं पापकारिणा .. 9\-44\-19 (62649) युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा . पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः . योषितां चैव पापेन योनिदोषकृतेन च .. 9\-44\-20 (62650) एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च . ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः .. 9\-44\-21 (62651) `शक्तिमन्तोऽपि ये केचिदाश्रितानां च रक्षणम् . न कुर्वन्ति मनुष्यास्ते सम्भवन्तीह राक्षसाः'.. 9\-44\-22 (62652) आचार्यमृत्विजं चैव गुरुं वृद्वजनं तथा . प्रणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः .. 9\-44\-23 (62653) तत्कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः . शक्ता भवन्तः सर्वेषां लोकानामपि तारणे .. 9\-44\-24 (62654) तेषां तु वचनं श्रुत्वा तुष्टुवुस्तां महानदीम् . मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः .. 9\-44\-25 (62655) ऋषय ऊचुः. 9\-44\-26x (5191) क्षुतं कीटावपन्नं च यच्चोच्छिष्टाचितं भवेत् . सकेशमवधूतं च रुदितोपहतं च यत् .. 9\-44\-26 (62656) श्वभिः संसृष्टमन्नं च भागोऽसौ रक्षसामिह . तस्माज्ज्ञात्वा सदा विद्वानेतान्यत्नाद्विवर्जयेत् . राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् .. 9\-44\-27 (62657) शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः . मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् .. 9\-44\-28 (62658) महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा . अरुणामानयामास स्वां तनुं पुरुषर्षभ .. 9\-44\-29 (62659) तस्यान्तेराक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः . अरुणायां महाराज ब्रह्मवध्यापहा हि सा .. 9\-44\-30 (62660) एतमर्थमभिज्ञाय देवराजः शतक्रतुः . तस्मिंस्तीर्थे वरे स्नात्वा विमुक्तः पाप्मना किल .. 9\-44\-31 (62661) जनमेजय उवाच. 9\-44\-32x (5192) किमर्थं भगवाञ्शक्रो ब्रह्मवध्यामवाप्तवान् . कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् .. 9\-44\-32 (62662) वैशम्पायन उवाच. 9\-44\-33x (5193) शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर . यथा बिभेद समयं नमुचेर्वासवः पुरा .. 9\-44\-33 (62663) जमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् . तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् .. 9\-44\-34 (62664) न चार्द्रेण न शुष्केण न रात्रौ नापि चाहनि . वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे .. 9\-44\-35 (62665) एवं स कृत्वा समयं दृष्ट्वा नीहास्मीश्वरः . चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः .. 9\-44\-36 (62666) तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात् . भोभो मित्रह पापेति ब्रुवाणं शक्रमन्तिकात् .. 9\-44\-37 (62667) एवं स शिरसा तेन चोद्यमानः पुनः पुनः . पितामहाय सन्तप्त एतमर्थं न्यवेदयत् .. 9\-44\-38 (62668) तमब्रवील्लोकगुरुररुणायां यथाविधि . इष्ट्वोपस्पृश देवेन्द्र तीर्थे पापभयापहे .. 9\-44\-39 (62669) [एषा पुण्यजला शक्र कृता मुनिभिरेव तु . निगूढमस्यागमनमिहासीत्पूर्वमेव तु .. 9\-44\-40 (62670) ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा . सरस्वत्यारुणायाश्च पुण्योऽयं सङ्गमो महान् .. 9\-44\-41 (62671) इह त्वं यज देवेन्द्र दद दानान्यनेकशः . अत्राप्लुत्य सुघोरात्त्वं पातकाद्विप्रमोक्ष्यसे ..] 9\-44\-42 (62672) इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय . इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् .. 9\-44\-43 (62673) स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन च . जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः .. 9\-44\-44 (62674) शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत . लोकान्कामदुधात्प्राप्तमक्षयान्राजसत्तम .. 9\-44\-45 (62675) वैशपायन उवाच. 9\-44\-46x (5194) तत्राप्युपस्पृश्य बलो महात्मा दत्त्वा च दानानि पृथग्विधानि . अवाप्य धर्मं परमार्यकर्मा जगाम सोमस्य महत्सुतीर्थम् .. 9\-44\-46 (62676) यत्रायजद्राजसूयेन सोमः साक्षात्पुरा विधिवत्पार्थिवेन्द्र . अत्रिर्धीमान्ब्रह्मपुत्रो बभूव होता यस्मिन्क्रतुमुख्ये महात्मा .. 9\-44\-47 (62677) यस्यान्तेऽभूत्सुमहद्दानवानां दैतेयानां राक्षसानां च देवैः . सङ्ग्रामो वै तारकाख्यः सुतीव्रो यत्र स्कन्दस्तारकाख्यं जघान .. 9\-44\-48 (62678) सैनापत्यं लब्धवान्दैवतानां महासेनो यत्र दैत्यान्तकर्ता . साक्षाच्चैवं न्यवसत्कार्तिकेयः सदा कुमारो यत्र स प्लुक्षराजः .. .. 9\-44\-49 (62679) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चतुश्चत्वारिंशोऽध्यायः .. 44 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-44\-10 अध्यास्यामहे अध्यवसायं करिष्यामहे .. 9\-44\-49 सदा कुमारो यत्र नक्षत्रधर्मा इति ka.pAThaH . यत्र नक्षत्रकामः इति ~Na.pAThaH .. 9\-44\-44 चतुश्चत्वारिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 045 .. श्रीः .. 9\.45\. अध्यायः 45 ##Mahabharata - Shalya Parva - Chapter Topics## kumArotpattivarNanam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-45\-0 (62680) janamejaya उवाच. 9\-45\-0x (5195) सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम . कुमारस्याभिषेकं तु ब्रह्मन्नाख्यातुमर्हसि .. 9\-45\-1 (62681) यस्मिन्देशे च काले च यथा च वदतां वर . यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः .. 9\-45\-2 (62682) स्कन्दो यथा च दैत्यानामकरोत्कदनं महत् . तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे .. 9\-45\-3 (62683) वैशम्पायन उवाच. 9\-45\-4x (5196) कुरुवंशस्य सदृशं कौतूहलमिदं तव . हर्षमुत्पादयत्वेव वचो मे जनमेजय .. 9\-45\-4 (62684) हन्त ते कथयिष्यामि शृण्वानस्य नराधिप . अभिषेकं कुमारस्य प्रभावं च महात्मनः .. 9\-45\-5 (62685) तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा . तत्सर्वं भगवानग्निर्नाशकद्धर्तुमक्षयम् .. 9\-45\-6 (62686) तेन सीदति तेजस्वी दीप्तिमान्हव्यवाहनः . न चैवं धारयामास ब्रह्मणे उक्तवान्प्रभुः .. 9\-45\-7 (62687) स गङ्गामुपसगम्य नियोगाद्ब्रह्मणः प्रभुः . गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् .. 9\-45\-8 (62688) अथ गङ्गापि तं गर्भमसहन्ती विधारणे उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते .. 9\-45\-9 (62689) स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः . ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः .. 9\-45\-10 (62690) शरस्तम्बे महात्मानमनलात्मजमीश्वरम् . ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचुक्रुशुः .. 9\-45\-11 (62691) तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः . प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा .. 9\-45\-12 (62692) तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः . परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः .. 9\-45\-13 (62693) यत्रोत्सृष्टश्च गर्भः स गङ्गया निरिमूर्धनि . स शैलः काञ्चनः सर्वः सम्बभौ मेरुवत्तदा .. 9\-45\-14 (62694) वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता . अतश्च सर्वे संवृत्ता गिरयः काञ्चनात्मकाः .. 9\-45\-15 (62695) कुमारः सुमहावीर्यः कार्तिकेय इति स्मृतः . गाङ्गेयः पूर्वमभवन्महाकायो बलान्वितः .. 9\-45\-16 (62696) शमेन तपसा चैव वीर्येण च समन्वितः . ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः. 9\-45\-17 (62697) स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः . स्तयमानः सदा शेते गन्धर्वैर्मुनिभिस्तथा .. 9\-45\-18 (62698) तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः . दिव्यवादित्रनृत्यज्ञाः स्तुवन्त्यश्चारुदर्शनाः .. 9\-45\-19 (62699) अन्वयुश्चाग्नयः सर्वे गङ्गा च सरितां वरा . दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम्. 9\-45\-20 (62700) जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः . वेदश्चैनं चतुर्मूर्तिरपतस्थे कृताञ्जलिः .. 9\-45\-21 (62701) धनुर्वेदश्चतुष्पादः सास्त्रग्रामः ससङ्ग्रहः . तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला .. 9\-45\-22 (62702) स ददर्श महात्मानं देवदेवमुमापतिः . शैलपुत्र्या समागम्यभूतसङ्घशतैर्वृतः .. 9\-45\-23 (62703) निकाया भूतसङ्घानां परमाद्भुतदर्शनाः . विकृता विकृताकारा विकृताभरणध्वजाः .. 9\-45\-24 (62704) व्याघ्रसिंहर्क्षवदना बिडालमकराननाः . वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा .. 9\-45\-25 (62705) उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः . क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि .. 9\-45\-26 (62706) श्वाविच्छल्यकगोधानामजैडकगवां तथा . सदृशानि वपूंष्यन्ये तत्रतत्र व्यधारयन् .. 9\-45\-27 (62707) केचिच्छेलाम्बुदप्रख्याश्चक्रालातगदायुधाः . केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः .. 9\-45\-28 (62708) सप्तमातृगणाश्चैव समाजग्मुर्विशाम्पते . साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा .. 9\-45\-29 (62709) रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः . ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सहविष्णुना .. 9\-45\-30 (62710) शक्रस्तथाऽभ्ययाद्द्रष्टुं कुमारममितप्रभम् . नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः .. 9\-45\-31 (62711) देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः . पितरो जगतः श्रेष्ठा देवानामपि देवताः . तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः .. 9\-45\-32 (62712) स तु बालोऽपि बलवान्महायोगबलान्वितः . अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् .. 9\-45\-33 (62713) तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् . युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च .. 9\-45\-34 (62714) कं नु पूर्वमयं बालो गौरवादभ्युपैष्यति . अपि मामिति सर्वेषां तेषामासीन्मनोगतम् .. 9\-45\-35 (62715) तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः . युगपद्योगमास्थाय ससर्ज विविधास्तनूः .. 9\-45\-36 (62716) ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः . तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः .. 9\-45\-37 (62717) एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः . यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः .. 9\-45\-38 (62718) विशाखस्तु ययौ देवीं ततो गिरिवरात्मजाम् . शाखो ययौ स भगवान्दिव्यमूर्तिर्विभावसुम् .. 9\-45\-39 (62719) नैगमेयोऽगमद्गङ्गां कुमारः पावकप्रभः .. 9\-45\-40 (62720) सर्वे भासुरदेहास्ते चत्वारः समरूपिणः . तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् .. 9\-45\-41 (62721) हाहाकारो महानासीद्देवदानवरक्षसाम् . तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् .. 9\-45\-42 (62722) ततो रुद्रश्च देवी च पावकश्च पितामहम् . गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् .. 9\-45\-43 (62723) प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव . इदमूचुर्वचो राजन्कार्तिकेयप्रियेप्सया .. 9\-45\-44 (62724) अस्य बालस्य भगवन्नाधिपत्य यथेप्सितम् . अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि .. 9\-45\-45 (62725) ततः स भगवान्धीमान्सर्वलोकपितामहः . मनसा चिन्तयामास किमयं लभतामिति .. 9\-45\-46 (62726) ऐश्वर्याणि च सर्वाणि देवगन्धर्वरक्षसाम् . भूतयक्षविहङ्गानां पन्नगानां च सर्वशः .. 9\-45\-47 (62727) सर्वमेवादिदेशासौ कौरवेय महात्मनः . समर्थं च तमैश्वर्ये महामतिरमन्यत .. 9\-45\-48 (62728) ततो मुहूर्तं स ध्यात्वा देवानां स्रेयसि स्थितः . सैनापत्यं ददौ तस्मै सर्व भूतेषु भारत .. 9\-45\-49 (62729) सर्वदेवनिकायानां ये राजानः परिश्रुताः . तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः .. 9\-45\-50 (62730) ततः कुमारमादाय देवा ब्रह्मपुरोगमाः . अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः .. 9\-45\-51 (62731) पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् . समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता .. 9\-45\-52 (62732) तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते . निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः .. .. 9\-45\-53 (62733) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चचत्वारिंशोऽध्यायः .. 45 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-45\-6 तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयमिति jha.pAThaH .. 9\-45\-7 तेनासीदति तेजस्वी इति jha.~Na.pAThaH .. 9\-45\-25 बिडालवृषदंशौ मार्जारजातिभेदौ तत्सदृशाननौ .. 9\-45\-27 श्वानशल्यकगोधानामिति ka.pAThaH .. 9\-45\-37 तस्य स्कन्दस्य पृष्ठतः पश्चात् शाखविशाखनैगमेयाः आसन् . ते स्कन्देन सह चत्वारः .. 9\-45\-39 वायुमूर्तिर्विभावसुमिति jha.pAThaH .. 9\-45\-42 अद्भुतमदृष्टपूवम् .. 9\-45\-45 पञ्चचत्वारिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 046 .. श्रीः .. 9\.46\. अध्यायः 46 ##Mahabharata - Shalya Parva - Chapter Topics## बृहस्पत्यादिभिः स्कन्दस्य सैनापत्येऽभिषेचनम् .. 1 .. ब्रह्मादिभिः स्कन्दाय स्वस्वपारिषदानां दानम् .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-46\-0 (62734) वैशम्पायन उवाच. 9\-46\-0x (5197) ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः . बृहस्पतिः समिद्धेऽग्नौ जुहावाग्निं यथाविधि .. 9\-46\-1 (62735) ततो हिमवता दत्ते मणिप्रवरशोभिते . दिव्यरत्नाचिते पुण्ये निषण्णं परमासने .. 9\-46\-2 (62736) सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् . आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः .. 9\-46\-3 (62737) इन्द्राविष्णू महावीर्यौ सूर्योचन्द्रमसौ तथा . धाता चैव विधाता च तथा चैवानिलानलौ .. 9\-46\-4 (62738) पूष्णा भगेनार्यम्णा च अंशेन च विवस्वतां . रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च .. 9\-46\-5 (62739) रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः . विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह .. 9\-46\-6 (62740) गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः . देवर्षिभिरसङ्ख्यातैस्तथा ब्रह्मर्षिभिस्तथा .. 9\-46\-7 (62741) वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः . भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः .. 9\-46\-8 (62742) सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः . पितामहः पुलस्त्यश्च पुलहश्च महातपाः .. 9\-46\-9 (62743) अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च . क्रतुर्हरिः प्रचेताश्च मनुर्दक्षस्तथैव च .. 9\-46\-10 (62744) ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशाम्पते . मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः .. 9\-46\-11 (62745) समुद्राश्च हदाश्चैव तीर्थानि विविधानि च . पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप .. 9\-46\-12 (62746) अदितिर्देवमाता च हीः श्रीः स्वाहा सरस्वती . उमा शची सिनीवाली तथैवानुमतिः कुहूः .. 9\-46\-13 (62747) राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् . हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् .. 9\-46\-14 (62748) ऐरावतः सानुचरः कलाः काष्ठास्तथैव च . मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप .. 9\-46\-15 (62749) उच्चैः श्रवा हयश्रेष्ठो नागराजश्च वासुकिः . अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह .. 9\-46\-16 (62750) धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः . कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये .. 9\-46\-17 (62751) बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः . ते कुमाराभिषेकार्षं समाजग्मुस्ततस्ततः .. 9\-46\-18 (62752) जगृहुस्ते तदा राजन्सर्वं एव दिवौकसः . आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः .. 9\-46\-19 (62753) दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप . सारस्वताभिः पुण्याभिरद्भिस्ताभिरलङ्कृतम् .. 9\-46\-20 (62754) अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः . सैनापत्ये महात्मानमसुराणां भयङ्करम् .. 9\-46\-21 (62755) पुरा यथा महाराज वरुणं वै जलेश्वरम् . तथाऽभ्यषिञ्चद्भगवान्सर्वलोकपितामहः .. 9\-46\-22 (62756) कश्यपश्च महातेजा ये चान्ये सोककीर्तिताः . तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः .. 9\-46\-23 (62757) कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः . नन्दिसेनं लोहिताक्षं घण्टाकार्णं च सम्मतम् .. 9\-46\-24 (62758) चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् . तत्र स्थाणुर्महातेजा महापारिषदं प्रभुः .. 9\-46\-25 (62759) मायाशतधरं कामं कामवीर्यबलान्वितम् . ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् .. 9\-46\-26 (62760) सहि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् . जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश .. 9\-46\-27 (62761) तथा देवा ददुस्तस्मै सेनां नैरृतसङ्कुलाम् . देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् .. 9\-46\-28 (62762) जयशब्दं तथा चक्रुर्देवाः सर्वे सवासवाः . गन्धर्वा यक्षरक्षांसि मुनयः पितरस्तथा .. 9\-46\-29 (62763) ततः प्रादादनुचरौ यमः कालोपमावुभौ . उन्माथं च प्रमाथं च महावीर्यौ महाद्युती .. 9\-46\-30 (62764) सुभ्राजो भास्वरश्चैव यौ तौ सूर्यानुयायिनौ . तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान् .. 9\-46\-31 (62765) कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ . सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च .. 9\-46\-32 (62766) ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः . ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ .. 9\-46\-33 (62767) परिधं च वटं चैव भीमं च सुमहाबलम् . दहतिं दहनं चैव प्रचण्डौ वीर्यसम्मतौ .. 9\-46\-34 (62768) अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते . उत्क्रोशं सत्करं चैव वज्रदण्डधरावुभौ .. 9\-46\-35 (62769) ददावनलपुत्राय वासवः परवीरहा . तौ हि शत्रून्महेन्द्रास्य जघ्नतुः समरे बहून् .. 9\-46\-36 (62770) चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम् . स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः .. 9\-46\-37 (62771) वर्धनं नन्दनं चैव सर्वविद्याविशारदौ . स्कन्दाय ददतुः प्रीतावश्विनौ भिषजां वरौ .. 9\-46\-38 (62772) किन्दुं च कुसुमं चैव कुमुदं च महायशाः . डम्बराडम्बरौ चैव ददौ धाता महात्मने .. 9\-46\-39 (62773) वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ . ददौ त्वष्टा महामायौ स्कन्दायानुचरावुभौ .. 9\-46\-40 (62774) सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने . कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः .. 9\-46\-41 (62775) सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ . सुव्रतं च महात्मानं शुभकर्माणमेव च .. 9\-46\-42 (62776) कार्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ . पाणीतकं कालिकं च महामायाविनावुभौ .. 9\-46\-43 (62777) पूषा च पार्षदौ प्रादात्कार्तिकेयाय भारत . बलं चातिबलं चैव महावक्त्रौ महाबलौ .. 9\-46\-44 (62778) प्रददौ कार्तिकेयाय वायुर्भरतसत्तम . यमं चातियमं चैव तिमिवक्त्रौ महाबलौ .. 9\-46\-45 (62779) प्रददौ कार्तिकेयाय वरुणः सत्यसङ्गरः . सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् .. 9\-46\-46 (62780) हिमवान्प्रददौ राजन्हुताशनसुताय वै . काञ्चनं च महात्मानं मेघमालिनमेव च .. 9\-46\-47 (62781) ददावनुचरौ मेरुरग्निपुत्राय भारत . स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ .. 9\-46\-48 (62782) महात्मा त्वग्निपुत्राय महाबलपराक्रमौ . उच्छृङ्गं चातिशृङ्गं च महापाषाणयोधिनौ .. 9\-46\-49 (62783) प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ . सङ्ग्रहं विग्रहं चैव समुद्रोऽमि गदाधरौ .. 9\-46\-50 (62784) प्रददावग्निपुत्राय महापारिषदावुभौ . उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथैव च .. 9\-46\-51 (62785) प्रददावग्निपुत्राय पार्वती शुभदर्शना . जयं महाजयं चैव गङ्गा ज्वलनसूनवे .. 9\-46\-52 (62786) प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः . एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा .. 9\-46\-53 (62787) सागराः सरितश्चैव गिरयश्च महाबलाः . ददुः सेनागणाध्यक्षाञ्शूलपट्टसधारिणः .. 9\-46\-54 (62788) दिव्यप्रहरणोपेतान्नानावेषविभूषितान् . शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः .. 9\-46\-55 (62789) विविधायुधसम्पन्नाश्चित्राभरणभूषिताः . शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च .. 9\-46\-56 (62790) अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ . घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः .. 9\-46\-57 (62791) अक्षः सन्तर्जनो राजन्कुनदीकस्तमोन्तकृत् . एकाक्षो द्वाशाक्षश्च तथैवैकजटः प्रभुः .. 9\-46\-58 (62792) सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः . पुण्यनामा सुनामा च सुचक्रः प्रियदर्शनः .. 9\-46\-59 (62793) परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः . अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः .. 9\-46\-60 (62794) ज्वालाजिह्वः करालाक्षः शितिकेशो जटी हरिः . परिश्रुतः कोकनदः कृष्णकेशो जटाधरः .. 9\-46\-61 (62795) चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः . विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः .. 9\-46\-62 (62796) उदाराक्षो रथाक्षश्च वज्रनाभो वसुप्रभः . समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च .. 9\-46\-63 (62797) वृषो मेषः प्रवाहश्च तथा नन्दोपनन्दकौ . धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा .. 9\-46\-64 (62798) प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतपवान् . आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा .. 9\-46\-65 (62799) क्षेमवाहः सुवाहश्च सिद्धपात्रश्च भारत . गोव्रजः कनकापीडो महापारिषदेश्वरः .. 9\-46\-66 (62800) गायनो हसनश्चैव बाणः खङ्गश्च वीर्यवान् . वैताली गतिताली च तथा कथकवातिकौ .. 9\-46\-67 (62801) हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह . रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दनः .. 9\-46\-68 (62802) कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोदरः . कालकक्षः सितश्चैव भूतानां मथनस्तथा .. 9\-46\-69 (62803) यज्ञवाहः सुवाहश्च देवयाजी च सोमपः . मज्जानश्च महातेजाः क्रथक्राथौ च भारत .. 9\-46\-70 (62804) तुहरश्च तुहारश्च चित्रदेवश्च वीर्यवान् . मधुरः सुप्रसादश्च किरीटी च महाबलः .. 9\-46\-71 (62805) वत्सलो मधुवर्णश्च कलशोदर एव च . धर्मदो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् .. 9\-46\-72 (62806) श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः . दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा .. 9\-46\-73 (62807) अचलः कनकाक्षश्च बालानामपि यः प्रभुः . सञ्चारकः कोकनदो गृध्रपत्रश्च जम्बुकः .. 9\-46\-74 (62808) लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः . स्वर्णग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभः .. 9\-46\-75 (62809) पाणिकूर्चाश्च शम्बूकः पञ्चवक्त्रश्च शिक्षकः . चाषवक्त्रक्ष जम्बूकः शाकवक्त्रश्च कुञ्जलः .. 9\-46\-76 (62810) योगयोक्ता महात्मानः सततं ब्राह्मणप्रियाः . पैतामहा महात्मानो महापारिषदाश्च ये .. 9\-46\-77 (62811) यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय . सहस्रशः पारिषदाः कुमारमुपतस्थिरे .. 9\-46\-78 (62812) वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्चनमेजय . कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा .. 9\-46\-79 (62813) खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा . मार्जारशशवक्ताश्च दीर्घवक्त्राश्च भारत .. 9\-46\-80 (62814) नकुलोलूकवक्त्राश्च काकवक्त्रास्तथा परे . आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा .. 9\-46\-81 (62815) मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः . ऋक्षशार्दूलवक्त्राश्च द्वीतिसिंहाननास्तथा .. 9\-46\-82 (62816) भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये . गरुडाननाः कङ्कुमुखा वृककाकमुखास्तथा .. 9\-46\-83 (62817) गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा . महाजठरपादाङ्गास्तारकाक्षाश्च भारत .. 9\-46\-84 (62818) पारावतमुखाश्चान्ये तथा वृषमुखाः परे . कोकिलाभाननाश्चान्ये श्येनतित्तिरिकाननाः .. 9\-46\-85 (62819) कृकलासमुखाश्चैव विरजोम्बरधारिणः . व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शुभाननाः .. 9\-46\-86 (62820) आशीविषाश्चीरधरा गोनासावदनास्तथा . स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः .. 9\-46\-87 (62821) हस्वग्रीवा महाकर्णा नानाव्यालविभूषणाः . गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः .. 9\-46\-88 (62822) स्कन्धेमुखा महाराज तथाप्युदरतोमुखाः . पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि .. 9\-46\-89 (62823) पार्श्वाननाश्च बहवो नानादेशमुखास्तथा . तथा कीटपतङ्गानां सदृशास्या गणेश्वराः .. 9\-46\-90 (62824) नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः . नानावृक्षभुजाः केचित्कटिशीर्षास्तथा परे .. 9\-46\-91 (62825) भुजङ्गभोगवदना नानागुल्मनिवासिनः . चीरसंवृतगात्राश्च नानाकनकवाससः .. 9\-46\-92 (62826) नानावेषधराश्चैव नानामाल्यानुलेपनाः . नानावस्त्रधराश्चैव चर्मवासस एव च .. 9\-46\-93 (62827) उष्णीषिणो मुकुटिनः सुग्रीवाश्च सुवर्चसः . किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः .. 9\-46\-94 (62828) त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे . शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा .. 9\-46\-95 (62829) चित्रमालाधराः केचित्केचिद्रोमाननास्तथा . विग्रहैकरसा नित्यमजेताः सुरसत्तमैः .. 9\-46\-96 (62830) कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः . स्थूलपृष्ठा हस्वपृष्ठाः प्रलम्बोदरमेहनाः .. 9\-46\-97 (62831) महाभुजा हस्वभुजा हस्वगात्राश्च वामनाः . कुब्जाश्च हस्वजङ्घाश्च हस्तिकर्णशिरोधराः .. 9\-46\-98 (62832) हस्तिनासाः कूर्मनासा वृकनासास्तथा परे . दीर्घोच्छ्वासा दीर्घजङ्घा विकराला ह्यधोमुखाः .. 9\-46\-99 (62833) महादंष्ट्रा हस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथा परे . वारमेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः .. 9\-46\-100 (62834) सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः . पिङ्गाक्षाः शङ्कुकर्णाश्च रक्तनासाश्च भारत .. 9\-46\-101 (62835) पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः . नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः .. 9\-46\-102 (62836) नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत . कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः .. 9\-46\-103 (62837) हृष्टाः परिपतन्ति स्म महापारिषदास्तथा . दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः .. 9\-46\-104 (62838) पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत . वृकोदरनिभाश्चैव केचिदञ्जनसन्निभाः .. 9\-46\-105 (62839) श्वेताक्षा लोहितग्रीवाः पिङ्गाक्षाश्च तथा परे . कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत .. 9\-46\-106 (62840) चामरापीडकनिभाः श्वेतलोहितराजयः . नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः .. 9\-46\-107 (62841) पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु . शेषैः कृतः पारिषदैरायुधानां परिग्रहः .. 9\-46\-108 (62842) पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः . पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः .. 9\-46\-109 (62843) शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः . असिमुद्ग्ररहस्ताश्च दण्डहस्ताश्च भारत .. 9\-46\-110 (62844) गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः . आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः .. 9\-46\-111 (62845) महाबला महावेगा महापारिषदास्तथा . अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः .. 9\-46\-112 (62846) घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः . एते चान्ये च बहवो महापारिषदा नृप .. 9\-46\-113 (62847) उपतस्थुर्महात्मानं कार्तिकेयं यशस्विनम् . दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः .. 9\-46\-114 (62848) व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराऽभवन् . तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च . अभिषिक्तं महात्मानं परिवार्योपतस्थिरे .. .. 9\-46\-115 (62849) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि षट्चत्वारिंशोऽध्यायः .. 46 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-46\-13 नागराजश्च वामन इति kha.pAThaH .. 9\-46\-45 घसं त्वातिघसं चैवेति kha.pAThaH .. 9\-46\-46 षट्चत्वारिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 047 .. श्रीः .. 9\.47\. अध्यायः 47 ##Mahabharata - Shalya Parva - Chapter Topics## कुमारमातृगणस्य नामकीर्तनम् .. 1 .. कुमारेण तारकासुरवधः क्रौञ्चपर्वतभेदनं cha .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-47\-0 (62850) वैशम्पायन उवाच. 9\-47\-0x (5198) शृणु मातृगणान्राजन्कुमारानुचरानिमान् . कीर्त्यमानान्मया वीर सपत्नगणसूदनान् .. 9\-47\-1 (62851) यशस्विनीनां मातॄणां शृणु नामानि भारत याभिर्वायप्तास्त्रयोलोकाः कल्याणीभिश्च भागशः .. 9\-47\-2 (62852) प्रभावती विशालाक्षी पालिता गोस्तानी तथा . श्रीमती बहुला चैव तथैव बहुपुत्रिका .. 9\-47\-3 (62853) अप्सुजाता च गोपाली बृहदम्बालिका तथा . जयावती मालतिका ध्रुवरत्ना भयङ्करी .. 9\-47\-4 (62854) वसुदामा च दामा च विशोका नन्दिनी तथा . एकचूडा महाचूडा चक्रनेमिश्च भारत .. 9\-47\-5 (62855) उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना . शत्रुञ्जया तथा चैव क्रोधना शलभी खरी .. 9\-47\-6 (62856) माधवी शुभवक्त्रा च तीर्थसेनिश्च भारत . गीतप्रिया च कल्याणी रुद्ररोमाऽमिताशना .. 9\-47\-7 (62857) मेघस्वना भोगवती सुभ्रूश्च कनकावती . अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत .. 9\-47\-8 (62858) पुन्नावती सुनक्षत्रा कन्दरा बहुयोजना . सन्तानिका च कौरव्य कमला च महाबला .. 9\-47\-9 (62859) सुदामा बहुदामा च सुप्रभा च यशस्विनी . नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला .. 9\-47\-10 (62860) शतघण्टा शतानन्दा भगनन्दा च भाविनी . वपुष्मती चन्द्रशीता भद्रकाली च भारत .. 9\-47\-11 (62861) ऋक्षाम्बिका निष्कुटिका वामा चत्वरवासिनी . सुमङ्गला स्वस्तिमती बुद्धिकामा जयप्रिया .. 9\-47\-12 (62862) धनदा सुप्रसादा च भवदा च जलेश्वरी . एडी भेडी समेडी च वेतालजननी तथा .. 9\-47\-13 (62863) कण्डूतिः कालिका चैव देवमित्रा च भारत . वसुश्रीः कोटरा चैव चित्रसेना तथाऽचला .. 9\-47\-14 (62864) कुक्कुटिका शङ्खलिका तथा शकुनिका नृप . कुण्डारिका कौकुलिका कुम्भिकाऽथ शतोदरी .. 9\-47\-15 (62865) उत्क्राथिनी जलेला च महावेगा च कङ्कणा . मनोजवा कण्टकिनी प्रघसा पूतना तथा .. 9\-47\-16 (62866) केशयन्त्री त्रुटिर्वामा क्रोशनाऽथ तडित्प्रभा . मन्दोदरी च मुण्डी च कोटरा मेघवाहिनी .. 9\-47\-17 (62867) सुभगा लम्बिनी लम्बा ताम्रचूडा विकाशिनी . ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला .. 9\-47\-18 (62868) पृथुवस्त्रा मधुलिका मधुकुम्भा तथैव च . पक्षालिका मत्कुलिका जरायुर्जर्जरानना .. 9\-47\-19 (62869) ख्याता दहदहा चैव तथा धमधमा नृप . खण्डखण्डा च राजेन्द्र पूषणा मणिकुट्टिका .. 9\-47\-20 (62870) अमोघा चैव कौरव्य तथा लम्बपयोधरा . वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला .. 9\-47\-21 (62871) शशोकूलमुखी कृष्णा खरजङ्घा महाजवा . शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा .. 9\-47\-22 (62872) जटालिका कामचरी दीर्घजिह्वा बलोत्कटा . कालेहिका वामनिका मुकुटा चैव भारत .. 9\-47\-23 (62873) लोहिताक्षी महाकाया हरिपिण्डा च भूमिप . एकत्वचा सुकुसुमा कृष्णकर्णी च भारत .. 9\-47\-24 (62874) क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा . चतुष्पथनिकेता च गोकर्णी महिषानना .. 9\-47\-25 (62875) खरकर्णी महाकर्णी भेरीस्वनमहास्वना . शङ्खकुम्भश्रवाश्चैव भगदा च महाबला .. 9\-47\-26 (62876) गणा च सुगणा चैव तथा भीत्यथ कामदा . चतुष्पथरता चैव भूतितीर्थान्यगोचरी .. 9\-47\-27 (62877) पशुदा वित्तदा चैव सुखदा च महायशाः . पयोदा गोमहिषदा सविशाला च भारत .. 9\-47\-28 (62878) प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना . नौकर्णी मुखकर्णी च विशिरा मन्थिनी तथा .. 9\-47\-29 (62879) एकचन्द्रा मेघकर्णा मेघमाला विरोचना . एताश्चान्याश्च बहवो मातरो भरतर्षभ .. 9\-47\-30 (62880) कार्तिकेयानुयायिन्यो नानारूपाः सहस्रशः . दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्श्च भारत .. 9\-47\-31 (62881) सबला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः . माहात्म्येन च संयुक्ताः कामरूपधरास्तथा .. 9\-47\-32 (62882) निर्मासगात्र्यः श्वेताश्च तथा काञ्चनसन्निभाः . कृष्णमेघनिभाश्चान्या धूम्नाश्च भरतर्षभ .. 9\-47\-33 (62883) अरुणाभा महाभोगा दीर्घकेश्यः सिताम्बराः . ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः .. 9\-47\-34 (62884) लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः . ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथाऽपराः .. 9\-47\-35 (62885) वरदाः कामचारिण्यो नित्यं प्रमुदितास्तथा . याम्या रौद्रास्तथा सौम्याः कौबेर्योऽथ महाबलाः .. 9\-47\-36 (62886) वारुण्योऽथ च माहेन्द्यस्तथाऽऽग्नेय्यः परन्तप . वायव्यश्चाथ कौमार्यो ब्राह्मश्च भरतर्षभ .. 9\-47\-37 (62887) वैष्णव्यश्च तथा सौर्यो वाराह्यश्च महाबलाः . रूपेणाप्सरसां तुल्या मनोहार्यो मनोरमाः .. 9\-47\-38 (62888) परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः . शक्रवीर्योपमा युद्धे दीप्ता वह्निसमास्तथा .. 9\-47\-39 (62889) शत्रुणां विग्रहे नित्यं भयदास्ता भवन्त्युत . कामरूपधराश्चैव जवे वायुसमास्तथा .. 9\-47\-40 (62890) अचिन्त्यबलवीर्याश्च तथाऽचिन्त्यपराक्रमाः . वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः .. 9\-47\-41 (62891) गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः . नानाभरणधारिण्यो नानामाल्याम्बरास्तथा .. 9\-47\-42 (62892) नानाविचित्रवेषाश्च नानाभाषास्तथैव च . एते चान्ये च मातॄणां गणाः शत्रुभयङ्कराः .. 9\-47\-43 (62893) अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य सम्मते . ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः .. 9\-47\-44 (62894) गुहाय राजशार्दूल विनाशाय सुरद्विषाम् . महास्वनां महाघण्टां द्योतमानां सितप्रभाम् .. 9\-47\-45 (62895) अरुणादित्यवर्णां च पताकां भरतर्षभ . ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् .. 9\-47\-46 (62896) उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् . अजेयां स्वगणैर्युक्तां नाम्ना सेनां धनञ्जयाम् .. 9\-47\-47 (62897) रुद्रतुल्यबलैर्युक्तां योधानामयुतैस्त्रिभिः . न सा विजानाति रणात्कदाचिद्विनिवर्तितुम् .. 9\-47\-48 (62898) विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् . उमा ददौ विरजसी वाससी रविसप्रभे .. 9\-47\-49 (62899) गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् . ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः .. 9\-47\-50 (62900) गरुडो दयितं पुत्रं मयरं चित्रबर्हिणम् . अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् .. 9\-47\-51 (62901) छागं तु वरुणो राजा बलवीर्यसमन्वितम् . कृष्णाजिनं ततो ब्रह्मा ब्रह्मण्याय ददौ प्रभुः . समरेषु जयं चैव प्रददौ लोकभावनः .. 9\-47\-52 (62902) सैनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह . शुशुभे ज्वलितोर्चिष्मान्द्वितीय इव पावकः .. 9\-47\-53 (62903) ततः पारिषदैश्चैव मातृभिश्च समन्वितः . ययौ देत्यविनाशाय ह्लादयन्सुरपुङ्गवान् .. 9\-47\-54 (62904) सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना . सभेरीशङ्खमुरजा सायुधा सपताकिनी .. 9\-47\-55 (62905) शारदी द्यौरिवाभाति ज्योतिर्भिरिव शोभिता .. 9\-47\-56 (62906) ततो देवनिकायास्ते नानाभूतगणास्तथा . वादयामासुरव्याग्रा भेरीः शङ्खांश्च पुष्कलान् .. 9\-47\-57 (62907) पटहान्झर्झरांश्चैव क्रकचान्गोविषाणिकान् . आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् .. 9\-47\-58 (62908) तुष्टुवुस्ते कुमारं तु सर्वे देवाः सवासवाः . जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः .. 9\-47\-59 (62909) ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ . रिपून्दन्ताऽस्मि समरे ये वो वधचिकीर्षवः .. 9\-47\-60 (62910) प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् . प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् .. 9\-47\-61 (62911) सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः . अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना .. 9\-47\-62 (62912) स निर्ययौ महासेनो महत्या सेनया वृतः . वधाय युधि दैत्यानां रक्षार्थं च दिवोकसाम् .. 9\-47\-63 (62913) व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः . महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप .. 9\-47\-64 (62914) स तया भीमया देवः शुलमुद्गरहस्तया . ज्वलितालातधारिण्या चित्राभरणवर्मया .. 9\-47\-65 (62915) गदामुसलनाराचशक्तितोमरहरतया . दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः .. 9\-47\-66 (62916) `तं दष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा . व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः .. 9\-47\-67 (62917) अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः . दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः .. 9\-47\-68 (62918) शक्त्यस्त्रं भगवान्भीमं पुनःपुनरवाकिरत् . आदधच्चात्मनस्तेजो हविषेद्ध इवानलः .. 9\-47\-69 (62919) अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा . उल्काज्वाला महाराज पपात वसुधातले .. 9\-47\-70 (62920) संहादयन्तश्च तथा निर्घाताश्चापतन्क्षिपौ . यथान्तकालसमये सुघोराः स्युस्तथा नृप .. 9\-47\-71 (62921) क्षिप्ता ह्येका यदा शक्तिः सुघोराऽनलसूनुना . ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ .. 9\-47\-72 (62922) ततः प्रीतो महासेनो जघान भगवान्प्रभुः . दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् .. 9\-47\-73 (62923) वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप . महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान् .. 9\-47\-74 (62924) त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् . हदोदरं निखर्वैश्च वृतं दशभिरीश्वरः .. 9\-47\-75 (62925) जघानानुचरैः सार्धं विविधायुधपाणिभिः . तथाऽकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु .. 9\-47\-76 (62926) कुमारानुचरा राजन्पूरयन्तो दिशो दश . ननृतुश्च ववल्गुश्च जहसुश्च मुदान्विताः .. 9\-47\-77 (62927) शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः . त्रैलोक्यं त्रासितं सर्वं जृम्भमाणाभिरेव च .. 9\-47\-78 (62928) दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे . पताकयावधूताश्च हताः केचित्सुरद्विषः .. 9\-47\-79 (62929) केचिद्धण्टारवत्रस्ता निषेदुर्वसुधातले . केचित्प्रहरणैश्छिन्ना विनिष्पेतुर्गतायुषः .. 9\-47\-80 (62930) एवं सुरद्विषोऽनेकान्बलवानाततायिनः . जघान समरे वीरः कार्तिकेयो महाबलः .. 9\-47\-81 (62931) बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः . क्रौञ्चं पर्वतमाश्रित्य देवसङ्घानबाधत .. 9\-47\-82 (62932) तमभ्ययान्महासेनः सुरशत्रुमुदारधीः . स कार्तिकेयस्य भयात्क्रौञ्चं शरणमीयिवान् .. 9\-47\-83 (62933) ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् . शक्त्या बिभेद भगवान्कार्तिकेयोऽग्निदत्तया .. 9\-47\-84 (62934) ससालस्कन्धशबलं त्रस्तवानरवारणम् . प्रोङ्कीनोद्धान्तविहगं विनिष्पतितपन्नगम् .. 9\-47\-85 (62935) गोलाङ्गूलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम् . कुरङ्गमविनिर्घोषनिनादितवनान्तरम् .. 9\-47\-86 (62936) विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः . शोच्यामपि दशां प्राप्तो रराजेव सपर्वतः .. 9\-47\-87 (62937) विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः . किन्नराश्च समुद्विग्नाः शक्तिपातरवोद्धताः .. 9\-47\-88 (62938) ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः . प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः .. 9\-47\-89 (62939) तान्निजघ्नुरतिक्रम्य कुमाराजुचरा मृधे . स चैव भगवान्क्रुद्धो दैत्येन्द्रस्य सुतं तदा .. 9\-47\-90 (62940) सहानुजं जघानाशु वृत्रं देवपतिर्यथा . बिभेद क्रौञ्चं शक्त्या च पावकिः परवीरहा .. 9\-47\-91 (62941) बहुधा चैकधा चैव कृत्वाऽऽत्मानं महाबलः . शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः .. 9\-47\-92 (62942) एवम्प्रभावो भगवांस्ते भूयश्च पावकिः . शौर्याद्द्विगुणयोगेन तेजसा यशसा श्रिया .. 9\-47\-93 (62943) क्रौञ्चस्ते विनिर्भिन्नो दैत्याश्च शतशो हताः .. 9\-47\-94 (62944) ततः स भगवान्देवो निहत्य विबुधद्विषः . सभाज्यमानो विबुधैः परं हर्षमवाप ह .. 9\-47\-95 (62945) ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत . मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् . योगिनामीश्वरं देवं शतशोऽथ सहस्रशः .. 9\-47\-96 (62946) दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः . गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः .. 9\-47\-97 (62947) केचिदनं व्यवस्यान्ति पितामहसुतं प्रभुम् . सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् .. 9\-47\-98 (62948) केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः . उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत .. 9\-47\-99 (62949) एकधा च द्विधा चैव चतुर्धा च महाबलम् . योगिनामीश्वरं देवं शतशोऽथ सहस्रशः .. 9\-47\-100 (62950) एतत्ते कथितं राजन्कार्तिकेयाभिषेचनम् . शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् .. 9\-47\-1 (62951) बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु . कुमारेण महाराज त्रिविष्टपमिवापरम् .. 9\-47\-2 (62952) ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् . ददौ नैरृतमुख्येभ्यस्त्रैलोक्यं पावकात्मजः .. 9\-47\-3 (62953) एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः . अभिषिक्तो महाराज देवसेनापतिः सुरैः .. 9\-47\-4 (62954) औशनं नाम तत्तीर्थं यत्र पूर्वमपाम्पतिः . अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ .. 9\-47\-5 (62955) अस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली . ब्राह्मणेभ्योददौ रुक्मं वासांस्याभरणानि च .. 9\-47\-6 (62956) उषित्वा रजनीं तत्र माधवः परवीरहा . पूज्यतीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली .. 9\-47\-7 (62957) हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः . एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि .. 9\-47\-8 (62958) यथाऽभिषिक्तो भगवान्स्कन्दो देवैः समागतैः . `सेनानीश्च कृतो राजन्बाल एव महाबलः'.. .. 9\-47\-9 (62959) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि सप्तचत्वारिंशोऽध्यायः .. 47 .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 048 .. श्रीः .. 9\.48\. अध्यायः 48 ##Mahabharata - Shalya Parva - Chapter Topics## देवैर्वरुणस्य जलाधिपत्येऽभिषेचनम् .. 1 .. बलभद्रस्याग्नितीर्थकौबेरतीर्थगमनं तन्महिमानुवर्णनं cha .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-16\-0 (62960) janamejaya उवाच. 9\-16\-0x (5199) अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः . अभिषेकं कुमारस्य विस्तरेण यथाविधि .. 9\-16\-1 (62961) यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन . प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम .. 9\-16\-2 (62962) अभिषेकं कुमारस्य दैत्यानां च वधं तथा . श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे .. 9\-16\-3 (62963) अपाम्पतिः कथं ह्यस्मिन्नभिषिक्तः पुरा सुरैः . तन्मे ब्रूहि महाप्रज्ञ कुशलो ह्यसि सत्तम .. 9\-16\-4 (62964) वैशम्पायन उवाच. 9\-16\-5x (5200) शृणु राजन्निदं चित्रं पूर्वकाले यथाऽभवत् .. 9\-16\-5 (62965) आदौ कृतयुगे राजन्वर्तमाने यथाविधि . वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् .. 9\-16\-6 (62966) यथाऽस्मान्सुरराट् शक्रो भयेभ्यः पाति सर्वदा . तथा त्वमपि सर्वासां सरितां वै पतिर्भव .. 9\-16\-7 (62967) वासश्च ते सदा देव सागरे मकरालये . समुद्रोऽयं तव वशे भविष्यति नदीपतिः .. 9\-16\-8 (62968) सोमेन सार्धं च तव हानिवृद्वी भविष्यतः . एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् .. 9\-16\-9 (62969) समागम्य ततः सर्वे वरुणं सागरालयम् . अपाम्पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा .. 9\-16\-10 (62970) अभिषिच्य ततो देवा वरुणं यादसाम्पतिम् . जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् .. 9\-16\-11 (62971) अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः . सरितः सागरांश्चैव नदांश्चापि सरांसि च . पालयामास विधिना यथा देवाञ्शतक्रतुः .. 9\-16\-12 (62972) ततस्त्रत्राप्युपस्पृश्य दत्त्वा च विविधं वसु . अग्नितीर्थं महाप्राज्ञो जगामाथ प्रलम्बहा . नष्टो न दृश्यते यत्र शमीगर्भे दुताशनः .. 9\-16\-13 (62973) लोकालोकविनाशे च प्रादुर्भूते तदाऽनघ . उपतस्थुः सुरा यत्र सर्वलोकपितामहम् .. 9\-16\-14 (62974) अग्निः प्रनष्टो भगवान्कारणं च न विद्महे . सर्वभूतक्षयो राजन्सम्पादय विभोऽनलम् .. 9\-16\-15 (62975) जनमेजय उवाच. 9\-16\-16x (5201) किमर्थं भगवानग्निः प्रनष्टो लोकभावनाः . विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः .. 9\-16\-16 (62976) वैशम्पायन उवाच. 9\-16\-17x (5202) भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् . शमीगर्भमथासाद्य ननाश भगवांस्ततः .. 9\-16\-17 (62977) प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः . अन्वैषन्त तदा नष्टं ज्वलनं भृशदुःखिताः .. 9\-16\-18 (62978) ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि . ददृशुर्ज्वलनं तत्र वसमानं यथाविधि .. 9\-16\-19 (62979) देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः . ज्वलनं तं समासाद्य प्रीताऽभूवन्सवासवाः .. 9\-16\-20 (62980) पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् . भृगोः शापान्महाभाग यदुक्तं ब्रह्मवादिना .. 9\-16\-21 (62981) तत्राप्याप्लुत्य मतिमान्ब्रह्मशापान्मुमोच ह .. 9\-16\-22 (62982) तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा . ससर्ज चान्नानि तथा देवतानां यथाविधि .. 9\-16\-23 (62983) तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च . कौबेरं प्रययौ तीर्थं यत्र तप्त्वा महत्तपः .. 9\-16\-24 (62984) धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः .. 9\-16\-25 (62985) तत्रस्थमेव तं राजन्धनानि निधयस्तथा . उपतद्धतुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली बलः .. 9\-16\-26 (62986) गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ . ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे .. 9\-16\-27 (62987) पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना . यक्षराज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः .. 9\-16\-28 (62988) धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा . सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् .. 9\-16\-29 (62989) यत्र लेभे महाबाहो धनाधिपतिरञ्जसा . अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः .. 9\-16\-30 (62990) वाहनं चास्य तद्दत्तं हंसयुक्तं मनोजवम् . विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च .. 9\-16\-31 (62991) तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् . जगाम त्वरितो रामस्तीर्थं स्वेतानुलेपनः .. 9\-16\-32 (62992) निषेवितं सर्वसत्वैर्नाम्ना बदरपाचनम् . नानर्तुकवनोपेतं सदा पुष्पफलं शुभम् .. .. 9\-16\-33 (62993) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टचत्वारिंशोऽध्यायः .. 48 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-16\-25 ऐलबिलः कुबेरः .. 9\-16\-48 अष्टचत्वारिंशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 049 .. श्रीः .. 9\.49\. अध्यायः 49 ##Mahabharata - Shalya Parva - Chapter Topics## balarAmasya badarapAchanatIrthagamanam .. 1 .. shrutAvatyarundhatyormahimAnuvarNanam .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-49\-0 (62994) वैशम्पायन उवाच. 9\-49\-0x (5203) ततस्तीर्थवरं रामो ययौ बदरपाचनाम् . तपस्विसिद्धचरितं यत्र कन्या धृतव्रता .. 9\-49\-1 (62995) भरद्वाजस्य दुहिता रुपेणाप्रतिमा भुवि . श्रुतावती नाम विभो कुमारी ब्रह्मचारिणी .. 9\-49\-2 (62996) तपश्चचार सात्युग्रं नियमैर्बहुभिर्वृता . भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी .. 9\-49\-3 (62997) समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह . चरन्त्या नियमांस्तांस्तांस्त्रीभिस्तीव्रान्सुदुश्चरान् .. 9\-49\-4 (62998) तस्यास्तु तेन वृत्तेन तपसा च विशाम्पते . भक्त्या च भगवान्प्रीतः परया पाकशासनः .. 9\-49\-5 (62999) आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः . आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः .. 9\-49\-6 (63000) सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् . आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत .. 9\-49\-7 (63001) उवाच नियमज्ञा च कल्याणी सा प्रियंवदा . भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो .. 9\-49\-8 (63002) सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत . शक्त्रभक्त्या च ते पाणिं न दास्यामि कथञ्चन .. 9\-49\-9 (63003) व्रतैश्च नियमैश्चैव तपसा च तपोधन . शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः .. 9\-49\-10 (63004) इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम् . उवाच नियमं ज्ञात्वा सांत्वयन्निव भारत .. 9\-49\-11 (63005) उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते . यदर्थमयमारम्भस्तव कल्याणि हृद्गतः .. 9\-49\-12 (63006) तच्च सर्वं यथाभूतं भविष्यति वरानने . तपसा लभ्यते सर्वं यथाभूतं भविष्यति .. 9\-49\-13 (63007) यथा स्थानानि दिव्यानि विबुधानां शुभानने . तपसा तानि प्राप्याणि तपोमूलं महात्सुखम् .. 9\-49\-14 (63008) इति कृत्वा तपो घोरं देहं सन्न्यस्य मानवाः . देवत्वं यान्ति कल्याणि शृणुष्वैकं वचो मम .. 9\-49\-15 (63009) पञ्च चैतानि सुभगे बदराणि शुभव्रते . पचेत्युक्त्वा तु भगवाञ्जगाम बलसूदनः .. 9\-49\-16 (63010) आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः . अविदूरे ततस्तस्मादाश्रमात्तीर्थमुत्तमम् .. 9\-49\-17 (63011) तच्च तीर्थं महाराज यत्र जप्यं जजाप सः . इन्द्रतीर्थेतिविख्यातं त्रिषु लोकेषु मानद .. 9\-49\-18 (63012) तस्य जिज्ञासनार्थं स भगवान्पाकशासनः . बदराणामपचनं चकार विबुधाधिपः .. 9\-49\-19 (63013) ततः प्रतप्ता सा राजन्वाग्यता विगतक्लमा . तत्परा शुचिसंवीता पावके समधिश्रयत् . अपचद्राजशार्दूल बदराणि महाव्रता .. 9\-49\-20 (63014) तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ . न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् .. 9\-49\-21 (63015) हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः . अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् .. 9\-49\-22 (63016) पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना . दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ .. 9\-49\-23 (63017) चरणे दह्यमाने च नाचिन्तयदनिन्दिता . दुःखं कमलपत्राक्षी महर्षिप्रियकाम्यया .. 9\-49\-24 (63018) न वैमनस्यं तस्यास्तु मुखभेदोऽथवाऽभवत् . शरीरमग्निना दीप्य जलमध्ये यथा स्थिता .. 9\-49\-25 (63019) तच्चास्याः पचने यत्नं न न्यवर्तत भारत . सर्वथा बदराण्येव पक्तव्यानीति कन्यका .. 9\-49\-26 (63020) सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा . अपचद्बदराण्येव न चापच्यन्त भारत .. 9\-49\-27 (63021) तस्यास्तु चरणौ वह्निर्ददाह भगवान्स्वयम् . न च तस्या मनोदुःखं स्वल्पमप्यभवत्तदा .. 9\-49\-28 (63022) अथ तत्कर्म दृष्ट्वाऽस्याः प्रीतस्त्रिभुवनेश्वरः . ततः सन्दर्शयामास कन्यायै रूपमात्मनः .. 9\-49\-29 (63023) उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् . प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च .. 9\-49\-30 (63024) तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे . देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि .. 9\-49\-31 (63025) इदं च ते तीर्थवरं स्थिरं लोके भविष्यति . सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् . विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् .. 9\-49\-32 (63026) अस्मिन्खलु महाभागे शुभे तीर्थवरेऽनघे . त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् .. 9\-49\-33 (63027) ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः . वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल .. 9\-49\-34 (63028) तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने . अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी .. 9\-49\-35 (63029) ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः . अरुन्धत्यपि कल्याणी तपोनित्याऽभवत्तदा .. 9\-49\-36 (63030) अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् . अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा .. 9\-49\-37 (63031) ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः . तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे .. 9\-49\-38 (63032) प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना . क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय .. 9\-49\-39 (63033) ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते . इत्युक्ता साऽपचत्तानि ब्राह्मणप्रियकाम्यया . अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी .. 9\-49\-40 (63034) दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा . अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी .. 9\-49\-41 (63035) अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः . दिनोपमः स तस्याथ कालोऽतीतः सुदारुणः .. 9\-49\-42 (63036) ततस्तु मुनयः प्राप्ताः फलान्यादाय पर्वतात् . ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं ततः .. 9\-49\-43 (63037) उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् . प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च .. 9\-49\-44 (63038) ततः सन्दर्शयामास स्वरूपं भगवान्हरः . ततोऽब्रवीत्तदा तेभ्यस्तस्याश्च चरितं महत् .. 9\-49\-45 (63039) भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् . अस्यास्च यत्तपो विप्रा न समं तन्मतं मम .. 9\-49\-46 (63040) अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् . अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः .. 9\-49\-47 (63041) ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः . वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि .. 9\-49\-48 (63042) साऽब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि . भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमद्भुतम् .. 9\-49\-49 (63043) सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् . तथाऽस्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः .. 9\-49\-50 (63044) प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् . एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम् .. 9\-49\-51 (63045) सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा . ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् . अश्रान्तां चाविवर्णां च क्षुत्पिपासाऽसमायुताम् .. 9\-49\-52 (63046) एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया . यथा त्वया महाभागे मदर्थे संशितव्रते .. 9\-49\-53 (63047) विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः . तथा चेदं ददाम्यद्य नियमेन सुतोषितः . विशेषं तव कल्याणि प्रयच्छामि वरं वरे .. 9\-49\-54 (63048) अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना . तस्य चाहं प्रभावेन तव कल्याणि तेजसा . प्रवक्ष्यामि परं भूयो वरमत्र यथाविधि .. 9\-49\-55 (63049) यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः . सस्नात्वा प्राप्स्यते लोकान्देहन्यासात्सुदुर्लभान् .. 9\-49\-56 (63050) इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् . श्रुतावतीं ततः पुण्यां जगाम त्रिदिवं पुनः .. 9\-49\-57 (63051) गते वज्रधरे राजंस्तत्र वर्षं पपात ह . पुष्पाणां भरतश्रेष्ठ दिव्यानां पुण्यगन्धिनाम् .. 9\-49\-58 (63052) दवदुन्दुभयश्चापि नेदुस्तत्र महास्वनाः . मारुतश्च ववौ पुण्यः पुण्यगन्धो विशाम्पते .. 9\-49\-59 (63053) उत्सृज्य तु शुभा देहं जगामास्य च भार्यताम् . तपसोग्रेण तं लब्ध्वा तेन रेमे सहाच्युत .. 9\-49\-60 (63054) जनमेजय उवाच. 9\-49\-61x (5204) का तस्या भगवन्माता क्व संवृद्धा च शोभना . श्रोतुमिच्छाम्यहं विप्र परं कौतूहलं हि मे .. 9\-49\-61 (63055) वैशम्पायन उवाच. 9\-49\-62x (5205) भरद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः . दृष्ट्वाऽप्सरसमायान्ती घृताचीं पृथलोचनाम् .. 9\-49\-62 (63056) स तु जग्राह तद्रेतः करेण जपतां वरः . तदाऽपतत्पर्णपुटे तत्र सा सम्भवत्सुता .. 9\-49\-63 (63057) तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः . नाम चास्याः स कृतवान्भरद्वाजो महामुनिः .. 9\-49\-64 (63058) श्रुतावतीति धर्मात्मा देवर्षिगणसंसदि . स्वे च तामाश्रमे न्यस्य जगाम हिमवद्वनम् .. 9\-49\-65 (63059) तत्राप्युपस्पृश्य महानुभावो वसूनि दत्त्वा च महाद्विजेभ्यः . जगाम तीर्थं सुसमाहितात्मा शक्रस्य वृष्णिप्रवरस्तदानीम् .. .. 9\-49\-66 (63060) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकोनपञ्चाशोऽध्यायः .. 49 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-49\-23 उपावर्तयत अग्रेऽग्रे प्रसारितवती .. 9\-49\-26 तच्चास्या वचनं नित्यमवर्तद्वृदि भारत इति jha.pAThaH .. 9\-49\-49 एकोनपञ्चाशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 050 .. श्रीः .. 9\.50\. अध्यायः 50 ##Mahabharata - Shalya Parva - Chapter Topics## balabhadrasyeradratIrthAdigamanam .. 1 .. tattattIrthamAhAtmyakathanam .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-50\-0 (63061) वैशम्पायन उवाच. 9\-50\-0x (5206) इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली . विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि .. 9\-50\-1 (63062) तत्र ह्यमरराजो वै ईजे क्रतुशतेन ह . बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् .. 9\-50\-2 (63063) अनर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् . आजहर क्रतूंस्तत्र यथोक्तं वेदपारगैः .. 9\-50\-3 (63064) तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः . पूरयामास विधिवत्ततः ख्यातः शतक्रतुः .. 9\-50\-4 (63065) तस्य नाम्ना तु तत्तीर्थं शिवं पुण्यं सनातनम् . इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् .. 9\-50\-5 (63066) उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः . ब्राह्मणान्पूजयित्वा च पानाच्छादुनभोजनैः .. 9\-50\-6 (63067) शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह . यत्र रामो महाभागो भार्गवः सुमहातपाः .. 9\-50\-7 (63068) असकृत्पृथिवीं कृत्वा हतक्षत्रियपुङ्गवाम् . उपाध्यायं पुरस्कृत्य काश्यपं मुनिसत्तमम् .. 9\-50\-8 (63069) अयजद्वाजपेयेन सोऽश्वमेधशतेन च . प्रददौ दक्षिणार्थं च पृथिवीं सागराम्बराम् .. 9\-50\-9 (63070) रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय . उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् .. 9\-50\-10 (63071) पुण्यतीर्थे शुभे देशे वसु दत्त्वा हलायुधः . मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् . यत्रानयामास तदा राजसूयमपाम्पतिः .. 9\-50\-11 (63072) दितेः सुतान्महाभागो वरुणो वै सितप्रभः . यत्र निर्जित्य सङ्ग्रामे मानुषान्दानवांस्तथा . गन्धर्वान्राक्षसांश्चैव वरुणः परवीरहा .. 9\-50\-12 (63073) तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत . देवानां दानवानां च त्रैलोक्यस्य भयावहः .. 9\-50\-13 (63074) राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय . जायते सुमहाघोरः संक्षयः क्षत्रियान्प्रति .. 9\-50\-14 (63075) हलायुधस्तदा रामस्तस्मिंस्तीर्थवरे शुभे . तत्रस्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः .. 9\-50\-15 (63076) वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः . तस्मादादित्यतीर्थं च जगाम कमलेक्षणः .. 9\-50\-16 (63077) यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम . ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत .. 9\-50\-17 (63078) तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः . विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह .. 9\-50\-18 (63079) द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः . यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशाम्पते .. 9\-50\-19 (63080) एते चान्ये च बहवो योगसिद्धाः सहस्रशः . तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप .. 9\-50\-20 (63081) तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ . आप्लुत्य भरतश्रेष्ठ तीर्थप्रवर उत्तमे .. 9\-50\-21 (63082) द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत . सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः .. 9\-50\-22 (63083) असितो देवलश्चैव तस्मिन्नेव महातपाः . परमं योगमास्थाय ऋषिर्योगमवाप्तवान् .. .. 9\-50\-23 (63084) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चाशोऽध्यायः .. 50 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-50\-1 आनयामास मुनीनित्यनुषज्ज्यते . राजसूयं कर्तुमिति शेषः .. 9\-50\-50 पञ्चाशत्तमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 051 .. श्रीः .. 9\.51\. अध्यायः 51 ##Mahabharata - Shalya Parva - Chapter Topics## devalajaigIShavyayoshcharitrakIrtanam .. 1 .. balabhadrasyAdityatIrthAtsomatIrthagamanam .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-51\-0 (63085) वैशम्पायन उवाच. 9\-51\-0x (5207) तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः . गार्हिस्थ्यं धर्ममास्थाय ह्यसितो देवलः पुरा .. 9\-51\-1 (63086) धर्मनित्यः शुचिर्दान्तो यज्ञशीलो महातपाः . कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु .. 9\-51\-2 (63087) अक्रोधनो महाराज तुल्यनिन्दात्मसंस्तुतिः . प्रियाप्रिये तुल्यवृत्तिर्यमवत्समदर्शनः .. 9\-51\-3 (63088) काञ्चने लोष्ठके चैव समदर्शी महातपाः . देवानपूजयन्नित्यमतिथींश्च द्विजैः सह . ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः .. 9\-51\-4 (63089) ततोऽभ्येत्य महाभाग योगमास्थाय भिक्षुकः . जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः .. 9\-51\-5 (63090) देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः . योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः .. 9\-51\-6 (63091) तं तत्र वसमानं तु जैगीषव्यं महामुनिम् . देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः .. 9\-51\-7 (63092) एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् .. 9\-51\-8 (63093) जैगीषव्यो मुनिस्तं तु ददर्शाथ स केवलम् . आहारकाले मतिमान्परिव्राड् जमेजय .. 9\-51\-9 (63094) उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् . गौरवं परमं चक्रे प्रीतिं च विपुलां तथा .. 9\-51\-10 (63095) देवलस्तु यथाशक्ति पूजयामास भारत . ऋषिदृष्टेन विधिना समा बहीः समाहितः .. 9\-51\-11 (63096) कदाचित्तस्य नृयते देवलस्य महात्मनः . चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् .. 9\-51\-12 (63097) समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम . न चायमलसो भिक्षुरभ्यभाषत किञ्चन .. 9\-51\-13 (63098) एवं विगणयन्नेव स जगाम महोदधिम् . अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलं .. 9\-51\-14 (63099) गच्छन्नेव स धर्मात्मा समुद्रं सरितां परिम् . जैगीषव्यं ततोऽपश्यद्रतं प्रागेव भारत .. 9\-51\-15 (63100) ततः सविस्मयश्चिन्तां जगामाथामितप्रभः . कथं सिक्षुरचं प्राप्तः समुद्रे स्नात एव च .. 9\-51\-16 (63101) इत्येवं चिन्तयामास महर्षिरसितस्तदा . स्नात्वा सखुद्रे विधिवच्छुचिर्जप्यं जजाप सः .. 9\-51\-17 (63102) कृतज##xxxxx## shrImAnAshrayaM cha jagAma ha . ##xxxxxxxxxx## गृहीत्वा जनमेजय .. 9\-51\-18 (63103) ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः . ##xxxxxxxxx## tatra जैगीषव्यमपश्यत .. 9\-51\-19 (63104) न व्याहरति चैवेनं जैगीषव्यः कथञ्चन . ##xxxxxxxx## vasati sma महातपाः .. 9\-51\-20 (63105) तं दृष्ट्वा चाप्लुतं तोये सामरे सागरोपमम् . प्रविष्ट##xxxxx## चापि पूर्वमेव ददर्श सः .. 9\-51\-21 (63106) ##xxxxx## devalo rAjaMshchintayAmAsa buddhimAn . ##xxxxxxx## tapaso जैगीषव्यास्व योगजम् .. 9\-51\-22 (63107) चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः . मया दृष्टः समुद्रे च आश्रमे च कथंन्वयम् .. 9\-51\-23 (63108) एवं विगणयन्नेव स मुनिर्मन्त्रपारगः . उत्पपाताश्रमात्तस्मादन्तरिक्षं विशाम्पते . जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः .. 9\-51\-24 (63109) सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् . जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत .. 9\-51\-25 (63110) ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः . अपश्यद्वै दिवं यातं जैगीषव्यं स देवलः .. 9\-51\-26 (63111) तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत . पितृलोकाच्च तं यातं याम्यं लोकमपश्यत .. 9\-51\-27 (63112) `तस्मादादित्यलोकं च व्रजन्तं सोऽन्वपश्यत.' तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् . व्रजन्तमन्वपश्यत्स जैगीषव्यं स देवलः .. 9\-51\-28 (63113) लोकान्समुत्पतन्तं तु शुभानेकान्तयाजिनाम् . ततोऽग्निहोत्रिणां लोकांस्ततश्चाप्युत्पपात ह .. 9\-51\-29 (63114) दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः . तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम् . व्रजन्तं लोकममलमपश्यद्देवपूजितम् .. 9\-51\-30 (63115) चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः . तेषां स्थानं ततो यतां तथाऽग्निष्टोमयाजिनाम् .. 9\-51\-31 (63116) अग्निष्टुतेन च तथा ये यजन्ति तपोधनः . तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः .. 9\-51\-32 (63117) वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् . आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत .. 9\-51\-33 (63118) यजन्ते राजसूयेन पुण्डरीकेण चैव ये . तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः .. 9\-51\-34 (63119) अश्वमेधं क्रतुवरं नरमेधं तथैव च . आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत .. 9\-51\-35 (63120) सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये . तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः .. 9\-51\-36 (63121) द्वादशाहैश्च सत्रैश्च यजन्ते विविधैर्नृप . तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः .. 9\-51\-37 (63122) मैत्रावरुणयोर्लोकानादित्यानां तथैव च . सलोकतामनुप्राप्तमपश्यत ततोऽसितः .. 9\-51\-38 (63123) रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः . तानिं सर्वाण्यतीतं च समपश्यत्ततोऽसितः .. 9\-51\-39 (63124) आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् . लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः .. 9\-51\-40 (63125) त्रील्लोँकान्प्रवरान्विप्रमुत्पतन्तं स्वतेजसा . पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत .. 9\-51\-41 (63126) ततो मुनिवरं भूयो जैगीषव्यमथासितः . नान्वपश्यत लोकस्थमन्तर्हितमरिन्दम .. 9\-51\-42 (63127) सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः . प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् .. 9\-51\-43 (63128) असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान् . प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मचारिणः .. 9\-51\-44 (63129) जैगीषव्यं न पश्यामि तं शंसन्तु तपोधनाः . एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे .. 9\-51\-45 (63130) सिद्धा ऊचुः. 9\-51\-46x (5208) शृणु देवल भूतार्थं शंसतां नो दृढव्रत . जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोक्षयम् .. 9\-51\-46 (63131) वैशम्पायन उवाच. 9\-51\-47x (5209) स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मचारिणाम् . असिता देवलस्तूर्णमुत्पपात पपात च .. 9\-51\-47 (63132) ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह . न देवलगतिस्तत्र तव गन्तुं तपोधन . ब्रह्मणः सदने विप्र जैगीषव्यो यदाप्तवान् .. 9\-51\-48 (63133) वैशम्पायन उवाच. 9\-51\-49x (5210) तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः . आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह .. 9\-51\-49 (63134) स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत् . प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः .. 9\-51\-50 (63135) ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया . दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् .. 9\-51\-51 (63136) ततोऽब्रविन्महात्मानं जैगीषव्यं स देवलः . विनयावनतो राजन्नुपसर्प्य महामुनिम् . मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् .. 9\-51\-52 (63137) तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः . विधिं योगस्य परमं कार्याकार्यस्य शास्त्रतः .. 9\-51\-53 (63138) सन्नाये कृतबुद्धिं तं ततो दृष्ट्वा महातपाः . सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा .. 9\-51\-54 (63139) सन्न्यासे कृतबुद्धिं तं भूतानि पितृभिः सह . ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति .. 9\-51\-55 (63140) देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा . दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे .. 9\-51\-56 (63141) ततस्तु फलमूलानि पवित्राणि च भारत . पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः .. 9\-51\-57 (63142) पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः . अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते .. 9\-51\-58 (63143) ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः . मोक्षे गार्हस्थ्यधर्मे वा किन्नु श्रेयस्करं भवेत् .. 9\-51\-59 (63144) इति निश्चित्य मनसा देवलो राजसत्तम . त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् .. 9\-51\-60 (63145) एवमादीनि सञ्चिन्त्य देवलो निश्चयान्वितः . प्राप्तवान्परमां सिद्धिं परं योगं च भारत .. 9\-51\-61 (63146) ततो देवाः समागम्य बृहस्पतिपुरोगमाः . जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः .. 9\-51\-62 (63147) अथाब्रवीदृषिवरो देवान्वै नारदस्तथा . जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् .. 9\-51\-63 (63148) तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः . नैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् .. 9\-51\-64 (63149) नातः परतरं किञ्चित्तुल्यमस्ति प्रभावतः . तेजसस्तपसश्चास्य योगस्य च महात्मनः .. 9\-51\-65 (63150) एवं प्रभावो धर्मात्मा जैगीषव्यस्तथाऽसितः . तयोरिदं स्थानवरं तीर्थं चैव महात्मनोः .. 9\-51\-66 (63151) तत्राप्युपस्पृश्य ततो महात्मा दत्त्वा च वित्तं हलभृद्द्विजेभ्यः . अवाप्य धर्मं परमार्थकर्मा जगाम सोमस्य महा##xxxxxx##rtham. .. 9\-51\-67 (63152) iti श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकपञ्चाशत्तमोऽध्यायः .. 51 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-51\-7 नैवापुञ्चत धर्मतः इति Cha.pAThaH .. 9\-51\-8 न्यतिक्रमत् व्यत्यक्रामत् .. 9\-51\-16 असितप्रभ इति Cha.pAThaH .. 9\-51\-46 भूतार्थं यथाभूतार्थम् .. 9\-51\-47 उत्पपात ब्रह्मलोकं गन्तुमिति शेषः . पपात च गगनात् .. 9\-51\-54 सर्वाः क्रिया उत्सर्गेष्ठ्यादयः .. 9\-51\-56 मोक्षं सन्न्यासं त्यक्तुं मनो दधे . उत्सृष्टा नामग्नीनां पुनराधानं कर्तुमैच्छत् .. 9\-51\-66 असितो देवल .. 9\-51\-51 एकपञ्चाशत्ततोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 052 .. श्रीः .. 9\.52\. अध्यायः 52 ##Mahabharata - Shalya Parva - Chapter Topics## dadhIchisArasvatayoshcharitavarNanam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-52\-0 (63153) वैशम्पायन उवाच. 9\-52\-0x (5211) यत्रेजिवानुडुपती राजसूयेन भारत . यस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः .. 9\-52\-1 (63154) तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् . सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह .. 9\-52\-2 (63155) यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् . वेदानध्यापयामास पुरा सारस्वतो मुनिः .. 9\-52\-3 (63156) जनमेजय उवाच. 9\-52\-4x (5212) कथं द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् . वेदानध्यापयामास पुरा सारस्वतो मुनिः .. 9\-52\-4 (63157) वैशम्पायन उवाच. 9\-52\-5x (5213) आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः . दधीचिरिति विख्यातो ब्रह्मचारी जितेन्द्रियः .. 9\-52\-5 (63158) तस्यातितपसः शक्रो बिभेति सततं विभो . न स लोभयितुं शक्यः फलैर्बहुविधैरपि .. 9\-52\-6 (63159) प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः . दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् .. 9\-52\-7 (63160) तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः . समीपतो महाराज सोपातिष्ठत भामिनी .. 9\-52\-8 (63161) तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः . रेतः स्कन्नं सरस्वत्यां तस्मा जग्राह निम्नगा .. 9\-52\-9 (63162) कुक्षौ चाप्यदधद्वृष्टा तद्रेतः पुरुषर्षभ . सा दधार च तं गर्भं पुत्रहेतोर्महात्मनः ..थ 9\-52\-10 (63163) सुषुवे चापि समये पुत्रं सारस्वतं वरम् . जगाम पुत्रमादाय तमृषिं प्रति च प्रभो .. 9\-52\-11 (63164) ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् . ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् . ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया .. 9\-52\-12 (63165) दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् . तत्कुक्षिणाऽहं ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् .. 9\-52\-13 (63166) न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् . प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् .. 9\-52\-14 (63167) इत्युक्तः प्रतिजग्राह प्रीतिं चावाप पुष्कलाम् . पितृवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः .. 9\-52\-15 (63168) परिष्वज्य चिरं कालं तदा भरतसत्तम . सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः .. 9\-52\-16 (63169) विश्वेदेवाः सपितरो गन्धर्वाप्सरसां गणाः . तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा .. 9\-52\-17 (63170) इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् . प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव .. 9\-52\-18 (63171) दधीचिरुवाच. 9\-52\-19x (5214) प्रस्रुताऽसि महाभागे सरसो ब्रह्मणः पुरा . जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः .. 9\-52\-19 (63172) मम प्रियकरी चापि सततं प्रियदर्शने . तस्मात्सारस्वतं पुत्रमदधा वरवर्णिनि .. 9\-52\-20 (63173) तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः . सारस्वत इति ख्यातो भविष्यति महातपाः .. 9\-52\-21 (63174) एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान् . सारस्वतो महाभागे वेदानध्यापयिष्यति .. 9\-52\-22 (63175) पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे . भविष्यसि महाभागे मत्प्रसादात्सरस्वति .. 9\-52\-23 (63176) एवं स्त संस्तुता तेन वरं लब्ध्वा महानदी . पुत्रमादाय मुदिता जगाम भरतर्षभ .. 9\-52\-24 (63177) एतस्मिन्नेव काले तु विरोधे देवदानवैः . शक्रः प्रहरणान्विषी लोकांस्त्रीन्विचचार ह .. 9\-52\-25 (63178) न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा . यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् .. 9\-52\-26 (63179) ततोऽब्रवीत्सुराञ्शक्रो न मे शक्याः सुरारयः . ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः .. 9\-52\-27 (63180) तस्माद्यत्नादृषिश्रेष्ठो याच्यतां कार्यसिद्धये . दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् .. 9\-52\-28 (63181) स च तैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा . साहाय्यं नः कुरुष्वेति चकारैवाविचारयन् .. 9\-52\-29 (63182) स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा . तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा .. 9\-52\-30 (63183) कारयामास दिव्यानि नानाप्रहरणान्युत . गदा वज्राणि चक्राणि गुरून्दण्डांश्च पुष्कलान् .. 9\-52\-31 (63184) स हि तीव्रेण तपसा सम्भृतः परमर्षिणा . प्रजापतिसुतेनाथ भृगुणा लोकभावनः .. 9\-52\-32 (63185) अतिकायः स तेजस्वी लोकसारो विनिर्मितः . जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः .. 9\-52\-33 (63186) नित्यमुद्विजते चास्य तेजसः पाकशासनः .. 9\-52\-34 (63187) तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत . भृशं क्रोधविसृष्टेन ब्रह्मतेजोद्भवेन च . दैत्यदानववीराणां जघान नवतीर्नव .. 9\-52\-35 (63188) अथ काले व्यतिक्रान्ते महत्यतिभयङ्करी . अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी .. 9\-52\-36 (63189) तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः . वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् .. 9\-52\-37 (63190) दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा . गमनाय मतिं चक्रे तं प्रोवाच सरस्वती .. 9\-52\-38 (63191) न गन्तव्यमितः पुत्र तवाहारमहं सदा . दास्यामि मत्स्यप्रवरानुष्यतामिह भारत .. 9\-52\-39 (63192) इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा . आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् .. 9\-52\-40 (63193) अथ तस्यामनावृष्ट्यामतीतायां महर्षयः . अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् .. 9\-52\-41 (63194) तेषां क्षुधापरीतानां नष्टा देवा विधावताम् . सर्वेषामेव राजेन्द्र न किचित्प्रतिभाति ह .. 9\-52\-42 (63195) अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् . कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् .. 9\-52\-43 (63196) स गत्वाऽचष्ट तेभ्यश्च सारस्वतमृषिं प्रभुम् . स्वाध्यायममरप्रख्यं कुर्वाणं विजने वने .. 9\-52\-44 (63197) ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः . सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः .. 9\-52\-45 (63198) अस्मानध्यापयस्वेति तानुवाच ततो मुनिः . शिष्यत्वमुपागच्छध्वं विधिना च ममेत्युत .. 9\-52\-46 (63199) तत्राब्रुवन्मुनिगणा बालस्त्वमसि पुत्रक . स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् .. 9\-52\-47 (63200) यो ह्यधर्मेण वै ब्रूयाद्गृह्णीयाद्योऽप्यधर्मतः . म्रियेतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ .. 9\-52\-48 (63201) न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः . ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् .. 9\-52\-49 (63202) एतच्छ्रुत्वा वचस्तस्य मनुयस्ते विधानतः . तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे .. 9\-52\-50 (63203) षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे . सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् .. 9\-52\-51 (63204) मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ह्युपाहरन् . तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः .. 9\-52\-52 (63205) तत्रापि दत्त्वा वसु रौहिणेयो महाबलः केशवपूर्वजोऽथ जगाम तीर्थं मुदितः क्रमेण तं वृद्धकन्याश्रममे व वीरः .. .. 9\-52\-53 (63206) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि द्विपञ्चाशत्तमोऽध्यायः .. 52 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-52\-5 दधीच इति इति Cha.jha.pAThaH .. 9\-52\-12 ऋषिसंसादितं दृष्ट्वेति ka.Cha.pAThaH . तत्र संसादितं परिवारितमित्यर्थः .. 9\-52\-28 दधीचोऽस्थीनीति Cha.pAThaH .. 9\-52\-29 प्राणत्यागं कुरुश्रेष्ठ चकारैवाविचारयषिति jha.pAThaH .. 9\-52\-34 अस्य मुनेः .. 9\-52\-35 तेन तदस्थिजेन वज्रेण नवतीर्नव दशाधिकां अष्टशतीम .. 9\-52\-52 द्विपञ्चाशत्तमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 053 .. श्रीः .. 9\.53\. अध्यायः 53 ##Mahabharata - Shalya Parva - Chapter Topics## vR^iddhakanyAcharitrakathanam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-53\-0 (63207) janamejaya उवाच. 9\-53\-0x (5215) कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा . किमर्थं च तपस्तेपे को वाऽस्या नियमोऽभवत् .. 9\-53\-1 (63208) सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् . आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता .. 9\-53\-2 (63209) वैशम्पायन उवाच. 9\-53\-3x (5216) ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः . स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः . तपसाऽथ सुतां सुभ्रूं समुत्पादितवान्विभुः .. 9\-53\-3 (63210) तां च दृष्ट्वा मुनिः प्रीतः कुणिर्गार्ग्यो महायशाः . जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम् .. 9\-53\-4 (63211) सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा . महता तपसोग्रेण कृत्वाश्रममनिन्दिता .. 9\-53\-5 (63212) उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा . तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप .. 9\-53\-6 (63213) सा पित्रा दीयमानापि पतिं नैच्छदनिन्दिता . आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत .. 9\-53\-7 (63214) ततः सा तपसोग्रेण पीडयित्वाऽऽत्मनस्तनुम् . पितृदेवार्चनरता बभूव विजने वने .. 9\-53\-8 (63215) साऽऽत्मानं मन्यमाना तु कृतकृत्यं श्रमान्विता . `जगाम वृद्धभावं तु कौमारब्रह्मचारिणी'.. 9\-53\-9 (63216) वार्धकेन च राजेन्द्र तपसा चैव कर्शिता . सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् .. 9\-53\-10 (63217) चकार गमने बुद्धिं परलोकाय वै तदा . मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् .. 9\-53\-11 (63218) असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे . एवं तु श्रुतमस्माभिर्देवलोके महाव्रते .. 9\-53\-12 (63219) तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः . तन्नारदवचः श्रुत्वा साऽब्रवीदृषिसंसदि .. 9\-53\-13 (63220) तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः . इत्युक्तेऽस्यास्तु जग्राह पाणिं गालवसम्भवः .. 9\-53\-14 (63221) ऋषिः प्राक् शृङ्गवान्नाम समयं चेममब्रवीत् . समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने .. 9\-53\-15 (63222) यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह . तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा .. 9\-53\-16 (63223) यथादृष्टेन विधिना हुत्वा चाग्निं विधानतः . चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः .. 9\-53\-17 (63224) सा रात्रावभवद्राजंस्तरुणी वरवर्णिनी . दिव्याभरणवस्त्रा च दिव्यगन्धानुलेपना .. 9\-53\-18 (63225) तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिव श्रिया . उवास च क्षपामेकां प्रभाते साऽब्रवीच्च तम् .. 9\-53\-19 (63226) यस्त्वया समयो विप्र कृतो मे तपतां वर . तेनोषिताऽस्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् .. 9\-53\-20 (63227) सा तु ध्यात्वाऽब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः . वसते रजनीमेकां तर्पयित्वा दिवौकसः .. 9\-53\-21 (63228) चत्वारिंशतमष्टौ च द्वौ चाष्टौ सम्यगाचरेत् . यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः .. 9\-53\-22 (63229) एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता . ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन् .. 9\-53\-23 (63230) समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् . साधयित्वा तदाऽऽत्मानं तस्याः स गतिमाप्तवान् . दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः .. 9\-53\-24 (63231) एतत्ते वृद्वकन्याया व्याख्यातं चरितं महत् . तथैव ब्रह्मचर्यं च स्वर्गस्य च गतिः शुभा .. 9\-53\-25 (63232) तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः .. 9\-53\-26 (63233) तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तपः . शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा .. 9\-53\-27 (63234) समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः . पप्रच्छर्षिगणारामः कुरुक्षेत्रस्य यत्फलम् .. 9\-53\-28 (63235) ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् .. .. 9\-53\-29 (63236) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रिपञ्चाशतमोऽध्यायः .. 53 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-53\-3 तपसा संयुता सुभ्रूः समुत्पनः इति छ . पाठः .. 9\-53\-22 चत्वारिंशतमष्टौ चेति . प्रतिवेदं द्वादशवर्षाणीति वेदचतुष्टयाध्ययनायाष्टाचत्वारिंशद्वर्षाणि. ततो द्वै वत्सरौ स्नातकेन गुरोरानृण्यार्थं सेवा कार्या. ततोऽष्टवार्षिकीं कन्यां परिणीय तस्या यौवनावध्यष्टवर्षाणीत्यष्टपञ्चाशद्वर्षाणि ब्रह्मचर्यं सर्वस्येष्टम् .. 9\-53\-24 सङ्गतिमन्वियात् इति छ . पाठः .. 9\-53\-53 त्रिपञ्चाशोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 054 .. श्रीः .. 9\.54\. अध्यायः 54 ##Mahabharata - Shalya Parva - Chapter Topics## dalabhadrAya maharShibhiH kurukShetramahimAnuvarNanam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-54\-0 (63237) ऋषय ऊचुः. 9\-54\-0x (5217) प्रजापतेरुत्तरवेदिरुच्यते सनातनं राम समन्तपञ्चकम् . समीजिरे यत्र पुरा दिवौकसो वरेण सत्रेण महावरप्रदाः .. 9\-54\-1 (63238) पुरा च राजर्षिवरेण धीमता बहूनि वर्षाण्यमितेन तेजसा . प्रकृष्टमेतत्कुरुणा महात्मना ततः कुरुक्षेत्रमितीह पप्रथे .. 9\-54\-2 (63239) राम उवाच. 9\-54\-3x (5218) किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना . एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः .. 9\-54\-3 (63240) ऋषय ऊचुः. 9\-54\-4x (5219) पुरा किल कुरुं राम कर्षन्तं सततोत्थितम् . अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् .. 9\-54\-4 (63241) इन्द्र उवाच. 9\-54\-5x (5220) किमिदं वर्तते कर्म प्रयत्नेन परेण च . राजर्षे किमभिप्रेत्य येनेयं कृष्यते क्षितिः .. 9\-54\-5 (63242) कुरुरुवाच. 9\-54\-6x (5221) इह ये पुरुषाः क्षेत्रे जनिष्यन्ति शतक्रतो . ते गमिष्यन्ति सुकृतां लोकान्पापविवर्जितान् .. 9\-54\-6 (63243) अपहास्य तु तं शक्रो जगाम त्रिदिवं पुनः . राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम् .. 9\-54\-7 (63244) आगम्यागम्य चैवैनं भूयोभूयोऽपहास्य च . शत्रक्रतुरनिर्विण्णं पृष्ट्वापृष्ट्वा जगाम ह .. 9\-54\-8 (63245) यदा तु तपसोग्रेण चकर्ष वसुधां नृपः . ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् .. 9\-54\-9 (63246) एतच्छ्रुत्वाऽब्रुवन्देवाः सहस्राक्षमिदं वचः . वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते .. 9\-54\-10 (63247) यदि ह्यत्र प्रसूता वै स्वर्गं गच्छन्ति मानवाः . अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति .. 9\-54\-11 (63248) आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत् . अलं खेदेन भवतः क्रियतां वचनं मम .. 9\-54\-12 (63249) मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः . युधि वा निहताः सम्यगपि तिर्यग्गता नृप .. 9\-54\-13 (63250) ते स्वर्गभाजो राजेन्द्र भवन्त्विह हतास्तु ये . तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह .. 9\-54\-14 (63251) ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना . जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः .. 9\-54\-15 (63252) एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा . शक्रेण चाभ्यनुज्ञातः पुण्ये प्राणान्मुमोच ह .. 9\-54\-16 (63253) [शक्रेण चाभ्यनुज्ञातं ब्राह्मद्यैश्च सुरैस्तथा . नातः परतरं पुण्यं भूमेः स्थानं भविष्यति .. 9\-54\-17 (63254) इह तप्स्यन्ति ये केचित्तपः परमकं नराः . देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम् .. 9\-54\-18 (63255) ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः . तेषां सहस्रगुणितं भविष्यत्यचिरेण वै .. 9\-54\-19 (63256) ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः . यमस्य विषयं ते तु न द्रक्ष्यन्ति कदाचन .. 9\-54\-20 (63257) यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनुजेश्वराः . तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति ..] 9\-54\-21 (63258) अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः . कुरुक्षेत्रनिबद्धां वै तां शृणुष्व हलायुध .. 9\-54\-22 (63259) पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः . अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् .. 9\-54\-23 (63260) `कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् . इत्येवं निश्चितो भूत्वा तेन स्वर्गं गमिष्यति .. 9\-54\-24 (63261) कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् . तथा स्थानं च मौनं च वीरासनमुपास्महे .. 9\-54\-25 (63262) एवं प्रलपमानोऽपि चिन्तयंश्च मुहुर्मुहुः . दूरस्थो यदि वा तिष्ठँल्लभेत्स्वर्गं सुनिश्चितम्'.. 9\-54\-26 (63263) सुरर्षभा ब्राह्मणसत्तमाश्च तथा नृगाद्या नरदेवमुख्याः . इष्ट्वा महार्हैः क्रतुभिर्नृसिंह सन्त्यज्य देहान्सुगतिं प्रपन्नाः .. 9\-54\-27 (63264) तंरन्तुकारन्तुकयोर्यदन्तरं रामहदानां च मचक्रुकस्य च . एतत्कुरुक्षेत्रसमन्तपञ्चकं प्रजापतेरुत्तरवेदिरुच्यते .. 9\-54\-28 (63265) शिवं महापुण्यमिदं दिवौकसां सुसम्मतं स्वर्गगुणैः समन्वितम् . अतश्च सर्वे निहता नृपा रणे यास्यन्ति पुण्यां गतिमक्षयां सदा .. 9\-54\-29 (63266) [इत्युवाच स्वयं शक्रः सह ब्रह्मादिभिस्तदा . तच्चानुमोदितं सर्वं ब्रह्मविष्णुमहेष्वरैः] .. .. 9\-54\-30 (63267) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चतुःपञ्चाशत्तमोऽध्यायः .. 54 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-54\-2 paprathe प्रसिद्धं बभूव .. 9\-54\-3 परिष्यन्ति शतक्रतो इति झ . पाठः .. 9\-54\-11 प्रमीता वै इति jha.pAThaH .. 9\-54\-18 ब्रह्मणः क्षयं निवासम् .. 9\-54\-28 आरुन्दुकारुन्दकयोर्यदन्तरं रामह्रदाना च समन्दुकस्य इति ka.pAThaH . परमन्दुकस्येति ~Na.Cha.pAThaH .. 9\-54\-54 चतुःपञ्चाशत्तमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 055 .. श्रीः .. 9\.55\. अध्यायः 55 ##Mahabharata - Shalya Parva - Chapter Topics## मित्रावरुणाश्रमे नारदाद्भीमदुर्योधनयोर्गदायुद्धोपक्रमश्राविणा बलरामेण तद्दिदृक्षया कुरुक्षेत्रं प्रत्यागमनम् .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-55\-0 (63268) वैशम्पायन उवाच. 9\-55\-0x (5222) कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा देयांश्च सात्वतः . आश्रमं सुमहत्पुण्यमगमज्जनमेजय .. 9\-55\-1 (63269) मधूकाम्रवणोपेतं प्लुक्षन्यग्रोधसङ्कुलम् . चिरबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम् .. 9\-55\-2 (63270) तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् . पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् .. 9\-55\-3 (63271) ते तु सर्वे महात्मानमूचू राजन्हलायुधम् . शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः .. 9\-55\-4 (63272) अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् . अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः .. 9\-55\-5 (63273) अत्रैव ब्राह्मणी वृद्वा कौमारब्रह्मचारिणी . योगयुक्ता दिवं याता तपोयुक्ता विशाम्पते .. 9\-55\-6 (63274) बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः . सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी .. 9\-55\-7 (63275) साऽपि प्राप्य परं योगं गता स्वर्गमनुत्तमम् . भुक्त्वाऽश्रमेऽश्वमेधस्य फलं फलवतः शुभम् .. 9\-55\-8 (63276) गता स्वर्गं महाराज पूजिता च महात्मभिः . अभिगम्याश्रमं पुण्यं स दृष्ट्वा यदुनन्दनः .. 9\-55\-9 (63277) ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः . सन्ध्याकार्याणि सर्वाणि निर्वर्त्यारुरुहेऽचलम् .. 9\-55\-10 (63278) नातिदूरं ततो गत्वा नगं तालध्वजो बली . पुण्ये तीर्थवरे स्नात्वा विस्मयं परमं गतः .. 9\-55\-11 (63279) प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः . सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् .. 9\-55\-12 (63280) हलायुधस्तु तत्रापि दत्त्वा दानं महाबलः . आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ . सन्तर्पयामास पितॄन्देवांश्च रणदुर्मदः .. 9\-55\-13 (63281) तत्रोष्यैकां तु रजनीं यतिभिर्ब्राह्मणैः सह . मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः .. 9\-55\-14 (63282) इन्द्रोऽग्निरर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवम् . तं देशं कारपचनात्स तस्मादाजगामह .. 9\-55\-15 (63283) स्नात्वा तत्र च धर्मात्मा परां प्रीतिमवाप्य च . ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः . उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः .. 9\-55\-16 (63284) तथा तु तिष्ठतां तेषां नारदो भगवानृषिः . आजगामाथ तं देशं यत्र रामो व्यवस्थितः .. 9\-55\-17 (63285) जटामण्डलसंवीतः कुशचीरी महातपाः . हेमदण्डधरो राजन्कमण्डलुधरस्तथा .. 9\-55\-18 (63286) महतीं सुखशब्दां तां गृह्य वीणां मनोरमाम् . नृत्ये गीते च कुशलो देवब्राह्मणपूजितः .. 9\-55\-19 (63287) प्रभवः कलहानं च नित्यं च कलहप्रियः . तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः .. 9\-55\-20 (63288) प्रत्युत्थाय च तं रामः पूजयित्वा यतव्रतम् . देवर्षिं पर्यपृच्छत्स यथावृत्तं कुरून्प्रति .. 9\-55\-21 (63289) तदाऽस्याकथयद्राजन्नारदः सर्ववेदवित् . सर्वमेतद्यथावृत्तमतीतं कुरुसंक्षयम् .. 9\-55\-22 (63290) ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा . किमवस्थं तु तत्क्षत्रं ये तु तत्राभवन्नृपाः .. 9\-55\-23 (63291) श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन . विस्तरश्रवणे जातं कौतूहलमतीव मे .. 9\-55\-24 (63292) नारद उवाच. 9\-55\-25x (5223) पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा . हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः .. 9\-55\-25 (63293) भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् . एते चान्ये च बहवो हतास्तत्र महाबलाः .. 9\-55\-26 (63294) प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै . राजानो राजपुत्राश्च समरेष्वनिवर्तिनः .. 9\-55\-27 (63295) अहतांस्तु महाबाहो शृणु मे तत्र माधव .. 9\-55\-28 (63296) धार्तराष्ट्रबले शेषास्त्रयः समितिमर्दनाः . कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान् . तेऽपि वै विद्रुता राम दिशो दश भयात्तदा .. 9\-55\-29 (63297) दुर्योधनो हते सैन्ये विद्रुतेषु पदातिषु . हदं द्वैपायनं नाम विवेश भृशदुःखितः .. 9\-55\-30 (63298) शयानं धार्तराष्ट्रं तु सलिले स्तम्भिते तदा . पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् .. 9\-55\-31 (63299) स तुद्यमानो बलवान्वाग्भी राम समन्ततः . उत्थितः स हदाद्वीरः प्रगृह्य महतीं गदाम् .. 9\-55\-32 (63300) स चाप्युपागतो योद्धुं भीमेन सह साम्प्रतम् . भविष्यति तयोरद्य युद्धं राम सुदारुणम् .. 9\-55\-33 (63301) यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् . पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे .. 9\-55\-34 (63302) वैशम्पायन उवाच. 9\-55\-35x (5224) नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् . सर्वान्विसर्जयामास ये तेनाभ्यागताः सह . गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः .. 9\-55\-35 (63303) सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् . ततः प्रीतमनाः रामः श्रुता तीर्थफलं महत् . विप्राणां सन्निधौ श्लोकमगायदिममच्युतः .. 9\-55\-36 (63304) सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः . सरस्वतीं प्राप्य दिवं गता जनाः सदा स्मरिष्यन्ति नदीं सरस्वतीम् .. 9\-55\-37 (63305) सरस्वती सर्वनदीषु पुण्या सरस्वती लोकशुभावहा सदा . सरस्वतीं प्राप्य जनाः सुदुष्कृतं सदा न शोचन्ति परत्र चेह च .. 9\-55\-38 (63306) ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् . हयैर्युक्तं रथं शुभ्रमारुरोह परन्तपः .. 9\-55\-39 (63307) स शीघ्रगामिना तेन रथेन यदुपुङ्गवः . दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्वमुपस्थितम् .. 9\-55\-40 (63308) एवं तदभवद्युद्वं तुमुलं जनमेजयं . यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् .. 9\-55\-41 (63309) धृतराष्ट्र उवाच. 9\-55\-42x (5225) राम सन्निहितं श्रुत्वा गदायुद्ध उपस्थिते . मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय .. .. 9\-55\-42 (63310) इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः .. 55 .. समाप्तं hadapraveshaparva .. 2 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-55\-10 स्कन्धावाराणि सर्वाणीति ka.~Na.Cha.pAThaH .. 9\-55\-12 प्लक्षप्रस्रवणं विलमिति ka.pAThaH .. 9\-55\-19 कच्छपीं सुखशब्दां तामिति ka.Cha.jha.pAThaH .. 9\-55\-30 दुर्योधनो हते शल्ये विद्रुतेषु कृपादिषु इति jha.pAThaH .. 9\-55\-38 सरस्वतीं हीनविदेशवासिनः सदा रमरिष्यन्ति इति ~Na.pAThaH . सरस्वतीहीनविदेशवासिनः इति ka.pAThaH .. 9\-55\-55 पञ्चपञ्चाशत्तमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 056 .. श्रीः .. 9\.56\. अध्यायः 56 ##Mahabharata - Shalya Parva - Chapter Topics## (atha gadAyuddhaparva .. 3 .. ) gadAyuddhAya sannaddhayorbhImaduryodhanayorvarNanam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-56\-0 (63311) सञ्जय उवाच. 9\-56\-0x (5226) रामसान्निध्यमागम्य पुत्रो दुर्योधनस्तव . योद्धुकामो महाबाहुः समहृष्यत वीर्यवान् .. 9\-56\-1 (63312) दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत . प्रीत्या* परमया युक्तो युधिष्ठिरमथाब्रवीत् .. 9\-56\-2 (63313) दुर्योधन उवाच. 9\-56\-3x (5227) समन्तपञ्चकं पुण्यमितो याम विशाम्पते . प्रथितोत्तरवेदी सा देवलोके प्रजापतेः .. 9\-56\-3 (63314) तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने . सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गं गमिष्यसि .. 9\-56\-4 (63315) तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः . समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः .. 9\-56\-5 (63316) ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् . पद्ध्याममर्षी द्युतिमानगच्छत्पाण्डवैः सह .. 9\-56\-6 (63317) तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् . अन्तरिक्षचरा देवाः साधुसाध्वित्यपूजयन् .. 9\-56\-7 (63318) वादकाश्च नरास्तत्र दृष्ट्वा ते हर्षमागताः .. 9\-56\-8 (63319) स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः . मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् .. 9\-56\-9 (63320) ततः शङ्खनिनादैश्च भेरीणां च महास्वनैः . सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः .. 9\-56\-10 (63321) ततस्ते तु कुरुक्षेत्रं प्राप्ता नरवरोत्तमाः . प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते . दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् .. 9\-56\-11 (63322) तस्मिन्देशे त्वनिरिणे ते तु युद्धमरोचयन् .. 9\-56\-12 (63323) ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् . बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः .. 9\-56\-13 (63324) अवबद्धशिरस्त्राणः शुद्धकाञ्चनवर्मभृत् . रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव .. 9\-56\-14 (63325) तौ तथा सङ्गतौ वीरौ भीमदुर्योधनावुभौ . संयुगे सम्प्रकाशेते संरब्धाविव कुञ्जरौ .. 9\-56\-15 (63326) रथमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ . अशोभेतां महाराज चन्द्रसूर्याविवोदितौ .. 9\-56\-16 (63327) तावन्योन्यं निरीक्षेतां क्रुद्धाविव महोरगौ . दहन्तौ लोचनै राजन्परस्परवधैषिणौ .. 9\-56\-17 (63328) संप्रहृष्टमना राजन्गदामादाय कौरवः . सृक्विणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् .. 9\-56\-18 (63329) ततो दुर्योधनो राजन्गदामादाय वीर्यवान् . भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् .. 9\-56\-19 (63330) अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् . आह्वयामास नृपतिं सिंहः सिंहं यथा वने .. 9\-56\-20 (63331) तावुद्यतगदापाणी दुर्योधनवृकोदरौ . संयुगे सम्प्रकाशेतां गिरी सशिखराविव .. 9\-56\-21 (63332) तावुभौ समतिक्रुद्धावुभौ भीमपराक्रमौ . उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः .. 9\-56\-22 (63333) उभौ सदृशकर्माणौ वरुणस्य महाबलौ . वासुदेवस्य रामस्य तथा वैश्रवणस्य च .. 9\-56\-23 (63334) सदृशौ तौ महाराज मधुकैटभयोरपि . उभौ सदृशकर्माणौ तथा सुन्दोपसुन्दयोः .. 9\-56\-24 (63335) [रामरावणयोश्चैव वालिसुग्रीवयोस्तथा] . तथैव कालस्य समौ मृत्योश्चैव परन्तपौ .. 9\-56\-25 (63336) अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ . वासितासङ्गमे दृप्तौ शरदीव मदोत्कटौ .. 9\-56\-26 (63337) उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव . अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिन्दमौ .. 9\-56\-27 (63338) उभौ भरतशार्दूलौ विक्रमेण समन्वितौ . सिंहाविव दुराधर्षौ गदायुद्धविशारदौ .. 9\-56\-28 (63339) नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ . प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ .. 9\-56\-29 (63340) लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ . [पूर्वपश्चिमजौ मेघौ प्रेक्षमाणावरिन्दमौ .. 9\-56\-30 (63341) गर्जमानौ सुविषमं क्षरन्तौ प्रावृषीव हि . रश्मियुक्तौ महात्मानौ दीप्तिमन्तौ महाबलौ .. 9\-56\-31 (63342) ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ . व्याघ्राविव सुसंरब्धौ गर्जन्ताविवतोयदौ .. 9\-56\-32 (63343) जहृषाते महाबाहु सिंहकेसरिणाविव . गजाविव सुसंरब्धौ ज्वलिताविव पावकौ .. 9\-56\-33 (63344) ददृशाते महात्मानौ सशृङ्गाविव पर्वतौ . रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् .. 9\-56\-34 (63345) तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ.] उभौ परमसंहृष्टावुभौ परमसम्मतौ .. 9\-56\-35 (63346) सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ . वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ . दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ .. 9\-56\-36 (63347) ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् . सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् .. 9\-56\-37 (63348) इदं व्यवसितं युद्धं मम भीमस्य चोभयोः . उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः .. 9\-56\-38 (63349) ततः समुपविष्टं तत्सुमहद्राजमण्डलम् . विराजमानं ददृशे दिवीवादित्यमण्डलम् .. 9\-56\-39 (63350) तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः . उपविष्टो महाराज पूज्यमानः समन्ततः .. 9\-56\-40 (63351) शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः . नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः .. 9\-56\-41 (63352) तौ तथा तु महाराज गदाहस्तौ सुदुःसहौ . अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ .. 9\-56\-42 (63353) अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुसत्तमौ . उदीक्षन्तौ स्थितौ तत्र वृत्रशक्रौ यथाऽऽहवे .. .. 9\-56\-43 (63354) इति श्रीमन्महाभारते शल्यपर्वणि गयादुद्धपर्वणि षट्पञ्चाशत्तमोऽध्यायः. . 56 .. *एतच्छ्लोकस्य स्थाने jha.pustake अधोलिखिताः पञ्च श्लोका वर्तन्ते. ते च . प्रीत्या परमया युक्ताः समभ्यर्च्य यथाविधि . आसनं च ददौ तस्मै पर्यपृच्छदनामयम् .. 9\-56\-1 (63355) ततो युधिष्ठिरं रामो वाक्यमेतदुवाच ह . मधुरं धर्मसंयुक्तं शूराणां हितमेव च .. 9\-56\-2 (63356) मया श्रुतं कथयतामृषीणां राजसत्तम . कुरुक्षेत्रं परं पुण्यं पावनं स्वर्ग्यमेव च .. 9\-56\-3 (63357) देवतैरृषिभिर्जुष्टं ब्राह्मणैश्च महात्मभिः . तत्र वै योत्स्यमाना ये देहं त्यक्ष्यन्ति मानवाः .. 9\-56\-4 (63358) 9\-56\-5 (63359) तेषां स्वर्गे ध्रुवो वासः शक्रेण सह मारिष . तस्मात्समन्तपञ्चकमितो याम द्रुतं नृप .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-56\-8 वातिकाश्चारणा ये तु इति jha.pAThaH . तत्र वातिकाः वातेन सह गच्छन्ति ते आकाशचारिणः. चारणाः सिद्धविशेषा इत्यर्थः ... 9\-56\-11 स्वयनं सुगतिदम् .. 9\-56\-12 अनिरिणे अनूषरे .. 9\-56\-26 वासितासङ्गमे एककरिणीसङ्गमार्थे दृप्तौ मोहितौ .. 9\-56\-30 लोहिताङ्गौ द्वौ कुजाविवेत्यभूतोपमा .. 9\-56\-33 जहषाते हर्षं प्रापतुः .. 9\-56\-56 षट्पञ्चाशत्तमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 057 .. श्रीः .. 9\.57\. अध्यायः 57 ##Mahabharata - Shalya Parva - Chapter Topics## bhImaduryodhanayorvIravAdaH .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-57\-0 (63360) वैशम्पायन उवाच. 9\-57\-0x (5228) ततो वाग्युद्धमभवत्तुमुलं जनमेजय . यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् .. 9\-57\-1 (63361) धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी . एकादशचमूभर्ता यत्र पुत्रो ममानघ .. 9\-57\-2 (63362) आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम् . गदामादाय चैकाकी पदातिः प्रस्थितो रणम् .. 9\-57\-3 (63363) भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः . गदामुद्यम्य यो याति किमन्यद्भागधेयतः .. 9\-57\-4 (63364) अहो दुःखं महत्प्राप्तं पुत्रेण मम सञ्जय . एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः .. 9\-57\-5 (63365) सञ्जय उवाच. 9\-57\-6x (5229) स मेघनिनदो हर्षान्निनदन्निव गोवृषः . आजुहाव तदा पार्थं युद्धाय युधि वीर्यवान् .. 9\-57\-6 (63366) भीममाह्वयमाने तु कुरुराजे महात्मनि . प्रादुरासन्सुघोराणि रूपाणि विविधान्युत .. 9\-57\-7 (63367) ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च . बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः .. 9\-57\-8 (63368) महास्वनाः सुनिर्वातास्तुमुला रोमहर्षणाः . पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलात् .. 9\-57\-9 (63369) राहुश्चाग्रसदादित्यमपर्वणि विशाम्पते . चकम्पे च महाकम्पं पृथिवी सवनद्रुमा .. 9\-57\-10 (63370) रूक्षाश्च वाताः प्रववुर्नीचैः शर्करकर्षिणः . गिरीणां शिखराण्येव न्यपतन्त महीतले .. 9\-57\-11 (63371) मृगा बहुविधाकाराः सम्पतन्ति दीशो दश . दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः .. 9\-57\-12 (63372) निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः . दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः .. 9\-57\-13 (63373) उदपानगताश्चापो व्यवर्धन्त समन्ततः . अशरीरा महानादाः श्रूयन्ते स्म भयानकाः .. 9\-57\-14 (63374) एवमादीनि दृष्ट्वा स निमित्तानि वृकोदरः . उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् .. 9\-57\-15 (63375) एष शक्यो मया जेतुं मन्दात्मा च सुयोधनः .. 9\-57\-16 (63376) अद्य क्रोधं विमोक्ष्यामि निगूढं हृदयेशयम् . सुयोधने कौरवेन्द्रे खाण्डवेऽग्निमिवार्जुनः .. 9\-57\-17 (63377) शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् . निहत्य गदया पापमिमं कुरुकुलान्तकम् .. 9\-57\-18 (63378) अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि . हत्वेमं पापकर्माणं गदया रणमूर्धनि .. 9\-57\-19 (63379) अद्योरुगदया राजन्भेत्ताऽस्मि समरेऽनया . नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम् .. 9\-57\-20 (63380) सर्पोत्सर्गस्य शयने विषदानस्य भोजने . प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि .. 9\-57\-21 (63381) सभायामवहासस्य सर्वस्वहरणस्य च . वर्षमज्ञातवासस्य वनवासस्य चानघ .. 9\-57\-22 (63382) अद्यान्तमेषां दुःखानां गन्ताऽहं भरतर्षभ . एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः .. 9\-57\-23 (63383) अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः . समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम् .. 9\-57\-24 (63384) अद्य सौख्यं तु राजेन्द्र कुरुराजस्य दुर्मतेः . समाप्तं च महाराज नारीणां दर्शनं पुनः .. 9\-57\-25 (63385) अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः . प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले .. 9\-57\-26 (63386) राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं निपातितम् . स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् .. 9\-57\-27 (63387) इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान् . अभ्यतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् .. 9\-57\-28 (63388) तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् . भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह .. 9\-57\-29 (63389) राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः . स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते .. 9\-57\-30 (63390) द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला . द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च .. 9\-57\-31 (63391) वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् . विराटनगरे चैव योन्यन्तरगतैरिव . तत्सर्वं पातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते .. 9\-57\-32 (63392) त्वत्कृतेऽसौ हतः शेते शरतल्पे पितामहः . गाङ्गेयो रथिनां श्रेष्ठो रथिना याज्ञसेनिना .. 9\-57\-33 (63393) हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान् . वैराग्नेरादिकर्तासौ शकुनिः सौबलो हतः .. 9\-57\-34 (63394) प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः . भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः .. 9\-57\-35 (63395) एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः . त्वामद्य निहनिष्यामि गदया नात्र संशयः .. 9\-57\-36 (63396) इत्येवमुच्चै राजानं भाषमाणं वृकोदरम् . उवाच गतभी राजन्पुत्रस्ते सत्यविक्रमः .. 9\-57\-37 (63397) किं कत्थनेन बहुना युध्यस्वेह वृकोदर . अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम .. 9\-57\-38 (63398) इति दुर्यार्धेनोऽक्षुद्रस्त्वया क्षुद्रबलेन वै . शक्यस्रासयितुं वाचा न चान्यः प्राकृतो यथा .. 9\-57\-39 (63399) चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम . त्वया सह गदायुद्धं त्रिदशैरुपपादितम् .. 9\-57\-40 (63400) किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते . वाणी सङ्कोच्यतामेषा कर्मणा मा चिरं कृथाः .. 9\-57\-41 (63401) तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन् . राजानः सोमकाश्चैव ये तत्रासन्समागताः .. 9\-57\-42 (63402) ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः . भूयो धीरां मतिं चक्रे युद्धाय कुरुनन्दनः .. 9\-57\-43 (63403) तं मत्तमिव मातङ्गं तलशब्दैर्नराधिपाः . भूयः संहर्षयांचक्रुर्दुर्योधनममर्षणम् .. 9\-57\-44 (63404) तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः . अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः .. 9\-57\-45 (63405) बृंहन्ति कुञ्चरास्तत्र हया हेषन्ति चासकृत् . शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणां .. 9\-57\-46 (63406) इति श्रीमन्महाभारते शल्यपर्वणि कदायुद्धपर्वणि सप्तपञ्चाशत्तमोऽध्यायः .. 57 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-57\-16 नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधन इति jha.pAThaH .. 9\-57\-41 वाणी सम्पद्यतामिति jha.pAThaH .. 9\-57\-57 सप्तपञ्चाशत्तमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 058 .. श्रीः .. 9\.58\. अध्यायः 58 ##Mahabharata - Shalya Parva - Chapter Topics## sa~njaya uvAcha . ##Mahabharata - Shalya Parva - Chapter Text## 9\-58\-0 (63407) सञ्जय उवाच. 9\-58\-0x (5230) ततो दुर्योधनो दृष्ट्वा भीमसेनं तथाऽऽगतम् . प्रत्युद्ययावदीनात्मा वेगेन महता नदन् .. 9\-58\-1 (63408) समापेततुरन्योन्यं शृङ्गिणौ वृषभाविव . महानिर्घातघोषश्च प्रहाराणामजायत .. 9\-58\-2 (63409) अभवच्च तयोर्युद्वं तुमुलं रोमहर्षणम् . जिघृक्षतोर्यथाऽन्योन्यमिन्द्रप्रह्लादयोरिव .. 9\-58\-3 (63410) रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ . ददृशाते महात्मानौ पुष्पिताविव किंशुकौ .. 9\-58\-4 (63411) तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे . खद्योतसङ्खैरिव खं दर्शनीयं व्यरोचत .. 9\-58\-5 (63412) तथा तस्मिन्वर्तमाने सङ्कुले तुमुले भृशम् . उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ .. 9\-58\-6 (63413) तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ . सम्प्रहारयतां चित्रे सम्प्रगृह्य गदे शुभे .. 9\-58\-7 (63414) तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ . बलिनौ वारणौ यद्वद्वासितार्थे मदोत्कटौ .. 9\-58\-8 (63415) समानवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदावुभौ . प्रहर्षं परमं जग्मुर्देवगन्धर्वदानवाः .. 9\-58\-9 (63416) प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ . संशयः सर्वभूतानां विजये समपद्यत .. 9\-58\-10 (63417) समागम्य ततो भूयो भ्रातरौ बलिनां वरौ . अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति .. 9\-58\-11 (63418) यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् . ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् .. 9\-58\-12 (63419) आविद्ध्यतो गतां तस्य भीमसेनस्य संयुगे . शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत .. 9\-58\-13 (63420) आविद्ध्यन्तमरिं प्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् . गदामतुलवेगां तां विस्मितः सम्बभूव ह .. 9\-58\-14 (63421) चरंश्च विविधान्मार्गान्मण्डलानि च भारत . अशोभत तदा वीरो भूय एव वृकोदरः .. 9\-58\-15 (63422) तौ परस्परमासाद्य यत्तावन्योन्यसूदने . मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः .. 9\-58\-16 (63423) अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा . मण्डलानि विचित्राणि गतप्रत्यागतानि च .. 9\-58\-17 (63424) गोमूत्रिकाणि चित्राणि स्थानानि विविधानि च . परिमोक्षं प्रहाराणां वर्जनं परिधावनम् .. 9\-58\-18 (63425) अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् . मत्स्योद्वृत्तं सोरुवृत्तमवप्लुतमुपप्लुतम् .. 9\-58\-19 (63426) उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ . एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् .. 9\-58\-20 (63427) वञ्चयानौ पुनश्चैव चेरतुः कुरुसत्तमौ . विक्रीडन्तौ सुबलिनौ मण्डलानि विचेरतुः .. 9\-58\-21 (63428) [तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः . गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ .. 9\-58\-22 (63429) परस्परं समासाद्य दंष्ट्राभ्यां द्विरदौ यथा . अशोभेतां महाराज शोणितेन परिप्लुतौ .. 9\-58\-23 (63430) एवं तदभवद्युद्धं घोररूपं परन्तप . परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ..] 9\-58\-24 (63431) गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली . दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत . सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत .. 9\-58\-25 (63432) तथा तु चरतस्तस्य भीमस्य रणमूर्धनि . दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् .. 9\-58\-26 (63433) आहतस्तु ततो भीमः पुत्रेण तव भारत . आविध्यत गदां गुवीं प्रहारं तमचिन्तयन् .. 9\-58\-27 (63434) इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् . ददृशुस्ते महाराज भीमसेनस्य तां गदाम् .. 9\-58\-28 (63435) आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः . समुद्यम्य गदां घोरां प्रत्यविध्यत्परन्तपः .. 9\-58\-29 (63436) गदामारुतवेगेन तव पुत्रस्य भारत . शब्द आसीत्सुतुमुलस्तेजश्च समजायत .. 9\-58\-30 (63437) स चरन्विविधान्मार्गान्मण्डलानि च भागशः . समशोभत तेजस्वी भूयो भीमात्सुयोधनः .. 9\-58\-31 (63438) आविद्धा सर्ववेगेन भीमेन महती गदा . सधूमं सार्चिषं चाग्निं मुमोचोग्रमहास्वना .. 9\-58\-32 (63439) आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः . अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत .. 9\-58\-33 (63440) गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः . भयं विवेश पाण्डूंस्तु सर्वानेव ससात्यकीन् .. 9\-58\-34 (63441) तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः . गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ .. 9\-58\-35 (63442) तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा . अशोभेतां महाराज शोणितेन परिप्लुतौ .. 9\-58\-36 (63443) एवं तदभवद्युद्धं घोररूपमसंवृतम् . परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव .. 9\-58\-37 (63444) दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः . चरंश्चित्रतरान्मा र्गान्कौन्तेयमभिदुद्रुवे .. 9\-58\-38 (63445) तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् . अतिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् .. 9\-58\-39 (63446) सविस्फुलिङ्गो निर्हादस्तयोस्तत्राभिघातजः . प्रादुरासीन्महाराज घृष्टयोर्वज्रयोरिव .. 9\-58\-40 (63447) वेगवत्या तया तत्र भीमसेनप्रमुक्तया . निपतन्त्या महाराज पृथिवी समकम्पत .. 9\-58\-41 (63448) तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे . मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् .. 9\-58\-42 (63449) स सव्यं मण्डलं राजा उद्धाम्य कृतनिश्चयः . आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया .. 9\-58\-43 (63450) तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः . नाकम्पत महाराज तदद्भुतमिवाभवत् .. 9\-58\-44 (63451) आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् . यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् .. 9\-58\-45 (63452) ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् . दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः .. 9\-58\-46 (63453) तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः . मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् .. 9\-58\-47 (63454) सा तु मोघा गदा राजन्पतन्ती भीमचोदिता . चालयामास पृथिवीं महानिर्घातनिःस्वनाः .. 9\-58\-48 (63455) आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः . गदानिपातं प्रज्ञाय भीमसेनं च वञ्चितम् .. 9\-58\-49 (63456) वञ्चयित्वा तदा भीमं गदया कुरुसत्तमः . ताडयामास सङ्क्रुद्धो वक्षोदेशे महाबलः .. 9\-58\-50 (63457) गदया निहतो भीमो मुह्यमानो महारणे . नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव .. 9\-58\-51 (63458) तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः . भृशोपहतसङ्कल्पा नहृष्टमनसोऽभवन् .. 9\-58\-52 (63459) स तु तेन प्रहारेण मातङ्ग इव रोषितः . हस्तिवद्वस्तिसंकाशमभिदुद्राव ते सुतम् .. 9\-58\-53 (63460) ततस्तु तरसा भीमो गदया तनयं तव . अभिदुद्राव वेगेन सिंहो वनगजं यथा .. 9\-58\-54 (63461) उपसृत्य तु राजानं गदामोक्षविशारदः . आविध्यत गदां राजन्समुद्दिश्य सुतं तव .. 9\-58\-55 (63462) अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा . स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् .. 9\-58\-56 (63463) तस्मिन्कुरुकुलश्रेष्ठे जानुभ्यामवनीं गते . उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते .. 9\-58\-57 (63464) तेषां तु निनदं श्रुत्वा शृञ्जयानां नरर्षभः . अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत .. 9\-58\-58 (63465) उत्थाय तु महाबाहुर्महानाग इव श्वसन् . दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत .. 9\-58\-59 (63466) ततः स भरतश्रेष्ठो गदापाणिरभिद्रवन् . प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे .. 9\-58\-60 (63467) स महात्मा महात्मानं भीमं भीमपराक्रमः . अताडयच्छङ्खदेशे न चचालाचलोपमः .. 9\-58\-61 (63468) स भूयः शुशुभे पार्थस्ताडितो गदया रणे . उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्चरः .. 9\-58\-62 (63469) ततो गदां वीरहणीमयोमयीं प्रगृह्य वज्राशनितुल्यनिःस्वनाम् . अताडयच्छत्रुममित्रकर्शनो बलेन विक्रम्य धनञ्जयाग्रजः .. 9\-58\-63 (63470) स भीमसेनाभिहतस्तवात्मजः पपात सङ्कम्पितदेहबन्धनः . सुपुष्पितो मारुतवेगताडितो वने महासाल इवावघूर्णितः .. 9\-58\-64 (63471) ततः प्रणेदुर्जहृषुश्च पाण्डवाः समीक्ष्य पुत्रं पतितं क्षितौ तव . ततः सुतस्ते प्रतिलभ्य चेतनां समुत्पपात द्विरदो यथा हदात् .. 9\-58\-65 (63472) स पार्थिवो नित्यममर्षितस्तदा महारथः शिक्षितवत्परिभ्रमन् . अताडयत्पाण्डवमग्रतः स्थितं स विह्वलाङ्गो जगतीमुपास्पृशत् .. 9\-58\-66 (63473) स सिंहनादं विननाद कौरवो निपात्य भूमौ युधि भीममोजसा . बिभेद चैवाशनितुल्यमोजसा गदानिपातेन शरीररक्षणम् .. 9\-58\-67 (63474) ततोऽन्तरिक्षे निनदो महानभू\-\- द्दिवौकसामप्सरसां च नेदुषाम् . पपात चोच्चैरमरप्रवेरितं विचित्रपुष्पोत्करवर्षमुत्तमम् .. 9\-58\-68 (63475) ततः परानाविशदुत्तमं भयं समीक्ष्य भूमौ पतितं नरोत्तमम् . अहीयमानं च बलेन कौरवं निशाम्य भेदं सुदृढस्य वर्मणः .. 9\-58\-69 (63476) ततो मुहूर्तादुपलभ्य चेतनां प्रमृज्य वक्त्रं रुधिराक्तमात्मनः . धृतिं समालम्ब्य विवृत्य लोचने बलेन संस्तभ्य वृकोदरः स्थितः .. 9\-58\-70 (63477) `ततो यमौ यमसदृशौ पराक्रमे सपार्षतः शिनितनयश्च वीर्यवान् . समाह्वयन्नहमहमित्यभित्वरं\-\- स्तवात्मजं समभिययुर्वधैषिणः .. 9\-58\-71 (63478) निवर्त्य तान्पुनरपि पाण्डवो बली तवात्मजं स्वयमभिगम्य कालवत् . चचार चाप्यपगतखेदवेपथुः सुरेश्वरो नमुचिमिवोत्तमं रणे'.. .. 9\-58\-72 (63479) इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि अष्टपञ्चाशत्तमोऽध्यायः .. 58 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-58\-3 जिगीषतोर्यथेति jha.pAThaH .. 9\-58\-49 आस्थायेति . कौशिकान् कुश उन्मत्तस्तदाचरितान्मार्गानास्थाय पुनः पुनरुत्पतनेन वञ्चनेन च भीममुन्मत्तीकृत्य गदया ताडयामासेति द्वयोः सम्बन्धः .. 9\-58\-52 नहृष्टमनसः खिन्नचेतसः .. 9\-58\-61 शङ्खदेशे ललाटप्रान्त .. 9\-58\-69 नेदुषां नाद कृतवतीनाम् .. 9\-58\-58 अष्टपञ्चाशत्तमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 059 .. श्रीः .. 9\.59\. अध्यायः 59 ##Mahabharata - Shalya Parva - Chapter Topics## bhImasenena duryodhanasyorubhedanam .. 1 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-59\-0 (63480) सञ्चय उवाच. 9\-59\-0x (5231) समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः . अब्रवीदर्जुनस्तत्र वासुदेवं यशस्विनम् .. 9\-59\-1 (63481) अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः . कस्य वा को गुणो ज्यायानेतद्वद जनार्दन .. 9\-59\-2 (63482) वासुदेव उवाच. 9\-59\-3x (5232) उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः . कृती यत्नपरस्त्वेष धार्तराष्ट्रो वृकोदरात् .. 9\-59\-3 (63483) भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति . अन्यायेन तु युध्यन्वै हन्यादेव सुयोधनम् .. 9\-59\-4 (63484) मायया निर्जिता देवैरसुरा इति नः श्रुतम् . विरोचनस्तु शक्रेण मायया निर्जितः स वै .. 9\-59\-5 (63485) मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः . तस्मान्मायामयं वीर आतिष्ठतु वृकोदरः .. 9\-59\-6 (63486) प्रतिज्ञातं च भीमेन द्यूतकाले धनञ्जय . ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम् .. 9\-59\-7 (63487) सोऽयं प्रतिज्ञां तां चापि पारयत्वरिकर्शनः . मायाविनं तु राजानं माययैव निकृन्ततु .. 9\-59\-8 (63488) यद्येष बलमास्थाय न्यायेन प्रहरिष्यति . विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः .. 9\-59\-9 (63489) पुनरेव तु वक्ष्यामि पाण्डवेय निबोध मे . धर्मराजापराधेन भयं नः पुनरागतम् .. 9\-59\-10 (63490) कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् . जयः प्राप्तो यशः प्राग्र्यं वैरं च प्रतियातितम् . तदेवं विजयः प्राप्तः पुनः संशयितः कृतः .. 9\-59\-11 (63491) अबुद्धिरेषां महती धर्मराजस्य पाण्डव . यदेकविजये वीर पणितं कृतमीदृशम् .. 9\-59\-12 (63492) सुयोधनः कृती वीर एकायनगतस्तथा .. 9\-59\-13 (63493) अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः . श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु .. 9\-59\-14 (63494) पुनरावर्तमानानां भग्नानां जीवितैषिणाम् . भेतव्यमरिशेषाणामेकायनगता हि ते .. 9\-59\-15 (63495) [साहसोत्पतितानां च निराशानां च जीविते . न शक्यमग्रतः स्थातुं शक्रेणापि धनञ्जय] .. 9\-59\-16 (63496) सुयोधनमिमं भग्नं हतसैन्यं हदं गतम् . पराजितं वनप्रेप्सुं निराशं राज्यलम्भने . कोऽन्विष्य संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत् .. 9\-59\-17 (63497) अपि नो निर्जितं राज्यं न हरेत सुयोधनः . यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः . चरत्यूर्ध्वं च तिर्यक्व भीमसेनिघांसया .. 9\-59\-18 (63498) एनं चेन्न महाबाहुरन्यायेन हनिष्यति . एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति .. 9\-59\-19 (63499) सञ्जय उवाच. 9\-59\-20x (5233) धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः . प्रेक्षतो भीमसेनस्य सव्यमूरुमताडयत् .. 9\-59\-20 (63500) गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे . मण्डलानि विचित्राणि यमकानीतराणि च .. 9\-59\-21 (63501) दक्षिणं मण्डलं सव्यं गोमूत्रिकमथापि च . व्यचरत्पाण्डवो राजन्नरिं सम्मोहयन्निव .. 9\-59\-22 (63502) तथैव तव पुत्रोऽपि गदामार्गविशारदः . व्यचरल्लघु चित्रं च भीमसेनजिघांसया .. 9\-59\-23 (63503) आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते . वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ .. 9\-59\-24 (63504) अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ . युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ .. 9\-59\-25 (63505) मण्डलानि बिचित्राणि चरतोर्नृपभीमयोः . गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः .. 9\-59\-26 (63506) समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे . क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः .. 9\-59\-27 (63507) तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव . गदानिर्घातसं हादः प्रहाराणामजायत .. 9\-59\-28 (63508) तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम् . उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ .. 9\-59\-29 (63509) तौ मुहूर्ते समाश्वस्य पुनरेव परन्तप . अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे .. 9\-59\-30 (63510) तयोः समभवद्युद्धं घोररूपमसंवृतम् . गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् .. 9\-59\-31 (63511) समरे प्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ . अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव .. 9\-59\-32 (63512) जर्झरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ . ददृशाते हिमवति पुष्पिताविव किंशुकौ .. 9\-59\-33 (63513) दुर्योधनस्तु पार्थेन विवरे सम्प्रदर्शिते . ईषदुत्स्मयमानस्तु सहसा प्रससार ह .. 9\-59\-34 (63514) तमभ्याशगतं प्राज्ञः क्षणे प्रेक्ष्य वृकोदरः . अवाक्षिपद्गदां तस्मिन्वेगेन महता बती .. 9\-59\-35 (63515) अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशाम्पते . अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि .. 9\-59\-36 (63516) मोक्षयित्वा प्रहारं तं सुतस्तव सुसम्भ्रमात् . भीमसेनं च गदया प्राहरत्कुरुसत्तम .. 9\-59\-37 (63517) तस्य विस्यन्दमानेन रुधिरेणामितौजसः . प्रहारगुरुपाताच मूर्छेव समजायत .. 9\-59\-38 (63518) तन्नावुध्यत पुत्रस्ते पीडितं पाण्डवं रणे . धारयामास भीमोऽपि शरीरमतिपीडितम् .. 9\-59\-39 (63519) अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे . अतो न प्राहरत्तस्मै पुनरेव तवात्मजः .. 9\-59\-40 (63520) ततो मुहूर्तनाश्वस्य दुर्योधनमुपस्थितम् . देगेनाभ्ययतद्राजन्गदामादाय पाण्डवः .. 9\-59\-41 (63521) तमापतन्तं सम्प्रेक्ष्य संरब्धगमितौजसम् . मोधमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ .. 9\-59\-42 (63522) अवस्याने मतिं कृत्वा पुत्रन्तव महामनाः . इयेषोत्पतितुं राजञ्छलयिष्यन्वृकोदरम् .. 9\-59\-43 (63523) अबुध्यद्भीमसेनस्तु राज्ञस्तस्य चिकीर्षितम् . अचास्य सममिद्रुत्य समुत्पत्य च सिंहवत् .. 9\-59\-44 (63524) सत्या वञ्चवतो राजन्पुनरेवोत्पतिष्यतः . ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः .. 9\-59\-45 (63525) सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा . ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ .. 9\-59\-46 (63526) स पपात नरव्याघ्रो वसुधामनुनादयन् . भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते .. 9\-59\-47 (63527) ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च . चचाल पृथिवी चापि सवृक्षक्षुपपर्वता .. 9\-59\-48 (63528) तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम् . महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी . पपात चोल्का महती पतिते पृथिवीपतौ .. 9\-59\-49 (63529) तथा शोणितवर्षं च पांसुवर्षं च भारत . ववर्ष मघवांस्तत्र तव पुत्रे निपातिते .. 9\-59\-50 (63530) यक्षाणां राक्षसानां च पिशाचानां तथैव च . अन्तरिक्षे महान्नादस्तत्र भारत शुश्रुवे .. 9\-59\-51 (63531) तेन शब्देन घोरेण मृगाणामथ पक्षिणाम् . जज्ञे घोरतरः शब्दो बहूनां सर्वतोदिशम् .. 9\-59\-52 (63532) ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह . मुमुचुस्ते महानादं तव पुत्रे निपातिते .. 9\-59\-53 (63533) बेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् . अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते .. 9\-59\-54 (63534) [बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः . नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप .. 9\-59\-55 (63535) ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च . प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते] .. 9\-59\-56 (63536) हदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम . नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन् .. 9\-59\-57 (63537) पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाऽभवन् . दुर्योधने तदा राजन्पतिते तनये तव .. 9\-59\-58 (63538) दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह . आविग्नमनसः सर्वे बभूवुर्भरतर्षभ .. 9\-59\-59 (63539) ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा . कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत .. 9\-59\-60 (63540) तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः . नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् .. .. 9\-59\-61 (63541) इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि एकोनषष्टितमोऽध्यायः .. 59 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-59\-15 अरिशेषाणो पञ्चम्यर्थे षष्ठी .. 9\-59\-34 सहसैवाभिसारित इति ka.Cha.pAThaH .. 9\-59\-45 धृत्या वञ्चयत इति ka.Cha.pAThaH .. 9\-59\-48 क्षुपः क्षुद्रवृक्षः .. 9\-59\-59 एकोनषष्टितमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 060 .. श्रीः .. 9\.60\. अध्यायः 60 ##Mahabharata - Shalya Parva - Chapter Topics## भीमसेनेन दुर्योधनापनयानुस्मारणपूर्वकं वामपादेन तच्छिरस्ताडनम् .. 1 .. युधिष्ठिरेण दुर्योधनसमाश्वासनम् .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-60\-0 (63542) सञ्जय उवाच. 9\-60\-0x (5234) तं पातितं ततो दृष्ट्वा महासालमिवोद्गतम् . प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः .. 9\-60\-1 (63543) उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम् . ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः .. 9\-60\-2 (63544) ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् . पातितं कौरवेन्द्रं तमुपगम्येदमब्रवीत् .. 9\-60\-3 (63545) गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम् . यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते . तस्यावहासस्य फलमद्य त्वं समवाप्नुहि .. 9\-60\-4 (63546) एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् . शिरश्च राजसिंहस्य पादेन समलोडयत् .. 9\-60\-5 (63547) तथैव क्रोधसंरक्तो भीमः परबलार्दनः . पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप .. 9\-60\-6 (63548) येऽस्मान्पुरा प्रनृत्यन्ति मूढा गौरिति गौरिति . तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति .. 9\-60\-7 (63549) नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना . स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून् .. 9\-60\-8 (63550) सोऽवाप्य वैरस्य चिरस्य पारं वृकोदरः प्राह शनैः प्रहस्य . युधिष्ठिरं केशवसृञ्जयांश्च धनञ्जयं माद्रवतीसुतौ च .. 9\-60\-9 (63551) रजस्वला द्रौपदीमानयन्ते ये चाप्यकुर्वन्त सदस्यवस्त्राम्. 9\-60\-10च्तान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रान् रणे हतांस्तपसा याज्ञसेन्याः .. 9\-60\-10 (63552) ये नः पुरा षण्ढतिलानवोचन् क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः . ते नो हताः सगणाः सानुबन्धाः कामं स्वर्गं नरकं वा व्रजामः .. 9\-60\-11 (63553) पुनश्च राज्ञः पतितस्य भूमौ स तां गदां स्कन्धगतां प्रगृह्य . वामेन पादेन शिरः प्रमृद्य दुर्योधनं नैकृतिकेत्यवोचत् .. 9\-60\-12 (63554) हृष्टेन राजन्कुरुपार्थिवस्य क्षुद्रात्मना भीमसेनेन पादम् . दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन् धर्मात्मानः सोमकानां प्रबर्हाः .. 9\-60\-13 (63555) तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् . नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम् .. 9\-60\-14 (63556) गतोऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया . शुभेनाथाशुभेनैव कर्मणा विरमाधुना .. 9\-60\-15 (63557) मा शिरोऽस्य पदाऽमर्दीर्मा धर्मस्तेऽतिगो भवेत् . राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ .. 9\-60\-16 (63558) एकादशचमूनाथं कुरूणामधिपं तथा . मास्प्राक्षीर्भीम पादेन राजानं ज्ञातिमेव च .. 9\-60\-17 (63559) हतबन्धुर्हतामात्यो भ्रष्टसैन्यो हतो मृधे . सर्वाकारेण शोच्योऽयं नावहास्योऽयमीश्वरः .. 9\-60\-18 (63560) विध्वस्तोऽयं हतामात्यो हतबन्धुर्हतात्मजः . उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया .. 9\-60\-19 (63561) धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः . स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि .. 9\-60\-20 (63562) इत्युक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः . उपसृत्याब्रवीद्दीनो दुर्योधनमरिन्दमम् .. 9\-60\-21 (63563) तात मन्युर्न ते कार्यो नात्मा शोच्यस्त्वया तथा . नूनं पूर्वकृतं कर्म सुघोरमनुभूयते .. 9\-60\-22 (63564) धात्रोपदिष्टं विषमं नूनं फलमसंस्कृतम् . यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम .. 9\-60\-23 (63565) आत्मनो ह्यपराधेन महद्व्यसनमीहशम् . प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत .. 9\-60\-24 (63566) घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा . पुत्रान्पौत्रांस्तथा चान्यांस्ततोसि निधनं गतः .. 9\-60\-25 (63567) तवापराधादस्माभिर्भ्रातरस्ते निपातिताः . निहता ज्ञातयश्चापि दिष्टं मन्ये दुरत्ययम् .. 9\-60\-26 (63568) [आत्मा न शोचनीयस्ते श्लाघ्यो मृत्युस्तवानघ . वयमेवाधुना शोच्याः सर्वावस्थासु कौरव .. 9\-60\-27 (63569) कृपणं वर्तयिष्यामस्तैर्हीना बन्धुभिः प्रियैः . भ्रातॄणां चैव पुत्राणां तथा वै शोकविह्वलाः .. 9\-60\-28 (63570) कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः . त्वमेकः सुस्थितो राजन्स्वर्गे ते निलयो ध्रुवः . वयं नरकसंज्ञं वै दुःखं प्राप्स्याम दारुणम् ..] 9\-60\-29 (63571) स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः . गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः .. 9\-60\-30 (63572) सञ्जय उवाच. 9\-60\-31x (5235) एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः . विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः .. .. 9\-60\-31 (63573) इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि षष्टितमोऽध्यायः .. 60 .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 061 .. श्रीः .. 9\.61\. अध्यायः 61 ##Mahabharata - Shalya Parva - Chapter Topics## भीमे अपनयबुद्ध्या क्रुद्धेन बलरामेण लाङ्गलमुद्यम्य तम्प्रत्यभिगमनम् .. 1 .. कृष्णेन तत्सान्त्वनं ततो बलस्य द्वारकागमनम् .. 2 .. युधिष्ठिरस्य कृष्णेन भीमेन च संलापः .. 3 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-61\-0 (63574) धृतराष्ट्रा उवाच. 9\-61\-0x (5236) अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः . किमब्रवीत्तदा सूत बलदेवो महाबलः .. 9\-61\-1 (63575) गदायुद्धविशेषज्ञो गदायुद्धविशारदः . कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व सञ्जय .. 9\-61\-2 (63576) सञ्जय उवाच. 9\-61\-3x (5237) शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम् . रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली .. 9\-61\-3 (63577) ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः . कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह .. 9\-61\-4 (63578) अहो धिग्यदधो नाभेः प्रहृतं धर्मविग्रहे . नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः .. 9\-61\-5 (63579) अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः . अयं तु शास्त्रमुत्सृज्य स्वच्छन्दात्सम्प्रवर्तते .. 9\-61\-6 (63580) तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान् . [ततो राजानमालोक्य रोषसंरक्तलोचनः . बलदेवो महाराज ततो वचनमब्रवीत् .. 9\-61\-7 (63581) न चैष पतितः कृष्ण केवलं मत्समोऽसमः . आश्रितस्य तु दौर्बल्यादाश्रयः परिभर्त्स्यते ..] 9\-61\-8 (63582) ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली .. 9\-61\-9 (63583) तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः . बहुधातुविचित्रस्य श्वेतस्येव महागिरेः .. 9\-61\-10 (63584) `भ्रातृभिः सहितो वीरैः सार्जुनैरस्त्रकोविदैः . न विव्यथे महाराज दृष्ट्वा हलधरं बली'.. 9\-61\-11 (63585) अथ रामं निजग्राह केशवो विनयान्वितः . बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली .. 9\-61\-12 (63586) सितासितौ यदुवरौ शुशुभातेऽधिकं तदा . `सङ्गताविव राजेन्द्र कैलासाञ्जनपर्वतौ . नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये .. 9\-61\-13 (63587) उवाच चैनं संरब्धं शमयन्निव केशवः .. 9\-61\-14 (63588) आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा . विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः .. 9\-61\-15 (63589) आत्मन्यपि च मित्रे च विपरीतं यदा भवेत् . तदा विद्यान्मनोग्लानिमाशु शान्तिकरो भवेत् .. 9\-61\-16 (63590) अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः . स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् .. 9\-61\-17 (63591) प्रतिज्ञापालनं धर्मः क्षत्रियस्येति वेत्थ तत् .. 9\-61\-18 (63592) सुयोधनस्य गदया भक्ताऽस्म्यूरू महाहवे . इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले .. 9\-61\-19 (63593) मैत्रेयेणाभिशप्तश्च पूर्वमेव महार्षिणा . ऊरू ते भेत्स्यते भीमो गदयेति परन्तप . अतो दोषं न पश्यामि मा क्रुध्यस्व प्रलम्बहन् .. 9\-61\-20 (63594) यौनः स्वैः सुखहार्दैश्च सम्बन्धः सह पाण्डवैः . तेषां वृद्ध्या हि वृद्धिर्नो मा क्रुधः पुरुषर्षभ .. 9\-61\-21 (63595) वासुदेववचः श्रुत्वा सीरभृत्प्राह धर्मवित् .. 9\-61\-22 (63596) धर्मश्च धारितः सद्भिः स च द्वाभ्यां नियच्छति . अर्थश्चाप्यतिलुब्धस्य कामश्चातिप्रसङ्गिणः .. 9\-61\-23 (63597) धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन् . धर्मार्थकामान्योऽभ्येति सोत्यन्तं सुखमश्नुते .. 9\-61\-24 (63598) तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् . भीमसेनेन गोविन्द कामं त्वं तु यथाऽऽत्थ माम् .. 9\-61\-25 (63599) कृष्ण उवाच. 9\-61\-26x (5238) अरोषणो हि धर्मात्मा सततं धर्मवत्सलः . भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः .. 9\-61\-26 (63600) प्राप्तं कलियुगं विद्वि प्रतिज्ञां पाण्डवस्य च . आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः . `ततः पुरुषशार्दूलो हत्वा नैकृतिकं रणे .. 9\-61\-27 (63601) निकृत्या निकृतिप्रज्ञं यो हन्याद्वैरिणं रणे . अधर्मो विद्यते नात्र यद्भीमो हतवान्रिपुम् .. 9\-61\-28 (63602) युध्यमानं रणे वीरं कुरुवृष्णियशस्करम् . अनेन कर्णः सन्दिष्टः पृष्ठतो धनुरच्छिनत् .. 9\-61\-29 (63603) ततः सञ्छिन्नधन्वानं विरथं पौरुषे स्थितम् . व्यायुधीकृत्य बहवः सौभद्रमपलायिनम् .. 9\-61\-30 (63604) जन्मप्रभृति लुब्धश्च पापात्मा चैष दुर्मतिः . निहतो भीमसेनेन दुर्बुद्धिः कुलपांसनः .. 9\-61\-31 (63605) प्रतिज्ञां भीमसेनेन त्रयोदशसमार्जिताम् . किमर्थं नाभिजानाति युध्यमानो हि शत्रुभिः .. 9\-61\-32 (63606) ऊर्ध्वमाक्रम्य वेगेन जिघांसन्तं वृकोदरः . बिभेद गदया चोरू न स्थाने न च मण्डले'.. 9\-61\-33 (63607) सञ्जय उवाच. 9\-61\-34x (5239) धर्मच्छलमिमं श्रुत्वा केशवात्स विशाम्पते . नैव प्रीतमाना रामो वचनं प्राह संसदि .. 9\-61\-34 (63608) हत्वाऽधर्मेण राजानं धर्मात्मानं सुयोधनम् . जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः .. 9\-61\-35 (63609) दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम् . ऋजुयोधी हतो राजा धर्मराष्ट्रो नराधिपः .. 9\-61\-36 (63610) युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च . हुत्वाऽऽत्मानममित्राग्नौ प्राप चावभृथं यशः . `स्वर्गं गन्ता महाराजः ससुहृज्ज्ञातिबान्धवः'.. 9\-61\-37 (63611) इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान् . श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति .. 9\-61\-38 (63612) पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशाम्पते . रामे द्वारवतीं याते नातिप्रमनसोऽभवन् .. 9\-61\-39 (63613) ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम् . शोकोपहतसङ्कल्पं वासुदेवोऽब्रवीदिदम् .. 9\-61\-40 (63614) वासुदेव उवाच. 9\-61\-41x (5240) धर्मराज किमर्थं त्वमधर्ममनुमन्यसे . हतबन्धोर्यदेतस्य पतितस्य विचेतसः .. 9\-61\-41 (63615) दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा . उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप .. 9\-61\-42 (63616) युधिष्ठिर उवाच. 9\-61\-43x (5241) न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः . पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये .. 9\-61\-43 (63617) निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम् . बहूनि परुषाण्युक्त्वा वनं प्रस्थापिता वयम् .. 9\-61\-44 (63618) भीमसेनस्य तद्दुःखमतीव हृदि वर्तते . इति सञ्चिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् .. 9\-61\-45 (63619) तस्माद्धत्वाऽकृतप्रज्ञं लुब्धं कामवशानुगम् . लभतां पाण्डवः कामं धर्मोऽधर्मोऽथवा कृतः .. 9\-61\-46 (63620) सञ्जय उवाच. 9\-61\-47x (5242) इत्युक्तवति कौन्तेये धर्मराजे युधिष्ठिरे . वासुदेवो महाबाहुर्युधिष्ठिरमभाषत . काममस्त्वेतदिति वै कृच्छ्राद्यदुकुलोद्वहः .. 9\-61\-47 (63621) इत्युक्त्वा वासुदेवोऽपि वायुपुत्रप्रियेप्सया . अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि .. 9\-61\-48 (63622) `अर्जुनोऽपि महाबाहुरप्रीतेनान्तरात्मना . नोवाच किञ्चिद्वचनं भ्रातरं साध्वसाधु वा'.. 9\-61\-49 (63623) भीमसेनोऽपि हत्वाऽऽजौ तव पुत्रममर्षणः . अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः .. 9\-61\-50 (63624) प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम् . हर्षादुत्फुल्लनयनो जितकाशी विशाम्पते .. 9\-61\-51 (63625) तवाद्य पृथिवी सर्वा क्षेमा निहतकण्टका . तां प्रशाधि महाराज स्वधर्ममनुपालय .. 9\-61\-52 (63626) यस्तु कर्ताऽस्य वैरस्य निकृत्या निकृतिप्रियः . सोऽयं विनिहतः शेते पृथिव्यं पृथिवीपते .. 9\-61\-53 (63627) दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः . राधेयः शकुनिश्चैव हताश्च तव शत्रवः .. 9\-61\-54 (63628) सेयं रत्नसमाकीर्णा मही सवनपर्वता . उपावृत्ता महाराज त्वामद्य निहतद्विषम् .. 9\-61\-55 (63629) युधिष्ठिर उवाच. 9\-61\-56x (5243) गतो वैरस्य निधनं हतो राजा सुयोधनः . कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा .. 9\-61\-56 (63630) दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः . दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः .. .. 9\-61\-57 (63631) इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि एकषष्टितमोऽध्यायः .. 61 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-61\-15 आत्मवृद्धिः शत्रुक्षयः स्वमित्रस्य वृद्धिः शत्रुमित्रस्य क्षयः स्वमित्रमित्रस्य वृद्धिः शत्रुमित्रमित्रस्य क्षयः एवं षड्विधा आत्मनो वृद्धिः .. 9\-61\-16 यदि चोदात्मनो ग्लानिस्तदा शान्तिकर इति ka.pAThaH .. 9\-61\-19 भक्ता भङ्क्ष्ये .. 9\-61\-21 यौनः योनिनिमित्तः सम्बन्धः . अस्माकं पितामहः पाण्डवानां मातामहश्चैक इति यौनसम्बन्धः .. 9\-61\-22 सीरभृत् रामः .. 9\-61\-23 धर्म_इति . नियच्छति नियममेति अर्थकामाभ्यां धर्मः सङ्कोचमेतीत्सर्थः .. 9\-61\-24 धर्मार्थौ कामे नापीडयन् धर्मकावर्थेनापीडयन् कामार्थौ धर्मेण चापीडयन्नित्यर्थः .. 9\-61\-25 कामं यथेष्टं त्वं मां प्रति उक्तवानसि नतु धर्म्ये .. 9\-61\-27 कलियुगारम्भे एतावत्पापं नातीव खेदावहमिति भावः .. 9\-61\-41 अधर्ममनुपश्यसीति ka.Cha.pAThaH .. 9\-61\-46 धर्मोऽधर्मे च वा कृते इति jha.pAThaH .. 9\-61\-62 एकषष्टितमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 062 .. श्रीः .. 9\.62\. अध्यायः 62 ##Mahabharata - Shalya Parva - Chapter Topics## पाञ्चालादिभिर्भीमस्तुतिः .. 1 .. कृष्णादुर्योधनयोः परस्परगर्हणम् .. 2 .. दुर्योधनेनात्मस्तुतौ तन्मूर्धि गन्धर्वैः पुष्पवर्षणम् .. 3 .. भीष्मादिमरणेन दुःखितानां पाण्डवानां कृष्णेन समाश्वासनम् .. 4 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-62\-0 (63632) धृतराष्ट्र उवाच. 9\-62\-0x (5244) हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे . पाण्डवाः सृञ्जयाश्चैव किमकुर्वत सञ्जय .. 9\-62\-1 (63633) सञ्जय उवाच. 9\-62\-2x (5245) हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे . सिंहेनेव महाराज मत्तं वनगजं यथा .. 9\-62\-2 (63634) प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः . पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने . आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे .. 9\-62\-3 (63635) नैतान्हर्षसमाविष्टानियं सेहे वसुन्धरा .. 9\-62\-4 (63636) धनूंष्येके व्याक्षिपन्त ज्याश्चाप्यन्ये तथाऽक्षिपन् . दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीन् .. 9\-62\-5 (63637) चिकीडुश्च तथैवान्ये जहसुश्च तवाहिताः . अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः .. 9\-62\-6 (63638) दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् . कौरवेयं रणे हत्वा गदयाऽतिकृतश्रमम् .. 9\-62\-7 (63639) इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे . त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः .. 9\-62\-8 (63640) चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः . दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् .. 9\-62\-9 (63641) वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् . अशक्यमेतदन्येन सम्पादयितुमीदृशम् .. 9\-62\-10 (63642) कुञ्जरेणेव मत्तेन वीरसङ्ग्राममूर्धनि . दुर्योधपशिरो दिष्ट्या पादेन मृदितं त्वया .. 9\-62\-11 (63643) सिंहेन महिषस्येव कृत्वा सङ्गरमुत्तमम् . दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयाऽनघ .. 9\-62\-12 (63644) ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् . मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा .. 9\-62\-13 (63645) अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च . भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः .. 9\-62\-14 (63646) एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः . तथा त्वां निहतामित्रं वयं नन्दाम भारत .. 9\-62\-15 (63647) दुर्योधनवधे यानि रोमाणि हृषितानि नः . अद्यापि न विकृष्यन्ते तानि तद्विद्धि भारत . इत्यब्रुन्भीमसेनं वातिकास्तत्र सङ्गताः .. 9\-62\-16 (63648) तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह . ब्रुवतोऽसदृशं तत्र प्रोवाच मधुसूदनः .. 9\-62\-17 (63649) न न्याय्यं निहतं शत्रुं भूयो हन्तुं नराधिपाः . असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः .. 9\-62\-18 (63650) तदैवैष हतः पापो यदैव निरपत्रपः . लुब्धः पापसहायश्च सुहृदां शासनातिगः .. 9\-62\-19 (63651) बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः . पाण्डुभ्यः प्रार्थ्यमानोऽपि पित्र्यमंशं न दत्तवान् .. 9\-62\-20 (63652) नैव तेभ्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः . किमनेन वितुन्नेन वाग्भिः काष्ठसधर्मणा .. 9\-62\-21 (63653) रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः . दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः .. 9\-62\-22 (63654) इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः . अमर्षवशमापन्न उदतिष्ठद्विशाम्पते .. 9\-62\-23 (63655) स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् . दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवे न्यपातयत् .. 9\-62\-24 (63656) अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तु . क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भोगिनः .. 9\-62\-25 (63657) प्राणान्तकरिणीं घोरां वेदनामप्यचिन्तयन् . दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् .. 9\-62\-26 (63658) कंसदासस्य दायाद न ते लज्जाऽस्त्यनेन वै . अधर्मेण गदायुद्धे यदर्हं विनिपातितः . ऊरूभिन्धीति भीमस्य स्मृतिं मिथ्याप्रयच्छता .. 9\-62\-27 (63659) किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः . घातयित्वा महीपालानृजुयुद्धान्सहस्रशः . जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा .. 9\-62\-28 (63660) अहन्यहनि शूराणां कुर्वाणः कदनं महत् . शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः .. 9\-62\-29 (63661) अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते . आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मया .. 9\-62\-30 (63662) स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् . पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः .. 9\-62\-31 (63663) वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च . घटोत्कचे व्यंसयतः कस्त्वत्तः पापकृत्तमः .. 9\-62\-32 (63664) छिन्नहस्तः प्रायगतस्तथा भूरिश्रवा बली . त्वयाऽभिसृष्टेन हतः शैनेयेन दुरात्मना .. 9\-62\-33 (63665) कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया . व्यंसनेनाश्वसेनस्य पन्नगेन्द्रस्य वै पुनः .. 9\-62\-34 (63666) पुनश्च पतिते चक्रे व्यसनार्तः पराजितः . पापितः समरे कर्णश्चक्रव्याग्रोऽग्रणीर्नृणाम् .. 9\-62\-35 (63667) यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे . ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् .. 9\-62\-36 (63668) त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः . स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः .. 9\-62\-37 (63669) `त्वया मायाविना कृष्ण मायां कर्मप्रमोषिणीम् . कृत्वा हतः सिन्धुपतिः किं तन्न विदितं मम'.. 9\-62\-38 (63670) वासुदेव उवाच. 9\-62\-39x (5246) हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः . सगणः ससुहृच्चैव पापं मार्गमनुष्ठितः .. 9\-62\-39 (63671) तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ . कर्णश्च निहतः सङ्ख्ये तव शीलानुवर्तकः .. 9\-62\-40 (63672) याच्यमानं मया मूढ पित्र्यमंशं न दित्ससि . पाण्डवेभ्यः स्वराज्यं च लोभाच्छकुनिनिश्चयात् .. 9\-62\-41 (63673) विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः . प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते .. 9\-62\-42 (63674) सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला . तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रप .. 9\-62\-43 (63675) अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना . निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे .. 9\-62\-44 (63676) जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने . यातेषु मृगयां चैव तृणबिन्दोरथाश्रमम् .. 9\-62\-45 (63677) अभिमन्युश्च यद्बाल एको बहुभिराहवे . त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे .. 9\-62\-46 (63678) `कुर्वाणं कर्म समरे पाण्डवानर्थकाङ्क्षिणम् . यच्छिखण्ड्यवधीद्भीष्मं मित्रार्थे न व्यतिक्रमः .. 9\-62\-47 (63679) स्वधर्मं पृष्ठतः कृत्वा आचार्यस्त्वत्प्रियेप्सया . पार्षतेन हतः सङ्ख्ये वर्तमानोऽसतां पथि .. 9\-62\-48 (63680) प्रतिज्ञामात्मनः सत्यां चिकीर्षन्समरे निपुम् . हतवान्सात्वतो विद्वान्सौमदत्तिं महारथम् .. 9\-62\-49 (63681) अर्जुनः समरे राजन्युध्यमानः कदाचन . निन्दितं पुरुषव्याघ्रः करोति न कथञ्चन .. 9\-62\-50 (63682) लब्ध्वाऽपि बहुधा छिद्रं वीरवृत्तमनुस्मरन् . निजघान रणे कर्णं मैवं वोचः सुदुर्मते .. 9\-62\-51 (63683) देवानां मतमाज्ञाय तेषां प्रियहितेप्सया . अर्जुनस्य महानागं मया व्यंसितमस्त्रजम् .. 9\-62\-52 (63684) त्वं च भीष्मश्च कर्णश्च द्रोणो द्रौणायनिस्तथा . विराटनगरे तस्य ह्यानृशंस्येन जीविताः .. 9\-62\-53 (63685) स्मर पार्थस्य विक्रान्तं गन्धर्वेषु कृतं तथा . अधर्मं नात्र गान्धारे पाण्डवैर्यत्कृतं त्वयि .. 9\-62\-54 (63686) स्वबाहुबलमास्थाय स्वधर्मेण परन्तपाः . जितवन्तो रणे वीराः पापोसि निधनं गतः'.. 9\-62\-55 (63687) [यान्यकार्याणि चास्माकं कृतानिति प्रभाषसे . वैगुण्येन तवात्यर्थं सर्वं हि तदनुष्ठितम् .. 9\-62\-56 (63688) बृहस्पतेरुशनसो नोपदेशः श्रुतस्त्वया . वृद्धा नोपासिताश्चैव हितं वाक्यं न ते श्रुतभ् .. 9\-62\-57 (63689) लोभेनातिबलेन त्वं तृष्णया च वशीकृतः . कृतवानस्यकार्याणि विपाकस्तस्य भुज्यताम् ..] 9\-62\-58 (63690) दुर्योधन उवाच. 9\-62\-59x (5247) अधीतं विधिवद्दत्तं भूः प्रभुक्ता ससागरा . मूर्ध्नि स्थिममित्राणां को नु स्वन्ततरो मया .. 9\-62\-59 (63691) यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम् . तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया .. 9\-62\-60 (63692) देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः . ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया .. 9\-62\-61 (63693) ससुहृत्सानुबन्धस्च स्वर्गं गन्ताऽहमच्युत . यूयं गर्हितसङ्कल्पाः शोचन्तो वर्तयिष्यथ .. 9\-62\-62 (63694) `न मे विषादो भीमेन पादेन शिर आहतम् . काका वा कङ्कगृध्रा वा निधास्यन्ति पदं क्षणात्'.. 9\-62\-63 (63695) सञ्जय उवाच. 9\-62\-64x (5248) अस्य वाक्यस्य निधने कुरुराजस्य धीमतः . अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् .. 9\-62\-64 (63696) अवादयन्त गन्धर्वा वादित्रं सुमनोहरम् .. 9\-62\-65 (63697) जगुश्चाप्सरसो राज्ञो यशः सम्बद्धमेव च . सिद्धाश्च मुमुचुर्वाचः साधुसाध्विति पार्थिव .. 9\-62\-66 (63698) ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुःसुखः . व्यराजंश्च दिशः सर्वा नभो वैदूर्यसन्निभम् .. 9\-62\-67 (63699) अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः . दुर्योधनस्य पूजां तु दृष्ट्वा व्रीडामुपागमन् .. 9\-62\-68 (63700) हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते . भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च .. 9\-62\-69 (63701) तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः . प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः .. 9\-62\-70 (63702) नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः . ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे .. 9\-62\-71 (63703) उपायान्निहता ह्येते मया तस्मान्नराधिपाः . अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् .. 9\-62\-72 (63704) ते हि सर्वे महेष्वासाश्चत्वारोऽतिरथा मुवि . अशक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् .. 9\-62\-73 (63705) तथैवायं गदापाणिर्धार्तराष्ट्रो गतश्रमः . अशक्यो धर्मतो हन्तुं कालेनापि दि दण्डिना .. 9\-62\-74 (63706) नैतन्मनसि कर्तव्यं यदयं निहतो नृपः . मिथ्याचर्याच्छलोपायैर्बहवः शत्रवो हताः .. 9\-62\-75 (63707) पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः . सद्भिश्चानुगतः पन्थाः सर्वैरनुगमिष्यते .. 9\-62\-76 (63708) `एवं विधात्रा विहितं स्वयमेषां महात्मनाम् . दैवं पुरुषकारेण न शक्यमतिवर्तितुम् .. 9\-62\-77 (63709) भूतं भव्यं भविष्यच्च निमेषाद्यो हनिष्यति . कृतान्तमन्यथा कर्तुं नेच्छेत्सोऽयं धनञ्जय ..' 9\-62\-78 (63710) कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे . साश्वनागरथाः सर्वे विश्राम्यन्तु नराधिपाः .. 9\-62\-79 (63711) वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह . पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसङ्घवत् .. 9\-62\-80 (63712) ततः प्राध्मापयच्छङ्खं पाञ्चजन्यं जनार्दनः . `देवदत्तं प्रहृष्टात्मा शङ्खप्रवरमर्जुनः .. 9\-62\-81 (63713) अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः . पोण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः .. 9\-62\-82 (63714) नकुलः सहदेवश्च सुघोषमणिपुष्पकौ . धृष्टद्युम्नस्तथा जैत्रं सात्यकिर्नन्दिवर्धनम् .. 9\-62\-83 (63715) तेषां नादेन महता शङ्खानां भरतर्षभ . आपुपूरे नभः सर्वं पृथिवी च चचाल ह .. 9\-62\-84 (63716) ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः . पाण्डुसैन्येष्ववाद्यन्त स शब्दस्तुमुलोऽभवत् .. 9\-62\-85 (63717) अस्तुवन्पाण्डवानन्ये निर्भीश्च स्तुतिमङ्गलैः'. हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः .. .. 9\-62\-86 (63718) इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि द्विषष्टितमोऽध्यायः .. 62 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-62\-21 नैष योग्योऽद्य मित्रं वेति jha.pAThaH .. 9\-62\-62 द्विषष्टितमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 063 .. श्रीः .. 9\.63\. अध्यायः 63 ##Mahabharata - Shalya Parva - Chapter Topics## पाञ्चालादिषु स्वस्वशिबिराण्युपगतेषु पाण्डवैर्दुर्योधनशिबिरमेत्य स्वस्वरथेभ्योऽवतरणम् .. 1 .. कृष्णे रथात्प्रथमं पार्थमवतार्थ पश्चात्स्वयमप्यवतीर्णे अग्निना तद्ग्रथस्य भस्मीकरणम् .. 2 .. कृष्णेनार्जुनम्प्रति रथदाहस्य कारणकथनम् .. 3 .. कृष्णचोदनया पाण्डवैरोघवतीतीरे रात्रौ निवसनम् .. 4 .. कृष्णेन युधिष्ठिरचोदनया गान्धार्याश्वासनाय हास्तिनपुरागमनम् .. 5 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-63\-0 (63719) सञ्जय उवाच. 9\-63\-0x (5249) ततस्ते प्रययुः सर्वे निवासाय महीक्षितः . शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः .. 9\-63\-1 (63720) पाण्डवान्गच्छतश्चापि शिबिरं नो विशाम्पते . महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा .. 9\-63\-2 (63721) धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः . सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत .. 9\-63\-3 (63722) ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् . दुर्योधनस्य शिबिरं रङ्गवन्निःसृते जने .. 9\-63\-4 (63723) गतोत्सवं पुरमिव हृतनागमिव हदम् . स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् .. 9\-63\-5 (63724) तत्रैतान्पर्युपातिष्ठन्दुर्योधन पुरःसराः . कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः .. 9\-63\-6 (63725) शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः . अवतेरुर्महाराज रथेभ्यो रथसत्तमाः .. 9\-63\-7 (63726) ततो गाण्डीवधन्वानमभ्यभाषत केशवः . स्थितः प्रियहिते नित्यमतीव भरतर्षभ .. 9\-63\-8 (63727) अवरोपय गाण्डीवमक्षयौ च महेषुधी . अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम . स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ .. 9\-63\-9 (63728) तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः .. 9\-63\-10 (63729) अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् . अवारोहत मेधावी रथाद्गाण्डीवधन्वनः .. 9\-63\-11 (63730) अथावतीर्णे भूतानामीश्वरे सुमहात्मनि . कपिरप्याश्वपाक्रामत्सहदेवैर्ध्वजालयैः .. 9\-63\-12 (63731) स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः . अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते .. 9\-63\-13 (63732) सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धनः . भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः .. 9\-63\-14 (63733) तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो . अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् .. 9\-63\-15 (63734) कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य ह . गोवन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना .. 9\-63\-16 (63735) किमेतन्महदाश्चर्यमभवद्यदुनन्दन . तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे .. 9\-63\-17 (63736) वासुदेव उवाच. 9\-63\-18x (5250) द्रोणकर्णास्त्रनिर्दग्धः पूर्वमेवायमर्जुन . मदास्थितत्वात्समरे न विशीर्णः परन्तप .. 9\-63\-18 (63737) इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा . मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि .. 9\-63\-19 (63738) सञ्जय उवाच. 9\-63\-20x (5251) ईषदुत्स्मयमानस्तु भगवान्केशवोऽरिहा . परिष्वज्य च राजानं युधिष्ठिरमभाषत .. 9\-63\-20 (63739) दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः . दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः .. 9\-63\-21 (63740) त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ . मुक्ता वीरक्षयादिस्मात्सङ्ग्रामान्निहतद्विषः . क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत .. 9\-63\-22 (63741) उपयातमुपप्लाव्यं सह गाण्डीवधन्वना . आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः .. 9\-63\-23 (63742) एष भ्राता सखा चैव तव कृष्ण धनञ्जयः . रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो .. 9\-63\-24 (63743) तव चैव ब्रुवाणस्य तथेत्येवाहमब्रुवम् .. 9\-63\-25 (63744) स सव्यसाची गुप्तस्ते विजयी च जनेश्वर. 9\-63\-26 (63745) भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः . मुक्तो वीरक्षयादस्मात्सङ्ग्रामाद्रोमहर्षणात् .. 9\-63\-26 (63746) एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः . हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् .. 9\-63\-27 (63747) युधिष्ठिर उवाच. 9\-63\-28x (5252) प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन . कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरन्दरः .. 9\-63\-28 (63748) भवतस्तु प्रसादेन संग्रामे बहवो हताः . महारणगतः पार्थो यच्च नासीत्पराङ्मुखः .. 9\-63\-29 (63749) तथा तव महाबाहो पर्यायैर्बहुभिर्मया . कर्मणआमनुसन्धानात्तेजस्वी जगति श्रुता .. 9\-63\-30 (63750) उपप्लाव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् . यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः .. 9\-63\-31 (63751) `एवमुक्तस्ततः कृष्णः प्रत्युवाच युधिष्ठिरम् . न तुल्याश्चार्जुनस्येह बलेन कुरुनन्दन .. 9\-63\-32 (63752) स एष सर्वाण्यस्त्राणि दिव्यानि प्राप्य शङ्करात् . सत्समो वा विशिष्टो वा रणे त्वमिति पाण्डवः . अनुज्ञातः पाण्डुसुतः पुनः प्रत्यागमन्महीम् .. 9\-63\-33 (63753) भूतं भव्यं भविष्यच्च अनुज्ञातस्त्वया विभो . निमेषार्धान्नरव्याघ्रो नयेदिति मतिर्मम .. 9\-63\-34 (63754) द्रोणं भीष्मं कृपं कर्णं द्रोणपुत्रं जयद्रथम् . निहन्तुं शक्नुयात्क्रुद्धो निमेषार्धाद्धनञ्जयः .. 9\-63\-35 (63755) सदेवासुरगन्धर्वान्सयक्षोरगराक्षसान् . त्रीन्वा लोकान्विजेतुं स शक्तः किमिह मानुषान् .. 9\-63\-36 (63756) विधिना विहितं चासौ मया सञ्चोदितोऽपि सन् . न चकार मतिं हन्तुं ततस्ते बलवत्तराः .. 9\-63\-37 (63757) अत्र गीता मया सुष्ठु गिरः सत्या महीपते . दर्सितं मयि सर्वं च तेनासौ जितवान्रिपून् .. 9\-63\-38 (63758) अर्जुनोऽपि महाबाहुर्मया तुल्यो महीपते . स महेश्वरलब्धास्त्रः किं न कुर्याद्विभुः प्रभो ..' 9\-63\-39 (63759) इत्येवमुक्ते ते वीराः शिबिरं तव भारत . प्रविश्य प्रत्यपद्यन्त कोशरत्नर्धिसञ्चयान् .. 9\-63\-40 (63760) रजतं जातरूपं च मणीनथ च मौक्तिकान् . भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च .. 9\-63\-41 (63761) `गजानश्वान्रथांश्चैव महान्ति शयनानि च'. दासीदासमसंख्येयं राज्योपकरणानि च .. 9\-63\-42 (63762) ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ . उदक्रोशन्महाभागा नरेन्द्र विजितारयः .. 9\-63\-43 (63763) ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च . अतिष्ठन्त मुहुः सर्वे पाण्डवा विगतज्वराः .. 9\-63\-44 (63764) अथाब्रवीन्महाराज वासुदेवो महायशाः . अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः .. 9\-63\-45 (63765) तथेत्युक्त्वा हि ते सर्वे पाण्डवाः सात्यकिस्तथा . वासुदेवेन सहिता मङ्गलार्थं बहिर्ययुः .. 9\-63\-46 (63766) ते समासाद्य सरितं पुण्यामोघवतीं नृप . न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः .. 9\-63\-47 (63767) युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयन् .. 9\-63\-48 (63768) तत्र ते गमनं माप्तं रोचते तव माधव . गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम .. 9\-63\-49 (63769) हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः . क्षिप्रमेव महाभाग गान्धारीं प्रशमिष्यसि . पितामहश्च भगवान्व्यासस्तत्र भविष्यति .. 9\-63\-50 (63770) ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम् .. 9\-63\-51 (63771) स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् . दारुकं रथमारोप्य येन राजाऽम्बिकासुतः .. 9\-63\-52 (63772) तमूचुः सम्प्रयास्यन्तं शैब्यसुग्रीववाहनम् . प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् .. 9\-63\-53 (63773) स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः . आससाद ततः क्षिप्रं गान्धारीं निहतात्मजाम् .. .. 9\-63\-54 (63774) इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि त्रिषष्टितमोऽध्यायः .. 63 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-63\-5 वर्षवरः षण्ढः .. 9\-63\-6 दुर्योधनस्य पुरसराः दुर्योधनपुरः सराः .. 9\-63\-30 तेजस्वीति गतिः श्रुता इति Cha.pAThaH . तथैव च महाबाहो मनुसन्तानं तेजसश्च गतीः शुभाः इति jha.pAThaH .. 9\-63\-63 त्रिषष्टितमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 064 .. श्रीः .. 9\.64\. अध्यायः 64 ##Mahabharata - Shalya Parva - Chapter Topics## janamejayena गान्धार्याश्वासनकारणप्रश्ने वैशम्पायनेन तत्कथनम् .. 1 .. कृष्णेन गान्धारीधृतराष्ट्रो समाश्वास्य पुनः पाण्डवसमीपागमनम् .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-64\-0 (63775) janamejaya उवाच. 9\-64\-0x (5253) किमर्थं द्विजशार्दूल धर्मराजो युधिष्ठिरः . गान्धार्याः प्रेषयामास वासुदेवं परन्तपम् .. 9\-64\-1 (63776) यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति . न च तं लब्धवान्कामं ततो युद्धमभूदिदम् .. 9\-64\-2 (63777) निहतेषु तु योधेषु हते दुर्योधने तदा . पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि .. 9\-64\-3 (63778) विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे . किं तु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः .. 9\-64\-4 (63779) न चैतत्कारणं ब्रह्मन्नल्पं विप्रतिभाति मे . यत्रागमदमेयात्मा स्वयमेव जनार्दनः .. 9\-64\-5 (63780) तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम . यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये .. 9\-64\-6 (63781) वैशम्पायन उवाच. 9\-64\-7x (5254) त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव . तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ .. 9\-64\-7 (63782) हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे . व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् .. 9\-64\-8 (63783) अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत . युधिष्ठिरं महाराज महद्भयमथाविशत् .. 9\-64\-9 (63784) सोऽचिन्तयन्महाभागां गान्धारीं तपसान्विताम् . घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् .. 9\-64\-10 (63785) तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा . गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् .. 9\-64\-11 (63786) सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् . मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति .. 9\-64\-12 (63787) कथं दुःखमिदं तीव्रं गान्धारी सम्प्रशक्ष्यति . श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् .. 9\-64\-13 (63788) एवं विचिन्त्य बहुधा भयशोकसमन्वितः . वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत .. 9\-64\-14 (63789) तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् . अप्राप्यं मनसाऽपीदं प्राप्तमस्माभिरच्युत .. 9\-64\-15 (63790) प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे . विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन .. 9\-64\-16 (63791) त्वया देवासुरे युद्धे वधार्थममरद्विषाम् . यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः .. 9\-64\-17 (63792) साह्यं तथा महाबाहो दत्तमस्माकमच्युत . सारथ्येन च वार्ष्णेय भवता हि धृता वयम् .. 9\-64\-18 (63793) यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे . कथं शक्यो रणे जेतुं भवेदेष बलार्णवः .. 9\-64\-19 (63794) गदाप्रहारा विपुलाः परिघैश्चापि ताडनम् . शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वथैः .. 9\-64\-20 (63795) अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः . शस्त्राणां च निपाता वै वज्रस्पर्शोपमा रणे .. 9\-64\-21 (63796) ते च ते सफला जाता हते दुर्योधनेऽच्युत . तत्सर्वं न यथा नश्येत्पुनः कृष्ण तथा कुरु .. 9\-64\-22 (63797) सन्देहडोलां प्राप्तं नश्चेतः कृष्ण जये सति . गान्धार्या हि महाबाहो क्रोधं शमय माधव .. 9\-64\-23 (63798) सा हि नित्यं महाभागा तपसोग्रेण कर्शिता . पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति . तस्या प्रसादनं वीर प्राप्तकालं मतं मम .. 9\-64\-24 (63799) कश्च तां क्रोधसन्दीप्तां पुत्रव्यसनकर्शिताम् . वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम .. 9\-64\-25 (63800) तत्र मे गमनं प्राप्तं रोचते तव माधव . गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम .. 9\-64\-26 (63801) त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः . हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः .. 9\-64\-27 (63802) क्षिप्रमेव महाबाहो गान्धारीं शमयिष्यसि . पितामहश्च भगवान्कृष्णस्तत्र भविष्यति .. 9\-64\-28 (63803) सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् . कर्तव्यं सात्वतां श्रेष्ठ पाण्डवानां हितार्थिना .. 9\-64\-29 (63804) धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः . आमन्त्र्य दारुकं प्राह रथः सञ्जो विधीयताम् .. 9\-64\-30 (63805) केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः . न्यवेदयद्रथं सज्जं केशवाय महात्मने .. 9\-64\-31 (63806) तं रथं यादवश्रेष्ठः समारुह्य परन्तपः . जगाम हास्तिनपुरं त्वरितः केशवो विभुः .. 9\-64\-32 (63807) ततः प्रायान्महाराज माधवो भगवान्रथी . नागसाह्वयमासाद्य प्रविवेश च वीर्यवान् .. 9\-64\-33 (63808) प्रविश्य नगरं वीरो रथघोषेण नादयन् . विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् . अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् .. 9\-64\-34 (63809) पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् .. 9\-64\-35 (63810) पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः . अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः .. 9\-64\-36 (63811) ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः . पाणिमालम्ब्य राजेन्द्र सुस्वरं प्ररुरोद ह .. 9\-64\-37 (63812) स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम् . प्रक्षाल्य वारिणा नेत्रे ह्याचम्य च यथाविधि . उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः .. 9\-64\-38 (63813) न तेऽस्त्यविदितं किञ्चिद्भूतं भव्यं च भारत . कालस्य च यथावृत्तं तत्ते सुविदितं प्रभो .. 9\-64\-39 (63814) यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः . कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत .. 9\-64\-40 (63815) भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः . द्यूतच्छलजितैः शुद्वैर्वनवासो ह्युपागतः .. 9\-64\-41 (63816) अज्ञातवासचर्या च नानावेषसमावृतैः . अन्ये च बहवः क्लेशास्त्वशक्तैरिव सर्वदा .. 9\-64\-42 (63817) मया च स्वयमागम्य युद्धकाल उपस्थिते . सर्वलोकस्य सान्निध्येग्रामांस्त्वं पञ्चयाचितः .. 9\-64\-43 (63818) त्वया कालोपसृष्टेन लोभतो नापवर्जिताः . तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् .. 9\-64\-44 (63819) भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च . द्रोणेन च सपुत्रेण विदुरेण च धीमता . याचितस्त्वं शमं नित्यं न च तत्कृतवानसि .. 9\-64\-45 (63820) कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत . यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते .. 9\-64\-46 (63821) किमन्यत्कालयोगाद्धि द्विष्टमेव परायणम् . मा च दोषान्महाप्राज्ञ पाण्डवेषु निवेशय .. 9\-64\-47 (63822) अल्पोप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् . धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप .. 9\-64\-48 (63823) एतत्सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम् . तन्मन्युं पाण्डुपुत्रेषु न भवान्कर्तुमर्हति .. 9\-64\-49 (63824) कुलं वंशश्च पिण्डाश्च यच्च पुत्रकृत फलम् . गान्धार्यास्तव वै नाथ पाण्डवेषु प्रतिष्ठितम् .. 9\-64\-50 (63825) त्वं चैव कुरुशार्दूल गान्धारी च यशस्विनी . मा शुचो नरशार्दूल पाण्डवान्प्रतिकिल्बिम् .. 9\-64\-51 (63826) एतत्सर्वमनुध्याय आत्मनश्च व्यतिक्रमम् . शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ .. 9\-64\-52 (63827) जानासि च महाबाहो धर्मराजस्य या त्वयि . भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः .. 9\-64\-53 (63828) एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् . दह्यते स दिवारात्रौ न च शर्माधिगच्छति .. 9\-64\-54 (63829) त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् . स शोचन्नरशार्दूलः शान्तिं नैवाधिगच्छति .. 9\-64\-55 (63830) हिया च परयाऽविष्टो भवन्तं नाधिगच्छति . पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम् .. 9\-64\-56 (63831) एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः . उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् .. 9\-64\-57 (63832) सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते . त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे .. 9\-64\-58 (63833) जानासि च यथा राज्ञि सभायां मम सन्निधौ . धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् .. 9\-64\-59 (63834) उक्तवत्यसि कल्याणि न च ते तनयैः कृतम् . दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः .. 9\-64\-60 (63835) शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः . तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे .. a6\-64\-61 (63836) एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः . पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन .. 9\-64\-62 (63837) शक्ता चासि महाभागे पृथिवीं सचराचराम् . चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् .. 9\-64\-63 (63838) वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् . एवमेतन्महाबाहो यथा वदसि केशव .. 9\-64\-64 (63839) आधिभिर्दह्यमानाया मतिः सञ्चलिता मम . सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन .. 9\-64\-65 (63840) राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव . त्वं गतिः सहितैर्वीरैः पाण्डवैर्दिपदा वर .. 9\-64\-66 (63841) एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा . पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह .. 9\-64\-67 (63842) तत एनां महाबाहुः केश्वः शोककर्शिताम् . हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः .. 9\-64\-68 (63843) समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः . द्रौणिसङ्कल्पितं भावमन्वबुध्यत केशवः .. 9\-64\-69 (63844) ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च . द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् .. 9\-64\-70 (63845) आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः . द्रौणेः पापोस्त्यभिप्रायस्तेनास्मि सहसोत्थितः .. 9\-64\-71 (63846) पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता .. 9\-64\-72 (63847) एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् . धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् .. 9\-64\-73 (63848) शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय . भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन .. 9\-64\-74 (63849) प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः .. 9\-64\-75 (63850) वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम् . आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः .. 9\-64\-76 (63851) वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह . शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप .. 9\-64\-77 (63852) आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् . तच्च तेभ्यः समाख्याय सहितस्तैः समाहितः .. .. 9\-64\-78 (63853) इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि चतुःषष्टितमोऽध्यायः .. 64 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-64\-27 हेतुकारणसंयुक्तैः हेतवो दृष्टा अपराधाः . कारणानि अदृष्टान्यवश्यंभावीनि तैर्युक्तानि तैर्युक्तानि तैः .. 9\-64\-33 प्रायादगच्छत् .. 9\-64\-34 विदितं धृताराष्ट्रस्येति jha.pAThaH .. 9\-64\-36 कृष्णस्य व्यासस्य .. 9\-64\-49 असूयां पाण्डुपुत्रोष्विति jha.pAThaH .. 9\-64\-64 चतुःषष्टितमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 065 .. श्रीः .. 9\.65\. अध्यायः 65 ##Mahabharata - Shalya Parva - Chapter Topics## सञ्जयेन धृतराष्ट्रंप्रति दुर्योधनविलापप्रकारकथनम् .. 1 .. वादिकैरश्वत्थाम्नि दुर्योधनपातननिवेदनम् .. 2 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-65\-0 (63854) धृतराष्ट्र उवाच. 9\-65\-0x (5255) अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः . शौटीर्यमानी पुत्रो मे किमभाषत सञ्जय .. 9\-65\-1 (63855) अत्यर्थं कोपनो राजा जावैरश्च पाण्डुषु . व्यसनं परमं प्राप्तः किमाह परमाहवे .. 9\-65\-2 (63856) सञ्जय उवाच. 9\-65\-3x (5256) शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप . राज्ञा यदुक्तं मग्नेन तस्मिन्व्यसनसागरे .. 9\-65\-3 (63857) भग्नसक्थो नृपो राजन्पांसुना सोऽवकुण्ठितः . यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश .. 9\-65\-4 (63858) केशान्नियस्य यत्नेन निःश्वसन्नुरगो यथा . संरम्भाश्रुपरीताब्यां नेत्राभ्यामभिवीक्ष्य माम् .. 9\-65\-5 (63859) बाहू धरण्यां निष्पिष्य सुदुर्मत्त इव द्विपः . प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन् . गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत् .. 9\-65\-6 (63860) भीष्मे शान्तनवे नाथे कर्णे शस्त्रभृतां वरे . गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे .. 9\-65\-7 (63861) अश्वत्थाम्नि यथा शल्ये शूरे च कृतवर्मणि . अन्येष्वपि च शूरेषु न्यस्तभारो महात्मसु . इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः .. 9\-65\-8 (63862) एकादशचमूभर्ता सोऽहमेतां दशां गतः . कालं प्राप्य महाबाहो न कश्चिदतिवर्तते .. 9\-65\-9 (63863) आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संयुगे . यथाऽहं भीमसेनेन व्युत्क्रम्य समयं हतः .. 9\-65\-10 (63864) बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः . भूरिश्रवसि कर्णे च भीष्मे द्रोणे च धीमति .. 9\-65\-11 (63865) इदं च गर्हितं कर्म नृशंसैः पाण्डवैः कृतम् . येन ते वाच्यतां सत्सु गमिष्यन्तीति मे मतिः .. 9\-65\-12 (63866) का प्रीतिः सत्वयुक्तस्य कृत्वोपाधिकृतं जयम् . को वा समयभेत्तारं बुधः सम्मन्तुमर्हति .. 9\-65\-13 (63867) अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः . यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः .. 9\-65\-14 (63868) किन्नु चित्रमितस्त्वद्य भग्नसक्थस्य यन्मम . क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः .. 9\-65\-15 (63869) प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु . एवं कुर्यान्नरो यो हि स वै सञ्जय पूरुषः .. 9\-65\-16 (63870) अभिज्ञौ युद्धधर्मस्य मम माता पिता च यौ . तौ हि सञ्जय दुःखार्तौ विज्ञाप्यौ वचनाद्वि मे .. 9\-65\-17 (63871) इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा . मूर्ध्नि स्थितममित्राणां जीवतामेव सञ्जय .. 9\-65\-18 (63872) दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम् . अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया .. 9\-65\-19 (63873) मानिता बान्धवाः सर्वे मान्यः सम्पूजितो जनः . त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया .. 9\-65\-20 (63874) आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः . आजानेयैस्तथा यातं को नु स्वन्ततरो मया .. 9\-65\-21 (63875) यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत् . प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया .. 9\-65\-22 (63876) अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम् . स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया .. 9\-65\-23 (63877) दिष्ट्या नाहं जितः सङ्ख्ये परान्प्रेष्यवदाश्रितः . दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यगता विभो .. 9\-65\-24 (63878) यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम् . निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया .. 9\-65\-25 (63879) दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवञ्जितः . दिष्ट्या न विमतिं काञ्चिद्भजित्वा तु पराजितः .. 9\-65\-26 (63880) सुप्तं वाऽथ प्रमत्तं वा यथा हन्याद्विषेण वा . एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः .. 9\-65\-27 (63881) अश्चत्थामा महाभागः कृतवर्मा च सात्वतः . कृपः शारद्वतश्चैव वक्तव्या वचनान्मम .. 9\-65\-28 (63882) अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः . विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ .. 9\-65\-29 (63883) वार्तिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः . अधर्माद्भीमसेनेन निहतोऽहं यथा रणे .. 9\-65\-30 (63884) सोऽहं द्रोणं स्वर्गगतं कर्णशल्यावुभौ तथा . वृषसेनं महावीर्यं शकुनिं चापि सौबलम् .. 9\-65\-31 (63885) जलसन्धं महावीर्यं भगदत्तं च पार्थिवम् . सोमदत्तं महेष्वासं सैन्धवं च जयद्रथम् .. 9\-65\-32 (63886) दुऋशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा . दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ .. 9\-65\-33 (63887) एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः . पृष्ठतोऽनुगमिष्यामि सार्थहीनो यथाऽध्वगः .. 9\-65\-34 (63888) कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम . रोरूयामाणा दुःखार्ता दुःशला सा भविष्यति .. 9\-65\-35 (63889) स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम . गान्धारीसहितश्चैव का गतिं प्रतिपत्स्यति .. 9\-65\-36 (63890) नूनं लक्ष्मणमाताऽपि हतपुत्रा हतेश्वरा . विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना .. 9\-65\-37 (63891) यदि जानाति चार्वाकः परिव्राद्वाग्विशारदः . करिष्यति महाभागो ध्रुवं चापचितिं मम .. 9\-65\-38 (63892) समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते . अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान् .. 9\-65\-39 (63893) ततो जनसहस्राणि बाष्पपूर्णानि दिशो दश .. ससागरवना घोरा पृथिवी सचराचरा. 9\-65\-40 (63894) चचालाथ सनिर्हादा दिशश्चैवाविलाऽभवन् .. ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन्. 9\-65\-41 (63895) व्यवहारं गदायुद्धे पार्थिवस्य च पातनम् .. तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत. 9\-65\-42 (63896) `वादिका दुःखसन्तप्ताः शोकोपहतचेतसः'. ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम् .. .. 9\-65\-43 (63897) इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि पञ्चषष्टितमोऽध्यायः .. 65 .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-65\-1 शौटीरः शूरः स एव शौटीर्यमात्मानं मन्यते शौटीर्यमानी .. 9\-65\-16 स वै सञ्जयपूजित इति jha.pAThaH .. 9\-65\-20 मया मत्तः .. 9\-65\-30 वार्तिकान्वार्ताहारिणः .. 9\-65\-38 चार्वाको ब्राह्मणवेषधारी राक्षसः . अपचितिं प्रतीकारम् .. 9\-65\-65 पञ्चषष्टितमोऽध्यायः .. \medskip\hrule\medskip शल्यपर्व \- अध्याय 066 .. श्रीः .. 9\.66\. अध्यायः 66 ##Mahabharata - Shalya Parva - Chapter Topics## द्रौणिकृतकृतवर्मभिर्दुर्योधनस्य भूपतनदर्शनेन शोचनम् .. 1 .. द्रौणिदुर्योधनयोः संलापः .. 2 .. द्रौणिना रात्रौ पाण्डववधप्रतिज्ञानम् .. 3 .. दुर्योधनवचनात् कृपेण द्रौणेः सैनापत्येऽफिषेचनम् .. 4 .. ##Mahabharata - Shalya Parva - Chapter Text## 9\-66\-0 (63898) सञ्जय उवाच. 9\-66\-0x (5257) वादिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् . हतशिष्टास्तदा राजन्कौरवाणां महारथाः .. 9\-66\-1 (63899) विनिर्भिन्नाः शितैर्बाणैर्णदातोमरशक्तिभिः . अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः . त्वरिता जवनैरश्वैरायोधनमुपागमन् .. 9\-66\-2 (63900) तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् . प्रभग्नं वायुवेगेन महासालं यथा वने .. 9\-66\-3 (63901) भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् . महागर्जामेवारण्ये व्याधेन विनिपातितम् .. 9\-66\-4 (63902) विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् . यदृच्छया निपतितं चन्द्रमादित्यगोचरात् .. 9\-66\-5 (63903) युगान्तमारुतेनेव शोषितं मकरालयम् . पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् .. 9\-66\-6 (63904) रेणुध्वस्तं दीर्घभुजं मातङ्गमिव विक्रमे . वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः .. 9\-66\-7 (63905) यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् . भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम् . सामर्षं तं नरव्याघ्रं भौमं निपतितं तथा .. 9\-66\-8 (63906) ते तं दृष्ट्वा महेष्वासं भूतले पतितं नृपम् . मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः .. 9\-66\-9 (63907) अवतीर्य रथेभ्यश्च प्राद्रवन्राजसन्निधौ . दुर्योधनं च सम्प्राप्य सर्वे भूमावुपाविशन् .. 9\-66\-10 (63908) ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन् . उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् .. 9\-66\-11 (63909) न नूनं विद्यते पुण्यं मानुषे किञ्चिदेव हि . यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः .. 9\-66\-12 (63910) भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् . कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने .. 9\-66\-13 (63911) दुःशासनं न पश्यामि नापि कर्णं महारथम् . नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ .. 9\-66\-14 (63912) दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन . लोकनाथो भवान्यत्र शेषे पांसुषु रूषितः .. 9\-66\-15 (63913) एष मूर्धाभिषिक्तानामग्रे गत्वा परन्तपः . सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् .. 9\-66\-16 (63914) क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव . सा च ते महती सेना क्व गता पार्थिवोत्तम .. 9\-66\-17 (63915) दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे . यो वै लोकगुरुर्नाथो भवानेतां दशां गताः .. 9\-66\-18 (63916) अध्रुवा सर्वमर्त्येषु ध्रुवैव श्रीर्विचिन्त्यते . भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् .. 9\-66\-19 (63917) तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः . उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः .. 9\-66\-20 (63918) विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन् . कृपादीन्स तदा वीरान्सर्वानेव नराधिपः .. 9\-66\-21 (63919) ईदृशो लोकधर्मोऽयं धात्रा निर्दिष्ट उच्यते . विनाशः सर्वभूतानां कालपर्यायकारितः .. 9\-66\-22 (63920) सोऽयं मां समनुप्राप्तः प्रत्यक्षो भवतां हि यः . पृथिवीं पालयित्वाऽहमेतां निष्ठामुपागतः .. 9\-66\-23 (63921) दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि . दिष्ट्याऽहं निहतः पापैश्चलेनैव विशेषतः .. 9\-66\-24 (63922) उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता . दिष्ट्या चास्मिन्हतो युद्धे निहतज्ञातिबान्धवः .. 9\-66\-25 (63923) दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात् . स्वस्तियुक्तांश्च कल्याणांस्तन्मे प्रियमनुत्तमम् .. 9\-66\-26 (63924) मा भवन्तोऽत्र तप्यन्तां सौहृदान्निधनेन मे . यदि वेदाः प्रमाणं वो जिता लोका मयाऽक्षयाः .. 9\-66\-27 (63925) जानमानः प्रभावं च कृष्णस्यामिततेजसः . तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् .. 9\-66\-28 (63926) स मया समनुप्राप्तो नास्मि शोच्यः कथञ्चन . कृतं भवद्भिः सदृशमनुरूपमिवात्मनः . यतितं विजये शक्त्या दैवं तु दुरतिक्रमम् .. 9\-66\-29 (63927) एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः . तूष्णीबभूव राजेन्द्र रुजाऽसौ विह्वलो भृशम् .. 9\-66\-30 (63928) तथा दृष्ट्वा तु राजानं बाष्पशोकसमन्वितम् . द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये .. 9\-66\-31 (63929) स च क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च . बाष्पविह्वलया वाचा राजानमिदमब्रवीत् .. 9\-66\-32 (63930) पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा . न तथा तेन तप्यामि तथा राजंस्त्वयाऽद्य वै .. 9\-66\-33 (63931) शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो . इष्टापूर्तेन दानेन धर्मेण सुकृतेन च .. 9\-66\-34 (63932) अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः . अद्य रात्रौ महाराज निहनिष्यामि पाण्डवान् .. 9\-66\-35 (63933) अनुज्ञां तु महाराज भवान्मे दातुमर्हति .. 9\-66\-36 (63934) तच्छ्रुत्वा वचनं द्रौणेर्धृतराष्ट्र तवात्मजः . मनसः प्रीतिजननं कृपं वचनमब्रवीत्. 9\-66\-37 (63935) दुर्योधन उवाच . आचार्य शीघ्रं कलशं जलपूर्णं समानय .. 9\-66\-37x (5258) स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः . कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत् .. 9\-66\-38 (63936) तमब्रवीन्महाराज पुत्रस्तव विशाम्पते . ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् . सैनापत्येन भद्रं ते मम चेदिच्छसि प्रियम् .. 9\-66\-39 (63937) राज्ञो नियोगाद्योद्वव्यं ब्राह्मणेन विशेषतः . वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः .. 9\-66\-40 (63938) राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः . द्रौणिं राज्ञो नियोगेन सैनापत्येऽभ्यषेचयत् .. 9\-66\-41 (63939) सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् . प्रययौ सिंहनादेन दिशः सर्वा विनादयन् .. 9\-66\-42 (63940) दुर्योधनोऽपि राजेन्द्र शोणितेन परिप्लुतः . तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम् .. 9\-66\-43 (63941) अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप . शोकसंविग्नमनसश्चिन्तामापेदिरे भृशम् .. .. 9\-66\-44 (63942) इति श्रीमन्महाभारते शतसाहस्त्रिकायां संहितायां वैयासिक्यां शल्यपर्वणि गदायुद्धपर्वणि षट्षष्टितमोऽध्यायः .. 66 .. .. समाप्तं गदायुद्धपर्व शल्यपर्व च.. 9 .. अतः परं सौप्तिकं पर्व भविष्यति . तस्यायमाद्यः श्लोकः. 9\-66\-1 (63943) 9\-66\-1x (5259) सञ्जय उवाच. ततस्ते सहिताः सर्वे प्रयाता दक्षिणामुखाः. उपास्तमयवेलायां शिबिराभ्याशमागताः .. ##Mahabharata - Shalya Parva - Chapter Footnotes## 9\-66\-5 आदित्यगोचरात्गगनात् . चक्रामादित्यगोचरमिति jha.pAThaH तत्र चक्रमादित्यगोचरं सूर्यमण्डलमिवेति लुप्तोपमा .. 9\-66\-18 कारणान्तरे अदृष्टरूपे सति . तेन दृष्टसामग्रीवैयर्थ्यं जायत इति भावः .. 9\-66\-66 षट्षष्टितमोऽध्यायः .. ## \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} {\rm http://sanskritdocuments.org} \end{document}