%@@1 % File name : mbhK14.itx %-------------------------------------------- % Text title : 14 ashvamedhikaparva % Author : Veda Vyasa % Language : sanskrit % Subject : /hindu/philosohphy/religion % Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition % Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya % 1906-1914 % Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the % support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof. % Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others % Proofread by : % Latest update : October 13, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=50pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 14. Ashvamedhikaparva Kumbhaghonam Edition ..}## \itxtitle{.. 14\. Ashvamedhikaparva ..}##\endtitles ## \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 001 .. shrIH .. 14\.1\. adhyAyaH 1 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## ga~NgAyAM bhIShmAyodakadAnAnantaraM bandhushokaviShaNNaM yudhiShThiraMprati dhR^itarAShTreNa samAshvAsanam .. 1 .. tathA viduravachanAnAdareNa svasyaitAdR^ishAnarthaprAptikathanam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## shrIvedavyAsAya namaH . nArAyaNaM namaskR^itya naraM chaiva narottamam . devIM sarasvatIM vyAsaM tato jayamudIrayet .. 14\-1\-1 (92367) vaishampAyana uvAcha. 14\-1\-2x (7730) kR^itodakastu rAjAnaM dhR^itarAShTraM yudhiShThiraH . puraskR^itya mahAbAhuruttatArAkulendriyaH .. 14\-1\-2 (92368) uttIrya tu mahAbAhurbAShpavyAkulalochanaH . papAta tIre ga~NgAyA vyAdhaviddha iva dvipaH .. 14\-1\-3 (92369) taM sIdamAnaM jagrAha bhImaH kR^iShNena choditaH . maivamityabravIchchainaM kR^iShNaH parabalArdanaH .. 14\-1\-4 (92370) tamArtaM patitaM bhUmau shvasantaM cha punaH punaH . tadR^ishuH pArthivA rAjandharmaputraM yudhiShThiram .. 14\-1\-5 (92371) ta dR^iShTvA dInamanasaM gatasatvaM nareshvaram . bhUyaH shokasamAviShTAH pANDavAHka samupAvishan .. 14\-1\-6 (92372) rAjA tu dhR^itarAShTrastaM tathA dIno mahAbhujam . vAkyamAha mahAbuddhiH praj~nAchakShurnareshvaram .. 14\-1\-7 (92373) uttiShTha kurushArdUla kuru kAryamanantaram . kShatradharmeNa kaunteya jiteyamavanI tvayA .. 14\-1\-8 (92374) bhu~NkSha sArdhaM bhrAtR^ibhistAM suhR^idbhishcha janeshvara . shochitavyaM na pashyAmi tvayA dharmabhR^itAMvara .. 14\-1\-9 (92375) shochitavyaM mayA chaiva gAndhAryA cha mahIpate . yayoH putrashataM naShTaM svapnalabdhaM yathA dhanam .. 14\-1\-10 (92376) ashrutvA hitakAmasya vidurasya mahAtmanaH . vAkyAni sumahArthAni paritapyAmi durmatiH .. 14\-1\-11 (92377) uktavAnviduro yanmAM dharmAtmA divyadarshanaH . duryodhanAparAdhena kulaM te vinashiShyati .. 14\-1\-12 (92378) svasti chedichChase rAjankulasya kuru me vachaH . vadhyatAmeSha duShTAtmA mando rAjA suyodhanaH .. 14\-1\-13 (92379) karNashcha shakunishchaiva nainaM pashyatu karhichit . dyUtasa~NghAtamapyeShAmapramAdena vAraya .. 14\-1\-14 (92380) abhiShechaya rAjAnaM dharmAtmAnaM yudhiShThiram . sa pAlayiShyati vashI dharmeNa pR^ithivImimAm .. 14\-1\-15 (92381) atha nechChasi rAjAnaM kuntIputraM yudhiShThiram . `vinAshamupayAstanti tava putrA na saMshayaH.' meDhIbhUtaH svayaM rAjyaM pratigR^ihNIShva pArthiva .. 14\-1\-16 (92382) samaM sarveShu bhUteShu vartamAnaM narAdhipa . anujIvantu sarve tvAM j~nAtayo j~nAtivardhaMna .. 14\-1\-17 (92383) evaM bruvati kaunteya vidure dIrghadarshini . duryodhanamahaM pApamanvavartaM vR^ithAmatiH .. 14\-1\-18 (92384) ashrutvA tasya dhIrasya vAkyAni madhurANyaham . phalaM prApya mahadduHkhaM nimagnaH shokasAgare .. 14\-1\-19 (92385) vR^iddhau hi te.adya pitarau pashya nau duHkhitau nR^ipa . na shochitavyaM bhavatA pashyAmIha janAdhipa .. .. 14\-1\-20 (92386) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi prathamo.adhyAyaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-1\-1 kR^itodakaM tviti jha.pAThaH .. 7\-1\-2 uttatAra ga~NgAta iti sheShaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 002 .. shrIH .. 14\.2\. adhyAyaH 2 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## dhR^itarAShTreNa samAshvAsanepi tUShNIM tiShThanto yudhiShThirasya kR^iShNena parisAntvanam .. 1 .. punarbhIShmadroNakarNamAraNAnusmaraNa viShAdenAraNyagamanAya kR^iShNAnuj~nAnamAkA~NkShamANasya yudhiShThirasya vyAseni parisAntvanam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . evamuktastu rAjA.asau dhR^itarAShTreNa dhImatA . tUShNIMbabhUva medhAvI tamuvAchAtha keshavaH .. 14\-2\-1 (92387) atIva manasA shokaH kriyamANo janAdhipa . santapayati chaitasya pUrvapretAnpitAmahAn .. 14\-2\-2 (92388) yajasva vividhairyaj~nairbahubhiH svAptadakShiNaiH . devAMstarpaya somena svadhayA cha pitR^Inapi .. 14\-2\-3 (92389) atithInannapAnena kAmairanyairaki~nchanAn . `tvadvidhasya mahAbuddhe naitadadyopapadyate.' viditaM veditavyaM te kartavyamapi te kR^itam .. 14\-2\-4 (92390) shrutAshcha rAjadharmAste bhIShmAdbhAgIrathIsutAt . kR^iShNadvaipAyanAchchaiva nAradAdvidurAttathA .. 14\-2\-5 (92391) nemAmarhasi mUDhAnAM vR^ittiM tvamanuvartitum . pitR^ipaitAmahaM vR^ittamAsthAya dhuramudvaha .. 14\-2\-6 (92392) yuktaM hi yashasA kShAtraM svargaM prAptumasaMshayam . nahi kashchiddhi shUraNAM nihato.atra parA~NmukhaH .. 14\-2\-7 (92393) tyaja shokaM mahArAja bhavitavyaM hi tattathA . na shakyAste punardraShTuM tvayA ye.asminraNe hatAH .. 14\-2\-8 (92394) etAvaduktvA govindo dharmarAjaM yudhiShThiram . virarAma mahAtejAstamuvAcha yudhiShThiraH .. 14\-2\-9 (92395) govinda mayi yA prItistava sA viditA mama . sauhR^idena tathA premNA sadA mayyanukampase .. 14\-2\-10 (92396) priyaM tu me syAtsumahatkR^itaM chakragadAdhara . shrImanprItena manasAka sarvaM yAdavanandana .. 14\-2\-11 (92397) yadi mAmanujAnIyAdbhavAngantuM tapovanam . `kR^itakR^ityo bhaviShyAmi iti me nishchitA matiH'.. 14\-2\-12 (92398) na hi shAntiM prapashyAmi pAtayitvA pitAmaham . `nR^ishaMsaH puruShavyAghraM guruM vIryabalAnvitam.' karNaM cha puruShavyAghnaM sa~NgrAmeShvapalAyinam .. 14\-2\-13 (92399) karmaNA yena muchyeyamasmAtkrUrAdariMdama . karmaNA tadvidhatsveha yena shudhyati me manaH .. 14\-2\-14 (92400) tamevaMvAdinaM pArthaM vyAsaH provAcha dharmavit . sAntvayansumahAtejAH shubhaM vachanamarthavat .. 14\-2\-15 (92401) sukR^itA te matistAta punarbAlyena muhyase . kimAkAshe vayaM sarve pralapAmo muhurmuhuH .. 14\-2\-16 (92402) viditAH kShatradharmAste yeShAM yuddhena jIvikA . tathA pravR^itto nR^ipatirnAdhibandhena yujyase .. 14\-2\-17 (92403) mokShadharmAshcha nikhilA yAthAtathyena te shrutAH . `yathA vai kAmajAM mAyAM parityuktaM tvamarhasi ..' 14\-2\-18 (92404) asakR^ichchApi sandehAshChinnAste kAmajA mayA . ashraddadhAno durmedhA luptasmR^itirasi dhruvam .. 14\-2\-19 (92405) maivaM bhava na te yuktamidamaj~nAnamIdR^isham .. 14\-2\-20 (92406) prAyashchittAni sarvANi viditAni cha te.anagha . rAjadharmAshcha te sarve dAnadharmAshcha te shrutAH .. 14\-2\-21 (92407) sa kathaM sarvadharmaj~naH sarvAgamavishAradaH . parimuhyasi bhUyastvamaj~nAnAdiva bhArata .. .. 14\-2\-22 (92408) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi dvitIyo.adhyAyaH .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-2\-16 punarbAhmena muhyase iti ka.Ta.pAThaH .. 16 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 003 .. shrIH .. 14\.3\. adhyAyaH 3 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## vyAsena yudhiShThiraMprati puruShakarmaNAmIshvarapreraNAyattatayA doShAnApAdakatvakathanapUrvakaM tadabhyupagamenApi pApApanodAyAshvamedhAdividhAnam .. 1 .. yudhiShThireNa svasya tAvaddravyAbhAvanivedane vyAsena taMprati himavati girau vidyamAnamaruttayAgAvashiShTadravyAnayanenAshvamedhakaraNachodanA .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vyAsa uvAcha . yudhiShThira tava praj~nA na samyagiti me matiH . na hi kashchitsvayaM martyaH svavashaH kurute kriyAm .. 14\-3\-1 (92409) IshvareNa cha yukto.ayaM sAdhvasAdhu cha mAnavaH . karotyasukaraM karma tatrakA paridevanA .. 14\-3\-2 (92410) AtmAnaM manyase chAtha pApakarmANamantataH . shR^iNu tatra yathA pApamapakR^ityeta bhArata .. 14\-3\-3 (92411) tapobhiH kratubhishchaiva dAnena cha yudhiShThira . taranti nityaM puruShA ye sma pApAni kurvate .. 14\-3\-4 (92412) yaj~nena tapasA chaiva dAnena cha narAdhipa . pUyante narashArdUla narA duShkR^itakAriNaH .. 14\-3\-5 (92413) asurAshcha surAshchaiva puNyahetormakhakriyAm . pravartante mahAtmAnastasmAdyaj~naH parAyaNam .. 14\-3\-6 (92414) yaj~naireva mahAtmAno babhUvuradhikAH surAH . tato devAH kriyAvanto dAnavAnabhyadharShayan .. 14\-3\-7 (92415) rAjasUyAshvamedhau cha sarvamedhaM cha bhArata . naramedhaM cha nR^ipate tvamAhara yudhiShThira .. 14\-3\-8 (92416) yajasva vAjimedhena vidhivaddakShiNAvatA . bahukAmAnnavittena rAmo dAsharathiryathA .. 14\-3\-9 (92417) yathA cha bharato rAjA dauShyantiH pR^ithivIpatiH . shAkuntalo mahAvIryastava pUrvapitAmahaH .. 14\-3\-10 (92418) yudhiShThira uvAcha. 14\-3\-11x (7731) asaMshayaM vAjimedhaH pArayetpR^ithivImapi . abhiprAyastu me kashchittaM tvaM shrotumihArhasi .. 14\-3\-11 (92419) imaM j~nAtivadhaM kR^itvA sumahAntaM dvijottama . `ahamArAdhayiShyAmi kathaM shokaparAyaNaH.' dAnamalpaM na shaknomi dAtuM vittaM cha nAsti me .. 14\-3\-12 (92420) na tu bAlAnimAndInAnutsahe vasu yAchitum . tathaivAdraviNAnkR^ichChre vartamAnAnnR^ipAtmajAn .. 14\-3\-13 (92421) svayaM vinAshya pR^ithivIM yaj~nArthaM dvijasattama . karamAhArayiShyAmi kathaM shokaparAyaNaH .. 14\-3\-14 (92422) duryodhanAparAdheni vasudhAyAM narAdhipAH . pranaShTA yojayitvA.asmAnakIrtyA munisattama .. 14\-3\-15 (92423) duryodhanena pR^ithivI kShapitA jayakAraNAt . koshashchApi vishIrNosau dhArtarAShTrasya durmateH .. 14\-3\-16 (92424) pR^ithivI dakShiNA chAtra vAjimedhe mahAkratau . vidvadbhiH paridR^iShTo.ayaM shiShTo vidhiviparyayaH .. 14\-3\-17 (92425) na cha pratinidhiM kartuM chikIrShAmi tapodhana . atra me bhagavansamyaksAchivyaM kartumarhasi .. 14\-3\-18 (92426) evamuktastu pArthena kR^iShNadvaipAyanastadA . muhUrtamanusa~nchintya dharmarAjAnamabravIt .. 14\-3\-19 (92427) koshashchApi vishIrNo.ayaM paripUrNo bhaviShyati . vidyate draviNaM pArtha girau himavati sthitam .. 14\-3\-20 (92428) utsR^iShTaM brAhmaNairyaj~ne maruttasya mahIpate . tadAnayasva kaunteya paryAptaM tadbhaviShyati .. 14\-3\-21 (92429) yudhiShThira uvAcha. 14\-3\-22x (7732) kathaM yaj~ne maruttasya draviNaM tatsamAchitam . kasmiMshcha kAle sa nR^ipo babhUva dadatAMvara .. 14\-3\-22 (92430) vyAsa uvAcha. 14\-3\-23x (7733) yadi shushrUShase pArtha shR^iNu kAraMdhamaM nR^ipam . yasminkAle mahAvIryaH sa rAjA.a.asInmahAdhanaH .. .. 14\-3\-23 (92431) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi tR^itIyo.adhyAyaH .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-3\-18 pratinidhimanukalpam .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 004 .. shrIH .. 14\.4\. adhyAyaH 4 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## vyAsena yudhiShThiraMprati saMvartamaruttIyopAkhyAnakathanArambhaH .. 1 .. maruttena rAj~nA himavaduttarapArshve sauvaNaiMreva kuNDabhADAdyupakaraNairyaj~nArambhaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . shushrUShe tasya dharmaj~na rAjarSheH parikIrtanam . dvaipAyana maruttasya kathAM prabrUhi me.anagha .. 14\-4\-1 (92432) vyAsa uvAcha. 14\-4\-2x (7734) AsItkR^itayuge tAta manurdaNDidharaH prabhuH . tasya putro mahoShvAsaH prajAtirabhavannR^ipaH .. 14\-4\-2 (92433) prajAterabhavatputraH kShuta ityabhivishrutaH . kShutasya putra ikShvAkurmahIpAlo.abhavatprabhuH .. 14\-4\-3 (92434) tasya putrashataM rAjannAsItparamadhArmikam . tAMstu sarvAnmahIpAlAnikShvAkurakarotprabhuH .. 14\-4\-4 (92435) teShAM jyeShThastu viMsho.abhUtpratimAnaM dhanuShmatAm . viMshasya putraH kalyANo viviMsho nAma bhArata .. 14\-4\-5 (92436) viviMshasya sutA rAjanbabhUvurdasha pa~ncha cha . sarve dhanuShi vikrAntA brahmaNyAH satyavAdinaH .. 14\-4\-6 (92437) dAnadharmaratAH shAntAH satataM priyavAdinaH . teShAM jyeShThaH khanInetraH sa tAnsarvAnapIDayat .. 14\-4\-7 (92438) khanInetrastu vikrAnto jitvA rAjyamakaNTakam . nAshakadrakShituM rAjyaM nAnvarajyanta taM prajAH .. 14\-4\-8 (92439) tamapAsya cha tadrAjye tasya putraM suvarchasam . abhyaShi~nchanta rAjendra muditA hyabhavaMstadA .. 14\-4\-9 (92440) sa piturvikriyAM dR^iShTvA rAjyAnnirasanaM cha tat . niyato vartayAmAsa prajAhitachikIrShayA .. 14\-4\-10 (92441) brahmaNyaH satyavAdI cha shuchiH shamadamAnvitaH . prajAstaM chAnvarajyanta dharmanityaM manasvinam .. 14\-4\-11 (92442) tasya dharmapravR^ittasya vyashIryatkoshavAhanam . taM kShINakoshaM sAmantAH samantAtparyapIDayan .. 14\-4\-12 (92443) sa pIDyamAno bahubhiH kShINakoshAshvavAhanaH . ArtimArchChatparAM rAjA saha bhR^ityaiH pureNa cha .. 14\-4\-13 (92444) na chainamabhihantuM te shaknuvanti balakShaye . samyagvR^itto hi rAjA sa dharmanityo yudhiShThira .. 14\-4\-14 (92445) yadA tu paramAmArtiM gato.asau sapuro nR^ipaH . tataH pradadhmau sa karaM prAdurAsIttato balam .. 14\-4\-15 (92446) tatastAnajayatsarvAnprAtisImAnnarAdhipAn . etasmAtkAraNAdrAjanvishrutaH sa karaMdhamaH .. 14\-4\-16 (92447) AvIkShittasya putro.abhUttretAyugamukhe purA . indrAdanavaraH shrImAndevairapi sudurjayaH .. 14\-4\-17 (92448) `kAraMdhama iti khyAto babhUva jagatIpatiH.' tasya sarve mahIpAlA vartante sma vashe tadA . sa hi samrADabhUtteShAM vR^ittena cha balena cha .. 14\-4\-18 (92449) avikShinnAma dharmAtmA shauryeNendrasamo.abhavat . yaj~nashIlo dharmaratirdhR^itimAnsaMyatendriyaH .. 14\-4\-19 (92450) tejasA.a.adityasadR^ishaH kShamayA pR^ithivIsamaH . bR^ihaspatisamo buddhyA himavAniva susthiraH .. 14\-4\-20 (92451) karmaNA manasA vAchA damena prashamena cha . manAMsyArAdhayAmAsa prajAnAM sa mahIpatiH .. 14\-4\-21 (92452) ya Ije hayamedhAnAM shatena vidhivatprabhuH . yAjayAmAsa yaM vidvAnsvayamevA~NgirAH prabhuH .. 14\-4\-22 (92453) tasya putro.atichakrAma pitaraM guNavattayA . marutto nAma dharmaj~nashchakravartI mahAyashAH . nAgAyutasamaprANaH sAkShAdviShNurivAparaH .. 14\-4\-23 (92454) sa yakShyamANo dharmAtmA shAtakumbhamayAnyuta . kArayAmAsa shubhrANi bhAjanAni sahasrashaH .. 14\-4\-24 (92455) meruM parvatamAsAdya himavatpArshva uttare . kA~nchanaH sumahAnpAdastatra karma chakAra saH .. 14\-4\-25 (92456) tataH kuNDAni pAtrIshcha piTharANyAsaMnAni cha . chakruH suvarNakartAro yeShAM sa~NkhyA na vidyate .. 14\-4\-26 (92457) tasyaiva cha samIpe tu yaj~navATo babhUva ha . Ije tatra sa dharmAtmA vidivatpR^ithivIpatiH . maruttaH sahitaiH sarvaiH prajApAlairnarAdhipaH .. .. 14\-4\-27 (92458) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi chaturthA.adhyAyaH .. 4 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-4\-1 shushrUShe shrotumichChAmi .. 7\-4\-21 pUrvajAnAM mahIpatiriti ka.tha.pAThaH .. 7\-4\-25 daivaM tatra samAsAdyeti ka.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 005 .. shrIH .. 14\.5\. adhyAyaH 5 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## a~NgIrasaH putreNa saMvartenAkAraNavairiNaH svAgrajanmano bR^ihaspaterupadravAsahanena sarvasvatyAgapUrvakamaraNyapraveshaH .. 1 .. indreNa svAtishAyini marutte rAjani spardhayA bR^ihaspatisAchivyena tatopyatishayalipsayA maruttapurohitasya bR^ihaspaterbhedopAyena vashIkaraNam .. 2 .. bR^ihaspatinendraMprati maruttasya svenAyAjanapratij~nAnam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . pathaMvIryaH samabhavatsa rAjA dadatAMvaraH . kathaM cha jAtarUpeNa samayujyata vai nR^ipaH .. 14\-5\-1 (92459) kva cha tatsAMprataM dravyaM bhagavannavatiShThate . kathaM cha shakyamasmAbhistadavApnuM tachapodhana .. 14\-5\-2 (92460) vyAsa uvAcha. 14\-5\-3x (7735) asurAshchaiva devAshcha dakShasyAsanprajApateH . apatyaM bahulaM tAta te.aspardhanta parasparam .. 14\-5\-3 (92461) tathaivA~NgirasaH putrau pitR^itulyau babhUvatuH . bR^ihaspatirbR^ihattejAH saMvartashcha tapodhanaH .. 14\-5\-4 (92462) tAvati spardhinau rAjanpR^ithagAstAM parasparam . bR^ihaspatiH sa saMvartaM bAdhate sma punaHpunaH .. 14\-5\-5 (92463) sa bAdhyamAnaH satataM bhrAtrA jyeShThena bhArata . arthAnutsR^ijya digvAsA vane vAsamarochayat .. 14\-5\-6 (92464) vAsavo.apyasurAnsarvAnvijitya cha nipAtya cha . indratvaM prApya lokeShu tato vavre purohitam .. 14\-5\-7 (92465) putrama~Ngiraso jyeShThaM viprajyeShThaM bR^ihaspatim . yAjyastva~NgirasaH pUrvamAsIdrAjA karaMdhamaH .. 14\-5\-8 (92466) vIryeNApratimo loke vR^ittena cha balena cha . shatakraturivaujasvI dharmAtmA saMshitavrataH. 14\-5\-9 (92467) vAhanaM yasya yodhAshcha mitrANi vividhAni cha . shayanAni cha mukhyAni mahArhANi cha sarvashaH .. 14\-5\-10 (92468) dhyAnAdevAbhavadrAjanmukhavAtena sarvashaH . sa guNaiH pArthivAnsarvAnvashe chakre narAdhipaH .. 14\-5\-11 (92469) saMjIvya kAlamiShTaM cha sasharIro divaM gataH . babhUva tasya putrastu yayAtiriva dharmavit .. 14\-5\-12 (92470) avikShinnAma shatruMjitsa vashe kR^itavAnmahIm . vikrameNa guNaishchaiva pitevAsItsa pArthivaH .. 14\-5\-13 (92471) tasya vAsavatulyo.abhUnmarutto nAma vIryavAn . putrastamanuraktA.abhUtpR^ithivI sAgarAmbarA .. 14\-5\-14 (92472) spardhate sa sma satataM devarAjena nityadA . vAsavo.api marutteni spardhate pANDunandana .. 14\-5\-15 (92473) shuchiH sa guNavAnAsInmaruttaH pR^ithivIpatiH . yatamAnopi yaM shakro na visheShayati sma ha .. 14\-5\-16 (92474) so.ashaknuvanvisheShAya samAhUya bR^ihaspatim . uvAchedaM vacho devaiH sahito harivAhanaH .. 14\-5\-17 (92475) bR^ihaspate maruttasya mA sma kArShIH katha~nchana . daivaM karmAtha pitryaM vA kartAsi mama chetpriyam .. 14\-5\-18 (92476) ahaM hi triShu lokeShu surANAM cha bR^ihaspate . indratvaM prAptavAneko maruttastu mahIpatiH .. 14\-5\-19 (92477) kathaM hyamartyaM brahmaMstvaM yAjayitvA surAdhipam . yAjayermR^ityusaMyuktaM maruttamavisha~NkayA .. 14\-5\-20 (92478) mAM vA vR^iNIShva bhadraM te maruttaM vA mahIpatim . parityajya maruttaM vA yathAjoShaM bhajasva mAm .. 14\-5\-21 (92479) evamuktaH sa karakavya devarAj~nA bR^ihaspatiH . muhUrtamiva sa~nchintya devarAjAnamabravIt .. 14\-5\-22 (92480) tvaM bhUtAnAmadhipatistvayi lokAH pratiShThitAH . namuchervishvarUpasya nihantA tvaM balasya cha .. 14\-5\-23 (92481) tvamAjaharth devAnAmeko vIrashriyaM parAm . tvaM bibharShi bhuvaM dyAM cha sadaiva balasUdana .. 14\-5\-24 (92482) parohityaM kathaM kR^itvA tava devagaNeshvara . yAjayeyamahaM martyaM maruttaM pAkashAsana .. 14\-5\-25 (92483) samAshvasihi devendra nAhaM martyasya karhichit . grahIShyAmi sruvaM yaj~ne shR^iNu chedaM vacho mama .. 14\-5\-26 (92484) hiraNyaretA noShNaH syAtparivarteta medinI . bhAsaM tu na raviH kuryAnna tu satyaM chalenmayi .. 14\-5\-27 (92485) vyAsa uvAcha. 14\-5\-28x (7736) bR^ihaspativachaHka shrutvA shakro vigatamatsaraH . prashasyainaM viveshAtha svameva bhavanaM tadA .. .. 14\-5\-28 (92486) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi pa~nchamo.adhyAyaH .. 5 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 006 .. shrIH .. 14\.6\. adhyAyaH 6 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## bR^ihaspatinA indre svena maruttasyAyAjanapratij~nAnashravaNAmarShiNA marutteni svayAjanaprArthena tatpratyAkhyAnam .. 1 .. tataH pratinivR^ittasya maruttasya madhyemArgaM nAradasamAgamaH .. 2 .. nAradachodanayA maruttena vArANasIdvAre svena sthApitakuNapAvalokanena pralAyamAnaM saMvartaM pratyanugamanam .. 3 .. saMvartena tatpratinivartanAya pAMsukadamaprakShepepyanivartamAnaM tamavalokyaM vijane nyagrodhamUle samupaveshaH .. 4 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vyAsa uvAcha . atrApyudAharantImamamitihAsaM purAtanam . bR^ihaspateshcha saMvAdaM maruttasya cha dhImataH .. 14\-6\-1 (92487) devarAjasya samayaM kR^itamA~Ngirasena ha . shrutvA marutto nR^ipatirmanyumAhArayatparam .. 14\-6\-2 (92488) sa~Nkalpya manasA yaj~naM karaMdhamasutAtmajaH . bR^ihaspatimupAgamya vAgmI vachanamabravIt .. 14\-6\-3 (92489) bhagavanyanmayA pUrvamabhigamya tapodhana . kR^ito.abhisandhiryaj~nasya bhavato vachanAdguro .. 14\-6\-4 (92490) tamahaM yaShTumichChAmi sambhArAH sambhR^itAshcha me . yAjyosmi bhavataH sAdho tatprApnuhi vidhatsva cha .. 14\-6\-5 (92491) bR^ihaspatiruvAcha. 14\-6\-6x (7737) na kAmaye yAjayituM tvAmahaM pR^ithivIpate . vR^itosmi devarAjena pratij~nAtaM cha tasya me .. 14\-6\-6 (92492) marutta uvAcha. 14\-6\-7x (7738) pitryamasmi tava kShetraM bahumanye cha te bhR^isham . tavAsmi yAjyAtAM prApto bhajamAnaM bhajasva mAm .. 14\-6\-7 (92493) bR^ihaspatiruvAcha. 14\-6\-8x (7739) amartyaM yAjayitvA.ahaM yAjayiShye kathaM naram . marutta gachCha vA mA vA nivR^ittosmyadya yAjanAt .. 14\-6\-8 (92494) na tvAM yAjayitAsmyadya vR^iNu yaM tvamihechChasi . upAdhyAyaM mahAbAho yaste yaj~naM kariShyati .. 14\-6\-9 (92495) vyAsa uvAcha. 14\-6\-10x (7740) evamuktastu nR^ipatirmarutto vrIDito.abhavat . pratyAgachChansusaMvigno dadarsha pathi nAradam .. 14\-6\-10 (92496) devarShiNA samAgamya nAradeni sa pArthivaH . vidhivatprA~njalistasthAvathainaM nArado.abravIt .. 14\-6\-11 (92497) rAjarShe nAtihR^iShTosi kachchitkShemaM tavAnagha . kva gatosi kutashchedamaprItisthAnamAgatam .. 14\-6\-12 (92498) shrotavyaM chenmayA rAjanbrUhi me pArthivarShabha . vyapaneShyAmi te manyuM sarvayatnairnarAdhipa .. 14\-6\-13 (92499) evamukto maruttaH sa nAradena maharShiNA . vipralambhamupAdhyAyAtsarvaj~ne taM nyavedayat .. 14\-6\-14 (92500) marutta uvAcha. 14\-6\-15x (7741) gatosmya~NgirasaH putraM devAchAryaM bR^ihaspatim . yaj~nArthamR^itvijaM praShTuM sa cha mAM nAbhyanandata .. 14\-6\-15 (92501) pratyAkhyAtashcha tenAhaM jIvituM nAdya kAmaye . parityaktashcha guruNA dUShitashchAsmi nArada .. 14\-6\-16 (92502) vyAsa uvAcha. 14\-6\-17x (7742) evamuktastu rAj~nA sa nAradaH pratyuvAcha ha . AvikShitaM mahArAja vAchA saMjIvayanniva .. 14\-6\-17 (92503) rAjanna~NgirasaH putraH saMvarto nAma dhArmikaH . cha~NkamIti dishaH sarvA digvAsA mohayanprajAH .. 14\-6\-18 (92504) taM gachcha yadi yAjyaM tvAM na vA~nChati bR^ihaspatiH . prasannastvAM mahAtejAH saMvarto yAjayiShyati .. 14\-6\-19 (92505) marutta uvAcha. 14\-6\-20x (7743) saMjIvito.ahaM bhavatA vAkyenAnena nArada . pashyeyaM kva nu saMvartaM shaMsa me vadatAMvara .. 14\-6\-20 (92506) kathaM cha tasmai varteyaM kathaM mAM na parityajet . pratyAkhyAtashcha tenApi nAhaM jIvitumutsahe .. 14\-6\-21 (92507) nArada uvAcha. 14\-6\-22x (7744) unmattaveShaM bibhratsa cha~NkramIti yathAsukham . vArANasIM tu nagarImabhIkShNamupasevate .. 14\-6\-22 (92508) tasyA dvAraM samAsAdya nyasethAH kuNapaM kvachit . taM dR^iShTvA yo nivarteta saMvartaH sa mahIpate .. 14\-6\-23 (92509) taM pR^iShThato.anugachChethA yatra gachChetsa vIryavAn . tamekAnte samAsAdya prA~njaliH sharaNaM vrajeH .. 14\-6\-24 (92510) pR^ichChettvAM yadi kenAhaM tavAkhyAta iti sma ha . brUyAstvaM nAradeneti sa kutra iti shatruhan .. 14\-6\-25 (92511) sa chettvAmanuyu~njIta mamAnugamanepsayA . shaMsethA vahnimArUDhaM mAmapi tvamasha~NkayA .. 14\-6\-26 (92512) vyAsa uvAcha. 14\-6\-27x (7745) sa tatheti pratishrutya pUjayitvA cha nAradam . abhyanuj~nAya rAjarShiryayau vArANasIM purIm .. 14\-6\-27 (92513) tatra gatvA yathoktaM sa puryA dvAre mahAyashAH . kuNapaM sthApayAmAsa nAradasya vachaH smaran .. 14\-6\-28 (92514) yaugapadyeni viprashcha purIdvAramathAvishat . tataH sa kuNapaM dR^iShTvA sahasA saMnyavartata .. 14\-6\-29 (92515) sa taM nivR^ittamAlakShya prA~njaliH pR^iShThato.anvagAt . AvikShito mahIpAlaH saMvartamupashikShitum .. 14\-6\-30 (92516) sa cha taM vijane dR^iShTvA pAMsubhiH kademena cha . shleShmaNA chaiva rAjAnaM ShThIvanaishcha samAkirat .. 14\-6\-31 (92517) sa tathA bAdhyamAno vai saMvartena mahIpatiH . anvagAdeva tamR^iShiM prA~njaliH samprasAdayan .. 14\-6\-32 (92518) tato nivartya saMvartaH parishrAnta upAvishat . shItalachChAyamAsAdya nyagrodhaM bahushAkhinam .. .. 14\-6\-33 (92519) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi ShaShTho.adhyAyaH .. 6 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-6\-13 manyuM dainyam .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 007 .. shrIH .. 14\.7\. adhyAyaH 7 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## saMvartamaruttasaMvAdaH .. 1 .. saMvartena samayabandhanapUrvakaM maruttaMprati yAjanapratij~nAnam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## saMvarta uvAcha . kathamasmi tvayA j~nAtaH kena vA kathitosmi te . etadAchakShva me tattvamichChase chenmama priyam .. 14\-7\-1 (92520) satyaM te bruvataH sarve sampatsyante manorathAH . mithyA cha bruvato mUrdhA shatadhA te sphuTiShyati .. 14\-7\-2 (92521) marutta uvAcha. 14\-7\-3x (7746) nAradena bhavAnmahyamAkhyAto hyaTatA pathi . guruputro mameti tvaM tato me prItiruttamA .. 14\-7\-3 (92522) saMvarta uvAcha. 14\-7\-4x (7747) satyametadbhavAnAha sa mAM jAnAti satriNam . kathayasva tadetanme kvanu samprati nAradaH .. 14\-7\-4 (92523) maruta uvAcha. 14\-7\-5x (7748) bhavantaM kathayitvA tu mama devarShisattamaH . tato mAmabhyanuj~nAya praviShTo havyavAhanam .. 14\-7\-5 (92524) vyAsa uvAcha. 14\-7\-6x (7749) shrutvA tu pArthivasyaitsaMvartaH pramudaM gataH . etAvadahamapyevaM shaknuyAmiti so.abravIt .. 14\-7\-6 (92525) tato maruttamunmatto vAchA nirbhartsayanniva . rUkShayA brAhmaNi rAjanpunaH punarathAbravIt .. 14\-7\-7 (92526) vAtapradhAnena mayA svachittavashavartinA . evaM vikR^itarUpeNa kathaM yAjitumichChasi .. 14\-7\-8 (92527) bhrAtA mama samarthashcha vAsavena cha sa~NgataH . vartate yAjane chaiva tena karmANi kAraya .. 14\-7\-9 (92528) gArhasthyaM chaiva yAjyAshcha sarvA gR^ihyAshcha devatAH . pUrvajena mamAkShiptaM sharIraM varjitaM tvidam .. 14\-7\-10 (92529) nAhaM tenAnanuj~nAtastvAmAvikShita karhichit . yAjayeyaM kathaMchidvai sa hi pUjyatamo mama .. 14\-7\-11 (92530) sa tvaM bR^ihaspatiM gachcha tamanuj~nApya chAvraja . tato.ahaM yAjayiShye tvAM yadi yaShTumihechChasi .. 14\-7\-12 (92531) marutta uvAcha. 14\-7\-13x (7750) bR^ihaspatiM gataH pUrvamahaM saMvarte tachChR^iNu . na mAM kAmayate yAjyaM munirvAsavavAritaH .. 14\-7\-13 (92532) amaraM yAjyamAsAdya yAjayiShye na mAnuSham . shakreNa pratiShiddho.ahaM maruttaM mA sma yAjaye .. 14\-7\-14 (92533) spardhate hi mayA vipra sadA hi sa tu pArthivaH . evamastviti chApyukto bhrAtrA te balasUdanaH .. 14\-7\-15 (92534) sa mAmadhigataM premNA yAjyatve na bubhUShati . devarAjaM samAshritya tadviddhi munipu~Ngava .. 14\-7\-16 (92535) sohamichChAmi bhavatA sarvasvenApi yAjitum . kAmaye samatikrAntuM vAsavaM tvatkR^itairguNaiH .. 14\-7\-17 (92536) na hi me vartate buddhirgantuM brahmanbR^ihaspatim . pratyAkhyAto hi tenAsmi tathA.anapakR^ite sati .. 14\-7\-18 (92537) saMvarta uvAcha. 14\-7\-19x (7751) chikIrShasi yathAkAmaM sarvametattvayi dhruvam . yadi sarvAnabhiprAyAnkartAsi mama pArthiva .. 14\-7\-19 (92538) yAjyamAnaM mayA hi tvAM bR^ihaspatipuMradarau . dviShetAM samabhikruddhAvetadekaM samarthaye .. 14\-7\-20 (92539) sthairyamatra kathaM me syAtsa tvaM niHsaMshayaM kuru . kupitastvAM na hIdAnIM bhasma kuryA savAndhavam .. 14\-7\-21 (92540) marutta uvAcha. 14\-7\-22x (7752) yAvattapetsahasrAMshustiShTheraMshchApi parvatAH . tAvallokAnna labheyaM tyajeyaM sa~NgataM yadi .. 14\-7\-22 (92541) mA chApi shubhabuddhitvaM labheyamiha karhichit . viShayaiH sa~NgataM chAstu tyajeyaM sa~NgataM yadi .. 14\-7\-23 (92542) saMvarta uvAcha. 14\-7\-24x (7753) AvikShita shubhA buddhirvartatAM tava karmasu . yAjanaM hi mamApyeva vartate hR^idi pArthiva .. 14\-7\-24 (92543) abhidhAste cha te rAjannakShayaM dravyamuttamam . yena devAnsagdharvA~nshakraM chAbhibhaviShyasi .. 14\-7\-25 (92544) na tu me vartate buddhirdhane yAjyeShu vA punaH . vipriyaM tu kariShyAmi bhrAtushchendrasya chobhayo .. 14\-7\-26 (92545) gamayiShyAmi shakreNa samatAmapi te dhruvam . priyaM cha te kariShyAmi satyametadbravImi te .. .. 14\-7\-27 (92546) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi saptamo.adhyAyaH .. 7 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-7\-1 me satyaM jIvitaM chetpriyaMtaveti ka.tha.pAThaH .. 7\-7\-4 satriNaM kapaTaveShachChannam .. 7\-7\-6 ahamapyenaM kuryAmiti tamabravIditi ka.tha.pAThaH .. 7\-7\-8 madhuprayogadAnena svachittaparivartineti ka.tha.pAThaH .. 7\-7\-23 bhogeShu samyagbhogAMshcha tyajeyamiti ka.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 008 .. shrIH .. 14\.8\. adhyAyaH 8 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## saMvartena maruttaMprati himavatsaMnihite mu~njavatigirau mahAdevasya nivAsakathanapUrvakaM svoktanAmashatakena stutyA tatprasAdanena yAgAya tannatyabahusuvarNaharaNachodanA .. 1 .. saMvarteni tadAharaNena shilpibhiryAgopayogibhANDanirmApaNam .. 2 .. indreNa tachChravaNanirviNNasya bR^ihaspateH samIpaM pratyAgamanam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## saMvarta uvAcha . girerhimavataH pR^iShThe mu~njavAnnAma parvataH . tapyate yatra bhagavAMstapo nityamupApatiH .. 14\-8\-1 (92547) vanaspatInAM mUleShu shR^i~NgeShu viShameShu cha . guhAsu shailarAjasya yathAkAmaM yathAsukham .. 14\-8\-2 (92548) umAsahAyo bhagavAnyatra nityaM maheshvaraH . Aste shUlI mahAtejA nAnAbhUtagaNAvR^itaH .. 14\-8\-3 (92549) tatra rudrAshcha sAdhyAshcha vishve.atha vasavastathA . yamashcha varuNashchaiva kuberashcha sahAnugaH .. 14\-8\-4 (92550) bhUtAni cha pishAchAshcha nAsatyAvapi chAshvinau . gandharvApsarasashchaiva yakShA devarShayastathA .. 14\-8\-5 (92551) AdityA marutashchaiva yAtudhAnAshcha sarvashaH . upAsante mahAtmAnaM bahurUpamupApatim .. 14\-8\-6 (92552) ramate bhagavAMstatra kuberAnucharaiH saha . vikR^itairvikR^itAkAraiH krIDadbhiH pR^ithivIpate .. 14\-8\-7 (92553) shriyA jvalandR^ishyate vai bAlAdityasamadyutiH . na rUpaM shakyate tasya saMsthAnaM vA kadAchana . nirdeShTuM prANibhiH kaishchitprAkR^itairmAMsalochanaiH .. 14\-8\-8 (92554) noShNaM na shishiraM tatra na vAyurna cha bhAskaraH . na jArA kShutpipAse vA na mR^ityurna bhayaM nR^ipa .. 14\-8\-9 (92555) tasya shailasya pArshveShu sarveShu jayatAMvara . dhAtavo jAtarUpasya rashmayaH savituryathA .. 14\-8\-10 (92556) rakShyante te kuberasya sahAyairudyatAyudhaiH . chikIrShadbhiH priyaM rAjankuberasya mahAtmanaH .. 14\-8\-11 (92557) `tatra gatvA samanvAsya mahAyogeshvaraM shivam . kuru praNAmaM rAjarShe bhaktyA paramayA yatuH ..' 14\-8\-12 (92558) tasmai bhagavate kR^itvA namaH sharvAya vedhase . `ebhistaM nAmabhirdevaM sarvavidyAdharaM stuhi ..' 14\-8\-13 (92559) rudrAya shitikaNThAya surUpAya suvarchase . kapardine karAlAya haryakShNe varadAya cha .. 14\-8\-14 (92560) tryakShNe pUShNo dantabhide vAmanAya shivAya cha . yAmyAyAvyaktarUpAya sadvR^itte sha~NkarAya cha .. 14\-8\-15 (92561) kShemyAya harikeshAya sthANave puruShAya cha . harinetrAya muNDAya kruddhAyottaraNAya cha .. 14\-8\-16 (92562) bhAsvarAya sutIrthAya devadevAya raMhase . uShNIShiNe suvaktrAya sahasrAkShAya mIDhuShe .. 14\-8\-17 (92563) girishAya prAshAntAya yataye chIravAsase . bilvadaNDAya siddhAya sarvadaNDadharAya cha .. 14\-8\-18 (92564) mR^igavyAdhAya mahate dhanvine.atha bhavAya cha . varAya somavaktrAya siddhamantrAya chakShuShe .. 14\-8\-19 (92565) hiraNyabAhave rAjannugrAya pataye dishAm . lelihAnAya goShThAya siddhamantrAya vR^iShNaye .. 14\-8\-20 (92566) pashUnAM pataye chaiva bhUtAnAM pataye namaH . vR^iShAya mAtR^ibhaktAya senAnye madhyamAya cha .. 14\-8\-21 (92567) `abhivaktrAya pataye sarvadevamayAya cha.' sruvahastAya pataye dhanvine bhArgavAya cha . ajAya kR^iShNanetrAya virUpAkShAya chaiva ha .. 14\-8\-22 (92568) tIkShNadaMShTrAya tIkShNAya vaishvAnaramukhAya cha . mahAtmane chAna~NgAya sarvAya pataye vishAm .. 14\-8\-23 (92569) `tathA rudrAya pataye pR^ithave kR^ittivAsase.' vilohitAya dIptAya dIptAkShAya mahaujase . vasuretaHsuvapuShe pR^ithave kR^ittivAsase .. 14\-8\-24 (92570) kapAlamAline chaiva suvarNamukuTAya cha . mahAdevAya kR^iShNAya tryambakAyAnaghAya cha .. 14\-8\-25 (92571) krodhanAyAnR^ishaMsAya mR^idave bAhushAline . daNDine taptatapase tathaivAkrUrakarmaNe .. 14\-8\-26 (92572) sahasrashirase chaiva sahasracharaNAya cha . namaH svadhAsvarUpAya bahurUpAya daMShTriNe .. 14\-8\-27 (92573) pinAkinaM mahAdevaM mahAbhoginamavyayam . trishUlahastaM varadaM tryambakaM bhuvaneshvaram .. 14\-8\-28 (92574) tripuraghnaM trinayanaM trilokeshaM mahaujasam . prabhavaM sarvabhUtAnAM dAtAraM dharaNIdharam .. 14\-8\-29 (92575) IshAnaM sha~NkaraM sarvaM shivaM vishveshvaraM bhavam . umApatiM pashupatiM vishvarUpaM maheshvaram .. 14\-8\-30 (92576) virUpAkShaM dashabhujaM viShyandaM govR^iShadhvajam . ugraM sthANuM shivaM raudraM sharvaM gaurIshamIshvaram .. 14\-8\-31 (92577) shitikaNThamajaM shukraM pR^ithuM pR^ithuharaM varam . vishvarUpaM virUpAkShaM bahurUpamupApatim .. 14\-8\-32 (92578) praNamya shirasA devamana~NgA~NgaharaM haram . sharaNyaM sharaNaM yAhi mahAdevaM chaturmukham .. 14\-8\-33 (92579) `virochamAnaM vapuShA divyAbharaNabhUShitam . anAdyantamajaM shaMbhuM sarvavyApinamIshvaram .. 14\-8\-34 (92580) nistraiguNyaM nirudvegaM nirmalaM nidhimojasAm . praNamya prA~njaliH sharvaM prayAmi sharaNaM haram .. 14\-8\-35 (92581) sammAnyaM nishchalaM nityamakAruNyamalepanam . adhyAtmavedamAsAdya prayAmi sharaNaM muhuH .. 14\-8\-36 (92582) yasya nityaM viduH sthAnaM mokShamadhyAtmachintakAH . yogIshaM tatvamArgasthAH kaivalyaM padamakSharam .. 14\-8\-37 (92583) yaM viduH sa~NginaM muktAH sAmAnyaM samadarshinaH . taM prapadye jagadyonimayoniM nirguNAtmakam .. 14\-8\-38 (92584) asR^ijadyastu bhUtAdInsapta lokAnsanAtanAn . sthitaH satyopari sthANustaM prapadye sanAtanam .. 14\-8\-39 (92585) bhaktAnAM sulabhaM taM hi durlabhaM dUrapAtinAm . adUrasthamamuM devaM prakR^iteH parataH sthitam .. 14\-8\-40 (92586) namAmi sarvalokasthaM vrajAmi sharaNaM shivam.' evaM kR^itvA namastasmai mahAdevAya raMhase . mahAtmane kShitipate tatsuvarNamavApsyasi .. 14\-8\-41 (92587) `labhante gANapatyaM cha tadekAgrA hi mAnavAH . kiM punaH svarNibhANDAni tasmAttvaM gachCha mA chiraM .. 14\-8\-42 (92588) mahattaraM hi te lAbhaM hastyashvoShTrAdibhiH saha.' suvarNamAhariShyantastatra gachChantu te narAH .. 14\-8\-43 (92589) vyAsa uvAcha. 14\-8\-44x (7754) ityuktaH sa vachastasya chakre kArandhamAtmajaH . `ga~NgAdharaM namaskR^itya labdhavAndhanamuttamam .. 14\-8\-44 (92590) kubera iva tatprApya mahAdevaprasAdataH.' tato.atimAnuShaM sarvaM chakre yaj~nasya saMvidhim .. 14\-8\-45 (92591) sauvarNAni cha bhANDAni saMchakrustatra shilpinaH . `shAlAshcha sarvasambhArAMstatra saMvartashAsanAt ..' 14\-8\-46 (92592) bR^ihaspatistu tAM shrutvA maruttasya mahIpateH . samR^iddhimati devebhyaH santApamakarodbhR^isham .. 14\-8\-47 (92593) santapyamAno vaivarNyaM kR^ishatvaM chAgamatparam . bhaviShyati hi me shatruH saMvarto vasumAniti .. 14\-8\-48 (92594) taM shrutvA bhR^ishasaMtaptaM devarAjo bR^ihaspatim . abhigamyAmaravR^itaH provAchedaM vachastadA .. .. 14\-8\-49 (92595) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi aShTamo.adhyAyaH .. 8 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 009 .. shrIH .. 14\.9\. adhyAyaH 9 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## bR^ihaspatinA indraMprati svAnujena saMvartena maruttasya yAjanakathanapUrvakaM tadvighaTanachodanA .. 1 .. agninA maruttametya yAjanAya bR^ihaspatisvIkaraNarUpendrasandeshakathanam .. 2 .. tathA punarindrametya maruttena svasaMdeshAparigrahaNanivedanam .. 3 .. tathA indreNa punarmarutte svasandeshanivedanachodane saMvartatapobhayAttadana~NgIkaraNam .. 4 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## indra uvAcha . kachchitsukhaM svapiShi tvaM bR^ihaspate kachchinmanoj~nAH parichArakAste . kachchiddevAnAM sukhakAmosi vipra kachchiddevAstvAM paripAlayanti .. 14\-9\-1 (92596) bR^ihaspatiruvAcha. 14\-9\-2x (7755) sukhaM shaye shayane devarAja tathA manoj~nAH parichArakA me . tathA devAnAM sukhakAmosmi nityaM devAshcha mAM subhR^ishaM pAlayanti .. 14\-9\-2 (92597) indra uvAcha. 14\-9\-3x (7756) kuto duHkhaM mAnasaM dehajaM vA pANDurvivarNashcha kutastvamadya . AchakShva me brAhmaNa yAvadetA\- nnihanmi sarvAMstava duHkhakartR^In .. 14\-9\-3 (92598) bR^ihaspatiruvAcha. 14\-9\-4x (7757) maruttamAhurmaghavanyakShyamANaM mahAyaj~nenottamadakShiNena . saMvarto yAjayatIti me shrutaM tadichChAmi na sa taM yAjayet .. 14\-9\-4 (92599) indra uvAcha. 14\-9\-5x (7758) sarvAnkAmAnanuyAtosi vipra tvaM devAnAM mantrayase purodhAH . ubhau cha te jarAmR^ityU vyatItau kiM saMvartastava kartA.adya vipra .. 14\-9\-5 (92600) bR^ihaspatiruvAcha. 14\-9\-6x (7759) devaiH saha tvamasurAnsampraNudya jighAMsase chApyuta sAnubandhAn . yaMyaM samR^iddhaM pashyasi tatratatra duHkhaM sapatneShu samR^iddhibhAvaH .. 14\-9\-6 (92601) atosmi devendra vivarNarUpaH sapatno me vardhate tannishamya . sarvopAyairmaghavansaMniyachCha saMvartaM vA pArthivaM vA maruttam .. 14\-9\-7 (92602) indra uvAcha. 14\-9\-8x (7760) ehi gachCha prahito jAtavedo bR^ihaspatiM paridAtuM marutte . ayaM vai tvAM yAjayitA bR^ihaspati\- stathA.amaraM chaiva kariShyatIti .. 14\-9\-8 (92603) agniruvAcha. 14\-9\-9x (7761) ahaM gachChAmi tava shakrAdya dUto bR^ihaspatiM paridAtuM marutte . vAchaM satyAM puruhUtasya kartuM bR^ihaspateshchApachitiM chikIrShuH .. 14\-9\-9 (92604) vyAsa uvAcha. 14\-9\-10x (7762) tataH prAyAddhUmaketurmahAtmA vanaspatInvIrudhashchAvamR^idgan . kAmAddhimAnte parivartamAnaH kAShThAtigo mAtarishveva nardan .. 14\-9\-10 (92605) maruta uvAcha. 14\-9\-11x (7763) Ashvaryamadya pashyAmi rUpiNaM vahnimAgatam . AsanaM salilaM pAdyaM gAM chopAnaya vai mune .. 14\-9\-11 (92606) agniruvAcha. 14\-9\-12x (7764) AsanaM salilaM pAdyaM pratinandAmi te.anagha . indreNa tu samAdiShTaM viddhi mAM dUtamAgatam .. 14\-9\-12 (92607) maruta uvAcha. 14\-9\-13x (7765) kachchichChrImAndevarAjaH sukhI cha kachchichchAsmAnprIyate dhUmaketo . kachchiddevA asya vashe yathAva\- tprabrUhi tvaM mama kArtsnyena deva .. 14\-9\-13 (92608) agniruvAcha. 14\-9\-14x (7766) shakro bhR^ishaM susukhI pArthivendra prAtiM chechChatyajarAM vai tvayA saH . devAshcha sarve vashagAstasya rAja\- nsaMdeshaM tvaM shR^iNu me devarAj~naH .. 14\-9\-14 (92609) yadarthaM mAM prAhiNottvatsakAshaM bR^ihaspatiM paridAtuM marutte . ayaM gururyAjayatAM nR^ipa tvAM martyaM santamamaraM tvAM karotu .. 14\-9\-15 (92610) maruta uvAcha. 14\-9\-16x (7767) saMvarto.ayaM yAjayitA dvijo mAM bR^ihaspatera~njalireSha tasya . na chaivAsau yAjayitvA mahendraM martyaM santaM yAjayannadya shobhet .. 14\-9\-16 (92611) agniruvAcha. 14\-9\-17x (7768) ye vai lokA devaloke mahAntaH samprApsyase tAndevarAjaprasAdAt . tvAM chedasau yAjayedvai bR^ihaspati\- rnUnaM svargaM tvaM jayeH kIrtiyuktaH .. 14\-9\-17 (92612) tathA lokA mAnuShA ye cha divyAH prajApateshchApi ye vai mahAntaH . tete jitA devarAjyaM cha kR^itsnaM bR^ihaspatiryAjayechchennarendra .. 14\-9\-18 (92613) saMvarta uvAcha. 14\-9\-19x (7769) mA smaiva tvaM punarAgAH kathaMchi\- dbR^ihaspatiM paridAtuM marutte . mA tvAM dhakShye chakShuShA dAruNena saMkruddho.ahaM pAvaka tvaM nibodhaH .. 14\-9\-19 (92614) vyAsa uvAcha. 14\-9\-20x (7770) tato devAnagamaddhUmaketu\- dIhAdbhIto vyathito.ashvatthaparNavat . taM vai dR^iShTvA prAha shakro mahAtmA bR^ihaspateH sannidhau havyavAham .. 14\-9\-20 (92615) yastvaM gataH prahito jAtavedo bR^ihaspatiM paridAtuM marutte . tatkiM prAha sa nR^ipo yakShyamANaH kachchidvachaH pratigR^ihNAti tachcha. 14\-9\-21 (92616) agniruvAcha. 14\-9\-22x (7771) na te vAchaM rochayate marutto bR^ihaspatera~njaliM prAhiNotsaH . saMvarto mAM yAjayitetyuvAcha punaH punaH sa mayA yAchyamAnaH .. 14\-9\-22 (92617) uvAchedaM mAnuShA ye cha divyA . prajApaterye cha lokA mahAntaH . tAMshchellabheyaM saMvidaM tena kR^itvA tathApi nechCheyamiti pratItaH .. 14\-9\-23 (92618) indra uvAcha. 14\-9\-24x (7772) punargatvA pArthivaM tvaM sametya vAkyaM madIyaM prApaya svArthayuktam . punaryadyukto na kariShyate vacha\- stvatto vajraM samprahartAsmi tasmai .. 14\-9\-24 (92619) agniruvAcha. 14\-9\-25x (7773) gandharvarADyAtvayaM tatra dUto bibhemyahaM vAsava tatra gantum . saMrabdho mAmabravIttIkShNaroShaH saMvarto vAkyaM charitabrahmacharyaH .. 14\-9\-25 (92620) yadyAgachCheH punarevaM kathaMchi\- dbR^ihaspatiM paridAtuM marutte . daheyaM tvAM chakShuShA dAruNena saMkruddha ityetadavaihi shakra .. 14\-9\-26 (92621) shakra uvAcha. 14\-9\-27x (7774) tvamevAnyAndahase jAtavedo na hi tvadanyo vidyate bhasmakartA . tvatsaMsparshAtsarvaloko bibheti ashraddheyaM vadase havyavAha .. 14\-9\-27 (92622) agniruvAcha. 14\-9\-28x (7775) divaM devendra pR^ithivIM cha sarvAM saMveShTayestvaM svabalenaiva shakra . evaMvidhasyeha satastavAsau kathaM vR^itrastridivaM prAgjahAra .. 14\-9\-28 (92623) indra uvAcha. 14\-9\-29x (7776) nagaNDikAkArayogaM kare.aNuM na chArisomaM prapibAmi vahne . na kShINashaktau prahArAmi vajraM ko me sukhAya prahareta martyaH .. 14\-9\-29 (92624) pravrajayeyaM kAlakeyAnpR^ithivyA\- mapAkarShandAnavAnantarikShAt . divaH prahlAdamavasAnamAnayaM ko me.asukhAya prahareta mAnavaH .. 14\-9\-30 (92625) agniruvAcha. 14\-9\-31x (7777) yatra sharyAtiM chyavano yAjayiShya\- nsahAshvibhyAM somamagR^ihNadekaH . taM tvaM kruddhaH pratyaShedhIH purastA\- chCharyAtiyaj~naM sma taM mahendra .. 14\-9\-31 (92626) vajraM gR^ihItvA cha purandara tvaM samprAhArShIshchyavanasyAtighoram . sa te vipraH saha vajreNi bAhu\- mapAgR^ihNAttapasA jAtamanyuH .. 14\-9\-32 (92627) tato roShAtsarvato ghorarUpaM sapatnaM te janayAmAsa bhUyaH . madaM nAmnA chAsuraM vishvarUpaM yaM tvaM dR^iShTvA chakShuShI saMnyamIlaH .. 14\-9\-33 (92628) hanurekA jagatIsthA tathaikA divaM gatA mahato dAnavasya . sahasraM dantAnAM shatayojanAnAM sutIkShNAnAM ghorarUpaM babhUva .. 14\-9\-34 (92629) vR^ittAH sthUlA rajatastambhavarNA daMShTrAshchatasro dve shate yojanAnAm . sa tvAM dantAnvidashannabhyadhAva\- jjighAMsayA shUlamudyamya ghoram .. 14\-9\-35 (92630) taM nApashyastvaM tadA ghorarUpaM sarve vai tvAM dadR^ishurdarshanIyam . yasmAdbhItaH prA~njalistvaM maharShi\- mAgachChethAH sharaNaM dAnavaghna .. 14\-9\-36 (92631) kShAtrAdbalAdbrahmabalaM garIyo na brahmataH ki~nchidanyadgarIyaH . sohaM jAnanbrahmatejo yathAva\- nna saMvarta gantumichChAmi shakra .. .. 14\-9\-37 (92632) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi navamo.adhyAyaH .. 9 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-9\-29 nAhaM daurbalyAdvR^itreNa jita iti vaktaM svasAmarthyamindro vahniprati vadati nagaNDikAkArayogaM kareNum . nagaM parvataM DIyate vihAyasA gachChatIti DIH pakShI alpo DIrDikA makShikAmashakAdistasyA AkAreNa yogosyAstItyevaMrUpaM aNuM sUkShmaM karekurve. kR^i~nashChAndasaM bhauvAdikatvam. kareNetipAThe karomItyadhyAhAraH. pArthodhiM kare kartumagastya ivAhaM parvatamapi mashakIkartuM samarthosmItyarthaH. kutastarhi vR^itrastvAM nArAdhitavAnityata Aha na chArisomaM prapibAmi vahne. arisomaM shatrudattaM somam. tvayaiva sa kutI na nirjita ityata Aha na kShINashaktau praharAmi vajramityAdinA na daNDakAnnArakAnno kali~NgAnna karUshAnsomaM prapibAmi vahne. na durbalAyAvasR^ijAmi vajraM ko me sukhI yaH praharenmanuShyaH iti ka.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 010 .. shrIH .. 14\.10\. adhyAyaH 10 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## indraNa gandharvamukhAtsvena yAjanAya bR^ihaspativaraNaM choditenApi maruttena tadana~NgIkAre yaj~navighAtAya sATopaM yaj~navATaM pratyAgamanam .. 1 .. saMvartena maruttaprArthanayA vidyAbalenendrAdInAM saMstambhanam .. 2 .. tataH saMvartAnuvartinendreNa sabhAnirmApaNAdinA yaj~nanirvartanapUrvakaM deveH saha havirgrahaNam .. 3 .. vyAsenaiva yudhiShThiraMprati maruttayaj~napravR^ittiprakArakathanapUrvakaM tachChiShTadravyAharamaenAshvamedhakaraNavidhAnam .. 4 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## indra uvAcha . evametadbrahmabalaM garIyo na brAhmaNAtki~nchidanyadrarIyaH . AvikShitasya tu balaM na mR^iShye vajramasmai prahariShyAmi ghoram .. 14\-10\-1 (92633) dhR^itarAShTra gachCha prahito maruttaM saMvartena sa~NgataM taM vadasva bR^ihaspatiM tvamupashikShasva rAja\- nvajraM vA te prahariShyAmi ghoram .. 14\-10\-2 (92634) vyAsa uvAcha. 14\-10\-3x (7778) tato gatvA dhR^itarAShTro narendraM provAchedaM vachanaM vAsavasya .. 14\-10\-3 (92635) gandharvaM mAM dhR^itarAShTraM nibodha tvAmAgataM vaktukAmaM narendra . aindraM vAkyaM shR^iNu me rAjasiMha yatprAha lokAdhipatirmahAtmA .. 14\-10\-4 (92636) bR^ihaspatiM yAjakaM tvaM vR^iNIShva vajraM vA te prahariShyAmi ghoram . vachashchedetanna kariShyase me prAhaitadetAvadachintyakarmA .. 14\-10\-5 (92637) marutta uvAcha. 14\-10\-6x (7779) tvaM chaivaitadvettha purandarashcha vishvedevA vasavashchAshvinau cha . mitradrohe niShkR^itirnAsti loke mahatpApaM brahmahatyAsamaM tat .. 14\-10\-6 (92638) bR^ihaspatiryAjayatAM mahendraM devashreShThaM vajrabhR^itAM variShTham . saMvarto mAM yAjayitA.adya rAja\- nna te vAkyaM tasya vA rochayAmi .. 14\-10\-7 (92639) gandharva uvAcha. 14\-10\-8x (7780) ghoro nAdaH shrUyatAM vAsavasya nabhastale garjato rAjasiMha . vyaktaM vajraM mokShyate te mahendraH kShemaM rAjaMshchintyatAmeSha kAlaH .. 14\-10\-8 (92640) vyAsa uvAcha. 14\-10\-9x (7781) ityevamukto dhR^itarAShTreNa rAja\- ~nshrutvA nAdaM nadato vAsavasya . taponityaM dharmavidAM variShThaM saMvartaM taM j~nApayAmAsa kAryam .. 14\-10\-9 (92641) marutta uvAcha. 14\-10\-10x (7782) pashyAtmAnaM plavamAnaM tvamArA\- dadhvA dUraM tena na dR^ishyate.adya . prapadye.ahaM sharma viprendra tvattaH prayachCha tasmAdabhayaM vipramukhya .. 14\-10\-10 (92642) ayamAyAti ve vajrI disho vidyotayandasa . amAnuSheNa ghoreNi sadasyAstrAsitA hi naH .. 14\-10\-11 (92643) saMvarta uvAcha. 14\-10\-12x (7783) bhayaM shakrAdvyetu te rAjasiMha praNotsye.ahaM bhayametatsughoram . saMstambhinyA vidyayA kShiprameva mA bhaistvamasyAbhibhavAtpratItaH .. 14\-10\-12 (92644) ahaM saMstambhayiShyAmi mA bhaistvaM shakrato nR^ipa . yarveShAmeva devAnAM kShayitAnyAyudhAni me .. 14\-10\-13 (92645) disho vajraM vrajatAM vAyuretu varShaM bhUtvA varShatAM kAnaneShu . ApaH plavantvantarikShe vR^ithA cha saudAmanI dR^ishyate mA.api bhaistvam .. 14\-10\-14 (92646) vahnirdevastrAtu vA sarvataste kAmAnsarvAnvarShatu vAsavo vA . vajraM tathA sthApayatAM vadhAya mahAghoraM puvamAnaM jalaughaiH .. 14\-10\-15 (92647) marutta uvAcha. 14\-10\-16x (7784) ghoraH shabdaH shrUyate vai mahAsvano vajrasyaiSha sahito mArutena . AtmA hi me pravyathate muhurmuhu\- rna me svAsthyaM jAyate chAdya vipra .. 14\-10\-16 (92648) saMvarta uvAcha. 14\-10\-17x (7785) vajrAdugrAdvyetu bhayaM tavAdya vAto bhUtvA vrajatu narendra vajram . bhayaM tvaktvA varamanyaM vR^iNIShva kaM te kAmaM tapasA sAdhayAmi .. 14\-10\-17 (92649) marutta uvAcha. 14\-10\-18x (7786) indraH sAkShAtsahasA.abhyetu vipra haviryaj~ne pratigR^ihNAtu chaiva . svaMsvaM havishchaiva juShantu devA hutaM somaM pratigR^ihNantu chaiva .. 14\-10\-18 (92650) saMvarta uvAcha. 14\-10\-19x (7787) ayamindro haribhirAyAti rAja\- ndevaiH sarvaistvaritaiH stUyamAnaH . mantrAhUto yaj~namimaM mayA.adya pashyashvainaM mantravisrastakAyam .. 14\-10\-19 (92651) vyAsa uvAcha. 14\-10\-20x (7788) tato devaiH sahito devarAjo rathe yu~NktvA tAnharInvAjimukhyAn . AyAdyaj~namatha rAj~naH pipAsu\- rAvikShitasyAprameyasya somam .. 14\-10\-20 (92652) tamAyAntaM sahitaM devasa~NghaiH pratyudyayau sapurodhA maruttaH . chakre pUjAM devarAjAya chAgryAM yathAshAstraM vidhivatprIyamANaH .. 14\-10\-21 (92653) saMvarta uvAcha. 14\-10\-22x (7789) susvAgataM te puruhUteha vidva\- nyaj~no.apyayaM sannihite tvayIndra . shoshubhyate balavR^itraghna bhUyaH pibasva somaM sutamudyataM mayA .. 14\-10\-22 (92654) marutta uvAcha. 14\-10\-23x (7790) shivena mAM pashya namashcha te.astu prApto yaj~naH saphalaM jIvitaM me . ayaM yaj~naM kurute me surendra bR^ihaspateravaro janmanA cha. 14\-10\-23 (92655) indra uvAcha. 14\-10\-24x (7791) jAnAmi te gurumenaM tapodhanaM bR^ihaspateranujaM tigmatejasam yasyAhvAnAdAgato.ahaM narendra prItirme.adya tvayi manyuH pranaShTaH .. 14\-10\-24 (92656) saMvarta uvAcha. 14\-10\-25x (7792) yadi prItastvamasi vai devarAja tasmAtsvayaM shAdhi yaj~ne vidhAnam . svayaM sarvAnkuru bhAgAnsurendra jAnAtvayaM sarvalokashcha deva .. 14\-10\-25 (92657) vyAsa uvAcha. 14\-10\-26x (7793) evamuktastvA~Ngirasena shakraH samAdidesha svayameva devAn . sabhAH kriyantAmAvasathAshcha mukhyAH sahasrashashchitrabhUtAH samR^iddhAH .. 14\-10\-26 (92658) klR^iptAH sthUNAH kurutArohaNAni gandharvANAmapsarasAM cha shIghram . yatra nR^ityerannapsarasaH samastAH svargopamaH kriyatAM yaj~navATaH .. 14\-10\-27 (92659) ityuktAste chakrurAshu pratItA divaukasaH shakravAkyAnnarendra . tato vAkyaM prAha rAjAnamindraH prIto rAjanpUjyamAno maruttam .. 14\-10\-28 (92660) eSha tvayA.ahamiha rAjansametya ye chApyante tava pUrve narendra . sarvAshchAnyA devatAH prIyamANA havistubhyaM pratigR^ihNantu rAjan .. 14\-10\-29 (92661) AgneyaM vai lohitamAlabhantAM vaishvadevaM bahurUpaM hi rAjan . nilaM chokShANaM medyamapyAlabhantAM chalachChishnaM sampradiShTaM dvijAgryAH .. 14\-10\-30 (92662) tato yaj~no vavR^idhe tasya rAja\- nyatra devAH svayamannAni jahruH . yasmi~nshakro brAhmaNaiH pUjyamAnaH sadasyo.abhUddharimAndevarAjaH .. 14\-10\-31 (92663) tataH saMvartashchaityagato mAhAtmA yathA vahniH prajvalito dvitIyaH . havIMShyuchchairAhvayandevasa~NghA\- ~njuhAvAgnau mantravatsupratItaH .. 14\-10\-32 (92664) tataH pItvA balabhitsomamagryaM ye chApyante somapA devasa~NghAH . sarve.anuj~nAtAH prayayuH pArthivena yathAjoShaM tarpitAH prItimantaH .. 14\-10\-33 (92665) tato rAjA jAtarUpasya rAshI\- npadepade kArayAmAsa hR^iShTaH . dvijAtibhyo visR^ijanbhUri vittaM rarAja vittesha ivArihantA .. 14\-10\-34 (92666) tato vittaM vividhaM sannidhAya yathotsAhaM kArayitvA cha kosham . anuj~nAto guruNAM saMnivR^ittya shashAsa gAmakhilAM sAgarAntAm .. 14\-10\-35 (92667) evaMguNaH sambabhUveha rAjA yasya kratau tatsuvarNaM prabhUtam . tattvaM samAdAya narendra vittaM yajasva devAMstapanIyairvidhAnaiH .. 14\-10\-36 (92668) vaishampAyana uvAcha. 14\-10\-37x (7794) tato rAjA pANDavo hR^iShTarUpaH shrutvA vAkyaM satyavatyAH sutasya . manashchakre tena vittena yaShTuM tato.amAtyairmantrayAmAsa bhUyaH .. .. 14\-10\-37 (92669) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi dashamo.adhyAyaH .. 10 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-10\-6 mitradrohe niShkR^itirvai yatheha nAstIti sadaivavAda iti ka.Ta.tha.pAThaH .. 7\-10\-8 kShamaM rAjanniti ka.Ta.tha.pAThaH .. 7\-10\-10 vilobhyi chChittvA matpratiShThA dvinendrAH iti ka.Ta.tha ... \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 011 .. shrIH .. 14\.11\. adhyAyaH 11 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati indravR^itrAsurayuddhaprakArakathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . ityukte nR^ipatau tasminvyAsenAdbhutakarmaNA . vAsudevo mahAtejAstato vachanamAdade .. 14\-11\-1 (92670) taM nR^ipaM dInamanasaM nihataj~nAtibAndhavam . upaplutamivAdityaM sadhUmamiva pAvakam .. 14\-11\-2 (92671) nirviNNamanasaM pArthaM j~nAtvA vR^iShNikulodvahaH . AshvAsanandharmasutaM pravaktumupachakrame .. 14\-11\-3 (92672) vAsudeva uvAcha. 14\-11\-4x (7795) sarvaM jihmaM mR^ityupadamajihmaM brahmaNaH padam . etAvAnj~nAnaviShayaH kiM pralApaH kariShyati .. 14\-11\-4 (92673) naiva te.anuShThitaM karma naiva te shatravo jitAH . kathaM shatruM sharIrastamAtmano nAvabudhyase .. 14\-11\-5 (92674) atra te vartayiShyAmi yathAdharmaM yathAshrutam . indrasya saha vR^itreNa yathA yuddhamavartata .. 14\-11\-6 (92675) vR^itreNa pR^ithivI vyAptA purA kila narAdhipa . dR^iShTvA sa pR^ithivIM vyAptAM gandhasya viShaye hR^ite . dharAharaNadurgandho viShayaH samapadyata .. 14\-11\-7 (92676) shatakratushchukopAtha gandhasya viShaye hR^ite . vR^itrasya satataH kruddho ghoraM vajramavAsR^ijat .. 14\-11\-8 (92677) sa vadhyamAno vajreNa subhR^ishaM bhUritejasA . vivesha sahasA toyaM jagrAha viShayaM tataH .. 14\-11\-9 (92678) apsu vR^itragR^ihItAsu rase cha viShaye hR^ite . shatakraturatikruddhastatra vajramavAsR^ijat .. 14\-11\-10 (92679) sa vadhyamAno vajreNa tasminnamitatejasA . vivesha sahasA jyotirjagrAha viShayaM tataH .. 14\-11\-11 (92680) vyApte jyotiShi vR^itreNa rUpe.atha viShaye hR^ite . shatakraturatikruddhastatra vajramavAsR^ijat .. 14\-11\-12 (92681) sa vadyamAno vajreNa tasminnamitatejasA . vivesha sahasA vAyuM jagrAha viShayaM tataH .. 14\-11\-13 (92682) vyApte vAyau tu vR^itreNa sparshe.atha viShaye hR^ite . shatakraturatikruddhastatra vajramavAsR^ijat .. 14\-11\-14 (92683) sa vadhyagAno vajreNa tasminnamitatejasA . AkAshamabhidudrAva jagrAha viShayaM tataH .. 14\-11\-15 (92684) AkAshe vR^itrabhUte.atha shabde cha viShaye hR^ite . shatakraturabhikruddhastatra vajramavAsR^ijat .. 14\-11\-16 (92685) sa vadhyamAno vajreNa tasminnamitatejasA . vivesha sahasA shakraM jagrAha viShayaM tataH .. 14\-11\-17 (92686) tasya vR^itragR^ihItasya mohaH samabhavanmahAn . rathantareNa taM sAmnA vasiShThaH pratyabodhayat .. 14\-11\-18 (92687) tato vR^itraM sharIrasthaM jaghAna bharatarShabha . shatakraturadR^ishyena vajreNetIha naH shrutam .. 14\-11\-19 (92688) idaM dharmyaM rahasyaM vai shakreNoktaM maharShiShu . R^iShibhishcha mama proktaM tannibodha janAdhipa .. .. 14\-11\-20 (92689) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi ekAdasho.adhyAyaH .. 11 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-11\-2 upaplutaM rAhugrastam .. 7\-11\-4 jihmaM kAmAdi . mR^ityupadaM saMsAraprApakam. ajihmaM shamAdi. brahmaNaH padaM mokShasya prApakam. j~nAnaviShayo heyopAdeyatayA j~nAtavyorthaH. ArjavaM brahmaNaH padamiti jha.dha.pAThaH .. 7\-11\-7 dharAharaNanissAra iti ka.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 012 .. shrIH .. 14\.12\. adhyAyaH 12 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati shArIramAnasabhedanena vyAdherdvaividhyAbhidhAnapUrvakaM tatparihAropAyakathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vAsudeva uvAcha . dvivodho jAyate vyAdhiH shArIro mAnasastathA . parasparaM tayorjanma nirdvandvaM nopapadyate .. 14\-12\-1 (92690) sharIre jAyate vyAdhiH sharIraH sa nigadyate . mAnase jAyate vyAdhirmAnasastu nigadyate .. 14\-12\-2 (92691) shItoShNe chaiva vAyushcha guNA rAja~nsharIrajAH . teShAM guNAnAM sAmyaM chettadAhuH svasthalakShaNam .. 14\-12\-3 (92692) uShNena bAdhyate shItaM shItenoShNaM cha bAdhyate .. 14\-12\-4 (92693) satvaM rajastamashcheti traya AtmaguNAH smR^itAH . teShAM guNAnAM sAmyaM chettadAhuH svasthalakShaNam .. 14\-12\-5 (92694) teShAmanyatamotseke vidhAnamupadishyate . harSheNa bAdhyate shoko harShaH shokena bAdhyate .. 14\-12\-6 (92695) kashchidduHkhe vartamAnaH sukhasya smartumichChati . kashchitsukhe vartamAno duHkhasya smartumichChati .. 14\-12\-7 (92696) sa tvaM na duHkhI duHkhasya na sukhI susukhasya vA . smartumichChasi kaunteya daivaM hi balavattaram . athavA te svabhAvo.ayaM yena pArthAvakR^iShyase .. 14\-12\-8 (92697) dR^iShTvA sabhAgatAM kR^iShNAmekavastrAM rajasvalAm . miShatAM pANDaveyAnAM na tasya smartumichChasi .. 14\-12\-9 (92698) pravrAjanaM cha nagarAdajinaishcha vivAsanam . mahAraNyanivAsashcha na tasya smartumichChasi .. 14\-12\-10 (92699) jaTAsurAtparikleshashchitrasenena chAhavaH . saindhavAchcha pariklesho na tasya smartumichChasi .. 14\-12\-11 (92700) punaraj~nAtacharyAyAM kIchakena padA vadhaH . yAj~nasenyAstathA pArtha na tasya smartumichChasi .. 14\-12\-12 (92701) yachcha te droNabhIShmAbhyAM yuddhamAsIdariMdama . manasaikena yoddhavyaM tatte yuddhamupasthitam .. 14\-12\-13 (92702) tasmAdabhyupagantavyaM yuddhAya bharatarShabha . paramavyaktarUpasya pAraM yuktyA svakarmabhiH .. 14\-12\-14 (92703) yatra naiva sharaiH kAryaM na bhR^ityairna cha bandhubhiH . Atmanaikena yoddhavyaM tatte yuddhamupasthitam .. 14\-12\-15 (92704) tasminnanirjite yuddhe kAmavasthAM gamiShyasi . etajj~nAtvA tu kaunteya kR^itakR^ityo bhaviShyasi .. 14\-12\-16 (92705) ethAM buddhiM vinishchitya bhUtAnAmAgatiM gatim . pitR^ipaitAmahe vR^itte shAdhi rAjyaM yathochitam .. .. 14\-12\-17 (92706) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi dvAdasho.adhyAyaH .. 12 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-12\-3 shItoShNe kaphapitte vAyurvAtaH teShAM sAmye svAsthyaM vaiShamye vyAdhirbhavatItyarthaH .. 7\-12\-4 shItoShNayoranyatarAvikyajaM doSha mitaravardhakenauShadhAdinApanayedityarthaH .. 7\-12\-12 kIchakena parAbhava iti ka.pAThaH .. 7\-12\-15 AtmanA manasA .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 013 .. shrIH .. 14\.13\. adhyAyaH 13 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kAmasya shaktikathanena durjayatvakathanapUrvakaM tajjayopAyakathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vAsudeva uvAcha . na bAhyaM dravyamutsR^ijya siddhirbhavati bhArata . shArIraM dravyamutsR^ijya siddhirbavati vA na vA .. 14\-13\-1 (92707) bAhyadravyavimuktasya shArIreShu cha gR^ihyataH . yo dharmo yatsukhaM chaiva dviShatAmastu tattava .. 14\-13\-2 (92708) dvyakSharastu bhavenmR^ityustryakSharaM brahma shAshvatam . mameti dvyakSharo mR^ityurnamameti cha shAshvatam .. 14\-13\-3 (92709) brahmamR^ityU tato rAjannAtmanyeva vyavasthitau . adR^ishyamAnau bhUtAni yodhayetAmasaMshayam .. 14\-13\-4 (92710) avinAsho.asya tattvasya niyato yadi bhArata . bhittvA sharIraM bhUtAnAmahiMsAM pratipadyate .. 14\-13\-5 (92711) labdhvA hi pR^ithivIM kR^itsnAM sahasthAvaraja~NgamAm . mamatvaM yasya naiva syAtkiM tayA sa kariShyati .. 14\-13\-6 (92712) athavA vasataH pArtha vane vanyena jIvataH . mamatA yasya vitteShu mR^ityorAMsye sa vartate .. 14\-13\-7 (92713) brAhyAntarANAM shatrUNAM svabhAvaM pashya bhArata . yanna pashyati tadbhUtaM muchyate sa mahAbhayAt .. 14\-13\-8 (92714) kAmAtmAnaM na prashaMsanti loke nehAkAmA kAchidasti pravR^ittiH . sarve kAmA manaso.a~Nga prabhUtA yAnpaNDitaH saMharate vichintya . bhUyobhUyo janmano.abhyAsayogA\- dyogI yogaM sAramArgaM vichintya .. 14\-13\-9 (92715) dAnaM cha vedAdhyayanaM tapashcha kAmyAni karmANi cha vaidikAni . vrataM yaj~nAnniyamAndhyAnayogA\- nkAmena yo nArabhate viditvA . yadyachchAyaM kAmayate sa dhamo nayo dharmo niyamastasya mUlam .. 14\-13\-10 (92716) atra gAthAH kAmagItAH kIrtayanti purAvidaH . shR^iNu sa~NkIrtyamAnAstA akhilena yudhiShThira .. 14\-13\-11 (92717) kAma uvAcha. 14\-13\-12x (7796) nAhaM shakyo.anupAyena hantuM bhUtena kenachit .. 14\-13\-12 (92718) yo mAM prayatate hantuM j~nAtvA praharaNe balam . tasya tasminpraharaNe punaH prAdurbhavAmyaham .. 14\-13\-13 (92719) yo mAM prayatate hantuM yaj~nairvividhadakShiNaiH . ja~NgameShviva dharmAtmA punaH prAdurbhavAmyaham .. 14\-13\-14 (92720) yo mAM prayatate hantuM vedairvedAntasAdhanaiH . sthAvareShviva bhUtAtmA tasya prAdurbhavAmyaham .. 14\-13\-15 (92721) yo mAM prayatate hantuM dhR^ityA satyaparAkramaH . bhAvo bhavAmi tasyAhaM sa cha mAM nAvabudhyate .. 14\-13\-16 (92722) yo mAM prayatate hantuM tapasA saMshitavrataH . tataspapasi tasyatha punaH prAdurbhavAmyaham .. 14\-13\-17 (92723) yo mAM prayatate hantuM mokShamAsthAya paNDitaH . tasya mokSharatisthasya nR^ityAmi cha hasAmi cha . avadhyaH sarvabhUtAnAmahamekaH sanAtanaH .. 14\-13\-18 (92724) tasmAttvamapi taM kAmaM yaj~nairvividhadakShiNaiH . dharme kuru mahArAja tatra te sa bhaviShyati .. 14\-13\-19 (92725) mA te vyathA.astu nihatAnbandhUnvIkShya punaHpunaH . na shakyAste punardraShTraM ye.ahatAsminraNAjire .. 14\-13\-20 (92726) sa tvamiShTvA mahAyaj~naiH samR^iddhairAptadakShiNaiH . kIrtiM loke parAM prApya gatimagryAM gamiShyasi .. .. 14\-13\-21 (92727) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi trayodasho.adhyAyaH .. 13 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-13\-1 na bAhyasya rAjyAderarthasya tyAgAttyaggI bhavati kintu sharIraM kAmAdikaM tyaktvaiva siddhirmokShaH naveti shuShkavairAgyavato vivekashUnyasya siddhyabhAvaM sUchayati . utsR^ijya siddhirbhavati bhAratetika.dha.pAThaH .. 7\-13\-2 gR^iddhya saktasya yo dharmaH saH adharmaeva yatsukhaM tadduHkhameva .. 7\-13\-3 mama tvaM saMsArahetuH tadabhAvo brahmaprAptiheturityarthaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 014 .. shrIH .. 14\.14\. adhyAyaH 14 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## vyAsanAradakR^iShNAdibhirbandhunidhanaparishochino yudhiShThirasya samAshvAsanena tatrAntardhAnam .. 1 .. yudhiShThireNa bhIShmidInAmaurdhvadehikadAnena hAstinanagarapraveshaH .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . evaM bahuvidhairvAkyairmunibhistaistapodhanaiH . samAshvasta rAjarShirhitabandhuryudhiShThiraH .. 14\-14\-1 (92728) so.anunIto bhagavatA viShTarashravasA svayam . dvaipAyanena kR^iShNeni devasthAnena chAbhibhUH .. 14\-14\-2 (92729) nAradenAtha bhImena nakulena cha pArthiva . kR^iShNayA sahadevena vijayena cha dhImatA .. 14\-14\-3 (92730) anyaishcha puruShavyAghrairbrAhmaNaiH shAstradR^iShTibhiH . vyajahAchChokajaM duHkhaM santApaM chaiva mAnasam .. 14\-14\-4 (92731) archayAmAsa devAMshcha brAhmaNAMshcha yudhiShThiraH . kR^itvA.atha pretakAryANi sarveShAM kurunandanaH . anvashAsachcha dharmAtmA pR^ithivIM sAgarAmbarAm .. 14\-14\-5 (92732) prashAntachetAH kauravyaH svarAjyaM prApya kevalam . vyAsaM cha nAradaM chaiva tAMshchAnyAnabravInnR^ipaH .. 14\-14\-6 (92733) AshvAsito.ahaM prAgvR^iddhairbhavadbhirmunipu~NgavaiH . na sUkShmamapi me ki~nchidvyalIkamiha vidyate .. 14\-14\-7 (92734) arthashcha sumahAnprApto yena yakShyAmi devatAH . puraskR^ityAdya bhavataH samAneShyAmahe makham .. 14\-14\-8 (92735) himavantaM tvayA guptA gamiShyAmaH pitAmaha . bahvAshcharyo hi deshaH sa shrUyate dvijasattama .. 14\-14\-9 (92736) tathA bhagavatA chitraM kalyANaM bahu bhAShitam . devarShiNA nAradena devasthAnena chaiva ha .. 14\-14\-10 (92737) nAbhAgadheyaH puruShaH kashchidevaMvidhAngurUn . labhate vyasanaM prApya suhR^idaH sAdhusammatAn .. 14\-14\-11 (92738) vaishampAyana uvAcha. 14\-14\-12x (7797) evamuktAstu te rAj~nA sarva eva maharShayaH . abhyanuj~nApya rAjAnaM tathobhau kR^iShNaphalgunau .. 14\-14\-12 (92739) pashyatAmeva sarveShAM tatraivAdarshanaM yayuH . tato dharmasuto rAjA tatraivopAvishatprabhuH .. 14\-14\-13 (92740) evaM nAtimahAnkAlaH sa teShAM saMnyavartata . kurvatAM shauchakAryANi bhIShmasya nidhane tadA . mahAdAnAni viprebhyo dadatAmaurdhvadehikam .. 14\-14\-14 (92741) bhIShmakarNapurogANAM kurUNAM kurusattama . sahito dhR^itarAShTreNa sa dadAvaurdhvadehikam .. 14\-14\-15 (92742) tato dattvA bahudhanaM viprebhyaH pANDavarShabhaH . dhR^itArAShTraM puruskR^itya vivesha gajasAhvayam .. .. 14\-14\-16 (92743) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi chaturdasho.adhyAyaH .. 14 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 015 .. shrIH .. 14\.15\. adhyAyaH 15 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## vaishaMpAyena janamejayaMprati yudhiShThirasya prajApAlanakAle prajAdInAmabhyudayaprakAravarNanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## `vaishampAyana uvAcha . sa samAshvAsya pitaraM praj~nAchakShuShamIshvaram . anvashAsata dharmAtmA pR^ithivIM bhrAtR^ibhiH saha .. 14\-15\-1 (92744) yathA manurmahArAjo rAmo dAsharathiryathA . tathA bharatasiMho.api pAlayAmAsa medinIm .. 14\-15\-2 (92745) nAdharmyamabhavattatra sarvo dharmaruchirjanaH . babhUva narashArdUla yathA kR^itayuge tathA .. 14\-15\-3 (92746) kalimAsannamAviShTaM nivArya nR^ipanandanaH . bhrAtR^ibhiH sahito dhImAnbabhau dharmabaloddhataH .. 14\-15\-4 (92747) vavarSha bhagavAndevaH kAle deshe yathepsitam . nirAmayaM jagadabhUtkShutpipAse na ki~nchana .. 14\-15\-5 (92748) AdhirnAsti manuShyANAM vyasane nAbhavanmatiH . brAhmNapramukhA varNAste svadharmottarAH shubhAH .. 14\-15\-6 (92749) dharmasatyapradhAnAshcha satyaM sadviShayAnvitam . dharmAsanasthaH sadbhiH sa strIbAlAturavR^iddhakAn . varNakramAnpUrNabhR^itAnsAkalyAdrakShaNodyataH .. 14\-15\-7 (92750) avR^ittivR^ittidAnAdyairyaj~nAdyairvyAdhitairapi . AmuShmikaM bhayaM nAsti laukikaM kR^itameva .. 14\-15\-8 (92751) svargalokopamo lokastadA tasminprashAsati . babhUva sukhamevAgraM tadvishiShTataraM param .. 14\-15\-9 (92752) nAryaH pativratAH sarvA rUpavatyaH svalaMkR^itAH . yathoktavR^ittAH svaguNairbabhUvuH prItihetavaH .. 14\-15\-10 (92753) pumAMsaH puNyashIlADhyAH svaMsvaM dharmamanuvratAH . sukhinaH sUkShmamapyeno na kurvanti kadAchana .. 14\-15\-11 (92754) sarve narAMshcha nAryashcha satataM priyavAdinaH . ajihmamanasaH shuklA babhUvuH shramavarjitAH .. 14\-15\-12 (92755) bhUShitAH kuNDalairhAraiH kaTakaiH kaTisUtrakaiH . suvAsasaH sugandhADhyAH prAyashaH pR^ithivItale .. 14\-15\-13 (92756) sarve brahmavido viprAH sarvatra pariniShThitAH . valIpalitahInAstu sukhino dIrghadarshinaH .. 14\-15\-14 (92757) ichChA na jAyate.anyatra varNeShu na cha sa~NkaraH . manuShyANAM mahArAja maryAdA suvyavasthitA .. 14\-15\-15 (92758) tasmi~nshAsati rAjendre mR^igavyAlasarIsR^ipAH . anyonyamapi chAnyeShu na bAdhante kadAchana .. 14\-15\-16 (92759) gAvaH sukShIrabhUyiShThAH susvavAlamukhodarAH . apIDitAH karShakAdyairhR^itavyAdhikavatsakAH .. 14\-15\-17 (92760) avandhyakAlA manujAH puruShArtheShu cha kramAt . viShayeShvaniShiddheShu vedashAstreShu chodyatAH .. 14\-15\-18 (92761) suvR^ittA vR^iShabhAH puShTA rasanAbhAH sukhodayAH .. 14\-15\-19 (92762) atIva madhuraH shabdaH sparshashchAtisukhaM rasam . karUpaM dR^iShTikShamaM ramyaM manoj~naM gandhavadbabhau .. 14\-15\-20 (92763) dharmArthakAmasaMyuktaM mokShAbhyudayasAdhanam . prahlAdajananaM puNyaM sambabhUvAtha mAnasam .. 14\-15\-21 (92764) sthAvarA bahupuShpADhyAH phalachChAyAvahAstathA . susparshA viShahInAshcha supatratvakprarohiNaH .. 14\-15\-22 (92765) manonukUlAH sarveShAM cheShTAbhUtApavarjitAH . tathA babhUva rAjarShistadvR^ittamabhavadbhuvi .. 14\-15\-23 (92766) sarvalakShaNasampannAH pANDavA dharmachAriNaH . jyeShThAnuvartinaH sarve babhUvuH priyadarshanAH .. 14\-15\-24 (92767) siMhoraskA jitakrodhAstejobalasamanvitAH . AjAnubAhavaH sarve dAnashIlA jitendriyAH .. 14\-15\-25 (92768) teShu shAsatsu dharaNImR^itavaH svaguNairbabhuH . sukhodayAya vartante grahAstArAgaNaiH saha .. 14\-15\-26 (92769) mahI cha sasyabahulA sarvaratnaguNodayA . kAmadhugdhenuvadbhogAnphalanti sma sahasradhA .. 14\-15\-27 (92770) manvAdibhiH kR^itAH pUrvaM maryAdA mAnaveShu yAH . anatikramya tAH sarvAH kuleShu samayAni cha . anvashAsata rAjAno dharmaputrapriyaMkarAH .. 14\-15\-28 (92771) mahAkulAni dharmiShThA vardhayanto visheShataH . manupraNItayA vR^ittyA te.anvashAsanasundharAm .. 14\-15\-29 (92772) rAjavR^ittirhi sA shashvaddharmiShThA.abhUnmahItale . prAyo lokamatistAna rAjavR^ittAnugAminI .. 14\-15\-30 (92773) evaM bhAratavarShaM svaM rAjA svargaM surendravat . shashAsa jiShNunA sArdhaM gotrAM gANDIvadhanvana'.. .. 14\-15\-31 (92774) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi pa~nchadasho.adhyAyaH .. 15 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-15\-31 shashAsa viShNunA sArdhaM gupto gANDIvadhanvaneti tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 016 .. shrIH .. 14\.16\. adhyAyaH 16 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## vaishampAyanena kuruvijayAnantaraM hAstinapure kR^iShNArjunavihAraprakAravarNanam .. 1 .. kR^iShNenArjunaMprati yudhiShThire svasya nijanagarajigamiShAnivedanachodanA .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## janamejaya uvAcha . vijite pANDaveyaistu prashAnte cha dvijottama . rAShTre te chatraturvIrau vAsudevadhanaMjayau .. 14\-16\-1 (92775) vaishampAyana uvAcha. 14\-16\-2x (7798) vijite pANDavai rAjanprashAnte cha vishAmpatau . rAShTre babhUvaturhR^iShTau vAsudevadhanaMjayau .. 14\-16\-2 (92776) vijahrAte mudA yuktau divi devashvarAviva . tau vaneShu vichitreShu parvateShu sasAnuShuH .. 14\-16\-3 (92777) tIrtheShu chaiva puNyeShu palvaleShu nadIShu cha . chaMkramyamANau saMhR^iShTAvashvinAviva nandane .. 14\-16\-4 (92778) indraprasthe mahAtmAnau remAte kR^iShNapANDavau . pravishya tAM sabhAM ramyAM vijahrAte cha bhArata .. 14\-16\-5 (92779) tatra yuddhakathAshchitrAH parikleshAMshcha pArthiva . kathAyoge kathAyoge kathayAmAsatuH sadA .. 14\-16\-6 (92780) R^iShINAM devatAnAM cha vaMshAMstAvAhatuH sadA . prIyamANau mahAtmAnau purANAvR^iShisattamau .. 14\-16\-7 (92781) madhurAstu kathAshchitrAshchitrArthapadanishchayAH . nishchayaj~naH sa pArthAya kathayAmAsa keshavaH .. 14\-16\-8 (92782) putrashokAbhisaMtaptaM j~nAtInAM cha sahasrashaH . kathAbhiH shamayAmAsa pArtaM shaurirjanArdanaH .. 14\-16\-9 (92783) sa tamAshvAsya vidhivadvidhAnaj~no mahAtapAH . apahR^ityAtmano bhAraM vishashrAmeva sAtvataH .. 14\-16\-10 (92784) tataH kathAnte govindo guDAkheshamuvAcha ha . sAntvaya~nshlakShNayA vAchA hetuyuktamidaM vachaH .. 14\-16\-11 (92785) vijiteyaM dharA kR^itsnA savyasAchinparaMtapa . tvadbAhubalAmAshritya rAj~nA dharmasutena ha .. 14\-16\-12 (92786) asapatnAM mahIM bhu~Nkte dharmarAjo yudhiShThiraH . bhImasenAnubhAvena yamayoshcha narottama .. 14\-16\-13 (92787) dharmeNi rAj~nA dharmaj~na prAptaM rAjyamakaNTakam . dharmeNa nihataH sa~Nkhye sa cha rAjA suyodhanaH .. 14\-16\-14 (92788) adharmaruchayo lubdhAH sadA chApriyavAdinaH . dhArtarAShTrA durAtmAnaH sAnubandhA nipAtitAH .. 14\-16\-15 (92789) prashAntAmakhilAM pArtha pR^ithivIM pR^ithivIpatiH . bhu~Nkte dharmasuto rAjA tvayA guptaH kurUdvaha .. 14\-16\-16 (92790) rame chAhaM tvayA sArdhamaraNyeShvapi pANDava . kimu yatra jano.ayaM vai pR^ithA chAmitrakarmana .. 14\-16\-17 (92791) yatra dharmasuto rAjA yatra yatra bhImo mahAbalaH . yatra mAdravatIputrau ratistatra parA mama .. 14\-16\-18 (92792) tathaiva svargalokeShu sabhoddesheShu kaurava . ramaNIyeShu puShNeShu sahitasya tvayA.anadha .. 14\-16\-19 (92793) kAlo mahAMstvatIto me shUrasUnumapashyataH . baladevaM cha kauravyaM tathA.anyAnvR^iShNipu~NgavAn .. 14\-16\-20 (92794) sohaM gantumabhIpsAmi purIM dvArAvatIM prati . rochatAM gamanaM tubhyaM mamApi puruSharShabha .. 14\-16\-21 (92795) ukto bahuvidhaM rAjA tatratatra yudhiShThiraH . saha bhIShmeNa yadyuktamasmAbhiH shokarshitaH .. 14\-16\-22 (92796) shiShTo yudhiShThiro.asmAbhiH shAstA sannapi pANDavaH . tena tattu vachaH samyaggR^ihItaM sumahAtmanA .. 14\-16\-23 (92797) dharmaputre hi dharmaj~ne kR^itaj~ne satyavAdini . satyaM dharmo matishchAgryA sthitishcha satataM sthirA .. 14\-16\-24 (92798) tatra gatvA mahAtmAnaM yadi te rochate.arjuna . asmadgamanasaMyuktaM vacho brUhi janAdhipam .. 14\-16\-25 (92799) na hi tasyApriyaM kuryAM prANatyoge.apyupasthite . kuto gantuM mahAbAho purIM dvArAvatIM prati .. 14\-16\-26 (92800) sarvaM tvidamahaM pArta tvatprItihitakAmyayA . bravImi satyaM kauravya na mithyaitatkatha~nchana .. 14\-16\-27 (92801) prayojanaM cha nirvR^ittamiha vAsena me.arjuna . dhArtarAShTro hato rAjA sabalaH sapadAnugaH .. 14\-16\-28 (92802) pR^ithivI cha vashe tAta dharmaputrasya dhImataH . sthitA samudravasanA sashailavanakAnanA .. 14\-16\-29 (92803) chitA ratnairbahuvidhaiH kururAjasya pANDava . dharmeNa rAjA dharmaj~naH pAtu sarvAM vasundharAm .. 14\-16\-30 (92804) upAsyamAno munibhiH siddhaishchApi mahAtmabhiH . stUyamAnashcha satataM bandibhirbharatarShabha .. 14\-16\-31 (92805) taM mayA saha gatvA.adya rAjAnaM kuruvardhanam . ApR^ichCha kurushArdUla gamanaM dvArakAM prati .. 14\-16\-32 (92806) idaM sharIraM vasu yachcha me gR^ihe niveditaM pArtha sadA yudhiShThire . priyashcha mAnyashcha hi me yudhiShThiraH sadA kurUNAmadhipo mahAmatiH .. 14\-16\-33 (92807) prayojanaM chApi nivAsakAraNe na vidyate me tvadR^ite nR^ipAtmaja . sthitA hi pR^ithvI tava pArtha shAsane guroH suvR^ittasya yudhiShThirasya cha .. 14\-16\-34 (92808) itIdamuktaH sa tadA mahAtmanA janArdanenAmitavikramo.arjunaH . tatheti duHkhAdiva vAkyamairaya\- jjanArdanaM sampratipUjya pArthiva .. .. 14\-16\-35 (92809) iti shrImanmahAbhArate AshvamedhikaparvaNi ashvamedhaparvaNi ShoDasho.adhyAyaH .. 16 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-16\-4 shaileShu gahvarAraNye palvaleShviti ka.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 017 .. shrIH .. 14\.17\. adhyAyaH 17 athAnugItAparva .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## arjunena kR^iShNaMprati pUrvopadiShTagItArthasya vismaraNoktyA punastadupadeshaprArthanA .. 1 .. kR^iShNenArjunaMprati svasmai brAhmaNoktasiddhakAshyapasaMvAdAnuvAdaH .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## janamejaya uvAcha . sabhAyAM vasatostatra nihatyArInmahAtmanoH . keshavArjunayoH kA nu kathA samabhavaddvija .. 14\-17\-1 (92810) vaishampAyana uvAcha. 14\-17\-2x (7799) kR^iShNena sahitaH pArthaH svaM rAjyaM prApya kevalam . tasyAM sabhAyAM divyAyAM vijahAra mudA yutaH .. 14\-17\-2 (92811) tatra ka~nchitsabhoddeshaM svargoddeshasamaM nR^ipa . yadR^ichChayA tau muditau jagmatuH svajanAvR^itau .. 14\-17\-3 (92812) tataH pratItaH kR^iShNena sahitaH pANDavo.arjunaH . nirIkShya tAM sabhAM ramyAmidaM vachanamabravIt .. 14\-17\-4 (92813) viditaM me mahAbAho sa~NgrAme samupasthite . mahAtmyaM devakIputra tachcha te rUpamaishvaram .. 14\-17\-5 (92814) yattu tadbhavatA proktaM purA keshava sauhR^idAt . tatsarvaM puruShavyAghra naShTaM me vyagrachetasaH .. 14\-17\-6 (92815) mama kautUhalaM tvasti teShvartheShu punaH punaH . bhavAMstu dvArakAM gantA nachirAdiva mAdhava .. 14\-17\-7 (92816) vaishampAyana uvAcha. 14\-17\-8x (7800) evamuktastu taM kR^iShNaH phAlgunaM pratyabhAShata . pariShvajya mahAtejA vachanaM vadatAMvaraH .. 14\-17\-8 (92817) vAsudeva uvAcha. 14\-17\-9x (7801) shrAvitastvaM mayA guhyaM j~nApitashcha sanAtanam . dharmaM svarUpiNaM pArta sarvalokAMshcha shAshvatAn .. 14\-17\-9 (92818) abuddhyA yanna gR^ihNItAstanme sumahadapriyam . na cha sA.adya punarbhUyaH smR^itirme sambhaviShyati .. 14\-17\-10 (92819) nUnamashraddadhAno.asi durmedhA hyasi pANDava . na cha shakyaM punarvaktumasheSheNa dhanaMjaya .. 14\-17\-11 (92820) sa hi dharmaH suparyApto brahmaNaH padavedane . na shakyaM tanmayA bhUyastathA vaktumasheShataH .. 14\-17\-12 (92821) paraM hi brahma kathitaM yogayuktena tanmayA . itihAsaM tu vakShyAmi tasminnarthe purAtanam .. 14\-17\-13 (92822) yathA tAM buddhimAsthAya gatimagryAM gamiShyasi . shR^iNu dharmabhR^itAMshreShTha gadataH sarvameva me .. 14\-17\-14 (92823) AgachChadbrAhmaNaH kashchitsvargalokAdariMdama . brahmalokAchcha durdharShaH sosmAbhiH pUjito.abhavat .. 14\-17\-15 (92824) asmAbhiH paripR^iShThashcha yadAha bharatarShabha . divyena vidhinA pArtha tachChR^iNuShvAvichArayan .. 14\-17\-16 (92825) brAhmaNa uvAcha. 14\-17\-17x (7802) mokShadharmaM samAshritya kR^iShNa yanmA.anupR^ichChasi . bhUtAnAmanukampArthaM manmohachChedanaM vibho .. 14\-17\-17 (92826) tatte.ahaM sampravakShyAmi yathAvanmadhusUdana . shR^iNuShvAvahito bhUtvA gadato mama mAdhava .. 14\-17\-18 (92827) kashchidviprastapoyuktaH kAshyapo dharmavittamaH . AsasAda dvijaM kaMchiddharmANAmAgatAgamam .. 14\-17\-19 (92828) gatAgamaM subahusho j~nAnavij~nAnapAragam . lokatattvArthakushalaM j~nAtaraM sukhaduHkhayoH .. 14\-17\-20 (92829) jAtismaraNatattvaj~naM kovidaM pApapuNyayoH . draShTAramuchchanIchAnAM karmabhirdehinAM gatim .. 14\-17\-21 (92830) charantaM muktavatsiddhaM prashAntaM saMyatendriyam . dIpyamAnaM shriyA brAhmayA kramamANaM cha sarvashaH .. 14\-17\-22 (92831) antardhAnagatij~naM cha shrutvA tattvena kAshyapaH . tathaivAntarhitaiH siddhairyAntaM chakradharaiH saha .. 14\-17\-23 (92832) sambhAShamANamekAnte samAsInaM cha taiH saha . yadR^ichChayA cha gachChantamasaktaM pavanaM yathA .. 14\-17\-24 (92833) taM samAsAdya medhAvI sa tadA dvijasattamaH . charaNau dharmakAmo vai sa tasya susamAhitaH . pratipade yathAnyAyaM bhaktyA paramayA yutaH .. 14\-17\-25 (92834) vismitashchAdbhutaM dR^iShTvA kAshyapastaM dvijottamam . parichAreNa mahatA guruM taM paryatoShayat .. 14\-17\-26 (92835) upapannaM cha tatsarvaM shrutachAritrasaMyutam . bhaumenAtoShayachchainaM guruvR^ittiM samAsthitaH .. 14\-17\-27 (92836) tasmai tuShTaH sa shiShyAya yatprasanno.abravIdguruH . siddhiM parAmabhiprekShya shR^iNu matto janArdana .. 14\-17\-28 (92837) siddha uvAcha. 14\-17\-29x (7803) vividhaiH karmabhistAta puNyayogaishcha kevalaiH . gachChantIha gatiM martyA devaloke cha vA sthitim .. 14\-17\-29 (92838) na kvachitsukhamatyantaM na kvachichChAshvatI sthitiH . sthAnAchcha mahato bhraMsho duHkhalabdAtpunaH punaH .. 14\-17\-30 (92839) ashubhA gatayaH prAptAH kaShTA me pApasevanAt . kAmamanyuparItena tR^iShNayA mohitena cha .. 14\-17\-31 (92840) punaH punashcha maraNaM janma chaiva punaH punaH . AhArA vividhA bhuktAHpItA nAnAvidhAHstanAH .. 14\-17\-32 (92841) mAtaro vividhA dR^iShTAH pitarashcha pR^ithagvidhAH . sukhAni cha vichitrANi duHkhAni cha mayA.anagha .. 14\-17\-33 (92842) priyairvivAso bahushaH saMvAsashchApriyaiH saha . dhananAshashcha samprApto labdhvA duHkhena taddhanam .. 14\-17\-34 (92843) avamAnAH sukaShTAshcha parataH svajanAttathA . shArIrA mAnasA vA.api vedanA bhR^ishadAruNAH .. 14\-17\-35 (92844) prAptA vimAnanAshchogrA vadhabandhAshcha dAruNAH . patanaM niraye chaiva yAtanAshcha yamakShaye .. 14\-17\-36 (92845) jarArogAshcha satataM vyasanAni cha bhUrishaH . loke.asminnanubhUtAni dvandvajAni bhR^ishaM mayA .. 14\-17\-37 (92846) tataH kadAchinnirvedAnnikArAnnikR^itena cha . lokatantraM parityaktaM duHkhArtena bhR^ishaM mayA .. 14\-17\-38 (92847) loke.asminnanubhUyAhamimaM mArgamanuShThitaH . tataH siddhiriyaM prAptA prasAdAdAtmano mayA . nAhaM punarihAgantA lokAnAlokayAmyaham .. 14\-17\-39 (92848) AsiddherAprajAsargAdAtmanopi gatIH shubhAH . upalabdhA dvijashreShTha tatheyaM siddhiruttamA .. 14\-17\-40 (92849) itaH paraM gamiShyAmi tataH parataraM punaH . brahmaNaH padamavyaktaM mA te.abhUtatra saMshayaH .. 14\-17\-41 (92850) nAhaM punarihAgantA martyalokaM parantapa . prItosmi te mahAprAj~na brUhi kiM karavANi te .. 14\-17\-42 (92851) yadIpsurupapannastvaM tasya kAlo.ayamAgataH . abhijAne cha tadahaM yadarthaM mAmupAgataH .. 14\-17\-43 (92852) achirAttu gamiShyAmi yenAhaM tvAmachUchudam . bhR^ishaM prItosmi bhavatashchAritreNa vichakShaNa .. 14\-17\-44 (92853) paripR^ichCha yAvadbhavato bhAShe yadyattavepsitam .. 14\-17\-45 (92854) bahumanye cha te buddhiM bhR^ishaM sampUjayAmi cha . yenAhaM bhavatA buddho medhAvI hyasi kAshyapa .. .. 14\-17\-46 (92855) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi saptadasho.adhyAyaH .. 17 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-17\-19 AgatAgamaM prAptashAstrarahasyamUhApohakushalamityarthaH .. 7\-17\-43 bahumanye bhR^ishaM pUjaye . ahamantardhAnagato.api yatastvayA j~nAtaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 018 .. shrIH .. 14\.18\. adhyAyaH 18 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brAhmaNena kR^iShNaMprati prANinAM jananamaraNAdipratipAdakasiddhakashyapasaMvAdanuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vAsudeva uvAcha . tatastasyopasa~NgR^ihya pAdau prashnAnsudurvachAn . paprachCha tAMshcha dharmAnsa prAha dharmabhR^itAMvaraH .. 14\-18\-1 (92856) kAshyapa uvAcha. 14\-18\-2x (7804) kathaM sharIrAchchyavate kathaM chaivopapadyate . kathaM kaShTAchcha saMsArAtsaMsaranparimuchyate .. 14\-18\-2 (92857) AtmAnaM vA kathaM yuktvA tachCharIraM vimu~nchati . sharIre cha vinirmukto kathamanyatprapadyate .. 14\-18\-3 (92858) kathaM shubhAshubhe chAyaM karmaNI svakR^ite naraH . upabhu~Nkte kva vA karma videhasyopatiShThate .. 14\-18\-4 (92859) brAhmaNa uvAcha. 14\-18\-5x (7805) evaM sa~nchoditaH siddhaH prashnAMstAnpratyabhAShata . AnupUrvyeNa vArShNeya tanme nigadataH shR^iNuH .. 14\-18\-5 (92860) siddha uvAcha. 14\-18\-6x (7806) `asminnevAshu phaladA AyuShyAstu kriyAHsmR^itAH . AyuHkIrtikarANIha yAni kR^ityAni sevate . sharIragrahaNe.anyasmiMsteShu kShINeShu sarvashaH .. 14\-18\-6 (92861) AyuHkShayaparItAtmA viparItAni sevate . buddhirvyAvartate chAsya vinAshe pratyupasthite .. 14\-18\-7 (92862) sattvaM balaM cha kAlaM chAviditvA chAtmanastathA . ativelamupAshnAti svaviruddhAnyanAtmavAn .. 14\-18\-8 (92863) yadA.ayamatikaShTAni sarvANyupaniShevate . atyarthamapi vA bhu~Nkte na vA bhu~Nkte kadAchana .. 14\-18\-9 (92864) duShTAnnAmiShapAnaM cha yadanyonyavirodhi cha . guru chApyamitaM bhu~Nkte nAtijIrNe divA punaH .. 14\-18\-10 (92865) vyAyAmamatimAtraM cha vyAvAya chopasevate . satataM karmalobhAdvA prAptaM vegaM vidhArayet .. 14\-18\-11 (92866) rasAbhiyuktamannaM vA divAsvapnaM cha sevate . apakvAnAgate kAle svayaM doShAnprakopayet .. 14\-18\-12 (92867) svadoShakopanAdrogaM labhate maraNAntikam . api vodbandhanAdIni parItAni vyavasyati .. 14\-18\-13 (92868) tasya taiH kAraNairjantoH sharIraM chyavate tadA . jIvitaM prochyamAnaM tadyathAvadupadhAraya .. 14\-18\-14 (92869) UShmA prakupitaH kAye tIvravAyusamIritaH . sharIramanuparyetya sarvAnprANAnruNaddhi vai .. 14\-18\-15 (92870) atyarthaM balavAnUShmA sharIre parikopitaH . bhinatti jIvasthAnAni tAni karmaNi viddhi cha .. 14\-18\-16 (92871) tataH savedanaH sadyo jIvaH prachyavate kSharan . sharIraM tyajate jantushChidyamAneShu marmasu . vedanAbhiH parItAtmA tadviddhi dvijasattama .. 14\-18\-17 (92872) janImaraNasaMvigrAH satataM sarvajantavaH . dR^ishyante saMtyajantashcha sharIrANi dvijarShabha .. garbhasaMkramaNe chApi garbhANApupasarpaNe . tAdR^ishImeva labhate vedanAM mAnavaH punaH .. 14\-18\-18 (92873) bhinnasaMdhiratha kledamadbhiH sa labhate naraH .. 14\-18\-20 (92874) yathA pa~nchasu bhUteShu sambhUtatvaM niyachChati . shaityAtprakupitaH kAye tIvravAyusamIritaH .. 14\-18\-21 (92875) yaH sa pa~nchasu bhUteShu prANApAne vyavasthitaH . sa gachChatyUrdhvago vAyuH kR^ichChrAnmuktvA sharIriNaH . sharIraM cha jahAtyevaM niruchChvAsashcha dR^ishyate .. 14\-18\-22 (92876) sa nirUShmA niruchChvAso niHshrIko gatachetanaH . karmaNA samparityakto mR^ita ityuchyate naraH .. 14\-18\-23 (92877) srotobhiryairvijAnAti indriyArthA~nsharIrabhR^it . taireva na vijAnAti prANAnAhArasambhavAn .. 14\-18\-24 (92878) tatraiva kurute kAye yaH sa jIvaH sanAtanaH .. 14\-18\-25 (92879) tathA yadyadbhavenmuktaM sannipAte kvachitkvachit . tattanmarma vijAnIhi shAstradR^iShTaM hi tattathA .. 14\-18\-26 (92880) teShu marmasu bhinneShu tataH sa samudIrayan . Avishya hR^idayaM jantoH sattvaM chAshu ruNaddhi vai .. 14\-18\-27 (92881) tataH sachetano janturnAbhijAnAti ki~nchana . tamasA saMvR^itaj~nAnaH saMvR^iteShveva marmasu . sa jIvo niradiShThAnashchAlyate mAtarishvanA .. 14\-18\-28 (92882) tataH sa taM mahochChvAsaM bhR^ishamuchChvasya dAruNam . niShkramankampayatyAshu tachCharIramachetanam .. 14\-18\-29 (92883) sa jIvaH prachyutaH kAyAtkarmabhiH svaiH samAvR^itaH . a~NkitaH svaiH shubhaiH puNyaiH pApairvA.apyupapadyate .. 14\-18\-30 (92884) brAhmaNA j~nAnasampannA yathAvachChrutanishchayAH . itaraM kR^itapuNyaM vA taM vijAnanti lakShaNaiH .. 14\-18\-31 (92885) yathAndhakAre khadyetaM dIpyamAnaM tatastataH . chakShuShmantaH prapashyanti tathA cha j~nAnachakShuShaH .. 14\-18\-32 (92886) pashyantyevaMvidhaM siddhA jIvaM divyena chakShuShA . chyavantaM jAyamAnaM cha yoniM chAnupraveshitam .. 14\-18\-33 (92887) tasya sthAnAni dR^iShTAni vividhAnIha shAstrataH . karmabhUmiriyaM bhUmiryatra tiShThanti jantavaH .. 14\-18\-34 (92888) tataH shubhAshubhaM kR^itvA labhante sarvadehinaH . ihaivochchAvachAnbhogAnprApnuvanti svakarmabhiH .. 14\-18\-35 (92889) ihaivAshubhakarmANaH karmabhirnirayaM gatAH . avAggatiriyaM kaShTA yatra pachyanti mAnavAH . tasmAtsudurlabho mokSho rakShyashchAtmA tato bhR^isham .. 14\-18\-36 (92890) UrdhvaM tu jantavo gatvA yeShu sthAneShvavasthitAH . kIrtyamAnAni tAnIha tattvataH saMnibodha me .. 14\-18\-37 (92891) tachChrutvA naiShThikIM buddhiM buddhyethAH karmanishchayam . tArArUpANi sarvANi yatraitachchandramaNDalam .. 14\-18\-38 (92892) yatra vibhrAjate loke svabhAsA sUryamaNDalam . sthAnAnyetAni jAnIhi janAnAM puNyakarmaNAm .. 14\-18\-39 (92893) karmakShayAchcha te sarve chyavante vai punaH punaH . tatrApi cha visheShosti divi nIchochchamadhyamaH .. 14\-18\-40 (92894) na cha tatrApi saMtoSho dR^iShTvA dIptatarAM shriyam . ityetA gatayaH sarvAH pR^ithakte samudIritAH .. 14\-18\-41 (92895) upapattiM tu vakShyAmi garbhasyAhamataH param . tathAvattAM nigadataH shR^iNuShvAvahito dvija .. .. 14\-18\-42 (92896) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi aShTAdasho.adhyAyaH .. 18 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-18\-10 duShTAnnaM viShamAnnaM vite ka.Ta.pAThaH .. 7\-18\-12 apakvAshaM gate kAle svayaM doShaprakopanamiti ka.Tha.tha.pAThaH .. 7\-18\-19 garbhasa~NkramaNe garbhasthadehapraveshe .. 7\-18\-21 shleShmA prakupita iti ka.tha.pAThaH .. 7\-18\-24 snotobhirindriyaiH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 019 .. shrIH .. 14\.19\. adhyAyaH 19 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brAhmaNena kR^iShNaMprati jIvasya garbhapraveshAdipratipAdakakAshyapasiddhasaMvAdAnuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . shubhAnAmashubhAnAM cha neha nAshosti karmaNAm . prApyaprApyAnupachyante kShetrekShetre tathAtathA .. 14\-19\-1 (92897) yathA prasUyamAnastu phalI dadyAtphalaM bahu . tathA syAdvipulaM puNyaM shuddhena manasA kR^itam .. 14\-19\-2 (92898) pApaM chApi tathaiva syAtpApena manasA kR^itam . purodhAya mano hIha karmaNyAtmA pravartate .. 14\-19\-3 (92899) yathA karmasamAviShTaH kAmamanyusamAvR^itaH . naro garbhaM pravishati tatrApi shR^iNu chottaram .. 14\-19\-4 (92900) shukraM shoNitasaMsR^iShTaM striyA garbhAshayaM gatam . kShetraM karmajamApnoti shubhaM vA yadi vA.ashubham .. 14\-19\-5 (92901) saukShmyAdavyaktayAvAchcha na cha kvachana sajjati . samprApya brAhmaNaH kAyaM tasmAttadbrahma shAshvatam .. 14\-19\-6 (92902) tadbIjaM sarvabhUtAnAM tena jIvanti jantavaH .. 14\-19\-7 (92903) sa jIvaH sarvabhUtAnAM garbhamAvishya bhAgashaH . dadhAti chetanA sadyaH prANasthAneShvavasthitaH . tataH spandayate.a~NgAni sa garbhashchetanAnvitaH .. 14\-19\-8 (92904) yathA lohasya viShyando niShikto bimbavigraham . upaiti tadvajjAnIhi garbhe jIvapraveshanam .. 14\-19\-9 (92905) lohapiNDaM yathA vahniH pravishya hyatitApayet . tathA tvamapi jAnIhi garbhe jIvopapAdanam. 14\-19\-10 (92906) yathA cha dIpaH sharaNaM dIpyamAnaH prakAshayet . evameva sharIrANi prakAshayati chetanaH .. 14\-19\-11 (92907) yadyachcha kurute karma shubhaM vA yadi vA.ashubham . pUrvadehakR^itaM sarvamavashyamupabhujyate .. 14\-19\-12 (92908) tatastu kShIyate chaiva punashchAnyatprachIyate . yAvattu mokShayogasthaM dharmaM naivAvabudhyate .. 14\-19\-13 (92909) tatte dharmaM pravakShyAmi sukhI bhavati yena vai . AvartamAno jAtIShu yathA.anyonyAsu sattama .. 14\-19\-14 (92910) dAnaM vrataM brahmacharyaM yathoktavratadhAraNam . damaH prashAntatA chaiva bhUtAnAM chAnukampanam .. 14\-19\-15 (92911) saMyamashchAnR^ishaMsya cha parasvAdAnavarjanam . vyalIkAnAmakaraNaM bhUtAnA manasA bhuvi .. 14\-19\-16 (92912) mAtApitroshcha shushrUShA devatAtitipUjanam . gurupUjA ghR^iNA shauchaM nityamindrayasaMyamaH .. 14\-19\-17 (92913) pravartanaM shubhAnAM cha tatsatAM vratamuchyate . tato dharmaH prabhavati yaH prajAH pAti shAshvatIH .. 14\-19\-18 (92914) `sadbhirAcharito dharmaH sadAchAre pratiShThitaH . ubhayArtho bhavatyeva svargArtho mokShatastathA ..'.. 14\-19\-19 (92915) evaM satsu sadA pashyettatraChApyeShA dhruvA sthitiH . AchAro dharmamAchaShTe yasminsanto vyavasthitAH .. 14\-19\-20 (92916) teShu tatkarma nikShiptaM yaH sa dharmaH sanAtanaH . yastaM samabhipadyeta na sa durgatimApnuyAt .. 14\-19\-21 (92917) ato niyamyate lokaH prachyavandharmavartmasu . yashcha yogI cha muktashcha sa aitebhyo vishiShyate .. 14\-19\-22 (92918) vartamAnasya dharmeNa puruShasya yathA tathA . saMsAratAraNaM hyasya kAlena mahatA bhavet .. 14\-19\-23 (92919) evaM pUrvakR^itaM karma sarvo jantuH prapadyate . sarvaM tatkAraNaM yena nikR^ito.apyamihAgataH .. 14\-19\-24 (92920) sharIragrahaNaM chAsya kena pUrvaM prakalpitam . ityevaM saMshaye loke tachcha vakShyAmyataH param .. 14\-19\-25 (92921) sharIramAtmanaH kR^itvA sarvalokapitAmahaH . trailokyamasR^ijadbrahmA kR^itsnaM sthAvaraja~Ngamam .. 14\-19\-26 (92922) tataH pradhAnamasR^ijachchetanAM tu sharIriNAm . yayA sarvamidaM vyAptaM yAM loke paramAM viduH .. 14\-19\-27 (92923) idaM tatkSharamityuktaM paraM tvamR^itamakSharam . trayANAM mithunaM sarvamekaikasya pR^ithakpR^ithak .. 14\-19\-28 (92924) asR^ijatsarvabhUtAni pUrvadR^iShTaH prajApatiH . sthAvarANi cha bhUtAni ityeShA paurvikI shrutiH .. 14\-19\-29 (92925) tasya kAlaparImANamakarotsa pitAmahaH . bhUteShu parivR^ittiM cha panarAvR^ittimeva cha .. 14\-19\-30 (92926) yathA tu kashchinmedhAvI dR^iShTAtmA pUrvajanmani . yatpravakShyAmi tatsarvaM yathAvadupapadyate .. 14\-19\-31 (92927) sukhaduHkhe yathA samyaganitye yaH prapashyati . kAyaM chAmedhyasaMsthAnaM vinAshaM karmasaMhitam .. 14\-19\-32 (92928) yachcha ki~nchitsukhaM tachcha duHkhaM dR^iShTamiti smaran . saMsArasAgaraM ghoraM tariShyati sudustaram .. 14\-19\-33 (92929) janImaraNarogaishcha samAviShTaH pradhAnavit . chetanAvtasu chaitanyaM samaM bhUteShu pashyati .. 14\-19\-34 (92930) nirvidyate tataH kashchinmArgamANaH paraM padam . tasyopadeshaM vakShyAmi yAthAtathyena sattama .. 14\-19\-35 (92931) shAshvatasyAvyayasyAth yadasya j~nAnamuttamam . prochyamAnaM mayA vipra nibodhadamasheShataH .. .. 14\-19\-36 (92932) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekoviMsho.adhyAyaH .. 19 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-19\-2 phalI vR^ikShaH . 7\-19\-8 tathApi tejasA samyakprANasthAne iti tha. pAThaH .. 7\-19\-9 yathA svarNadravaH svalpoti kR^itsnAM tAmrapratimAM svarNamayImiva karotyevaM garbhe jIvapraveshanaM . sharIre sUkShmasyApi chaitanyasya vyAptirityAdyasya parihAraH .. 7\-19\-28 kSharaM jaDam .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 020 .. shrIH .. 14\.20\. adhyAyaH 20 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenArjunaMprati mokShasAdhanAdipratipAdakasiddhakAshyapasaMvAdarUpAnugItopadeshaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . yaH syAdekAnta AsInastUShNIM ki~nchidachintayan . pUrvaMpUrvaM parityajya sa nirArambhako bhavet .. 14\-20\-1 (92933) sarvamitraH sarvasahaH shame rakto jitendriyaH . vyapetabhayamanyushcha kAmahA muchyate naraH .. 14\-20\-2 (92934) AtmavatsarvabhUteShu yashcharenniyataH shuchiH . `nityameva yathAnyAyaM yashcharenniyatendriyaH.' amAnI nirabhImAnaH sarvato mukta eva saH .. 14\-20\-3 (92935) jIvitaM maraNaM chobhe sukhaduHkhe tathaiva cha . lAbhAlAbhe priyadveShye yaH samaH sa cha muchyate .. 14\-20\-4 (92936) na kasyachitspR^ihayate nAvajAnAti kichana . nirdvandvo vItarAgAtmA sarvathA mukta eva saH .. 14\-20\-5 (92937) anamitrashcha nirbandhuranapatyashcha yaH kvachit . tyaktadharmArthakAmashcha nirArA~NkShI cha muchyate .. 14\-20\-6 (92938) naiva dharmI na chAdharmI pUrvopachitahA cha yaH . kShINadhAtuH prashAntAtmA nirdvaMdvaH sa vimuchyate .. 14\-20\-7 (92939) akarmA chAvikA~NkShashcha pashyejjagadashAshvatam . asvastamavashaM nityaM janmamR^ityujarAyutam .. 14\-20\-8 (92940) vairAgyabuddhiH satataM tAvaddoShavyapekShakaH . AtmabandhavinirmokShaM sa karotyachirAdiva .. 14\-20\-9 (92941) agandhamarasasparshamashabdamaparigraham . arUpamanabhij~neyaM dR^iShTvA.a.atmAnaM vimuchyate .. 14\-20\-10 (92942) pa~nchabhUtaguNairhInamamUrtimadalepakam . aguNaM guNabhoktAraM yaH pashyati sa muchyate .. 14\-20\-11 (92943) vihAya sarvasa~NkalpAnbuddhyA shArIramAnasAn . shanairnirvANamApnoti nirindhana ivAnalaH .. 14\-20\-12 (92944) sarvasaMskAranirmukto nirdvandvo niShparigrahaH . tapasA indriyagrAmaM yashcharenmukta eva saH .. 14\-20\-13 (92945) vimuktaH sarvasaMskAraistato brahmi sanAtanam . paramApnoti saMshAntamachalaM nityamakSharam .. 14\-20\-14 (92946) ataH paraM pravakShyAmi yogashAstramanuttamam . yajj~nAtvA siddhamAtmAnaM loke pashyanti yoginaH .. 14\-20\-15 (92947) tasyopadeshaM vakShyAmi yathAvattannibodha me . yairyogairbhAvayannityaM pashyatyAtmAnamAtmani .. 14\-20\-16 (92948) indriyANi tu saMhR^itya mana Atmani dhArayet . tIvraM taptvA tapaH pUrvaM mokShayogaM samAcharet .. 14\-20\-17 (92949) tapasvI nityasa~Nkalpo dambhAha~NkAravarjitaH . manIShI manasA vipraH pashyatyAtmAnamAtmani .. 14\-20\-18 (92950) sa chechChakrotyayaM sAdhuryoktumAtmAnamAtmani . tata ekAntashIlaH sa pashyatyAtmAnamAtmani .. 14\-20\-19 (92951) saMyataH satataM yukta AtmavAnvijitendriyaH . yathA ya AtmanA.a.atmAnaM samprayuktaH prapashyati .. 14\-20\-20 (92952) yathAhi puruShaH svapne dR^iShTvA pashyatyasAviti . tathArUpamivAtmAnaM sAdhuyuktaH prapashyati .. 14\-20\-21 (92953) iShIkAM cha yathA mu~njAtkashchinniShkR^iShya darshayet . yogI niShkR^iShya chAtmAnaM tathA pashyati dehataH .. 14\-20\-22 (92954) mu~njaM sharIramityAhuriShIkAmAtmani shritAm . etannidarshanaM proktaM yogavidbhiranuttamam .. 14\-20\-23 (92955) yadA hi yuktamAtmAnaM samyak pashyati dehabhUt . na tasyeheshvaraH kashchittrailokyasyApi yaH prabhuH .. 14\-20\-24 (92956) anyAnyAshchaiva tanavo yatheShTaM pratipadyate . vinirbhidya jarAM mR^ityuM na shochati na hR^iShyati .. 14\-20\-25 (92957) devAnAmapi devatvaM yuktaH kArayate vashI . brahma chAvyayamApnoti hitvA dehamashAshvatam .. 14\-20\-26 (92958) vinashyatsu cha lokeShu na bhayaM tasya jAyate . klishyamAneShu bhUteShu na sa klishyati kenachit .. 14\-20\-27 (92959) duHkhashokamalairghoraiH sa~NgasnehasamudbhavaiH . na vichAlyati yuktAtmA nispR^ihaH shAntamAnasaH .. 14\-20\-28 (92960) nainaM shastrANi vidhyante na mR^ityushchAsya vidyate . nAtaH sukhataraM ki~nchilloke kvachana dR^ishyate .. 14\-20\-29 (92961) samyagyuktvA sa AtmAnamAtmanyeva pratiShThite . vinivR^ittajarAduHkhaH sukhaM svapiti chApi saH .. 14\-20\-30 (92962) dehAnyatheShTamabhyeti hitvemAM mAnuShIM tanum . nirvedastu na kartavyo bhu~njAnena katha~nchana .. 14\-20\-31 (92963) samyagyukto yadAtmAnamAtmanyeva prapashyati . tadaiva na spR^ihayate sAkShAdapi shatakratoH .. 14\-20\-32 (92964) yogamekAntashIlastu yathA vindati tachChR^iNu . dR^iShTapUrvAM dishaM chintya yasminsaMnivasetpare .. 14\-20\-33 (92965) purasyAbhyantare tasya manaH sthApyaM na bAhyataH . purasyAbhyantare tiShThanyasminnAvasathe vaseta . tasminnAvasathe dhAryaM sabAdyAbhyantaraM manaH .. 14\-20\-34 (92966) prachintyAvasathe kR^itsnaM yasminkAye sa pashyati . tasminkAye manashchAsya na cha ki~nchana bAhyataH .. 14\-20\-35 (92967) sanniyamyendriyagrAmaM nirghoShaM nirjane vane . kAyamabhyantaraM kR^itsnamekAgraH parichintayet .. 14\-20\-36 (92968) intAMstAlu cha jihvAM cha galaM grIvAM tathaiva cha . hR^idayaM chintayechchApi tathA hR^idayabandhanam .. 14\-20\-37 (92969) ityuktaH sa mayA shiShyo medhAvI madhusUdana . paprachCha punarevemaM mokShadharmaM sudurvacham .. 14\-20\-38 (92970) bhuktaM bhuktamidaM koShThe kathamannaM vipachyate . kathaM rasatvaM vrajati shoNitatvaM kathaM punaH .. 14\-20\-39 (92971) tathA mAMsaM cha medashcha snAyvasthIni cha poShayet . kathametAni sarvANi sharIrANi sharIriNAm .. 14\-20\-40 (92972) vardhante vardhamAnasya vardhate cha kathaM balam . nirAsanaM niShkasanaM malAnAM cha pR^ithak pR^ithak .. 14\-20\-41 (92973) kuto vA.ayaM prashvasiti uchChvasityapi vA punaH . kaM cha deshamadhiShThAya tiShThatyAtmA.ayamAtmani .. 14\-20\-42 (92974) jIvaH kathaM vahati cha cheShTamAnaH kalevaram . kiMvarNaM kIdR^ishaM chaiva niveshayati vai manaH .. 14\-20\-43 (92975) yAthAtathyena bhagavanvaktumarhasi me.anagha . iti samparipR^iShTo.ahaM tena vipreNi mAdhava .. 14\-20\-44 (92976) pratyabravaM mahAbAho yathAshrutamariMdama . yathA svakoShThe prakShipya bhANDaM bhANDamanA bhavet .. 14\-20\-45 (92977) tathA svakAye prakShipya manodvArairanishchalaiH . AtmAnaM tatra mArgeta pramAdaM parivarjayet .. 14\-20\-46 (92978) evaM satatamudyuktaH prItAtmA nachirAdiva . AsAdayati tadbrahma yaddR^iShTvA syAtpradhAnavit .. 14\-20\-47 (92979) na tvasau chakShuShA grAhyo na cha sarvairapIndriyaiH . manasaiva pradIpena mahAnAtmA pradR^ishyate .. 14\-20\-48 (92980) sarvataH pANipAdAntaH sarvatokShishiromukhaH . sarvataH shrutimA.Nlloke sarvamAvR^itya tiShThati .. 14\-20\-49 (92981) jIvo niShkrAntamAtmAnaM sharIrAtsamprapashyati . sa tamutsR^ijya dehaM svaM pArayedbrahma kevalam .. 14\-20\-50 (92982) AtmAnamAlokayati manasA prahasanniva . tadevamAshrayaM kR^itvA mokShaM yAti tato mayi .. 14\-20\-51 (92983) idaM sarvarahasyaM te mayA proktaM dvijottama . ApR^ichChe sAdhayiShyAmi gachCha vipra yathAsukham .. 14\-20\-52 (92984) ityuktaH sa tadA kR^iShNa mayA shiShyo mahAtapAH . agachChata yathAkAmaM brAhmaNashChinnasaMshayaH .. 14\-20\-53 (92985) vAsudeva uvAcha. 14\-20\-54x (7807) ityuktvA sa tadA vAkyaM mAM pArtha dvijasattamaH . mokShadharmAshritaM samyak tatraivAntaradhIyata .. 14\-20\-54 (92986) kachchidetattvayA pArtha shrutmekAgrachetasA . tadApi hi rathasthastvaM shrutavAnetadeva hi .. 14\-20\-55 (92987) naitatpArtha suvij~neyaM vyAmishreNeti me matiH . nareNAkR^itasa~Ngena vishuddhenAntarAtmanA .. 14\-20\-56 (92988) surahasyamidaM proktaM devAnAM bharatarShabha . kachchittvidaM shrutaM pArtha manuShyeNeha karhichit .. 14\-20\-57 (92989) na hyetachChrotumarho.anyo manuShyastvAmR^ite.anagha . naitadanyeni vij~neyaM vyAmishreNAntarAtmanA .. 14\-20\-58 (92990) kriyAvadbhirhi kaunteya devalokaH samAvR^itaH . na chaitadiShTaM devAnAM martyairupari vartanam .. 14\-20\-59 (92991) parA hi sA gatiH pArtha yattadbrahma sanAtanam . yatrAmR^itatvaM prApnoti tyaktvA duHkhaM sadA sukhI .. 14\-20\-60 (92992) imaM dharmaM samAsthAya ye.api syuH pApayonayaH . striyo vaishyAstathA shUdrAste.api yAnti parAM gatim .. 14\-20\-61 (92993) kiM punarbrahmaNAH pArtha kShatriyA vA bahushrutAH . svadharmaratayo nityaM brahmalokaparAyaNaH .. 14\-20\-62 (92994) hetumachchaitaduddiShTamupAyAshchAsya sAdhane . siddhiM phalaM cha mokShashcha duHkhasya cha vinirNiyaH .. 14\-20\-63 (92995) nAtaH paraM sukhaM tvanyatkiMchitsyAdbharatarShabha . shrutavA~nshraddadhAnashcha parAkrAntashcha pANDava .. 14\-20\-64 (92996) yaH parityajyate martyo lokasAramasaravat . etairupAyaiH sa kShipraM parAM gatimavApnute .. 14\-20\-65 (92997) etAvadeva vaktavyaM nAnto bhUyosti ki~nchana . ShaNmAsAnnityayuktasya yogaH pArtha pravartate .. .. 14\-20\-66 (92998) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi viMsho.adhyAyaH .. 20 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-20\-2 sarvamitro.adrohI . sarvasahaH kShamI .. 7\-20\-6 anamitraH shatruhInaH .. 7\-20\-11 amUrtimadahetukamiti jha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 021 .. shrIH .. 14\.21\. adhyAyaH 21 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenArjunaMprati bhUtaprANAdisR^iShTyAdipratipAdakabrAhmaNadaMpatisaMvAdAnuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vAsudeva uvAcha . atrApyudAharantImamitihAsaM purAtanam . daMpatyoH pArtha saMvAdo yo.abhakavadbharatarShabha .. 14\-21\-1 (92999) brAhmaNI brAhmaNaM kaMchijj~nAnavij~nAnapAragam . dR^iShTvA vivikta AsInaM bhAryA bhartAramabravIt .. 14\-21\-2 (93000) kaM nu lokaM gamiShyAmi tvAmahaM patimAshritA . nyastakarmANamAsInaM kInAshamavichakShaNam .. 14\-21\-3 (93001) bhAryAH patikR^itA.NllokAnApnuvantIti naH shrutam . tvAmahaM patimAsAdya kAM gamiShyAmi vai gatim .. 14\-21\-4 (93002) evamuktaH sa shAntAtmA tAmuvAcha hasanniva . subhage nAbhyasUyAmi vAkyasyAsya tavAnaghe .. 14\-21\-5 (93003) grAhyaM dR^ishyaM tathA shrAvyaM yadidaM karma vidyate . etadeva vyavasyanti karma karmeti karmiNaH .. 14\-21\-6 (93004) mohameva nigachChanti karmiNo j~nAnavarjitAH . naiShkarmya na cha loke.asminmaurtamityupalabhyate .. 14\-21\-7 (93005) karmaNA manasA vAchA shubhaM vA yadi vA.ashubham . janmAdimUrtibhedAnAM karma bhUteShu vartate .. 14\-21\-8 (93006) rakShobhirvadhyamAneShu dR^ishyashrAvyeShu karmasu . AtmasthamAtmanA tena dR^iShTamAyatanaM mayA .. 14\-21\-9 (93007) yatra tadbrahma nirdvandvaM yatra somaH sahAgninA . vyavAyaM kurute nityaM dhIro bhUtAni dhArayan .. 14\-21\-10 (93008) yatri brahmAdayo yuktAstadakSharamupAsate . vidvAMsaH suvratA yatra shAntAtmAno jitendriyAH .. 14\-21\-11 (93009) ghrANena na tadAghreyaM nAsvAdyaM chaiva jihvayA . sparshanena tadaspR^ishyaM manasA tvavagamyate .. 14\-21\-12 (93010) chakShuShA na viShahyaM cha yatki~nchichChravaNAtparam . agandhamarasasparshamarUpaM shabdavarjitam . yataH pravartate tantraM yatra chaitatpratiShThitam .. 14\-21\-13 (93011) prANo.apAnaH samAnashcha vyAnashchodAna eva cha . tata eva pravarntate tadeva pravishanti cha .. 14\-21\-14 (93012) samAnavyAnayormadhye prANApAnau vicheratuH . tasminsupte pralIyete samAno vyAna eva cha .. 14\-21\-15 (93013) apanAprANayormadhye udAno vyApya tiShThati . tasmAchChayAnaM puruShaM prANApAnau na mu~nchataH .. 14\-21\-16 (93014) prANonopahate yattu tamudAnaM prachakShate . tasmAttapo vyavasyanti tadbhavaM brahmavAdinaH .. 14\-21\-17 (93015) teShAmanyonyasaktAnAM sarveShAM dehachAriNAm . agnirvaishvAnaro madhye saptadhA vihito.antarA .. 14\-21\-18 (93016) ghrANaM jihvA cha chakShushcha tvakcha shrotraM cha pa~nchamam . mano buddhishcha saptaitA jihvA vaishvAnarArchiShaH .. 14\-21\-19 (93017) ghreyaM dR^ishyaM cha peyaM cha spR^ishyaM shrAvyaM tathaiva cha . mantavyamavaboddhavyaM tAH sapta samidho matAH .. 14\-21\-20 (93018) ghrAtA bhakShayitA draShTA spraShTA shrotA cha pa~nchamaH . mantA boddhA cha sptaite bhavanti paramartvijaH .. 14\-21\-21 (93019) ghreye peye cha dR^ishye cha spR^ishye shrAvye tathaiva cha . mantavye.apyatha boddhavye subhage pashya sarvadA .. 14\-21\-22 (93020) havIMShyAgniShu hotAraH saptadhA saptasaptasu . samyakprakShipya vidvAMso janayanti svayoniShu .. 14\-21\-23 (93021) pR^ithivI vAyurAkAshamApo jyotishcha pa~nchamam . mano buddhishcha saptaitA yonirityeva shabditAH .. 14\-21\-24 (93022) havirbhUtaguNAH sarve pravishantyagniyaM mukham . antarvAsamuShitvA cha jAyante svAsu yoniShu .. 14\-21\-25 (93023) tatraiva cha nirudhyante pralaye bhUtabhAvane . tataH saMjAyate gandhastataH saMjAyate rasaH .. 14\-21\-26 (93024) tataH saMjAyate rUpaM tataH sparsho.abhijAyate . tataH saMjAyate shabdaH saMshayastatra jAyate . tataH saMjAyate niShThA janmaitatsaptadhA viduH .. 14\-21\-27 (93025) anenaiva prakAreNa pragR^ihItaM purAtanaiH . pUrNAhutibhirApUrNAste pUryante hi tejasA .. .. 14\-21\-28 (93026) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekaviMsho.adhyAyaH .. 21 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-21\-3 karma agnihotrAdikaM nyastaM chena tam . kInAshaM karkashaM mayi niranukrosham. avichakShaNaM mama ananyagatikatvamajAnantam .. 7\-21\-7 maukhyamityupalabhyate iti tha.da.pAThaH .. 7\-21\-17 tatparaM brahmavAdina iti da.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 022 .. shrIH .. 14\.22\. adhyAyaH 22 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenArjunaMprati dashendriyaguNAdipratipAdakabrAhmaNadaMpatisaMvAdAnuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . atrApyudAharantImamitihAsaM purAtanam . nibodha dashahotR^iNAM vidhAnamiha yAdR^isham .. 14\-22\-1 (93027) shrotraM tvakchakShuShI jihvA nAsikA charaNau karau . upasthaM pAyuriti vAgghotR^iNi dasha bhAmini .. 14\-22\-2 (93028) shabdasparshau rUparasau gandho vAkyaM kriyA gatiH . retomUtrapurIShANAM tyAgo dasha havIMShi cha .. 14\-22\-3 (93029) disho vAyU ravishchandraH pR^ithvyagnI viShNureva cha . indraH prajApatirmitramagnayo dasha bhAmini .. 14\-22\-4 (93030) dashendriyANi hotR^iNi havIMShi dasha bhAmini . viShayA nAma samidho hUyante tu dashAgniShu .. 14\-22\-5 (93031) chittaM sruvashcha vittaM cha pavitraM j~nAnamuttamam . suvibhaktamidaM pUrvaM jagadAsIditi shrutam .. 14\-22\-6 (93032) `tato viviktA vittAsItsA vittaM paryavekShate.' sarvamevAtra vij~neyaM chitte j~nAnamavekShatA . retaH sharIrabhR^itkAye vij~nAtA tu sharIrabhR^it .. 14\-22\-7 (93033) sharIrabhR^idgArhapatyastasmAdagniH praNIyate . manashchAhavanIyastu tasminprakShipyate haviH .. 14\-22\-8 (93034) tato vAchaspatirjaj~ne taM manaH paryavekShate . rUpaM bhavati vai vaktraM tadanudravate manaH .. 14\-22\-9 (93035) brAhmaNyuvAcha. 14\-22\-10x (7808) kasmAdvAgabhavatpUrvaM kasmAtpashchAnmano.abhavat . manasA chintitaM pUrvaM vAkyaM samabhipadyate .. 14\-22\-10 (93036) kena vij~nAnayogena matishchittaM samAsthitA . samunnItA nAdhyagachChatko vai tAM pratibAdhate .. 14\-22\-11 (93037) brAhmaNa uvAcha. 14\-22\-12x (7809) tanmanasthaH patirbhUtvA tasmAtprehannivAyati . tAM matiM manasaH prAhurmanastasmAdapekShate .. 14\-22\-12 (93038) prashnaM tu vA~NmanasayoryasmAttvamanupR^ichChasi . tasmAtte vartayiShyAmi tayoreva samAhvayam .. 14\-22\-13 (93039) ubhe vA~NmanasI gatvA bhUtAtmAnamapR^ichChatAm . AvayoH shreShThamAchakShva chChindhi nau saMshayaM vibho .. 14\-22\-14 (93040) mana ityevi bhagavAMstadA prAha sarasvatIm . ahaM vai kAmadhuktubhyamiti taM prAha vAgatha .. 14\-22\-15 (93041) brAhmaNa uvAcha. 14\-22\-16x (7810) sthAvaraM ja~NgamaM chaiva viddhyubhe manasI mama . sthAvaraM matsakAshe vai ja~NgamaM viShaye tava .. 14\-22\-16 (93042) yastu te viShaye gachChanmantro varNaH svaropi vA . tanmano ja~NgamaM nAma tasmAdasi garIyasI .. 14\-22\-17 (93043) tasmAdbhavitumarhAmi svayamabhyetya shobhane . tasmAduchChvAsamAsAdya pravakShyAmi sarasvati .. 14\-22\-18 (93044) prANApAnAvantare yadvAgvai nityaM sma tiShThati . prIyamANA mahAbhAge vinA prANAMshcha mAmapi . prajApatimupAdhAvatprasIda bhagavanniti .. 14\-22\-19 (93045) tataH prANaH prAdurabhUdvAchamApyAyayanpunaH . tasmAduchChvAsamAsAdya na vAgvadati karhichit .. 14\-22\-20 (93046) ghoShiNI jAtanirghoShA nityameva pravartate . tayorapi cha ghoShiNyA nirghorShaiva garIyasI .. 14\-22\-21 (93047) gauriva prasravatyarthAnrasamuttamashAlinI . satataM syandate hyeShA shAshvataM brahmavAdinI .. 14\-22\-22 (93048) divyAdivyaprabhAvena bhAratI gauH shuchismite . etayorantaraM pashya sUkShmayoryatamAnayoH .. 14\-22\-23 (93049) brAhmaNyuvAcha. 14\-22\-24x (7811) anutpanneShu vAkyeShu chodyamAnA sisR^ikShayA . kiMnnu pUrvaM tadA devI vyAjahAra sarasvatI .. 14\-22\-24 (93050) brAhmaNa uvAcha. 14\-22\-25x (7812) prANena ya sambhavate sharIre prANAdapAnaM pratipadyate cha . udAnabhUtA cha visR^ijya dehaM vyAnena sarvaM divamAvR^iNoti .. 14\-22\-25 (93051) tataH samAne pratitiShThatIha ityeva pUrvaM prajajalpa vAgapi . tasmAnmanaH sthAvaratvAdvishiShTaM tathA devI ja~NgamatvAdvishiShTAH .. .. 14\-22\-26 (93052) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi dvAviMsho.adhyAyaH .. 22 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-22\-22 mAsamuttamashAlinIti ka.Ta.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 023 .. shrIH .. 14\.23\. adhyAyaH 23 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenArjunaMprati pR^ithagghrANAdIndriyaguNapratipAdanapUrvakaM teShAM manasA saha vivAdapratipAdakabrAhmaNadaMpatisaMvAdAnuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . atrApyudAharantImamitihAsaM purAtanam . subhage saptahotR^INAM vidhAnamiha yAdR^isham .. 14\-23\-1 (93053) ghrANashchakShushcha jihvA cha tvak shrotraM chaiva pa~nchamam . mano buddhishcha saptaite hotAraH pR^ithagAshritAH .. 14\-23\-2 (93054) sUkShmAkAshe samaM prApte na pashyantItaretaram . etadvai saptahotR^itvaM svabhAvAdviddhi shobhane .. 14\-23\-3 (93055) brAhmaNyuvAcha. 14\-23\-4x (7813) sUkShme tu kAshe samprApte kathaM nAnyonyadarshinaH . kathaM svabhAvAdbhagavannetadAchakShva me prabho .. 14\-23\-4 (93056) brAhmaNa uvAcha. 14\-23\-5x (7814) guNaj~nAneShu vij~nAnaM guNaj~nAnAmabhij~natA . parasparaM guNAnete nAbhijAnanti karhichit .. 14\-23\-5 (93057) jihvA chakShustathA shrotraM tva~Nmano buddhireva cha . na gandhAnadhigachChanti ghrANastAnadhigachChati .. 14\-23\-6 (93058) ghrANaM chakShustathA kShotraM tva~Nmano buddhireva cha . na rasAnadhigachChanti jihvA tAnadhigachChati .. 14\-23\-7 (93059) ghrANaM jihvA tathA shrotraM tva~Nmano buddhireva cha . na rUpANyadhigachChanti chakShustAnyadhigachChati .. 14\-23\-8 (93060) ghrANaM jihvA tatashchakShuH shrotraM buddhirmanastathA . na sparshAnadhigachChanti tvakcha tAnadhigachChati .. 14\-23\-9 (93061) ghrANaM jihvA cha chakShushcha tva~Nmano buddhireva cha . na shabdAnadhigachChanti shrotraM tAnadhigachChati .. 14\-23\-10 (93062) ghrANaM jihvA cha chakShushcha tvak shrotraM buddhireva cha . sa~NkalpAnnAdhigachChanti manastAnadhigachChati .. 14\-23\-11 (93063) ghrANaM jihvA cha chakShushcha tvak shrotraM mana eva cha . na niShThAmadhigachChanti buddhistAmadhigachChati .. 14\-23\-12 (93064) atrApyudAharantImamitihAsaM purAtanam . indriyANAM cha saMvAdaM manasashchaiva bhAmini .. 14\-23\-13 (93065) mana uvAcha. 14\-23\-14x (7815) nAghrAti mAmR^ite ghrANaM rasaM jihvA na vetti cha . rUpaM chakShurna gR^ihNAti tvak sparsaM nAvabudhyate .. 14\-23\-14 (93066) na shrotraM budhyate shabdaM mayA hInaM katha~nchana . pravaraM sarvabUtAnAmahamasmi sanAtanam .. 14\-23\-15 (93067) agArANIva shUnyAni shAntArchiSha ivAgnayaH . indriyANi na bhAsante mayA hInAni nityashaH .. 14\-23\-16 (93068) kAShThAnIvArdrashuShkANi yatamAnairapIndriyaiH . guNArthAnnAdhigachChanti mAmR^ite sarvajantavaH .. 14\-23\-17 (93069) indriyANyUchuH. 14\-23\-18x (7816) evametadbhavetsatyaM yathaitanmanyate bhavAn . R^ite.asmAnasmadarthAMstvaM bhogAnbhu~Nkte bhavAnyadi .. 14\-23\-18 (93070) yadyasmAsu pralIneShu tapraNaM prANadhAraNam . bhogAnbhu~Nkte bhavAnsatyaM yathaitanmanyate tathA .. 14\-23\-19 (93071) athavA.asmAsu lIneShu tiShThatsu viShayeShu cha . yadi sa~NkalpamAtreNa bhu~Nkte bhogAnyathArthavat .. 14\-23\-20 (93072) atha chenmanyase siddhimasmadartheShu nityadA . ghrANena rUpamAdatsva rasamAdatsva chakShuShA .. 14\-23\-21 (93073) shrotreNa gandhAnAdatsva sparshAnAdatsva jihvayA . tvachA cha shabdamAdatsva buddhyA sparshamathApi cha .. 14\-23\-22 (93074) balavanto hyaniyamA niyamA durbalIyasAm . bhogAnapUrvAnAdatsva nochChiShTaM bhoktumarhati .. 14\-23\-23 (93075) yathA hi shiShyaH shAstAraM shrutyarthamabhidhAvati . tataH shrutamupAdAya shrutArthamupatiShThati .. 14\-23\-24 (93076) viShayAnevamasmAbhirdarshitAnabhimanyase . anubhUtAnatItAMshcha svapne jAgaraNe tathA .. 14\-23\-25 (93077) vaimanasyaM gatAnAM cha jantUnAmalpachetasAm . asmadarthe kR^ite dR^ishyate prANadhAraNam .. 14\-23\-26 (93078) bahUnapi hi sa~NkalpAnmatvA svapnAnupAsya cha . bubhukShayA pIDyamAno viShayAnena dhAvati .. 14\-23\-27 (93079) agAramadvAramiva pravishya sa~NkalpabhogAnviShayAnavindan . prANakShaye shAntimupaiti nityaM dArukShaye.agnirjvalito yathaiva .. 14\-23\-28 (93080) kAmaM tu naShTeShu guNeShu sa~NgaH kAmaM cha nAnyonyaguNopalabdhiH . asmAnvinA nAsti tapopalabdhi\- stAmapyR^ite tvAM na bhajetpraharShaH .. .. 14\-23\-29 (93081) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi trayoviMsho.adhyAyaH .. 23 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 024 .. shrIH .. 14\.24\. adhyAyaH 24 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenArjunaMprati prANApAnAdInAM svasvashraiShThyaprakArakavivAdAdipratipAdakabrAhmaNadaMpatisaMvAdAnuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . atrApyudAharantImamitihAsaM purAtanam . subhage pa~nchahotR^INAM vidhAnamiha yAdR^isham .. 14\-24\-1 (93082) prANApAnavudAnashcha samAno vyAna eva cha . pa~nchahotR^IMstathaitAnvai paraM bhAvaM vidurbudhAH .. 14\-24\-2 (93083) brAhmaNyuvAcha. 14\-24\-3x (7817) svabAvAtsaptahotAra iti me pUrvikA matiH . yathA vai pa~ncha hotAraH paro bhAvastaduchyatAm .. 14\-24\-3 (93084) brAhmaNa uvAcha. 14\-24\-4x (7818) prANena sambhR^ito vAyurapAno jAyate tataH . apAne sambhR^ito vAyustato vyAnaH pravartate .. 14\-24\-4 (93085) vyAnena sambhR^ito vAyustatodAnaH pravartate . udAne sambhR^ito vAyuH samAno nAma jAyate .. 14\-24\-5 (93086) te.apR^ichChanta puro gatvA pUrvajAtaM pitAmaham . yo naH shreShThastamAchakShva sa naH shreShTho bhaviShyati .. 14\-24\-6 (93087) brahmovAcha. 14\-24\-7x (7819) yasminpralIne pralayaM vrajanti sarve prANAH prANabhR^itAM sharIre . yasminpravR^itte cha punashcharanti sa vai shreShTho gachChata yatra kAmaH .. 14\-24\-7 (93088) prANa uvAcha. 14\-24\-8x (7820) mayi pralIne pralayaM vrajanti sarve prANAH prANabhR^itAM sharIre . mayi pravR^itte cha punashcharanti shreShTho hyahaM pashyata mAM pralInam .. 14\-24\-8 (93089) brAhmaNa uvAcha. 14\-24\-9x (7821) prAmaH prAlIyata tataH punashcha prachachAra ha . samAnashchApyudAnashcha vacho brUtAM punaH shubhe .. 14\-24\-9 (93090) na tvaM sarvamidaM vyApya tiShThasIha yathA vayam . na tvaM shreShTho hi naH prANa apAno hi vashe tava . prachachAra punaH prANastato.apAno.abhyabhAShata .. 14\-24\-10 (93091) upAna uvAcha. 14\-24\-11x (7822) mayi pralIne pralayaM vrajanti sarve prANAH prANabhR^itAM sharIre mayi pravR^itte cha punashcharanti shreShTho hyahaM pashyata mAM pralInam .. 14\-24\-11 (93092) brAhmaNa uvAcha. 14\-24\-12x (7823) vyAnashcha tamudAnashchi bhAShamANamathochatuH . apAna na tvaM shreShThosi prANo hi vashagastava .. 14\-24\-12 (93093) apAnaH prachachArAtha vyAnastaM punarabravIt . shreShTho.ahamasmi sarveShAM shrUyatAM yena hetunA .. 14\-24\-13 (93094) mayi pralIne pralayaM vrajanti sarve prANAH prANabhR^itAM sharIre . mayi pravR^itte cha punashcharanti shreShTho hyahaM pashyata mAM pralInam .. 14\-24\-14 (93095) brAhmaNa uvAcha. 14\-24\-15x (7824) prAlIyata tato vyAnaH punashcha prachachAra ha . prANApAnAvudAnascha samAnashcha tamabruvan .. 14\-24\-15 (93096) na tvaM shreShThosi no vyAna samAnastu vashe tava . prachachAra punarvyAnaH samAnaH punarabravIt . shreShTho.ahamasmi sarveShAM shrUyatAM yena hetunA .. 14\-24\-16 (93097) mayi pralIne pralayaM vrajanti sarve prANAH prANabhR^itAM sharIre . mayi pravR^itte cha punashcharanti shreShTho hyahaM pashyata mAM pralInam .. 14\-24\-17 (93098) `tataH samAnaH prAlilye punashcha prachachAra ha . prANApAnAvudAnascha vyAnashchaiva tamabravIt . na tvaM samAna shreShThosi vyAna eva vashe tava ..' 14\-24\-18 (93099) samAnaH prachachArAtha udAnastamuvAcha ha . shreShTho.ahamasmi sarveShAM shrUyatAM yena hetunA .. 14\-24\-19 (93100) mayi pralIne pralayaM vrajanti sarve prANAH prANabhR^itAM sharIre . mayi pravR^itte cha punashcharanti shreShTho hyahaM pashyata mAM pralInam .. 14\-24\-20 (93101) tataH prAlIyatodAnaH punashcha prachachAra ha . prANApAnau samAnashcha vyAnashchaiva tamabruvan . udAni na tvaM shreShThosi vyAni eva vashe tava .. 14\-24\-21 (93102) brAhmaNa uvAcha. 14\-24\-22x (7825) tatastAnabravItsarvAnsmayamAnaH prajApatiH . sarve shreShThA na cha shreShThAH sarve chAnyonyakA~NkShiNaH .. 14\-24\-22 (93103) sarve svaviShaye shreShThAH sarve chAnyonyadharmiNaH . iti tAnabravItsarvAnsamavetAnprajApatiH .. 14\-24\-23 (93104) ekaH sthirashcharAshchAnye visheShAtpa~ncha vAyavaH . eka eva cha sarvAtmA bahudhA.apyupachIyate .. 14\-24\-24 (93105) parasparasya suhR^ido bhAvayantaH parasparam . svasti vrajata bhadraM vo dhArayadhvaM parasparam .. .. 14\-24\-25 (93106) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi chaturvisho.adhyAyaH .. 24 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-24\-24 bahudhApyupalIyate iti ka.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 025 .. shrIH .. 14\.25\. adhyAyaH 25 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenArjunaMprati brAhmamena brAhmaNIMpratyuktasR^iShTyAdipratipAdakanAradadevamatasaMvAdAnuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . atrApyudAharantImamitihAsaM purAtanam . nAradasya cha saMvAdamR^iSherdevamatasya cha .. 14\-25\-1 (93107) devamata uvAcha. 14\-25\-2x (7826) jantoH saMjAyamAnasya kiMnu pUrvaM pravartate . prANo.apAnaH samAno vA vyAno vodAna eva cha .. 14\-25\-2 (93108) nArada uvAcha. 14\-25\-3x (7827) yenAyaM sR^ijyate jantustato.anyaH pUrvameti tam . prANadvandvaM hi vij~neyaM tiryagUrdhvamadhashcha yat .. 14\-25\-3 (93109) devamata uvAcha. 14\-25\-4x (7828) kenAyaM sR^ijyate jantuH kashchAnyaH pUrvameti tam . prANadvandvaM cha me brUhi tiryagUrdhvamadhashcha yat .. 14\-25\-4 (93110) nArada uvAcha. 14\-25\-5x (7829) sa~NkalpAjjAyate harShaH shabdAdapi cha jAyate . rasAtsaMjAyate chApi rUpAdapi cha jAyate .. 14\-25\-5 (93111) `sparshAtsaMjAyate chApi gandhAdapi cha jAyate.' shukrAchChoNitasaMsR^iShTAtpUrvaM prANaH pravartate . prANena vikR^ite shukre tato.apAnaH pravartate .. 14\-25\-6 (93112) shukrAtsaMjAyate chApi rasAdapi cha jAyate . etadrUpamudAnasya harSho mithunamantarA .. 14\-25\-7 (93113) kAmAtsaMjAyate shukraM shukrAtsaMjAyate rajaH . samAnavyAnajanite sAmAnye shukrashoNite .. 14\-25\-8 (93114) prANApAnAvidaM dvandvamavAk chordhvaM cha gachChataH . vyAnaH samAnashchaivobhau tiryagdvandvatvamuchyate .. 14\-25\-9 (93115) agnirvai devatAH sarvA iti devasya shAsanAt . saMjAyate hi prANeShu j~nAnaM buddhisamanvitam .. 14\-25\-10 (93116) tasya dhUmastamorUpaM rajo bhasma sutejasaH . sarvaM saMjAyate tasya yatra prakShipyate haviH .. 14\-25\-11 (93117) haviH samAno vyAnashcha iti yaj~navido viduH . prANApAnAvAjyabhAgau tayormadhye hutAshanaH .. 14\-25\-12 (93118) etadrUpamudAnasya paramaM brAhmaNA viduH . nirdvandvamiti yattvetattanme nigadataH shR^iNuH .. 14\-25\-13 (93119) ahorAtramidaM dvandvaM tayormadhye hutAshanaH . etadrUpamudAnasya paramaM brAhmaNA viduH .. 14\-25\-14 (93120) `ubhe satyAnR^ite dvandvaM tayormadhye hutAshanaH . etadrUpamudAnasya paramaM brAhmaNA viduH ..' 14\-25\-15 (93121) sachchAsachchaiva taddvandvaM tayormadhye hutAshanaH . etadrUpamudAnasya paramaM brAhmaNA viduH .. 14\-25\-16 (93122) `ubhe shubhAshubhe dvandvaM tayormadhye hutAshanaH . etadrUpamudAnasya paramaM brAhmaNA viduH ..' 14\-25\-17 (93123) UrdhvaM samAno vyAnashcha vyasyate karma tena tat . dvitIyaM tu samAnena punareva vyavasyate .. 14\-25\-18 (93124) shAntyarthaM vAmadevyaM cha shAntirbrahma sanAtanam . etadrUpamudAnasya paramaM brAhmaNA viduH .. .. 14\-25\-19 (93125) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi pa~nchavisho.adhyAyaH .. 25 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-25\-18 pUrvaMsamAno vyAno.atha vyasyate tena karmakR^it iti ka.Ta.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 026 .. shrIH .. 14\.26\. adhyAyaH 26 athAnugItAparva 2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati kartR^ikarmAdipratipAdakabrAhmaNadaMpatisaMvAdAnuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . atrApyudAharantImamitihAsaM purAtanam . chAturhotravidhAnasya vidAnamiha yAdR^isham .. 14\-26\-1 (93126) tasya sarvasya vidhivadvidhAnamupadekShyate . shR^iNu me gadato bhadre rahasyamidamudbhutam .. 14\-26\-2 (93127) karaNaM karma kartA cha mokSha ityeva bhAmini . chatvAra ete hotAro yairidaM jagadAvR^itam .. 14\-26\-3 (93128) hotR^INAM sAdhanaM chaiva shR^iNu sarvamasheShataH . ghrANaM jihvA cha chakShushcha tvakcha shrotraM cha pa~nchamam . mano buddhishcha saptaite j~neyAH kAraNahetavaH .. 14\-26\-4 (93129) gandho rasashcha rUpaM cha shabdaH sparshashcha pa~nchamaH . mantavyamavaboddhavyaM saptaite karmahetavaH .. 14\-26\-5 (93130) ghrAtA bhakShayitA draShTA spraShTA shrotA cha pa~nchamaH . mantA boddhA cha saptaite vij~neyAH kartR^ihetavaH .. 14\-26\-6 (93131) svaguNAnbhakShayantyete guNavantaH shubhAshubhAn . asanto nirguNAshchaite saptaite mokShahetavaH .. 14\-26\-7 (93132) viduShAM budhyamAnAnAM svaMsvaM sthAnaM yathAvidhi . guNAste devatA bhUtvA satataM bhu~njate haviH .. 14\-26\-8 (93133) `adanhavIMShi chAnnAni mamatvena vihanyate.' AtmArthe pAchayannannaM mamatvenopahanyate .. 14\-26\-9 (93134) abhakShyabhakShaNaM chaiva madyapAnaM cha hanti tam . sa chAnnaM hanti taM chAnnaM sa hatvA hanyate punaH .. 14\-26\-10 (93135) hantA hyannamidaM vidvAnpunarjanayatIshvaraH . na chAnnAjjAyate tasminsUkShmo nAma vyatikramaH .. 14\-26\-11 (93136) manasA manyate yachcha yachcha vAchA nigadyate . shrotreNa shrUyate yachcha chakShuShA yachcha dR^ishyate .. 14\-26\-12 (93137) sparshena spR^ishyate yachcha ghrANena ghrAyate cha yat . manasyetAni saMyamya havIMShyetAni sarvashaH .. 14\-26\-13 (93138) guNavatpAvako mahyaM dIpyate.antaHsharIragaH . yogayaj~naH pravR^itto me j~nAnaM brahmamayo haviH . prANastotro.apAnashastraH sarvatyAgasudakShiNaH .. 14\-26\-14 (93139) kartA.anumantA brahmAtmA hotA.adhvaryuH kR^itastutiH R^itaM prashAstA tachChastramapavargo.asya dakShiNA .. 14\-26\-15 (93140) R^ichashchApyatra shaMsanti nArAyaNavido janAH . nArAyaNAya devAyayadavindanpashUnpurA .. 14\-26\-16 (93141) tatra sAmAni gAyanti tatra chAhurnidarshanam . devaM nArAyaNaM bhIru sarvAtmAnaM nibodha tam .. .. 14\-26\-17 (93142) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ShaDiMsho.adhyAyaH .. 26 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-26\-11 adyamannamadannahni punariti ka.pAThaH .. 7\-26\-14 dIpyate havyavAhana iti ka.Ta.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 027 .. shrIH .. 14\.27\. adhyAyaH 27 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati prajApatinA ekenaiva shabdena parabrahmopadeshe devarShyAdInAM svasvayogyatAnusAreNa nAnArthAvagamapratipAdakabrAhmaNadaMpatisaMvAdAnuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . ekaH shAstA na dvitIyosti shAstA yo hR^ichChayastamahamanu bravImi . tenaiva yuktaH pravaNAdivodakaM yathA niyuktosmi tathA vahAmi .. 14\-27\-1 (93143) eko gururnAsti tato dvitIyo yo hR^ichChayastamahamanu bravImi . tenAnushiShTA guruNA sadaiva purA hatA dAnavAH sarva eva .. 14\-27\-2 (93144) eko bandhurnAsti tato dvitIyo yo hR^ichChayastamahamanu bravImi . tenAnushiShTA bAndhavA bandhumantaH saptarShayaH pArtha divi prabhAnti .. 14\-27\-3 (93145) ekaH shrotA nAsti tato dvitIyo yo hR^ichChayastamahamanu bravImi . tasmingurau guruvAsaM niruShyaTa shakro gataH sarvalokAmaratvam .. 14\-27\-4 (93146) eko dveShTA nAsti tato dvitIyo yo hR^ichChayastamahamanu bravImi . tenAnushiShTA guruNA sadaiva loke dviShTAH pannagAH sarva eva .. 14\-27\-5 (93147) atrApyudAharantImamitihAsaM purAtanam . prajApatau pannagAnAM devarShINAM cha saMvidam .. 14\-27\-6 (93148) devarShayashcha nAgAshchApyasurAshcha prajApatim . paryapR^ichChannupAsInaM shreyoH naH prochyatAmiti .. 14\-27\-7 (93149) teShAM provAcha bhagavA~nshreyaH samanupR^ichChatAm . omityekAkSharaM brahma te shrutvA prAdravandishaH .. 14\-27\-8 (93150) teShAM pradravamANAnAmupadeshaM cha shR^iNvatAm . sarpANAM daMshane bhAvaH pravR^ittaH pUrvame tu .. 14\-27\-9 (93151) asurANAM pravR^ittastu daMbhabhAvaH svabhAvajaH . dAnaM devA vyavasitA damameva maharShayaH .. 14\-27\-10 (93152) ekaM shAstAramAsAdya shabdenaikena saMskR^itAH . nAnAvyavasitAH sarve sarpadevarShidAnavAH .. 14\-27\-11 (93153) shR^iNotyayaM prochyamAnaM gR^ihNAti cha yathAtatham . pR^ichChatastadato bhUyo gururanyo na vidyate .. 14\-27\-12 (93154) tasya chAnumate karma tataH pashchAtpravartate . gururbandhushcha shAstA cha dveShTA cha hR^idi saMshritAH .. 14\-27\-13 (93155) pApena vichara.Nlloke pApachArI bhavatyayam . shubhena vichara.Nlloke shubhachArI bhavatyuta .. 14\-27\-14 (93156) kAmachArI tu kAmena ya handriyasukhe rataH . brahmachArI sadaivaiSha ya indriyajaye rataH .. 14\-27\-15 (93157) apetavratakarmA tu kevalaM brahmaNi sthitaH . brahmabhUtashchara.Nlloke brahmachArI bhavatyayam .. 14\-27\-16 (93158) brahmaiva samidhastasya brahmAgnirbrahmasaMstaraH . Apo brahma gururbrahma sa brahmaNi samAhitaH .. 14\-27\-17 (93159) etadevedR^ishaM sUkShmaM brahmacharyaM vidurbudhAH . viditvA chAnvapadyanta kShetraj~nenAnudarshitAH .. .. 14\-27\-18 (93160) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi saptaviMsho.adhyAyaH .. 27 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-27\-1 ekaH shAstA na dvitIyosti kashchidyathA niyukto.asmi tathA charAmi . hR^idyeSha tiShThanpuruShaH shAsti shAstA tenAnuyuktaH pravaNAdivodakamiti ka.Ta.da.pAThaH .. 7\-27\-7 devAshcha R^iShayashcheti dvandvaH .. 7\-27\-8 prAdravanpratipedire . disho bahUnmArgAn .. 7\-27\-13 gururboddhA cha shrotA cha dveShTA cha hR^idi niHsR^ita iti jha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 028 .. shrIH .. 14\.28\. adhyAyaH 28 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNane yudhiShThiraMprati vidyAbrahmaNoraraNyatvarUpaNaparabrAhmaNadaMpatisaMvAdAnuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . saMkalpadaMshamashakaM shokaharShahimAtapam . mohAndhakAratimiraM lobhavyAdhisarIsR^ipam .. 14\-28\-1 (93161) viShayaikAtyayAdhvAnaM kAmakrodhakirAtakam . tadatItya mahAdurgaM praviShTosmi mahadvanam .. 14\-28\-2 (93162) brAhmaNyuvAcha. 14\-28\-3x (7830) kva tadvanaM mahAprAj~na ke vR^ikShAH saritashcha kAH . kiyantaH parvatAshchaiva kiyatyadhyani tadvanam .. 14\-28\-3 (93163) brAhmaNa uvAcha. 14\-28\-4x (7831) naitadasti pR^ithagbhAvaH ki~nchinadyattataH sukham . naitadastyapR^ithagbhAvaH ki~nchidduHkhataraM tataH .. 14\-28\-4 (93164) tasmAddhrasvataraM nAsti na tatosti mahattaram . nAsti tasmAdduHkhataraM nAstyanyattatsamaM sukham .. 14\-28\-5 (93165) na tatrAvishyi shochanti na prahR^iShyanti cha dvijAH . na cha bibhyati kebhyashchinnaibhyo bibhyati kechana .. 14\-28\-6 (93166) tasminvane sapta mahAdrumAshcha phalAni saptAtithayashcha sapta . saptAshramAH sapta samAdhayashcha dIkShAshcha saptaitadaraNyarUpam .. 14\-28\-7 (93167) pa~nchavarNAni divyAni puShpANi cha phalAni cha . sR^ijantaH pAdapAstatra vyApya tiShThanti tadvanm .. 14\-28\-8 (93168) suvarNAni dvivarNAni puShpANi cha phalAni cha . sR^ijantaH pAdapAstatra vyApya tiShThanti tadvanam .. 14\-28\-9 (93169) `sha~NkarANi trivarNAni puShpANi cha phalAni cha . sR^ijantaH pAdapAstatra vyApya tiShThanti tadvanam' 14\-28\-10 (93170) surabhINi dvivarNAni puShpANi cha phalAni cha . sR^ijantaH pAdapAstatra vyApya tiShThanti tadvanam .. 14\-28\-11 (93171) surabhINyekavarNAni puShpANi cha phalAni cha . sR^ijantaH pAdapAstatra vyApya tiShThanti tadvanam .. 14\-28\-12 (93172) bahUnyavyaktavarNAni puShpANi cha phalAni cha . visR^ijantau mahAvR^ikShau tadvanaM vyApya tiShThataH .. 14\-28\-13 (93173) eko vahniH sumanA brAhmaNotra pa~nchendriyANi samidhashchAtra santi . tebhyo vR^ikShAHka sapta phalanti dIkShA guNAH phalAnyatithayaH phalAshAH .. 14\-28\-14 (93174) AtithyaM pratigR^ihNanti tatra sapta maharShayaH . architeShu pralIneShu teShvanyadrochate vanam .. 14\-28\-15 (93175) praj~nAvR^ikShaM mokShaphalaM shAntichChAyAsamanvitam . j~nAnAshrayaM tR^iptitoyamantaHkShetraj~nabhAskaram .. 14\-28\-16 (93176) ye.adhigachChanti tatsantasteShAM nAsti punarbhavaH . UrdhvaM chAdhashcha tiryakcha tasya nAnto.adhigamyate .. 14\-28\-17 (93177) sapta striyastatra charanti satyA\- stvavA~NmukhA bhAnumatyo janitryaH . UrdhvaM rasAnAdadate prajAbhyaH sarvAnyathA nityamanityatA cha .. 14\-28\-18 (93178) tatraiva pratitiShThanti punastatrodayanti cha . sapta saptarShayaH siddhA vasiShThapramukhaiH saha .. 14\-28\-19 (93179) yasho varcho bhagashchaiva vijayaH siddhatejasaH . etamevAnuvartante sapta jyotIMShi bhAskaram .. 14\-28\-20 (93180) R^iShayaH parvatAshchaiva santi tatra samAsataH . nadyashcha parito vAri vahantyo brahmisambhavam .. 14\-28\-21 (93181) nadInAM sa~Ngamashchaiva vaitAne samupahare . svAtmatR^iptA yato yAnti sAkShAdeva pitAmaham .. 14\-28\-22 (93182) kR^ishAshAH suvratAH shAntAstapasA dagdhakilbiShAH . AtmanyAtmAnamAveshya brAhmaNAstamupAsate .. 14\-28\-23 (93183) shamimapyatra shaMsanti vidyAraNyavido janAH . tadaraNyamabhipretya yathAtatvamajAyata .. 14\-28\-24 (93184) etadevedR^ishaM puNyamaraNyaM brAhmaNA viduH . viditvA chAnutiShThanti kShetraj~nenAnudarshinA .. .. 14\-28\-25 (93185) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi aShTAviMsho.adhyAyaH .. 28 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-28\-7 saptarShayaH sapta tathendhanAni iti ka.tha.pAThaH .. 7\-28\-9 chaturvarNAni divyAnIti ka.tha.pAThaH .. 7\-28\-13 sR^ijantaH pAdapAstatra vyApya tiShThanti tadvanamiti ka.Ta.tha.pAThaH .. 7\-28\-19 tatropayanti cheti jha.pAThaH . techa saptarShayaH siddhA iti ka.tha.pAThaH .. 7\-28\-20 bhagashchojo vijayaH siddhitejasI iti ka.tha.pAThaH .. 7\-28\-24 R^ichamapyatra pashyanti vidyAraNyeti ka.tha.pAThaH .. 7\-28\-25 viditvA nAnupashyanti kShetraj~nA nAnudarshanamiti ka.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 029 .. shrIH .. 14\.29\. adhyAyaH 29 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenArjunaMprati yAgIyahiMsAyA adharmyatvAbhAvapratipAdakAdhvaryuyatisaMvAdAnuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . gandhAnna jighrAmi rAsAnna vedmi rUpaM na pashyAmi na cha spR^ishAmi . na chApi shabdAnvividhA~nshR^iNomi na chApi sa~Nkalpamupaimi ka~nchit .. 14\-29\-1 (93186) arthAniShTAnkAmayate svabhAvaH sarvAndveShyAnpradviShate svabhAvaH . kAmadveShAnudbhavataH svabhAvA\- tprANApAnau jantudehAnniveshya .. 14\-29\-2 (93187) tebhyashchAnyAMsteShu nityAMshcha bhAvA\- nbhUtAtmAnaM akShaye.ahaM sharIre . tasmiMstiShThannAsmi saktaH kathaMchi\- tkAmakrodhAbhyAM jarayA mR^ityunA cha .. 14\-29\-3 (93188) akAmayAnasya cha sarvakAmA\- navidviShANasya cha sarvadoShAn . na me svabhAveShu bhavanti lepA\- stoyasya bindoriva puShkareShu .. 14\-29\-4 (93189) nityasya chaitasya bhavanti nityA nirIkShyamANasya bahUnsvabhAvAn . na sajjate karmasu bhogajAlaM divIva sUryasya mayUkhajAlam .. 14\-29\-5 (93190) atrApyudAharantImamitihAsaM purAtanam . adhvaryuyatisaMvAdaM taM nibodha yashasvini .. 14\-29\-6 (93191) prokShyamANaM pashuM dR^iShTvA yaj~nakarmaNyathAbravIt . yatiradhvaryumAsIno hiMsoyamiti kutsayan .. 14\-29\-7 (93192) tamadhvaryuH pratyuvAcha nAyaM ChAgo vinashyati . shreyasA yokShyate janturyaj~nAchChrutiriyaM tathA .. 14\-29\-8 (93193) yo hyasya pArthivo bhAgaH pR^ithivIM sa gamiShyati . yadasya vArijaM ki~nchidapastatsampravekShyati .. 14\-29\-9 (93194) sUryaM chakShurdishaH shrotre prANo.asya divameva cha . Agame vartamAnasya name doShosti kashchana .. 14\-29\-10 (93195) yatiruvAcha. 14\-29\-11x (7832) prANairviyoge chChAgasya yadi shreyaH prapashyasi . ChAgArthe vartate yaj~no bhavataH kiM prayojanam .. 14\-29\-11 (93196) anu tvAM manyate mAtA anu tvAM manyate pitA . mantravij~nAnamunnIya parivarte visheShataH .. 14\-29\-12 (93197) evamevAnumanyeraMstAnbhavAndraShTumarhati . teShAmanumatiM shrutvA shakyA kartuM vichAraNA .. 14\-29\-13 (93198) adhvaryuruvAcha. 14\-29\-14x (7833) prANA apyasya chChAgasya prApitAste svayoniShu . sharIraM kevalaM shiShTaM nishcheShTamiti me matiH .. 14\-29\-14 (93199) indhanasya tu tulyena sharIreNi vichetasA . hiMsA hi yaShTukAmAnAmindhanaM pashusaMj~nitam .. 14\-29\-15 (93200) ahiMsA sarvadharmANAmiti vR^iddhAnushAsanam . yadahiMsraM bhavetkarma tatkAryamiti vidmahe .. 14\-29\-16 (93201) ahiMseti pratij~neyaM yadi vakShyAmyataH param . shakyaM bahuvidhaM vaktuM bhavatA kAryadUShaNam .. 14\-29\-17 (93202) ahiMsA sarvabhUtAnAM nityamasmAsu rochate . pratyakShataH sAdhayAmo na parokShamupAsmahe .. 14\-29\-18 (93203) adhvaryaruvAcha. 14\-29\-19x (7834) bhUmergandhaguNAnbhu~NkShva pibasyApomayAnrasAn . jyotiShAM pashyate rUpaM spR^ishasyanilajAnguNAn .. 14\-29\-19 (93204) shR^iNoShyAkAshajA~nshabdAnmanasA manyase matim . sarvANyetAni bhUtAni prANA iti cha manyase .. 14\-29\-20 (93205) prANAdAne nivR^ittosi hiMsAyAM vartate bhavAn . nAsti cheShTA vinA hiMsAM kiM vA tvaM manyase dvija .. 14\-29\-21 (93206) yatiruvAcha. 14\-29\-22x (7835) akSharaM cha kSharaM chaiva dvaidhIbhAvo.ayamAtmanaH . akSharaM tatra sadbhAvaH svabhAvaH kShara uchyate .. 14\-29\-22 (93207) prANo jihvA manaH sattvaM sadbhAvo rajasA saha . bhAvairetairvimuktasya nirdvandvasya nirAshiShaH .. 14\-29\-23 (93208) samasya sarvabhUteShu nirmamasya jitAtmanaH . samantAtparimuktasya na bhayaM vidyate kvachit .. 14\-29\-24 (93209) adhvaryuruvAcha. 14\-29\-25x (7836) sadbhireveha saMvAdaH kAryo matimatAMvara . bhavato hi mataM shrutvA pratibhAti matirmama .. 14\-29\-25 (93210) bhagavanbhagavadbuddhyA pratibuddho bravImyaham . vrataM mantrakR^itaM karturnAparAdhosti me dvija .. 14\-29\-26 (93211) brAhmaNa uvAcha. 14\-29\-27x (7837) upapattyA yatistUShNIM vartamAnastataH param . adhvaryurapi nirmohaH prachachAra mahAmakhe .. 14\-29\-27 (93212) evametAdR^ishaM mokShaM susUkShmaM brAhmaNA viduH . viditvA chAnutiShThanti kShetraj~nenArthadarshinA .. .. 14\-29\-28 (93213) iti shrImanmahAbhArate AshvamedikaparvaNi anugItAparvaNi ekonatriMsho.adhyAyaH .. 29 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-29\-2 sarvAnetAndveShTi chaiva svabhAva iti ka.Ta.pAThaH . jantudehAnihaityeti ka.Ta.pAThaH .. 7\-29\-3 nAsti shakyaH kathaMchiditi ka.Ta.tha.pAThaH .. 7\-29\-12 atra tvAM manyatAM bhrAtA pitA mAtA sakheti cha . mantrayasvainamunnIya paravantaM visheShata iti jha.da.pAThaH .. 7\-29\-19 bhUmeriti nAnupahatya bhUtAni bhogaH sambhavatIti nyAyAjjIvato.aparihAryaiva hiMsetyarthaH .. 7\-29\-21 kiM kathaM tvaM manyase.ahiMsAmiti sheShaH .. 7\-29\-26 mataM mantuM kratuM kartumiti tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 030 .. shrIH .. 14\.30\. adhyAyaH 30 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brAhmaNena svabhAryAMprati hiMsAyA akartavyatve maharShivachasAM pramANIkaraNopayogitayA parashurAmacharitrakathanArambhaH .. 1 .. rAmeNa kArtavIrye nihate tadanuyAyibhirjamadagnerhanam .. 2 .. tataH kruddhena rAmeNa triHsaptakR^itvaH sarvakShatriyahanane tatpitR^ibhI rAmasya parisAntvaprayatanam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . atrApyudAharantImamitihAsaM purAtanam . kArtavIryasya saMvAdaM samudrasya cha bhAmini .. 14\-30\-1 (93214) kArtavIryArjuno nAma rAjA bAhusahasravAn . yena sAgaraparyantA dhanuShA nirjitA mahI .. 14\-30\-2 (93215) sa kadAchitsamudrAnte vicharanbaladarpitaH . avIkirachCharashataiH samudramiti naH shrutam .. 14\-30\-3 (93216) taM samudro namaskR^itya kR^itA~njaliruvAchaha . mA mu~ncha vIra nArAchAnbrUhi kiM karavANi te .. 14\-30\-4 (93217) madAshrayANi bhUtAni tvadvisR^iShTairmaheShubhiH . vadhyante rAjashArdUla tebhyo dehyabhayaM vibho .. 14\-30\-5 (93218) arjuna uvAcha. 14\-30\-6x (7838) matsamo yadi saMgrAme sharAsanadharaH kvachit . vidyate taM samAchakShva yaH samo me mahAmR^idhe .. 14\-30\-6 (93219) samudra uvAcha. 14\-30\-7x (7839) maharShirjamadagniste yadi rAjanpurA shrutaH . tasya putrastavAtithyaM yathAvatkartumarhati .. 14\-30\-7 (93220) tataH sa rAjA prayayau krodhena mahatA vR^itaH . sa tamAshramamAgamya rAmamevAnvapadyata .. 14\-30\-8 (93221) sa rAmapratikUlAni chakAra saha bandhubhiH . AyAsaM janayAmAsa rAmasya cha mahAtmanaH .. 14\-30\-9 (93222) tatastejaH prajajvAla rAmasyAmitatejasaH . pradahanripusainyAni tadA kamalalochane .. 14\-30\-10 (93223) tataH parashumAdAya sa taM bAhusahasriNam . chinCheda sahasA rAmo bahushAkhamiva drumam .. 14\-30\-11 (93224) taM hataM patitaM dR^iShTvA sametAH sarvabAndhavAH . asInAdAya shaktIrshcha bhArgavaM paryadhAvayan .. 14\-30\-12 (93225) rAmo.api dhanurAdAya rathamAruhya satvaraH . visR^ija~nsharavarShANi vyadhamatpArthivaM balam .. 14\-30\-13 (93226) tatastu kShatriyAH kechijjamadagniM nihatya cha . vivishurgiridurgANi mR^igAH siMhArditA iva .. 14\-30\-14 (93227) teShAM svavihitaM karma tadbhayAnnAnutiShThatAm . prajA vR^iShalatAM prAptA brAhmaNAnAmadarshanAt .. 14\-30\-15 (93228) evaM te draviDA.abhIrAH puNDrAshcha shabaraiH saha . vR^iShalatvaM parigatA vyutthAnAtkShatradharmataH .. 14\-30\-16 (93229) tatashcha hatavIrAsu kShatriyAsu punaH punaH . dvijairutpAditaM kShatraM jAmadagnyo nyakR^intata .. 14\-30\-17 (93230) ekaviMshatime yAte rAmaM vAgasharIriNI . divyA provAcha madhurA sarvalokaparishrutA .. 14\-30\-18 (93231) rAmarAma nivartasva kaM guNaM tAta pashyasi . kShatrabandhUnimAnprANairviprayojya punaH punaH .. 14\-30\-19 (93232) tathaiva taM mahAtmAnamR^ichIkapramukhAstadA . pitAmahA mahAbhAga nivartasvetyathAbruvan .. 14\-30\-20 (93233) piturvadhamamR^iShyaMstu rAmaH provAcha tAnR^iShIn . nArhantIha bhavanto mAM nivArayitumityuta .. 14\-30\-21 (93234) pitara UchuH. 14\-30\-22x (7840) nArhase kShatrabandhUMstvaM nihantuM jayatAMvara . neha yuktaM tvayA hantuM brAhmaNena satA nR^ipAn .. .. 14\-30\-22 (93235) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi triMsho.adhyAyaH .. 30 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-30\-15 teShAmuparataM karmeti Ta.pAThaH .. 7\-30\-16 vyutthAnAtkShatradharmiNa iti jha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 031 .. shrIH .. 14\.31\. adhyAyaH 31 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## parashurAmaMprati tatpitR^ibhiH kShatriyavadhAnnivartanAyAlarkopAkhyAnakathanam .. 1 .. rAmeNa tachChravaNAddhiMsAto nivartya tapashcharaNam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## pitara UchuH . atrApyudAharantImamitihAsaM purAtanam . shrutvA cha tattathA kAryaM bhavatA dvijasattama .. 14\-31\-1 (93236) alarko nAma rAjarShirabhavatsumahAtapAH . dharmaj~naH satyavAdI cha mahAtmA sudR^iDhavrataH .. 14\-31\-2 (93237) sa sAgarAntAM dhanuShA vinirjitya mahImimAm . kR^itvA suduShkaraM karma manaH sUkShme samAdadhe .. 14\-31\-3 (93238) sthitasya vR^ikShamUle.atha tasya chintA babhUva ha . utsR^iya sumahadrAjyaM sUkShmaM prati mahAmate .. 14\-31\-4 (93239) alarka uvAcha. 14\-31\-5x (7841) manaso me balaM jAtaM mano jitvA dhruvo jayaH . anyatra bANAnasyAmi shatrubhiH parivAritaH .. 14\-31\-5 (93240) yadidaM chApalAtkarma sarvAnmartyAMshchikIrShati . manaH prati sutIkShNAgrAnahaM mokShyAmi sAyakAn .. 14\-31\-6 (93241) mana uvAcha. 14\-31\-7x (7842) neme bANAstariShyanti mAmalarka katha~nchana . tavaiva marma bhetsyanti bhinnamarmA mariShyasi .. 14\-31\-7 (93242) anyAnbANAnsamIkShasva yaistvaM mAM sUdayiShyasi . tatChrutvA sa vichintyAtha tato vachanamabravIt .. 14\-31\-8 (93243) AghrAya subahUngandhAMstAneva pratigR^idhyati . tasmAddhrANaM prati sharAnpratimokShyAmyahaM shitAn .. 14\-31\-9 (93244) ghrANa uvAcha. 14\-31\-10x (7843) neme bANAstariShyanti mAmalarka katha~nchana . tavaiva marma bhetsyanti bhinnamarmA mariShyasi .. 14\-31\-10 (93245) anyAnyANAnsamIkShasva yaistvaM mAM sUdayiShyasi . tachChrutvA sa vichintyAtha tato vachanamabravIt .. 14\-31\-11 (93246) iyaM svAdUnrasAnbhuktvA tAneva prati gR^idhyati . tasmAjjihvAM prati sharAnpratimokShyAmyahaM shitAn .. 14\-31\-12 (93247) jihvovAcha. 14\-31\-13x (7844) neme vANAstariShyanti mAmalarka katha~nchana . tavaiva marma bhetsyanti tato hAsyasi jIvitam .. 14\-31\-13 (93248) anyAnvANAnsamIkShasva yaistvaM mAM sUdayiShyasi . tachChrutvA sa vichintyAtha tato vachanamabravIt .. 14\-31\-14 (93249) spR^iShTvA tvagvividhAnsparshAMstAneva pratigR^idhyati . tasmAttvachaM pATayiShye vividhaiH ka~NkapatribhiH .. 14\-31\-15 (93250) tvaguvAcha. 14\-31\-16x (7845) neme bANAstariShyanti mAmalarka katha~nchana . tavaiva marma bhetsyanti bhinnamarmA mariShyasi .. 14\-31\-16 (93251) anyAnbANAnsamIkShasva yaistvaM mAM sUdayiShyasi . tachChrutvA sa vichintyAtha tato vachanamabravIt .. 14\-31\-17 (93252) shrutvA tu vividhA~nshabdAMstAneva pratigR^idhyati . tasmAchChrotraM prati sharAnprati mu~nchAmyahaM shitAn .. 14\-31\-18 (93253) shrotramuvAcha. 14\-31\-19x (7846) neme bANAstariShyanti mAmalarka katha~nchana . tavaiva marma bhetsyanti tato hAsyati jIvitam .. 14\-31\-19 (93254) anyAnbANAnsamIkShasva yaistvaM mAM sUdayiShyasi . tachChrutvA sa vichintyAtha tato vachanamabravIt .. 14\-31\-20 (93255) dR^iShTvA rUpANi bahushastAnyeva pratigR^idhyati . tasmAchchakShurhaniShyAmi nishitaiH sAyakairaham .. 14\-31\-21 (93256) chakShuruvAcha. 14\-31\-22x (7847) neme bANAstariShyanti mAmalarka katha~nchana . tavaiva marma bhetsyanti bhinnamarmA mariShyasi .. 14\-31\-22 (93257) anyAnbANAnsamIkShasva yaistvaM mAM sUdayiShyati tachChrutvA sa vichintyAtha tato vachanamabravIt .. 14\-31\-23 (93258) iyaM niShThA bahuvidhA praj~nayA tvadyavasyati . tasmAdbuddhiM prati sharAnpratimokShyAmyahaM shitAn .. 14\-31\-24 (93259) buddhiruvAcha. 14\-31\-25x (7848) neme bANAstariShyanti mAmalarka katha~nchana . tavaiva marma bhetsyanti bhinnamarmA mariShyasi . anyAnbANAnsamIkShasva yaistvaM mAM sUdayiShyasi .. 14\-31\-25 (93260) pitara UchuH. 14\-31\-26x (7849) tato.alarkastapo ghoraM tatraivAsthAya duShkaram . nAdhyagachChatparaM shaktyA bANameteShu saptasu .. 14\-31\-26 (93261) susamAhitachetAstu sa tato.achintayatprabhuH . sa vichintya chiraM kAlamalarko dvijasattama . nAdhyagachChatparaM shreyo yogAnmatimatAMvaraH .. 14\-31\-27 (93262) sa ekAgraM manaH kR^itvA nishchalo yogamAsthitaH . indriyANi jaghAnAshu bANenaikena vIryavAn .. 14\-31\-28 (93263) yogenAtmAnamAvishya siddhiM paramikAM gataH . vismitashchApi rAjarShirimAM gAthAM jagAda ha .. 14\-31\-29 (93264) aho kaShTaM yadasmAbhiH sarvaM bAhyamanuShThitam . bhogatR^iShNAsamAyuktaiH pUrvaM rAjyamupAsitam . iti pashchAnmayA j~nAtaM yogAnnAsti paraM sukham .. 14\-31\-30 (93265) iti tvamanujAnIhi rAma mA kShatriyAnvadhIH . taSho ghoramupAtiShTha tataH shreyo.abhipatsyase .. 14\-31\-31 (93266) ityuktaH pitR^ibhiH sotha tapo ghoraM samAsthitaH . jAmadagnyo mahAbhAge siddhiM cha paramAM gataH .. .. 14\-31\-32 (93267) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekatriMsho.adhyAyaH .. 31 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-31\-1 atra hiMsAyA akAryatve. 1 . . 7\-31\-5 anyatra bAhyashatrubhya iti sheShaH . shatrubhirindriyAkhyavairibhiH .. 5 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 032 .. shrIH .. 14\.32\. adhyAyaH 32 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brAhmaNena svabhAryAMprati kAmakrodhAdiparityAgapUrvakaM bhagavadavabodhasya paramapuruShArthasAdhanatAvabodhakAmbarIShagItagAthAkathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . trayo vai ripavo loke navadhA guNataH smR^itAH . harShaH staMbhotimAnashcha trayaste sAtvikA guNAH .. 14\-32\-1 (93268) shokaH krodhAbhisaMrambho rAjasAste guNAH smR^itAH . svapnastandrA cha mohashcha trayaste tAmasA guNAH .. 14\-32\-2 (93269) etAnnikR^itya dhR^itimAnbANasa~NghairatandritaH . jetuM parAnutsahate prashAntAtmA jitendriyaH .. 14\-32\-3 (93270) atra gAthAH kIrtayanti purAkalpavido janAH . ambarISheNa yA gItA rAj~nA rAjyaM prashAsatA .. 14\-32\-4 (93271) samudIrNeShu doSheShu bAdhyamAneShu sAdhuShu . jagrAha tarasA rAjyamambarISha iti shrutiH .. 14\-32\-5 (93272) sa nigR^ihyAtmano doShAnsAdhUnsamabhipUjya cha . jagAma mahatIM siddhiM gAthAshchemA jagAda ha .. 14\-32\-6 (93273) bhUyiShThaM vijitA doShA nihatAH sarvashatravaH . eko doSho variShThashcha vadhyaH sa na hato mayA .. 14\-32\-7 (93274) yatprayukto janturayaM vaitR^iShNyaM nAdhigachChati . tR^iShNArta iva nimnAni dhAvamAno na budhyate .. 14\-32\-8 (93275) akAryamapi yeneha prayuktaH sevate naraH . taM lobhamasibhistIkShNairnikR^itya sukhamedhate .. 14\-32\-9 (93276) lobhAddhi jAyate tR^iShNA tatashchintA pravartate . sa lipsamAno labhate bhUyiShThaM rAjasAnguNAn . tadavAptau tu labhate bhUyiShThaM tAmasAnguNAn .. 14\-32\-10 (93277) sa tairguNaiH saMhatadehabandhanaH . punaHpanarjAyati karma chehate . janmakShaye bhinnavikIrmadeho mR^ityuM punargachChati janmanaiva .. 14\-32\-11 (93278) tasmAdetaM samyagavekShya lobhaM nigR^ihya dhR^ityA.a.atmani rAjyamichChet . etadrAjyaM nAnyadastIha rAjya\- mAtmaiva rAjA vidito yathAvat .. 14\-32\-12 (93279) iti rAj~nA.ambarISheNa gAthA gItA yashasvinA . AdhirAjya puraskR^itya lobhamekaM nikR^intatA .. .. 14\-32\-13 (93280) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi dvAtriMsho.adhyAyaH .. 32 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-32\-1 guNataH vR^ittibhedAt .. 7\-32\-2 abhisaMrambho dveShAbhiniveshaH .. 7\-32\-3 nikR^itya chChittvA . bANasaMghaiH shamAdibhiH .. 7\-32\-11 punarjAyati cheha tatphalam . phalakShaye bhinnavidIrNadehaH punarmR^ityu gachChati chaiva janmanIti ka.tha.pAThaH .. 7\-32\-12 nAnyadastIti vidyA yaishchaiva rAjA vijito mayaika iti ka.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 033 .. shrIH .. 14\.33\. adhyAyaH 33 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brAhmaNena svabhAryAMprati mamatAvarjanasya puruShArthasAdhanatAyAM dR^iShTAntatayA brAhmaNajanakasaMvAdAnuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNi uvAcha . atrApyudAharantImamitihAsaM purAtanam . brAhmaNasya cha saMvAdaM janakasya cha bhAmini .. 14\-33\-1 (93281) brAhmaNaM janako rAjA sannaM kasmiMshchidAgasi . viShaye me na vastavyamiti shiShTyarthamabravIt .. 14\-33\-2 (93282) ityuktaH pratyuvAchAtha brAhmaNo rAjasattamam . AchakShva viShayaM rAjanyAvAMstava vashe sthitaH .. 14\-33\-3 (93283) so.anyasya viShaye rAj~no vastumichChAmyahaM vibho . vachaste kartumichChAmi yathAshAstraM mahIpate .. 14\-33\-4 (93284) ityuktastu tadA rAjA brAhmaNena yashasvinA . muhuruShNaM viniHsvasya na ki~nchitpratyabhAShata .. 14\-33\-5 (93285) tamAsInaM dhyAyamAnaM rAjAnamamitaujasam . kashmalaM sahasA.agachChadbhAnumantamiva grahaH .. 14\-33\-6 (93286) samAshvAsya tato rAjA vigate kashyame tadA . tato mUhUrtAdiva taM brAhmaNaM vAkyamabravIt .. 14\-33\-7 (93287) pitR^ipaitAmahe rAjye vashye janapade sati . viShayaM nAdhigachChAmi vichinvanpR^ithivImaham .. 14\-33\-8 (93288) nAdhyagachChaM yadA pR^ithvyAM mithilA mArgitA mayA . nAdhyagachChaM yadA tasyAM svaprajA mArgitA mayA .. 14\-33\-9 (93289) nAdhyagachChaM yadA tasyAM tadA me kashmalo.abhavat . tato me kashmalasyAnte matiH punarupasthitA .. 14\-33\-10 (93290) tadA na viShayaM manye sarvo vA viShayo mama . AtmA.api chAyaM na mama sarvA vA pR^ithivI mama .. 14\-33\-11 (93291) yathA mama tathA.anyeShAmiti manye dvijottama . uShyatAM yAvadutsAho bhujyatAM yAvadiShyate .. 14\-33\-12 (93292) brAhmaNa uvAcha. 14\-33\-13x (7850) pitR^ipaitAmahe rAjye vashye janapade sati . brUhi kAM matimAsthAya mamatvaM varjitaM tvayA .. 14\-33\-13 (93293) kAM vai buddhiM samAshritya sarvo vai viShayastava . nAvaiShi viShayaM yena sarvo vA viShayastava .. 14\-33\-14 (93294) janaka uvAcha. 14\-33\-15x (7851) antavanta ihArambhA viditAH sarvakarmasu . nAdhyagachChamahaM tasmAnmamedamiti yadbhavet .. 14\-33\-15 (93295) kasyedamiti kasya svamiti vedavachastathA . nAdhyagachChamahaM buddhyA mamedamiti yadbhavet .. 14\-33\-16 (93296) etAM buddhiM samAshritya mamatvaM varjitaM mayA . shR^iNu buddhiM cha yAM j~nAtvA sarvatra viShayo mama .. 14\-33\-17 (93297) nAhamAtmArthamichChAmi gandhAnghrANagatAnapi . tasmAnme nirjitA bhUmirvashe tiShThati nityadA .. 14\-33\-18 (93298) nAhamAtmArthamichChAmi rasAnAsye.api vartataH . Apo me nirjitAstasmAdvashe tiShThanti nityadA .. 14\-33\-19 (93299) nAhamAtmArthamichChAmi rUpaM jyotishcha chakShuShaH . tasmAnme nirjitaM jyotirvashe tiShThati nityadA .. 14\-33\-20 (93300) nAhamAtmArthamichChAmi sparshAMstvachi gatAshcha ye . tasmAnme nirjito vAyurvashe tiShThati nityadA .. 14\-33\-21 (93301) nAhamAtmArthamichChAmi shabdA~nshrotragatAnapi . AkAshaM me jitaM tasmAdvashe tiShThati nityadA .. 14\-33\-22 (93302) nAhamAtmArthamichChAmi mano nityaM manontare . mano me nirjitaM tasmAdvashe tiShThati nityadA .. 14\-33\-23 (93303) devebhyashcha pitR^ibhyashcha bhUtebhyo.atithibhiH saha . ityarthaM sarva eveti samArambhA bhavanti vai .. 14\-33\-24 (93304) tataH prahasya janakaM brAhmaNaH punarabravIt . tvajjij~nAsArthamadyeha viddhi mAM dharmamAgatam .. 14\-33\-25 (93305) tvamasya brahminAbhasya durvArasyAnivartinaH . satvaneminiruddhasya chakrasyaikaH pravartakaH .. .. 14\-33\-26 (93306) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi tryastriMsho.adhyAyaH .. 33 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-33\-1 atra lobhe nikR^intanIye .. 7\-33\-2 klAntaM kasmiMshchidAgame iti da.pAThaH .. kShAntaM kasmiMshchidAgame iti ka.Tha.tha.pAThaH . shiShyArthamabravIditi pAThAntaram .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 034 .. shrIH .. 14\.34\. adhyAyaH 34 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brAhmaNena brAhmaNIMprati svamAhAtmyaprakAshanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . nAhaM tathA bhUru charAmi loke yathA tvaM mAM tarjayase svabuddhyA . viprosmiM muktosmi vanecharosmi gR^ihasthadharmA vratavAMstathA.asmi .. 14\-34\-1 (93307) nAhamasmi yatA mAM tvaM pashyase cha shubhAshubhe . mayA vyAptamidaM sarvaM yatki~nchijjagatIgatam .. 14\-34\-2 (93308) ye kechijjantavo loke ja~NgamAH sthAvarAshcha ha . teShAM mAmantakaM viddhi dAruNAmiva pAvakam .. 14\-34\-3 (93309) rAjye pR^ithivyAM sarvasyAmathavApi triviShTape . tathA buddhiriyaM vetti buddhireva dhanaM mama .. 14\-34\-4 (93310) ekaH panthA brAhmaNAnAM yena gachChanti tadvidaH . gR^iheShu vanavAseShu guruvAseShu bhikShuShu .. 14\-34\-5 (93311) li~NgairbahubhiravyagrairekA buddhirupAsyate . nAnAli~NgAshramasthAnAM yeShAM buddhiH shamAtmikA .. 14\-34\-6 (93312) te bhAvamekamAyAnti saritaH sAgaraM yathA . buddhyA.ayaM gamyate mArgaH sharIreNi na gamyate . Adyantavanti karmANi sharIraM karmabandhanam .. 14\-34\-7 (93313) tasmAnme subhage nAsti paralokakR^itaM bhayam . tadbhAvabhAvaniratA mamaivAtmAnameShyasi .. .. 14\-34\-8 (93314) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi chatustriMsho.adhyAyaH .. 34 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-34\-3 teShAmantargataM viddhi iti ka.dha.pAThaH .. 7\-34\-7 viddhyAntavanti karmANIti ka.tha.pAThaH .. 7\-34\-8 tasmAtte subhage iti jha.pAThaH . madbhAvabhAvaniratA mAmevaiShyasyathAtmaneti ka.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 035 .. shrIH .. 14\.35\. adhyAyaH 35 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenArjunaMprati brAhmaNIbrAhmaNashabdanirdiShTayoH krameNi buddhimanastvakathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNa uvAcha . nedamalpAtmanA shakyaM vedituM vA.akR^itAtmanA . bahu chAlpaM cha saMkShiptaM vistR^itaM cha mataM mama .. 14\-35\-1 (93315) upAyaM taM mama brUhi yenaiShA labhyate matiH . tanmanye kAraNaM karma yata eShA pravartate .. 14\-35\-2 (93316) brAhmaNa uvAcha. 14\-35\-3x (7852) araNIM brAhmaNIM viddhi gururasyottarAraNiH . tapaHshrutebhimathinI j~nAnAgnirjAyate tataH .. 14\-35\-3 (93317) brAhmaNayuvAcha. 14\-35\-4x (7853) yadidaM brahmaNo li~NgaM kShetraj~na iti saMj~nitam . grahItuM yena yachChakyaM lakShaNaM tasya tadvada .. 14\-35\-4 (93318) brAhmaNa uvAcha. 14\-35\-5x (7854) ali~Ngo nirguNashchaiva kAraNaM nAsya vigrahe . upAyameva vakShyAmi yena gR^ihyeta bhAvanA .. 14\-35\-5 (93319) samyagapyupadiShTasya hyamR^itasyeva tR^ipyase . karmabuddhirabuddhitvAjj~nAnali~NgAnnipAtitaH. 14\-35\-6 (93320) idaM kAryamidaM neti na mokSheShUpadishyate . pashyataH shR^iNvato buddhirAtmanaivopajAyate .. 14\-35\-7 (93321) yAvanta iha shakyeraMstAvatoM.asAnprakalpayet . avyaktAnvyaktarUpAMshcha shatasho.atha sahasrashaH .. 14\-35\-8 (93322) sarvAnumAnayuktAMshcha sarvAnpratyakShahetukAn . yataH paraM na vidyeta tato.abhyAse bhaviShyati .. 14\-35\-9 (93323) shrIbhagavAnuvAcha. 14\-35\-10x (7855) tatastu tasyA brAhmaNyA matiH kShetraj~nasaMshaye . kShetraj~nAnena parataH kShetraj~no.anyaH pravartate .. 14\-35\-10 (93324) arjuna uvAcha. 14\-35\-11x (7856) kva nu sA brAhmaNi kR^iShNa kva chAsau brAhmaNarShabhaH . yAbhyAM siddhiriyaM prAptA tAvubhau vada me.achyuta .. 14\-35\-11 (93325) shrIbhagavAnuvAcha. 14\-35\-12x (7857) mano me brAhmaNaM viddhi buddhiM me viddhi brAhmaNIm . kShetraj~na iti yashchoktaH so.ahameva dhanaMjaya .. .. 14\-35\-12 (93326) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi pa~nchatriMsho.adhyAyaH .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-35\-6 samyagupAyo dR^iShTashcha bhramarairiva lakShyata iti jha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 036 .. shrIH .. 14\.36\. adhyAyaH 36 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenArjunaMprati parabrahmasvarUpatatprAptisAdhanAdipratipAdakagurushiShyasaMvAdAnuvAdaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## arjuna uvAcha . brahma yatparamaM j~neyaM tanme vyAkhyAtumarhasi . bhato hi prasAdena sUkShme me ramate matiH .. 14\-36\-1 (93327) vAsudeva uvAcha. 14\-36\-2x (7858) atrApyudAharantImamitihAsaM purAtanam . saMvAdaM mokShasaMyuktaM shiShyasya guruNA saha .. 14\-36\-2 (93328) kashchidbrAhmaNamAsInamAchAryaM saMshitavratam . shiShyaH paprachCha medhAvI kiMsvichChreyaH paraMtapa .. 14\-36\-3 (93329) bhagavantaM prapanno.ahaM niHshreyasaparANaH . yAche tvAM shirasA vipra yadbrUyAM brUhi tanmama .. 14\-36\-4 (93330) tamevaMvAdinaM pArtha shiShyaM gururuvAcha ha . kathayasva pravakShyAmi yatra te saMshayo dvija .. 14\-36\-5 (93331) ityuktaH sa kurushreShTha guruNA guruvatsalaH . prA~njaliH paripaprachCha yattachChR^iNu mahAmate .. 14\-36\-6 (93332) shiShya uvAcha. 14\-36\-7x (7859) kutashchAhaM kutashcha tvaM tatsatyaM brUhi yatparam . kuto jAtAni bhUtAni sthAvarANi charANi cha .. 14\-36\-7 (93333) kena jIvanti bhUtAni teShAmAyushcha kiM param . kiM satyaM kiM tapo vipra ke guNAH sadbhirIritAH .. 14\-36\-8 (93334) ke panthAnaH shivAshcha syuH kiM sukhaM ki cha duShkR^itam . etAnme bhagavanprashnAnyAthAtathyena suvrata .. 14\-36\-9 (93335) vaktumarhasi viprarShe yathAvadiha tattvataH . tvadanyaH kashcha na prashnAnetAnvaktumihArhati .. 14\-36\-10 (93336) brUhi dharmavidAM shreShTha paraM kautUhalaM mama . mokShadharmArthakushalo bhavA.NllokaShu gIyate .. 14\-36\-11 (93337) sarvasaMshayasaMchChettA tvadanyo na cha vidyate . saMsArabhIravashchaiva mokShakAmAstathA vayam .. 14\-36\-12 (93338) vAsudeva uvAcha. 14\-36\-13x (7860) tasmai sampratipannAya yathAvatparipR^ichChate . shiShyAya guNayuktAya shAntAya guruvartine .. 14\-36\-13 (93339) ChAyAbhUtAya dAntAya yatate brahmAchAriNe . tAnprashnAnabravItpArtha medhAvI sa dhR^itavrataH . guruH kurukulashreShTha samyaksarvAnariMdama .. 14\-36\-14 (93340) gururuvAcha. 14\-36\-15x (7861) brahmaNoktamidaM dharmamR^iShipravarasevitam . vedavidyAsamAvAptaM tattvabhUtArthabhAvanam .. 14\-36\-15 (93341) j~nAnaM tveva paraM vidyaH saMnyAsaM tapa uttamam . yastu veda nirAbAdhaM j~nAnatattvaM vinishchayAt . sarvabUtasthamAtmAnaM sa sarvagatiriShyate .. 14\-36\-16 (93342) ye vidvAnsahasaMvAsaM vivAsaM chaiva pashyati . tathaivaikatvanAnAtve sa duHkhAtparimuchyate .. 14\-36\-17 (93343) yo na kAmayate ki~nchinna ki~nchidabhimanyate . iha lokastha evaiSha brahmabhUyAya kalpate .. 14\-36\-18 (93344) pradhAnaguNatattvaj~naH sarvabhUtavidhAnavit . nirmamo niraha~NkAro muchyate nAtra saMshayaH .. 14\-36\-19 (93345) avyaktabIjaprabhavo buddhiskandhamayo mahAn . mahAha~NkAraviTapa indriyA~NkurakoTaraH .. 14\-36\-20 (93346) mahAbhUtavisheShashcha visheShapratishAkhavAn . sadAparNaH sadApuShpaH shubhAshubhaphalodayaH .. 14\-36\-21 (93347) AjIvaH sarvabhUtAnAM brahmabIjaH sanAtanaH . etajj~nAtvA cha tattvAni j~nAnena paramAsinA . ChittvA chAmaratAM prApya jahAti mR^ityujanmanI .. 14\-36\-22 (93348) bhUtabhavyabhaviShyAdidharmakAmArthanishchayam . siddhasa~Nghaparij~nAtaM purAkalpaM sanAtanam .. 14\-36\-23 (93349) pravakShye.ahaM mahAprAj~na padamuttamamadya te . buddhvA yadihaM saMsiddhA bhavantIha manIShiNaH .. 14\-36\-24 (93350) upagamyarShayaH pUrvaM jij~nAsantaH parasparam . prajApatibharadvAjau gautamo bhArgavastathA .. 14\-36\-25 (93351) vasiShThaH kashyapashchaiva vishvAmitro.atrireva cha . mArgAnsarvAnparikramya parishrAntaH svakarmabhiH .. 14\-36\-26 (93352) R^iShimA~NgirasaM vR^iddhaM puraskR^itya tu te dvijAH . dadR^ishurbrahmabhavane brahmANaM vItakalmaSham .. 14\-36\-27 (93353) taM praNamya mahAtmAnaM sukhAsInaM maharShayaH . paprachChurvinayopetA naiHshreyasamidaM param .. 14\-36\-28 (93354) kathaM karma kR^itaM sAdhu kathaM muchyeta kilbiShAt . ke no mArgAH shivAshcha syuH kiM satyaM kiM cha duShkR^itaM .. 14\-36\-29 (93355) kau chobhau karmaNAM mArgau prApnuyurdakShiNottarau . nirayaM chApavargaM cha bhUtAnAM prabhavApyayau .. 14\-36\-30 (93356) ityuktaH sa munishreShThairyadAha prapitAmahaH . tatte.ahaM sampravakShyAmi shR^iNu shiShya yathAgamam .. 14\-36\-31 (93357) brahmovAcha. 14\-36\-32x (7862) satyAdbhUtAni jAtAni sthAvarANi charANi cha . tapasA tAni jIvanti jIvitaM taddhi suvratam . svAM yoniM punarAgamya vartate svena karmaNA .. 14\-36\-32 (93358) satyaM hi guNasaMyuktaM niyataM pa~nchalakShaNam .. 14\-36\-33 (93359) brahma satyaM tapaH satyaM satyaM chaiva prajApatiH . satyAdbhUtAni jAtAni satyaM bhUtamayaM jagat .. 14\-36\-34 (93360) tasmAtsatyAshrayA viprA nityaM yogaparAyaNAH . atIkrodhasaMtApA niyatA dharmasetavaH .. 14\-36\-35 (93361) anyonyaniyatAnvaidyAndharmasetupravartakAn . tAnahaM sampravakShyAmi shAshvatA.NllokabhAvanAn .. 14\-36\-36 (93362) chAturvidyaM tathA varNAMshchAturAshramikAnpR^ithak . dharmamekaM chatuShpAdaM nityamAhurmanIShiNaH .. 14\-36\-37 (93363) panthAnaM vaH pravakShyAmi shivaM kShemakaraM dvijAH . niyataM brahmabhAvAya yAtaM pUrvaM manIShibhiH .. 14\-36\-38 (93364) gadantastu mamAdyeha panthAnaM durvidaM paraiH . nibodhata mahAbhAgA nikhilena paraM padam .. 14\-36\-39 (93365) brahmacharyamihaivAhurAshramaM prathamaM padam . gArhasthyaM tu dvitIyaM syAdvAnaprasthamataH param . tataH paraM tu vij~neyamadhyAtmaM paramaM padam .. 14\-36\-40 (93366) jyotirAkAshamAdityo vAyurindraH prajApatiH . nopaiti yAvadadhyAtmaM tAvadetAnna pashyati .. 14\-36\-41 (93367) tasyopAyaM pravakShyAmi purastAttaM nibodhata . phalamUlAnilabhujAM munInAM vasatAM vane .. 14\-36\-42 (93368) vAnaprasthaM dvijAtInAM trayANAmupadishyate . sarveShAmeva varNAnAM gR^ihastho.ayaM vishiShyate .. 14\-36\-43 (93369) shraddhAlakShaNamityekaM dharmaM dhIrAH prachakShate . `naiShThiko.atha yatirvA.api virakto brahmadarshanaH ..' 14\-36\-44 (93370) ityevaM devayAnA vaH panthAnaH parikIrtitAH . sadbhiradhyAsitA dhIraiH karmabhirdharmasetavaH .. 14\-36\-45 (93371) eteShAM pR^ithagadhyAste yo dharmaM saMshitavrataH . kAlAtpashyati bhUtAnAM sadaiva prabhavApyayau .. 14\-36\-46 (93372) atastattvAni vakShyAmi yAthAtathyena hetunA . viShayasthAni sarvANi vartamAnAni bhAgashaH .. 14\-36\-47 (93373) mahAnAtmA tathA.avyaktamahaMkArastathaiva cha . indriyANi dashaikaM cha mahAbhUtAni pa~ncha cha .. 14\-36\-48 (93374) visheShAH pa~nchabhUtAnAmityeShA vaidikI shrutiH . chaturviMshatireShA vastatvAnAM parikIrtitA .. 14\-36\-49 (93375) tatvAnAmatha yo veda sarveShAM prabhavApyayau . sa dhIraH sarvabhUteShu na mo.ahamadhigachChati .. 14\-36\-50 (93376) tattvAni yo vedayate yathAtathaM guNAMshcha sarvAnakhilAshcha devatAH . vidhUtapApmA pravimuchya bandhanaM sa sarvalokAnamalAnsamashnute .. .. 14\-36\-51 (93377) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ShaTtriMsho.adhyAyaH .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-36\-10 kashcha ko.api .. 7\-36\-29 kathaM karma kriyAtsAdyu iti jha . jha.pAThaH. kriyAtkurvIta. ke. no.asmAkam .. 7\-36\-43 gArhasthyaM tadvidhIyate iti jha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 037 .. shrIH .. 14\.37\. adhyAyaH 37 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNA kashyapAdimaharShInprati tamoguNakAryanirUpaNam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . tadavyaktamanudriktaM sarvavyApi dhruvaM sthiram . navadvAraM puraM vidyAttriguNaM pa~nchadhAtukam .. 14\-37\-1 (93378) ekAdashaparikShepaM manovyAkaraNAtmakam . buddhisvAmikamityetatparamekAdashaM bhavet .. 14\-37\-2 (93379) trINi srotAMsi yAnyasminnApyAyante punaHpunaH . pranADyastisra evaitAH pravarntate guNAtmikAH .. 14\-37\-3 (93380) tamo rajastathA satvaM guNAnetAnprachakShate . anyonyamithunAH sarve tathA.anyonyAnujIvinaH .. 14\-37\-4 (93381) anyonyApAshrayAshchApi tathA.anyonyAnuvartinaH . anyonyavyatiShaktAshcha triguNAH pa~nchadhAtavaH .. 14\-37\-5 (93382) tamaso mithunaM satvaM satvasya mithunaM rajaH . rajasashchApi satvaM syAtsatvasya mithunaM tamaH .. 14\-37\-6 (93383) niyamyate tamo yatra rajastatra nivartate . niyamyate rajo yatra satvaM tatra pravartate .. 14\-37\-7 (93384) naishAtmakaM tamo vidyAttriguNaM mohasaMj~nitam . adharmalakShaNaM chaiva niyataM pApakarmasu . tAmasaM rUpametattu dR^ishyate chApi sa~Ngatam .. 14\-37\-8 (93385) prakR^ityAtmakamevAhU rajaH paryAyakArakam . sattve tu sarvabhUteShu dR^ishyamutpattilakShaNam .. 14\-37\-9 (93386) prakAshaM sarvabhUteShu lAghavaM shraddhadhAnatA . sAtvikaM rUpamevaM tu lAghavaM sAdhusaMmitam .. 14\-37\-10 (93387) eteShAM guNatattvAni vakShyante tattvahetubhiH . samAsavyAsayuktAni tattvatastAni bodhata .. 14\-37\-11 (93388) sammoho j~nAnamatyAgaH karmaNAmavinirNayaH . svapnaH staMbho bhayaM lobhaH shokaH sukR^itadUShaNam .. 14\-37\-12 (93389) asmR^itishchAvipAkashcha nAstikyaM bhinnavR^ittitA . nirvisheShatvamandhatvaM jaghanyaguNavR^ittitA .. 14\-37\-13 (93390) akR^ite kR^itamAnitvamaj~nAne j~nAnamAnitA . amaitrI vikR^ito bhAvo hyashraddhA mUDhabhAvanA .. 14\-37\-14 (93391) anArjavamasaMj~natvaM karma pApamachetanA . gurutvaM sannabhAvatvamavashitvamavAggatiH .. 14\-37\-15 (93392) sarva ete guNA vR^ittAstAmasAH samprakIrtitAH . ye chAnye vihitA bhAvA loke.asminbhAvasaMj~nitAH .. 14\-37\-16 (93393) tatratatra niyamyante sarve te tAmasA guNAH . parivAdakathA nityaM mevabrAhmaNavairitA .. 14\-37\-17 (93394) atyAgashchAtimAnashcha moho manyustathA.akShamA . matsarashchaiva bhUteShu tAmasaM vR^ittamiShyate .. 14\-37\-18 (93395) vR^ithArambhA hi ye kechidvR^ithA dAnAni yAni cha . vR^ithAbhakShaNamityetattAmasaM vR^ittamiShyate .. 14\-37\-19 (93396) ativAdo.atitikShA cha mAtsaryamabhimAnitA . ashraddadhAnatA chaiva tAmasaM vR^ittamiShyate .. 14\-37\-20 (93397) evaMvidhAshcha ye kechilloke.asminpApakarmiNaH . manuShyA bhinnamaryAdAste sarve tAmasAH smR^itAH .. 14\-37\-21 (93398) teShAM yonIH pravakShyAmi niyatAH pApakarmiNAm . avA~NnirayabhAvA ye tirya~NnirayagAminaH. 14\-37\-22 (93399) sthAvarANi cha bhUtAni pashavo vAhanAni cha . kravyAdA daMdashUkAshcha kR^imikITaviha~NgamAH .. 14\-37\-23 (93400) abjAtA jantavashchaiva sarve chApi chatuShpadAH . unmattA badhirA mUkA ye chAnye pAparogiNaH .. 14\-37\-24 (93401) magnAstamasi durvR^ittAH svakarmakR^italakShaNAH . avAksrotasa ityete magnAstamasi tAmasAH .. 14\-37\-25 (93402) teShAmutkarShamudrekaM vakShyAmyahamataH param . yathA te sukR^itAM lokA.Nllabhante puNyakarmiNaH .. 14\-37\-26 (93403) anyathA pratipannAstu vivR^iddhA ye cha karmasu . svakarmaniratAnAM cha brAhmaNAnAM shubhaiShiNAm .. 14\-37\-27 (93404) saMskAreNordhvamAyAnti yatamAnAH salokatAm . svarge gachChanti devAnAmityeShA vaidikI shrutiH .. 14\-37\-28 (93405) anyathA pratipannAste vibuddhAH sveShu karmasu . punarAvR^ittidharmANaste bhavantIha mAnuShAH .. 14\-37\-29 (93406) pApayoniM samApannAshchaNDAlA mUkachUchukAH .. varNAnparyAyashashchApi prApnuvantyuttarottaram .. 14\-37\-30 (93407) shUdrayonimatikramya ye chAnye tAmasA guNAH . srotomadhye samAgamya vartante tAmase guNe .. 14\-37\-31 (93408) abhiShva~Ngastu kAmeShu mahAmoha iti smR^itaH . R^iShayo munayo devA muhyantyatra sukhepsavaH .. 14\-37\-32 (93409) tamomoho mahAmohastAmisro hyandhasaMj~nitaH . maraNaM tvandhatAmisrastAmisraH krodha uchyate .. 14\-37\-33 (93410) varNato guNatashchaiva yonitashchaiva tattvataH . sarvametatamo viprAH kIrtitaM vo yathAvidhi .. 14\-37\-34 (93411) ko nvetadbudhyate sAdhu ko nvetatsAdhu pashyati . atattve tattvadarshI yastamasastachcha lakShaNam .. 14\-37\-35 (93412) tamoguNA bahuvidhAH prakIrtitA yathAvaduktaM cha tamaH parAvaram . naro hi yo veda guNAnimAnsadA sa tAmasaiH sarvaguNaiH pramuchyate .. .. 14\-37\-36 (93413) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi saptatriMsho.adhyAyaH .. 37 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-37\-24 aNDajA jantava iti jha.pAThaH .. 7\-37\-30 chUchukAH skhaladgiraH . puShpachUchukA iti ka.pAThaH .. 7\-37\-32 kAmeShu stryAdyartheShu . abhiShva~Nga AsaktiH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 038 .. shrIH .. 14\.38\. adhyAyaH 38 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNa maharShInprati rajoguNakAryanirUpaNam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . rajo.ahaM vaH pravakShyAmi yAthAtathyena sattamAH . nibodhata mahAbhAgA guNavR^ittaM cha rAjasam .. 14\-38\-1 (93414) saMtApo rUpamAyAsaH sukhaduHkhe himAtapau . aishvaryaM vigrahaH siddhirhetuvAdo.aratiH kShamA .. 14\-38\-2 (93415) balaM shauryaM mado roSho vyAyAmakalahAvapi . IrShyepsA paishunaM yuddhaM mamatvaM paripAlanam .. 14\-38\-3 (93416) vadhabandhaparikleshAH krayo vikraya eva cha . nikR^inta chChindhi bhindhIti paravarmAvakartanam .. 14\-38\-4 (93417) ugraM dAruNamAkroshaH paravittAnurAgitA . lokachintA.anuchintA cha matsaraH paribhAShaNam .. 14\-38\-5 (93418) vR^ithAshAstraM mR^iShAvAdo vikalpaparibhAShaNam . nindA stutiH prashaMsA cha pratApaH paridharShaNam .. 14\-38\-6 (93419) paricharyA cha shushrUShA sevA tR^iShNA vyapAshrayaH .. vyUho nayaH pramAdashcha parivAdaH parigrahaH .. 14\-38\-7 (93420) saMskArA ye cha lokeShu pravartante pR^ithakpR^ithak . nR^iShu nArIShu bhUteShu dravyeShu sharaNeShu cha .. 14\-38\-8 (93421) saMtApo.apratyayashchaiva vratAni niyamAshcha ye . pradhAnamAshIryuktaM cha satataM me bhavatviti .. 14\-38\-9 (93422) svAhAkAro namaskAraH svadhAkAro vaShaTkriyA . yAjanAdhyApane chobhe yajanAdhyayane api .. 14\-38\-10 (93423) dAnaM pratigrahashchaiva prAyashchittAni ma~Ngalam . idaM me syAdidaM me syAtsneho guNasamudbhavaH .. 14\-38\-11 (93424) abhidrohastathA mAyA nikR^itirmAna eva cha . stainyaM hiMsA jugupsA cha paritApaH prajAgaraH .. 14\-38\-12 (93425) dambho darpo.atha rAgashcha bhaktiH prItiH pramodanam . dyUtaM cha janavAdashcha sambandhAH strIkR^itAshcha ye .. 14\-38\-13 (93426) nR^ityavAditragItAnAM prasa~NgA ye cha kechana . sarva ete guNA viprA rAjasAH samprakIrtitAH .. 14\-38\-14 (93427) bhUtabhavyabhaviShyANAM bhAvAnAM bhuvi bhAvanAH . trivarganiratA nityaM dharmo.arthaH kAma ityapi .. 14\-38\-15 (93428) kAmavR^ittAH pramodante sarvakAmasamR^iddhibhiH . arvAksrotasa ityete manuShyA rajasA vR^itAH .. 14\-38\-16 (93429) asmi.Nloke pramodante jAyamAnAH punaHpanaH . pretyabhAvikamIhante halaukikameva cha . dadati pratigR^ihNanti tarpayantyatha juhvati .. 14\-38\-17 (93430) rajoguNA vo bahudhAnukIrtitA yathAvaduktaM guNavR^ittameva cha . naropi yo veda guNAnimAnsadA sa rAjasaiH sarvaguNairvimuchyate .. .. 14\-38\-18 (93431) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi aShTatriMsho.adhyAyaH .. 38 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-38\-2 saMghAto rUpamAyAsa iti ka.Ta.tha.pAThaH .. 7\-38\-5 ugraM niShTuraM dAruNaM hiMsratvam .. 7\-38\-6 paribhAShaNaM dhikkR^itya bhAShaNam .. 7\-38\-7 vyUhaH vyavahArarachanAkaushalam .. 7\-38\-8 sharaNeShu rakShitR^iShu .. 7\-38\-9 apratyayaH avishvAsaH .. 7\-38\-12 paritApaH svajanakaivalyanimitto dAhaH . pAThAntare parivAdaH sarvanindA .. 7\-38\-14 prasa~NgA yena kenachiditi ka.tha.pAThaH .. 7\-38\-16 arvAk svargAdadhaH bhUmerupari srotaH pravAho yeShAM te tathA .. 7\-38\-17 pretyabhAvikaM janmAntarIyaM kushalam .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 039 .. shrIH .. 14\.39\. adhyAyaH 39 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNA maharShInprati satvaguNakAryanirUpaNam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . ataH paraM pravakShyAmi tR^itIyaM guNamuttamam . sarvabhUtahitaM loke satAM dharmamaninditam .. 14\-39\-1 (93432) AnandaH prItirudrekaH prAkAshyaM sukhameva cha . akArpaNyamasaMrambhaH saMtoShaH shraddadhAnatA .. 14\-39\-2 (93433) kShamA dhR^itirahiMsA cha samatA satyamArjavam . akrodhashchAnasUyA cha shauchaM dAkShyaM parAkramaH .. 14\-39\-3 (93434) mudhAj~nAnaM mudhAvR^ittaM mudhAsevA mudAshramaH . evaM yo yuktadharmaH syAtsomutrAtyantamashnute .. 14\-39\-4 (93435) nirmamo niraha~NkAro nirAshIH sarvataH samaH . akAmahata ityeva satAM dharmaH sanAtanaH .. 14\-39\-5 (93436) vishraMbho hrIstitikShA cha tyAgaH shauchamatandritA . AnR^ishaMsyamasaMmoho dayA bhUteShvapaishunam .. 14\-39\-6 (93437) harShastuShTirvismayashcha vinayaH sAdhuvR^ittitA . shAntikarmavishuddhishcha bhAvashuddhirvimochanam .. 14\-39\-7 (93438) upekShA brahmacharyaM cha parityAgashcha sarvashaH . nirmamatvamanAshIShTvamaparikShatadharmatA .. 14\-39\-8 (93439) mudhAdAnaM mudhAyaj~no mudhAdhItaM mudhAvratam . mudhApratigrahashchaiva madhAdhramo mudhAtapaH .. 14\-39\-9 (93440) evaMvR^ittAstu ye kechilloke.asminsatvasaMshrayAH . brAhmaNA brahmayonisthAste dhIrAH sAdhudarshinaH .. 14\-39\-10 (93441) hitvA sarvANi pApAni niHshokA hyajarAmarAH . divyaM prApya tu te dhIrAH kurvate vai tatastanUH .. 14\-39\-11 (93442) IshitvaM cha vashitvaM cha laghutvaM chANutA tathA . vikurvate mahAtmAno devAstridivagA iva .. 14\-39\-12 (93443) Urdhvasrotasa ityete devA vaikArikAH smR^itAH . vikurvantaH prakR^ityA vai divaM prAptAstatastataH .. 14\-39\-13 (93444) yadyadichChanti tatsarvaM bhajante vibhajanti cha . ityetatsAtvikaM vR^ittaM kathitaM vo dvijarShabhAH . etadvij~nAya labhate vidhivadyadyadichChati .. 14\-39\-14 (93445) prakIrtitAH sattvaguNA visheShato yathAvaduktaM guNavR^ittameva cha . narastu yo veda guNAnimAnsadA guNAnsa bhu~Nkte na guNaiH sa yujyate .. .. 14\-39\-15 (93446) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekonachatvAriMsho.adhyAyaH .. 39 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-39\-7 harShaH putrajanmAdijaM sukham . tuShTiralabuddhiH. shAntikarmaNi muktyupAye shuddhiH Arjavena pravR^ittiH .. 7\-39\-8 upekShA audAsInyam .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 040 .. shrIH .. 14\.40\. adhyAyaH 40 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNA maharShInprati satvAdiguNatrayanirUpaNam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . naiva shakyA guNA vaktuM pR^ithaktvenaiva sarvashaH . avichChinnAni dR^ishyante rajaH satvaM tamastathA .. 14\-40\-1 (93447) anyonyamanurajyante hyanyonyenAnujIvinaH . anyonyApAshrayAH sarve tathA.anyonyAnuvartinaH .. 14\-40\-2 (93448) yAvatsatvaM rajastAvadvartate nAtra saMshayaH . yAvattamashcha satvaM cha rajastAvadihochyate .. 14\-40\-3 (93449) saMhatya kurvate yAtrAM sahitAH sa~NghachAriNaH . sa~NghAtavR^ittayo hyete vartante hetvahetubhiH .. 14\-40\-4 (93450) udrekavyatiriktAnAM teShAmanyonyavartinAm . vakShyate tadyathA.anyUnaM vyatiriktaM cha sarvashaH .. 14\-40\-5 (93451) vyatiriktaM tamo yatra tiryagbhAvagataM bhavet . alpaM tatratha rajo j~neyaM satvamalpataraM tathA .. 14\-40\-6 (93452) udriktaM cha rajo yatra madhyasrotogataM bhavet . alpaM tatra tamo j~neyaM satvamalpataraM tathA .. 14\-40\-7 (93453) udriktaM cha yadA satvamUrdhvasrotogataM bhavet . alpaM tatra tamo j~neyaM rajashchAlpataraM tathA .. 14\-40\-8 (93454) satvaM vaikArikI yonirindriyANAM prakAshikA . na hi satvAtparo bhAvaH kashchidanyo vidhIyate .. 14\-40\-9 (93455) UrdhvaM gachChanti satvasthA madhye tiShThanti rAjasAH . jaghanyaguNasaMyuktA yAntyadhastAmasA janAH .. 14\-40\-10 (93456) tamaH shUdre rajaH kShatre brAhmaNe satvamuttamam . ityevaM triShu varNeShu vivartante guNAstrayaH .. 14\-40\-11 (93457) dUrAdapi hi dR^ishyanate sahitAH sa~NghachAriNaH . tamaH satvaM rajashchaiva pR^ithaktvenAnushushruma .. 14\-40\-12 (93458) dR^iShTvA tvAdityamudyantaM kuchorANAM bhayaM bhavet . adhvagAH paritapyeyuruShNato duHkhabhAginaH .. 14\-40\-13 (93459) AdityaH satvamuddiShTaH kuchorAstu tathA tamaH . paritApo.adhvagAnAM cha rajaso guNa uchyate .. 14\-40\-14 (93460) prAkAshyaM satvamAdityaH saMtApo rajaso guNaH . upaplavastu vij~neyastAmasastasya parvasu .. 14\-40\-15 (93461) evaM jyotiShShu sarveShu pravartante guNAstrayaH .. paryAyeNa cha varntate tatratatra tathAtathA .. 14\-40\-16 (93462) sthAvareShu tu bhAveShu tiryagbhAvagataM tamaH . rAjasAstu vivartante snehabhAvastu sAtvikaiH .. 14\-40\-17 (93463) ahastridhA tu vij~neyaM tridhA rAtrirvidhIyate . mAsArdamAsavarShANi R^itavaH sandhayastathA .. 14\-40\-18 (93464) tridhA dAnAni dIyante tridhA yaj~naH pravartate . tridhA lokAstridhA devAstridhA vidyAstridhA gatiH .. 14\-40\-19 (93465) bhUtaM bhavyaM bhaviShyaM cha dharmo.arthaH kAma eva cha . prANApAnAvudAnashchApyeta eva trayo guNAH .. 14\-40\-20 (93466) paryAyeNa pravartante tatratatra tathAtathA . yatki~nchidiha loke.asminsarvamete trayo guNAH .. 14\-40\-21 (93467) trayo guNAH pravartante hyavyaktA nityameva tu . satvaM rajastamashchaiva guNasargaH sanAtanaH .. 14\-40\-22 (93468) tamo.avyaktaM shivaM dhAma rajo yoniH sanAtanaH . prakR^itirvikAraH pralayaH pradhAnaM prabhavApyayau .. 14\-40\-23 (93469) anudriktamanUnaM vA.apyakampamachalaM dhruvam . sadasachchaiva tatsarvamavyaktaM triguNaM smR^itam . j~neyAni nAmadheyAni narairadyAtmachintakaiH .. 14\-40\-24 (93470) avyaktanAmAni guNAMshcha tattvato yo veda sarvANi gatIshcha kevalAH . vimuktadehaH pravibhAgatattvavi\- tsa muchyate sarvaguNairnirAmayaH .. .. 14\-40\-25 (93471) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi chatvAriMsho.adhyAyaH .. 40 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 041 .. shrIH .. 14\.41\. adhyAyaH 41 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNA maharShInprati mahadaha~NkAratatvanirUpaNam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . avyaktAtpUrvamutpanno mahAnAtmA mahAmatiH . AdirguNAnAM sarveShAM prathamaH sarga uchyate .. 14\-41\-1 (93472) mahAnAtmA matirviShNurjiShNuH shaMbhushcha vIryavAn . buddhiH praj~nopalabdhishcha tatA khyAtirdhR^itiHsmR^itiH. 14\-41\-2 (93473) paryAyavAchakaiH shabdairmahAnAtmA vibhAvyate . taM jAnanbrAhmaNo vidvAnpramohaM nAdhigachChati .. 14\-41\-3 (93474) sarvataHpANipAdaM cha sarvatokShishiromukham . sarvataHshrutimalloke sarvaM vyApyavatiShThati .. 14\-41\-4 (93475) mahAprabhAvaH puruShaH sarvasya hR^idi niShThitaH . aNimA laghimA prAptirIshAno jyotiravyayaH .. 14\-41\-5 (93476) tatra buddhimatAM loke sadbhAvaniratAshcha ye . dhyAnino nityayogAshcha satyasandhA jitendriyAH .. 14\-41\-6 (93477) j~nAnavantashcha ye kechidalubdhA jitamanyavaH . prasannamanaso dhIrA nirmamA nirahaMkriyAH .. 14\-41\-7 (93478) vimuktAH sarva evaite mahattvamupayAntyuta . Atmano mahato veda yaH puNyAM gatimuttamAm .. 14\-41\-8 (93479) aha~NkArAtprasUtAni mahAbhUtAni pa~ncha vai . pR^ithivI vAyurAkAshamApo jyotishcha pa~nchamam .. 14\-41\-9 (93480) teShu bhUtAni yujyante mahAbhUteShu pa~nchasu . te shabdasparsharUpeShu rasagandhakriyAsu cha .. 14\-41\-10 (93481) mahAbhUtavinAshAnte pralaye pratyupasthite . sarvaprANabhR^itAM dhIrA mahadutpadyate bhayam .. 14\-41\-11 (93482) sa dhIraH sarvalokeShu na mohamadhigachChati . viShNurevAdisargeShu svayaMbhUrbhavati prabhuH .. 14\-41\-12 (93483) evaM hi yo veda guhAshayaM prabhuM paraM purANaM puruShaM vishvarUpam . hiraNmayaM buddhimatAM parAM gatiM sa buddhimAnbuddhimatItya tiShThati .. 14\-41\-13 (93484) ya utpanno mahAnpUrvamaha~NkAraH sa uchyate . ahamityeva sambhUto dvitIyaH sarga uchyate .. 14\-41\-14 (93485) aha~NkArashcha bhUtAdirvaikArika iti smR^itaH . tejasashchetanA dhAtuH prajAsargaH prajApatiH .. 14\-41\-15 (93486) devAnAM prabhavo devo manasashcha trilokakR^it . ahamityeva tatsarvamabhimAnaH sa uchyate .. 14\-41\-16 (93487) adhyAtmaj~nAnatR^iptAnAM munInAM bhAvitAtmanAm . svAdhyAyakratusiddhAnAmeSha lokaH sanAtanaH .. 14\-41\-17 (93488) aha~NkAreNAharato guNAnimA\- nbhUtAdirevaM sR^ijate sa bhUtakR^it . vaikArikaH sarvamidaM vicheShTate svatejasA ra~njayate jagattathA .. .. 14\-41\-18 (93489) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekachatvAriMsho.adhyAyaH .. 41 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 042 .. shrIH .. 14\.42\. adhyAyaH 42 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNA maharShInpratyaha~NkAratatvAdbhUtAdisR^iShTiprakArakathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . aha~NkArAtprasUtAni mahAbhUtAni pa~ncha vai . pR^ithivI vAyurAkAshamApo jyotishcha pa~nchamam .. 14\-42\-1 (93490) teShu bhUtAni muhyanti mahAbhUteShu pa~nchasu . shabdasparshanarUpeShu rasagandhakriyAsu cha .. 14\-42\-2 (93491) mahAbhUtavikArAnte pralaye pratyupasthite . sarvaprANabhUtAM dhIrA mahadutpadyate bhayam .. 14\-42\-3 (93492) yadyasmAjjAyate bhUtaM tatra tatpravilIyate . lIyante pratilomAni jAyante chottarottaram .. 14\-42\-4 (93493) tataH pralIne sarvasminbhUte sthAvaraja~Ngame . smR^itimantastadA dhIrA na lIyante kadAchana .. 14\-42\-5 (93494) shabdaH sparshastathA rUpaM raso gandhashcha pa~nchamaH . kriyAH karaNayuktAH syuranityA mohasaMj~nitAH .. 14\-42\-6 (93495) lobhaprajanasambhUtA nirvisheShA hyaki~nchanAH . mAMsashoNitasa~NghAtA anyonyasyopajIvinaH .. 14\-42\-7 (93496) bahirAtmAna ityete dInAH kR^ipaNajIvinaH . prANApAnAvudAnashcha samAno vyAna eva cha .. 14\-42\-8 (93497) antarAtmani chApyete niyatAH pa~ncha vAyavaH . vA~NmanobuddhirityebhiH sArdhamaShTAtmakaM jagat .. 14\-42\-9 (93498) tvagghrANashrotrachakShUMShi rasanA vAkcha saMyatAH . vishuddhaM cha mano yasya buddhishchAvyabhichAriNI .. 14\-42\-10 (93499) aShTau yasyAgnayo hyete dahante.aha~NkriyAH sadA . sa tadbrahma shubhaM yAti tasmAdbhUyo na vidyate .. 14\-42\-11 (93500) ekAdasha cha yAnyAhurindriyANi visheShataH . aha~NkArAtprasUtAni tAni vakShyAmi nAmataH .. 14\-42\-12 (93501) shrotraM tvak chakShuShI jihvA nAsikA chaiva pa~nchamI . pAdau pAyurupasthashcha hastau vAgdashamI bhavet .. 14\-42\-13 (93502) indriyagrAma ityeSha mana ekAdashaM bhavet . etaM grAmaM jayetpUrvaM tato brahma prakAshate .. 14\-42\-14 (93503) buddhIndriyANi pa~nchAhuH pa~ncha karmendriyANi cha . shrotrAdInyapi pa~nchAhurbuddhiyuktAni tattvataH .. 14\-42\-15 (93504) avisheShANi chAnyAni karmayuktAni yAni tu . ubhayatra mano j~neyaM buddhistu dvAdashI bhavet .. 14\-42\-16 (93505) ityuktAnIndriyANyetAnyekAdasha yathAkramam . manyante kR^itamityevaM viditvA tAni paNDitAH .. 14\-42\-17 (93506) `trINi sthAnAni bhUtAnAM chaturthaM nopapadyate.' sthalamApastathA.a.akAshaM janma chApi chaturvidham .. 14\-42\-18 (93507) aNDajodbhijjasaMsvedajarAyujamathApi cha . chaturdhA janma ityetadbhUtagrAmasya lakShyate .. 14\-42\-19 (93508) aparANyatha bhUtAni khecharANi tathaiva cha . aNDajAni vijAnIyAtsarvAMshchaiva sarIsR^ipAn .. 14\-42\-20 (93509) svedajAH kR^imayaH proktA jantavashcha yathAkramam . janmadvitIyamityetajjaghanyataramuchyate .. 14\-42\-21 (93510) bhittvA tu pR^ithivIM yAni jAyante kAlaparyayAt . udbhijjAni cha tAnyAhurbhUtAni dvijasattamAH .. 14\-42\-22 (93511) dvipAdabahupAdAni tiryaggatimatIni cha . jarAyujAni bhUtAni vikR^itAnyapi sattamAH .. 14\-42\-23 (93512) dvividhA khalu vij~neyA brahmayoniH sanAtanA . tapaH karma cha yatpuNyamityeSha viduShAM nayaH .. 14\-42\-24 (93513) vividhaM karma vij~neyamijyA dAnaM cha tanmakhe . vedasyAdhyayanaM puNyamiti vR^iddhAnushAsanam .. 14\-42\-25 (93514) etadyo vetti vidhivatsa muktaH syAddvijarShabhAH . vimuktaH sarvapApebhya iti chaiva nibodhata .. 14\-42\-26 (93515) `ataH paraM pravakShyAmi sarvaM vividhamindriyam ..' 14\-42\-27 (93516) AkAshaM prathamaM bhUtaM shrotramadhyAtmamuchyate . adhibhUtaM tathA shabdo dishashchAtrAdhidaivatam .. 14\-42\-28 (93517) dvitIyaM mArutaM bhUtaM tvagadhyAtmaM cha vishrutam . spraShTavyamadhibhUtaM tu vidyuttatrAdhidaivatam .. 14\-42\-29 (93518) tR^itIyaM jyotirityAhushchakShuradhyAtmamiShyate . adhibhUtaM tato rUpaM sUryastatrAdhidaivatam .. 14\-42\-30 (93519) chaturthamApo vij~neyaM jihvA chAdhyAtmamiShyate . adhibhUtaM rasashchAtra somastatrAdhidaivatam .. 14\-42\-31 (93520) pR^ithivI pa~nchamaM bhUtaM ghrANashchAdhyAtmamuchyate . adhibhUtaM tathA gandho vAyustatrAdidaivatam .. 14\-42\-32 (93521) eShu pa~nchasu bhUteShu chatuShTayavidhiH smR^itaH . ataH paraM pravakShyAmi sarvaM trividhamindriyam .. 14\-42\-33 (93522) pAdAvadhyAtmamityAhurbrAhmaNAstatvadarshinaH . adhibhUtaM tu gantavyaM viShNustatrAdhidaivatam .. 14\-42\-34 (93523) avAggatirapAnashcha pAyuradhyAtmamiShyate . adhibhUtaM visargashcha mitrastatrAdhidaivatam .. 14\-42\-35 (93524) prajanaH sarvabhUtAnAmupastho.adhyAtmamuchyate . adhibhUtaM tathA shukraM daivataM cha prajApatiH .. 14\-42\-36 (93525) hastAvadhyAtmamityAhuradyAtmaviduSho janAH . adhibhUtaM cha karmANi shakrastatrAdhidaivatam .. 14\-42\-37 (93526) vaishvadevI manaHpUrvA vAgadhyAtmamihochyate . vaktavyamadhibhUtaM cha vahnistatrAdhidaivatam .. 14\-42\-38 (93527) adhyAtmaM mana ityAhuH pa~nchabhUtAtmachArakam . adhibhUtaM cha sa~NkalpashchandramAshchAdhidaivatam .. 14\-42\-39 (93528) aha~NkArastathA.adhyAtmaM sarvasaMsArakAraNam . abhimAno.adhibhUtaM cha rudrastatrAdhidaivatam .. 14\-42\-40 (93529) adhyAtmaM buddhirityAhuH ShaDindriyavichAriNI . adhibhUtaM tu vij~neyamahastatrAdhidaivatam .. 14\-42\-41 (93530) yathAvadadhyAtmavidhireSha vaH kIrtito mayA . j~nAnamasya hi dharmaj~nAH prAptaM j~nAnavatAmiha .. 14\-42\-42 (93531) indriyANIndriyArthAshcha mahAbhUtAni pa~ncha cha . sarvANyetAni saMdhAya manasA sampradhArayet .. 14\-42\-43 (93532) kShINe manasi sarvasminna janmasukhamiShyate . j~nAnasampannasattvAnAM tatsukhaM viduShAM matam .. 14\-42\-44 (93533) ataH paraM pravakShyAmi sUkShmabhAvakarIM shivAm . nivR^ittiM sarvabhUteShu mR^idunA dAruNena vA .. 14\-42\-45 (93534) guNAguNamanAsa~Ngamekacharyamanantaram . etadbrAhmaNajaM vR^ittamAhurekapadaM sukham .. 14\-42\-46 (93535) vidvAnkUrma ivA~NgAni kAmAnsaMhR^itya sarvashaH . virajAH sarvato mukto yo naraH sa sukhI sadA .. 14\-42\-47 (93536) kAmAnAtmani saMyamya kShINatR^iShNaH samAhitaH . sarvabhUtasuhR^inmaitro brahmabhUyAya kalpate .. 14\-42\-48 (93537) indriyANAM nirodhena sarveShAM viShayaiShiNAm . munerjanapadatyAgAdadhyAtmAgniH samidhyate .. 14\-42\-49 (93538) yathA.agnirindhanairiddho mahAjyotiH prakAshate . tathendriyanirodhena mahAnAtmA prakAshatade .. 14\-42\-50 (93539) yadA pashyati bhUtAni prasannAtmA.atmano hR^idi . svayaMjyotistadAsUkShmAtsUkShmaM prApnotyanuttamam .. 14\-42\-51 (93540) agnI rUpaM rasaM sroto vAyuH sparshanameva cha . mahI gandhadharA ghrANamAkAshaH shravaNaM tathA . `dR^ishyamAdityamevAhuradhyAtmaviduSho janAH ..' 14\-42\-52 (93541) rogashokasamAviShTaM pa~nchasrotaHsamAvR^itam . pa~nchabhUtasamAyuktaM navadvAraM dvidaivatam .. 14\-42\-53 (93542) rajasvalamathAdR^ishyaM triguNaM saptadhAtukam . saMsargAbhirataM mUDhaM sharIramiti dhAraNA .. 14\-42\-54 (93543) dushcharaM jIvaloke.asminsatvaM prati samAshritam . etadeva hi loke.asminkAlachakraM pravartate .. 14\-42\-55 (93544) etanmahArNavaM ghoramagAdhaM mohasaMjhitam . visR^ijansaMkShipechchaiva mohayansvApaya~njagat .. 14\-42\-56 (93545) kAmaM krodhaM bhayaM lobhamabhidrohamathAnR^itam . indriyANAM nirodhena satastyajati dustyajAn .. 14\-42\-57 (93546) yasyaite nirjitA loke triguNAH pa~nchadhAtavaH . vyomni tasya paraM sthAnamAnantamatha lakShyate .. 14\-42\-58 (93547) pa~nchendriyamahAkUlAM manaHsrotobhayAvahAm . nadIM mohahradAM tIrtvA kAmakrodhAvubhau jayet .. 14\-42\-59 (93548) sa sarvadoShanirmuktastataH pashyati tatparam . mano manasi sandhAya pashyannAtmAnamAtmani .. 14\-42\-60 (93549) sarvavitsarvabhUteShu drakShyatyAtmAnamAtmani . ekadhA bahudhA chaiva vikurvANastatastataH .. 14\-42\-61 (93550) dhruvaM pashyati rUpANi dIpAddIpashataM yathA . sa vai viShNushcha mitrashcha varuNo.agniH prajApatiH .. 14\-42\-62 (93551) sa hi dhAtA vidhAtA cha sa prabhuH sarvatomukhaH . hR^idayaM sarvabhUtAnAM mahAnAtmA prakAshate .. 14\-42\-63 (93552) taM viprasa~NghAshcha surAsurAshcha yakShAH pishAchAH pitaro vayAMsi . rakShogaNA bhUtagaNAshcha sarve maharShayashchaiva sadA stuvanti .. .. 14\-42\-64 (93553) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi dvichatvAriMsho.adhyAyaH .. 42 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-42\-7 lokaprajanasaMyuktA iti ka.Ta.pAThaH .. 7\-42\-9 ityuktA iti ka.pAThaH .. 7\-42\-25 jAtasyAdhyayanaM puNyamiti jha.pAThaH .. 7\-42\-64 pitarashcha siddhA iti ka.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 043 .. shrIH .. 14\.43\. adhyAyaH 43 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNA maharShInprati manuShyeShu kShatriyANAM rajoguNakAryabalapradhAnatayA teShAM satvapradhAnabrAhmaNarakShaNasya kartavyatvakathanaprasa~Ngena tattajjAtishreShThavastukathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . manuShyANAM tu rAjyaH kShatriyo madhyamo guNaH . ku~njaro vAhanAnAM cha siMhashchAraNyavAsinAm .. 14\-43\-1 (93554) aviH pashUnAM sarveShAmahistu bilavAsinAm . gavAM govR^iShabhashchaiva strINAM puruSha eva cha .. 14\-43\-2 (93555) nyagrodho jambuvR^ikShashcha pippalaH shAlmalistathA . shiMshapA meShashR^i~Ngashcha tathA kIchakaveNavaH .. 14\-43\-3 (93556) ete drumANAM rAjAno gaNAnAM marutastathA . himavAnpAriyAtrashcha sahyo vindhyastrikUTavAn .. 14\-43\-4 (93557) shveto nIlashcha bhAsashcha rAShTravAMshchaiva parvataH . bhR^ishaskandho mahendrashcha mAlyavAnparvatastathA .. 14\-43\-5 (93558) ete parvatarAjAno gaNAnAM marutastathA . sUryo grahANAmadhipo nakShatrANAM cha chandramAH .. 14\-43\-6 (93559) yamaH pitR^INAmadhipaH saritAmatha sAgaraH . aMbhasAM varuNo rAjA marutAmindra uchyate .. 14\-43\-7 (93560) arko.adhipatiruShNAnAM jyotiShAminduruchyate . agnirbhUtapatirnityaM brAhmaNAnAM bR^ihaspatiH .. 14\-43\-8 (93561) oShadhInAM patiH somo viShNurbalavatAM varaH . tvaShTA.adhinAM patiH somo viShNurbalavatAM varaH. 14\-43\-9 (93562) dakShiNAnAM tathA yaj~no vedAnAmR^icha eva cha . dishAmudIchI viprANAM somo rAjA pratApavAn .. 14\-43\-10 (93563) kuberaH sarvaratnAnAM devatAnAM puraMdaraH . eSha bhUtAdhipaH sargaH prajAnAM cha prajApatiH .. 14\-43\-11 (93564) sarveShAmeva bhUtAnAmahaM brahmamayo mahAn . bhUtaM parataraM matto viShNorvA.api na vidyate .. 14\-43\-12 (93565) rAjAdhirAjaH sarveShAM viShNurbrahmamayo mahAn . IshvaraM taM vijAnImaH sa vibhuH sa prajApatiH .. 14\-43\-13 (93566) narakinnarayakShANAM gandharvoragarakShasAm . devadAnavanAgAnAM sarveShAmIshvaro hi saH .. 14\-43\-14 (93567) bhagadevAnuyAtAnAM sarvAsAM vAmalochanA . mAheshvarI mahAdevI prochyate pArvatI hi sA .. 14\-43\-15 (93568) umAM devIM vijAnIdhvaM nArINAmuttamAM shubhAm . ratInAM vasumatyastu strINAmapsarasastathA .. 14\-43\-16 (93569) dharmikAmAshcha rAjAno brAhmaNA dharmasetavaH . tasmAdrAjA dvijAtInAM prayateteha rakShaNe .. 14\-43\-17 (93570) rAj~nAM hi viShaye yeShAmavasIdanti sAdhavaH . hInAste svaguNaiH sarvaiH pretyAvA~NmArgagAminaH .. 14\-43\-18 (93571) rAj~nAM hi viShaye yeShAM sAdhavaH parirakShitAH . te.asmi.Nlloke pramodante pretya chAnandameva cha .. 14\-43\-19 (93572) prApnuvanti mahAtmAna iti vitta dvijarShabhAH . ata UrdhvaM pravakShyAmi niyataM dharmalakShaNam .. 14\-43\-20 (93573) ahiMsAlakShaNo dharmo hiMsA chAdharmalakShaNA . prakAshalakShaNA devA manuShyAH karmalakShaNAH .. 14\-43\-21 (93574) shabdalakShaNamAkAshaM vAyustu sparshalakShaNaH . jyotiShAM lakShaNaM rUpamApashcha rasalakShaNAH .. 14\-43\-22 (93575) dhAriNI sarvabhUtAnAM pR^ithivI gandhalakShaNA . svaravya~njanasaMskArA bhAratI shabdalakShaNA .. 14\-43\-23 (93576) manaso lakShaNaM chintA tathoktA buddhiranvayAt . manasA chintitAnarthAnbuddhyA cheha vyavasyati .. 14\-43\-24 (93577) buddhirhi vyavasAyena lakShyate nAtra saMshayaH . lakShaNaM manaso dhyAnamavyaktaM sAdhulakShaNam .. 14\-43\-25 (93578) pravR^ittilakShaNo yogo j~nAnaM saMnyAsalakShaNam . tasmAjj~nAnaM puraskR^itya saMnyasediha buddhimAn .. 14\-43\-26 (93579) saMnyAsI j~nAnasaMyuktaH prApnoti paramAM gatim . atIto dvandvamabhyeti tamomR^ityujarAtigaH .. 14\-43\-27 (93580) dharmalakShaNasaMyuktamuktaM vo vidhivanmayA . guNAnAM grahaNaM samyagvakShyAmyahamataH param .. 14\-43\-28 (93581) pArtivo yastu gandho vai ghrANena hi sa gR^ihyate . prANasyashcha tathA vAyurgandhaj~nAne vidhIyate .. 14\-43\-29 (93582) apAM dhAtU raso nityaM jihvayA sa tu gR^ihyate . jihvAsthashcha tathA somo rasaj~nAne vidhIyate .. 14\-43\-30 (93583) tejasastu guNo rUpaM chakShuShA tachcha gR^ihyate . chakShuHsthashcha tatAdityo rUpaj~nAne vidhIyate .. 14\-43\-31 (93584) vAyavyastu sadA sparshastvachA praj~nAyate cha saH . tvaksthashchaiva sadA vAyuH sparsane sa vidhIyate .. 14\-43\-32 (93585) AkAshasya guNo ghoShaH shrotreNa cha sa gR^ihyate . shrotrasthAshcha dishaH sarvAH shabdaj~nAne prakIrtitAH .. 14\-43\-33 (93586) manasashcha guNashchintA praj~nayA sa tu gR^ihyate . hR^idisthashchetano dhAturmanoj~nAne vidhIyate .. 14\-43\-34 (93587) buddhiradhyavasAyena dhyAnena cha mahAMstathA . nishchitya grahaNAdvyaktamavyaktaM nAtra saMshayaH .. 14\-43\-35 (93588) ali~NgagrahaNo nityaH kShetraj~no nirguNAtmakaH . tasmAdali~NgaH kShetraj~naH kevalaM j~nAnalakShaNaH .. 14\-43\-36 (93589) avyaktaM kShetramuddiShTaM guNAnAM prabhavApyayam . sadA pashyAmyahaM lInaM vijAnAmi shR^iNomi cha .. 14\-43\-37 (93590) puruShastadvijAnIte tasmAtkShetraj~na uchyate . guNavR^ittaM tathA kR^itsnaM kShetraj~naH paripashyati .. 14\-43\-38 (93591) AdimadyAvasAnaM tatsR^ijyamAnamachetanam . na guNA vidurAtmAnaM sR^ijyamAnAH punaHpunaH .. 14\-43\-39 (93592) na satyaM veda vai kashchitkShetraj~nastveva vindati . guNAnAM guNabhUtAnAM yatparaM parato mahat .. 14\-43\-40 (93593) tasmAdguNAMshcha tatvaM cha parityajyeha tatvavit . kShINadoSho guNAnhitvA kShetraj~naM pravishatyatha .. 14\-43\-41 (93594) nirdvandvo nirnamaskAro niHsvadhAkAra eva cha . achalashchAniketashcha kShetraj~naH sa paro vidhiH .. .. 14\-43\-42 (93595) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi trichatvAriMsho.adhyAyaH .. 43 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-43\-2 Akhushcha bilavAsinAmiti ka.tha.pAThaH .. 7\-43\-7 rAjAsattvAnAM mitra uchyata iti ka.Ta.tha ... 7\-43\-8 uShNAnAM devAnAmindra uchyata iti ka.Ta.tha.pAThaH .. 7\-43\-15 bhagadevAH kAmukAstairanuyAtAnAmanusR^itAnAM strINAM sarvAsAM madhye mAheshvarI vAmalochaneti sambandhaH .. bhadrAdevAbhijAtAnAM sarveShAM vArijekShaNeti ka.Ta.pAThaH .. 7\-43\-16 ratInAM prItisukhAnAm . vasumatyaH dhanavatyaH. dhanalAbhagarvitaM yatprItisukhaM tadeva mahadityarthaH .. 7\-43\-17 varNakramAshcha rAjAna iti ka.Ta.tha.pAThaH .. 7\-43\-25 lakShaNaM mahato dhyAnamiti ka.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 044 .. shrIH .. 14\.44\. adhyAyaH 44 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNA maharShInprati svasvajAtiShu shreShThavastu pratipAdanapUrvakaM j~nAnasyAvinAshitvakathanena tasyaiva shreyaHsAdhanatvoktiH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . yadAdimadhyaparyantaM grahaNopAyameva cha . nAmalakShaNasaMyuktaM sarvaM vakShyAmi tattvataH .. 14\-44\-1 (93596) ahaH pUrvaM tato rAtrirmAsAH shuklAdayaH smR^itAH . shravaNAdIni R^ikShANi R^itavaH shishirAdayaH .. 14\-44\-2 (93597) bhUmirAdistu gandhAnAM rasAnAmApa eva cha . rUpANAmAdiragnistu sparshAdirvAyuruchyate .. 14\-44\-3 (93598) shabdasyAdistathA.a.akAshameSha bhUtakR^ito guNaH . ataH paraM pravakShyAmi bhUtAnAmAdimuttamam .. 14\-44\-4 (93599) Adityo jyotiShAmAdiragnirbhUtAdiruchyate . sAvitrI sarvavidyAnAM devatAnAM prajApatiH .. 14\-44\-5 (93600) o~NkAraH sarvavedAnAM vachasAM prANa eva cha . yadasminniyataM loke sarvaM sAvitramuchyate .. 14\-44\-6 (93601) gAyatrI chChandasAmAdiH prajAnAM sarga uchyate . gAvashchatuShpadAmAdirmanuShyANAM dvijAtayaH .. 14\-44\-7 (93602) shyenaH patatriNAmAdiryaj~nAnAM hutamuttamam . prasarpiNAM tu sarveShAM jyeShThaH sarpo dvijottamAH .. 14\-44\-8 (93603) kR^itamAdiryugAnAM cha sarveShAM nAtra saMshayaH . hiraNyaM sarvaratnAnAmoShadhInAM yavAstathA .. 14\-44\-9 (93604) sarveShAM bhakShyabhojyAnAmannaM paramamuchyate . dravANAM chaiva sarveShAM peyAnAmApa uttamAH .. 14\-44\-10 (93605) sthAvarANAM tu bhUtAnAM sarveShAmavisheShataH . brahmakShetraM sadA puNyaM plakShaH pravarajaH smR^itaH .. 14\-44\-11 (93606) ahaM prajApatInAM cha sarveShAM nAtra saMshayaH . mama viShNurachintyAtmA svayaMbhUriti saMsmR^itaH .. 14\-44\-12 (93607) parvatAnAM mahAmeruH sarveShAmagrajaH smR^itaH . dishAM cha pradishAM chordhvaM dikpUrvA prathamA tathA .. 14\-44\-13 (93608) tathA tripathagA ga~NgA nadInAmagrajA smR^itA . tathA sarodapAnanAM sarveShAM sAgaro.agrajaH .. 14\-44\-14 (93609) devadAnavabhUtAnAM pishAchoragarakShasAm . narakinnarayakShANAM sarveShAmIshvaraH prabhuH .. 14\-44\-15 (93610) Adirvishvasya jagato viShNurbrahmamayo mahAn . tataH parataraM yasmAttrailokye neha vidyate .. 14\-44\-16 (93611) AshramANAM cha sarveShAM gArhasthyaM nAtra saMshayaH . lokAnAmAdiravyaktaM sarvasyAntastadeva cha .. 14\-44\-17 (93612) ahAnyastamayAntAni udayAntA cha sharvarI . sukhasyAntaM sadA duHkhaM duHkhasyAntaM sadA sukhama .. 14\-44\-18 (93613) sarve kShayAntA nichayAH patanAntAH samuchChrayAH . saMyogAshcha viyogAntA maraNAntaM cha jIvitam .. 14\-44\-19 (93614) sarvaM kR^itaM vinAshAntaM jAtasya maraNaM dhruvam . ashAshvataM hi loke.asminsadA sthAvaraja~Ngamam .. 14\-44\-20 (93615) iShTaM dattaM tapo.adhItaM vratAni niyamAshcha ye . sarvametadvinAshAntaM j~nAnasyAnto na vidyate .. 14\-44\-21 (93616) tasmAjj~nAnena shuddhena prashAntAtmA jitendriyaH . nirmamo nirahaMkAro muchyate sarvapApmabhiH .. .. 14\-44\-22 (93617) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi chatushchatvArisho.adhyAyaH .. 44 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-44\-2 shraviShThAdIni sarvANiti ka.Ta.tha.pAThaH .. 7\-44\-3 rUpANAM jyotirAditya iti jha.pAThaH .. 7\-44\-8 hutaM agnau brAhmaNe vA devatoddeshena dattam .. 7\-44\-11 brahmavR^ikShaH sadA puNyaH iti ka.tha.pAThaH .. 7\-44\-14 sarodapAnanAM sarasAM kUpAdInAM cha . saMdhirArShaH. tathAchAshvo vAhanAnAM sarveShAM sAgarograja iti ka.pAThaH .. 7\-44\-15 IshvaraH rudraH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 045 .. shrIH .. 14\.45\. adhyAyaH 45 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNA maharShInprati sharIrasya kAlachakravatsarvanAshakatvoktipUrvakaM gR^ihasthadhramAnuShThAnasya shreyaHsAdhanatvoktiH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . buddhisAraM manastambhamindriyagrAmabandhanam . mahAbhUtAraviShkambhaM nimeShapariveShTanam .. 14\-45\-1 (93618) jarAshokasamAviShTaM vyAdhivyasanasa~ncharam . deshakAlavichArIdaM shramavyAyAmaniHsvanam .. 14\-45\-2 (93619) ahorAtraparikShepaM shItoShNaparimaNDalam . sukhaduHkhAntasaMshleShaM kShutpipAsAvakIlakam .. 14\-45\-3 (93620) ChAyAtapavilekhaM cha nimeShonmeShavihvalam . shokamohajarAkIrNaM vartamAnamachetanam .. 14\-45\-4 (93621) mAsArdhamAsaguNitaM viShamaM lokasa~ncharam . tamonichayapa~NkaM cha rajovegapravartakam .. 14\-45\-5 (93622) sattvAla~NkAradIptaM cha guNasaMghAtamaNDalam . viratigrahaNAbhIkaM shokasaMhAravartanam .. 14\-45\-6 (93623) kriyAkAraNasaMyuktaM rAgavistAramAyatam . lobhepsAparivikShobhaM viviktaj~nAnasambhavam .. 14\-45\-7 (93624) bhayamohaparIvAraM bhUtasaMmohakArakam . AnandaprItichAraM cha kAmakrodhaparigraham .. 14\-45\-8 (93625) mahadAdivisheShAntamavyaktaM prabhavApyayam . manojavanamashrAntaM kAlachakraM pravartate .. 14\-45\-9 (93626) etaddvandvasamAyuktaM kAlachakramachetanam . visR^ijetsaMkShipechchApi bodhayetsvApayejjagam .. 14\-45\-10 (93627) kAlachakrapravR^ittiM cha nivR^ittiM chaiva tattvataH . yastu veda naro nityaM na sa bhUteShu muhyati .. 14\-45\-11 (93628) vimuktaH sarvasa~NkleshaiH sarvadvandvAtigo muniH . vimuktaH sarvapApebhyaH prApnoti paramAM gatim .. 14\-45\-12 (93629) gR^ihastho brahmachArI cha vAnaprastho.atha bhikShukaH . chatvAra AshramAH proktAH sarve gArhasthyamUlakAH .. 14\-45\-13 (93630) yaH kashchidiha loke.asminnAshramaH parikIrtitaH . tasyAntagamanaM shreyaH kIrtireShA sanAtanI .. 14\-45\-14 (93631) saMskAraiH saMskR^itaH pUrvaM yathAvachcharitavrataH . jAtau guNavishiShTAyAM samAvarteta vedavit .. 14\-45\-15 (93632) svadAranirato nityaM shiShTAchAro jitendriyaH . pa~nchabhishcha mahAyaj~naiH shraddadhAno yajediha .. 14\-45\-16 (93633) devatAtithishiShTAshI nirato vedakarmasu . ijyApradAnayuktashcha yathAshakti yathAvidhi .. 14\-45\-17 (93634) na pANipAdachapalo na netrachapalo muniH . na cha vAga~Ngachapala iti shiShTasya gocharaH .. 14\-45\-18 (93635) nityaM yaj~nopavItI syAchChuklavAsAH shuchivrataH . niyato yamadAnAbhyAM sadA shiShTaishcha saMvishet .. 14\-45\-19 (93636) jitashishnodaro maitraH shiShTAchArasamanvitaH . vaiNavIM dhArayedyaShTiM sodakaM cha kamaNDalum .. 14\-45\-20 (93637) `trINi dhArayate nityaM kamaNDalumatandritaH . ekamAchamanArthAya ekaM vai pAdadhAvanam . ekaM shauchavidhAnArthamityetattritayaM tathA ..' 14\-45\-21 (93638) adhItyAdhyApanaM kuryAttathA yajanayAjane . dAnaM pratigrahaM vA.api Sha~NguNAM vR^ittimAcharet .. 14\-45\-22 (93639) trINi karmANi jAnIta brAhmaNAnAM tu jIvikAH . yAjanAdhyApane chobhe shuddhAchchApi pratigrahaH .. 14\-45\-23 (93640) atha sheShANi chAnyAni trINi karmANi yAni tu . dAnamadhyayanaM yaj~no dharmayuktAni tAni tu .. 14\-45\-24 (93641) teShvapramAdaM kurvIta triShu karmasu dharmavit . dAnto maitraH kShamAyuktaH sarvabhUtasamo muniH .. 14\-45\-25 (93642) sarvametadyathAshakti vipro nirvartaya~nshuchiH . evaM yukto jayetsvargaM gR^ihasthaH saMshitavrataH .. .. 14\-45\-26 (93643) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi pa~nchachatvAriMsho.adhyAyaH .. 45 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-45\-1 indriyagrAmavardhanamiti ka.Ta.tha.pAThaH .. 7\-45\-8 anantapratisAraM cheti Ta.pAThaH .. 7\-45\-10 mohayetsAmaraM jagaditi ka.Ta.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 046 .. shrIH .. 14\.46\. adhyAyaH 46 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNA maharShInprati brahmachArivanasthadharmanirUpaNapUrvakaM tadanuShThAnasya shreyaHsAdhanatvoktiH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . evametena mArgeNa pUrvoktena yathAvidhi . adhItavAnyathAshakti tathaiva brahmacharyavAn .. 14\-46\-1 (93644) svadharmanirato vidvAnsarvendriyayato muniH . guroH priyahite yuktaH satyadharmaparaH shuchiH .. 14\-46\-2 (93645) guruNA samanuj~nAto bhu~njItAnnamakutsayan . haviShyabhaikShyabhuk chApi sthAnAsanavihAravAn .. 14\-46\-3 (93646) dvikAlamagniM juhvAnaH shuchirbhUtvA samAhitaH . dhArayIta sadA daNDaM bailvaM pAlAshameva vA .. 14\-46\-4 (93647) kShaumaM kArpAsikaM vA.api mR^igAjinamathApi vA . sarvaM kAShAyaraktaM vA vAso vA.api dvijasya ha .. 14\-46\-5 (93648) mekhalA cha bhavenmau~njI jaTo nityodakastathA . yaj~nopavItI svAdhyAyI aluptaniyatavrataH .. 14\-46\-6 (93649) pUtAbhishcha tathaivAdbhiH sadA daivatatarpaNam . bhAvena niyataH kurvanbrahmachArI prashasyate .. 14\-46\-7 (93650) evaM yukto jayetsvargamUrdhvaretAH samAhitaH . na saMsarati jAtIShu paramaM sthAnamAshritaH .. 14\-46\-8 (93651) saMskR^itaH sarvasaMskAraistathaiva brahmacharyavAn . grAmAnniShkramya chAraNye muniH pravrajito vaset .. 14\-46\-9 (93652) charmavalkalasaMvAsI sAyaM prAtarupaspR^ishet . araNyagocharo nityaM na grAmaM pravishetpunaH .. 14\-46\-10 (93653) archayannatithInkAle dadyAchchApi pratishrayam . phalapatrAvarairmUlaiH shyAmAkena cha vartayan .. 14\-46\-11 (93654) sa nityamudakaM vAyuM sarvaM vAneyamAshrayet . prAshnIyAdAnupUrvyeNa yathAdIkShamatandritaH .. 14\-46\-12 (93655) samUlaphalashAkAdyairarchedatithimAgatam . yadbhakShaH syAttato dadyAdbhikShAM nityamatandritaH .. 14\-46\-13 (93656) devatAtithipUrvaM cha sadA prAshnIta vAgyataH . askanditamanAshchaiva laghvAshI devatAshrayaH .. 14\-46\-14 (93657) dAnto maitraH kShamAyuktaH kashA~nshamashru cha dhArayan . juhvansvAdhyAyashIlashcha satyadharmaparAyaNaH .. 14\-46\-15 (93658) nyastadehaH sadA dakSho vananityaH samAhitaH . evaM yukto jayetsvargaM vAnaprastho jitendriyaH .. 14\-46\-16 (93659) gR^ihastho brahmachArI cha vAnaprastho.athavA punaH . ya ichChenmokShamAsthAtumuttamAM vR^ittimAshrayet .. 14\-46\-17 (93660) abhayaM sarvabhUtebhyo dattvA naiShkarmyamAcharet . sarvabhUtahito maitraH sarvendriyayato muniH .. 14\-46\-18 (93661) ayAchitamasaMklR^iptamupapannaM yadR^ichChayA . kR^itvA prAhNe charedbhaikShyaM vidhUme bhuktavajjane .. 14\-46\-19 (93662) vR^itte sharAvasampAte bhaikShyaM lipseta mokShavit . lAbhena cha na hR^iShyeta nAlAbhe vimanA bhavet . na chAtibhikShAM bhikSheta kevalaM prANayAtrikaH .. 14\-46\-20 (93663) yAtrArthI kAlamAkA~NkShaMshcharedbhaikShyaM samAhitaH . lAbhaM sAdhAraNaM nechChenna bhu~njItAbhipUjitaH .. 14\-46\-21 (93664) abhipUjitalAbhAdvi vijugupseta bhikShukaH . bhuktAnyannAni tiktAni kaShAyakaTukAni cha .. 14\-46\-22 (93665) nAsvAdayIta bhu~njAno rasAMshcha madhurAMstathA . yAtrAmAtraM cha bhu~njIta kevalaM prANadhAraNam .. 14\-46\-23 (93666) asaMrodhena bhUtAnAM vR^ittiM lipseta mokShavit . na chAnyamannaM lipseta bhikShamANaH katha~nchana .. 14\-46\-24 (93667) na sannikAshayeddharmaM vivikte chArajAshcharet . shUnyAgAramaNyaM vA vR^ikShamUlaM nadIM tathA .. 14\-46\-25 (93668) pratishrayArthaM seveta pArvatIM vA punarguhAm . grAmaikarAtriko grIShme varShAsvekatra vA vaset .. 14\-46\-26 (93669) adhvA sUryeNi nirdiShTaH kITavachcha charenmahIm . dayArtaM chaiva bhUtAnAM samIkShya pR^ithivIM charet .. 14\-46\-27 (93670) sa~nchayAMshcha na kurvIta snehavAsaM cha varjayet . pUtAbhiradbhirnityaM vai kAryaM kurvIta mokShavit .. 14\-46\-28 (93671) upaspR^isheduddR^itAbhiradbhishcha puruShaH sadA . ahiMsA brahmacharyaM cha satyamArjavameva cha .. 14\-46\-29 (93672) akrodhashchAnasUyA cha damo nityamapaishunam . aShTasveteShu yuktaH syAdvrateShu niyatendriyaH .. 14\-46\-30 (93673) apApamashaThaM vR^ittamajihmaM nityamAcharet . joShayeta sadA bhojyaM grAsamAgatamaspR^ihaH .. 14\-46\-31 (93674) yAtrAmAtraM cha bhu~njIta kevalaM prANayAtrikam . dharmalabdhamathAshnIyAnna kAmamanuvartayet .. 14\-46\-32 (93675) grAsAdAchChAdanAdanyanna gR^ihNIyAtkatha~nchana . yAvadAhArayettAvatpratigR^ihNIta nAdhikam .. 14\-46\-33 (93676) parebhyo na pratigrAhyaM na cha deyaM kadAchana . dainyabhAvAchcha bhUtAnAM saMvibhajya sadA budhaH .. 14\-46\-34 (93677) nAdadIta parasvAni na gR^ihNIyAnna yAchayet . na ki~nchidviShayaM bhuktvA spR^ihayettasya vai punaH .. 14\-46\-35 (93678) mR^idamApastathA.annAni patrapuShpaphalAni cha . asaMvR^itAni gR^ihNIyAtpravR^ittAni cha kAryavAn .. 14\-46\-36 (93679) na shilpajIvikAM jIveddvirannaM nota kAmayet . na dveShTA nopadeShTA cha bhavechcha nirupaskR^itaH .. 14\-46\-37 (93680) shraddhApUtAni bhu~njIta nimittAni cha varjayet . mudhAvR^ittirasaktashcha sarvabhUtairasaMdhitaH .. 14\-46\-38 (93681) AshIryuktAni sarvANi hiMsAyuktAni yAni cha . lokasa~NgrahadharmaM cha naiva kuryAnna kArayet .. 14\-46\-39 (93682) sarvabhAvAnatikramya laghumAtraH parivrajet . samaH sarveShu bhUteShu sthAvareShu chareShu cha .. 14\-46\-40 (93683) paraM nodvejayetka~nchinna cha kasyachidudvijet . vishvAsyaH sarvabhUtAnAmagryo mokShaviduchyate .. 14\-46\-41 (93684) anAgataM cha na dhyAyennAtItamanuchintayet . vartamAnamupekSheta kAlAkA~NkShI samAhitaH .. 14\-46\-42 (93685) na chakShuShA na manasA na vAchA dUShayetkvachit . na pratyakShaM parokShaM vA ki~nchidduShTaM samAcharet .. 14\-46\-43 (93686) indriyANyupasaMhR^itya kUrmo.a~NgAnIva sarvashaH . kShINendriyamanobuddhirnirIhaH sarvatattvavit .. 14\-46\-44 (93687) nirdvandvo nirnamaskAro niHsvAhAkAra eva cha . nirmamo niraha~NkAro niryogakShema AtmavAn .. 14\-46\-45 (93688) nirAshIrnirguNaH shAnto nirAsakto nirAshrayaH . Atmasa~NgI cha tattvaj~no muchyate nAtra saMshayaH .. 14\-46\-46 (93689) apAdapANipR^iShThaM tadashiraskamanUdaram . abhinnaguNakarmANaM kevalaM vimalaM sthiram .. 14\-46\-47 (93690) agandhamarasasparshamarUpAshabdameva cha . anugamyamanAsaktamamAMsamapi chaiva yat .. 14\-46\-48 (93691) nishaachintamavyayaM divyaM gR^ihasthamapi sarvadA . sarvabhUtasthamAtmAnaM ye pashyanti na te mR^itAH .. 14\-46\-49 (93692) na tatra kramate buddhirnendriyANi na devatAH . vedA yaj~nAshcha lokAshcha na tapo na vratAni cha .. 14\-46\-50 (93693) yatra j~nAnavatAM prAptili~NgagrahaNA smR^itA . tasmAdali~Ngadharmaj~no dharmatattvamupAcharet .. 14\-46\-51 (93694) gUDhadharmAshrito vidvAnvij~nAnacharitaM charet . amUDho mUDharUpeNa chareddharmamadUShayan .. 14\-46\-52 (93695) yathainamavamanyeranpare satatameva hi . tathAvR^ittashcharechChAntaH satAM dharmAnakutsayan .. 14\-46\-53 (93696) ya evaM vR^ittasampannaH sa muniH shreShTha uchyate . indriyANIndriyArthAMshcha mahAbhUtAni pa~ncha cha .. 14\-46\-54 (93697) mano buddhiraha~NkAramavyaktaM puruShaM tathA . etatsarvaM prasa~NkhyAya yathAvattattvanishchayAt .. 14\-46\-55 (93698) tataH svargamavApnoti vimuktaH sarvabandhanaiH . etAvadantavelAyAM parisa~NkhyAya tattvavit .. 14\-46\-56 (93699) dhyAyedekAntamAsthAya muchyate.atha nirAshrayaH . nirmuktaH sarvasa~Ngebhyo vAyurAkAshago yathA .. 14\-46\-57 (93700) kShINakosho nirAta~NkastathedaM prApnuyAtparam .. .. 14\-46\-58 (93701) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ShaTchatvAriMsho.adhyAyaH .. 46 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 047 .. shrIH .. 14\.47\. adhyAyaH 47 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNA maharShInprati saMnyAsaj~nAnatapasAM paramapuruShArthasAdhanatvoktiH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . saMnyAsaM tapa ityAhurvR^iddhA nishchitavAdinaH . brAhmaNA brahmayonisthA j~nAnaM brahma paraM viduH .. 14\-47\-1 (93702) atidUrAtmakaM brahma vedavidyAvyapAshrayam . nirdvandvaM nirguNaM nityamachintyaguNamuttamam .. 14\-47\-2 (93703) j~nAnena tapasA chaiva dhIrAH pashyanti tatparam . nirNiktamanasaH pUtA vyutkrAntarajaso.amalAH .. 14\-47\-3 (93704) tapasA kShemamadhvAnaM gachChanti parameshvaram . saMnyAsaniratA nityaM ye cha brahmavido janAH .. 14\-47\-4 (93705) tapaH pradIpa ityAhurAchAro dharmasAdhakaH . j~nAnaM vai paramaM vidyAtsaMnyAsaM tapa uttamam .. 14\-47\-5 (93706) yastu veda nirAbAdhaM j~nAnaM tattvavinishchayAt . sarvabhUtasthamAtmAnaM sa sarvavidihochyate .. 14\-47\-6 (93707) yo vidvAnsahavAsaM cha vivAsaM chaiva pashyati . tathaivekatvanAnAtve sa duHkhAtpratimuchyate .. 14\-47\-7 (93708) yo na kAmayate ki~nchinna ki~nchidavamanyate . iha lokastha evaiSha brahmabhUyAya kalpate .. 14\-47\-8 (93709) pradhAnaguNatattvaj~naH sarva bhUtavidhAnavit . nirmamo niraha~NkAro muchyate nAtra saMshayaH .. 14\-47\-9 (93710) nirdvandvo nirnamaskAro niHsvadhAkAra eva cha . nirguNaM nityamadvandvaM prashamenaiva gachChati .. 14\-47\-10 (93711) hitvA guNamayaM sarvaM karma jantuH shubhAshubham . ubhe satyAnR^ite hitvA muchyate nAtra saMshayaH .. 14\-47\-11 (93712) avyaktabIjaprabhavo buddhiskandhamayo mahAn . mahAha~NkAraviTapa indriyAntarakoTaraH .. 14\-47\-12 (93713) mahAbhUtavishAkhashcha visheShapratishAkhavAn . sadApatraH sadApuShpaH shubhAshubhaphalodayaH .. 14\-47\-13 (93714) AjIvyaH sarvabhUtAnAM brahmavR^ikShaH sanAtanaH . enaM ChittvA cha bhittvA cha tattvaj~nAnAsinA budhaH .. 14\-47\-14 (93715) hitvA sa~NgamayAnpAshAnmR^ityujanmajarodayAn . nirmamo niraha~NkAro muchyate nAtra saMshayaH .. 14\-47\-15 (93716) dvAvimau pakShiNau nityau saMkShepau chApyachetanau . etAbhyAM tu paro yonyashchetanAvAnsa uchyate .. 14\-47\-16 (93717) achetanaH satvasa~NkhyAvimuktaH sattvAtparaM chetayate.antarAtmA . sa kShetravitsarvasa~NkhyAtabuddhi\- rguNAtigo muchyate sarvapApaiH .. .. 14\-47\-17 (93718) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi saptachatvAriMsho.adhyAyaH .. 47 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-47\-15 hitvA chAmaratAM prApya jahyAdyo mR^ityujanmanIti ka.Tha.tha . pAThaH .. 7\-47\-16 pakShiNau jIveshvarau .. 7\-47\-17 achetanastatvasaMghAtayuktastatvAtparaM chetayatentarAtmA . sa kShetraj~nastatvasaMghAtabuddhirguNAtigo muchyate mR^ityupAshAditi ka.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 048 .. shrIH .. 14\.48\. adhyAyaH 48 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNA maharShInprati yoginAM chAturvidhyAdikathanapUrvakaM mumukShuvedyanAnArthakathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . kechidbrahmamayaM vR^ikShaM kechidbrahmamayaM vanam . kechitparamamavyaktaM kechitparamanAmayam . manyante sarvamapyetadavyaktaprabhavAvyayam .. 14\-48\-1 (93719) uchChvAsamAtramapi chedyo.antakAle samo bhavet . AtmAnamupasa~Nmya somR^itatvAya kalpate .. 14\-48\-2 (93720) nimeShamAtramapi chetsaMyamyAtmAnamAtmani . gachChatyAtmaprasAdena viduShAM prAptimavyayAm .. 14\-48\-3 (93721) prANAyAmairatha prANAnsaMyamya sa punaHpunaH . dashadvAdashabhirvApi chaturviMshAtsamantataH .. 14\-48\-4 (93722) evaM pUrvaM prasannAtmA labhate yadyadichChati . avyaktAtsatvamudriktamamR^itatvAya kalpate .. 14\-48\-5 (93723) satvAtparataraM nAnyatprashaMsantIha tadvidaH . anumAnAdvijAnImaH puruShaM satvasaMshrayam . na shakyamanyathA gantuM puruShaM dvijasattamAH .. 14\-48\-6 (93724) kShamA dhR^itirahiMsA cha samatA satyamArjavam . j~nAnaM tyAgotha saMnyAsaH sAtvikaM vR^ittamiShyate .. 14\-48\-7 (93725) etenaivAnumAnena manyante vai manIShiNaH . satvaM cha puruShashchaiva tatra nAsti vichAraNA .. 14\-48\-8 (93726) Ahureke cha vidvAMso ye j~nAne supratiShThitAH . kShetraj~nasatvayoraikyamityetannopapadyate .. 14\-48\-9 (93727) pR^ithagbhUtastathA nityamityetadavichAritam . pR^ithagbhAvashcha vij~neyaH sahajashchApi tattvataH .. 14\-48\-10 (93728) tathaivaikatvanAnAtvamiShyate viduShAM nayaH . mashakodumbare chaikyaM pR^ithaktvamapi dR^ishyate .. 14\-48\-11 (93729) matsyo yathA.anyaH syAdapsu samprayogastathA tayoH . sambandhastoyabindUnAM parNaiH kokanadasya cha .. 14\-48\-12 (93730) gururuvAcha. 14\-48\-13x (7863) ityuktavantaste viprAstadA lokapitAmaham . punaH saMshayamApannAH paprachChurmunisattamAH .. .. 14\-48\-13 (93731) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi aShTachatvAriMsho.adhyAyaH .. 48 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-48\-2 bhoktuH kAlena vai bhavediti Ta.pAThaH .. 7\-48\-13 uktaM vidyate yeShu te uktavantaH uktamarthaM samyagavadhR^itavanta ityarthaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 049 .. shrIH .. 14\.49\. adhyAyaH 49 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## maharShibhirbrahmaNaMprati dharmaviShaye nAnAvidhavAdivipratipattipradarshanapUrvakaM tatprayuktasvIyasaMshayanivartanaprArthanA .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## R^iShaya UchuH . ko vA svidiha dharmANAmanuShTheyatamo mataH . vyAhatAmiva pashyAmo dharmasya vividhAM gatim .. 14\-49\-1 (93732) UrddhvaM dehAdvadantyeke naitadastIti chApare . kechitsaMshayitaM sarvaM niHsaMshayamathApare .. 14\-49\-2 (93733) anityaM nityamityeke nAstyastItyapi chApare . tridhetyeke dvidhetyeke vyAkIrNamiti chApare .. 14\-49\-3 (93734) manyante brAhmaNA eva brahmaj~nAstattvadarshinaH . ekameke pR^ithakchAnye bahutvamiti chApare .. 14\-49\-4 (93735) deshakAlAvubhau kechinnaitadastIti chApare . jaTAjinadharAshchAnye muNDAH kechidasaMvR^itAH .. 14\-49\-5 (93736) ashnAnaM kechidichChanti snAnamapyapare janAH . manyante brAhmaNA devA brahmaj~nAstattvadarshinaH .. 14\-49\-6 (93737) AhAraM kechidichChanti kechichchAnashane ratAH . karma kechitprashaMsanti prashAnti chApare janAH .. 14\-49\-7 (93738) kechinmokShaM prashaMsanti kechidbhogAnpR^ithagvidhAn . dhanAni kechidichChanti nirdhanatvamathApare . upAsya sAdhanaM tveke naitadastIti chApare .. 14\-49\-8 (93739) ahiMsAniratAshchAnye kechiddhiMsAparAyaNAH . puNyena yashasA chAnye naitadastIti chApare .. 14\-49\-9 (93740) sadbhAvaniratAshchAnye kechitsaMshayite sthitAH . duHkhAdanye sukhAdanye dhyAnamityapare janAH .. 14\-49\-10 (93741) yaj~na ityapare viprAH pradAnamiti chApare . tapastvanye prashaMsanti svAdhyAyamapare janAH .. 14\-49\-11 (93742) j~nAnaM saMnyAsamityeke svabhAvaM bhUtachintakAH . sarvameke prashaMsanti na sarvamiti chApare .. 14\-49\-12 (93743) evaM vyutthApite dharme bahudhA viprabodhite . nishchayaM nAdhigachChAmaH shreyaH kimiti sattama .. 14\-49\-13 (93744) idaM shreya idaM shreya ityevaM vyusthito janaH . yo hi yasminrato dharma sa taM pUjayate sadA .. 14\-49\-14 (93745) tena no.avihitA praj~nA manashcha bahulIkR^itam . etadAkhyAtamichChAmaH shreyaH kimiti sattama .. 14\-49\-15 (93746) ataH paraM tu yadguhyaM tadbhavAnvaktumarhati . satvakShetraj~nayoshchApi sambandhaH kena hetunA .. 14\-49\-16 (93747) evamuktaH sa tairviprairbhagavA.NllokabhAvanaH . tebhyaH shashaMsa dharmAtmA yAthAtathyena buddhimAn .. .. 14\-49\-17 (93748) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekonapa~nchasho.adhyAyaH .. 49 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-49\-1 na karmaNeti kurvanneveha karmANItyubhayavidhashrutidarshanAnmuhyAmahe iti bhAvaH .. 7\-49\-2 UrdhvaM dehAt dehanAshAdUrdhvamapi AtmAstItyeke vadantIti sambandhaH . naitaditi lokAyatAH. sarvaM saMshayitamiti syAdvAdinaH saptabha~NgInayaj~nAH. niHsaMshayamiti prAtisvikaM sarvaM tairtikAH .. 7\-49\-3 anityaM sarvaM sR^iShTipralayayuktamiti tArkikAdayaH . nityaM pravAhanityamiti mImAMsakAH. nAstIti shUnyavAdinaH. asti paraMtu kShaNikamiti saugatAH .. 7\-49\-6 asnAnaM naiShThikabrahmacharyam . snAnaM gArhasthyam .. 7\-49\-8 sAdhanaM dhyAnAdikamupAsya kR^itvApi naitadastIti pashchAtsarvamapavadanti .. 7\-49\-9 puNyena puNyArthameva yatetetyanye . etatpuNyaM nAstyevetyanye lokAyatAH .. 7\-49\-10 saMshayite kR^itamasti naveti saMdigdhe pathi . duHkhAt duHkhanivR^ittyarthaM sukhAtsukhaprAptyarthaM dhyAnaM kartavyam. niShkAmamevetyapare .. 7\-49\-11 satyameke prashaMsanti asatyamiti chApare iti tha.pAThaH .. 7\-49\-12 j~nAnaM saMnyAsaM saMnyAsaikaprApyam . bhUtachintakAH vastutattvavichArakAH. svabhAvaM sAdhanapauShkalyam. sAdhanapauShkalyasvAbhAvyAdeva j~nAnamutpadyate AshramAntarepi na saMnyAsamAtreNetyAhuH .. 7\-49\-15 avihitA ashikShitA . AkhyAtaM tvayeti sheShaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 050 .. shrIH .. 14\.50\. adhyAyaH 50 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## brahmaNA maharShinprati dharmapradarshanapUrvakaM tadanuShThAnasahakR^itaj~nAnasyaiva dR^iShTAntapradarshanena paramapuruShArthasAdhanatvoktiH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . hanta vaH samprakShyAmi yanmAM pR^ichChatha sattamAH . guruNA shiShyamAsAdya yaduktaM tannibodhata .. 14\-50\-1 (93749) samastamiha tachChrutvA samyagevAvadhAryatAm . ahiMsA sarvabhUtAnAmetatkR^ityatamaM matam .. 14\-50\-2 (93750) etatpadamanudvignaM variShThaM dharmalakShaNam . j~nAnaM niHshreya ityAhurvR^iddhA nishchitadarshinaH . tasmAjj~nAnena shuddhena muchyate sarvakilbiShaiH .. 14\-50\-3 (93751) hiMsAparAshcha ye kechidye cha nAstikavR^ittayaH . lobhamohasamAyuktAste vai nirayagAminaH .. 14\-50\-4 (93752) AshIryuktAni karmANi kurvate ye tvatandritAH . te.asminloke pramodante jAyamAnAH punaH punaH .. 14\-50\-5 (93753) kurvate ye tu karmANi shraddhadhAnA vipashchitaH . anAshIryogasaMyuktAste dhIrAH sAdhudarshinaH .. 14\-50\-6 (93754) ataH paraM pravakShyAmi satvakShetraj~nayoryathA . saMyogo viprayogashcha tannibodhata sattamAH .. 14\-50\-7 (93755) viShayo viShayitvaM cha sambandho.ayamihochyate . viShayI puruSho nityaM satvaM cha viShayaH smR^itaH .. 14\-50\-8 (93756) vyAkhyAtaM pUrvakalpeni mashakodumbaraM yathA . bhujyamAnaM na jAnIte nityaM satvamachetanam . yastvevaM taM vijAnIte yo bhu~Nkte yashcha bhujyate .. 14\-50\-9 (93757) anityaM dvandvasaMyuktaM satvamAhurmanIShiNaH . nirdvandvo niShkalo nityaH kShetraj~no nirguNAtmakaH .. 14\-50\-10 (93758) samaH saMj~nAnugashchaiva sa sarvatra vyavasthitaH . na sajjate sadA satvamApaH puShkaraparNavat .. 14\-50\-11 (93759) sarvairapi guNairvidvAnvyatiShakto na lipyate . jalabinduryathA lolaH padminIpatrasaMsthitaH .. 14\-50\-12 (93760) evamevApyasaMyuktaH puruShaH syAnna saMshayaH . dravyamAtramabhUtsatvaM puruShasyeti nishchayaH .. 14\-50\-13 (93761) yathA dravyaM cha kartA cha saMyogo.apyanayostathA . yathA pradIpamAdAya kashchittamasi gachChati . tathA sattvapradIpena gachChanti paramarShayaH .. 14\-50\-14 (93762) yAvaddravyaM guNastAvatpradIpaH samprakAshate . kShINe dravye guNe jyotirantardhAnAya gachChati .. 14\-50\-15 (93763) vyaktaH satvaguNastvevaM puruSho dravyamuchyate . etadviprA vijAnIta hanta bhUyo bravImi vaH .. 14\-50\-16 (93764) sahasreNApi durmedhA na buddhimadhigachChati . chaturthenApyathAMshena buddhimAnsukhamedhate .. 14\-50\-17 (93765) evaM dharmasya vij~neyaM saMsAdhanamupAyataH . upAyaj~no hi medhAvI sukhamatyantamashnute .. 14\-50\-18 (93766) yathA.adhvAnamapAtheyaH prapanno manujaH kvachit . kleshena yAti mahatA vinashyatyantarA.api cha .. 14\-50\-19 (93767) tathA karmasu vij~neyaM phalaM bhavati vA na vA . puruShasyAtmaniHshreyaH shubhAshubhanidarshanam .. 14\-50\-20 (93768) yathA cha dIrghamadhvAnaM padmyAmeva prapadyate . adR^iShTapUrvaM sahasA tattvadarshanavarjitaH .. 14\-50\-21 (93769) tameva cha yathA.adhvAnaM rathenehAshugAminA . gachChatyashvaprayuktena tathA buddhimatAM gatiH .. 14\-50\-22 (93770) UrdhvaM parvatamAruhya nAnvavekSheta bhUtalam . rathena rathinaM pashyetklishyamAnamachetanam .. 14\-50\-23 (93771) yAvadrathapathastAvadrathena sa tu gachChati . kShINe rathapade vidvAnrathamutsR^ijya gachChati .. 14\-50\-24 (93772) evaM gachChati medhAvI tattvayogavidhAnavit . parij~nAya guNaj~nashcha uttarAduttarottaram .. 14\-50\-25 (93773) yathA.arNavaM mahAghoramaplavaH sampragAhate . bAhubhyAmeva sammohAdvadhaM vA~nChatyasaMshayam .. 14\-50\-26 (93774) nAvA chApi yathA prAj~no vibhAgaj~naH svaritrayA . ashrAntaH salilaM gahAchChIdhraM saMtarate hradam .. 14\-50\-27 (93775) tIrNo gachChetparaM pAraM nAvamutsR^ijya nirmamaH . vyAkhyAtaM pUrvakalpena yathA rathapadAtinoH .. 14\-50\-28 (93776) snehAtsammohamApanno nAvi dAsho yathA tathA . mamatvenAbhibhUtaH saMstatraiva parivartate .. 14\-50\-29 (93777) nAvaM na shakyamAruhya sthale viparivartitum . tathaiva rathamAruhya nApsu charyA vidhIyate .. 14\-50\-30 (93778) evaM karma kR^itaM vitta viShayasthaM pR^ithakpR^ithak . yathA karma kR^itaM loke tathA tadupapadyate .. 14\-50\-31 (93779) yannaiva gandhi no rasyaM na rUpasparsashabdavat . manyate na mano buddhyA tatpradhAnaM prachakShate .. 14\-50\-32 (93780) tatra pradhAnamavyaktamavyaktasya guNo mahAn . mahapradhAnabhUtasya guNo.aha~NkAra eva cha .. 14\-50\-33 (93781) aha~NkArAttu sambhUto mahAbhUtakR^ito guNaH . pR^ithaktvena hi bhUtAnAM viShayA vai guNAHsmR^itAH .. 14\-50\-34 (93782) bIjadharmaM yathA.avyaktaM tathaiva prasavAtmakam . bIjadharmA mahAnAtmA prasavashcheti naH shrutam .. 14\-50\-35 (93783) bIjadharmAtsAha~NkArAtprasavashcha punaHpunaH . bIjaprasavadharmANi mahAbhUtAni pa~ncha vai .. 14\-50\-36 (93784) bIjadharmiNa ityAhuH prasavaM cha prakurvate . visheShAH pa~nchabhUtAnAM teShAM vitta visheShaNam .. 14\-50\-37 (93785) tatraikaguNamAkAshaM dviguNo vAyuruchyate . triguNaM jyotirityAhurApashchApi chaturguNAH .. 14\-50\-38 (93786) pR^ithvI pa~nchaguNA j~neyA charasthAvarasa~NkulA . sarvabhUtakarI devI shubhAshubhanidarshinI .. 14\-50\-39 (93787) shabdaH sparshastathA rUpaM raso gandhashcha pa~nchamaH . ete pa~nchaguNA bhUmervij~neyA dvijasattamAH .. 14\-50\-40 (93788) pArthivashcha sadA gandho gandhashcha bahudhA smR^itaH . tasya gandhasya vakShyAmi vistareNa bahUnguNAn .. 14\-50\-41 (93789) iShTashchAniShTagandhashcha madhuro.amlaH kaTustathA . nirhArI saMhataH snigdho rUkSho vishada eva cha .. 14\-50\-42 (93790) evaM dashavidho j~neyaH pArthivo gandha ityuta . shabdaH sparshastathA rUpaM dravashchApAM guNAH smR^itAH .. 14\-50\-43 (93791) rasaj~nAnaM tu vakShyAmi rasastu bahudhA smR^itaH . madhuro.amlaH kaTustiktaH kaShAyo lavaNastathA .. 14\-50\-44 (93792) evaM ShaDvidhavistAro raso vArimayaH smR^itaH . shabdaH sparshastathA rUpaM triguNaM jyotiruchyate .. 14\-50\-45 (93793) jyotiShashcha guNo rUpaM rUpaM cha bahudhA smR^itam . shuklaM kR^iShNaM tathA raktaM nIlaM pItAruNaM tathA .. 14\-50\-46 (93794) hrasvaM dIrghaM kR^ishaM sthUlaM chaturashrANuvR^ittakam . evaM dvAdashavistAraM tejaso rUpamuchyate .. 14\-50\-47 (93795) vij~neyaM brAhmaNairvR^iddhairdharmaj~naiH satyavAdibhiH . shabdasparshau cha vij~neyau dviguNo vAyuruchyate .. 14\-50\-48 (93796) vAyoshchApi guNaH sparshaH sparsashcha bahudhA smR^itaH . uShNaH shItaH sukho duHkhaH snigdho vishada eva cha .. 14\-50\-49 (93797) kaThinashchikvaNaH shlakShNaH pichChilo dAruNo mR^iduH . evaM dvAdashavistAro vAyavyo guNa uchyate .. 14\-50\-50 (93798) vidhivadbrAhmaNaiH siddhairmantraj~naistattvadArshibhiH .. 14\-50\-51 (93799) tatraikaguNamAkAshaM shabda ityeva cha smR^itaH . tasya shabdasyi vakShyAmi vistareNa bahUnguNAn .. 14\-50\-52 (93800) ShaDjarShabhaH sagAndhAro madhyamaH pa~nchamastathA . ataH paraM tu vij~neyo niShAdo dhaivatastathA . iShTashchAniShTashabdashcha saMhataH pratibhAnavAn .. 14\-50\-53 (93801) evaM bahuvidho j~neyaH shabda AkAshasambhavaH . AkAshamuttamaM bhUtamaha~NkArastataH paraH .. 14\-50\-54 (93802) aha~NkArAtparA buddhirbuddherAtmA tataH paraH . tasmAttu paramavyaktamavyaktAtpuruShaH paraH .. 14\-50\-55 (93803) parAvaraj~no bhUtAnAM vidhij~naH sarvakarmaNAm . sarvabhUtAtmabhUtAtmA yaM prApyAnantyamashnute .. .. 14\-50\-56 (93804) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi pa~nchAsho.adhyAyaH .. 50 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 051 .. shrIH .. 14\.51\. adhyAyaH 51 athAnugItAparva\-2 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenArjunaMprati muktyupAyapratipAdakagurushiShyasaMvAdAnuvAdasamApanapUrvakaM svasya nijanagarajigamiShAnivedanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brahmovAcha . bhUtAnAmatha pa~nchAnAmatheShAmIshvaraM manaH . niyame cha visarge cha bhUtAnAM mana eva cha .. 14\-51\-1 (93805) adhiShThAtR^imano nityaM bhUtAnAM mahatAM tathA . buddhiraishvaryamAchaShTe kShetraj~nashcha sa uchyate .. 14\-51\-2 (93806) inadriyANi mano yu~Nkte sadashvAniva sArathiH . indriyANi mano buddhiH kShetraj~ne yujyate sadA .. 14\-51\-3 (93807) mahadashvasamAyuktaM buddhisaMyamanaM ratham . samAruhya sa bhUtAtmA samantAtparidhAvati .. 14\-51\-4 (93808) indriyagrAmasaMyukto manaHsArathireva cha . buddhisaMyamano nityaM mahAnbrahmamayo rathaH .. 14\-51\-5 (93809) evaM yo vetti vidvAnvai sadA brahmamayaM ratham . sa dhIraH sarvalokeShu na mohamadhigachChati .. 14\-51\-6 (93810) avyaktAdivisheShAntaM sahasthAvaraja~Ngamam .. sUryachandraprabhAlokaM grahanakShatramaNDitam .. 14\-51\-7 (93811) nadIparvatajAlaishcha sarvataH paribhUShitam . vividhAbhistathA chAdbhiH satataM samalaMkR^itam .. 14\-51\-8 (93812) ajitaM sarvabhUtAnAM sarvaprANabhR^itAM gatiH . etadbrahmavanaM nityaM tasmiMshcharati kShetravit .. 14\-51\-9 (93813) loke.asminyAni satvAni trasAni sthAvarANi cha . tAnyevAgre pralIyante pashchAdbhUtakR^itA guNAH . guNebhyaH pa~ncha bhUtAni eSha bhUtasamuchChrayaH .. 14\-51\-10 (93814) devA manuShyA gandharvAH pishAchAsurarAkShasAH . sarve svabhAvataH sR^iShTA na kriyAbhyo na kAraNAt .. 14\-51\-11 (93815) ete vishvasR^ijo viprA jAyantIha punaH punaH . tebhyaH prasUtAsteShveva mahAbhUteShu pa~nchasu . pralIyante yathAkAlamUrmayaH sAgare yathA .. 14\-51\-12 (93816) vishvasR^igbhyastu bhUtebhyo mahAbhUtAstu sarvashaH . bhUtebyashchApi pa~nchabhyo bhukto gachChetparAM gatim .. 14\-51\-13 (93817) prajApatiridaM sarvaM manasaivAsR^ijatprabhuH . tathaiva devAnR^iShayastapasA pratipedire .. 14\-51\-14 (93818) tapasashchAnupUrvyeNa phalamUlAshinastathA . trailokyaM tapasA siddhAH pashyantIha samAhitAH .. 14\-51\-15 (93819) auShadhAnyagadAdIni nAnAvidyAshcha sarvashaH . tapasaiva prasiddhyanti tapomUlaM hi sAdhanam .. 14\-51\-16 (93820) yaddurApaM durAmnAyaM durAdharShaM duranvayam . tatsarvaM tapasA sAdhyaM tapo hi duratikramam .. 14\-51\-17 (93821) surApo brahmahA steno bhrUNahAgurutalpagaH . tapasaiva sutaptena muchyate kilbiShAttataH .. 14\-51\-18 (93822) manuShyAH pitaro devAH pashavo mR^igapakShiNaH . yAni chAnyAni bhUtAni charANi sthAvarANi cha .. 14\-51\-19 (93823) tapaHparAyaNA nityaM siddhyante tapasA sadA . tathaiva tapasA devA mahAbhAgA divaM gatAH .. 14\-51\-20 (93824) AshIryuktAni karmANi kurvate ye tvatandritAH . aha~NkArasamAyuktAste sakAshe prajApateH .. 14\-51\-21 (93825) dhyAnayogena shudvena nirmamA nirahaMkR^itAH . Apnuvanti mahAtmAno mahAntaM lokamuttamam .. 14\-51\-22 (93826) dhyAnayogamupAgamya prasannamatayaH sadA . sukhopachayamavyaktaM pravishantyAtmavittamAH .. 14\-51\-23 (93827) dhyAnayogAdupAgamya nirmamA nirahaMkR^itAH . avyaktaM pravishantIha mahatAM lokamuttamam .. 14\-51\-24 (93828) avyaktAdeva sambhUtAH samayaj~nA gatAH punaH . tamorajobhyAM nirmuktAH satvamAsthAya kevalam .. 14\-51\-25 (93829) nirmuktaH sarvapApebhyaH sarvaM tyajati niShkalaH . kShetraj~na iti taM vidyAdyastaM veda sa vedavit .. 14\-51\-26 (93830) chittaM chittAdupAgamya munirAsIta saMyataH . yachchittastanmanA bhUtvA grAhyametatsanAtanam .. 14\-51\-27 (93831) avyaktAdivisheShAntamavidyAlakShaNaM smR^itam . nibodhata tathA j~nAnaM guNairlakShaNamityuta .. 14\-51\-28 (93832) dvyakSharastu bhavenmR^ityustryakSharaM brahma shAshvatam . mameti cha bhavenmR^ityurna mameti cha shAshvatam .. 14\-51\-29 (93833) karma kechitprashaMsanti mandabuddhitayA narAH . ye tu vR^iddhA mahAtmAno na prashaMsanti karma te .. 14\-51\-30 (93834) karmaNA jAyate janturmUrtimAnShoDashAtmakaH . puruShaM grasate vidyA tadgrAhyamamR^itAshinam .. 14\-51\-31 (93835) tasmAtkarmasu niHsnehA ye kechitpAradarshinaH . vidyAmayo.ayaM puruSho na tu karmamayaH smR^itaH .. 14\-51\-32 (93836) ya evamamR^itaM nityamagrAhyaM shashvadakSharam .. vashyAtmAnamasaMshliShTaM yo veda na mR^ito bhavet .. 14\-51\-33 (93837) apUrvamakR^itaM nityaM ya enamavichAriNam . ya evaM vindedAtmAnamagrAhyamamR^itAshanam . agrAhyo hyamR^ito bhavati sa ebhiH kAraNairdhruvaH .. 14\-51\-34 (93838) Ayojya sarvasaMskArAnsaMyamyAtmAnamAtmani . sa tadbrahma shubhaM vetti yasmAdbhUyo na vidyate .. 14\-51\-35 (93839) prasAde chaiva satvasya prasAdaM samavApnuyAt . lakShaNaM hi prasAdasya yathA syAtsvapnadarshanam .. 14\-51\-36 (93840) gatireShA tu muktAnAM ye j~nAnapariniShThitAH . pravR^ittayashcha yAH sarvAH pashyanti pariNAmajAH .. 14\-51\-37 (93841) eShA gatirviraktAnAmeSha dharmaH sanAtanaH . eShA j~nAnavatAM prAptiretadvR^ittamaninditam .. 14\-51\-38 (93842) samena sarvabhUteShu nispR^iheNa nirAshiShA . shakyA gatiriyaM gantuM sarvatra samadarshinA .. 14\-51\-39 (93843) etadvaH sarvamAkhyAtaM mayA viprarShisattamAH . evamAcharata kShipraM tataH siddhimavApsyatha .. 14\-51\-40 (93844) gururuvAcha. 14\-51\-41x (7864) ityuktAste tu munayo guruNA brahmaNA tathA . kR^itavanto mahAtmAnastato lokamavApnuvan .. 14\-51\-41 (93845) tvamapyetanmahAbhAga mayoktaM brahmaNo vachaH . samyagAchara shuddhAtbhaMstataH siddhimavApsyasi .. 14\-51\-42 (93846) vAsudeva uvAcha. 14\-51\-43x (7865) ityuktaH sa tadA shiShyo guruNA dharmamuttamam . chakAra sarvaM kaunteya tato mokShamavAptavAn .. 14\-51\-43 (93847) kR^itakR^ityashcha sa tadA shiShyaH kurukulodvaha . tatpadaM samanuprApto yatra gatvA na shochati .. 14\-51\-44 (93848) arjuna uvAcha. 14\-51\-45x (7866) ko nvasau brAhmaNaH kR^iShNa kashcha shiShyo janArdana . shrotavyaM chenmayaitadvai tattvamAchakShva me vibho .. 14\-51\-45 (93849) vAsudeva uvAcha. 14\-51\-46x (7867) ahaM gururmahAbAho manaH shiShya cha viddhi me . tvatprItyA guhyametachcha kathitaM te dhanaMjaya .. 14\-51\-46 (93850) mayi chedasti te prItirnityaM kurukulodvaha . adhyAtmametachChrutvA tvaM samyagAchara suvrata .. 14\-51\-47 (93851) tatastvaM samyagAchIrNo dharme.asminnarikarshana . sarvapApavinirmukto mokShaM prApsyasi kevalam .. 14\-51\-48 (93852) pUrvamapyetadevoktaM yuddhakAla upasthite . mayA tava mahAbAho tasmAdatra manaH kuru .. 14\-51\-49 (93853) mayA tu bharatashreShTha chiradR^iShTaH pitA prabhuH . tamahaM draShTamichChAmi sammate tava phalguna .. 14\-51\-50 (93854) vaishampAyana uvAcha. 14\-51\-51x (7868) ityuktavachanaM kR^iShNaM pratyuvAcha dhanaMjayaH . `yadiShTaM kuru sarveShAmIshvaro.asmAnprapAlaya .. 14\-51\-51 (93855) namaste sarvalokAtmannArAyaNa parAtpara . manomalAttaposhakyaM karma chAvidyayA hatam . dAnamapyarthadoSheNi nAma tasmAtkalau smaret .. 14\-51\-52 (93856) yadi gantuM kR^itA buddhirvAsudeva namostu te.' gachChAvo nagaraM kR^iShNa gajasAhvayamadya vai .. 14\-51\-53 (93857) sametya tatri rAjAnaM dharmAtmAnaM yudhiShThiram . samanuj~nApya rAjAnaM svAM purIM yAtumarhasi .. .. 14\-51\-54 (93858) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekapa~nchAsho.adhyAyaH .. 51 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-51\-13 mahAbhUtAni gachChatIti ka.Ta.tha.pAThaH .. 7\-51\-31 vimamo yaH sa puruSha iti ka.pAThaH .. 7\-51\-35 apohya sarvAnsaMkalpAnsaMyatAtmAnamAtmanIti tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 052 .. shrIH .. 14\.52\. adhyAyaH 52 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## anugItopadeshAnantaraM kR^iShNArjunAbhyAM hAstinapuraMprati prasthAnam .. 1 .. tatra madhyemArgamarjunena kR^iShNaMprati stutipUrvakaM vyAsanAradAdibhyaH svasya kR^iShNayAthAtmyAvagatinivedanam .. 2 .. tataH kR^iShNena sahArjunena hAstinapurametya dhR^itarAShTrAdibhyaH pAdAbhivAdanam .. 3 .. tato yudhiShThirAdyanumatyA subhadrAmAnIya sahasAtyakinA dvArakAMprati prasthAnam .. 4 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . tato.abhyanodayatkR^iShNo yujyatAmiti dArukam . muhUrtAdiva chAchaShTa yuktamityeva dArukaH .. 14\-52\-1 (93859) tathaiva chAnuyAtrANi chodayAmAsa pANDavaH . sannahyadhvaM prayAsyAmo nagara gajasAhvayam .. 14\-52\-2 (93860) ityuktAH sainikAste tu sajjIbhUtA vishAmpate . AchakhyuH sajjamityevaM pArthAyAmitatejase .. 14\-52\-3 (93861) tatastau rathamAsthAya prayAtau kR^iShNapANDavau . vikurvANau katAshchitrAH prIyamANau vishAmpate .. 14\-52\-4 (93862) rathasthaM tu mahAtejA vAsudevaM dhana~njayaH . punarevAbravIdvAkyamidaM bharatasattama .. 14\-52\-5 (93863) tvatprasAdAjjyaH prApto rAj~nA vR^iShNikulodvaha . nihatAH shatravashchApi prAptaM rAjyamakaNTakam .. 14\-52\-6 (93864) nAthavantashcha bhavatA pANDavA madhusUdana . bhavantaM plavamAsAdya tIrNAH sma kurusAgaram . `bhaktAMstvamAshritAnasmAnpAlayAmutra cheha cha.' 14\-52\-7 (93865) vishvakarmannamaste.astu vishvAtmanvishvasattama . tathA tvAmabhijAnAmi tathA chAhaM bhavAnmataH .. 14\-52\-8 (93866) tvattejaHsambhavo nityaM hutAsho madhusUdana . ratiH krIDAmayI tubhyaM mAyA te rodasI vibho .. 14\-52\-9 (93867) tvayi sarvamidaM vishvaM yadidaM sthANu ja~Ngamam . tvaM hi sarvaM vikuruShe bhUtagrAmaM chaturvidham .. 14\-52\-10 (93868) pR^ithivIM chAntarikShaM cha tathA sthAvaraja~Ngamam . hasiMtaM te.amalA jyotsnA R^itavashchendriyANi te .. 14\-52\-11 (93869) prANo vAyuH satatagaH krodho mR^ityuH sanAtanaH . prasAde chApi padmA shrIrnityaM tvayi mahAmate .. 14\-52\-12 (93870) ratistuShTirdhR^itiH kShAntirmatiH kAntishcharAcharam . tvameveha yugAnteShu nidhanaM prochyase.anadha .. 14\-52\-13 (93871) sudIrgheNApi kAlena na te shakyA guNA mayA . AtmA cha paramo vaktuM namaste nalinekShaNa .. 14\-52\-14 (93872) vidito me sudurdharSha nAradAddevalAttathA . kR^iShNadvaipAyanAchcheva tathA kurupitAmahAt .. 14\-52\-15 (93873) tvayi sarvaM samAsaktaM tvamevaiko janeshvaraH . yachchAnugrahasaMyuktametaduktaM tvayA.anagha .. 14\-52\-16 (93874) etatsarvamahaM samyagAchariShye janArdana . idaM chAdbhutamatyantaM kR^itamasmatpriyepsayA .. 14\-52\-17 (93875) yatpApo nihataH sa~Nkhye kauravyo dhR^itarAShTrajaH . tvayA dagdhaM hi tatsainyaM mayA vijitamAhave .. 14\-52\-18 (93876) bhavatA tatkR^itaM karma yenAvApto jayo mayA . duryodhanasya sa~NgrAme tava buddhiparAkramaiH .. 14\-52\-19 (93877) karNasya cha vadhopAyo yathAvatsampradarshitaH . saindhavasya cha pApasya bhUrishravasa eva cha .. 14\-52\-20 (93878) `tasmAttvameva sa~nchintya hitaM kuru yathA tathA.' ahaM cha prIyamANena tvayA devakinandana . yaduktastatkariShyAmi na hi me.atra vichAraNA .. 14\-52\-21 (93879) rAjAnaM cha samAsAdya dharmAtmAnaM yudhiShThiram . chodayiShyAmi dharmaj~na gamanArthaM tavAnagha .. 14\-52\-22 (93880) AhR^itaM hi mamaitatte dvArakAgamanaM prabho . achirAdeva draShTA tvaM mAtulaM me janArdana . baladevaM cha durdharShaM tathA.anyAnvR^iShNipu~NgavAn .. 14\-52\-23 (93881) evaM sambhAShamANau tau prAptau vAraNasAhvayam . tathA vivishatushchobhau samprahR^iShTanarAkulam .. 14\-52\-24 (93882) tau gatvA dhR^itarAShTrasya gR^ihaM shakragR^ihopamam. 14\-52\-25 (93883) dadR^ishAte mahArAja dhR^itarAShTraM janeshvaram .. 14\-52\-25 (93884) viduraM cha mahAbuddhiM rAjAnaM cha yudhiShThiram . bhImasenaM cha durdharShaM mAdrIputrau cha pANDavau .. 14\-52\-26 (93885) dhR^itarAShTramupAsInaM yuyutsuM chAparAjitam . gAndhArIM cha mahApraj~nAM pR^ithA kR^iShNAM cha bhAminIm .. 14\-52\-27 (93886) subhadrAdyAshcha tAH sarvA bharatAnAM striyastathA . dadR^ishAte striyaH sarvA gAndhArIparichArikAH .. 14\-52\-28 (93887) tataH sametya rAjAnaM dhR^itarAShTramariMdamau . nivedya nAmadheye sve tasya pAdAvagR^ihNatAm .. 14\-52\-29 (93888) gAndhAryAshcha pR^ithAyAshcha dharmarAjasya chaiva hi . bhImasya cha mahAtmAnau tathA pAdAvagR^ihNatAm .. 14\-52\-30 (93889) kShattAraM chApi sa~NgR^ihya pR^iShTvA kushalamavyayam . `pariShvajya mahAtmAnaM veshyAputraM mahAratham.' taiH sArdhaM nR^ipatiM vR^iddhaM tatastau paryupAsatAm .. 14\-52\-31 (93890) tato nishi mahArAjo dhR^itarAShTraH kurUdvahAn . janArdanaM cha medhAvI vyasarjayata vai gR^ihAn .. 14\-52\-32 (93891) te.anuj~nAtA nR^ipatinA yayuH svaM svaM niveshanam . dhanaMjayagR^ihAneva yayau kR^iShNastu vIryavAn .. 14\-52\-33 (93892) tatrArchito yathAnyAyaM sarvakAmairupasthitaH . kR^iShNaH suShvApa medhAvI dhanaMjayasahAyavAn .. 14\-52\-34 (93893) prabhAtAyAM tu sharvaryAM kR^itvA paurvAhNikIM kriyAm . dharmarAjasya bhanaM jagmatuH paramArchitau . yatrAste sa sahAmAtyo dharmarAjo mahAbalaH .. 14\-52\-35 (93894) tau pravishya mahAtmAnau tadgR^ihaM paramArchitam . dharmarAjaM dadR^ishaturdevarAjamivAshvinau .. 14\-52\-36 (93895) samAsAdya tu rAjAnaM vArShNeyakurupu~Ngavau . niShIdaturanuj~nAtau prIyamANena tena tau .. 14\-52\-37 (93896) tataH sa rAjA medhAvI vivakShU prekShya tAvubhau . provAcha vadatAM shreShTho vachanaM rAjasattamaH .. 14\-52\-38 (93897) vivakShU hi yuvAM manye vIrau yadukurUdvahau . brUtaM kartAsmi sarvaM vAM nachirAnmA vichAryatAm .. 14\-52\-39 (93898) ityuktaH phalgunastatra dharmarAjAnamabravIt . vinItavadupAgamya vAkyaM vAkyavishAradaH .. 14\-52\-40 (93899) ayaM chiroShito rAjanvAsudevaH pratApavAn . bhavantaM samanuj~nApya pitaraM draShTumichChati .. 14\-52\-41 (93900) sa gachChedabhyanuj~nAto bhavatA yadi manyase . AnartanagarIM vIrastadanuj~nAtumarhasi .. 14\-52\-42 (93901) yudhiShThira uvAcha. 14\-52\-43x (7869) puNDarIkAkSha bhadraM te gachCha tvaM madusUdana . purIM dvAravatImadya draShTuM shUrasutaM prabho .. 14\-52\-43 (93902) rochate me mahAbAho gamanaM tava keshava . mAtulashchiradR^iShTo me tvayA devI cha devakI .. 14\-52\-44 (93903) sametyi mAtulaM gatvA baladevaM cha mAnada . pUjayethA mahAprAj~na madvAkyena yathA.arhataH .. 14\-52\-45 (93904) smarethAshchApi mAM nityaM bhImaM cha balinAM varam . phAlgunaM sahadevaM cha nakulaM chaiva mAnada .. 14\-52\-46 (93905) AnartAnavalokya tvaM pitaraM cha mahAbhujaH . vR^iShNIMshcha punarAgachCherhayamedhe mamAnagha .. 14\-52\-47 (93906) sa gachCha ratnAnyAdAya vividhAni vasUni cha . yachchapyanyanmanoj~naM te tadapyAdatsva sAtvata .. 14\-52\-48 (93907) iyaM cha vasudhA kR^itsnA prasAdAttava keshava . asmAnupAgatA vIra nihatAshchApi shatravaH .. 14\-52\-49 (93908) svargApavargaviShayaM tvadbhaktAnAM na durlabham . saMsAragahane cheddhapApAgniprashamAmbuda ..' 14\-52\-50 (93909) evaM bruvati kauravye dharmarAje yudhiShThire . vAsudevo varaH puMsAmidaM vachanamabravIt .. 14\-52\-51 (93910) tavaiva ratnAni dhanaM cha kevalaM dharA tu kR^itsnA tu mahAbhujAdya vai . yadasti chAnyaddraviNaM gR^ihe mama tvameva tasyeshvara nityamIshvaraH .. 14\-52\-52 (93911) tathetyathoktaH pratipUjitastadA gadAgrajo dharmasutena vIryavAn . pitR^iShvasAraM tvavadadyathAvidhi sampUjitashchApyagamatpradakShiNam .. 14\-52\-53 (93912) tayA sa samyak pratinanditastata\- stathaiva sarvairvidurAdibhistathA . viniryayau nAgapurAdgadAgrajo rathena divyena chaturbhujaH svayam .. 14\-52\-54 (93913) rathe subhadrAmadhiropya bhAminIM yudhiShThirasyAnumate janArdanaH . pitR^iShvasushchApi tathA mahAbhujo viniryayau paurajanAbhisaMvR^itaH .. 14\-52\-55 (93914) tamanvayAdvAnaravaryaketanaH sasAtyakirmAdravatIsutAvapi . agAdhabuddhirvidurashcha mAdhavaM svayaM cha bhImo gajarAjavikramaH .. 14\-52\-56 (93915) nivartayitvA kururAShTravardhanAM\- stataH sa sarvAnviduraM cha vIryavAn . janArdano dArukamAha satvaraH prachodayAshvAniti sAtyakiM tathA .. 14\-52\-57 (93916) tato yayau shatrugaNapramardanaH shinipravIrAnugato janArdanaH . yathA nihatyArigaNaM shatakatu\- rdivaM tathA.a.anartapurIM pratApavAn .. .. 14\-52\-58 (93917) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi dvipa~nchaso.adhyAyaH .. 52 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 053 .. shrIH .. 14\.53\. adhyAyaH 53 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kurupurAddvArakAM gachChatA kR^iShNena madhyemArgaM dR^iShTenoda~Nkena saha saMvAdaH ..1 .. tathA kauravAdivinAshe svopekShyAyA hetutvadhiyA svaMprati shApadAnodyatoda~NkaparisAntvanAya taMprati tatvakathanopakramaH .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . tathA prayAntaM vArShNeyaM dvArakAM bharatarShabhAH . pariShvajya nyavartanta sAnuyAtrAH paraMtapAH .. 14\-53\-1 (93918) punaHpunashcha vArShNeyaM paryaShvajata phalgunaH . AchakShurviShayAchchainaM sa dadarsha punaHpunaH .. 14\-53\-2 (93919) kR^ichChreNaiva tu tAM pArto govinde viniveshitAm . saMjahAra tato dR^iShTiM kR^iShNashchApyaparAjitaH .. 14\-53\-3 (93920) tasya prayANe yAnyAsannimittAni mahAtmanaH . bahUnyadbhutarUpANi tAni me gadataH shR^iNu .. 14\-53\-4 (93921) vAyurvegena mahatA rathasya purato vavau . kurvanniHsharkaraM mArgaM virajaskamakaNTakam .. 14\-53\-5 (93922) vavarSha vAsavashchaiva toyaM shuchi sugandhi cha . divyAni chaiva puShpANi purataH shA~NgadhanvanaH .. 14\-53\-6 (93923) sa prayAto mahAbAhuH sameShu marudhanvasu . dadarshAtha munishreShThamuda~Nkamamitaujasam .. 14\-53\-7 (93924) `maharShiM siddhatapasaM sarvalokAntavishrutam.' sa taM sampUjya tejasvI muniM pR^ithulalochanaH . pUjitastena cha tadA paryapR^ichChadanAmayam .. 14\-53\-8 (93925) sa pR^iShTaH kushalaM tena sampUjya madhusUdanam . uda~Nko brAhmaNashreShThastataH paprachCha mAdhavam .. 14\-53\-9 (93926) kachchichChaure tvayA gatvA kurupANDavasadma tat . kR^itaM saubhrAtramachalaM tanme vyAkhyAtumarhasi .. 14\-53\-10 (93927) api sandhAya tAnvIrAnupAvR^ittosi keshava . sambandinaHka svadayitAnsatataM vR^iShNipu~Ngava .. 14\-53\-11 (93928) kachchitpANDusutAH pa~ncha dhR^itarAShTrasya chAtmajAH . lokeShu vihariShyanti tvayA saha paraMtapa .. 14\-53\-12 (93929) svarAShTre te cha rAjAnaH kachchitprApsyanti vai sukham . kauraveShu prashAnteShu tvayA nAthena keshava .. 14\-53\-13 (93930) yA me sambhAvanA tAta tvayi nityamavartata . api sA saphalA tAta kR^itA te bharatAnprati .. 14\-53\-14 (93931) shrIbhagavAnuvAcha. 14\-53\-15x (7870) kR^ito yatno mayA pUrvaM saushAmye kauravAnprati . nAshakyanta yadA sAmye te sthApayituma~njasA. 14\-53\-15 (93932) na diShTamapyatikrAntuM shakyaM buddhyA balena vA . maharShe viditaM bhUyaH sarvametattavAnagha .. 14\-53\-16 (93933) te.atyakrAmanmatiM mahyaM bhIShmasya vidurasya cha . tato yamakShayaM jagmuH samAsAdyetaretaram .. 14\-53\-17 (93934) pa~nchaiva pANDavAH shiShTA itamitrA hatAtmajAH . dhArtarAShTrAshcha nihatAH sarve sasutabAndhavAH .. 14\-53\-18 (93935) ityuktavachane kR^iShNe bhR^ishaM krodhasamanvitaH . uda~Nka ityuvAchainaM roShAdutphullalochanaH .. 14\-53\-19 (93936) yasmAchChaktena te kR^iShNa na trAtAH kurupu~NgavAH . sambandhinaH priyAstasmAchChapsye.ahaM tvAmasaMshayam .. 14\-53\-20 (93937) na cha te prasabhaM yasmAtte nigR^ihya nivAritAH . tasmAnmanyuparItastvAM shapsyAmi madhusUdana .. 14\-53\-21 (93938) tvayA shaktena hi satA mithyAchAreNi mAdhava . te parItAH kurushreShThA nashyantaH sma hyupekShitAH .. 14\-53\-22 (93939) vAsudeva uvAcha. 14\-53\-23x (7871) shR^iNu me vistareNedaM yadvakShye bhR^igunandana . gR^ihANAnunayaM chApi tapasvI hyasi bhArgavam .. 14\-53\-23 (93940) shrutvA cha me tadadhyAtmaM mu~nchethAH shApamadya vai . na cha mAM tapasA.alpena shakto.abhibhavituM pumAn .. 14\-53\-24 (93941) na cha te tapaso nAshamichChAmi tapatAM vara . tapaste sumahaddIptaM guravashchApi toShitAH .. 14\-53\-25 (93942) kaumAraM brahmacharyaM te jAnAmi dvijasattama . duHkhArjitasya tapasastasmAnnechchAmi te.avyayam .. .. 14\-53\-26 (93943) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi tripa~nchAsho.adhyAyaH .. 53 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-53\-15 saushAmye saurasye .. 7\-53\-22 parItAH paritaH prAptAH .. 7\-53\-23 anunayaM shikShAm .. 7\-53\-24 me mattaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 054 .. shrIH .. 14\.54\. adhyAyaH 54 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenoda~NkaMprati svamAhAtmyaprakAshanapUrvakaM kurUNAM svavachanAtikramaNAdirUpasvAparAdhenaiva nidhanoktiH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## uda~Nka uvAcha . brUhi keshava tattvena tvamadhyAtmamaninditam . shrutvA shreyo.abhidhAsyAmi shApaM vA te janArdana .. 14\-54\-1 (93944) vAsudeva uvAcha. 14\-54\-2x (7872) tamo rajashcha satvaM cha viddhi bhAvAnmadAshrayAn . `sthitisR^iShTilayAdhyakSho viShNubrahmeshasaMj~nitaH .. 14\-54\-2 (93945) kadAchittamasA rudro viShNuH sattvaguNe sthitaH . rajasyapi tathA brahmA svaguNAnyaguNAnubhau .. 14\-54\-3 (93946) praNavAtmA cha shabdAdIMstriguNAtmA charAcharam.' tathA rudrAnvasUnvA.api viddhi matprabhavAndvija .. 14\-54\-4 (93947) mayi sarvANi bhUtAni sarvabhUteShu chApyaham . sthita ityabhijAnIhi mA te bhUdatra saMshayaH .. 14\-54\-5 (93948) tathA daityagaNAnsarvAnyakShagandharvarAkShasAn . nAgAnapsarasashchaiva viddhi matprabhavAndvija .. 14\-54\-6 (93949) sadasachchaiva yatprAhuravyaktaM vyaktameva cha . akSharaM cha kSharaM chaiva sarvametanmadAtmakam .. 14\-54\-7 (93950) ye chAshrameShu vai dharmAshchaturShu vihitA mune . vaidikAni cha karmANi viddhi sarvaM madAtmakam .. 14\-54\-8 (93951) asachcha sachchaiva cha yadvishvaM sadasataH param . tataH parataraM nAsti devadevAtsanAtanAt .. 14\-54\-9 (93952) oMkAraprabhavAnvedAnviddhi mAM tvaM bhR^igUdvaha . yUpaM somaM charuM homaM tridashApyAyanaM makhe .. 14\-54\-10 (93953) hotAramapi havyaM cha viddhiM mAM bhR^igunandana . adhvaryuH kalpakR^ichchApi haviH paramasaMskR^itam .. 14\-54\-11 (93954) udgAtA chApi mAM stauti gItaghoShairmahAdhvare . prAyashchitteShu mAM brahma~nshAntima~NgalavAchakAH .. 14\-54\-12 (93955) stuvanti vishvakarmANaM satataM dvijasattama . mama viddhi sutaM dharmamagrajaM dvijasattama .. 14\-54\-13 (93956) mAnasaM dayitaM vipra sarvabhUtadayAtmakam . tatrAhaM vartamAnaishcha nivR^ittaishchaiva mAnavaiH .. 14\-54\-14 (93957) bahvIH saMsaramANo vai yonIrvartAmi sattama . lokasaraMkShaNArthAya dharmasaMsthApanAya cha .. 14\-54\-15 (93958) taistairveShaishcha rUpaishcha triShu lokeShu bhArgava . ahaM viShNurahaM brahmA shakro.atha prabhavApyayaH .. 14\-54\-16 (93959) bhUtagrAmasya sarvasya sraShTA saMhAra eva cha . adharme vartamAnAnAM sarveShAmahamachyutaH .. 14\-54\-17 (93960) dharmasya setuM badhnAmi chalite chalite yuge . tAstA yonIH pravishyAhaM prajAnAM hitakAmyayA .. 14\-54\-18 (93961) yadA tvahaM devayonau vartAmi bhR^igunandana . tadA.ahaM devavatsarvamAcharAmi na saMshayaH .. 14\-54\-19 (93962) yadA gandharvayonau tu vartAmi bhR^igunandana . tadA gandharvavachcheShTA sarvAshcheShTAmi bhArgava .. 14\-54\-20 (93963) nAgayonau yadA chaiva tadA vartAmi nAgavat . yakSharAkShasayonyostu yathAvadvicharAmyaham .. 14\-54\-21 (93964) mAnuShye vartamAne tu kR^ipaNaM yAchitA mayA . na cha te jAtasammohA vacho.agR^ihNanta mohitAH .. 14\-54\-22 (93965) bhayaM cha mahaduddishya trAsitAH kuravo mayA . kruddhena bhUtvA tu puryathAvadanudarshitAH .. 14\-54\-23 (93966) te.adharmeNeha saMyuktAH parItAHka kAladharmaNA . dharmeNa nihatA yuddhe gatAH svargaM na saMshayaH .. 14\-54\-24 (93967) lokeShu pANDavAshchaiva gatAH khyAtiM dvijottama . etatte sarvamAkhyAtaM yanmAM tvaM paripR^ichChasi .. .. 14\-54\-25 (93968) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi chatuHpa~nchAsho.adhyAyaH .. 54 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-54\-8 daivatAni cha karmANi viddhi sarvAnguNAnmameti Ta.tha.pAThaH .. 7\-54\-10 oMkArapramukhAniti jha.pAThaH .. 7\-54\-11 adhvaryuH kalpana iti Ta.tha.pAThaH .. 7\-54\-12 gatamokShe mahAdhvare iti Ta.tha.pAThaH .. 7\-54\-14 sarvabhUtaguNAtmakamiti ka.Ta.tha . pAThaH .. 7\-54\-19 punastvahaM devayonAviti Ta.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 055 .. shrIH .. 14\.55\. adhyAyaH 55 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenoda~NkAya vishvarUpapradarshanapUrvakaM pipAsAkAle jalalAbharUpavaradAnam .. 1 .. kR^iShNenoda~NkAyAmR^itadAnaM choditenendreNa kadAchidvanamadhye pipAsumuda~NkaMprati chaNDAlaveSheNa jalasvIkAraprArthane uda~Nkena chaNDAlatvabuddhyA tadadhikShepaH .. 2 .. pashchAttasya tirodhAnena paritapyantamuda~NkaMprati tatra saMnihitena kR^iShNenendrakR^itava~nchanAnivedanapUrvakaM marupradeshe jalalAbharUpavaradAnam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## uda~Nka uvAcha . abhijAnAmi jagataH kartAraM tvAM janArdana . nUnaM bhavatprasAdo.ayamiti me nAsti saMshayaH .. 14\-55\-1 (93969) chittaM cha suprasannaM me tvadbhAvagatamachyuta . vinivR^ittashcha me kopa iti viddhi paraMtapa .. 14\-55\-2 (93970) yadi tvanugrahaM ka~nchittvatto.arhAmi janArdana . draShTumichChAmi te rUpaM vaiShNavaM tannidarshaya .. 14\-55\-3 (93971) vaishampAyana uvAcha. 14\-55\-4x (7873) tataH sa tasmai prItAtmA darshayAmAsa tadvapuH . shAshvataM vaiShNavaM dhImAndadR^ishe yaddhanaMjayaH .. 14\-55\-4 (93972) sa dadarsha mahAtmAnaM vishvarUpaM mahAbhujam . sahasrasUryapratimaM dIptimatpAvakopamam . sarvamAkAshamAvR^itya tiShThantaM sarvatomukham .. 14\-55\-5 (93973) taddR^iShTvA paramaM rUpaM viShNorvaiShNavamadbhutam . vismayaM cha yayau viprastaM dR^iShTvA parameshvaram .. 14\-55\-6 (93974) uda~Nka uvAcha. 14\-55\-7x (7874) `namonamaste sarvAtmannArAyaNa parAtmaka . paramAtmanpadmanAbha puNDarIkAkSha mAdhava .. 14\-55\-7 (93975) hiraNyagarbharUpAya saMsArottAraNAya cha . puruShAya purANAya shAntashyAmAya te namaH .. 14\-55\-8 (93976) avidyAtimirAdityaM bhavavyAdhimahauShadhim . saMsArArNavasAraM tvAM praNamAmi gatirbhava .. 14\-55\-9 (93977) sarvavedaikavedyAya sarvavedamayAya cha . vAsudevAya nityAya namo bhaktapriyAya te .. 14\-55\-10 (93978) dayayA duHkhamohAnmAM sumuddhartumihArhasi . karmabhirbahubhiH pApairbaddhaM pAhi janArdana ..' 14\-55\-11 (93979) vishvakarmannamaste.astu vishvAtmanvishvakasambhava . padmyAM te pR^ithivI vyAptA shirasA chAvR^itaM nabhaH .. 14\-55\-12 (93980) dyAvApR^ithivyoryanmadhyaM jaThareNa tavAvR^itam . bhujAbhyAmAvR^itAshchAshAstvamidaM sarvamachyuta .. 14\-55\-13 (93981) saMharasva punardeva rUpamakShayyamuttamam . punastvAM svena rUpeNa draShTumichChAmi shAshvatam .. 14\-55\-14 (93982) vaishampAyana uvAcha. 14\-55\-15x (7875) tamuvAcha prasannAtmA govindo janamejaya . varaM vR^iNIShveti tadA tamuda~Nko.abravIdidam. 14\-55\-15 (93983) paryApta eSha evAdya varastvatto mahAdyute . yatte rUpamidaM kR^iShNa pashyAmi prabhavApyayam .. 14\-55\-16 (93984) tamabrakavItpunaH kR^iShNo mA tvamatra vichAraya . avashyametatkartavyamamoghaM darshanaM mama .. 14\-55\-17 (93985) uda~Nkaka uvAcha. 14\-55\-18x (7876) avashyaM karaNIyaM cha yadyetanmanyase vibho . toyamichChAmi yatreShTaM maruShvetaddhi durlabham .. 14\-55\-18 (93986) tataH saMhR^itya tattejaH provAchoda~NkamIshvaraH . eShTavye sati chintyo.ahamityuktvA dvArakAM yayau .. 14\-55\-19 (93987) tataH kadAchidbhagavAnuda~NkastoyakA~NkShayA . tR^iShitaH parichakrAma marau sasmAra chAchyutam .. 14\-55\-20 (93988) tato digvAsasaM dhImAnmAta~NgaM malapa~Nkinam . apashyata marau tasmi~nshvayUthaparivAritam .. 14\-55\-21 (93989) bhIShaNaM baddhanistriMshaM bANakArmukadhAriNam . tasyAdhaHsrotaso.apashyadvAri bhUri dvijottamaH .. 14\-55\-22 (93990) smaranneva cha taM prAha mAta~NgaH prahasanniva . ehyuda~Nka pratIchChasva matto vAri bhR^igUdvaha . kR^ipA hi me sumahatI tvAM dR^iShTvA tR^iTsamAshritam .. 14\-55\-23 (93991) ityuktastena sa munistattoyaM nAbhyanandana . chikShepa cha sa taM dhImAnvAgbhirugrAbhirachyutam. 14\-55\-24 (93992) punaHpunashcha mAta~Nga pibasveti tamabravIt . na chApibatsa sakrodhaH kShubhitenAntarAtmanA .. 14\-55\-25 (93993) sa tathA nishchayAttena pratyAkhyAto mahAtmanA . shvabhiH saha mahArAja tatraivAntaradhIyata .. 14\-55\-26 (93994) uda~NkastaM tathA dR^iShTvA tato vrIDitamAnasaH . mene pralabdhamAtmAnaM kR^iShNenAmitraghAtinA .. 14\-55\-27 (93995) atha tenaiva mArgeNa sha~NkachakragadAdharaH . AjagAma mahAbAhuruda~NkashchainamabravIt .. 14\-55\-28 (93996) na yuktaM tAdR^ishaM dAtuM tvayA puruShasattama . salilaM vipramukhyebhyo mAta~NgasrotasA vibho .. 14\-55\-29 (93997) ityuktavachanaM taM tu mahAbuddhirjanArdanaH . uda~NkaM shlakShNayA vAchA sAntvayannidamabravIt .. 14\-55\-30 (93998) yAdR^isheneha rUpeNa yogyaM dAtuM dhR^itena vai . tAdR^ishaM khalu te dattaM yachcha tvaM nAvabudhyathAH .. 14\-55\-31 (93999) mayA tvadarthamukto vai vajrapANiH puraMdaraH . uda~NkAyAmR^itaM dehi toyarUpamiti prabhuH .. 14\-55\-32 (94000) sa mAmuvAcha devendra na martyo.amartyatAM vrajet . anyamasmai varaM dehItyasakR^idbhR^igunandana .. 14\-55\-33 (94001) amR^itaM deyamityeva mayoktaH sa shachIpatiH . sa mAM prasAdya devendraH punarevedamabravIt .. 14\-55\-34 (94002) yadi deyamavashyaM vai mAta~Ngo.ahaM mahAmate . bhUtvA.amR^itaM pradAsyAmi bhArgavAya mahAtmane .. 14\-55\-35 (94003) yadyevaM pratigR^ihNAti bhArgavo.amR^itamadya vai . pradAtumeSha gachChAmi bhArgavasyAmR^itaM vibho . pratyAkhyAtastvahaM tena dAsyAmi na katha~nchana .. 14\-55\-36 (94004) sa tathA samayaM kR^itvA tena rUpeNa vAsavaH . upasthitastvayA chApi pratyAkhyAto.amR^itaM dadat . chANDAlarUpI bhagavAnsumahAMste vyatikramaH .. 14\-55\-37 (94005) yattu shakyaM mayA kartuM bhUya eva tavepsitam . toyepsAM tava durdharShAM kariShye saphalAmaham .. 14\-55\-38 (94006) yeShvahaHsu cha te brahmansalilepsA bhaviShyati . tadA marau bhaviShyanti jalapUrNAH payodharAH .. 14\-55\-39 (94007) rasavachcha pradAsyanti toyaM te bhR^igunandana . uda~NgameghA ityuktAH khyAtiM yAsyanti chApi te .. 14\-55\-40 (94008) ityuktaH prItimAnvipraH kR^iShNena sa babhUva ha . adyApyuda~NkameghAshcha marau varShanti bhArata .. .. 14\-55\-41 (94009) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi pa~nchapashchAsho.adhyAyaH .. 55 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-55\-3 te rUpamaishvaramiti jha.pAThaH .. 7\-55\-19 eShTavye jale.apekShite sati .. 7\-55\-21 mAta~NgaM chaNDAlavisheSham .. 7\-55\-22 adhaH pAdadeshe srotaso dR^itervArIti saMbandhaH . tataH sha~NkitamAnasa iti ka.Ta.tha.pAThaH .. 7\-55\-24 chikShepa ninditavAn .. 7\-55\-27 pralabdhaM va~nchitam .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 056 .. shrIH .. 14\.56\. adhyAyaH 56 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## vaishampAyanena janamejayaMpratyuda~NkopAkhyAnakathanArambhaH .. 1 .. uda~NkakR^itaparicharyAvisheShatuShTena gautamena tasmai prItyatishayena chirAdapi gR^ihagamanAyAbhyananuj~nAnam .. 2 .. kadAchana gurushAsanena kAShThamAramAhR^itavatoda~Nkena kAShThalagnajarApalitanijakeshAvalokanena paridevanam .. 3 .. tatastadabodhitanijarodanahetunA guruNA tasmai nijatanayApratipAdanam .. 4 .. tatastena gurupatnInideshena kuNDalayAchanAya saudAsaMprati gamanam .. 5 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## janamejaya uvAcha . uda~NkaH kena tapasA saMyukto vai mahAmanAH . yaH shApaM dAtukAmo.abhUdviShNave prabhaviShvave .. 14\-56\-1 (94010) vaishampAyana uvAcha. 14\-56\-2x (7877) uda~Nko mahatA yuktastapasA janamejaya . gurabhaktaH sa tejasvI nAnyatki~nchidapUjayat .. 14\-56\-2 (94011) sarveShAmR^iShiputrANAmeSha AsInmanorathaH . auda~NkIM guruvR^ittiM vai prApnuyAmeti bhArata .. 14\-56\-3 (94012) gautamasya tu shiShyANAM bahUnAM janamejaya . uda~Nke.abhyadhikA prItiH snehashchaivAbhavattadA .. 14\-56\-4 (94013) sa tasya damashauchAbhyAM vikrAntena cha karmaNA . samyakchaivopachAreNa gautamaH prItimAnabhUt .. 14\-56\-5 (94014) atha shiShyasahasrANi samanuj~nAya gautamaH . uda~NkaM parayA prItyA nAbhyanuj~nAtumaichChata .. 14\-56\-6 (94015) taM krameNa jarA tAta pratipede mahAmunim . na chAnvabudhyata tadA sa munirguruvatsalaH .. 14\-56\-7 (94016) tataH kadAchidrAjendra kAShThAnyAnayituM yayau . uda~NkaH kAShThabhAraM cha mahAntaM samupAnayat .. 14\-56\-8 (94017) sa tadbhArAbhibhUtAtmA kAShThabhAramariMdama . nichikShepa kShitau rAjanparishrAnto bubhukShitaH .. 14\-56\-9 (94018) tasya kAShThe vilagnA.abhUjjaTA rUpyasamaprabhA . tataH kAShThaiH saha tadA papAta dharaNItalam .. 14\-56\-10 (94019) tataH sa bhAraniShpiShTaH kShudhAviShTashcha bhArata . dR^iShTvA tAM vayaso.avasthAM rurodArtasvaraM tadA .. 14\-56\-11 (94020) tato gurusutA tasya padmapatranibhAnanA . jagrAhAshrUNi sushroNI kareNa pR^ithulochanA . piturniyogAdbhAvaj~nA shirasA.avanatA tadA .. 14\-56\-12 (94021) tasyA nipetaturdagdhau karau tairashrubindubhiH . na hi tAnashrupAtAMstu shaktA dhArayituM mahI . gautamastvabravIdvipramuda~NkaM prItamAnasaH .. 14\-56\-13 (94022) kasmAttAta tavAdyeha shokottaramidaM manaH . sa svairaM brUhi viprarShe shrotumichChAmi tattvataH .. 14\-56\-14 (94023) uda~Nka uvAcha. 14\-56\-15x (7878) bhavadgatena manasA bhavatpriyachikIrShayA . bhavadbhaktigateneha bhavadbhAvAnugena cha .. 14\-56\-15 (94024) jareyaM nAghabuddhA me nAbhij~nAtaM sukhaM cha me . shatavarShoShitaM mAM hi na tvamanyanujAnithAH .. 14\-56\-16 (94025) bhavatA tvabhyanuj~nAtAH shiShyAH pratyavarA mama . upapannA dvijashreShTha shatasho.atha sahasrashaH .. 14\-56\-17 (94026) gautama uvAcha. 14\-56\-18x (7879) tvatprItiyuktena mayA gurushushrUShayA tava . vyatikrAmanmahAkAlo nAvabuddho dvijarShabha .. 14\-56\-18 (94027) kiM tvadya yadi te shraddhA gamanaM prati bhArgava . anuj~nAM pratigR^ihya tvaM svagR^ihAngachCha mAchiram .. 14\-56\-19 (94028) uda~Nka uvAcha. 14\-56\-20x (7880) gurvartaM kaM prayachChAmi brUhi tvaM dvijasattama . tamupAhR^itya gachCheyamanuj~nAtastvayA vibho .. 14\-56\-20 (94029) gautama uvAcha. 14\-56\-21x (7881) dakShiNAparitoSho vai gurUNAM sadbhiruchyate . tavi hyAcharato dharmaM tuShTo.ahaM vai na saMshayaH . itthaM cha parituShTaM mAM vijAnIhi bhR^igUdvaha .. 14\-56\-21 (94030) yuvA ShoDashavarSho hi yadyadya bhavitA bhavAn . dadAni patnIM kanyAM cha svAM te duhitaraM dvija . etAmR^ite.a~NganA nAnyA tvattejo.arhati sevitum .. 14\-56\-22 (94031) tatastAM pratijagrAha yuvA bhUtvA yashasvinIm . guruNA chAbhyanuj~nAto gurupatnImathAbravIt .. 14\-56\-23 (94032) kiM bhavatyai prayachChAmi gurvarthaM viniyu~NkSha mAm . priyaM hitaM cha kA~NkShAmi prANairapi dhanairapi .. 14\-56\-24 (94033) yaddurlabhaM hi loke.asminratnamatyadbhutaM mahat . tadAnayeyaM tapasA na hi me.atrAsti saMshayaH .. 14\-56\-25 (94034) ahalyovAcha. 14\-56\-26x (7882) parituShTA.asmi te vipra nityaM bhaktyA tavAnagha . paryAptametadbhadraM te gachCha tAta yathepsitam .. 14\-56\-26 (94035) vaishampAyana uvAcha. 14\-56\-27x (7883) uda~Nkastu mahArAja punarevAbravIdvachaH . Aj~nApayasva mAM mAtaH kartavyaM cha tava priyam .. 14\-56\-27 (94036) ahalyovAcha. 14\-56\-28x (7884) saudAsapatnyA vidhR^ite divye ye maNikuNDale . te samAnaya bhadraM te gurvarthaH sukR^ito bhavet .. 14\-56\-28 (94037) vaishampAyana uvAcha. 14\-56\-29x (7885) sa tatheti pratishrutya jagAma janamejaya . gurupatnIpriyArthaM vai te samAnayituM tadA .. 14\-56\-29 (94038) sa jagAma tataH shIghramuda~Nko brAhmaNarShabhaH . saudAsaM puruShAdaM vai bhikShituM maNikuNDale .. 14\-56\-30 (94039) gautamastvabravItpatnImuda~Nko nAtra dR^ishyate . iti pR^iShTA tamAchaShTa kuNDalArthe gataM cha sA .. 14\-56\-31 (94040) tataH provAcha patnIM sa na te samyagidaM kR^itam . shaptaH sa pArthivo nUnaM brAhmaNaM taM vadhiShyati .. 14\-56\-32 (94041) ahalyovAcha. 14\-56\-33x (7886) ajAnantyA niyuktaH sa bhagavanbrAhmaNo mayA . bhavatprasAdAnna bhayaM ki~nchittasya bhaviShyati .. 14\-56\-33 (94042) ityuktaH prAha tAM patnImevamastviti gautamaH . uda~Nko.api vane shUnye rAjAnaM taM dadarsha ha .. .. 14\-56\-34 (94043) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ShaTpa~nchAsho.adhyAyaH .. 56 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-56\-11 niShpiShTaH chUrNIbhUta iva . kaverArtasya dhImata iti ka.Ta.tha.pAThaH .. 7\-56\-16 abhyanujAnithAH abhyanvajAnIthA abhyanuj~nAtavAnasi .. 7\-56\-26 nityaM bhagavatA saheti ka.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 057 .. shrIH .. 14\.57\. adhyAyaH 57 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## shApAdrAkShasatvaM gatena saudAsenoda~NkabhakShaNodyame uda~Nkena punaH pratyAgamanapratij~nApUrvakaM tamprati kuNDalayAchanam .. 1 .. uda~Nkena saudAsavachasA tatpatnIMprati kuNDalayAchane tayA tamprati maNikuNDalamahimAdikathanapUrvakaM rAjAbhij~nAnAnayanachodanA .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . sa taM dR^iShTvA tathAbhUtaM rAjAnaM ghoradarshanam . dIrghashmashrudharaM nR^INAM shoNitena samukShitam .. 14\-57\-1 (94044) chakAra na vyathAM vipro rAjA tvenamathAbravIt . pratyutthAya mahAtejA bhayakartA yamopamaH .. 14\-57\-2 (94045) diShTyA tvamasi kalyANa ShaShThe kAle mamAntikam . bhakShyaM mR^igayamANasya samprApto dvijasattama .. 14\-57\-3 (94046) uda~Nga uvAcha. 14\-57\-4x (7887) rAjangurvarthinaM viddhi charantaM mAmihAgatam . na cha gurvarthamudyuktaM hiMsyamAhurmanIShiNaH .. 14\-57\-4 (94047) rAjovAcha. 14\-57\-5x (7888) ShaShThe kAle mamAhAro vihito dvijasattama . na shakyastvaM samutsraShTuM kShudhitena mayA.adya vai .. 14\-57\-5 (94048) uda~Nka uvAcha. 14\-57\-6x (7889) evamastu mahArAji samayaH kriyatAM tu me . gurvarthamabhinirvartya punareShyAmi te vasham .. 14\-57\-6 (94049) saMshrutashcha mayA yo.artho gurave rAjasattama . tvadadhInaH sa rAjendra taM tvAM bhikShe nareshvara .. 14\-57\-7 (94050) dadAsi vipramukhyebhyastvaM hi ratnAni nityadA . dAtA cha tvaM naravyAghra pAtrabhUtaH kShitAviha . pAtraM pratigrahe chApi viddhi mAM nR^ipasattama .. 14\-57\-8 (94051) upAhR^itya gurorarthaM tvadAyattamariMdama . samayeneha rAjendra punareShyAmi te vasham .. 14\-57\-9 (94052) satyaM te pratijAnAmi nAtra mithyA katha~nchana . anR^itaM noktapUrvaM me svaireShvapi kuto.anyathA .. 14\-57\-10 (94053) saudAsa uvAcha. 14\-57\-11x (7890) yadi mattastavAyatto gurvarthaH kR^ita eva saH . yadi chAsti pratigrAhyaM sAmprataM tadvadasva me .. 14\-57\-11 (94054) uda~Nka uvAcha. 14\-57\-12x (7891) pratigrAhyo mato me tvaM sadaiva puruSharShabha . sohaM tvAmanusamprApto bhikShituM maNikuNDale .. 14\-57\-12 (94055) saudAsa uvAcha. 14\-57\-13x (7892) patnyAste mama viprarShe uchite maNikuNDale . varayArthaM tvamanyaM vai taM te dAsyAmi suvrata .. 14\-57\-13 (94056) uda~Nga uvAcha. 14\-57\-14x (7893) alaM te vyapadeshena pramANaM yadi te vayam . prayachCha kuNDale mahyaM satyavAgbhava pArthiva .. 14\-57\-14 (94057) vaishampAyana uvAcha. 14\-57\-15x (7894) ityuktastvabravIdrAjA tamuda~NkaM punarvachaH . gachCha madvachanAddevIM brUhi dehIti sattama .. 14\-57\-15 (94058) saivamuktA tvayA nUnaM madvAkyena shuchivratA . pradAsyati dvijashreShTha kuNDale te na saMshayaH .. 14\-57\-16 (94059) uda~Nka uvAcha. 14\-57\-17x (7895) kva patnI bhavataH shakyA mayA draShTuM nareshvara . svayaM vA.api bhavAnpatnIM kimarthaM nopasarpati .. 14\-57\-17 (94060) saudAsa uvAcha. 14\-57\-18x (7896) tAM drakShyati bhavAnadya kAsmiMshchidvananirjhare . ShaShThe kAle na hi mayA sA shakyA draShTumadya vai .. 14\-57\-18 (94061) vaishampAyana uvAcha. 14\-57\-19x (7897) uda~Nkastu tathoktaH sa jagAma bharatarShabha . madayantIM cha dR^iShTvA sa j~nApayatsvaprayojanam .. 14\-57\-19 (94062) saudAsavachanaM shrutvA tataH sA pR^ithulochanA . pratyuvAcha mahAvuddhimuda~NkaM janamejaya .. 14\-57\-20 (94063) evametanmahAbrahmannAnR^itaM vadase.anagha . abhij~nAnaM tu ki~nchittvaM samAnayitumarhasi .. 14\-57\-21 (94064) ime hi divye maNikuNDale me devAshcha yakShAshcha maharShayashcha . taistairupAyairapahartukAmA\- shChidreShu nityaM paritarkayanti .. 14\-57\-22 (94065) nikShiptametadbhuvi pannagAstu ratnaM samAsAdya parAmR^isheyuH . yakShAstathochChiShTadhR^itaM surAshcha nidrAvashAdvA paridharShayeyuH .. 14\-57\-23 (94066) ChidreShveteShvime nityaM hriyate dvijasattama . devarAkShasanAgAnAmapramatteni dhAryate .. 14\-57\-24 (94067) ete divApi bhAsete rAtrau cha dvijasattama . naktaM nakShatratArANAM prabhAmAkShipya vartataH .. 14\-57\-25 (94068) ete hyAmuchya bhagankShutpipAsAbhayaM kutaH . viShAgnishvApadebhyashcha bhayaM jAtu na vidyate .. 14\-57\-26 (94069) hrasvena chaite Amukte bhavato hrasvake tadA . anurUpeNa chAmukte jAyete tatpramANake .. 14\-57\-27 (94070) evaMvidhe mamaite vai kuNDale paramArchite . triShu lokeShu vij~nAte tadabhij~nAnamAnaya .. .. 14\-57\-28 (94071) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi saptapa~nchAsho.adhyAyaH .. 57 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-57\-24 ChidreShveteShvime iti pUrvAnvayi . nAgAnAM nAgaiH hriyeta iti sambandhaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 058 .. shrIH .. 14\.58\. adhyAyaH 58 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## uda~NkenAbhij~nAnanivedaneni madayantItaH kuNDalagrahaNapUrvakaM pratinivartanam .. 1 .. madhyemArgaM kShudhAviShTena tena bilvatarumAruhya shAkhAyAM kuNDalAsa~njanapUrvakaM phalapAtanAya shAkhAchAlanam .. 2 .. tatra patatphalaghaTTanena kuNDalayoradhaHpatane kenachiduragavareNa tadapahR^itya nAgalokagamanam .. 3 .. tata indrasAhAyyAdbhUvidAraNena nAgalokaMgatenoda~Nkena tatrAshvavachasA tadapAnadeshadhamane tannirgatadhUmapaTalaniruddhaiH sarpairuda~NkAya kuNDalapratyarpaNam .. 4 .. tata uda~Nkena gurupatnyai kuNDalapradAnam .. 5 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . sa mitrasahamAsAdya abhij~nAnamayAchata . tasmai dadAvabhij~nAnaM sa chekShvAkuvarastadA .. 14\-58\-1 (94072) saudAsa uvAcha. 14\-58\-2x (7898) na chaivaiShA gatiH kShemyA na chAnyA vidyate gatiH . etanme tatvamAj~nAya prayachCha maNikuNDale .. 14\-58\-2 (94073) ityuktastAmuda~Nkastu bharturvAkyamathAbravIt . shrutvA cha sA tadA prAdAttataste maNikuNDale .. 14\-58\-3 (94074) avApya kuNDale te tu rAjAnaM punarabravIt . kimetadguhyavachanaM shrotumichChAmi pArthiva .. 14\-58\-4 (94075) saudAsa uvAcha. 14\-58\-5x (7899) prajAvisargAdviprAnvai kShatriyAH pUjayanti ha . viprebhyashchApi bahavo doShAH prAdurbhavanti naH .. 14\-58\-5 (94076) sohaM dvijebhyaH praNato viprAddoShamavAptavAn . gatimanyAM na pashyAmi madayantIsahAyavAn .. 14\-58\-6 (94077) na chAnyAmapi pashyAmi gatiM gatimatAMvara . svargadvArasya gamane sthAne cheha dvijottama .. 14\-58\-7 (94078) na hi rAj~nA visheSheNa viruddhena dvijAtibhiH . shakyaM hi loke sthAtuM vai pretya vA sukhamedhitum .. 14\-58\-8 (94079) tadiShTe te mayA datte ete sve maNikuNDale . yaH kR^itaste.adya samayaH saphalaM taM kuruShya me .. 14\-58\-9 (94080) uda~Nka uvAcha. 14\-58\-10x (7900) rAjaMstatheha kartAsmi punareShyAmi te vasham . prashnaM cha ka~nchitpraShTuM tvAM vyavasiShye paraMtapa .. 14\-58\-10 (94081) saudAsa uvAcha. 14\-58\-11x (7901) brUhi vipra yathAkAmaM prativaktAsmi te vachaH . ChettAsmi saMshayaM te.adya na me.atrAshti vichAraNA .. 14\-58\-11 (94082) uda~Nka uvAcha. 14\-58\-12x (7902) prAhurvAksaMyataM vipraM dharmanaipuNadarshinaH . mitreShu yashcha viShamaH stena ityeva taM viduH .. 14\-58\-12 (94083) sa bavAnmitratAmadya samprApto mama pArthiva . sa me buddhiM prayachChasva sammatAM puruSharShabha .. 14\-58\-13 (94084) avAptArtho.ahamadyeha bhavAMshcha puruShAdakaH . bhavatsakAshamAgantuM kShamaM mama na veti vai .. 14\-58\-14 (94085) saudAsa uvAcha. 14\-58\-15x (7903) kShamaM chediha vaktavyaM mayA dvijavarottama . matsamIpaM dvijashreShTa nAgantavyaM katha~nchana .. 14\-58\-15 (94086) evaM tava prapashyAmi shreyo bhR^igukulodvaha . AgachChato hi te vipri bhavenmR^irtyuna saMshayaH .. 14\-58\-16 (94087) vaishampAyana uvAcha. 14\-58\-17x (7904) ityuktaH sa tadA rAjA kShamaM buddhimatA hitam . anuj~nApya sa rAjAnamahalyAM prati jagmivAn .. 14\-58\-17 (94088) gR^ihItvA kuNDale divye gurupatnyAH priyaMkaraH . javena mahatA prAyAdgautamasyAshramaM prati .. 14\-58\-18 (94089) yathA tayo rakShaNaM cha madayantyA.abhibhAShitam . tathA te kuNDale badhvA tadA kR^iShNAjine.anayat .. 14\-58\-19 (94090) sa kasmiMshchitkShudhAviShTaH phalabhArasamanvitam . bilvaM dadarsha viprarShirAruroha cha taM tataH .. 14\-58\-20 (94091) shAkhAsvAsajya tasyaiva kR^iShNAjinamariMdama . pAtayAmAsa bilvAni tadA sa dvijapu~NgavaH .. 14\-58\-21 (94092) atha pAtayamAnasya bilvApahR^itachakShuShaH . nyapataMstAni bilvAni tasminnevAjine vibho .. 14\-58\-22 (94093) yasmiMste kuNDale baddhe tadA dvijavareNa vai . bilvaprahAraistasyAtha vyashIryadbandhanaM tataH .. 14\-58\-23 (94094) sakuNDalaM tadajinaM papAta sahasA taroH . vishIrNabandhane tasmingate kR^iShNAjine mahIm .. 14\-58\-24 (94095) apashyadbhujagaH kashchitte tatra maNikuNDale . airAvatakulodbhUtaH shIghro bhUtvA tadA hi saH .. 14\-58\-25 (94096) vidashyAsyena valmIkaM viveshAtha sa kuNDale . hriyamANe tu dR^iShTvA sa kuNDale bhujagena ha .. 14\-58\-26 (94097) papAta vR^ikShAtsodvego duHkhAtparamakopanaH . sa daNDakAShThamAdAya valmIkamakhanattadA .. 14\-58\-27 (94098) [ahAni triMshadavyagraH pa~ncha chAnyAni bhArata.] krodhAmarShAbhisaMtaptastadA brAhmaNisattamaH .. 14\-58\-28 (94099) tasya vegamasahyaM tamasahantI vasundharA . daNDakAShThAbhinunnA~NgI chachAla bhR^ishamAkulA . tataH khanata evAtha viprarSherdharaNItalam nAgalokasya panthAnaM kartukAmasya nishchayAt .. 14\-58\-29 (94100) rathena hariyuktena taM deshamupajagmivAn . vajrapANirmahAtejAstaM dadarsha dvijottamam .. 14\-58\-30 (94101) vaishampAyana uvAcha. 14\-58\-31x (7905) sa tu taM brAhmaNo bhUtvA tasya duHkhena duHkhitaH . uda~NkamabravIdvAkyaM naitachChakyaM tvayeti vai .. 14\-58\-31 (94102) ito hi nAgaloko vai yojanAni sahasrashaH . na daNDakAShThasAdhyaM cha manye kAryamidaM tava .. 14\-58\-32 (94103) uda~Nka uvAcha. 14\-58\-33x (7906) nAgaloke yadi brahmanna shakye kuNDale mayA . prAptuM prANAnvimokShyAmi pashyataste dvijottama .. 14\-58\-33 (94104) vaishampAyana uvAcha. 14\-58\-34x (7907) yadA sa nAshakattasya nishchayaM kartumanyathA . vajrapANistadA daNDaM vajrAstreNa yuyoja ha .. 14\-58\-34 (94105) tato vajraprahAraistairdAryamANA vasundhara . nAgalokasya panthAnamakarojjanamejaya .. 14\-58\-35 (94106) sa tena mArgeNa tadA nAgalokaM vivesha ha . dadarsha nAgalokaM cha yojanAni sahasrashaH .. 14\-58\-36 (94107) prakAranichayairdivyairmaNimuktAsvala~NkR^itaiH . upapannaM mahAbhAga shAtakumbhamayaistathA .. 14\-58\-37 (94108) vApIH sphaTikasopAnA nadIscha vimalodakAH . dadarsha vR^ikShAMshcha bahUnnAnAdvijagaNAyutAn .. 14\-58\-38 (94109) tasya lokasya cha dvAraM sa dadarsha bhR^igUdvahaH . pa~nchayojanavistAramAyataM shatayojanam .. 14\-58\-39 (94110) nAgalokamuda~Nkastu prekShya dIno.abhavattadA . nirAshashchAbhavattatra kuNDalAharaNe punaH .. 14\-58\-40 (94111) tatra provAcha turagastaM kR^iShNashvetavAladhiH . tAmrAsyanetraH kauravyaH prajvalanniva tejasA .. 14\-58\-41 (94112) dhamasvApAnametanme tatastvaM vipra lapsyase . airAvatasutenehi tavrAnIte hi kuNDale .. 14\-58\-42 (94113) mA jugupsAM kR^ithAH putra tvamatrArthe katha~nchana .. tvayaitaddhi samAchIrNaM gautamasyAshrame tadA .. 14\-58\-43 (94114) uda~Nga uvAcha. 14\-58\-44x (7908) kathaM bhavantaM jAnIyAmupAdhyAyAshramaM prati . yanmayA chIrNapUrvaM hi shrotumichChAmi taddhyaham .. 14\-58\-44 (94115) ashva uvAcha. 14\-58\-45x (7909) gurorguru mAM jAnIhi jvalantaM jAtavedasam . tvayA hyahaM sadA vipra gurorarthe.abhipUjitaH .. 14\-58\-45 (94116) vidhivatsatataM vipra shuchinA bhR^igunandana . tasmAchChreyo vidhAsyAmi tavaivaM kuru mAchiram .. 14\-58\-46 (94117) ityuktastu tathA.akArShIduda~NkashchitrabhAnunA . tAmrArchiH prItimAMshchApi prajajvAla didhakShayA .. 14\-58\-47 (94118) tato.asya romakUpebhyo dhmAyamAnasya bhArata . ghanaH prAdurabhUddhUmo nAgalokabhayAvahaH .. 14\-58\-48 (94119) tena dhUmena mahatA vardhamAnena bhArata . nAgaloke mahArAja na prAj~nAyata ki~nchana .. 14\-58\-49 (94120) hAhAkR^itamabhUtsarvamairAvatiniveshanam . vAsukipramukhAnAM cha nAgAnAM janamejaya .. 14\-58\-50 (94121) na prAkAshanta veshmAni dhUmaruddhAni bhArata . nIhArasaMvR^itAnIva vanAni girayastathA .. 14\-58\-51 (94122) te dhUmaraktanayanA vahnitejobhitApitAH . AjagmurnishchayaM j~nAtuM bhArgavasya mahAtmanaH .. 14\-58\-52 (94123) shrutvA cha nishchayaM tasya maharSheratitejasaH . sambhrAntanayanAH sarve pUjAM chakruryathAvidhi .. 14\-58\-53 (94124) sarve prA~njalayo nAgA vR^iddhabAlapurogamAH . shirobhiH praNipatyochuH prasIda bhagavanniti .. 14\-58\-54 (94125) prasAdya brAhmaNaM te tu pAdyamarghyaM nivedya cha . prAyachChankuNDale divye pannagAH paramArchite .. 14\-58\-55 (94126) tataH sa pUjito nAgaistadoda~NkaH pratApavAn . agniM pradakShiNaM kR^itvA jagAma gurusadma tat .. 14\-58\-56 (94127) sa gatvA tvarito rAjangautamasya niveshanam . prAyachChatkuNDale divye gurupatnyAstadA.anagha .. 14\-58\-57 (94128) vAsukipramukAnAM cha nAgAnAM janamejaya . sarvaM shashaMsa gureva yathAvaddvijasattamaH .. 14\-58\-58 (94129) evaM mahAtmanA tena trIMlokA~njanamejaya . parikramyAhR^ite divye tataste maNikuNDale .. 14\-58\-59 (94130) evaMprabhAvaH sa muniruda~Nko bharatarShabha . pareNa tapasA yukto yanmAM tvaM paripR^ichChasi. .. 14\-58\-60 (94131) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi aShTapa~nchAso.adhyAyaH .. 58 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-58\-1 mitrasahaH saudAsaH abhij~nAnaM shlokarUpaM j~nApakam . 7\-58\-2 eShA rakShoyonirUpA. anyA ito muktirUpA .. 7\-58\-10 tatodaMkAya vai prAdAttasmai te maNikuNDale iti ka.Ta.tha.pAThaH .. 7\-58\-12 nivR^ittismi paraM tapeti jha.pAThaH .. 7\-58\-16 prAptavAnsa~NgatiM mitraM dharmanaipuNyadarshanAditi ka.Ta.tha.pAThaH .. 7\-58\-16 tatraiva tu pravakShyAmi shreyo bhR^igukulodvaheti ka.Ta.tha.pAThaH .. 7\-58\-26 Asyena kuNDale vidashya dhR^itvA valmIkaM vivesheti sambandhaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 059 .. shrIH .. 14\.59\. adhyAyaH 59 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## uda~NkAya varadAnAtparaM dvArakAmAgachChatA kR^iShNena madhye raivatakapraveshaH .. 1 .. raivatakotsavavarNanam .. 2 .. tataH kR^iShNena svabhavanametya mAtApitR^ibhyAmabhivAdanam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## janamejaya uvAcha . uda~Nkasya varaM dattvA govindo dvijattama . ata UrdhvaM mahAbAhuH kiM chakAra mahAyashAH .. 14\-59\-1 (94132) vaishampAyana uvAcha. 14\-59\-2x (7910) uda~NkAya varaM dattvA prAyAtsAtyakinA saha . dvArakAmeva govindaH shIghravegairmahAhayaiH .. 14\-59\-2 (94133) sarAMsi saritashchaiva vanAni cha girIMstathA . atikramyAsasAdAtha ramyAM dvAravatIM purIm .. 14\-59\-3 (94134) vartamAne mahArAja mahe raivatakasya cha . upAyAtpuNDarIkAkSho yuyudhAnAnugastadA .. 14\-59\-4 (94135) ala~NkR^itastu sa girirnAnArUpairvichitritaiH . babhau ratnamayaiH koshaiH saMvR^itaH pururSharShabha .. 14\-59\-5 (94136) kA~nchanasragbhiragryAbhiH sumanobhistathaiva cha . vAsobhishcha mahAshailaH kalpavR^ikShaistathaiva cha .. 14\-59\-6 (94137) dIpavR^ikShaishcha sauvarNairabhIkShNamupashobhitaH . guhAnirjharadesheShu divAbhUto babhUva ha .. 14\-59\-7 (94138) etAkAbhirvichitrAbhiH saghaNTAbhiH samantataH . puMbhiH strIbhishcha saMghuShTaH pragIta iva chAbhavat . atIva prekShaNIyo.abhUnmerurmunigaNairiva .. 14\-59\-8 (94139) mattAnAM hR^iShTarUpANAM strINAM puMsAM cha bhArata . gAyatAM parvatendrasya divispR^igiva niHsvanaH .. 14\-59\-9 (94140) pramattamattasammattakShveDitoddhuShTasaMkulaH . tathA kilakilAshabdairbhUdharo.abhUnmanoharaH .. 14\-59\-10 (94141) vipaNApaNavAnramyo bhakShyabhojyavihAravAn . vastramAlyotkarayuto vINAveNumR^ida~NgavAn .. 14\-59\-11 (94142) surAmaireyamishreNa bhakShyabhojyena chaiva ha . dInAndhakR^ipaNAdibhyo dIyamAnena chAnisham . babhau paramakalyANo mahastasya mahAgireH .. 14\-59\-12 (94143) puNyAvasathavAnvIraiH puNyakR^idbhirniShevitaH . vihAro vR^iShNivIrANAM mahe raivatasya ha .. 14\-59\-13 (94144) sa nAnAveshmasaMkIrNo devaloka ivAbabhau . tadA cha kR^iShNasAnnidhyAnmudA devagaNairyutaH .. 14\-59\-14 (94145) `stuvantyantarhitA devA gandharvAshcha saharShibhiH . sAdhakaH sarvadharmANAmasurANAM vinAshakaH .. 14\-59\-15 (94146) tvaM sraShTA sR^ijyamAdhAraM kAraNaM dharmavedavit . tvayA satkriyate deva ja jAnImo.atra mAyayA .. 14\-59\-16 (94147) kevalaM tvA.abhijAnImaH sharaNaM parameshvaram . brahmAdInAM cha govinda sAnnidhvaM sharaNaM namaH .. 14\-59\-17 (94148) iti stute mAnuShaishcha pUjite devakIsute.' shakrasadmapratIkAsho babhUva sa hi shailarAT .. 14\-59\-18 (94149) tataH sampUjyamAnaH sa vivesha bhavanaM shubham . govindaH sAtyakishchaiva jagmaturbhavanaM svakam .. 14\-59\-19 (94150) vivesha cha prahR^iShTAtmA chirakAlapravAsataH . kR^itvA nasukaraM karma dAnaveShviva vAsavaH .. 14\-59\-20 (94151) upAyAntaM tu vArShNeyaM bhojavR^iShNyandhakAstathA . abhyagachchanmahAtmAnaM devA iva shatakratum .. 14\-59\-21 (94152) sa tAnabhyarchya medhAvI pR^iShTvA cha kushalaM tadA . abhyavAdayata prItaH pitaraM mAtaraM tadA .. 14\-59\-22 (94153) tAbhyAM sa sampariShvaktaH sAntvitashcha mahAbhujaH . upopaviShTaiH sarvaistairvR^iShNibhiH parivAritaH .. 14\-59\-23 (94154) sa vishrAnto mahAtejAH kR^itapAdAvanejanaH . kathayAmAsa tatsarvaM pR^iShTaH pitrA mahAhavam .. .. 14\-59\-24 (94155) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekonaShaShTitamo.adhyAyaH .. 59 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-59\-4 mahe utsave .. 7\-59\-7 dIpabhUto babhUvaheti ka.tha.pAThaH .. 7\-59\-10 pramattAH krIDAdyAsattayAnavahitAH . mattAH madyAdinA. sammatA hR^iShTAH .. 7\-59\-23 sAtyakishcha mahAbhuja iti ka.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 060 .. shrIH .. 14\.60\. adhyAyaH 60 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena vasudevAdInprati kurupANDavayuddhaprakArakathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vasudeva uvAcha . shrutavAnasmi vArShNeya sa~NgrAmaM paramAdbhutam . narANAM vadatAM putra kathoddhAteShu nityashaH .. 14\-60\-1 (94156) tvaM tu pratyakShadarshI cha kAryaj~nashcha mahAbhujaH . tasmAtprabrUhi sa~NgrAmaM yAthAtathyena me.anagha .. 14\-60\-2 (94157) yathA tadabhavadyuddhaM pANDavAnAM mahAtmanAm . bhIShmakarNakR^ipadroNashalyAdibhiranuttamam .. 14\-60\-3 (94158) anyeShAM kShatriyANAM cha kR^itAstrANAmanekashaH . nAnAveShAkR^itimatAM nAnAdeshanivAsinAm .. 14\-60\-4 (94159) vaishampAyana uvAcha. 14\-60\-5x (7911) ityuktaH puNDarIkAkShaH pitrA mAtustadA.antike . shashaMsa kuruvIrANAM sa~NgrAme nidhanaM yathA .. 14\-60\-5 (94160) vAsudeva uvAcha. 14\-60\-6x (7912) atyadbhutAni karmANi kShatriyANAM mahAtmanAm . bahulatvAnna sa~NkhyAtuM shakyAnyabdashatairapi .. 14\-60\-6 (94161) prAdhAnyatastu gadataH samAsenaiva me shR^iNu . karmANi pR^ithivIshAnAM yathAvadamaradyute .. 14\-60\-7 (94162) bhIShmaH senApatirabhUdekAdashachamUpatiH . kauravyaH kauravendrANAM devAnAmiva pAvakiH .. 14\-60\-8 (94163) shikhaNDI pANDuputrANAM netA saptachamUpatiH . babhUva rakShito dhImA~nshrImatA savyasAchinA .. 14\-60\-9 (94164) teShAM tadabhavadyuddhaM dashAhAni mahAtmanAm . kurUNAM pANDavAnAM cha sumahadromaharShaNam .. 14\-60\-10 (94165) ayudhyamAnaM gA~NgeyaM shikhaNDI taM mahAdyutim . jaghAna bahubhirbANaiH saha gANDIvadhanvanA .. 14\-60\-11 (94166) akarotsa tataH kAlaM sharatalpagato muniH . ayanaM dakShiNaM hitvA samprApte chottarAyaNe .. 14\-60\-12 (94167) tataH senApatirabhUddroNo.astraviduShAMvaraH . pravIraH kauravendrasya kAvyo daityapateriva .. 14\-60\-13 (94168) akShauhiNIbhiH shiShTAbhirnavabhirdvijasattamaH . saMvR^itaH samarashlAghI guptaH kR^ipasutAdibhiH .. 14\-60\-14 (94169) dhR^iShTadyumnastvabhUnnetA pANDavAnAM mahAstravit . gupto bhImena medhAvI mitreNa varuNo yathA .. 14\-60\-15 (94170) sa cha senAparivR^ito droNaprepsurmahAmanAH . piturnikArAnsaMsmR^itya raNe karmAkaronmahat .. 14\-60\-16 (94171) tasmiMste pR^ithivIpAlA droNapArShatasa~Ngare . nAnAdigAgatA vIrAH prAyasho nidhanaM gatAH .. 14\-60\-17 (94172) dinAni pa~ncha tadyuddhamabhUtparamadAruNam . tato droNaH parishrAnto dhR^iShTadyumnavashaM gataH .. 14\-60\-18 (94173) tataH senApatirabhUtkarNo dauryodhane bale . akShauhiNIbhiH shiShTAbhirvR^itaH pa~nchabhirAhave .. 14\-60\-19 (94174) tisrastu pANDuputrANAM chamvo bIbhatsupAlitAH . hatapravIrabhUyiShThA babhUvuH samavasthitAH .. 14\-60\-20 (94175) tataH pArthaM samAsAdya pata~Nga iva pAvakam . pa~nchatvamagamatsautirdvitIye.ahani dAruNaH .. 14\-60\-21 (94176) hate karNe tu kauravyA nirutsAhA hataujasaH . akShauhiNIbhistisR^ibhirmadreshaM paryavArayan .. 14\-60\-22 (94177) hativAhanabhUyiShThAH pANDivAstu yudhiShThiram . akShauhiNyA nirutsAhAH shiShTayA paryavArayan .. 14\-60\-23 (94178) avadhInmadrarAjAnaM kururAjo yudhiShThiraH . tasmiMstadA.ardhadivase kR^itvA karma suduShkaram .. 14\-60\-24 (94179) hate shalye tu shakuniM sahadevo mahAmanAH . AhartAraM kalestasya jagAnAmitavikramaH .. 14\-60\-25 (94180) nihate shakunau rAjA dhArtarAShTraH sudurmanAH . apAkrAmadgadApANirhatabhUyiShThasainikaH .. 14\-60\-26 (94181) tamanvadhAvatsaMkruddho bhImasenaH pratApavAn . hrade dvaipAyane chApi salilasthaM dadarsha tam .. 14\-60\-27 (94182) itashiShTena sainyena samantAtparyavArya tam . athopavivishurhR^iShTA hradasthaM pa~ncha pANDavAH .. 14\-60\-28 (94183) vigAhya salilaM tvAshu vAgbANairbhR^ishavikShataH . utthAya sa gadApANiryuddhAya samupasthitaH .. 14\-60\-29 (94184) tataH sa nihato rAjA dhArtarAShTro mahAraNe . bhImasenena vikramya pashyatAM pR^ithivIkShitAm .. 14\-60\-30 (94185) tatastatpANDavaM sainyaM prasuptaM shibire nishi . nihataM droNaputreNa piturvadhamamR^iShyatA .. 14\-60\-31 (94186) hataputrA hatabalA hatamitrA mayA saha . yuyudhAnasahAyena pa~ncha shiShTAstu pANDavAH .. 14\-60\-32 (94187) sahaiva kR^ipabhojAbhyAM drauNiryuddhAdamuchyata . yuyutsushchApi kauravyo muktaH pANDavasaMshrayAt .. 14\-60\-33 (94188) nihate kauravendre tu sAnubandhe suyodhane . viduraH saMjayashchaiva dharmarAjamupasthitau .. 14\-60\-34 (94189) evaM tadabhavadyuddamahAnyaShTAdasha prabho . yatra te pR^ithivIpAlA nihatAH svargamAvasan .. 14\-60\-35 (94190) vaishampAyana uvAcha. 14\-60\-36x (7913) shR^iNvatAM tu mahArAja kathAM tAM romaharShaNIm . duHkhashokaparikleshA vR^iShNInAmabhavaMstadA .. .. 14\-60\-36 (94191) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ShaShTitamo.adhyAyaH .. 60 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-60\-11 tataH shikhaNDI gA~NgeyaM yudhyamAnaM mahAhave . iti jha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 061 .. shrIH .. 14\.61\. adhyAyaH 61 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena sabhAyAM vasudevaMprati abhimanyunidhanAkathane subhadrayA taMprati tatkathanachodanApUrvakaM shokAnmohAveshena bhuvi nipatanam .. 1 .. tataH kR^iShNena vasudevaparisAntvanam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . kathayanneva tu tadA vAsudevaH pratApavAn . mahAbhAratayuddhaM tatkathAnte pituragrataH .. 14\-61\-1 (94192) abhimanyorvadhaM vIraH sotyakrAmanmahAmatiH . apriyaM vasudevasya mAbhUditi mahAmanAH .. 14\-61\-2 (94193) mA dauhitravadhaM shrutvA vasudevo mahAtyayam . duHkhashokAbhisaMtapto bhavediti mahAmatiH .. 14\-61\-3 (94194) subhadrA tu tamutkrAntamAtmajasya vadhaM raNe . AchakShva kR^iShNa saubhadravadhamityapatadbhuvi .. 14\-61\-4 (94195) tAmapashyannipatitAM vasudevaH kShitau tadA . dR^iShTvaiva cha papAtorvyAM so.api duHkhena mUrChitaH .. 14\-61\-5 (94196) taShaH sa dauhitravadAdduHkhashokasamAhataH . vasudevo mahArAja kR^iShNaM vAkyamathAbravIt .. 14\-61\-6 (94197) nanu tvaM puNDarIkAkSha satyavAgbhuvi vishrutaH . yaddauhitravadhaM me.adya na khyApayasi shatruhan .. 14\-61\-7 (94198) tadbhAgineyanidhanaM tattvenAchakShva me prabho . sadR^ishAkShastava kathaM shatrubhirnihato raNe. 14\-61\-8 (94199) durbharaM bata vArShNeya kAle.aprApte nR^ibhiH saha . yatra me hR^idayaM duHkhAchChatadhA na vidIryate .. 14\-61\-9 (94200) kimabravIttvAM sa~NgrAme subhadrAM mAtaraM prati . mAM chApi puNDarIkAkShi chapalAkShaH priyo mama .. 14\-61\-10 (94201) AhavaM pR^iShThataH kR^itvA kachchinna nihataH paraiH . kachchinmukhaM na govinda tenAjau vikR^itaM kR^itam .. 14\-61\-11 (94202) sa hi kR^iShNa mahAtejAH shlAghanniva mamAgrataH . bAlabhAvena vijayamAtmano.akathayatprabhuH. 14\-61\-12 (94203) kachchinna nikR^ito bAlo droNakarNAkR^ipAdibhiH . dharaNyAM nihataH shete tanmamAchakShvi keshava .. 14\-61\-13 (94204) sa hi droNaM cha bhIShmaM cha karNaM cha balInAM varam . spardhate sma raNe nityaM duhituH putrako mama .. 14\-61\-14 (94205) evaMvidhaM bahu tadA vilapantaM suduHkhitam . pitaraM duHkhitataraM govindo vAkyamabravIt .. 14\-61\-15 (94206) na teni vikR^itaM vaktraM kR^itaM sa~NgrAmamUrdhani . na pR^iShThataH kR^itashchApi sa~NgrAmastena dustaraH .. 14\-61\-16 (94207) nihatya pR^ithivIpAlAnsahasrashatasa~NghashaH . khedito droNakarNAbhyAM dauHshAsanivashaM gataH .. 14\-61\-17 (94208) eko hyekena satataM yudhyamAno yadi prabho . na sa shakyeta sa~NgrAme nihantumapi vajriNA .. 14\-61\-18 (94209) samAhUte cha sa~NgrAme pArthe saMshaptakaistadA . paryavAryata saMkruddhaiH sa droNAdibhirAhave .. 14\-61\-19 (94210) tataH shatruvadhaM kR^itvA sumahAntaM reNe pitaH . dauhitrastava vArShNeya dauHshAsanivashaM gataH .. 14\-61\-20 (94211) nUnaM cha sa gataH svargaM jahi shokaM mahAmate . na hi vyasanamAsAdya sIdanti kR^itabuddhayaH .. 14\-61\-21 (94212) droNakarNaprabhR^itayo yena pratisamAsitAH . raNe mahendrapratimAH sa kathaM nApnuyAddivam .. 14\-61\-22 (94213) sa shokaM jahi jurdharSha mA cha manyuvashaM gamaH . shastrapUtAM hi sa gatiM gataH parapuraMjayaH .. 14\-61\-23 (94214) tasmiMstu nihate vIre subhadreyaM svasA mama . duHkhArtA.atho sutaM prApya kurarIva nanAda ha .. 14\-61\-24 (94215) draupadIM cha samAsAdya paryatapyata duHkhitA . Arye kva dArakAH sarve draShTumichChAmi tAnaham .. 14\-61\-25 (94216) asyAstu vachanaM shrutvA sarvAstAH kuruyoShitaH . bhujAbhyAM parigR^ihyainAM chukrushuH paramArtavat .. 14\-61\-26 (94217) uttarAM chAbravIdbhadre bhartA sa kva nu te gataH . kShipramAgamanaM mahyaM tasya tvaM vedayasva ha .. 14\-61\-27 (94218) nanu nAmAdya vairATi shrutvA mama giraM sadA . bhavanAnniShpatatyAshu kasmAnnAbhyeti te patiH .. 14\-61\-28 (94219) abhimanyo.anushayino mAtulAste mahArathAH . kushalaM chAbruvansarve tvAM yuyutsumihAgatam .. 14\-61\-29 (94220) AchakShva me.adya sa~NgrAmaM yathApUrvamarindama . kasmAdevaM vilapatIM nAdyeha pratibhAShase. 14\-61\-30 (94221) evamAdi tu vArShNeyyAstasyAstatparidevitam . shrutvA pR^ithA suduHkhArtA shanairvAkyamathAbravIt .. 14\-61\-31 (94222) subhadre vAsudevena tathA sAtyakinA raNe . pitrA cha lAlito bAlaH sa hataH kAladharmaNA .. 14\-61\-32 (94223) IdR^isho martyadharmo.ayaM mA shucho yadunandini . putro hi tava durdharShaH samprAptaH paramAM gatim .. 14\-61\-33 (94224) kule mahati jAtAsi kShatriyANAM mahAtmanAm . mA shuchashchapalAkShaM tvaM padmapatranibhekShaNe .. 14\-61\-34 (94225) uttarAM tvamavekShasva gurviNIM mA shuchaH shubhe . putrameShA hi tasyAshu janayiShyati bhAminI .. 14\-61\-35 (94226) evamAshvAsayitvainAM kuntI yadukulodvaha . vihAya shokaM durdharShaM shrAddhamasya hyakalpayat .. 14\-61\-36 (94227) samanuj~nApya dharmaj~naM rAjAnaM bhImameva cha . yamau yamopamau chaiva dadau dAnAnyanekashaH .. 14\-61\-37 (94228) tataH pradAya bahvIrgA brAhmaNebhyo yadUdvaha . samAhR^iShya tu vArShNeyI vairATImabravIdidam .. 14\-61\-38 (94229) vairATi neha saMtApastvayA kAryo hyanindite . bhartAraM prati sushroNi garbhasthaM rakSha vai shishum .. 14\-61\-39 (94230) evamuktvA tataH kuntI virarAma mahAdyute . tAmanuj~nApya chaivemAM subhadrAM samupAnayam .. 14\-61\-40 (94231) evaM sa nidhanaM prApto dauhitrastava mAnada . saMtApaM tyaja durdharSha mA cha shoke manaH kR^ithAH .. .. 14\-61\-41 (94232) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekaShaShTitamo.adhyAyaH .. 61 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-61\-11 kachchidduHkhena govindi tatrAjau vimukhIkR^itaH iti tha.pAThaH .. 7\-61\-19 samAhR^ite cha sa~NgrAmAditi jha.pAThaH . paryavAryata satuShTairiti tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 062 .. shrIH .. 14\.62\. adhyAyaH 62 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## vasudevAdibhirabhimanyave shrAddhadAnam .. 1 .. vyAsena hAstinapurametya uttarAdiparisAntvapUrvakaM yudhiShThiraMpratyashvamedhasaMchodaneni punarantardhAnam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . etachChrutvA tu putrasya vachaH shUrAtmajastadA . vihAya shokaM dharmAtmA dadau shrAddhamanuttamam .. 14\-62\-1 (94233) tathaiva vAsudevashcha svastrIyasya mahAtmanaH . dayitasyi piturnityamakarodaurdhvadehikam .. 14\-62\-2 (94234) ShaShTiM shatasahasrANi brAhmaNAnAM mahaujasAm . vidhivadbhojayAmAsa bhojyaM sarvaguNAnvitam .. 14\-62\-3 (94235) AchChAdya cha mahAbAhurdhanatR^iShNAmapAnudat . brAhmaNAnAM tadA kR^iShNastadabhUdromaharShaNam .. 14\-62\-4 (94236) suvarNaM chaiva gAshchaiva shayanAchChAdanAni cha . dIyamAnaM tadA vipraH prabhUtamiti chAbruvan .. 14\-62\-5 (94237) vAsudevo.atha dAshArho baledevaH sasAtyakiH . abhimanyostadA shrAddhamakurvansatyakastadA . atIva duHkhasaMtaptA na shamaM chopalebhire .. 14\-62\-6 (94238) tathaiva pANDavA vIrA nagare nAgasahvaye . nopAgachChanta vai shAntimabhimanyuvinAkR^itAH .. 14\-62\-7 (94239) subahUni cha rAjendra divasAni virATajA . nAbhu~Nkta patiduHkhArtA tadabhUtkaruNaM mahat .. 14\-62\-8 (94240) dhiyamANe tu tasmiMstu garbhe kukShistha eva cha . AjagAma tato vyAso j~nAtvA divyena chakShuShA .. 14\-62\-9 (94241) samAgamyAbravImAnpR^ithAM pR^ithulalochanAm . uttarAM cha mahAtejAHi shokaH saMtyajyatAmayam .. 14\-62\-10 (94242) janiShyate mahAtejAH putrastava yashasvini . prabhAvAdvAsudevasya mama vyAharaNAdapi . pANDavAnAmayaM chAnte pAlayiShyati medinIm .. 14\-62\-11 (94243) dhana~njayaM cha samprekShya dharmarAjasya shR^iNvataH . vyAso vAkyamuvAchedaM harShayanniva bhArata .. 14\-62\-12 (94244) pautrastava mahAbhAgo janiShyati mahAmanAH . pR^ithvIM sAgaraparyantAM pAlayiShyati dharmataH .. 14\-62\-13 (94245) tasmAchChokaM kurushreShTha jahi tvamarikarshana . vichAryamatra na hi te satyametadbhaviShyati .. 14\-62\-14 (94246) yachchApi vR^iShNivIreNi kR^iShNena kurunandana . puroktaM tattathA bhAvi mA te.atrAstu vichAraNA .. 14\-62\-15 (94247) vibudhAnAM gato lokAnakShayAnAtmanirjitAn . na sa shochyastvayA vIro na chAnyaiH kurubhistathA .. 14\-62\-16 (94248) evaM pitAmahenokto dharmAtmA sa dhana~njayaH . tyaktvA shokaM mahArAja hR^iShTarUpo.abhavattadA .. 14\-62\-17 (94249) pitA.api tava dharmej~na garbhe tasminmahAmate . avardhata yathAkAmaM shuklapakShe yathA shasI .. 14\-62\-18 (94250) tataH saMchodayAmAsa vyAso dharmAtmajaM nR^ipam . ashvamedhaM prati tadA tataH so.antarhito.abhavat .. 14\-62\-19 (94251) dharmarAjopi medhAvI shrutvA vyAsasya tadvachaH . vittopanayane tAta chakAra gamane matim .. .. 14\-62\-20 (94252) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi dviShaShTitamo.adhyAyaH .. 62 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 063 .. shrIH .. 14\.63\. adhyAyaH 63 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## yudhiShThireNa vyAsAj~nayA bhImAdibhiH sahAlochya yaj~nArthaM dhanAharaNAya sahabhrAtrAdibhirhimavatpArshvaprati prasthAnam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## janamejaya uvAcha . shrutvaitadvachanaM brahmanvyAsenoktaM mahAtmanA . ashvamedhaM prati tadA kiM bhUyaH prachakAra ha .. 14\-63\-1 (94253) ratnaM cha yanmarutteni nihitaM vasudhAtale . tadavApa kathaM cheti tanme brUhi dvijottama .. 14\-63\-2 (94254) vaishampAyana uvAcha. 14\-63\-3x (7914) shrutvA dvaipAyanavacho dharmirAjo yudhiShThiraH . bhrAtR^InsarvAnsamAnAyya kAle vachanamabravIt .. 14\-63\-3 (94255) arjunaM bhImasenaM cha mAdrIputrau yamAvapi . shrutaM vo vachanaM vIrAH sauhR^idAdyanmahAtmanA .. 14\-63\-4 (94256) kurUNAM hitakAmena proktaM kR^iShNena dhImatA . tapovR^iddheni mahatA suhR^idAM bhUtimichChatA .. 14\-63\-5 (94257) guruNA dharmashIlena vyAsenAdbhutakarmaNA . bhIShmeNa cha mahAprAj~na govindeni cha dhImatA .. 14\-63\-6 (94258) saMsmR^itya tadahaM samyakkartumichChAmi pANDavAH . AyatyAM cha tadAtve cha sarveShAM taddhi no hitam .. 14\-63\-7 (94259) anubandhe cha kalyANaM yadvacho brahmavAdinaH . iyaM hi vasudhA sarvA kShINaratnA kurUdvahAH .. 14\-63\-8 (94260) tachchAchaShTa tadA vyAso maruttasya dhanaM nR^ipAH . yadyetadvo bahumataM manyadhvaM vA kShamaM yadi . tadAnayAmahe sarve kataM vA bhIma manyase .. 14\-63\-9 (94261) ityuktavAkye nR^ipatau tadA kurukulodvaha . bhImaseno nR^ipashreShThaM prA~njalirvAkyamabravIt .. 14\-63\-10 (94262) rochate me mahAbAho yadidaM bhAShitaM tvayA . vyAsAkhyAtasya vittasya samupAnayanaM prati .. 14\-63\-11 (94263) tatprApnuyAmahe dharmAdyaddhanaM kA~NkShitaM prabho . kR^itameva mahArAja bhavediti matirmama .. 14\-63\-12 (94264) te vayaM praNipAtena girIshasya mahAtmanaH . tadAnayAmi bhadraM te samabhyarchya kapardinam .. 14\-63\-13 (94265) `taM vibhuM devadeveshaM shUlapANiM trilochanam . anAdinidhanaM shaMbhuM namasyAmi maheshvaram ..' 14\-63\-14 (94266) lokanAthaM gaNAdhyakShaM tasyaivAnucharAMshchi tAn . prasAdyArthamavApsyAmo nUnaM vAgbuddhikarmabhiH .. 14\-63\-15 (94267) rakShante ye cha taddravyaM kinnarA raudradarshanAH . te cha vashyA bhaviShyanti prasanne vR^iShabhadhvaje .. 14\-63\-16 (94268) `sa hi devaH prasannAtmA bhaktAnAM parameshvaraH . dadAtyamaratAM chApi kiM punaH kA~nchanaM prabhuH .. 14\-63\-17 (94269) vanasthAsya purA jiShNorastraM pAshupataM mahat . raudraM brahmasirashchAdAtprasannaH kiM punardhanam .. 14\-63\-18 (94270) vayaM sarve hi tadbhaktAH sa chAsmAkaM prasIdati . tatprasAdAdidaM rAjyaM prAptaM kauravanandana .. 14\-63\-19 (94271) abhimanyorvadhe vR^itte pratij~nAte dhana~njaye . jayadrathavadhArthAya svapne lokagururnishi . prasAdya labdhavAnastramarjunaH sahakeshavaH .. 14\-63\-20 (94272) tatra prabhAtAM rajanIM phalgunasyAgrataH prabhuH . jaghAna sainyaM shUlena pratyakShaM savyasAchinaH .. 14\-63\-21 (94273) kastAM senAM mahArAja manasA.api pradharShayet . droNikarNabalairyuktAM maheShvAsaiH prahAribhiH . R^ite devAnmaheShvAsAdbahurUpAnmaheshvarAt .. 14\-63\-22 (94274) tasyaiva cha prasAdeva nihatAstava shatravaH . ashvamedhasya saMsiddhiM tava sampAdayiShyati.' 14\-63\-23 (94275) shrutvaivaM vadatastasya vAkyaM bhImasya bhArata . prIto dharmAtmajo rAjA babhUvAtIva bhArata . arjunapramukhAshchApi tathetyevAbruvanvachaH .. 14\-63\-24 (94276) kR^itvA tu pANDavAH sarve ratnAharaNanishchayam . senAmAj~nApayAmAsurnakShatre.ahani cha dhruve .. 14\-63\-25 (94277) tato yayuH pANDusutA brAhmaNAnsvasti vAchya cha . archayitvA surashreShThaM pUrvameva maheshvaram .. 14\-63\-26 (94278) modakaiH pAyasenAtha mAMsApUpaistathaiva cha . AshAsya cha mahAtmAnaM prayayurmuditA bhR^isham .. 14\-63\-27 (94279) teShAM prayAsyatAM tatra ma~NgalAni shubhAnyatha . prAhuH prahR^iShTamanaso dvijAgryA nAgarAshcha te .. 14\-63\-28 (94280) tataH pradakShiNIkR^itya shirobhiH praNipatya cha . brAhmaNAnagnisahitAnprayayuH pANDunandanAH .. 14\-63\-29 (94281) samanuj~nApya rAjAnaM putrashokasamAhatam . dhR^itarAShTraM sabhAryaM vai pR^ithAM cha pR^ithulochanAm .. 14\-63\-30 (94282) mUle nikShipya kauravyaM yuyutsuM dhR^itarAShTrajam . sampUjyamAnAH pauraishcha brAhmaNaishcha manIShibhiH . `prayayuH pANDavA vIrA niyamasthAH shuchivratAH' .. 14\-63\-31 (94283) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi triShaShTitamo.adhyAyaH .. 63 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 064 .. shrIH .. 14\.64\. adhyAyaH 64 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## yudhiShThireNa himavadgirimetya senAniveshanam .. 1 .. tatra brAhmaNachodanayA taiH sahopavAsAdivratAcharaNapUrvakaM nishAyApanam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . tataste prayayurhR^iShTAH prahR^iShTanaravAhanAH . rathaghoSheNa mahatA pUrayanto vasundharAm .. 14\-64\-1 (94284) saMstUyamAnAH stutibhiH sUtamAgadhabandibhiH . svena sainyena saMvItA yathA.a.adityAH svarashmibhiH .. 14\-64\-2 (94285) pANDureNAtapatreNa dhriyamANena mUrdhani . babhau yudhiShThirastatra paurNamAsyAmivoDurAT .. 14\-64\-3 (94286) jayAshiShaH prahR^iShTAnAM narANAM pathi pANDavaH . pratyagR^ihNAdyathAnyAyaM yathAvatpuruSharShabhaH .. 14\-64\-4 (94287) tathaiva sainikA rAjanrAjAnamanuyAnti ye . teShAM halahalAshabdo divaM stabdhvA vyatiShThata .. 14\-64\-5 (94288) sarAMsi saritashchaiva vanAnyupavanAni cha . atyakrAmanmahArAjo giriM chApyanvapadyata .. 14\-64\-6 (94289) smindeshe cha rAjendra yatra taddravyamuttamam . chakre niveshanaM rAjA pANDavaH sahasainikaiH . shive deshe same chaiva tadA bharatasattama .. 14\-64\-7 (94290) agrato brAhmaNAnkR^itvA tapovidyAdamAnvitAn . purohitaM cha kauravya vedavedA~NgapAragam .. 14\-64\-8 (94291) AgniveshyaM cha rAjAno brAhmaNAH sapurodhasaH . kR^itvA shAntiM yathAnyAyaM sarvashaH paryavArayan .. 14\-64\-9 (94292) kR^itvA tu madhye rAjAnamamAtyAMshcha yathAvidhi . ShaTpadaM navasa~NkhyAnaM niveshaM chakrire janAH .. 14\-64\-10 (94293) mattAnAM vAraNendrANAM niveshaM cha yathAvidhi . kArayitvA sa rAjendro brAhmaNAnidamabravIt .. 14\-64\-11 (94294) asminkArye dvijashreShThA nakShatre divase shubhe . yathA bhavanto manyante kartumarhanti tattathA .. 14\-64\-12 (94295) na naH kAlAtyayo vai syAdihaiva parilambatAm . iti nishchitya viprendrAH kriyatAM yadanantaram .. 14\-64\-13 (94296) shrutvaitadva********* brAhmaNAH sapurodhasaH . idamUchurvacho hR^iShTA dharmarAjapriyepsavaH .. 14\-64\-14 (94297) adyaiva nakShatrimahashcha puNyaM yatAmahe shreShThatamakriyAsu . tapobhiradyeha vasAma rAja\- nnupoShyatAM chApi bhavadbhiradya .. 14\-64\-15 (94298) shrutvA tu teShAM dvijasattamAnAM kR^itopavAsA rajanIM narendrAH. 14\-64\-16 (94299) UShuH pratItAH kushasaMstareShu yathA.adhvare prajvalitA hutAshAH .. 14\-64\-17 (94300) tato nishA sA vyagamanmahAtmanAM saMshR^iNvatAM viprasamIritA giraH . tataH prabhAte vimale dvijarShabhA vacho.abruvandharmasutaM narAdhipam .. .. 14\-64\-18 (94301) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi chatuHShaShTitamo.adhyAyaH .. 64 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-64\-25 dhruve nakShatre rohiNyAmuttarAtraye cha . ahani vAre dhruve ravivAre.ka uttarArke.amR^itasiddhayoge ityarthaH .. 7\-64\-31 mUle vaMshasyAdye . kuntIdhR^itarAShTrasamIpe ityarthaH .. 7\-64\-63 triShaShTitamo.adhyAyaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 065 .. shrIH .. 14\.65\. adhyAyaH 65 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## yudhiShThireNa vidhivannAnAShaliharaNAdinA saparicharamaheshvarapatitoShaNena vividhakanakabhANDAharaNena punarnagaraMpratyAgamanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## brAhmaNA UchuH . kriyatAmupahAro.adya tryambakasya mahAtmanaH . dattvopahAraM nR^ipate tataH svArthaM yatAmahe .. 14\-65\-1 (94302) vaishampAyana uvAcha. 14\-65\-2x (7915) shrutvA tu vachanaM teShAM brAhmaNAnAM yudhiShThiraH . girIshasya yathAnyAyamupahAramupAharat .. 14\-65\-2 (94303) Ajyena tarpayitvA.agniM vidhivatsaMskR^itena cha . mantrasiddhaM charuM kR^itvA purodhAH sa yayai tadA .. 14\-65\-3 (94304) sa gR^ihItvA sumanaso mantrapUtA janAdhipa . modakaiH pAyasenAtha mAMsaishchopAharadbaliMm .. 14\-65\-4 (94305) sumanobhishcha chitrAbhirlAjairuchchAvachairapi . sarvaM sviShTakR^itaM hutvA vidhivadvedapAragaH . kiMkarANAM tataH pashchAchchakAra balimuttamam .. 14\-65\-5 (94306) yakShendrAya kuberAya mANibhadrAya chaiva ha . tathA.anyeShAM cha yakShANAM bhUtAnAM patayashcha ye .. 14\-65\-6 (94307) kR^isareNa cha mAMsena nivApaistilasaMyutaiH . odanaM kumbhashaH kR^itvA purodhAH samupAharat .. 14\-65\-7 (94308) brAhmaNebhyaH sahasrANi gavAM datvA tu bhUmipaH . naktaMcharANAM bhUtAnAM vyAdidesha bali tadA .. 14\-65\-8 (94309) dhUpagandhaniruddhaM tatsumanobhishcha saMvR^itam . shushubhe sthAnamatyarthaM devadevasya pArthivaH .. 14\-65\-9 (94310) kR^itvA pUjAM tu rudrasya gaNAnAM chaiva sarvashaH . yayau vyAsaM puraskR^itya nR^ipo ratnanidhiM prati .. 14\-65\-10 (94311) pUjayitvA dhanAdhvakShaM praNipatyAbhivAdya cha . sumanobhirvichitrAbhirapUpaiH kR^isareNa cha .. 14\-65\-11 (94312) sha~NkhAdIMshcha nidhInsarvAnnidhipAlAMshcha sarvashaH . archayitvA dvijAgryA svasti vAchya cha vIryavAn 14\-65\-12 (94313) teShAM puNyAhaghoSheNa tejasA samavasthitaH . prItimAnsa kurushreShThaH khAnayAmAsaM taM nidhim .. 14\-65\-13 (94314) tataH pAtrI sakarakA bahurUpA manoramAH . bhR^i~NgArANi kaTAhAni kalashAnvardhamAnakAn .. 14\-65\-14 (94315) bahUni cha vichitrANi bhAjanAni sahasrashaH . uddhArayAmAsa tadA dharmarAjo yudhiShThiraH .. 14\-65\-15 (94316) teShAM rakShaNamapyAsInmahAnkarapuTastathA . naddhaM cha bhAjanaM rAjaMstulArdhamabhavannR^ipa .. 14\-65\-16 (94317) vAhanaM pANDuputrasya tatrAsIttu vishAMpate . ShaShTiruShTrasahasrANi shatAni dviguNA hayAH .. 14\-65\-17 (94318) vAraNAshcha mahArAja sahasrashatasaMmitAH . shakaTAni rathAshchaiva tAvadeva kareNavaH . svarANAM puruShANAM cha parisa~NkhyA na vidyate .. 14\-65\-18 (94319) etadvittaM tadabhavadyaduddadhre yudhiShThiraH . ShoDashAShTau chaturviMshatsahasraM bhAralakShaNam .. 14\-65\-19 (94320) eteShvAdAya taddravyaM punarabhyarchya pANDavaH . mahAdevaM prati yayau puraM nAgAhayaM prati .. 14\-65\-20 (94321) dvaipAyanAbhyanuj~nAtaH puraskR^itya purohitam . gorute gorute chaiva nyavasatpuruSharShabhaH .. 14\-65\-21 (94322) sA purA.abhimukhA rAjannuvAha mahatI chamUH . kR^ichChrAddraviNabhArArtA harShayantI kurUdvahAn .. .. 14\-65\-22 (94323) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi pa~nchaShaShTitamo.adhyAyaH .. 65 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-65\-14 pAtrIH mahAnti odanoddharaNapAtrANi . karakA alpaghaTAH. bhR^i~NgArANi gaDukAn. vardhamAnakAn sharAvANi .. 7\-65\-16 karapaTaH karasaMpuTAkAraM dvijalabhAjanaM uShTrAdivAhyam saMdUkha iti prasiddham .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 066 .. shrIH .. 14\.66\. adhyAyaH 66 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena balabhaddrasumadrAdibhiH saha yaj~nArthaM hAstinapuraM pratyAgamanam .. 1 .. tata uttarAyAM parikShito parikShito jananam .. 2 .. bhashvatthAmAstreNa jananakAlaeva shavabhUtasya tasyojjIvanAya kuntyAdibhiH shrIkR^iShNaMprati prArthanA .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . etasminneva kAle tu vAsudevo.api vIryavAn . upAyAdvR^iShNibhiH sArdaM puraM vAraNasAhvayam .. 14\-66\-1 (94324) samayaM vAjimedhasya viditvA puruSharShabhaH . yathokto dharmaputreNa pravrajansvapurIM prati .. 14\-66\-2 (94325) raukmiNeyena sahito yuyudhAnena chaiva ha . chArudeShNena sAMbeni gadena kR^itavarmaNA .. 14\-66\-3 (94326) sAraNena cha vIreNa nishaThenonmukhena cha . baladevaM puraskR^itya subhadrAsahitastadA .. 14\-66\-4 (94327) draupadImuttarAM chaiva pR^ithAM chApyavalokakaH . samAshvAsayituM chApi kShatriyA nihateshvarAH .. 14\-66\-5 (94328) tAnAgatAnsamIkShyaiva dhR^itarAShTro mahIpatiH . pratyagR^ihNAdyathAnyAyaM vidurashcha mahAmanAH .. 14\-66\-6 (94329) tatraiva nyavasatkR^iShNaH svarchitaH puruShottamaH . vidureNi mahAtejAstathaiva cha yuyutsunA .. 14\-66\-7 (94330) vasatsu vR^iShNivIreShu tatrAtha janamejaya . jaj~ne tava pitA rAjanparikShitparavIrahA .. 14\-66\-8 (94331) sa tu rAjA mahArAja brahmAstreNAvapIDitaH . shavo babhUva nishcheShTo harShashokavivardhanaH .. 14\-66\-9 (94332) hR^iShTAnAM siMhanAdena janAnAM tatra niHsvanaH . Avivasha dishaHsarvAH punarevAbhyupAgamat .. 14\-66\-10 (94333) tataH sotitvaraH kR^iShNo viveshAntaHpuraM tadA . yuyudhAnadvitIyo vai vyathitendriyamAnasaH .. 14\-66\-11 (94334) tatastvaritamAyAntIM dadarshaM svAM pitR^iShvasAm . kroshantImabhidhAveti vAsudevaM punaHpunaH .. 14\-66\-12 (94335) pR^iShThato draupadIM chaiva subhadrAM cha yashasvinIm . vikroshantyashcha karuNaM pANDavAnAM striyo nR^ipa .. 14\-66\-13 (94336) tataH kR^iShNaM samAsAdya kuntI bhojasutA tadA . provAcha rAjashArdUla bAShpagadgadayA girA .. 14\-66\-14 (94337) vAsudeva mahAbAho suprajA devakI tvayA . tvaM no gatiH pratiShThA cha tvadAyattamidaM kulam .. 14\-66\-15 (94338) yadupravIra yo.ayaM te svastrIyasyAtmajaH prabho . ashvatthAmnA hato jAtastamujjIvaya keshava .. 14\-66\-16 (94339) tvayA hyetatpratij~nAtamaiShIke yadunandana . ahaM saMjIvayiShyAmi mR^itaM jAtamiti prabho .. 14\-66\-17 (94340) soyaM jAto mR^itastAta pashyainaM puruSharShabha . uttarAM cha subhadrAM cha draupadIM mAM cha mAdhava .. 14\-66\-18 (94341) dharmaputraM cha bhImaM cha phalgunaM nakulaM tathA . sahadevaM cha durdharShaM sarvAnnastrAtumarhasi .. 14\-66\-19 (94342) asminprANAH samAyattAH pANDavAnAM mamaiva cha . pANDoshcha piNDo dAshArha tathaiva shvashurasya me .. 14\-66\-20 (94343) abhimanyoshcha bhadraM te priyasya sadR^ishasya cha . priyamutpAdayAdya tvaM pretasyApi janArdana .. 14\-66\-21 (94344) uttarA hi puroktaM vai kathayatyarisUdana . abhimanyorvachaH kR^iShNa priyatvAttanna saMshayaH .. 14\-66\-22 (94345) abravItkila dAshArha vairA##TI.Ar##junistadA . mAtulasya kulaM bhadre tava putro gamiShyati .. 14\-66\-23 (94346) gatvA vR^iShNayandhakakulaM dhanurvedaM grahIShyati . astrANi cha vichitrANi nitIshAstraM cha kevalaM .. 14\-66\-24 (94347) ityetatpraNayAttAta saubhadraH paravIrahA . kathayAmAsa durdharShastathA chaitanna saMshayaH .. 14\-66\-25 (94348) tAstvAM vayaM praNamyeha yAchAmo madhusUdana . kulasyAsya hitArtaM cha kuru kalyANamuttamam .. 14\-66\-26 (94349) evamuktvA tu vArShNeyaM pR^ithA pR^ithulalochanA . uddhR^itya bAhU duHkhArtA tAshchAnyAH prApatanbhuvi .. 14\-66\-27 (94350) abruvaMshcha mahArAja sarvAH sAsrAvilekShaNAH . svastrIyo vAsudevasya mR^ito jAta iti prabho .. 14\-66\-28 (94351) evaM gate tataH kuntIM paryagR^ihNAjjanArdanaH . bhUmau nipatitAM chainAM sAntvayAmAsa bhArata .. .. 14\-66\-29 (94352) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ShaTShaShTitamo.adhyAyaH .. 66 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 067 .. shrIH .. 14\.67\. adhyAyaH 67 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## subhadrayA shrIkR^iShNaMprati tanmahimasaMstavanapUrvakaM parikShidujjIvanaprArthanA .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . utthitAyAM pR^ithAyAM tu subhadrA bhrAtaraM tadA . dR^iShTvA chukrosha duHkhArtA vachanaM chedamabravIt .. 14\-67\-1 (94353) puNDarIkAkSha pashya tvaM pautraM pArthasya dhImataH . parikShINeShu kuruShu parikShINAM gatAyuSham .. 14\-67\-2 (94354) iShIkA droNaputreNi bhImasenArthamudyatA . sottarAyAM nipatitA vijaye mayi chaiva ha .. 14\-67\-3 (94355) seyaM jvalantI hR^idaye mayi tiShTati keshava . yanna pashyAmi durdharSha sahaputraM tu taM prabho .. 14\-67\-4 (94356) kiMnu vakShyati dharmAtmA dharmarAjo yudhiShThiraH . bhImasenArjunau chApi mAdravatyAH sutau cha tau .. 14\-67\-5 (94357) shrutvA.abhimanyostanayaM jAtaM cha mR^itameva cha . muShitA iva vArShNeya droNaputreNa pANDavAH .. 14\-67\-6 (94358) abhimanyuH priyaH kR^iShNa pitR^INAM nAtra saMshayaH . te shrutvA kiMnu vakShyanti droNaputrAstranirjitAH .. 14\-67\-7 (94359) bhavitA naH paraM duHkhaM kiMnu manye janArdana . abhimanyoH sutaM kR^iShNa mR^itaM jAtamariMdama .. 14\-67\-8 (94360) sA.ahaM prasAdaye kR^iShNa tvAmadya shirasA natA . pR^itheyaM draupadI chaiva tAH pashya puruShottama .. 14\-67\-9 (94361) yadA droNasuto garbhAnpANDUnAM hanti mAdhava . tadA kila tvayA drauNiH kruddhenokto.arimardana .. 14\-67\-10 (94362) akAmaM tvAM kariShyAmi brahmabandho narAdhama . ahaM saMjIvayiShyAmi kirITitanayAtmajam .. 14\-67\-11 (94363) ityedvachanaM shrutvA jAnAnA.ahaM balaM tava . prasAdaye tvAM durdharSha jIvatAmabhimanyujaH .. 14\-67\-12 (94364) yadyetattvaM pratishrutya na karoShi vacha shubham . sakalaM vR^iShNishArdUla mR^itAM mAmavadhAraya .. 14\-67\-13 (94365) abhimanyoH suto vIra na saMjIvati yadyayam . jIvati tvayi durdharSha kiM kariShyAmyahaM tvayA .. 14\-67\-14 (94366) saMjIvayainaM durdharSha mR^itaM tvamabhimanyujam . sadR^ishAkShasutaM vIra sasyaM varShannivAMmbudaH .. 14\-67\-15 (94367) tvaM hi keshava dharmAtmA satyavAnsatyavikramaH . sa tAM vAchamR^itAM kartumarhasi tvamariMdama .. 14\-67\-16 (94368) ichChannapi hi lokAMstrI~njIvayethA mR^itAnimAn . kiM punardayitaM jAtaM svasrIyasyAtmajaM mR^itam .. 14\-67\-17 (94369) prabhAvaj~nA.asmi te kR^iShNa tasmAttvAM yAchayAmyaham . kuruShva pANDuputrANAmimaM paramanugraham .. 14\-67\-18 (94370) svaseti vA mahAbAho hataputreti vA punaH . prapannA mAmiyaM cheti dayAM kartumihArhasi .. .. 14\-67\-19 (94371) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvi saptaShaShTitamo.adhyAyaH .. 67 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-67\-4 ghR^itena siktairiti sheShaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 068 .. shrIH .. 14\.68\. adhyAyaH 68 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena parikShitsUtikAgR^ihapraveshanam .. 1 .. tatrottarayA kR^iShNasamIpe bahudhA vilApapUrvakaM putrojjIvanaprArthanA .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . evamuktastu rAjendra keshihA duHkhamurchChitaH . tatheti vyAjahArochchairhlAdayanniva taM janam .. 14\-68\-1 (94372) vAkyenaitena hi tadA taM janaM puruSharShabhaH . hlAdayAmAsa sa vibhurgharmArtaM salilairiva .. 14\-68\-2 (94373) tataH sa prAvishattUrNaM janmaveshma pitustava . architaM puruShavyAghra sitairmAlyairyathAvidhi .. 14\-68\-3 (94374) apAM kumbhaiH supUrNaishcha vinyastaiH sarvatodisham . ghR^itena tindukAlAtaiH sarShapaishcha mahAbhuja .. 14\-68\-4 (94375) astraishcha vimalairnyastaiH pAvakaishcha samantataH . vR^iddhAbhishchApi rAmAbhiH parivArArthamAvR^itaH . dakShaishcha parito dhIra bhiShagbhiH kushalaistathA .. 14\-68\-5 (94376) dadarsha cha sa tejasvI rakShoghrAnyapi sarvashaH . dravyANi sthApitAni sma vidhivatkushalairjanaiH .. 14\-68\-6 (94377) tathAyuktaM cha taddR^iShTvA janmaveshma pitustava . hR^iShTo.abhavaddhR^iShIkeshaH sAdhusAdhviti chAbravIt .. 14\-68\-7 (94378) tathA bruvati vArShNeye prahR^iShTavadane tadA . draupadI tvaritA gatvA vairATIM vAkyamabravIt .. 14\-68\-8 (94379) ayamAyAti te bharturmAtulo madhusUdanaH . purANarShirachintyAtmA samIpamaparAjitaH .. 14\-68\-9 (94380) sA.api bAShpakalAM vAchaM nigR^ihyAshrUpi chaiva ha . asaMvItA.abhavaddevI devavatkR^iShNamIyuShI .. 14\-68\-10 (94381) sA tathA dUyamAnena hR^idayena tapasvinI . dR^iShTvA govindamAyAntaM kR^ipaNaM paryadevayat .. 14\-68\-11 (94382) puNDarIkAkSha pashyAvAM bAlena hi vinAkR^itau . abhimanyuM cha mAM chaiva haThAttulyaM janArdana .. 14\-68\-12 (94383) vArShNeyamadhuhanvIra shirasA tvAM prasAdaye . droNaputrAstranirdagdhaM jIvayainaM mamAtmajam .. 14\-68\-13 (94384) yadi sma dharmarAj~nA vA bhImasenena vA punaH . tvayA vA puNDarIkAkSha vAkyamuktamidaM bhavet .. 14\-68\-14 (94385) ajAnatImiShIkeyaM janitrIM hantviti prabho . ahameva vinaShTA syAM nAyamevaM gato bhavet .. 14\-68\-15 (94386) garbhasthasyAsya bAlasya brahmAstreNa nipAtanam . kR^itvA nR^ishaMsaM durbuddhirdrauNiH kiM phalamashnute .. 14\-68\-16 (94387) sA tvAM prasAdya shirasA yAche shatrunibarhaNa . prANAMstyakShyAmi govinda nAyaM saMjIvate yadi .. 14\-68\-17 (94388) asminhi bahavaH sAdho ye mamAsanmanorathAH . te droNaputreNa hatAH kiMnu jIvAmi keshava .. 14\-68\-18 (94389) AsInmama matiH kR^iShNa pUrNotsa~NgA janArdana . abhivAdayiShye hR^iShTeti tadidaM vitathIkR^itam .. 14\-68\-19 (94390) chapalAkShasya dAyAde mR^ite.asminpuruSharShabha . viphalA me kR^itAH kR^iShNa hR^idi sarve manorathAH .. 14\-68\-20 (94391) chapalAkShaH kilAtIva priyaste madhusUdana . sutaM pashya tvamasyainaM brahmAstreNa nipAtitam .. 14\-68\-21 (94392) kR^itaghno.ayaM nR^ishaMso.ayaM yathA.asya janakastathA . yaH pANDavIM shriyaM tyaktvA gato.adya yamasAdanaM .. 14\-68\-22 (94393) mayA chaitatpratij~nAtaM raNamUrdhani keshava . abhimanyau hate vIra tvAmeShyAmyachirAditi .. 14\-68\-23 (94394) tachcha nAkaravaM kR^iShNa nR^ishaMsA jIvitapriyA . idAnIM mAM gatAM tatra kiMnu vakShyati phAlguniH .. .. 14\-68\-24 (94395) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi aShTaShaShTitamo.adhyAyaH .. 68 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-68\-19 putrotsa~NgA janArdaneti jha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 069 .. shrIH .. 14\.69\. adhyAyaH 69 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena sashapathaM saMsparshanena parikShitaH samujjIvanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . saivaM vilapya karuNaM sonmAdeva tapasvinI . uttarA nyapatadbhUmau kR^ipaNA putragR^iddhinI .. 14\-69\-1 (94396) tAM tu dR^iShTvA nipatitAM hataputraparichChadAm . chukrosha kuntI duHkhArtA sarvAshcha bharatAstriyaH .. 14\-69\-2 (94397) muhUrtamiva rAjendra pANDavAnAM niveshanam . aprekShaNIyamabhavadArtasvanavinAditam .. 14\-69\-3 (94398) sA muhUrtaM cha rAjendra putrashokAbhipIDitA . kashmalAbhihatA vIra vairATI tvabhavattadA .. 14\-69\-4 (94399) pratilabhya tu sA saMj~nAmuttarA bharatarShabha . a~NkamAropya taM putramidaM vachanamabravIt .. 14\-69\-5 (94400) dharmaj~nasya sutaH saMstvaM na dharmamavabudhyase . yastvaM vR^iShNipravIrasya kuruShe nAbhivAdanam .. 14\-69\-6 (94401) putra gatvA mama vacho brUyAstvaM pitaraM tvidam . durmaraM prANinAM vIra kAle prApte katha~nchana .. 14\-69\-7 (94402) yA.ahaM tvayA vinA.adyeha patyA putreNa chaiva ha . maraNaM nAbhigachChAmi hatasvastiraki~nchanA .. 14\-69\-8 (94403) athavA dharmarAj~nA.ahamanuj~nAtA mahAbhujaH . bhakShayiShye viShaM ghoraM pravekShye vA hutAshanam .. 14\-69\-9 (94404) athavA durbharaM tAta yadidaM me sahasradhA . patiputravihInAyA hR^idayaM na vidIryate .. 14\-69\-10 (94405) uttiShTha putra pasyemAM duHkhitAM prapitAmahIm . ArtAmupaplutAM dInAM nimagnAM shokasAgare .. 14\-69\-11 (94406) AryAM cha pashya pA~nchAlIM sAtvatIM cha tapasvinIm . mAM cha pashya suduHkhArtAM vyAdhaviddhAM mR^igImiva .. 14\-69\-12 (94407) uttiShTha pashya vadanaM lokanAthasya dhImataH . puNDarIkapalAshAkShaM pureva chapalekShaNaH .. 14\-69\-13 (94408) evaM vipralapantIM tu dR^iShTvA nipatitAM punaH . uttarAM tAM striyaH sarvAH punarutthApayantyuta .. 14\-69\-14 (94409) utthAya cha punardhairyAttadA matsyapateH sutA . prA~njaliH puNDarIkAkShaM bhUmAvevAbhyavAdayat .. 14\-69\-15 (94410) shrutvA sa tasyA vipulaM vilApaM puruSharShabhaH . upaspR^ishya tataH kR^iShNo brahmAstraM pratyasaMharat .. 14\-69\-16 (94411) pratijaj~ne cha dAshArhastasya jIvitamachyutaH . abravIchcha vishuddhAtmA sarvaM vishrAvayajjagat .. 14\-69\-17 (94412) na bravImyuttare mithyA satyametadbhaviShyati . eSha saMjIvayAmyenaM pashyatAM sarvadehinAm .. 14\-69\-18 (94413) noktapUrvaM mayA mithyA svaireShvapi kadAchana . na cha yuddhAtparAvR^ittastathA saMjIvatAmayam .. 14\-69\-19 (94414) yathA me dayito dharmo brAhmaNashcha visheShataH . abhimanyoH suto jAto mR^ito jIvatvayaM tathA .. 14\-69\-20 (94415) yathA.ahaM nAbhijAnAmi vijaye tu kadAchana . virodhaM tena satyena mR^ito jIvatvayaM shishuH .. 14\-69\-21 (94416) yathA satyaM cha dharmashcha mayi nityaM pratiShThitau . tathA mR^itaH shishurayaM jIvatAdabhimanyujaH .. 14\-69\-22 (94417) yathA kaMsashcha keshI cha dharmeNa nihatau mayA . tena satyena bAlo.ayaM punaH saMjIvatAmiha .. 14\-69\-23 (94418) ityuktvA vAsudevo.atha taM bAlaM bharatarShabha . `pAdena kamalAbhena brahmarudrArchitena cha . pasparsha puNDarIkAkSha ApAdatalamastakam .. 14\-69\-24 (94419) spR^iShTamAtrastu kR^iShNena sa bAlo bharatarShabha . shanaiHshanairmahArAja prApadyata sa chetanAm ..' 14\-69\-25 (94420) shanaiHshanairmahArAja prAspandata sachetanaH .. .. 14\-69\-26 (94421) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekonasaptatitamo.adhyAyaH .. 69 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-69\-6 dharmajasya suta iti ka.tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 070 .. shrIH .. 14\.70\. adhyAyaH 70 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNenAbhimanyusutasya padapravR^ittinimittakathanapUrvakaM nAmakaraNam .. 1 .. atrAntare yudhiShThirAdInAM svarNabhArAnayanena hastinapuraMpratyAgamanashravaNena kR^iShNAdibhistatpratyudyAnam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . brahmAstraM tu yadA rAjankR^iShNena pratisaMhR^itam . tadA tadveshma te pitrA tejasA.abhividIpitam .. 14\-70\-1 (94422) tato rakShAMsi sarvANi neshustyaktvA gR^ihaM tu tat . antarikShe cha vAgAsItsAdhu keshava sAdhviti .. 14\-70\-2 (94423) tadastraM jvalitaM chApi pitAmahamagAttadA . tataH prANAnpunarlebhe pitA tava nareshvara .. 14\-70\-3 (94424) vyacheShTata cha bAlosau yathotsAhaM yatAbalam . babhUvurmuditA rAjaMstatastA bharatastriyaH .. 14\-70\-4 (94425) brAhmaNA vAchayAmAsurgovindasyaiva shAsanAt . tatastA muditAH sarvAH prashashaMsurjanArdanam .. 14\-70\-5 (94426) striyo bharatasiMhAnAM nAvaM labdhveva pAragAH . kuntI drupadaputrI cha subhadrA chottarA tathA . striyashchAnyA nR^isiMhAnAM babhUvurhR^iShTamAnasAH .. 14\-70\-6 (94427) tatra mallA naTAshchaiva granthikAH saukhyashAyikAH . sUtamAgadhasa~NghAshchApyastuvaMstaM janArdanam .. 14\-70\-7 (94428) kuruvaMshastavAkhyAbhirAshIrbhirbharatarShabha . `sabhAjayata saMhR^iShTo mahArAja mahAjanaH ..' 14\-70\-8 (94429) utthAya tu yathAkAlamuttarA yadunandanam . abhyavAdayata prItA saha putreNa bhArata .. 14\-70\-9 (94430) tatastasyai dadau prIto bahuratnaM visheShataH . tathaiva vR^iShNishArdUlo nAma chAsyAkarotprabhuH . pitustava mahArAja satyasandho janArdanaH .. 14\-70\-10 (94431) parikShINe kule yasmAjjAto.ayamabhimanyujaH . parikShiditi nAmAsya bhavatvityabravIttadA .. 14\-70\-11 (94432) so.avardhata yathAkAlaM pitA tava janAdhipa . manaHprahlAdanashchAsItsarvalokasya bhArata .. 14\-70\-12 (94433) mAsajAtastu te vIra pitA bhavati bhArata . athAjagmuH subahulaM ratnamAdAya pANDavAH .. 14\-70\-13 (94434) `merukUTanibhAnbhANDAnkalashAnbhAjanAni cha . kR^itAkR^itaM mahadbhImamAdAya puruShottamAH .. 14\-70\-14 (94435) bhAratairvAhanaistatra gorute gorute pathi . nivasanto yayurdevaM smarantaH parameShThinaH .. 14\-70\-15 (94436) nAsIttatra nR^ipaH kashchidabhArArto nR^ipaM vinA . bhImAdayo.api yaj~nArthaM vahante kiM punarjanAH ..' 14\-70\-16 (94437) tAnsamIpagatA~nshrutvA niryayurvR^iShNipu~NgavAH . ala~nchakrushcha mAlyaughairnagaraM nAgasAhvayam .. 14\-70\-17 (94438) patAkAbhirvichitrAbhirdhvajaishcha vividhairapi . veshmAni samala~nchakruH paurAshchApi janeshvaraH .. 14\-70\-18 (94439) devatAyatanAnAM cha pUjAH suvividhAstathA . saMdideshAtha viduraH pANDuputrapriyepsayA .. 14\-70\-19 (94440) rAjamArgAshcha tatrAsansumanobhirala~NkR^itAH . shushubhe tatpuraM chApi samudraughanibhasvanam .. 14\-70\-20 (94441) nartakaishchApi nR^ityadbhirgAyakAnAM cha niHsvanaiH . AsIdvaishravaNasyeva nivAsastatpuraM tadA .. 14\-70\-21 (94442) bandibhishcha narai rAjanstrIsahAyaishcha sarvashaH . tatratatra vivikteShu samantAdupashobhitam .. 14\-70\-22 (94443) patAkA dhUyamAnAshcha samantAnmAtarishvanA . adarshayanniva tadA kurUnvai dakShiNottarAn .. 14\-70\-23 (94444) aghoShayaMstadA chApa puruShA rAjamArgataH . sarvarAtravihAro.adya ratnAbharaNalakShaNaH .. .. 14\-70\-24 (94445) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi saptatitamo.adhyAyaH .. 70 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-70\-5 vAchayAmAsuH svastIti sheShaH .. 7\-70\-7 gramthikAH daivaj~nAH sukhAvahaM saukhyaM shayanaM iti pR^ichChanti te saukhyashAyikAH .. 7\-70\-8 kuruvaMshasya stavaM AchakShate tAbhiH kuruvaMshastavAkhyAbhiH .. 7\-70\-9 utthAya tu yathAkAmamiti ka.Ta.tha.pAThaH .. 7\-70\-10 tasya kR^iShNo dadau hR^iShTo bahuratnaM visheShataH . tathAnye vR^iShNishArdUlA iti jha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 071 .. shrIH .. 14\.71\. adhyAyaH 71 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNAdibhiH pratyudgamyamAnairyudhiShThirAdibhiH svarNabhArapuraskAreNa hAstinapurapraveshaH .. 1 .. tatastatropAgatena vyAsena yudhiShThiraMpratyashvamedhaprashaMsanapUrvakaM tatkaraNavidhAnam .. 2 .. yudhiShThireNAshvamedhe svayaM dIkShAsvIkAraM prArthitena kR^iShNena sahetukathanaM tampratyeva dIkShAsvIkAravidhAnam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . tAnsamIpagatA~nshrutvA pANDavA~nshatrukarshanaH . vAsudevaH sahAmAtyaH prayayau sasuhR^idgaNaH . te sametya yathAnyAyaM pratyudyAtA didR^ikShayA .. 14\-71\-1 (94446) te sametya tathAdharmaM pANDavA vR^iShNibhiH saha . vivishuH sahitA rAjanpuraM vAraNasAhvayam .. 14\-71\-2 (94447) vishatastasya sainyasya khuranemisvanena ha . dyAvApR^ithivyau khaM chaiva sarvamAsItsamAvR^itam .. 14\-71\-3 (94448) te koshAnagrataH kR^itvA vivishuH svaM puraM tadA . pANDavAH prItamanasaH sAmAtyAH sasuhR^idgaNAH .. 14\-71\-4 (94449) te sametya yathAnyAyaM dhR^itarAShTraM janAdhipam . kIrtayantaH svanAmAni tasya pAdau vavandire .. 14\-71\-5 (94450) dhR^itarAShTrAbhyanuj~nAtA gAndhArIM subalAtmajAm . kuntIM cha rAjashArdUla tadA bharatasattama .. 14\-71\-6 (94451) viduraM yUjayitvA cha vaishyAputraM sametya cha . pUjyamAnAH sma te vIrA vyarochanta vishAmpate .. 14\-71\-7 (94452) tatastatparamAshcharyaM vichitraM mahadadbhutam . shushruvuste tadA vIrAH pituste janma bhArata .. 14\-71\-8 (94453) tadupashrutya tatkarma vAsudevasya dhImataH . pUjArhaM pUjayAmAsuH kR^iShNaM devakInandanam .. 14\-71\-9 (94454) tataH katipayAhasya vyAsaH satyavatIsutaH . AjagAma mahAtejA nagaraM nAgasAhvayam .. 14\-71\-10 (94455) tasya sarve yathAnyAyaM pUjA chakruH kurUdvahAH . saha vR^iShNyandhakavyAghrairupAsAMchakrire tadA .. 14\-71\-11 (94456) tatra nAnAvidhAkArAH kathAH samabhikIrtya vai . yudhiShThiro dharmasuto vyAsaM vachanamabravIt .. 14\-71\-12 (94457) bhavatprasAdAdbhagavanyadidaM ratnamAhR^itam . upayoktuM tadichChAmi vAjimedhe mahAkratau .. 14\-71\-13 (94458) tamanuj~nAtumichChAmi bhavatA munisattama . tvadadhInA vayaM sarve kR^iShNasya cha mahAtmanaH .. 14\-71\-14 (94459) vyAsa uvAcha. 14\-71\-15x (7916) anujAnAmi rAjaMstvAM kriyatAM yadanantaram . yajasva vAjimedhena vidhivaddakShiNAvatA .. 14\-71\-15 (94460) ashvamedho hi rAjendra pAvanaH sarvapApmanAm . teneShTvA tvaM vipAtmA vai bhavitA nAtra saMshayaH .. 14\-71\-16 (94461) ityuktaH sa tu dharmAtmA kururAjo yudhiShThiraH . ashvamedhasya kauravya chakArAharaNe matim .. 14\-71\-17 (94462) samanuj~nApya tatsarvaM kR^iShmadvaipAyanaM nR^ipaH . vAsudevamathAbhyetya vAgmI vachanamabravIt .. 14\-71\-18 (94463) devakI suprajA devI tvayA puruShasattama . yadbrUyAM tvAM mahAbAho tatkR^ithAstvamihAchyuta .. 14\-71\-19 (94464) tvatprabhAvArjitAnbhogAnashnIma yadunandana . parAkrameNa buddhyA cha tvayeyaM nirjitA mahI .. 14\-71\-20 (94465) dIkShayasva tvamAtmAnaM tvaM hi naH paramo guruH . tvayIShTavati dAshArha vipApmA bhavitA hyaham .. 14\-71\-21 (94466) tvaM hi yaj~no gurushcha tvaM dharmaj~nastvaM prajApatiH . tvaM gatiH sarvabhUtAnAmiti me nishchitA matiH .. 14\-71\-22 (94467) vAsudeva uvAcha. 14\-71\-23x (7917) tvamevaitanmahAbAho kartumarhasyariMdama . tvaM gatiH sarvabhUtAnAmiti me nishchitA matiH .. 14\-71\-23 (94468) tvaM chAdyi kuruvIrANAM dharmeNa hi virAjase . guNIbhUtAH sma te rAjaMstvaM no rAjangururmataH . yajasva madanuj~nAtaH prApya eSha kratustvayA .. 14\-71\-24 (94469) yunaktu no bhavAnkArye yatra vA~nChasi bhArata . satyaM te pratijAnAmi sarvaM kartAsmi te.anagha .. 14\-71\-25 (94470) bhImasenArjunau chaiva tathA mAdravatIsutau . iShTavanto bhaviShyanti tvayIShTavati pArthive .. .. 14\-71\-26 (94471) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekasaptatitamo.adhyAyaH .. 71 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-71\-7 vaishyAputraM yuyutsum .. 7\-71\-16 pAvanaH nAshakaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 072 .. shrIH .. 14\.72\. adhyAyaH 72 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## vyAsena yudhiShThiraMprati pR^ithivIsaMchArAya medhyAshvotsarjanachodanA .. 1 .. tathA.ashvarakShaNe.arjunasya niyojanam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . evamuktastu kR^iShNena dharmaputro yudhiShThiraH . vyAsamAmantry medhAvI tato vAchanamabravIt .. 14\-72\-1 (94472) yadA kAlaM bhavAnvetti hayamedhasya tattvataH . dIkShayasva tadA mAM tvaM tvayyAyatto hi me krutuH .. 14\-72\-2 (94473) vyAsa uvAcha. 14\-72\-3x (7918) ayaM pailotha kaunteya yAj~navalkyastathaiva cha . vidhAnaM yadyathA kAlaM tatkartArau na saMshayaH .. 14\-72\-3 (94474) chaitryAM hi paurNamAsyAM tu tava dIkShA bhaviShyati . sambhArAH sambhriyantAM cha yaj~nArthaM puruSharShabha .. 14\-72\-4 (94475) ashvavidyAvidashchaiva sUtA viprAshcha tadvidaH . medhyamashvaM parIkShantAM tava yaj~nArthasiddhaye .. 14\-72\-5 (94476) tamutsR^ija yathAshAstraM pR^ithivIM sAgarAmbarAm . saparyetu yasho nAmnA tava pArthiva vardhayan .. 14\-72\-6 (94477) ityuktaH sa tathetyuktvA pANDavaH pR^ithivIpatiH . chakAra sarvaM rAjendra yathoktaM brahmavAdinA .. 14\-72\-7 (94478) sambhArashchaiva rAjendra sarve sa~NkalpitAstatA .. 14\-72\-8 (94479) sa sambhArAnsamAhR^itya nR^ipo dharmasutastadA . nyavedayadameyAtmA kR^iShNadvaipAyanAya vai .. 14\-72\-9 (94480) tato.abravInmahAtejA vyAso dharmAtmajaM nR^ipam . yathAkAlaM yathAyogaM sajjAH sma tava dIkShaNe .. 14\-72\-10 (94481) sphyashcha kUrchashcha sauvarNo yachchAnyadapi kaurava . yattu yogyaM bhavetki~nchidraukmaM tatkriyatAmiti .. 14\-72\-11 (94482) ashvashchotsR^ijyatAmadya pR^ithvyAmatha yathAkramam . suguptaM charatAM chApi yathAshAstraM yathAvidhi .. 14\-72\-12 (94483) yudhiShThira uvAcha. 14\-72\-13x (7919) ayamashvo yatA brahmannutsR^iShTaH pR^ithivImimAm . chariShyati yathAkAmaM tatra vai saMvidIyatAm .. 14\-72\-13 (94484) pR^ithivIM paryaTantaM hi turagaM kAmachAriNam . kaH pAlayediti mune tadbhavAnvaktumarhati .. 14\-72\-14 (94485) ityuktaH sa tu rAjendra kR^iShNadvaipAyano.abravIt . bhImasenAdavarajaH shreShThaH sarvadhanuShmatAm . jiShNuH sahiShNurdhR^iShNuscha sa enaM pAlayiShyati .. 14\-72\-15 (94486) shaktaH sa hi mahIM jetuM nivAtakavachAntakaH . tasminhyastrANi divyAni divyaM saMhananaM tathA . divyaM dhanashcheShudhI cha sa enamanuyAsyati .. 14\-72\-16 (94487) sa hi dharmArthakushalaH sarvavidyAvishAradaH . yathAshAstraM nR^ipashreShTha chArayiShyati te hayam .. 14\-72\-17 (94488) rAjaputro mahAbAhuH shyAmo rAjIvalochanaH . abhimanyoH pitA vIraH sa enamanuyAsyati .. 14\-72\-18 (94489) bhImasenopi tejasvI kaunteyo.amitavikramaH . samartho rakShituM rAShTraM nakulashcha vishAmpate .. 14\-72\-19 (94490) sahadevastu kauravya samAyAsyati buddhimAn . kuTumbatantraM vidhivatsarvameva mahAyashAH .. 14\-72\-20 (94491) sa tu sarvaM yathAnyAyamukta kurukulodvahaH . chakAra phalgunaM chApi saMdidesha hayaM prati .. 14\-72\-21 (94492) yudhiShThira uvAcha. 14\-72\-22x (7920) ehyarjuna tvayA vIra hayo.ayaM paripAlyatAm . tvamarho rakShituM hyenaM nAnyaH kashchana mAnavaH .. 14\-72\-22 (94493) ye chApi tvAM mahAbAho pratyudyAnti narAdhipAH . tairvigraho yathA na syAttathA kAryaM tvayA.anagha .. 14\-72\-23 (94494) AkhyAtavyashcha bhatA yaj~no.ayaM mama sarvashaH . pArthivebhyo mahAbAho samaye gamyatAmiti .. 14\-72\-24 (94495) vaishampAyana uvAcha. 14\-72\-25x (7921) evamuktvA sa dharmAtmA bhrAtaraM savyasAchinam . bhImaM cha nakulaM chaiva puraguptau samAdadhat .. 14\-72\-25 (94496) kuTumbatantre cha tadA sahadevaM yudhAMpatim . anumAnya mahIpAlaM dhR^itarAShTraM yudhiShThiraH .. .. 14\-72\-26 (94497) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi dvisaptatitamo.adhyAyaH .. 72 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-72\-11 sphyaH kAShThakha~NgaH sa chAtra sauvarNaH . kUrcha AsanArthaM kushamuShTiH so.apyatra sauvarNaH .. 7\-72\-12 suguptaM surakShitaM yathA syAttathA .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 073 .. shrIH .. 14\.73\. adhyAyaH 73 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## arjunena yudhiShThiraniyogAdbrAhmaNaiH kShatriyaishcha saha prathamamuttaradishyashvasa~nchAraNena rakShaNAya tadanusaraNam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . dIkShAkAle tu samprApte tataste sumahartvijaH . vidhivaddIkShayAmAsurashvamedhAya pArthivam .. 14\-73\-1 (94498) kR^itvA sa pashumedhAMshcha dIkShitaH pANDunandanaH . dharmarAjo mahAtejAH sahartvigbhirvyarochata .. 14\-73\-2 (94499) hayashcha hayamedhArthaM svayaM sa brahmavAdinA . utsR^iShTaH shAstravidhinA vyAsenAmitatejasA .. 14\-73\-3 (94500) sa rAjA rAjadharmeNa dIkShito vibabhau tadA . hemamAlI rukmakaNThaH pradIpta iva pAvakaH .. 14\-73\-4 (94501) kR^iShNAjinI daNDapANiH kShaumavAsAH sa dharmajaH . vibabhau dyutimAnbhUyaH prajApatirivAdhvare .. 14\-73\-5 (94502) tathaivAsyartvijaH sarve tulyaveShA vishAMpate . babhUvurarjunashchApi pradIpta iva pAvakaH .. 14\-73\-6 (94503) shvetAshvaH kapiketushcha sasArAshvaM dhana~njayaH . vidhivatpR^ithivIpAla dharmarAjasya shAsanAt .. 14\-73\-7 (94504) **kShipangANDivaM rAjanbaddhagodhA~NgulitravAn . tamashvaM pR^ithivIpAla mudA yuktaH sasAra cha .. 14\-73\-8 (94505) anumArgaM tadA rAjannAgamattatpuraM vibho . draShTukAmaM kurushreShThaM prayAsyanataM dhana~njayam .. 14\-73\-9 (94506) teShAmanyonyasammardAdUShmeva samAjAyata . didR^ikShUNAM hayaM taM cha taM chaiva hayasAriNam .. 14\-73\-10 (94507) tataH shabdo mahArAja dishaH khaM pratipUrayan . babhUva prekShatAM nR^ImAM kuntIputraM dhanaMjayam .. 14\-73\-11 (94508) eSha gachChati kaunteyasturagashchaiva dIptimAn . samanveti mahAbAhuH saMspR^ishandhanuruttamam .. 14\-73\-12 (94509) evaM shushrAva vadatAM giro jiShNurudAradhIH . svasti te.astu vrajAriShTaM punashchaihIti bhArata .. 14\-73\-13 (94510) athApare manuShyendra puruShA vAkyamabruvan . nainaM pashyAma sammarde dhanuretatpradR^ishyate .. 14\-73\-14 (94511) etaddhi bhImanirhrAdaM vishrutaM gANDivaM dhanuH . svasti gachChatvariShTo vai panthAnamakutobhayam . nivR^ittamenaM drakShyAmaH punareShyati cha dhruvam .. 14\-73\-15 (94512) evamAdyA manuShyANAM strINAM cha bharatarShabha . shushrAva madhurA vAchaH punaHpunarudAradhIH .. 14\-73\-16 (94513) yAj~navalkyasya shiShyashcha kushalo yaj~nakarmaNi . prAyAtpArthena sahitaH shAntyarthaM vedapAragaH .. 14\-73\-17 (94514) brAhmaNAshcha mahIpAla bahavo vedapAragAH . anujagmurmahAtmAnaM kShatriyAshcha vishAmpate . vidhivatpR^ithivIpAla dharmarAjasya shAsanAt .. 14\-73\-18 (94515) pANDavaiH pR^ithivImashvo nirjitAmastratejasA . chachAra sa mahArAja yathAdeshaM cha sattama .. 14\-73\-19 (94516) tatra yuddhAni vR^ittAni yAnyAsanpANDavasya ha . tAni vakShyAmi te vIra vichitrANi mahAnti cha .. 14\-73\-20 (94517) sa hayaH pR^ithivIM rAjanpradakShiNamavartata . sasArettarataH pUrvaM tannibodha mahIpate .. 14\-73\-21 (94518) avamR^idransa rAShTrANi pArthivAnAM hayottamaH . shanaistadA pariyayau shvetAshvashcha mahArathaH .. 14\-73\-22 (94519) tatra sa~NgaNanA nAsti rAj~nAmayutashastadA . ye.ayudhyanta mahArAja kShatriyA hatabAndhavAH .. 14\-73\-23 (94520) kirAtA yavanA rAjanbahavo.asidhanurdharAH . mlechChAshchAnye bahuvidhAH pUrvaM ye nikR^itA raNe .. 14\-73\-24 (94521) AryAshcha pR^ithivIpAlAH prahR^iShTanaravAhanAH . samIyuH pANDuputreNa bahavo yuddhadurmadAH .. 14\-73\-25 (94522) evaM vR^ittAni yuddhAni tatratatra mahIpate . arjunasya mahIpAlairnAnAdeshasamAgataiH .. 14\-73\-26 (94523) yAnyatra hayato rAjanpravR^ittAni mahAnti cha . tAni yuddhAni vakShyAmi kaunteyasya tavAnagha .. .. 14\-73\-27 (94524) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi trisaptatitamo.adhyAyaH .. 73 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-73\-9 AkumAraM tadA rAjan iti jha.pAThaH .. 7\-73\-17 shiShyaH somashravAH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 074 .. shrIH .. 14\.74\. adhyAyaH 74 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## arjunena traigartAnAM parAjayaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . trigartairabhavadyuddhaM kR^itavairaiH kirITinaH . mahArathasamAj~nAtairhatAnAM putranaptR^ibhiH .. 14\-74\-1 (94525) te samAj~nAya samprAptaM yaj~niyaM turagottama***** viShayAntaM tato vIrA daMshitAH paryavArayan .. 14\-74\-2 (94526) rathino baddhatUNIrAH sadashvaiH samala~NkR^itaiH . parivArya hayaM rAjangrahItuM samprachakramuH .. 14\-74\-3 (94527) tataH kirITI sa~nchintya teShAM tatra chikIrShitam . vArayAmAsa tAnvIrAnsAntvapUrvamariMdamaH .. 14\-74\-4 (94528) tadanAdR^itya te sarve sharairabhyahanaMstadA . tamorajobhyAM saMChannAMstAnkirITI nyavArayat .. 14\-74\-5 (94529) tAnavravIttato jiShNuH prahasanniva bhArata . nivartadhvamadharmaj~nAH shreyo jIvitameva cha .. 14\-74\-6 (94530) sa hi vIraH prayAsyanvai dharmarAjena vAritaH . hatabAndhavA na te pArta hantavyAH pArthivA iti .. 14\-74\-7 (94531) sa tadA tadvachaH shrutvA dharmarAjasya dhImataH . tAnnivartadhvamityAha na nyavartanti chApi te .. 14\-74\-8 (94532) tatastrigartarAjAnaM sUryavarmANamAhave . vinadya sharajAleni prajahAsa dhanaMjayaH .. 14\-74\-9 (94533) tataste rathaghopeNa rathanemisvanena cha . pUrayanto dishaH sarvA dhanaMjayamupAdravan .. 14\-74\-10 (94534) sUryavarmA tataH pArte sharANAM nataparvaNAm . shatAnyamu~nchadrAjendra laghvastramabhidarshayan .. 14\-74\-11 (94535) tathaivAnye maheShvAsA ye cha tasyAnuyAyinaH . mumuchuH sharavarShANi dhanaMjayavadhaiShiNaH .. 14\-74\-12 (94536) sa tA~njyAmukhanirmuktairbahubhiH subahU~nsharAn . chichCheda pANDavo rAjaMste bhUmau nyapataMstadA .. 14\-74\-13 (94537) ketuvarmA tu tejasvI tasyaivAvarajo yuvA . yuyudhe bhrAturarthAya pANDavena yashasvinA .. 14\-74\-14 (94538) tamApatantaM samprekShya ketuvarmANamAhave . abhyaghnannishitairbANairbIbhatsuH paravIrahA .. 14\-74\-15 (94539) ketuvarmaNyabhihate dhR^itavarmA mahArathaH . rathenAshu samutpatya sharairjiShNumavAkirat .. 14\-74\-16 (94540) tasya tAM shIghratAmIkShya tutoShAtIva vIryavAn . guDAkesho mahAdejA bAlasya dhR^itavarmaNaH .. 14\-74\-17 (94541) na saMdadhAnaM dadR^ishe nAdadAnaM cha taM tadA . kirantamevaM sa sharAndadR^ishe pAkashAsaniH .. 14\-74\-18 (94542) sa tu taM pUjayAmAsa dhR^itavarmANamAhave . manasA tu muhUrtaM vai raNe samabhiharShayan .. 14\-74\-19 (94543) `na vivyAdha raNe kruddhaH kuntIputro hasanniva . saubhadrasyeva tatkarma dR^iShTvA bAlasya vismitaH .. 14\-74\-20 (94544) taM pannagamiva kruddhaM kuruvIraH smayanniva . prItipUrvaM mahAbAhuH prANairna vyaparopayat .. 14\-74\-21 (94545) sa tathA rakShyamANo vai pArthenAmitatejasA . dhR^itavarmA sharaM dIptaM mumocha vijaye tadA .. 14\-74\-22 (94546) sa tena vijayastUrNamAsIdviddhaH kare bhR^isham . mumocha gANDivaM mohAttatpapAtAtha bhUtale .. 14\-74\-23 (94547) dhanuShaH patatastasya savyasAchikarAdvibho . babhUva sadR^ishaM rUpaM shakrachApasya bhArata .. 14\-74\-24 (94548) tasminnipatite divye mahAdhanuShi pArthivaH . chakAra sasvanaM hAsaM dhR^itavarmA mahAhave .. 14\-74\-25 (94549) tato roShArdito jiShNuH pramR^ijya rudhiraM karAt . dhanurAdatta taddivyaM sharavarShairvavarSha cha .. 14\-74\-26 (94550) tato halahalAshabdo divaspR^igabhavattadA . nAnAvidhAnAM bhUtAnAM tatkarmANi prashaMsatAm .. 14\-74\-27 (94551) tataH samprekShya saMkruddhaM kAlAntakayamopamam . jiShNuM traigartakA yodhAH parItAH paryavArayan .. 14\-74\-28 (94552) abhisR^itya parIpsArthaM tataste dhR^itavarmaNaH . parivavrurguDAkeshaM tatrAkruddhyaddhanaMjayaH .. 14\-74\-29 (94553) tato yodhA~njaghAnAshu teShAM sa dasha chAShTa cha . mahendravajrapratimairAyasairbahubhiH sharaiH .. 14\-74\-30 (94554) tAnsamprabhagnAnsamprekShya tvaramANo dhanaMjayaH . sharairAshIviShAkArairjaghAna svanavaddhasan .. 14\-74\-31 (94555) te bhagnamanasaH sarve traigartakamahArathAH . disho.abhidudruvU rAjandhanaMjayasharArditAH .. 14\-74\-32 (94556) `hatAvashiShTA hi parAH pArthaM dR^iShTaparAkramAH.' tamUchuH puruShavyAghraM saMshaptakaniShUdanam .. 14\-74\-33 (94557) tavAsma kiMkarAH sarve sarve vai vashagAstava . Aj~nApayasvaH naH pArtha prahvAnpreShyAnavasthitAn . kariShyAmaH priyaM sarvaM tava kauravanandana .. 14\-74\-34 (94558) etadAj~nAya vachanaM sarvAMstAnabravIttadA . jIvitaM rakShata nR^ipAH shAsanaM pratigR^ihyatAm .. .. 14\-74\-35 (94559) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi chatuHsaptatitamo.adhyAyaH .. 74 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 075 .. shrIH .. 14\.75\. adhyAyaH 75 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## arjunena prAgjyotiShapurametyAshvarakShaNAya bhagadattasutena yaj~nadattena sahAyodhanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . prAgjyotiShamathAbhyetya vyacharatsa hayottamaH . bhagadattAtmajastatra niryayau raNakarkashaH .. 14\-75\-1 (94560) sahayaM pANDuputraM tu viShayAntamupAgatam . yuyudhe bharatashreShTha yaj~nadatto mahIpatiH .. 14\-75\-2 (94561) sobhiniryAya nagarAdbhagadattasuto nR^ipaH . ashvamAyAntamunmathya nagarAbhimukho yayau .. 14\-75\-3 (94562) tamAlakShya mahAbAhuH kurUNAmR^iShabhastadA . gANDIvaM vikShipaMstUrNaM sahasA samupAdravat .. 14\-75\-4 (94563) tato gANDIvanirmuktairiShubhirmohito nR^ipaH . hayamutsR^ijya taM vIrastataH pArthamupAdravat .. 14\-75\-5 (94564) punaH pravishya nagaraM daMshitaH sa nR^ipottamaH . Aruhya nAgapravaraM niryayau yuddhakA~NkShayA .. 14\-75\-6 (94565) pANDureNAtapatreNa dhriyamANena mUrdhani . dodhUyatA chAmareNa shvetena cha mahArathaH .. 14\-75\-7 (94566) tataH pArthaM samAsAdya pANDavAnAM mahAratham . AhvayAmAsa bIbhatsuM bAlyAnmohAchcha saMyuge .. 14\-75\-8 (94567) sa vAraNaM nagaprakhyaM prabhinnakaraTAmukham . preShayAmAsa saMkruddhaH shvetAshvaM prati pArthivaH .. 14\-75\-9 (94568) vikSharantaM mahAmeghaM paravAraNavAraNam . shastravatkalpitaM sa~Nkhye vivashaM yuddhadurmadam .. 14\-75\-10 (94569) prachodyamAnaH sa gajastena rAj~nA mahAbalaH . tadA.a~Nkashena vibabhAvutpatiShyannivAmbaram .. 14\-75\-11 (94570) tamApatantaM samprekShya kruddho rAjandhanaMjayaH . bhUmiShTho vAraNagataM yodhayAmAsa bhArata .. 14\-75\-12 (94571) yaj~nadattastataH kruddho mumochAshu dhanaMjaye . tomarAnagnisa~NkAshA~nshalabhAniva vegitAn .. 14\-75\-13 (94572) arjunastAnasamprAptAngANDIvaprabhavaiH sharaiH . dvidhA tridhA cha chichCheda khagamAnkhagamaistadA .. 14\-75\-14 (94573) sa tAndR^iShTvA tathA ChinnAMstomarAnbhagadattajaH . iShUnasaktAMstvaritaH prAhiNotpANDavaM prati .. 14\-75\-15 (94574) tato.arjunastUrNataraM rukmapu~NkhAnajihmagAn . preShayAmAsa saMkruddho bhagadattAtmajaM prati .. 14\-75\-16 (94575) sa tairviddho mahAtejA yaj~nadatto mahAmR^idhe . bhR^ishAhataH papAtorvyAM na tvenamajahAtsmR^itiH .. 14\-75\-17 (94576) tataH sa punarAruhya vAraNapravaraM raNe . avyagraH preShayAmAsa jayArthI vijayaM prati .. 14\-75\-18 (94577) tasmai bANAMstato jiShNurnirmuktAshIviShopamAn . preShayAmAsa saMkruddho jvalitajvalanopamAn .. 14\-75\-19 (94578) sa tairviddho mahAnAgo visravanrudhiraM babhau . himavAniva shailendro bahuprasravaNastadA .. .. 14\-75\-20 (94579) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi pa~nchasaptatitamo.adhyAyaH .. 75 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-75\-2 vajradatto mahIpatiriti jha.pAThaH .. 7\-75\-20 gairikAktamivAmbhodrirbahuprasravaNaM tadA iti jha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 076 .. shrIH .. 14\.76\. adhyAyaH 76 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## arjunena bhagadattAtmajaparAjayaH .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## evaM trirAtramabhavattadyuddhaM bharatarShabha . arjunasya narendreNa vR^itreNeva shatakratoH .. 14\-76\-1 (94580) tatashchaturthe divase yaj~nadatto mahAbalaH . jahAsa sasvanaM hAsaM vAkyaM chedamatAbravIt .. 14\-76\-2 (94581) arjunArjuna tiShThasva na me jIvanvimokShyase . tvAM nihatya kariShyAmi pitustoyaM yathAvidhi .. 14\-76\-3 (94582) tvayA vR^iddho mama pitA bhagadattaH pituH sakhA . hato vR^iddho.api bAdhitvA shishuM mAmadya yodhaya .. 14\-76\-4 (94583) ityevamuktvA saMkruddho yaj~nadatto narAdhipaH . preShayAmAsa kauravya vAraNaM pANDavaM prati .. 14\-76\-5 (94584) sampreShyamANo nAgendro yaj~nadattena dhImatA . utpatiShyannivAkAshamabhidudrAva pANDavam .. 14\-76\-6 (94585) agrahastasumuktena shIkareNa sa nAgarAT . samaukShati guDAkeshaM shailaM nIla ivAmbudaH .. 14\-76\-7 (94586) sa tena preShito rAj~nA meghavadvinadanmuhuH . mukhADambarasaMhrAdairabhyadravata phalgunam .. 14\-76\-8 (94587) sa nR^ityanniva nAgendro yaj~nadattaprachoditaH . AsasAda drutaM rAjankauravANAM mahAratham .. 14\-76\-9 (94588) tamAyAntamathAlakShya yaj~nadattasya vAraNam . gANDIvamAshritya balI na vyakampata shatruhA .. 14\-76\-10 (94589) chukrodha balavachchApi pANDavastasya bhUpateH . kAryavighnamanusmR^ityi pUrvavairaM cha bhArata .. 14\-76\-11 (94590) tatastaM vAraNaM kruddhaH sharajAlena pANDavaH . nivArayAmAsa tadA veleva makarAlayam .. 14\-76\-12 (94591) sa nAgapravaraH shrImAnarjunena nivAritaH . tasthau sharairvinunnA~NgaH shvAvichChalalito yathA .. 14\-76\-13 (94592) nivAritaM gajaM dR^iShTvA bhagadattasuto nR^ipaH . utsasarja shitAnbANAnarjune krodhamUrChitaH .. 14\-76\-14 (94593) arjunastu mahAbAhuH sharairarinighAtibhiH . vArayAmAsa tAnbANAMstadadbhutamivAbhavat .. 14\-76\-15 (94594) tataH punarabhikruddho rAjA prAgjyotiShAdhipaH . preShayAmAsa nAgendraM balavatparvatopamam .. 14\-76\-16 (94595) tamApatantaM samprekShya balavAnpAkashAsaniH . nArAchamagnisa~NkAshaM prAhiNodvAraNaM prati .. 14\-76\-17 (94596) sa tena vAraNo rAjanmarmasvabhihato bhR^isham . papAta sahasA bhUmau vajrarugNa ivAchalaH .. 14\-76\-18 (94597) sa pata~nshushubhe nAgo dhanaMjayasharAhataH . vishanniva mahAshailo mahIM vajraprapIDitaH .. 14\-76\-19 (94598) tasminnipatite nAge yaj~nadattasya pANDavaH . taM na bhetavyamityAha tato bhUmigataM nR^ipam .. 14\-76\-20 (94599) abravIddhi mahAtejAH prasthitaM mAM yudhiShThiraH . rAjAnaste na hantavyA dhanaMjaya katha~nchana .. 14\-76\-21 (94600) sarvametannaravyAghra bhavatyetAvatA kR^itam . yodhAshchApi na hantavyA dhanaMjaya raNe tvayA .. 14\-76\-22 (94601) vaktavyAshchApi rAjAnaH sarve saha suhR^ijjanaiH . yudhiShThirasyAshvamedho bhavadbhiranubhUyatAm .. 14\-76\-23 (94602) iti bhrAtR^ivachaH shrutvA na hanmi tvAM narAdhipa . uttiShTha na bhayaM te.asti svastimAngachCha pArthiva .. 14\-76\-24 (94603) AgachChethA mahArAja parAM chaitrImupasthitAm . tadA.ashvamedho bhavitA dharmirAjasya dhImataH .. 14\-76\-25 (94604) evamuktaH sa rAjA tu bhagadattAtmajastadA . tathetvevAbravIdvAkyaM pANDavenAbhinirjitaH .. .. 14\-76\-26 (94605) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ShaTsaptatitamo.adhyAyaH .. 76 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-76\-13 shalalitaH shalAkAprotaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 077 .. shrIH .. 14\.77\. adhyAyaH 77 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## ashvAnusaraNavashAssindhudeshaM gatenArjunena saindhavaiHsaha mahA.a.ayodhanam .. 1 .. bANagaNAvakIrNasyArjunasya karAdgANDIvasyA dhaHpatane devarShyAdibhirjapAdinA tasya tejodIpanam .. 2 .. tataH punararjunena taiH sa***yodhanam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . `jitvA prasAdya rAjAnaM bhagadattasutaM tadA . visR^ijya yAte turage saindhavAnprati bhArata ..' 14\-77\-1 (94606) saindhavairabhavagadyuddhaM tatastasya kirITinaH . hatasheShairmahArAja hatAnAM cha sutairapi .. 14\-77\-2 (94607) te.avatIrNamupashrutya viShayaM shvetavAhanam . pratyudyayuramR^iShyante rAjAnaH pANDavarShabham .. 14\-77\-3 (94608) ashvaM cha taM parAmR^ishya viShayAnte viShopamAt . na bhayaM chakrire pArthAdbhImasenAdanantarAt .. 14\-77\-4 (94609) te.avidUrAddhanuShpANiM yaj~niyasya hayasya cha . bIbhatsuM pratyapadyant padAtinamavasthitam .. 14\-77\-5 (94610) tataste taM mahAvIryA rAjAnaH paryavArayan . jigIShanto naravyAghraM pUrvaM vinikR^itA yudhi .. 14\-77\-6 (94611) te nAmAnyapi gotrANi karmaNi vividhAni cha . kIrtayantastadA pArthaM sharavarShairavAkiran .. 14\-77\-7 (94612) te kirantaH sharavrAtAnvAraNaprativAraNAn . raNe jayamabhIpsantaH kaunteyaM paryavArayan .. 14\-77\-8 (94613) te samIkShya cha taM kR^iShNamugrakarmANamAhave . sarve yuyudhire vIrA rathasthAstaM padAtinam .. 14\-77\-9 (94614) te tamAjaghnire vIraM nivAtakavachAntakam . saMshaptakanihantAraM hantAraM saindhavasya cha .. 14\-77\-10 (94615) tato rathasahasreNa gajAnAmayutena cha . ***ShThakIkR^itya bIbhatsuM prahR^iShTamanaso.abhavan .. 14\-77\-11 (94616) ** smaranto vadhaM vIrAH sindhurAjasya chAhave . jayadrathasya kauravya samare savyasAchinA .. 14\-77\-12 (94617) tataH parjanyavatsarve sharavR^iShTIravAsR^ijan . taiH kIrNaH shushubhe pArtho ravirmeghAntare yathA .. 14\-77\-13 (94618) sa sharaiH samavachChannashchakAshe pANDavarShabhaH . pa~ncharAntarasa~nchArI shakunta iva bhArata .. 14\-77\-14 (94619) tato hAhAkR^itaM sarvaM kaunteya sharapIDite . trailokyamabhavadrAjanravirAsIdrajoruNaH .. 14\-77\-15 (94620) tato vavau mahArAja mAruto romaharShaNaH . rAhuragrasadAdityaM parvaNIva vishAmpate .. 14\-77\-16 (94621) ulkAshcha jaghnire sUryaM vikIryantyaH samantataH . vepathushchAbhavadrAjankailAsasya mahAgireH .. 14\-77\-17 (94622) mumuchuH shvAsamatyuShNaM duHkhashokasamanvitAH . saptarShayo jAtabhayAstathA devarShayopi cha .. 14\-77\-18 (94623) shashaM chAshu vinirbhidya maNDalaM shashino.apatan . viparItA dishashchApi sarvA dhUmAkulAstathA .. 14\-77\-19 (94624) rAsabhAruNasa~NkAshA dhanuShmantaH savidyutaH . AvR^itya gaganaM meghA mumuchurmAMsashoNitam .. 14\-77\-20 (94625) evamAsIttadA vIre sharavarSheNa saMvR^ite . phalgune bharatashreShTha tadadbhutamivAbhavat .. 14\-77\-21 (94626) tasya tenAvakIrNasya sharajAlena sarvataH . mohAtpapAta gANDIvamAvApashcha karAdapi .. 14\-77\-22 (94627) tasminmohamanuprApte sharajAlaM mahattadA . saindhavA mumuchustUrNaM gatasatve mahArathe .. 14\-77\-23 (94628) tato mohaM samApannaM j~nAtvA pArthaM dvivaukasaH . sarve vitrastamanasastasya shAntikR^ito.abhavan .. 14\-77\-24 (94629) tato devarShayaH sarve tathA saptarShayopi cha . brahmarShachascha vijayaM jepuH pArthasya dhImataH .. 14\-77\-25 (94630) tataH pradIpite devaiH pArthatejasi pArthiva . tasthAvachalavaddhImAnsa~NgrAme paramAstravit .. 14\-77\-26 (94631) vichakarSha dhanurdivyaM tataH kauravanandanaH . yantrasyeveha shabdo.abhUnmahAMstasya punaH punaH .. 14\-77\-27 (94632) tataH sa sharavarShANi pratyamitrAnprati prabhuH . vavarSha dhanuShA pArtho varShANIva puraMdaraH .. 14\-77\-28 (94633) tataste saindhavA yodhAH sarva eva sarAjakAH . nAdR^ishyanta sharaiH kIrNAH shalabhairiva pAdapAH .. 14\-77\-29 (94634) tasya shabdena vitresurbhayArtAshcha vidudruvuH . mumuchuschAshru shokArtAH shushuchushchApi saindhavAH .. 14\-77\-30 (94635) tAMstu sarvAnnaravyAghraH saindhavAnvyacharadbalI . alAtachakravadrAja~nsharajAlaiH samArpayat .. 14\-77\-31 (94636) tadindrajAlapratimaM bANajAlamamitrahA . visR^ijya dikShu sarvAsu mahendri iva vajrabhR^it .. 14\-77\-32 (94637) meghajAlanibhaM sainyaM vidArya sharavR^iShTibhiH . vibabhau kauravashreShThaH sharadIva divAkaraH .. .. 14\-77\-33 (94638) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi saptasaptatitamo.adhyAyaH .. 77 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-77\-19 utkAH shashaM chandrasthaM vinirbhidya shashino maNDalaM prati apatanniti anuvR^ittyA sambandhaH .. 7\-77\-20 rAsabhAruNe varNavisheShaH .. 7\-77\-22 AvApo hastAvApaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 078 .. shrIH .. 14\.78\. adhyAyaH 78 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## arjunasamAgamanashravaNamAtreNa jayadrathasute mR^ite dushshalayA tatsutamAnIyArjunaMpratyabhiyAnam .. 1 .. tato.arjunena dushshalAprArthanayA tasyAM bahumAnena cha yuddhAduparamaH .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . tato gANDIvabhR^ichChUro yuddhAya samupasthitaH . vibabhau yudhi durdharSho himavAnachalo yathA .. 14\-78\-1 (94639) tataste saindhavA yodhAH punareva vyavasthitAH . vyamu~nchanta susaMrabdhAH sharavarShANi bhArata .. 14\-78\-2 (94640) tAnprahasya mahAbAhuH punareva vyavasthitAn . tataH provAcha kaunteyo mumUrSha~nshlakShNayA girA .. 14\-78\-3 (94641) yudhyadhvaM parayA shaktyA yatadhvaM vijaye mama . kurudhvaM sarvakAryANi mahadvo bhayamAgatam .. 14\-78\-4 (94642) eSha yotsyAmi sarvAMstu nivArya sharavAgurAm . tiShThadhvaM yuddhamanaso darpaM shamayitAsmi vaH .. 14\-78\-5 (94643) etAvaduktvA kauravyo roShAdgANDIvabhR^ittadA . tato.atha vachanaM smR^itvA bhrAturjyeShThasya bhArata .. 14\-78\-6 (94644) na hantavyA raNe tAta kShatriyA vijigIShavaH . jetavyAshcheti yatproktaM dharmarAj~nA mahAtmanA . chintayAmAsa sa tadA phalgunaH puruSharShabhaH .. 14\-78\-7 (94645) ityukto.ahaM narendreNa na hantavyA nR^ipA iti . kathitaM na mR^iShedaM syAddharmarAjavachaH shubham .. 14\-78\-8 (94646) na hanyeraMshcha rAjAno rAj~nashchAj~nA kR^itA bhavet . iti sa~nchintya sa tadA phalgunaH puruSharShabhaH .. 14\-78\-9 (94647) provAcha vAkyaM dharmaj~naH saindhavAnyuddhadurmadAn . bAlAMstriyo vA yuShmAkaM na haniShye vyavasthitAn .. 14\-78\-10 (94648) yashcha vakShyati sa~NgrAme tavAsmIti parAjitaH . etachChrutvA vacho mahyaM kurudhvaM hitamAtmanaH .. 14\-78\-11 (94649) tato.anyathA kR^ichChragatA bhaviShyatha mayA.arditAH . evamuktvA tu tAnvIrAnyuyudhe kurupu~NgavaH .. 14\-78\-12 (94650) atvarAvAnasambhrAntaH saMkruddhairvijigIShubhiH . shataM shatasahasrANi sharANAM nataparvaNAm .. 14\-78\-13 (94651) mumuchuH saindhavA rAjaMstadA gANDIvadhanvani . sharAnApatataH krUrAnAshIviShaviShopamAn . chichCheda nishitairbANairantarA sa dhanaMjayaH .. 14\-78\-14 (94652) ChittvA tu tAnAshu chaiva ka~NkapatrA~nshilAshitAn . ekaikameShAM samare bibheda nishitaiH sharaiH .. 14\-78\-15 (94653) tataH prAsrAMshcha shaktIscha punareva dhanaMjaye . jayadrathaM hataM smR^itvA chikShipuH saindhavA nR^ipAH .. 14\-78\-16 (94654) teShAM kirITI sa~NkalpaM moghaM chakre mahAbalaH . sarvAMstAnantarA chChittvA tadA chukrosha pANDavaH . tathaivApatatAM teShAM yodhAnAM jayagR^iddhinAm. 14\-78\-17 (94655) tathaivApatatAM teShAM yodhAnAM yajagR^iddhinAm . shirAMsi pAtayAmAsa bhallaiH sannataparvabhiH .. 14\-78\-18 (94656) teShAM pradravatAM chApi punarevAbhidhAvatAm . nivartatAM cha shabdo.abhUtpUrNasyeva mahodadheH .. 14\-78\-19 (94657) te vadhyamAnAstu tadA pArthenAmitatejasA . yathAprANaM yathotsAhaM yodhayAmAsurarjunam .. 14\-78\-20 (94658) tataste phalgunenAjau sharaiH sannataparvabhiH . kR^itA visaMj~nA bhUyiShThA klAntavAhanasainikAH .. 14\-78\-21 (94659) tAMstu sarvAnpariglAnAnviditvA dhR^itarAShTrajA . duHshalA bAlamAdAya naptAraM prayayau tadA .. 14\-78\-22 (94660) surathasya sutaM vIraM rathenAthAgamattadA . shAntyarthaM sarvayodhAnAmabhyagachChata pANDavam .. 14\-78\-23 (94661) sA dhanaMjayamAsAdya rurodArtasvaraM tadA . dhanaMjayopi tAM dR^iShTvA dhanurvisasR^ije prabhuH .. 14\-78\-24 (94662) samutsR^ijya dhanuH pArtho vidhivadbhaginI tadA . prAha kiM karavANIti sA cha taM pratyuvAcha ha .. 14\-78\-25 (94663) eSha te bharatashreShTha svastrIyasyAtmajaH shishuH . abhivAdayate pArtha taM pashya puruSharShabha .. 14\-78\-26 (94664) ityuktastasya pitaraM sa paprachChArjunastathA . kvAsAviti tato rAjanduHshalA vAkyamabravIt .. 14\-78\-27 (94665) pitR^ishokAbhisaMtapto viShAdArto.asya vai pitA . pa~nchatvamagamadvIro yathA tanme nishAmaya .. 14\-78\-28 (94666) sa pUrvaM pitaraM shrutvA hataM yuddhe tvayA.anagha . tvAmAgataM cha saMshrutya yuddhAya hayasAriNam . pitushcha mR^ityuduHkhArto.ajahAtprANAndhanaMjaya .. 14\-78\-29 (94667) prApto bIbhatsurityeva nAma shrutvaiva te.anagha . viShAdArtaH papAtorvyAM mamAra cha mamAtmajaH .. 14\-78\-30 (94668) taM dR^iShTvA patitaM tatra tatastasyAtmajaM prabho . gR^ihItvA samanuprAptA tvAmadya sharaNaipiNI .. 14\-78\-31 (94669) ityuktvA.a.artasvaraM sA tu mumocha dhR^itarAShTrajA . dInA dInaM sthitaM pArthamabravIchchApyadhomukham .. 14\-78\-32 (94670) svasAraM samavekShasva svasrIyAtmajameva cha . kartumarhasi dharmaj~na dayAM kurukulodvaha . vismR^itya kururAjAnaM taM cha mandaM jayadratham .. 14\-78\-33 (94671) abhimanyoryathA jAtaH parikShitparavIrahA . tathA.ayaM surathAjjAto mama pautro mahAbhuja .. 14\-78\-34 (94672) tamAdAya naravyAghra sampraptAsmi tavAntikam . shamArthaM sarvayodhAnAM shR^iNu chedaM vacho mama .. 14\-78\-35 (94673) Agato.ayaM mahAbAho tasya mandasya putrakaH . prasAdamasya bAlasya tasmAttvaM kartumarhasi .. 14\-78\-36 (94674) eSha prasAdya shirasA prashamArthamariMdama . yAchate tvAM mahAbAho shamaM gachCha dhanaMjaya .. 14\-78\-37 (94675) bAlasya hatabandhoshcha pArtha ki~nchidajAnataH . prasAdaM kuru dharmaj~na mA manyuvashamanvagAH .. 14\-78\-38 (94676) tamanArthaM nR^ishaMsaM cha vismR^ityAsya pitAmaham . AgaskAriNamatyartaM prasAdaM kartumarhasi .. 14\-78\-39 (94677) evaM bruvatyAM karuNaM duHshalAyAM dhanaMjayaH . saMsmR^itya devIM gAndhArIM dhR^itarAShTraM cha pArthivam . uvAcha duHkhashokArtaH kShatradharmaM vyagarhayat .. 14\-78\-40 (94678) `dhiktaM duryodhanaM kShudraM rAjyalubdhaM cha mAninam.' yatkR^ite bAndhavAH sarve mayA nItA yamakShayam .. 14\-78\-41 (94679) ityuktvA bahu sAntvAdi prasAdamakarojjayaH . pariShvajya cha tAM prIto visasarja gR^ihAnprati .. 14\-78\-42 (94680) duHshalA chApi tAnyodhAnnivArya mahato raNAt . sampUjya pArthaM prayayau gR^ihAneva shubhAnanA .. 14\-78\-43 (94681) evaM nirjitya tAnvIrAnsaindhavAnsa dhanaMjayaH . anvadhAvata dhAvantaM hayaM kAmavichAriNam .. 14\-78\-44 (94682) tato mR^igamivAkAshe yathA devaH pinAkadhR^ik . sasAra taM tathA vIro vidhivadyaj~niyaM hayam .. 14\-78\-45 (94683) sa cha vAjI yatheShTena tAMstAndeshAnyathAkramam . vichachAra yathAkAmaM karma pArthasya vardhayan .. 14\-78\-46 (94684) krameNa sa hayastvevaM vicharanpuruSharShabha . maNalUrapaterdeshamupAyAtsahapANDavaH .. .. 14\-78\-47 (94685) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi aShTasaptatitamo.adhyAyaH .. 78 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-78\-47 bhaNipUrapateriti jha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 079 .. shrIH .. 14\.79\. adhyAyaH 79 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## arjunena maNalUrapuraM prati gamanam .. 1 .. tathA pitR^ibhaktyA vinayenAgataM chitrA~NgadAyAM jAtaM svAtmajaM babhruvAhanaMprati kShatradharmaparityAgajaroShAdupAlambhaH .. 2 .. tamasahamAnayA ulUpyA nAgalokAdetya babhruvAhanasyArjunena saha yuddhaprotsAhanam .. 3 .. babhruvAhanena svasharAgADhAbhidhAtena nipatite pArthe pitR^imAraNashokena mohAdhigamaH .. 4 .. tatashchitrA~NgadayA raNA~NgaNametya bahudhA vilApaH .. 5 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . shrutvA tu nR^ipatiH prAptaM pitaraM babhruvAhanaH . niryayau vinayenAtha brAhmaNAryapuraHsaraH .. 14\-79\-1 (94686) maNalUreshvaraM tvevamupayAtaM dhanaMjayaH . nAbhyanandatsa medhAvI kShatradharmamanusmaran .. 14\-79\-2 (94687) uvAcha cha sa dharmAtmA samanyuH phalgunastadA . prakriyeyaM na te yuktA bahistvaM kShatradharmataH .. 14\-79\-3 (94688) saMrakShyamANaM turagaM yaudhiShThiramupAgatam . yaj~niyaM viShayAnte mAM nAyotsIH kiMnu putraka .. 14\-79\-4 (94689) dhiktvAmastu sudurbuddhiM kShatradharmAvishAradam . yo mAM yuddhAya samprAptaM sAmnaiva pratyagR^ihNathAH .. 14\-79\-5 (94690) na tvayA puruShArtho hi kashchidastIha jIvatA . yastvaM strIvadyudhA prAptaM mAM sAmnA pratyagR^ihNathAH .. 14\-79\-6 (94691) yadyahaM nyastashastrastvAmAgachCheyaM sudurmate . prakriyeyaM bhavedyuktA tAvatava narAdhama .. 14\-79\-7 (94692) tamevamuktaM bhartrA tu viditvA pannagAtmajA . amR^iShyamANA bhittvorvImulUpI samupAgamat .. 14\-79\-8 (94693) sA dadarsha tata putraM vimR^ishantamadhomukham . saMtarjyamAnamasakR^itpitrA yuddhArthinA vibho .. 14\-79\-9 (94694) tataH sA chArusarvA~NgI samupetyoragAtmajA . ulUpI prAha vachanaM kShatradharmavishArada .. 14\-79\-10 (94695) ulUpIM mAM nibodha tvaM mAtaraM pannagAtmajAm . kuruShva vachanaM putra dharmaste bhavitA paraH .. 14\-79\-11 (94696) yudhyasvainaM kurushreShThaM dhanaMjayamarindamam .. evameSha hi te prIto bhaviShyati na saMshayaH .. 14\-79\-12 (94697) evamuddhArShito rAjA sa mAtrA babhruvAhanaH . manashchakre mahAtejA yuddhAya bharatarShabha .. 14\-79\-13 (94698) sannahya kA~nchanaM varma shirastrANaM cha bhAnumat . tUNIrashatasaMbAdhamAruroha rathottamam .. 14\-79\-14 (94699) sarvopakaraNopetaM yuktamashvairmanojavaiH . sachakropaskaraM shrImAnhemabhANDapariShkR^itam .. 14\-79\-15 (94700) paramArchitamuchChritya dhvajaM haMsaM hiraNmayam . prayayau pArthamuddishya sa rAjA babhruvAhanaH .. 14\-79\-16 (94701) tato.abhyotya hayaM vIro yaj~niyaM pArtharakShitam . grAhayAmAsa puruShairhayashikShAvishAradaiH .. 14\-79\-17 (94702) gR^ihItaM vAjinaM dR^iShTvA prItAtmA sa dhanaMjayaH . putraM rathasthaM bhUmiShThaH saMnyavArayadAhave .. 14\-79\-18 (94703) sa tatra rAjA taM vIraM sharasa~NghairanekashaH . ardayAmAsa nishitairAshIviShaviShopamaiH .. 14\-79\-19 (94704) tayoH samabhavadyuddhaM pituH putrasyaka chAtulam . devAsuraraNaprakhyamubhayoH prIyamANayoH .. 14\-79\-20 (94705) kirITinaM pravivyAgha shareNAnataparvaNA . jatrudeshe naravyAghraM prahasanbabhruvAhanaH .. 14\-79\-21 (94706) sobhyagAtsahapu~Nkhena valmIkamiva pannagaH . vinirbhadya cha kaunteyaM praviveshi mahItalam .. 14\-79\-22 (94707) sa gADhavedano dhImAnAlambya dhanuruttamam . divyaM tejaH samAvishya pramIta iva sobhavat .. 14\-79\-23 (94708) sa saMj~nAmupalabhyAtha prashasya puruSharShabhaH . putraM shakrAtmajo vAkyamidamAha mahAdyutiH .. 14\-79\-24 (94709) sAdhusAdhu mahAbAho vatsa chitrA~NgadAtmaja . sadR^ishaM karma te dR^iShTvA prItimAnasmi putraka .. 14\-79\-25 (94710) vimu~nchAmyeSha te bANAnputra yuddhe sthiro bhava . ityevamuktvA nArAchairabhyavarShadamitrahA .. 14\-79\-26 (94711) tAnsa gANDIvanirmuktAnvajrAshanisamaprabhAn . nArAchAnachChinadrAja bhallaiH sarvAMstridhA dvidhA .. 14\-79\-27 (94712) tasya pArthaH sharairdivyairdhvajaM hemapariShkR^itam . suvarNatAlapratimaM kShureNApAharadrathAt .. 14\-79\-28 (94713) hayAMshchAsya mahAkAyAnmahAvegAnariMdama . chakAra rAjannirjAvAnprahasanniva pANDavaH .. 14\-79\-29 (94714) sa rathAdavatIryAtha rAjA paramakopanaH . padAtiH pitaraM kruddho yodhayAmAsa pANDavam .. 14\-79\-30 (94715) samprIyamANaH pArthAnAmR^iShabhaH putravikramAt . nAtyarthaM pIDayAmAsa putraM vajradharAtmajaH .. 14\-79\-31 (94716) sa hanyamAno.abhimukhaM pitaraM babhruvAhanaH . sharairAshIviShAkAraiH punarevArdayadbalI .. 14\-79\-32 (94717) tataH sa bAlyAtpitaraM vivyAdha hR^idi patriNA . nishetena supu~Nkhena balavadbabhruvAhanaH .. 14\-79\-33 (94718) sa bANastejasA dIpto jvalanniva hutAshanaH . vivesha pANDavaM rAjanmarma bhittvA.atiduHkhakR^it .. 14\-79\-34 (94719) sa tenAtibhR^ishaM viddhaH putreNa kurunandanaH . mahIM jagAma mohArtastato rAjandhanaMjayaH .. 14\-79\-35 (94720) tasminnipatite vIre kauravANAM dhuraMdhare . sopi mohaM jagAmAtha tatashchitrA~NgadAsutaH.Sha 14\-79\-36 (94721) vyAyamya saMyuge rAjA dR^iShTvA cha pitaraM hatam . pUrvameva sa bANaurghargADhaviddho.arjunena ha . papAta sopi dharaNImAli~Ngya raNamUrdhani .. 14\-79\-37 (94722) bhartAraM nihataM dR^iShTvA putraM cha patitaM bhuvi . chitrA~NgadA paritrastA pravivesha raNAjire .. 14\-79\-38 (94723) shokasaMtaptahR^idayA rudatI vepatI bhR^isham. 14\-79\-39 (94724) maNalUrapatermAtA dadarsha nihataM patim .. .. 14\-79\-40 (94725) iti shrImanmahAbhArate AshvamedhakaparvaNi anugItAparvaNi ekonAshItitamo.adhyAyaH .. 79 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-79\-23 pramIta_iva mR^ita_iva .. 7\-79\-25 putraM prashasyeti saMbandhaH .. 7\-79\-39 patimarjunam .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 080 .. shrIH .. 14\.80\. adhyAyaH 80 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## chitrA~NgadayA raNA~NgaNanipatitapatiputradarshanajashokAtirekeNa mohAdhigamaH .. 1 .. tathA saMj~nopalambhe ulUpIMpratyupAlambha garbhavachanam .. 2 .. tatashchirAllubdhasaMj~nena babhruvAhanenAtmopAlambhanapUrvakaM prAyopaveshanam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . tato bahutaraM bhIrarvilapya kamalekShaNA . mumoha duHkhasaMtaptA papAta cha mahItale .. 14\-80\-1 (94726) pratilabhya cha sA saMj~nAM devI divyavapurdharA . ulUpIM pannagasutAM dR^iShTvedaM vAkyamabravIt .. 14\-80\-2 (94727) ulUpi pashya bhartAraM shayAnaM nitaM raNe . tvatkR^ite mama putreNa bANena samitiMjayam .. 14\-80\-3 (94728) nanu tvamAryadharmaj~nA nanu chAsi pativratA . yattvatkR^ite.ayaM patitaH patiste nihato raNe .. 14\-80\-4 (94729) kiMnu mande.apakarAddho.ayaM yadi te.adya dhanaMjayaH . kShamasva yAchyamAnA vai jIvayasva dhanaMjayam .. 14\-80\-5 (94730) nanu tvamArye dharmaj~ne trailokyaviditA shubhe . yaddhAtayitvA putreNa bhartAraM nAnushochasi .. 14\-80\-6 (94731) nAhaM shochAmi tanayaM hataM pannaganandini . patimeva tu shochAmi yasyAtithyamidaM kR^itam .. 14\-80\-7 (94732) ityuktvA sA tadA devImulUpIM pannagAtmajAm . bhartAramabhigamyedamityuvAcha yashasvinI .. 14\-80\-8 (94733) uttiShTha kurumukhyasya priyamukhya mama priya . ayamashvo mahAbAho mayo te parimokShitaH .. 14\-80\-9 (94734) nanu tvayA nAma vibho dharmarAjasya yaj~niyaH . ayamashvo.anusartavyaH sa sheShe kiM mahItale .. 14\-80\-10 (94735) tvayi prANA mamAyattAH kurUNAM kurunandana . sa kasmAtprANado.anyeShAM prANAnsaMtyaktavAnasi .. 14\-80\-11 (94736) ulUpi sAdhu pashyemaM patiM nipatitaM bhuvi . putraM chemaM samutsAdya ghAtayitvA na shochasi .. 14\-80\-12 (94737) kAmaM svapitu bAlo.ayaM bhUmau mR^ityuvashaM gataH . lohitAkSho guDAkesho vijayaH sAdhu jIvatu .. 14\-80\-13 (94738) nAparAdho.asti subhage narANAM bahubhAryatA . pramadAnAM bhavatyeSha mA te bhUdbuddhirIdR^ishI .. 14\-80\-14 (94739) sakhyaM chaitatkR^itaM dhAtrA shashvadavyayameva tu . sakhyaM samabhijAnIhi satyaM sa~Ngatamastu te .. 14\-80\-15 (94740) putrema ghAtayitvainaM patiM yadi na me.adya vai . jIvantaM darshayasyadya parityakShyAmi jIvitam .. 14\-80\-16 (94741) sA.ahaM duHkhAnvitA devi patiputravinAkR^itA . ihaiva prAyamAshiShye prekShantyAste na saMshayaH .. 14\-80\-17 (94742) ityuktvA pannagasutAM sapatnI chaitravAhanI . tataH prAyamupAsInA tUShNImAsIjjanAdhipa .. 14\-80\-18 (94743) tato vilapya viratA bhartuH pAdau pragR^ihya sA . upaviShTA bhavaddInA sochChvAsaM putramIkShatI .. 14\-80\-19 (94744) tataH saMj~nAM punarlabdhvA sa rAjA babhruvAhanaH . mAtaraM tAmathAlokya raNabhUmAvathAbravIt .. 14\-80\-20 (94745) ito duHkhataraM kiMnu yanme mAtA sukhaidhitA . bhUmau nipatitaM vIramanushete mR^itaM patim .. 14\-80\-21 (94746) nihantAraM raNe.arINAM sarvashastrabhR^itAM varam . mayA vinihataM sa~Nkhye prekShate durmaraM bata .. 14\-80\-22 (94747) aho.asyA hR^idayaM devyA dR^iDhaM yanna vidIryate . vyUDhoraskaM mahAbAhuM prekShantyA nihataM patim .. 14\-80\-23 (94748) durmaraM puruSheNeha manye kAle hyanAgate . yatra nAhaM na me mAtA na viyuktau svajIvitAt .. 14\-80\-24 (94749) hAhA dhikkuruvIrasya kirITaM kA~nchanaM bhuvi . apaviddhaM hatasyeha mayA putrema pashyata .. 14\-80\-25 (94750) bhobho pashyata me vIraM pitaraM brAhmaNA bhuvi . shayAnaM vIrashayane mayA putreNa pAtitam .. 14\-80\-26 (94751) brAhmaNAH kurumukhyasya ye muktA hayasAriNaH . kurvanti shAntiM kAmasya raNe yo.ayaM mayA hataH .. 14\-80\-27 (94752) vyAdishantu cha kiM viprAH prAyashchittamihAdya me . AnR^ishaMsasya pApasya pitR^ihantU raNAjire .. 14\-80\-28 (94753) dushcharA dvAdasha samA hatvA pitaramadya vai . mameha sunR^ishaMsasya saMvItasyAsya charmaNA .. 14\-80\-29 (94754) shiraHkapAle chAsyaiva bhu~njataH pituradya me . prAyashchittaM hi nAstyanyaddhatvA.adya pitaraM mama .. 14\-80\-30 (94755) pashya nAgottamasute bhartAraM nihataM mayA . kR^itaM priyaM mayA te.adya nihatya samare.arjunam .. 14\-80\-31 (94756) so.ahamadya gamiShyAmi gatiM pitR^iniShevitAm . na shaknomyAtmanA.a.atmAnamahaM dArayituM shubhe .. 14\-80\-32 (94757) sA tvaM mayi mR^ite mAtastathA gANDIvadhanvani . bhava prItimatI devi satyenAtmAnamAlabhe .. 14\-80\-33 (94758) ityuktvA sa tato rAjA duHkhashokasamAhataH . upaspR^ishya mahArAja duHkhAdvachanamabravIt .. 14\-80\-34 (94759) shR^iNvantu sarvabhUtAni sthAvarANi charANi cha . tvaM cha mAtaryathA satyaM bravImi bhujagottame .. 14\-80\-35 (94760) yadi nottiShThati jayaH pitA me narasattamaH . asminneva raNoddeshe shoShayiShye kalevaram .. 14\-80\-36 (94761) nahi me pitaraM hatvA niShkR^itirvidyate kvachit . narakaM pratipatsyAmi dhruvaM guruvadhArditaH .. 14\-80\-37 (94762) vIraM hi kShatriyaM hatvA goshatena pramuchyate . pitaraM tu nihatyaivaM durlabhA niShkR^itirmama .. 14\-80\-38 (94763) eta eko mahAtejAH pANDuputro dhanaMjayaH . pitA cha mama dharmAtmA tasya me niShkR^itiH kutaH .. 14\-80\-39 (94764) ityevamuktvA nR^ipate dhanaMjayasuto nR^ipaH . upaspR^ishyAbhavattUShNIM prAyopeto mahAmatiH .. .. 14\-80\-40 (94765) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ashItitamo.adhyAyaH .. 80 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-80\-27 kAmasyati kAM asyeti chChedaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 081 .. shrIH .. 14\.81\. adhyAyaH 81 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## babhruvAhane prAyopaviShTe ulUpyA smaraNamAtrasaMnihitasaMjIvanamaNinArjunasya samuddhodhanam .. 1 .. tataH suptotthiteneva tena babhruvAhanaMprati chitrA~NgadAdInAM raNA~NgaNAgamane kAraNaprashne tenolUpIMprati prashnachodanA .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . prAyopaviShTe nR^ipatau maNalUreshvare tadA . pitR^ishokasamAviShTe saha mAtrA paraMtapa .. 14\-81\-1 (94766) ulUpI chintayAmAsa tadA saMjIvanaM maNim . sa chopAtiShThata tadA pannagAnAM parAyaNam .. 14\-81\-2 (94767) taM gR^ihItvA tu kauravya nAgarAjapateH sutA . manaHprahlAdanIM vAchaM sainikAnAmathAbravIt .. 14\-81\-3 (94768) uttiShTha mA shuchaH putra naiva jiShNustvayA hataH . ajeyaH puruShaireSha tathA devaiH savAsavaiH .. 14\-81\-4 (94769) mayA tu mohanI nAma mAyaiShA sampradarshitA . priyArthaM puruShendrasya pituste.adya yashasvinaH .. 14\-81\-5 (94770) jij~nAsurhyeSha putrasya balasya tava kaurava . sa~NgrAme yuddhyato rAjannAgataH paravIrahA .. 14\-81\-6 (94771) tasmAdasi mayA putra yuddhAya parichoditaH . mA pApamAtmanaH putra sha~NkethA hyaNvapi prabho .. 14\-81\-7 (94772) R^iShireSha mahAnAtmA purANaH shAshvato.akSharaH . nainaM shakto hi sa~NgrAme jetuM shakro.api putraka .. 14\-81\-8 (94773) ayaM tu me maNirdivyaH samAnIto vishAMpate . mR^itAnmR^itAnpannagendrAnyo jIvayati nityadA .. 14\-81\-9 (94774) enamasyorasi tvaM cha sthApayasva pituH prabho . saMjIvitaM tadA pArthaM sa tvaM draShTAsi pANDavam .. 14\-81\-10 (94775) ityuktaH sthApayAmAsa tasyorasi maNiM tadA . pArthasyAmitatejAH sa pituH snehAdapApakR^it .. 14\-81\-11 (94776) tasminnyaste maNau vIro jiShNurujjIvitaH prabhuH . chirasupta havottasthau mR^iShTalohitalochanaH .. 14\-81\-12 (94777) tamutthitaM mahAtmAnaM labdhasaMj~naM manasvinam . samIkShya pitaraM svasthaM vavande babhruvAhanaH .. 14\-81\-13 (94778) utthite puruShavyAghre punarlakShmIvati prabho . divyAH sumanasaH puNyA vavR^iShe pAkashAsanaH .. 14\-81\-14 (94779) anAhatA dundubhayo vinedurmaghaniHsvanAH . sAdhusAdhviti chAkAshe babhUva sumahAnsvanaH .. 14\-81\-15 (94780) utthAya cha mahAbAhuH paryAshvasto dhanaMjayaH .. babhruvAhanamAli~Ngya samAjighrata mUrdhani .. 14\-81\-16 (94781) dadarsha chApi dUre.asya mAtaraM shokakarshitAm . ulUpyA saha tiShThantIM tato.apR^ichChaddhanaMjayaH .. 14\-81\-17 (94782) kimidaM lakShyate sarvaM shokavismayaharShavat . raNAjiramamitraghna yadi jAnAsi shaMsa me .. 14\-81\-18 (94783) jananI cha kimarthaM te raNabhUmimupAgatA . nAgendraduhitA cheyamulUpI kimihAgatA .. 14\-81\-19 (94784) jAnAmyahamidaM yuddhaM tvayA madvachanAtkR^itam . strINAmAgamane hetumahamichChAmi veditum .. 14\-81\-20 (94785) tamuvAcha tathA pR^iShTo maNalUrapatistadA . prasAdya shirasA vidvAnulUpI pR^ichChyatAmiti .. .. 14\-81\-21 (94786) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekAshItitamo.adhyAyaH .. 81 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 082 .. shrIH .. 14\.82\. adhyAyaH 82 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## ulUpyArjunaMprati chitrA~NgadAdInAM samarA~NgaNAgamane kAraNAbhidhAnam .. 1 .. tathA babhruvAhanena tasya parAjaye vistareNa hetukathanam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## arjuna uvAcha . kimAgamanakR^ityaM te kauravyakulanandini . maNalUrapatermAtustathaiva cha raNAjire .. 14\-82\-1 (94787) kachchitkushalakAmAsi rAj~no.asya bhujagAtmaje . mama vA chapalApA~Ngi kachchitvaM shubhamichChasi .. 14\-82\-2 (94788) kachchitte pR^ithulashroNi nApriyaM priyadarshane . akArShamahamaj~nAnAdayaM vA babhruvAhanaH .. 14\-82\-3 (94789) kachchinnu rAjapUtrI te sapatnI chaitravAhanI . chitrA~NgadA varArohA nAparAdhyati ki~nchana .. 14\-82\-4 (94790) tamuvAchoragapaterduhitA prahasantyatha . na me tvamaparAddhosi na hi me babhruvAhanaH . na janitrI tathA.asyeyaM mama yo preShyavatthitA .. 14\-82\-5 (94791) shrUyatAM yadyathA chedaM mayA sarvaM vicheShTitam . na me kopastvayA kAryaH shirasA tvAM prasAdaye .. 14\-82\-6 (94792) tvatpriyArthaM hi kauravya kR^itametanmayA vibho . yattachChR^iNu mahAbAho nikhilena dhanaMjaya .. 14\-82\-7 (94793) mahAbhAratayuddhe yattvayA shAntanavo nR^ipaH . adharmeNa hataH pArtha tasyaiShA niShkR^itiH kR^itA .. 14\-82\-8 (94794) na hi bhIShmastvayA vIra yuddhyamAno hi pAtitaH . shikhaNDinA tu saMyuktastamAshritya hatastvayA .. 14\-82\-9 (94795) tasya shAntimakR^itvA tvaM tyajethA yadi jIvitam . karmaNA tena pApena patethA niraye dhruvam . eShA tu vihitA shAntiH putrAdyAM prAptavAnasi .. 14\-82\-10 (94796) vasubhirvasudhApAla ga~NgayA cha mahAmate . purA hi shrutametatte vasubhiH kathitaM mayA .. 14\-82\-11 (94797) ga~NgAyAstIramAshritya hate shAntanave nR^ipa . Aplutya devA vasavaH sametya cha mahAnadIm . idamUchurvacho ghoraM bhAgIrathyA mate tadA .. 14\-82\-12 (94798) eSha shAntanavo bhIShmo nihataH savyasAchinA . ayuddhyamAnaH sa~NgrAme saMsakto.anyena bhAmini .. 14\-82\-13 (94799) tadanenAnuSha~NgeNa vayamadya dhana~njayam . shApena yojayAmeti tathA.astviti cha sA.abravIt .. 14\-82\-14 (94800) tadahaM piturAvedya pravishya vyathitendriyA . abhavaM sa cha tachChrutvA viShAdamagamatparam .. 14\-82\-15 (94801) pitA tu me vasUngatvA tvadarthe samayAchata . punaH punaH prasAdyaitAMsta enamidamabruvan .. 14\-82\-16 (94802) putrastasya mahAbhAga maNalUreshvaro yuvA . sa enaM raNamadhyasthaH sharaiH pAtayitA bhuvi .. 14\-82\-17 (94803) evaM kR^ite sa nAgendra muktashApo bhaviShyati . gachCheti vasubhishchokto mama chedaM shashaMsa saH .. 14\-82\-18 (94804) tachChrutvA tvaM mayA tasmAchChApAdasi vimokShitaH . na hi tvAM devarAjo.api samareShu parAjayet .. 14\-82\-19 (94805) AtmA putraH smR^itastasmAttenehAsi parAjitaH . na hi doSho mama mataH kathaM vA manyase vibho .. 14\-82\-20 (94806) ityevamukto vijayaH prasannAtmA.abravIdidam . sarvaM me supriyaM devi yadetatkR^itavatyasi .. 14\-82\-21 (94807) ityuktvA so.abravItputraM maNalUrapatiM jayaH . chitrA~NgadAyAH shR^iNvantyAH kauravyaduhitustadA .. 14\-82\-22 (94808) yudhiShThirasyAshvamedhaH parichaitrIM bhaviShyati . tatrAgachCheH sahAmAtyo mAtR^ibhyAM sahito nR^ipa .. 14\-82\-23 (94809) ityevamuktaH pArthena sa rAjA babhruvAhanaH . uvAcha pitaraM dhImAnidamasrAvilekShaNaH .. 14\-82\-24 (94810) upayAsyAmi dharmaj~na bhavataH sAsanAdaham . ashvamedhe mahAyaj~ne dvijAtipariveShakaH .. 14\-82\-25 (94811) mama tvanugrahArthAya pravishasva puraM svakam . bhAryAbhyAM saha dharmaj~na mAbhUtte.atra vichAraNA .. 14\-82\-26 (94812) uShitveha nishAmekAM sukhaM svabhavane prabho . punarashvAnugamanaM kartAsi jayatAMvara .. 14\-82\-27 (94813) ityuktAH sa tu pratreNa tadA vAnaraketanaH . smayanprovAcha kaunteyastadA chitrA~NgadAsutam .. 14\-82\-28 (94814) viditaM te mahAbAho yathA dIkShAM charAmyaham . na sa tAvatpravekShyAmi puraM te pR^ithulochana .. 14\-82\-29 (94815) yathAkAmaM vrajatyeSha yaj~niyAshvo nararShabha . svasti te.astu gamiShyAmi na sthAnaM vidyate mama .. 14\-82\-30 (94816) vaishampAyana uvAcha. 14\-82\-31x (7922) sa tatra vidhivattena pUjitaH pAkashAsaniH. 14\-82\-31 (94817) bhAryAbhyAmabhyanuj~nAtaH prAyAdbharatasattamaH .. .. 14\-82\-32 (94818) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi dvyashItitamo.adhyAyaH .. 82 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 083 .. shrIH .. 14\.83\. adhyAyaH 83 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## arjunenAsvAnusaraNavashAnmagadhadeshagamanam .. 1 .. tatra jarAsaMdhapautrasya meghasaMdheH parAjayapUrvakaM tatratatra mlechChAdiparAjayaH .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . sa tu vAjI samudrAntAM paryetya vasudhAmimAm . nivR^itto.abhimukho rAjanyena vAraNasAhvayam .. 14\-83\-1 (94819) anugachChaMshcha turagaM nivR^itto.atha kirITabhR^it . yadR^ichChayA samApede puraM rAjagR^ihaM tadA .. 14\-83\-2 (94820) tamabhyAshagataM dR^iShTvA sahadevAtmajaH prabho . kShatradharme sthito vIraH samarAyAjuhAva ha .. 14\-83\-3 (94821) tataH purAtsa niShkramya rathI dhanvI sharI talI . meghasandhiH padAtiM taM dhanaMjayamupAdravat .. 14\-83\-4 (94822) AsAdya cha mahAtejA meghasandhirdhanaMjayam . bAlabhAvAnmahArAja provAchedaM na kaushalAt .. 14\-83\-5 (94823) kimayaM chAryate vAjI sitrImadhya iva bhArata . hayamenaM hariShyAmi prayatasva vimokShaNe .. 14\-83\-6 (94824) adattAnunayo yuddhe yadi tvaM pitR^ibhirmama . kariShyAmi tavAtithyaM prahara praharAmi cha .. 14\-83\-7 (94825) ityuktaH pratyuvAchainaM prahasanniva pANDavaH . vighnakartA mayA vArya iti me vratamAhitam .. 14\-83\-8 (94826) bhrAtrA jyeShThena nR^ipate tavApi viditaM dhruvam . praharasva yathAshakti na manyurvidyate mama .. 14\-83\-9 (94827) ityuktaH prAharatpUrvaM pANDavaM magadhesvaraH . kira~nsharasahasrANi varShANIva sahasradR^ik .. 14\-83\-10 (94828) tato gANDIvabhR^ichChUro gANDIvaprahitaiH sharaiH . chakAra moghAMstAnbANAnsayatnAnbharatarShabha .. 14\-83\-11 (94829) sa moghaM tasya bANaughaM kR^itvA vAnaraketanaH . sharAtmumocha jvalitAndIptAsyAniva pannagAn .. 14\-83\-12 (94830) dhvaje patAkAdaNDeShu rathe yantre hayeShu cha . anyeShu cha rathA~NgeShu na sharIre na sArathau .. 14\-83\-13 (94831) saMrakShyamANaH pArthena sharIre savyasAchinA . manyamAnaH svavIryaM tanmAgadhaH prAhiNochCharAn .. 14\-83\-14 (94832) tato gANDIvadhanvA tu mAgadhena bhR^ishAhataH . babhau vasantasamaye palAsaH puShpito yathA .. 14\-83\-15 (94833) avadhyamAnaH so.abhyaghnanmAgadhaH pANDavarShabham . tena tasthau sa kauravya lokavIrasya darshane .. 14\-83\-16 (94834) savyasAchI tu saMkruddho vikR^iShya balavaddhanuH . hayAMshchakAra nirjIvAnsAratheshcha shiro.aharat .. 14\-83\-17 (94835) dhanushchAsya mahachchitraM kShureNa prachakarta ha . hastAvApaM patAkAM cha dhvajaM chAsyanyapAtayat .. 14\-83\-18 (94836) sa rAjA vyathito vyashvo vidhanurhatasArathiH . gadAmAdAya kaunteyamabhidradrAva vegavAn .. 14\-83\-19 (94837) tasyApatata evAshu gadAM hemapariShkR^itAm . sharaishchakarta bahudhA bahubhirgR^idhravAjitaiH .. 14\-83\-20 (94838) sA gadA shakalIbhUtA vishIrNimaNibandhanA . vyAlI vimuchyamAnena papAta dharaNItale .. 14\-83\-21 (94839) virathaM vidhanuShkaM cha gadayA parivarjitam . `naichChattADayituM dhImAnarjunaH samarAgraNIH .. 14\-83\-22 (94840) tata enaM vimanasaM kShatradharme vyavasthitam ..' sAntvapUrvamidaM vAkyamabravItkapiketanaH .. 14\-83\-23 (94841) paryAptaH kShatradharmo.ayaM darshitaH putra gamyatAm . bahvetatsamare karma tava bAlasya pArthiva .. 14\-83\-24 (94842) yudhiShThirasya saMdesho na hantavyA nR^ipA iti . tena jIvasi rAjaMstvamaparAddho.api me raNe .. 14\-83\-25 (94843) iti matvA tadA.a.atmAnaM pratyAdiShTaM sma mAgadhaH . tathyamityabhigamyainaM prA~njaliH pratyapUjayat .. 14\-83\-26 (94844) parijitosmi bhadraM te nAhaM yoddhumihotsahe . yadyatkR^ityaM mayA te.adya tadbrUhi kR^itameva tu .. 14\-83\-27 (94845) tamarjunaH samAshvAsya punarevedamabravIt . AgantavyaM parAM chaitrImashvamedhe nR^ipasya naH .. 14\-83\-28 (94846) ityuktaH sa tathetyuktvA pUjayamAsa taM hayam . phalgunaM cha yudhishreShThaM vidivatsahadevajaH .. 14\-83\-29 (94847) tato yatheShTamagamatpunareva sa kauravaH . tataH samudratIreNa va~NgAnpuNDrAnsakeralAn .. 14\-83\-30 (94848) tatratatra cha bhUrINi mlechChasainyAnyanekashaH . vijigye dhanuShA rAjangANDIvena dhanaMjayaH .. .. 14\-83\-31 (94849) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi tryashItitamo.adhyAyaH .. 83 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-83\-7 adattAnunayaH ashikShitaH .. 7\-83\-20 gR^idhravAjitaiH gR^idhrapakShayutaiH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 084 .. shrIH .. 14\.84\. adhyAyaH 84 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## dakShiNAM dishamupAgatenArjunena chedIshituH shishupAlAtmajasya pUjAparigrahaNam .. 1 .. tathA kAshikosalAdideshAdhipatiparAjayapUrvakaM gAndhAradeshagamanam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . mAgadhenArchito rAjanpANDavaH shvetavAhanaH . dakShiNAM dishamAsthAya chArayAmAsa taM hayam .. 14\-84\-1 (94850) tataH sa punarAvartya hayaH kAmacharo balI . AsasAda purIM ramyAM chedInAM shuktisAhvayAm .. 14\-84\-2 (94851) sharabheNArchitastatra shishupAlasutena saH . yuddhapUrvaM tadA tena pUjayA cha mahAbalaH .. 14\-84\-3 (94852) tato.archito yayau rAjaMstadA sa turagottamaH . kAshIna~NgAnkosalAMshcha kirAtAnAtha ta~NgaNAt .. 14\-84\-4 (94853) pUjAM tatra yathAnyAyaM pratigR^ihya dhanaMjayaH . punarAvR^ittya kaunteyo dashArNAnagamattadA .. 14\-84\-5 (94854) tatra chitrA~Ngado nAma balavAnarimardanaH . tena yuddhamabhUttasya vijayasyAtibhairavam .. 14\-84\-6 (94855) taM chApi vashamAnIya kirITI puruSharShabhaH . niShAdarAj~no viShayamekalavyasya jagmivAn .. 14\-84\-7 (94856) ekalavyasutashchainaM yuddheni jagR^ihe tadA . tatra chakre niShAdaiH sa sagrAmaM romaharShaNam .. 14\-84\-8 (94857) tatastamapi kaunteyaH samareShvaparAjitaH .. jigAya yudhi durdharSho yaj~navighnArthamAgatam .. 14\-84\-9 (94858) sa taM jitvA mahArAja naiShAdiM pAkashAsaniH . architaH prayayau bhUyo dakShiNaM salilArNavam .. 14\-84\-10 (94859) tatrApi dravIDairAndhrai raudrairmAhiShakairapi . tathA kollagireyaishcha yuddhamAsInkirITinaH .. 14\-84\-11 (94860) tAMshchApi vijayo jitvA nAtitIvreNa karmaNA . tura~NgamavashenAtha surAShTrAnabhito yayau . gokarNamatha chAsAdya prabhAsamapi jagmivAn .. 14\-84\-12 (94861) tato dvAravatIM ramyAM vR^iShNivIrAbhipAlitAm . AsasAda hayaH shrImAnkururAjasya yaj~niyaH .. 14\-84\-13 (94862) tamunmathya hayashreShThaM yAdavAnAM kumArakAH . prayayustAMstadA rAjannugraseno nyavArayat .. 14\-84\-14 (94863) tataH purAdviniShkramya vR^iShNyandhakapatistadA . sahito vAsudevena mAtulena kirITinaH .. 14\-84\-15 (94864) tau sametya kurushreShThaM vidhivatprItipUrvakam . parayA bhAratashreShThaM pUjayA samavasthitau . tatastAbhyAmanuj~nAto yatayau yena hayo gataH .. 14\-84\-16 (94865) tataH sa pashchimaM deshaM samudrasya tadA hayaH . krameNi vyacharatsphItaM tataH pa~nchanadaM yayau .. 14\-84\-17 (94866) tasmAdapi sa kauravya gandhAraviShayaM hayaH . vichachAra yathAkAmaM kaunteyAnugatastadA .. 14\-84\-18 (94867) tato gAndhArarAjena yuddhamAsItkirITinaH . ghoraM shakuniputreNa pUrvavairAnusAriNA .. .. 14\-84\-19 (94868) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi chaturashItitamo.adhyAyaH .. 84 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 085 .. shrIH .. 14\.85\. adhyAyaH 85 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## arjunena shakunitanayaparAjayapUrvakaM tatsenAvamardanam .. 1 .. tataH shakunibhAryayA tena svasutavadhasaMbhAvanayA raNA~NgaNametyArjunasya prasAdanam .. 2 .. arjunena gAndhArIgauravAttatsaMmAnanapUrvakaM tattanayasamAshvAsanam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . shakunastanayo vIro gAndhArANAM mahArathaH . pratyudyayau guDAkeshaM sainyena mahatA vR^itaH . hastyashvarathayuktena patAkAdhvajamAlinA .. 14\-85\-1 (94869) amR^iShyamANAste yodhA nR^ipasya shakunervadham . abhyayuH sahitAH pArthaM pragR^ihItasharAsanAH .. 14\-85\-2 (94870) sa tAnuvAcha dharmAtmA bIbhatsuraparAjitaH . yudhiShThirasya vachanaM na cha te jagR^ihurhitam .. 14\-85\-3 (94871) vAryamANAstu pArthena sAntvapUrvamamarShitAH . parivArya hayaM jagmustatashchukrodha pANDavaH .. 14\-85\-4 (94872) tataH shirAMsi dIptAgraisteShAM chichCheda pANDavaH . kShurairgANDIvanirmuktairnAtiyatnAdivArjunaH .. 14\-85\-5 (94873) te vadhyamAnAH pArtheni hayamutsR^ijya saMpramAt . nyavartanta mahArAja sharavarShArditA bhR^isham .. 14\-85\-6 (94874) vitudyamAnastaishchApi gAndhAraiH pANDunandanaH . AdisyAdishya tejasvI parAnetAnavArayat .. 14\-85\-7 (94875) vadhyamAneShu teShvAjau gAndhAreShu samantataH . sa rAjA shakuneH putraH pANDavaM pratyavArayat .. 14\-85\-8 (94876) taM yudhyamAnaM rAjAnaM kShatradharme vyavasthitam . pArtho.abravInna me vadhyA rAjAno rAjasAsanAt .. 14\-85\-9 (94877) alaM yuddhena te vIra na te.astvadya parAjayaH . ityuktastadanAdR^itya vAkyamaj~nAnamohitaH . sa shakrasamakarmANaM samAvAkiradAshugaiH .. 14\-85\-10 (94878) tasy pArthaH shirastrANamardhachandreNa patriNA . apAharadameyAtmA jayadrathashiro yathA .. 14\-85\-11 (94879) taM dR^iShTvA vismayaM jagmurgAndhArAH sarva eva te . ichChatA tena na hato rAjetyapi cha te viduH .. 14\-85\-12 (94880) gAndhArarAjaputrastu palAyanakR^itakShaNaH . yayau taireva sahitastrastaiH kShudramR^igairiva. 14\-85\-13 (94881) teShAM tu tarasA pArthastatraiva paridAvatAm . prajahArottamA~NgAni bhallaiH sannataparvabhiH .. 14\-85\-14 (94882) uchChritAMstu bhujAnkechinnAbudhyanta sharairhR^itAn . sharairgANDIvanirmuktaiH pR^ithubhiH pArthachoditaiH .. 14\-85\-15 (94883) sambhrAntanaranAgAshvamapatadvidrutaM balam . hatavidrutabhUyiShThamAvartata muhurmuhuH .. 14\-85\-16 (94884) nAbhyadR^isyanta vIrasya kechidagre.agryakarmaNaH . ripavaH pAtyamAnA vai ye saheranmahAsharAn .. 14\-85\-17 (94885) tato gAndhArarAjasya mantrivR^iddhapuraHsarA . jananI niryayau bhItA puraskR^ityArghyamuttamam .. 14\-85\-18 (94886) sA nyavArayadavyagrA taM putraM yuddhadurmadam . prasAdayAmAsa cha taM jiShNumakliShTakAriNam .. 14\-85\-19 (94887) tAM pUjayitvA bIbhatsuH prasAdamakarotprabhuH . shakuneshchApi tanayaM sAntvayannidamabravIt .. 14\-85\-20 (94888) na me priyaM mahAbAho yatte buddhiriyaM kR^itA . pratiyoddhumamitraghna bhrAtaiva tvaM mamAnagha .. 14\-85\-21 (94889) gAndhArIM mAtaraM smR^itvA dhR^itarAShTrakR^itena cha . tena jIvasi rAjaMstvaM nihatAstvanugAstava .. 14\-85\-22 (94890) maivaM bhUH shAmyatAM vairaM mA te.abhUdbuddhirIdR^ishI AgantavyaM parAM chaitrImashvamedhe nR^ipasya naH .. 14\-85\-23 (94891) ityuktvA.anuyayau pArtho hayaM taM kAmachAriNam . te nyavartanta gAndhArA hatashiShTAH svakaM puram .. .. 14\-85\-24 (94892) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi pa~nchAshItitamo.adhyAyaH .. 85 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 086 .. shrIH .. 14\.86\. adhyAyaH 86 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## chAramukhAdarjunasya turagasaMchAraNAtpunarnagaraM pratyAgamanashravaNahR^iShTasya yudhiShThirasya nideshAdbhImena yaj~nashAlAdinirmApaNam .. 1 .. tathA nAnAdeshebhyo brAhmaNAdyAnayanapUrvakaM teShAmannadAnAdivyavasthAkaraNam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . nyavartata tato vAjI yena nAgAhvayaM puram . taM nivR^ittaM tu shushrAva chAreNaiva yudhiShThiraH . shrutvA.arjunaM kushalinaM sa cha hR^iShTamanA.abhavat .. 14\-86\-1 (94893) vijayasya cha tatkarma gAndhAraviShaye tadA . shrutvA chAnyeShu desheShu sa suprIto.abhavattadA .. 14\-86\-2 (94894) etasminneva kAle tu dvAdashIM mAghamAsikIm . iShTaM gR^ihItvA nakShatraM dharmarAjo yudhiShThiraH .. 14\-86\-3 (94895) samAnIya mahAtejAH sarvAnbhrAtR^InmahIpatiH . bhImaM cha nakulaM chaiva sahadevaM cha kaurava .. 14\-86\-4 (94896) provAchedaM vachaH kAle tadA dharmabhR^itAMvaraH . Amantrya vadatAM shreShTho bhImaM praharatAM varam .. 14\-86\-5 (94897) AyAti bhImasenAsau sahAshvena tavAnujaH . yathA me puruShAH prAhurye dhanaMjayasAriNaH .. 14\-86\-6 (94898) upasthitashcha kAlo.ayamabhito vartate hayaH . mAghI cha paurNamAsIyaM mAsaH sheSho vR^ikodara .. 14\-86\-7 (94899) tatprasthApyantu vidvAMso brAhmaNA vedapAragAH . vAjimedhArthasiddhyarthaM deshaM pashyantu yaj~niyam .. 14\-86\-8 (94900) ityuktaH sa tu tachchakre bhImo nR^ipatishAsanam . hR^iShTaH shrutvA guDokeshamAyAntaM puruSharShabham .. 14\-86\-9 (94901) tato yayau bhImasenaH prAj~naiH sthapatibhiH saha . brAhmaNAnagrataH kR^itvA kushalAnyaj~nakarmaNi .. 14\-86\-10 (94902) taM sasAlachayaM shrImatsapratolIsughaTTitam . mApayAmAsa kauravyo yaj~navATaM yatAvidhi .. 14\-86\-11 (94903) prAsAdashatasambandhaM maNipravarakuTTimam . `sadaH sa patnIsadanaM sAgnIdhramapi chottaram.' kArayAmAsa vidivaddhemaratnavibhUShitam .. 14\-86\-12 (94904) staMbhAnkanakachitrAMshcha toraNAni bR^ihanti cha . yaj~nAyatanadesheshu dattvA shuddhaM cha kA~nchanam .. 14\-86\-13 (94905) antaHpurANAM rAj~nAM cha nAnAdeshasamIyuShAm . kArayAmAsa dharmAtmA tatratatra yathAvidhi .. 14\-86\-14 (94906) brAhmaNAnAM na veshmAni nAnAdeshasamIyuShAm . kArayAmAsa kaunteyo vidhivattAnyanekashaH .. 14\-86\-15 (94907) tathA sampreShayAmAsa dUtAnnR^ipatishAsanAt . bhImaseno mahAbAho rAj~nAmakliShTakarmaNAm .. 14\-86\-16 (94908) te priyArthaM kurupaterAyayurnR^ipasattama . ratnAnyanekAnyAdAya striyo.ashvAnAyudhAni cha .. 14\-86\-17 (94909) teShAM nirvishatAM teShu shibireShu mahAtmanAm . nardataH sAgarasyeva divaspR^igabhavatsvanaH .. 14\-86\-18 (94910) `pratyudgamya namaskR^itya brAhmaNAMshcha nyavedayat ..' 14\-86\-19 (94911) teShAmabhyAgatAnAM cha sa rAjA kuruvardhanaH . vyAdideshAnnapAnAni shayyAshchApyatimAnuShAH .. 14\-86\-20 (94912) vAhanAnAM cha vividhAH shAlAH shAlIkShugorasaiH . upetA bharatashreShTho vyAdidesha sa dharmarAT .. 14\-86\-21 (94913) `varNAH pR^ithaksanniviShTA hyuttarottarapUjitAH'. tathA tasminmahAyaj~ne dharmarAjasya dhImataH . samAjagmurmunigaNA bahavo brahmavAdinaH .. 14\-86\-22 (94914) ye cha dvijAtipravarAstatrAsanpR^ithivIpate . samAjagmuH sashiShyAMstAnpratijagrAha kauravaH .. 14\-86\-23 (94915) sarvAMshcha tAnanuyayau yAvadAvasathAnprati . svayameva mahAtejA daMbhaM tyaktvA yudhiShThiraH .. 14\-86\-24 (94916) tataH kR^itvA sthapatayaH shilpino.anye cha ye tadA . kR^itsnaM yaj~navidhiM rAjandharmarAje nyavedayana .. 14\-86\-25 (94917) tachChrutvA dharmarAjastu kR^itaM sarvamatandritaH . hR^iShTarUpo.abhavadrAjansaha bhrAtR^ibhirAdR^itaH .. 14\-86\-26 (94918) tasminyaj~ne pravR^itte tu vAgmino hetuvAdinaH . hetuvAdAnbahUnAhuH parasparajigIShavaH .. 14\-86\-27 (94919) dadR^ishustaM nR^ipatayo yaj~nasya vidhimuttamam . devendrasyeva vihitaM bhImasenena bhArata .. 14\-86\-28 (94920) dadR^ishustoraNAnyatra shAtakuMbhamayAni te . shayyAsanavihArAMshcha subahUnratnasaMchayAn .. 14\-86\-29 (94921) ghaTAnpAtrIH kaTAhAni kalashAnvardhamAnakAn . na hi ki~nchidasauvarNamapashyanvasudhAdhipAH .. 14\-86\-30 (94922) yUpAMshcha shAstrapaThitAndAravAnhemabhUShitAn . upaklR^iptAnyathAkAlaM vidhivadbhUrivarchasaH .. 14\-86\-31 (94923) sthalajAka jalajA ye cha pashavaH kechana prabho . sarvAneva samAnItAnapashyaMstatra te nR^ipAH .. 14\-86\-32 (94924) gAshchaiva mahiShIshchaiva tathA vR^iddhastriyopi cha . audakAni cha satvAni shvApadAni vayAMsi cha .. 14\-86\-33 (94925) jarAyujANDajAtAni svedajAnyudbhidAni cha . parvatAnUpajAtAni bhUtAni dadR^ishushcha te .. 14\-86\-34 (94926) evaM pramuditaM sarvaM pashugodhanadhAnyataH . yaj~navATaM nR^ipA dR^iShTvA paraM vismayamAgatAH .. 14\-86\-35 (94927) `anishaM dIyate cha sma tatra bhojyaM pR^ithagvidham ..' brAhmaNAnAM vishAM chaiva bahumR^iShTAnnamR^iddhimat .. 14\-86\-36 (94928) pUrNe shatasahasre tu viprANAM tatri bhu~njatAm . dundubhirmeghanirghoSho muhurmuhuratADyata . vinanAdAsakR^ichchApi divasedivase gate .. 14\-86\-37 (94929) evaM sa vavR^ite yaj~no dharmarAjasya dhImataH . annasya subahUnrAjannutsargAnparvatopamAn . dadhikulyAshaacha dadR^ishuH sarpiShashcha hradA~njanAH .. 14\-86\-38 (94930) jaMbUdvIpo hi sakalo nAnajanapadAyutaH . rAjannadR^isyataikastho rAj~nastasya mahAmakhe .. 14\-86\-39 (94931) tatra jAtisahasrANi puruShANAM tatastataH . gR^ihItvA dhamAjagmurbahUni bharatarShabha .. 14\-86\-40 (94932) sragviNashtApi te sarve sumuShTamaNikuNDalAH . paryaveShandvijAtIMstA~nshatasho.atha sahasrashaH .. 14\-86\-41 (94933) vividhAnyannapAnAni puruShA ye.anuyAyinaH . te vai nR^ipopabhojyAni brAhmaNAnAM dadushcha ha .. .. 14\-86\-42 (94934) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ShaDashItitamo.adhyAyaH .. 86 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-86\-3 iShTaM nakShatraM puShyam .. 7\-86\-8 prasthApyantu prasthApayantu . svArthe Nich. pratiShThantvityarthaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 087 .. shrIH .. 14\.87\. adhyAyaH 87 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena balarAmAdibhiH saha yudhiShThirAshvamedhAya hAstinapuraMpratyAgamanam .. 1 .. tathA yudhiShThiraMprati nAnAdeshebhya AgamiShyatAM rAj~nAmapramAdena yathochitapUjAyA maNalUrAdAgamiShyato babhruvAhanasya saMmAnanasya cha kartavyatApratipAdakArjunasaMdeshanivedanam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . samAgatAnvedavido rAj~nashcha pR^ithivIshvarAn . dR^iShTvA yudhiShThiro rAjA bhImasenamabhAShata .. 14\-87\-1 (94935) upayAtA naravyAghrA ya ete pR^ithivIshvarAH . eteShAM kriyatAM pUjA pUjArhA hi narAdhipAH .. 14\-87\-2 (94936) ityuktaH sa tathA chakre narendreNa yashasvinA . bhImaseno mahAtejA yamAbhyAM saha pANDavaH .. 14\-87\-3 (94937) athAbhyagachChadgovindo vR^iShNibhiH saha dharmajam . baladevaM puraskR^itya sarvaprANabhUtAM varaH .. 14\-87\-4 (94938) yuyudhAnena sahitaH pradyumnena gadena cha . nishaThenAtha sAMbena tathaiva kR^itavarmaNA .. 14\-87\-5 (94939) teShAmapi parAM pUjAM chakre bhImo mahArathaH . vivishuste cha veshmAni ratnavanti cha sarvashaH .. 14\-87\-6 (94940) yudhiShThirasamIpe tu kathAnte madhusUdanaH . arjunaM kathayAmAsa bahusa~NgrAmakarshitam .. 14\-87\-7 (94941) sa taM prapachCha kaunteyaH punaHpunarariMdamam . dharmajaH shakrajaM jiShNuM samAchaShTa jagatpatiH .. 14\-87\-8 (94942) AgamaddvArakAvAsI samAptaH puruSho nR^ipa . yo.adrAkShItpANDavashreShTha bahusa~NgrAmakarshitam .. 14\-87\-9 (94943) samIpe cha mahAbAhumAchaShTa cha mama prabho . kuru kAryANi kaunteya hayamedhArthasiddhaye .. 14\-87\-10 (94944) ityuktaH pratyuvAchainaM dharmarAjo yudhiShThiraH . diShTyA sa kushalI jiShNurupAyAti cha mAdhava .. 14\-87\-11 (94945) yadidaM saMdideshAsminpANDavAnAM balAgraNIH . tadAkhyAtamihechChAmi bhavatA yadunandana .. 14\-87\-12 (94946) ityukto dharmarAjena vR^iShNyandhakapatistadA . provAchedaM vacho vAgmI dharmAtmAnaM yudhiShThiram .. 14\-87\-13 (94947) idamAha mahArAja pArthavAkyaM nareshvaraH . vAchyo yudhiShThiraH kR^iShNa kAle vAkyamidaM mama .. 14\-87\-14 (94948) AgamiShyanti rAjAnaH sarve vai kauravarShabha . prAptAnAM mahatAM pUjA kAryA hyetatkShamaM hi naH .. 14\-87\-15 (94949) ityetadvachanAdrAjA vij~nApyo mama mAnada . tathA chAtyayikaM na syAdyadarghAharaNe.abhavat .. 14\-87\-16 (94950) kartumarhati tadrAjA bhavAMshchApyanumanyatAm . rAjadveShAnna nashyeyurimA rAjanpunaH prajAH .. 14\-87\-17 (94951) idamanyachcha kaunteya vachaH sa puruSho.abravIt . dhanaMjayasya nR^ipate tanme nigadataH shR^iNu .. 14\-87\-18 (94952) upayAsyati yaj~naM no maNalUrapatirnR^ipaH . putro mama mahAtejA dayito babhruvAhanaH .. 14\-87\-19 (94953) taM bhavAnmadapekShArthaM vidhivatpratipUjayet . sa tu bhakto.anuraktashcha mama nityamiti prabho .. 14\-87\-20 (94954) ityetadvachanaM shrutvA dharmarAjo yudhiShThiraH . abhinandyAsya tadvAkyamidaM vachanamabravIt .. .. 14\-87\-21 (94955) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi saptAshItitamo.adhyAyaH .. 87 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-87\-7 bhojarAjanyAnAM vardhanaH .. 7\-87\-8 jAnunoradhasthaH pashchAdbhAgIyo mAMsalaH pradeshaH piNDikA . te ubhe asyAdhike svadeshAdadhobhAgaparyantaM bahulamAlambamAne .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 088 .. shrIH .. 14\.88\. adhyAyaH 88 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## yudhiShThireNi pANDaveShu chaturbhyo.arjunasyaiva visheShato.adhvasaMchArAdiparikleshasUchakashArIrAlakShaNaprashne kR^iShNena taMprati tatkathanam .. 1 .. medhyAshvasya pR^ithvIsaMchAraNAya gatenArjunena sahAshvena punarnagaraM pratyAgamanam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . shrutaM priyamidaM kR^iShNa yattvamarhasi bhAShitum . tanme.amR^itarasaM puNyaM mano hlAdayati prabho .. 14\-88\-1 (94956) bahUni kila yuddhAni vijayasya narAdhipaiH . punarAsanhR^iShIkesha tatratatreti na shrutam .. 14\-88\-2 (94957) kiMnimittaM sa nityaM hi pArthaH sukhavivarjitaH . atIva vijayo dhImAniti me dUyate manaH .. 14\-88\-3 (94958) saMchintayAmi kaunteyaM raho jiShNuM janArdana . atIva duHkhabhAgI sa satataM pANDunandanaH .. 14\-88\-4 (94959) kiMnu tasya sharIre.asti sarvalakShaNapUjite . aniShTaM lakShaNaM kR^iShNa yena duHkhAnyupAshnute .. 14\-88\-5 (94960) atIvAsukhabhogI sa satataM kuntinandanaH . na hi pashyAmi bIbhatsornindyaM gAtreShu kiMchana . shrotavyaM chenmayaitadvai tanme vyAkhyAtumarhasi .. 14\-88\-6 (94961) ityuktaH sa hR^iShIkesho dhyAtvA sumahadantaram . rAjAnaM bhojarAjanyavardhano viShNurabravIt .. 14\-88\-7 (94962) na hyasya nR^ipate ki~nchidaniShTamupalakShaye . R^ite puruShasiMhasya piNDike.asyAdhike yataH .. 14\-88\-8 (94963) sa tAbhyAM puruShavyAghro nityamadhvasu vartate . na chAnyadanupashyAmi yenAsau duHkhabhAjanam .. 14\-88\-9 (94964) ityuktaH puruShashreShThastadA kR^iShNena dhImatA . provAcha vR^iShNishArdUlamevametaditi prabho .. 14\-88\-10 (94965) kR^iShNA tu draupdI kR^iShNaM tiryaksAsUyamaikShata pratijagrAha tasyAstaM praNayaM chApi keshihA . prakhyuH sakhA hR^iShIkeshaH sAkShAdiva dhanaMjayaH .. 14\-88\-11 (94966) tatra bhImAdayaste tu karavo yAjakAshcha ye . remuH shrutvA vichitrAM tAM dhanaMjayakathAM shubhAm .. 14\-88\-12 (94967) teShAM kathayatAmeva puruSho.arjunasaMkathAH . upAyAdvachanAddUto vijayasya mahAtmanaH .. 14\-88\-13 (94968) sobhigamya kurushreShThaM namaskR^itya cha buddhimAn . upAyAtaM naravyAghraM phalgunaM pratyavedayat .. 14\-88\-14 (94969) tachChrutvA nR^ipatistasya harShabAShpAkulekShaNaH . priyAkhyAnanimittaM vai dadau bahudhanaM tadA .. 14\-88\-15 (94970) tato dvitIye divase mahA~nshabdo vyavardhata . AgachChati naravyAghre kauravANAM dhuraMdhare .. 14\-88\-16 (94971) tato reNuH samudbhuto vibabhau tasya vAjinaH . abhito vartamAnasya yathochchaiHshravasastathA .. 14\-88\-17 (94972) tatra harShakarIrvAcho narANAM shushruve.arjunaH . diShTyA.asi pArtha kushalI dhanyo rAjA yudhiShThiraH .. 14\-88\-18 (94973) konyohi pR^ithivIM kR^itsnAM jitvAhi yudhi pArthivAn chArayitvA hayashreShThamupAgachChedR^ite.arjunAt .. 14\-88\-19 (94974) ye vyatItA mahAtmAno rAjAnaH sagarAdayaH . teShAmapIdR^ishaM karma na kadAchana shushruma .. 14\-88\-20 (94975) naitadanye kariShyanti bhaviShyA vasudhAdhipAH . yattvaM kurukulashreShTha duShkaraM kR^itavAnasi .. 14\-88\-21 (94976) ityevaM vadatAM teShAM puMsAM karNasukhA giraH . shR^iNvanvivesha dharmAtmA phalguno yaj~nasaMstaram .. 14\-88\-22 (94977) tato rAjA sahAmAtyaH kR^iShNashcha yadunandanaH . dhR^itarAShTraM puraskR^itya taM pratyudyayatustadA .. 14\-88\-23 (94978) so.abhivAdya pituH pAdau dharmarAjasya dhImataH . bhImAdIMshchApi saMpUjya paryaShvajata keshavam .. 14\-88\-24 (94979) taiH sametyArchitastAMshcha pratyarchyAtha yathAvidhi . vishashrAma mahAbAhustIraM labdhveva pAragaH .. .. 14\-88\-25 (94980) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi aShTAshItitamo.adhyAyaH .. 88 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 089 .. shrIH .. 14\.89\. adhyAyaH 89 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## babhruvAhanenolUpIchitrA~NgadAbhyAM saha yAgadidR^ikShyA hAstinapuraM pratyAgamanam .. 1 .. tataH svayaM samAgatavyAsAj~naya yudhiShThireNa R^itvigbhiH sahAshvamedhopakramaH .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . etasminneva kAle tu sa rAjA babhruvAhanaH . mAtR^ibhyAM sahito dhImAnkurUnabhyAjagAma ha .. 14\-89\-1 (94981) tatra vR^iddhAnyathAvatsa kurUnanyAMshcha pArthivAn . abhivAdya mahAbAhustaishchApi pratinanditaH . pravivesha pitAmahyAH kuntyA bhavanamuttamam .. 14\-89\-2 (94982) sa pravishya mahAbAhuH pANDavAnAM niveshanam . pitAmahImabhyavandatsAmnA paramavalgunA .. 14\-89\-3 (94983) tathA chitrA~NgadA devI kauravasyAtmajA.api cha . pR^ithAM kR^iShNAM cha sahite vinayenopajagmatuH . subhadrAM cha yathAnyAyaM yAshchAnyAH kuruyoShitaH .. 14\-89\-4 (94984) dadau kuntI tatastAbhyAM ratnAni vividhAni cha . draupadI cha subhadrA cha yAshchApyanyA yadustriyaH .. 14\-89\-5 (94985) UShatustatra te devyau mahAr~NashayanAsane . supUjite svayaM kuntyA pArthasya hitakAmyayA .. 14\-89\-6 (94986) sa cha rAjA mahAtejAH pUjito babhruvAhanaH . dhUtarAShTraM mahIpAlamupatasthe yatAvidhi .. 14\-89\-7 (94987) yudhiShThiraM cha rAjAnaM bhImadIMshchApi pANDavAn . upAgamya mahAtejA vinayenAbhyavAdayat .. 14\-89\-8 (94988) sa taiH premyA pariShvaktaH pUjitashcha yathAvidhi . dhanaM chAsmai dadurbhUri prIyamANA mahArathAH .. 14\-89\-9 (94989) tathaiva cha mahIpAlaH kR^iShNaM chakragadAdharam . pradyumna iva govindaM vinayenopatasthivAn .. 14\-89\-10 (94990) tasmai kR^iShNo dadau rAj~ne mahArhamatipUjitam . rathaM hemapariShkAraM divyAshvayujamuttamam .. 14\-89\-11 (94991) dharmarAjashcha bhImashcha phalgunashcha yamau tathA . pR^ithakpR^ithak cha te chainaM mAnArthAbhyAmayojayan .. 14\-89\-12 (94992) tatastR^itIye divase satyavatyAtmajo muniH . yudhiShThiraM samabhyetya vAgmI vachanamabravIt .. 14\-89\-13 (94993) adyaprabhR^iti kaunteya yaj~nasya samayo hi te . muhUrto yaj~niyaH prAptashchodayantIha yAjakAH .. 14\-89\-14 (94994) ahIno nAma rAjendra kratuste.ayaM vikalpavAn . bahutvAtkA~nchanasyAsya khyAto bahusuvarNakaH .. 14\-89\-15 (94995) evamatra mahArAja dakShiNAbhirguNIkura . shrIstvAM vrajatu te rAjanbrAhmaNA hyatra kAraNam .. 14\-89\-16 (94996) trInashvamedhAnatra tvaM samprApya bahudakShiNAn . j~nAtivadhyAkR^itaM pApaM prahAsyati narAdhipa .. 14\-89\-17 (94997) pavitraM paramaM chaitatpAvanAnAM cha pAvanam . yadashvamedhAvabhR^ithaM prApsyase kurunandana .. 14\-89\-18 (94998) ityuktaH sa tu tejasvI vyAsenAmitabuddhinA . dIkShAM vivesha dharmAtmA vAjimedhAptaye tataH .. 14\-89\-19 (94999) tato yaj~naM mahAbAhurvAjimedhaM mahAkratum . bahvannadakShiNaM rAjA sarvakAmaguNAnvitam .. 14\-89\-20 (95000) tatra vedavido rAjaMshchakruH karmANi yAjakAH . parikrAmanti shAstraj~nA yatAvaddvijasattamAH .. 14\-89\-21 (95001) na teShAM skhalitaM ki~nchidAsIdapahutaM tathA . kramayuktaM cha yuktaM cha chakrustatra dvijarShabhAH .. 14\-89\-22 (95002) kR^itvA pravargyaM dharmaj~nA yathAvaddvijasattamAH . chakraste vidhivadrAjaMstathaivAbhiShavaM dvijAH .. 14\-89\-23 (95003) abhiShUya tato rAjansomaM somapasattamAH . savanAnyAnupUrvyeNa chakruH sAstrAnusAriNaH .. 14\-89\-24 (95004) na tatra kR^ipaNaH kashchinna daridro babhUva ha . kShudhito duHkhito vA.api prAkR^ito vA.api mAnavaH .. 14\-89\-25 (95005) bhojanaM bhojanArthibhyo dApayAmAsa shatruhA . bhImaseno mahAtejAH satataM rAjashAsanAt .. 14\-89\-26 (95006) saMstare kushalAshchApi sarvakAryANi yAjakAH . divasedivase chakruryathAshAstrAnudarshAt .. 14\-89\-27 (95007) nAShaDa~NgavidatrAsItsadasyastasya dhImataH . nAvrato nAnupAdhyAyo na cha vAdAvichakShaNaH .. 14\-89\-28 (95008) tato yUpochChraye prApte ShaD bailvAnbharatarShabha . khAdirAnbilvasamitAMstAvataH sarvavarNinaH .. 14\-89\-29 (95009) devadArumayau dvau tu yUpau kurupatermakhe . shleShmAtakamayaM chaikaM yAjakAH samakalpayan .. 14\-89\-30 (95010) `sarvAnetAnyathAshAstraM yAjakAH samakArayan.' shobhArthaM chAparAnyUpAnkA~nchanAnbharatarShabha . sa bhImaH kArayAmAsa dharmarAjasya shAsanAt .. 14\-89\-31 (95011) te vyarAjanta rAjarShe vAsobhirupashobhitAH . mahendrAnugatA devA yathA saptarShibhirdivi .. 14\-89\-32 (95012) iShTakAH kA~nchanIshchAtra chayanArtaM kR^itA vibho . shushubhe chayanaM tachcha dakShasyeva prajApateH .. 14\-89\-33 (95013) chatushchityashcha tasyAsIdaShTAdashakarAtmakaH . sa rukmapakSho nichitastrikoNo garuDAkR^itiH .. 14\-89\-34 (95014) tato niyuktAH pashavo yathAshAstraM manIShibhiH . taM taM devaM samuddishya pakShiNaH pashavashcha ye .. 14\-89\-35 (95015) R^iShabhAH shAstrapaThitAstathA jalacharAshcha ye . sarvAMstAnabhyayu~njaMste tatrAgnichayakarmaNi .. 14\-89\-36 (95016) yUpeShu niyatA chAsItpashUnAM trishatI tathA . ashvaratnottarA yaj~ne kaunteyasya mahAtmanaH .. 14\-89\-37 (95017) sa yaj~naH shushubhe tasya sAkShAddevarShisaMkulaH . gandharvagaNasaMkIrNaH shobhito.apsarasAM gaNaiH .. 14\-89\-38 (95018) sa kiMpuruShasaMkIrNaH kiMnaraishchopashobhitaH . siddhavipranivAsaishcha samantAdabhisaMvR^itaH .. 14\-89\-39 (95019) tasminsadasi nityAstu vyAsashiShyA dvijarShabhAH . sarvashAstrapraNetAraH kushalA yaj~nakarmasu .. 14\-89\-40 (95020) nAradashcha babhUvAtra tuMburushcha mahAdyutiH . vishvAvasushchitrasenastathA.anye gItakovidAH .. 14\-89\-41 (95021) gandharvA gItakushalA nR^ityeShu cha vishAradAH . ramayanti sma tAnviprAnyaj~nakarmAntareShu vai .. .. 14\-89\-42 (95022) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekonanavatitamo.adhyAyaH .. 89 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-89\-15 ahInaH ahnAM somayAgAnAM bahUnAM samUho.ahInaH . na hInaH dravyAdinA iti vA .. 7\-89\-23 abhiShava somavallyAH kaNDanam .. 7\-89\-24 somaM somavallIrasam . savanAni prAtaHsavanAdIni .. 7\-89\-27 saMstare iShTakAnAM chayanAkhye sthaNDilarachane .. 7\-89\-29 varNinaH palAshakAShThamayAH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 090 .. shrIH .. 14\.90\. adhyAyaH 90 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## yudhiShThireNAshvamedhasamApanAnantaraM rAj~nAM yathochitaM saMmAnapUrvakaM svasvadeshAnprati prasthApanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . shrapayitvA pashUnanyAnvidhivaddvijasattamAH . taM tura~NgaM yathAshAstramAlabhanta dvijAtayaH .. 14\-90\-1 (95023) tataH saMj~napya turagaMka vidhivadyAjakarShabhAH . upasaMveshayAMchakrustatastAM drupadAtmajAm . kalAbhistisR^ibhI rAjanyathAvidhi manasvinIm .. 14\-90\-2 (95024) uddhR^itya tu vapAM tasya yathAshAstraM dvijAtayaH . shrapayAmAsuravyagrA vidhivadbharatarShabha .. 14\-90\-3 (95025) taM vapAdhUmagandhaM tu dharmarAjaH sahAnujaiH . upAjighradyathAsAstraM sarvapApApahaM tadA .. 14\-90\-4 (95026) shiShTAnya~NgAni yAnyAsaMstasyAshvasya narAdhipa . tAnyagrau juhuvurdhIrAH samastAH ShoDashartvijaH .. 14\-90\-5 (95027) saMsthApyaivaM tasya rAj~nastaM yaj~naM shakratejasaH . vyAsaH sashiShyo bhagavAnvardhayAmAsa taM nR^ipam .. 14\-90\-6 (95028) tato yudhiShThiraH prAdAtsadasyebhyo yathAvidhi . koTIH sahasraM niShkANAM vyAsAya tu vasuMdharAm .. 14\-90\-7 (95029) pratigR^ihya dharAM rAjanvyAsaH satyavatIsutaH . abravIdbharatashreShThaM dharmarAjaM yudhiShThiram .. 14\-90\-8 (95030) vasudhA bhavatastveShAM saMnyastA rAjasattama . niShkrayo dIyatAM mahyaM brAhmaNA hi dhanArthinA .. 14\-90\-9 (95031) yudhiShThirastu tAnviprAnpratyuvAcha mahAmanAH . bhrAtR^ibhiH sahito dhImAnmadhye rAj~nAM mahAtmanAm .. 14\-90\-10 (95032) ashvamedhe mahAyaj~ne pR^ithivI dakShiNA smR^itA . arjunena jitA cheyamR^itvigbhyaH prApitA mayA .. 14\-90\-11 (95033) vanaM pravekShye viprAgryA vibhajadhvaM mahImimAm . chaturdhA pR^ithivIM kR^itvA chAturhotrapramANataH .. 14\-90\-12 (95034) nAhamAdAtumichChAmi brahmasvaM dvijasattamAH .. idaM nityaM mano viprA bhrAtR^INAM chaiva me sadA .. 14\-90\-13 (95035) ityuktavati tasmiMstu bhrAtaro draupadI cha sA . evametaditi prAhustadabhUdromaharShaNam .. 14\-90\-14 (95036) tato.antarikShe vAgAsItsAdhusAdhviti bhArata . tathaiva dvijasa~NghAnAM shaMsatAM vibabhau svanaH .. 14\-90\-15 (95037) dvaipAyanastathA kR^iShNaH punareva yudhiShThiram . provAcha madhye viprANAmidaM sampUjayanmuniH .. 14\-90\-16 (95038) dattaiShA bhavatA mahyaM tAM te pratidadAmyaham . hiraNyaM dIyatAmebhyo brAhmaNebhyo dharA.astu te .. 14\-90\-17 (95039) tato.abravIdvAsudevo dharmarAjaM yudhiShThiram . yathA.a.aha bhagavAnvyAsastathA tvaM kartumarhasi .. 14\-90\-18 (95040) ityuktaH sa kurushreShThaH prItAtmA bhrAtR^ibhiH saha . koTiM koTiM gavAM prAdAddakShiNAM triguNIkR^itAm .. 14\-90\-19 (95041) na kariShyati talloke kashchidanyo narAdhipaH . yatkR^itaM kururAjena maruttasyAnukurvatA .. 14\-90\-20 (95042) pratigR^ihya tu taddravyaM kR^iShNadvaipAyano muniH . R^itvigbhyaH pradadau vidvAMshchaturdhA vyabhajaMshcha te .. 14\-90\-21 (95043) dharaNyA niShkrayaM dattvA taddhiraNyaM yudhiShThiraH . dUtapApo jitasvargo mumude bhrAtR^ibhiH saha .. 14\-90\-22 (95044) R^itvijastamaparyantaM suvarNanichayaM tathA . vyabhajanta dvijAtibhyo yathotsAhaM yathAsukham .. 14\-90\-23 (95045) yaj~navATe cha yatki~nchiddhiraNyaM savi bhUShaNam . toraNAni cha yUpAMshcha ghaTAnpAtrIstatheShTakAH . yudhiShThirAbhyanuj~nAtAH sarvaM tadvyabhajandvijAH .. 14\-90\-24 (95046) anantaraM dvijAtibhyaH kShatriyA jahrire vasu . tathA viTshUdrasa~NghAshcha tathA.anye mlechChajAtayaH . `kAlena mahatA jahrustatsuvarNaM tatastataH ..' 14\-90\-25 (95047) tataste brAhmaNAH sarve muditA jagmurAlayAn . tarpitA vasunA tena dharmirAjena dhImitA .. 14\-90\-26 (95048) svamaMshaM bhagavAnvyAsaH kuntyai pAdAbhivAditaH . pradadau tasya mahato hiraNyasya mahAdyutiH .. 14\-90\-27 (95049) shvashurAtprItidAyaM taM prApya sA prItamAnasA . chakAra puNyakaM tena sumahatsa~NghashaH pR^ithA .. 14\-90\-28 (95050) gatvA tvavabhR^ithaM rAjA vipApmA bhrAtR^ibhiH saha . sabhAjyamAnaH shushubhe mahendrastridashairiva .. 14\-90\-29 (95051) pANDavAshcha mahIpAlaiH sametairabhisaMvR^itAH . ashobhanta mahArAja grahastArAgaNairiva .. 14\-90\-30 (95052) rAjabhyopi tataH prAdAdratnAni vividhAni cha . gajAnashvAnala~NkArAntriyo vAsAMsi kA~nchanam .. 14\-90\-31 (95053) taddhanaughamaparyantaM pArthaH pArthivamaNDale . visR^ija~nshushubhe rAjanyathA vaishravaNastathA .. 14\-90\-32 (95054) AnIya cha tathA vIraM rAjAnaM babhruvAhanam . pradAya vipulaM vittaM gR^ihAtprAsthApayanattadA .. 14\-90\-33 (95055) duHshalAyAshcha taM pautraM bAlakaM bharatarShabha . svarAjye.atha piturdhAmAnsvasuH prItyA nvayeshayat .. 14\-90\-34 (95056) nR^ipatIMshchaiva tAnsarvAnsuvibhaktAnsupUjitAn . prasthApayAmAsa vashI kururAjo yudhiShThiraH .. 14\-90\-35 (95057) govindaM cha mahAtmAnaM baladevaM mahAbalam . tathA.anyAnvR^iShNivIrAMshcha pradyumnAdyAnsahasrashaH .. 14\-90\-36 (95058) pUjayitvA mahArAja yathAvidhi mahAdyutiH . bhrAtR^ibhiH sahito rAjA prAsthAparayadariMdamaH .. 14\-90\-37 (95059) evaM babhUva yaj~naH sa dharmirAjasya dhImataH . bahvannadhanaratnaughaH surAmaireyasAgaraH .. 14\-90\-38 (95060) sarpiHpa~NkA hradA yatra babhUvushchAnnaparvatAH . rasAlakardamA nadyo babhUvurbharatarShabha .. 14\-90\-39 (95061) bhakShyakhANDavarAgANAM kriyatAM bhujyatAM tathA . pashUnAM vadhyatAM chaiva nAntaM dadR^ishire janAH .. 14\-90\-40 (95062) mattapramattamuditaM suprItayuvatIjanam . mR^ida~Ngasha~NkhanAdaischa manoramamabhUttadA. 14\-90\-41 (95063) dIyatAM bhujyatAM chApi tatra shabdo mahAnabhUt . dIyatAM dIyatAM cheti divArAtramavAritam .. 14\-90\-42 (95064) taM mahotsavasaMkAshaM hR^iShTapuShTajanAkulam . kathayanti sma puruShA nAnAdeshanivAsinaH .. 14\-90\-43 (95065) varShitvA dhanadhArAbhiH kAmai ratnai rasaistathA . vipApmA bharatashreShThaH kR^itArthaH prAvishatpuram .. .. 14\-90\-44 (95066) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi navatitamo.adhyAyaH .. 90 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-90\-2 saMj~napya hiMsitvA turagam . tasya samIpe tisR^ibhiH kalAbhiH kalanAbhiH mantradravyashraddAkhyAbhirupetAM draupadIM upasaMveshayAM chakruH .. 7\-90\-5 a~NgAni hR^idayajihvAvakShaAdInI .. 7\-90\-6 saMsthApya samApya .. 7\-90\-7 tushabdashchArthe . tena sarvebhyo vasudharAM dadAvityarthaH .. 7\-90\-25 anantaraM dvijAtibhyaH vipreShu gR^ihItvA nivR^itteShu shiShTAt kShatriyAdayo gahItavanta ityarthaH .. 7\-90\-38 maireyaM vR^ikShajaM madyam .. 7\-90\-40 pippalIshuNThIyukto mudgayUShaH khANDavaH sa eva sharkArayukto rAgaH \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 091 .. shrIH .. 14\.91\. adhyAyaH 91 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## vaishampAyanena janamejayaMprati nakulAkhyAnakathanArambhaH .. 1 .. ashvamedhAvasAne bilAnnissR^itena kanakapArshvena kenachinnakulena sadasyAnprati u~nChavR^ittibrAhmaNasya saktuprasthadAnaprashaMsanapUrvakaM yudhiShThirAshvamedhagArhaNam .. 2 .. . tathA sadasyachodanayA tatkathanopakramaH .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## janamejaya uvAcha . pitAmahasya me yaj~ne dharmarAjasya dhImataH . yadAshcharyamabhUtki~nchittadbhavAnvaktumarhati .. 14\-91\-1 (95067) vaishampAyana uvAcha. 14\-91\-2x (7923) shrUyatAM rAjashArdUla mahadAshcharyamuttamam . ashvamedhe mahAyaj~ne nivR^itte yadabhUtprabho .. 14\-91\-2 (95068) tarpiteShu dvijAgryeShu j~nAtisambandhibandhuShu . dInAndhakR^ipaNe vA.api tadA bharatasattama .. 14\-91\-3 (95069) ghuShyamANe mahAdAne dikShu sarvAsu bhArata . patatsu puShpavarSheShu dharmarAjasya mUrdhani .. 14\-91\-4 (95070) bilAnnissR^itya nakulo rukmapArshvastadA.anaghaH . vajrAshanisamaM nAdamamu~nchadvasudhAdhipa .. 14\-91\-5 (95071) sakR^idutsR^ijya tannAdaM trAsayAno mR^igadvijAn . mAnupaM vachanaM prAha puShpoparishayo mahAn .. 14\-91\-6 (95072) saktuprasthena vo nAyaM yaj~nastulyo narAdhipAH . uchChavR^ittervadAnyasya kurukShetranivAsinaH .. 14\-91\-7 (95073) tasya tadvachanaM shrutvA nakulasya vishAMpate . vismayaM paramaM jagmuH sarve te brAhmaNarShabhAH .. 14\-91\-8 (95074) tataH sametya nakulaM paryapR^ichChanta te dvijAH .. kutastvaM samanuprApto yaj~naM sAdhusamAgamam .. 14\-91\-9 (95075) kiM balaM paramaM tubhyaM shrutaM kiM parAyaNam . kathaM bhavantaM vidyAma yo no yaj~naM vigarhase .. 14\-91\-10 (95076) avilupyAgamaM kR^itsnaM vividhairyaj~niyaiH kR^itam . yathAgamaM yathAnyAyaM kartavyaM cha tathA kR^itam .. 14\-91\-11 (95077) pUjArhAH pUjitAshchAtra vidhivachChAstradarshAt . mantrAhutihutashchAgnirdattaM deyamamatsaram .. 14\-91\-12 (95078) tuShTA dvijAtayashchAtra dAnairbahuvidhairapi . kShatriyAshchi suyuddhena shrAddhaishchApi pitAmahAH .. 14\-91\-13 (95079) pAlanena vishastuShTAH kAmaistuShTA varastriyaH . anukroshaistatA shUdrA dAnasheShaiH pR^ithagjanAH .. 14\-91\-14 (95080) j~nAtisambandhinastuShTAH shauchena cha nR^ipasya naH . devA havirbhiH puNyaischa rakShaNaiH sharaNAgatAH .. 14\-91\-15 (95081) yadatra tathyaM tadbrUhi satyaMsatyaM dvijAtiShu . yathAshrutaM yathAdR^iShTaM pR^iShTo brAhmaNakAmyayA .. 14\-91\-16 (95082) shraddheyavAkyaH prAj~nastvaM divyaM rUpaM bibharShi cha . samAgatashcha vipraistvaM tadbhavAnvaktumarhati .. 14\-91\-17 (95083) iti pR^iShTo dvijaistaiH sa prahasannakulo.abravIt . naiShA mR^iShAmayA vANI proktA darpeNa vA dvijAH .. 14\-91\-18 (95084) yanmayoktamidaM vAkyaM yuShmAbhishchApyupashrutam . saktuprasthena vo nAyaM yaj~nastulyo dvijarShabhAH .. 14\-91\-19 (95085) ityavashyaM mayaitadvo vaktavyaM dvijasattamAH . shR^iNutAvyagramanasaH shaMsato me yathAtatham .. 14\-91\-20 (95086) anubhUtaM cha dR^iShTaM cha yanmayA.adbhutamuttamam . u~nChavR^ittervadAnyasya kurukShetranivAsinaH .. 14\-91\-21 (95087) svargaM yena dvijAH prAptaH sabhAryaH sasutasnuShaH . yathA chArdhaM sharIrasya mamedaM kA~nchanIkR^itam .. .. 14\-91\-22 (95088) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi ekanavatitamo.adhyAyaH .. 91 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-91\-5 nIlAkShastatra nakula iti jha.pAThaH .. 7\-91\-6 dhR^iShTo bilashayo mahAn iti jha.pAThaH .. 7\-91\-22 mamedaM yatreti sheShaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 092 .. shrIH .. 14\.92\. adhyAyaH 92 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## nakulena yudhiShThirAdInprati sakuTumbasyo~nChavR^itterbrAhmaNasya dharmapuruShAya saktuprastadAnamahimavarNanapUrvakaMpunastatraivAntardhAnam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## nakula uvAcha . hanta vaH kathayiShyAmi dAnasya phalamuttamam . nyAyalabdhasya sUkShmasya vipradattasya yaddvijAH .. 14\-92\-1 (95089) dharmakShetre kurukShetre dharmaj~nairbahubhirvR^ite . u~nChavR^ittirdvijaH kashchitkApotirabhavatpurA .. 14\-92\-2 (95090) sabhAryaH sahaputreNa sasnuShastapasi sthitaH . babhUva shuklavR^ittaH sa dharmAtmA niyatendriyaH .. 14\-92\-3 (95091) ShaShThe kAle sadA vipro bhu~Nkte taiH saha saMvR^itaH .. 14\-92\-4 (95092) ShaShThe kAle kadAchittu tasyAhAro na vidyate . bhu~Nkte.anyasminkadAchitsa ShaShThe kAle dvijottamaH .. 14\-92\-5 (95093) kapotadharmiNastasya durbhikShe sati dAruNe . nAvidyata tadA viprAH saMchayastannibodhata .. 14\-92\-6 (95094) kShINAShaidisamAvApo dravyahIno.abhavattadA . kAlekAle.asya samprApte naiva vidyeta bhojanam .. 14\-92\-7 (95095) kShudhAparigatAH sarve prAtiShThanta tadA tu te . u~nChaM tadA shuklapakShe madhyaM tapati bhAskare .. 14\-92\-8 (95096) uShNArtashcha kShudhArtashcha viprastapasi saMsthitaH . u~nChamaprAptavAneva brAhmaNaH kShuchChramAnvitaH .. 14\-92\-9 (95097) sa tathaiva kShudhAviShTaH sArdhaM parijanena ha . kShapayAmAsa taM kAlaM kR^ichChraprANo dvijottamaH .. 14\-92\-10 (95098) atha ShaShThe gate kAle yavaprasthamupArjayan . yavaprasthaM tu taM saktUnakurvanta tapasvinaH .. 14\-92\-11 (95099) kR^itajapyAhnikAste tu hutvA chAgniM yathAvidhi . kuDavaMkuDavaM sarve vyabhajanta tapasvinaH .. 14\-92\-12 (95100) athAgachChaddvijaH kashchidatithirbhu~njatAM tadA . te taM dR^iShTvA.atithiM prAptaM prahR^iShTamanaso.abhavan .. 14\-92\-13 (95101) te.abhivAdya sukhaprashnaM pR^iShTvA tamatithiM tadA . vishuddhamanaso dAntAH shraddhAdamasamanvitAH .. 14\-92\-14 (95102) anasUyA gatakrodhAH sAdhavo vItamatsarAH . tyaktamAnamadakrodhA dharmaj~nA dvijasattamAH .. 14\-92\-15 (95103) sabrahyacharyaM gotraM te tasya khyAtvA parasparam . kuTIM praveshayAmAsuH kShudhArtamatithiM tadA .. 14\-92\-16 (95104) idamarghyaM cha pAdyaM cha bR^isI cheyaM tavAnagha . shuchayaH saktavashcheme niyamopArjitAH prabho . pratigR^ihNIShva bhadraM te mayA dattA dvijarShabha .. 14\-92\-17 (95105) ityuktaH pratigR^ihyAtha saktUnAM kuDavaM dvijaH . bhakShayAmAsa rAjendra na cha tuShTiM jagAma saH .. 14\-92\-18 (95106) sa u~nChavR^ittistaM prekShya kShudhAparigataM dvijam . AhAraM chintayAmAsa kathaM tuShTo bhavediti .. 14\-92\-19 (95107) tasya bhAryA.abravIdvAkyaM madbhAgo dIyatAmiti . gachChatveSha yathAkAmaM parituShTo dvijottamaH .. 14\-92\-20 (95108) iti bruvantIM tAM sAdhvIM bhAryAM sa dvijasattamaH . kSha_udhAparigatAM j~nAtvA tAnsaktUnnAbhyanandata .. 14\-92\-21 (95109) AtmAnumAnato vidvAnsa tu viprarShabhastadA . jAnanvR^iddhAM kShudhArtAM cha shrAntAM glAnAM tapasvinIm . tvagasthibhUtA vepantIM tato bhAryAmuvAcha ha .. 14\-92\-22 (95110) api kITapata~NgAnAM mR^igANAM chaiva shobhane . striyo rakShyAshcha poShpAshcha na tvevaM vaktumarhasi .. 14\-92\-23 (95111) anukaMpyo naraH patnyA puShTo rakShita eva cha . prapatedyashaso dIptAtsa cha lokAnna chApnuyAt .. 14\-92\-24 (95112) dharmakAmArthakAryANi shushrUShAkulasaMtatiH . dAreShvadIno dharmascha pitR^INAmAtmanastathA .. 14\-92\-25 (95113) na vetti karmato bhAryArakShaNe yo.akShamaH pumAn . ayasho mahadApnoti nArakAMshchaiva gachChati .. 14\-92\-26 (95114) ityuktA sA tataH prAha dharmArthau nau samau dvija . saktuprasthachaturbhAgaM gR^ihANemaM prasIda me .. 14\-92\-27 (95115) satyaM ratishcha dharmashcha svargashcha guNanirjitaH . strINAM patisamAdhInaM kA~NkShitaM cha dvijarShabha .. 14\-92\-28 (95116) R^iturmAtu piturbIjaM daivataM paramaM patiH . bhartuH prasAdAnnArINAM ratiputraphalaM tathA .. 14\-92\-29 (95117) pAlanAddhi patistvaM me bhartA.asi bharaNAchcha me . putrapradAnAdvaradastasmAtsaktUnprayachCha me .. 14\-92\-30 (95118) jarAparigato vR^iddhaH kShudhArto durbalo bhR^isham . upavAsaparishrAnto yadA tvamapi karshitaH .. 14\-92\-31 (95119) ityuktaH sa tayA saktUnpragR^ihyedaM vacho.abravIt . dviji saktUnimAnbhUyaH pratigR^ihNIShva sattama .. 14\-92\-32 (95120) sa tAnpragR^ihya bhuktvA cha na tuShTimagamaddvijaH . tamu~nChavR^ittirAlakShya tatashchintAparo.abhavat .. 14\-92\-33 (95121) putra uvAcha. 14\-92\-34x (7924) saktUnimAnpragR^ihya tvaM dehi viprAya sattama . ityeva sukR^itaM manye tasmAdetatkaromyaham .. 14\-92\-34 (95122) bhavAnhi paripAlyo me sarvadaiva prayatnataH . sAdhUnAM kA~NkShitaM yasmAtpiturvR^iddhasya pAlanam .. 14\-92\-35 (95123) putrArtho vihito hyeSha vArdhake paripAlanam .. shrutireShA hi viprarShe triShu lokeShu shAshvatI .. 14\-92\-36 (95124) prANAdhAraNamAtreNa shakyaM kartuM tapastvayA . prANo hi paramo dharmaH sthito deheShu dehinAm .. 14\-92\-37 (95125) pitovAcha. 14\-92\-38x (7925) api varShasahasrI tvaM bAla eva mato mama . utpAdya putraM hi pitA kR^itakR^ityo bhavetsutAt .. 14\-92\-38 (95126) bAlAnAM kShudbalavatI jAnAmyetadahaM prabho . vR^iddho.ahaM dhArayiShyAmi tvaM balI bhava putraka .. 14\-92\-39 (95127) jIrNena vayasA putra na mAM kShudbAdhate.api cha . dIrghakAlaM tapastaptaM na me maraNato bhayam .. 14\-92\-40 (95128) putra uvAcha. 14\-92\-41x (7926) apatyamasmi te puMsastrANAtputra iti smR^itaH . AtmA putraH smR^itastasmAttrAhyAtmAnamihAtmanA .. 14\-92\-41 (95129) pitovAcha. 14\-92\-42x (7927) rUpeNa sadR^ishastvaM me shIlena cha damena cha . parIkShitashcha bahudhA saktUnAdadmi te suta .. 14\-92\-42 (95130) ityuktvA.a.adAya tAnsaktUnprItAtmA dvijasattamaH . prahasanniva viprAya sa tasmai pradadau tadA .. 14\-92\-43 (95131) bhuktvA tAnapi saktUnsa naiva tuShTo babhUva ha . uchChavR^ittistu dharmAtmA vrIDAmanujagAma ha .. 14\-92\-44 (95132) taM vai vadhUH sthitA sAdhvI brAhmaNipriyakAmyayA . saktUnAdAya saMhR^iShTA shvashuraM vAkyamabravIt .. 14\-92\-45 (95133) saMtAnAttava saMtAnaM mama vipra bhaviShyati . saktUnimAnatithaye gR^ihItvA samprayachCha me .. 14\-92\-46 (95134) tava prasAdAnnirvR^ittA mama lokAH kilAkShayAH . putreNa tAnavApnoti yatra gatvA na shochati .. 14\-92\-47 (95135) dharmAdyA hi yathA tretA vahnitretA tathaiva cha . tathaiva putrapautrANAM svargastretA kilAkShayaH .. 14\-92\-48 (95136) pitR^INAttArayati putra ityanushushruma . putrapautraishcha niyataM sAdulokAnupAshnute .. 14\-92\-49 (95137) shvashura uvAcha. 14\-92\-50x (7928) vAtAtapavishIrNA~NgIM tvAM vivarNAM nirIkShya vai . karshitAM suvratAchAre kShudhAvihvalachetasam .. 14\-92\-50 (95138) kathaM saktUngrahIShyAmi bhUtvA dharmopaghAtakaH . kalyANavR^itte kalyANi naiva tvaM vaktumarhasi .. 14\-92\-51 (95139) ShaShThe kAle vratavatIM shauchashIlataponvitAm . kR^ichChravR^ittiM nirAhArAM drakShyAmi tvAM kathaM shubhe .. 14\-92\-52 (95140) bAlA kShudhArtA nArI cha rakShyA tvaM satataM mayA . upavAsaparishrAntA tvaM hi bAndhavanandinI .. 14\-92\-53 (95141) snuShovAcha. 14\-92\-54x (7929) gurormama gurustvaM vai yato daivatadaivatam . devAtidevastasmAttvaM saktUnAdatsva me prabho .. 14\-92\-54 (95142) dehaH prANashcha dharmashcha shushrUShArthamidaM guroH . tava vipra prasAdena lokAnprApsyAmahe shubhAn .. 14\-92\-55 (95143) avekShyA iti kR^itvA.ahaM dR^iDhabhakteti vA dvija . chintyA mameyamiti vA saktUnAdAnumarhasi .. 14\-92\-56 (95144) shvashura uvAcha. 14\-92\-57x (7930) anena nityaM sAdhvI tvaM shIlavR^ittena shobhase . yA tvaM dharmavratopetA guruvR^ittimavekShase .. 14\-92\-57 (95145) tasmAtsaktUngrahIShyAmi vadhu nArhasi va~nchanAm . gaNayitvA mahAbhAge tvAM hi dharmabhR^itAM vare .. 14\-92\-58 (95146) ityuktvA tAnupAdAya saktUnprAdAddvijAtaye . tatastuShTo.abhavadviprastasya sAdhormahAtmanaH .. 14\-92\-59 (95147) prItAtmA sa tu taM vAkyamidamAha dvijarShabham . vAgmI tadA dvijashreShTo dharmaH puruShavigrahaH .. 14\-92\-60 (95148) shuddheni tava dAnena nyAyopAttena dharmataH . yathAshakti visR^iShTena prItosmi dvijasattama .. 14\-92\-61 (95149) aho dAnaM ghuShyate te svarge svarganivAsibhiH . gaganAtpuShpavarShaM cha pashyedaM patitaM bhuvi .. 14\-92\-62 (95150) surarShidevagandharvA ye cha devapuraHsarAH . stuvanto devadUtAshcha sthitA dAnena vismitAH .. 14\-92\-63 (95151) brahmarShayo vimAnasthA brahmalokacharashcha ye . kA~NkShante darshanaM tubhyaM divaM vraja dvijarShabha .. 14\-92\-64 (95152) pitR^ilokagatAH sarve tAritAH pitarastvayA . anAgatAshcha bahavaH subahUni yugAnyuta .. 14\-92\-65 (95153) brahmacharyeNa dAnena yaj~neni tapasA tathA . agahvareNa dharmeNa tasmAdgachcha divaM dvija .. 14\-92\-66 (95154) shraddhayA parayA yaratvaM tapashcharasi suvrata . tasmAddevAstavAnena prItA brAhmaNasattama .. 14\-92\-67 (95155) sarvametaddhi yasmAtte dattaM shuddhena chetasA . kR^ichChrakAle tataH svargo vijitaH karmaNA tvayA .. 14\-92\-68 (95156) kShudhA nirNudati praj~nAM dharmabuddhiM vyapohati . kShudhAparigataj~nAno dhR^itiM tyajati chaiva ha .. 14\-92\-69 (95157) bubhukShAM jayate yastu sa svargaM jayate dhruvam . yadA dAnaruchiH syAdvai tadA dharmo na sIdati .. 14\-92\-70 (95158) anavekShya sutasnehaM kalatrasnehameva cha . dharmameva guraM j~nAtvA tR^iShNA na gaNitA tvayA .. 14\-92\-71 (95159) dravyAgamo nR^iNAM sUkShmaH pAtre dAnaM tataH param . kAlaH parataro dAnAchChraddhA chaiva tataH parA .. 14\-92\-72 (95160) svargadvAraM susUkShmaM hi narairmAhAnni dR^ishyate . sa~NgargalaM lobhakIlaM rAgaguptaM durAsadam .. 14\-92\-73 (95161) taM tu pashyanti puruShA jitadakrodhA jitendriyAH . brAhmaNAstapasA yuktA yathAshakti pradAyinaH .. 14\-92\-74 (95162) sahasrashaktishcha shataM shatashaktirdashApi cha . dadyAdapashcha yaH shaktyA sarve tulyaphalAH smR^itAH .. 14\-92\-75 (95163) rantidevo hi nR^ipatirapaH prAdAdakiMchanaH . shuddhena manasA vipra nAkapR^iShThaM tato gataH .. 14\-92\-76 (95164) na dharmaH prIyate tAta dAnairdattairmahAphalaiH . nyAyalabdhairyathA sUkShmaiH shruddhApUtaiH sa tuShyati .. 14\-92\-77 (95165) gopradAnasahasrANi dvijebhyo.adAnnR^igo nR^ipaH . ekAM dattvA sa pArakyAM narakaM samapadyata .. 14\-92\-78 (95166) AtmamAMsapradAnena shiboraushInaro nR^ipaH . prApya puNyakR^itA.NllokAnmodata divi suvrataH .. 14\-92\-79 (95167) vibhavena nR^iNAM puNyaM yachChattyA svArjitaM na tat . na yaj~nairvividhairvipra yathAnyAyena saMchitaiH .. 14\-92\-80 (95168) krodhAddAnaphalaM hanti lobhAtsvargaM na gachChati . nyAyavR^ittirhi tapasA dAnavitsvargamashnute .. 14\-92\-81 (95169) na rAjasUyairbahubhiriShTA vipuladakShiNaiH .. na chAshvamedhairbahubhiH phalaM samamidaM tava .. 14\-92\-82 (95170) saktuprasthena vijito brahmalokastvayA.akShayaH . virajo brahmasadanaM gachCha vipra yatAsukham .. 14\-92\-83 (95171) sarveShAM vo dvijashreShTha divyaM yAnamupasthitam . Arohata yathAkAmaM dharmosmi dvija pashya mAm .. 14\-92\-84 (95172) bAdhito hi tvayA deho loke kIrtiH sthirA cha te . sabhAryaH sahaputrashcha sasnuShashcha divaM vraja .. 14\-92\-85 (95173) ityuktavAkye dharme tu yAnamArudya sa dvijaH . sadAraH sasutashchaiva sasnuShashcha divaM gataH .. 14\-92\-86 (95174) tasminvipare gate svargaM sasute sasnuShe tadA . bhAryAchaturthe dharmaj~ne tato.ahaM niHsR^ito bilAt .. 14\-92\-87 (95175) tatastu saktugandhena kledena salilasya cha . divyapuShpavimardAchcha sAdhordAnalavaishcha taiH .. 14\-92\-88 (95176) viprasya tapasA tasya shiro me kA~nchanIkR^itam . tasya satyAbhisandhasya saktudAnena chaiva ha .. 14\-92\-89 (95177) sharIrArdhaM cha me viprAH shAtakuMbhamayaM kR^itam . pashyatemaM suvipulaM tapasA tasya dhImataH .. 14\-92\-90 (95178) kathamevaMvidhaM syAdvai pArshvamanyaditi dvijAH . tapovanAni yaj~nAMshcha hR^iShTo.abhyomi punaH punaH. 14\-92\-91 (95179) yaj~naM tvahamimaM shrutvA rururAjasya dhImataH . AshayA parayA prApto na chAhaM kA~nchanIkR^itaH .. 14\-92\-92 (95180) tato mayoktaM tadvAkyaM prahasya brAhmaNarShabhAH . saktuprasthena yaj~no.ayaM saMmito neti sarvathA .. 14\-92\-93 (95181) saktuprasthalavaistairhi tadA.ahaM kA~nchanIkR^itaH . na hi yaj~no mahAneSha sadR^ishastairmato mama .. 14\-92\-94 (95182) ityuktvA nakulaH sarvAnyaj~ne dvijavarAMstadA . jagAmAdarsanaM teShAM viprAste cha yayurgR^ihAn .. 14\-92\-95 (95183) etatte sarvamAkhyAtaM mayA parapuraMjaya . yadAshcharyamabhUttatra vAchimedhe mahAkratau .. 14\-92\-96 (95184) na vismayaste nR^ipate yaj~ne kAryaH katha~nchana . R^iShikoTisahasrANi tapobhirye divaM gatAH .. 14\-92\-97 (95185) adrohaH sarvabhUteShu saMtoShaH shIlamArjavam . tapo damashcha satyaM cha pradAnaM cheti saMmitam .. .. 14\-92\-98 (95186) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi dvinavatitamo.adhyAyaH .. 92 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-92\-2 kapotavadekaikaM kaNamAdatte sa kApotiH .. 7\-92\-8 uMChaM kaNasha AdAnaM kartumiti sheShaH . shuklasya jyeShThasya pakShe .. 7\-92\-56 avekShyA pAlanIyA . chintyA parIkShaNIyA .. 7\-92\-58 he vare shreShThe mahAbhAge tvAM dharmabhR^itAM madhye gaNayitvA saktUn grahIShyAmItyanvayaH .. 7\-92\-84 tArito hi tvayeti jha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 093 .. shrIH .. 14\.93\. adhyAyaH 93 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## janamejayena nakulena yaj~nanindAkAraNaM pR^iShTena vaishampAyanena taMprati satyadAnatapobhireva svargAdisiddhau pashuhiMsAhetuyaj~nasya nAtiprashastataratvamiti nakulAbhiprAyavarNanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## janamejaya uvAcha . yaj~ne saktA nR^ipatayastapaHsakA maharShayaH . shAntivyavasthitA viprAH shame dama iti prabho .. 14\-93\-1 (95187) tasmAdyaj~naphalaistulyaM na ki~nchidiha dR^ishyate . iti me vartate buddhistathA chaitadasaMshayam .. 14\-93\-2 (95188) yaj~nairiShTvA tu bahavo rAjAno dvijasattamAH . iha kIrti parAM prApya pretya svargamito gatAH .. 14\-93\-3 (95189) devarAjaH sahasrAkShaH kratubhirbhUridakShiNaiH . devarAjyaM mahAtejAHka prAptavAnakhilaM vibhuH .. 14\-93\-4 (95190) ato yudhiShThiro rAjA bhImArjunapuraHsaraH . sadR^isho devarAjena samR^iddhyA vikrameNa cha .. 14\-93\-5 (95191) atha kasmAtsa nakulo garhayAmAsa taM kratum . ashvamedhaM mahAyaj~naM rAj~nastasya mahAtmanaH .. 14\-93\-6 (95192) vaishampAyana uvAcha. 14\-93\-7x (7931) yaj~nasya vidhimagryaM vai phalaM chApi narAdhipa . gadataH shR^iNu me rAjanyathAvadiha bhArata .. 14\-93\-7 (95193) purA shakrasya yajataH sarva UchurmaharShayaH . R^itvikShu karmavyagreShu vitate yaj~nakarmaNi .. 14\-93\-8 (95194) hUyamAne tathA vahnau hotrA guNasamanvite . devaShvAhUyamAneShu sthiteShu paramarShiShu .. 14\-93\-9 (95195) supratItaistathA vipraiH svAgamaiH susvarairnR^ipa . ashrAntaishchApi laghubhiradhvaryuvR^iShabhaistathA .. 14\-93\-10 (95196) Alambhasamaye tasmingR^ihIteShu pashuShvatha . maharShayo mahArAja babhUvuH kR^ipayA.anvitAH .. 14\-93\-11 (95197) tato dInAnpashUndR^iShTvA R^iShayaste tapodhanAH . UchuH shakraM samAgamya nAyaM yaj~navidhiH shubhaH .. 14\-93\-12 (95198) aparij~nAnametatte mahAntaM dharmamichChataH . santi yaj~ne bahuguNA vidhidR^iShTAH puraMdara .. 14\-93\-13 (95199) dharmopaghAtakastveSha samAraMbhastava prabho . nAyaM dharmakR^ito yaj~no na hiMsA dharma uchyate .. 14\-93\-14 (95200) Agamenaiva te yaj~naM kurvantu yadi chechChasi . vidhidR^iShTena yaj~nena dharmaste sumahAnbhavet .. 14\-93\-15 (95201) yaj~naM bIjaiH sahasrAkSha trivarShaparamoShiteH . eSha dharmo mahA~nshakra chintayAnosi gamyate .. 14\-93\-16 (95202) shatakratustu tadvAkyamR^iShibhistattvadarshibhiH . uktaM na pratijagrAha mAnamohavashaM gataH .. 14\-93\-17 (95203) teShAM vivAdaH sumahA~nshakrayaj~ne tapasvinAm . ja~NgamaiH sthAvarairvA.api yaShTavyamiti bhArata .. 14\-93\-18 (95204) te tu khinnA vivAdena R^iShayastattvadarshinaH . abhisaMdhAya shakreNa paprachChurnR^ipatiM vasum .. 14\-93\-19 (95205) dharmasaMshayamApannAnsatyaM brUhi mahAmate . mahAbhAga kathaM yaj~neShvAgamo nR^ipasattama . yaShTavyaM pashubhirmedhyairatho bIjairajairiti .. 14\-93\-20 (95206) tachChrutvA tu vasusteShAmavichArya balAbalam . yathopanItairyaShTavyamiti provAcha pArthivaH .. 14\-93\-21 (95207) evamuktvA sa nR^ipatiH pravivesha rasAtalam . uktveha vitathaM rAjaMshchedInAmIshvaraH prabhuH .. 14\-93\-22 (95208) tasmAnni vAchyaM hyekena bahuj~nenApi saMshaye . prajApatimapAhAya svayaMbhuvamR^ite prabhum .. 14\-93\-23 (95209) tena dattAni dAnAni pApenAshuddhabuddhinA . tAni sarvANyanAdR^itya nashyanti vipulAnyapi .. 14\-93\-24 (95210) tasyAdharmapravR^ittasya hiMsakasya durAtmanaH . dAnena kIrtirbhavati na pretyeha cha durmateH .. 14\-93\-25 (95211) anyAyopagataM dravyamabhIkShNaM yo hyapaNDitaH . dharmAbhikA~NkShI tyajati na sa dharmaphalaM labhet .. 14\-93\-26 (95212) dharmavaitaMsiko yastu pApAtmA puruShAdhamaH . dadAti dAnaM viprebhyo lokavishvAsakAraNam .. 14\-93\-27 (95213) pApena karmaNA vipro dhanaM prApya nira~NkushaH . rAgamohAnvitaH sonte kaluShAM gatimashnute .. 14\-93\-28 (95214) api saMchayabuddhirhi lobhamohavashaM gataH . yaj~naM karoti bhUtAni pApenAshuddhabuddhinA .. 14\-93\-29 (95215) evaM labdhvA dhanaM mohAdyo hi dadyAdyajeta vA . na tasya sa phalaM pretya bhuMkte pApadhanAgamAt .. 14\-93\-30 (95216) u~nChaM mUlaM phalaM shAkamudapAtraM tapodhanAH . dAnaM vibhavato dattvA narAH svaryAnti dhArmikAH .. 14\-93\-31 (95217) eSha dharmo mahAyogo dAnaM bhUtadayA tathA . brahmacharyaM tathA satyamanukrosho dhR^itiH kShamA .. 14\-93\-32 (95218) sanAtanasya dharmasya phalametatsanAtanam . shrUyante hi purAvR^ittA vishvAmitrAdayo nR^ipAH .. 14\-93\-33 (95219) vishvAmitrositashchaivaM janasashcha mahIpatiH . kakShasenArShTisenau cha sindhudvIpashcha pArthivaH .. 14\-93\-34 (95220) ete chAnye cha bahavaH siddhiM paramikAM gatAH . nR^ipAH satyaishcha dAnaishcha nyAyalabdhaistapodhanAH .. 14\-93\-35 (95221) brAhmaNAH kShatriyA vaishyAH shUdrA ye chAshritAstapaH . dAnadharmAgninA shuddhAste svargaM yAnti bhArata .. 14\-93\-36 (95222) .. itI shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi trinavatitamo.adhyAyaH .. 93 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-93\-13 nahi yaj~ne pashugaNAH iti jha.pAThaH .. 7\-93\-16 trivarShaparamoShitaiH purANaiH .. 7\-93\-20 bIjai rasairiti jha . pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 094 .. shrIH .. 14\.94\. adhyAyaH 94 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## vaishampAyanena janamejayaMprati pashuhiMsAM vinaiva dhyAnadAnAdibhireva yaj~naphalasaMsiddhau dR^iShTAntatayA.agastyayaj~naprakArakathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## janamejaya uvAcha . dharmAgatena tyAgena bhagavansarvamasti chet . etanme sarvamAchakShva kushalo hyasi bhAShitum .. 14\-94\-1 (95223) tasyo~nChavR^itteryadvR^ittaM saktudAne phalaM mahat . kathitaM tu mama brahmaMstathyametadasaMshayam .. 14\-94\-2 (95224) kathaM hi sarvayaj~neShu nishchayaH paramo bhavet . etadarhasi me vaktuM nikhilena dvijarShabha .. 14\-94\-3 (95225) vaishampAyana uvAcha. 14\-94\-4x (7932) atrApyudAharantImamitihAsaM purAtanam . agastyasya mahAyaj~ne purAvR^ittamariMdama .. 14\-94\-4 (95226) purA.agastyo mahAtejA dIkShAM dvAdashavArShikIm . pravivesha mahArAja sarvabhUtahite rataH .. 14\-94\-5 (95227) tatrAgnikalpA hotAra Asansatre mahAtmanaH . mUlAhArAH phalAhArAshchAshmakuTTA marIchipAH .. 14\-94\-6 (95228) paripR^iShTikA vaighasikAH prasa~NkhyAnAstathaiva cha . yatayo bhikShavashchAtra babhUvuH paryavasthitAH .. 14\-94\-7 (95229) sarve pratyakShadharmANo jitakrodhA jitendriyAH . dame sthitAshcha sarve te hiMsAdaMbhavivarjitAH .. 14\-94\-8 (95230) vR^itte shuddhe sthitA nityamindriyaishchApyabAdhitAH . upAtiShThanta taM yaj~naM yajantaste maharShayaH .. 14\-94\-9 (95231) yathAshaktyA bhagavatA tadannaM samupArjitam . tasminsatre tu yadvR^ittaM yadyogyaM cha tadA.abhavat .. 14\-94\-10 (95232) tathA hyanekairmunibhirmahAntaH kratavaH kR^itAH . evaMvidhe tvagastyasya vartamAne tathA.adhvare . na vavarSha sahasrAkShastadA bharatasattama .. 14\-94\-11 (95233) tataH karmAntare rAjannagastyasya mahAtmanaH . katheyamabhinirvR^ittA munInAM bhAvitAtmanAm .. 14\-94\-12 (95234) agastyo yajamAnosau dadAtyannaM vimatsaraH . na cha varShati parjanyaH kathamannaM bhaviShyati .. 14\-94\-13 (95235) satraM chedaM mahadviprA munerdvAdashavArShikam . na varShiShyati devashcha varShANyetAni dvAdasha .. 14\-94\-14 (95236) etadbhavantaH saMchintya maharSherasya dhImataH . agastyasyAtitapasaH kartumarhantyanugraham .. 14\-94\-15 (95237) ityevamukte vachane tato.agastyaH pratApavAn . provAcha vAkyaM sa tadA prasAdya shirasA munIn .. 14\-94\-16 (95238) yadi dvAdashavarShANi na varShiShyati vAsavaH . chintAyaj~naM kariShyAmi vidhireSha sanAtanaH .. 14\-94\-17 (95239) yadi dvAdashavarShANi na varShiShyati vAsavaH . sparshayaj~naM kariShyAmi vidhireSha sanAtanaH .. 14\-94\-18 (95240) yadi dvAdashavarShANi na varShiShyati vAsavaH . vyAyAmenAhariShyAmi yaj~nAnetAnyatavrataH .. 14\-94\-19 (95241) bIjayaj~no mayA.ayaM vai bahuvarShasamAchitaH . bIjairhitaM kariShyAmi nAtra vighno bhaviShyati .. 14\-94\-20 (95242) nedaM shakyaM vR^ithA kartuM mama satraM katha~nchana . varShiShyatIha vA devo navA varShaM bhaviShyati .. 14\-94\-21 (95243) athavA.abhyarthanAmindro na kariShyati kAmataH . svayamindro bhaviShyAmi jIvayiShyAmi cha prajAH .. 14\-94\-22 (95244) yo yadAhArajAtashcha sa tathaiva bhaviShyati . visheShaM chaiva kartAsmi punaH punaratIva hi .. 14\-94\-23 (95245) adyeha svarNamabhyetu yachchAnyadvasu durlabham . triShu lokeShu yachchAsti tadihAgamyatAM svayam .. 14\-94\-24 (95246) divyAshchApsarasAM sa~NghA gandharvAshcha sakinnarAH . vishvAvasushcha ye chAnye te.apyupAsantu me makham .. 14\-94\-25 (95247) uttarebhyaH kurubhyashcha yatkiMchidvasu vidyate . sarvaM tadiha yaj~neShu svayamevopatiShThatu .. 14\-94\-26 (95248) svargaH svargasadashchaivaka dharmashcha svayameva tu . ityukte sarvamevaitadabhavattapasA muneH . tasya dIptAgnimahasastvagastyasyAtitejasaH .. 14\-94\-27 (95249) tataste munayo hR^iShTA dadR^ishustapaso balam . vismitA vachanaM prAhuridaM sarve mahArthavat .. 14\-94\-28 (95250) prItAH sma tava vAkyena na tvichChAmastapovanam . taireva yaj~naistuShTAH sya nyAyenechChAmahe vayam .. 14\-94\-29 (95251) yaj~naM dIkShAM tathA homAnyachchAnyanmR^igayAmahe . `tayossaMdharShitairyaj~nairnAnyato mR^igayAmahe ..' 14\-94\-30 (95252) nyAyenopArjitAhArAH svakarmAbhiratA vayam . vedAMshcha brahmacharyeNa nyAyataH prArthayAmahe .. 14\-94\-31 (95253) nyAyenottarakAlaM cha gR^ihebhyo niHsR^itA vayam . dharmadR^iShTairvidhidvAraistapastapsyAmahe vayam .. 14\-94\-32 (95254) bhavataH samyagiShTA tu buddhirhisAvivarjitA . etAmahiMsA yaj~neShu brUyAstvaM satataM prabho .. 14\-94\-33 (95255) prItAstato bhaviShyAmo vayaM tu dvijasattama . visarjitAH samAptau cha satrAdasmAdvrajAmahe .. 14\-94\-34 (95256) tathA kathayatAM teShAM devarAjaH puraMdaraH . vavarSha sumahAtejA dR^iShTvA tasya tapobalam .. 14\-94\-35 (95257) AsamApteshcha yaj~nasya tasyAmitaparAkramaH . nikAmavarShI parjanyo babhUva janamejaya .. 14\-94\-36 (95258) prasAdayAmAsa cha tamagastyaM tridasheshvaraH . svayamabhyetya rAjarShe puraskR^itya bR^ihaspatim .. 14\-94\-37 (95259) tato yaj~nasamAptau tAnvisasarja mahAmunIn . agastyaH paramaprItaH pUjayitvA yathAvidhi .. .. 14\-94\-38 (95260) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvi chaturnavatitamo.adhyAyaH .. 94 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-94\-6 marIchipAshchandramarIchipAnamAtR^iptAH .. 7\-94\-7 paripR^iShTaM chedeva gR^ihNanti nAnyathA me paripR^iShTikAH . prasaMkhyAnAstatkAlamAtrasaMgrahAH .. 7\-94\-17 chintAyaj~naM mAnasaM yaj~nam . saMkalpamAtreNaiva devAnR^iShIshcha tarpayiShyAmItyartha .. 7\-94\-18 sparshayaj~naM upAhR^itadravyasya vyayamakR^itvA tatsparshenaiva tAMstarpayiShyAmi . evaM dR^iShTiyaj~nopi j~neyaH .. 7\-94\-19 vyAyAmena sharIrakleshena . dhyeyAtmanA hariShyAmi hati jha.pAThaH .. 7\-94\-29 na tvichChAmastapovyayamiti jha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 095 .. shrIH .. 14\.95\. adhyAyaH 95 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## vaishampAyanena janamejayaMprati nakulasya nijasvarUpakathanapUrvakaM tasya nakulatvaprAptivimokShakAraNAbhidhAnam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## namejaya uvAcha . kosau nakularUpeNa shirasA kA~nchanena vai . prAha mAnuShavadvAchametatpR^iShTo vadasva me .. 14\-95\-1 (95261) vaishampAyana uvAcha. 14\-95\-2x (7933) etatpUrvaM na pR^iShTo.ahaM na chAsmAbhiH prabhAShitam . shrUyatAM nakulo yosau yathA vAktasya mAnuShI .. 14\-95\-2 (95262) shrAddhaM saMkalpayAmAsa jamadagniH purA kila . homadhenustamAgAchcha svayameva dudoha tAm .. 14\-95\-3 (95263) tatpayaH sthapayAmAsa nave bhANDe dR^iDhe shuchau . krodho nakularUpeNa piTharaM paryakarShayat .. 14\-95\-4 (95264) jij~nAsustamR^iShishreShTaM kiM kuryAdvipriye kR^ite . iti sa~nchintya durmedhA dharShayAmAsa tatpayaH .. 14\-95\-5 (95265) tamAj~nAya muniH krodhaM naivAsya sa chukopa ha . sa tu krodhastato rAjanbrAhmaNIM mUrtimAsthitaH .. 14\-95\-6 (95266) jitosmIti bhR^igushreShTha bhR^igavo hyatiroShaNAH . loke mithyApravAdoyaM yattvayA.asmi vinirjitaH .. 14\-95\-7 (95267) vashe sthito.ahaM tvayyahya kShamAvati mahAtmani . bibhemi tapasaH sAdho prasAdaM kuru me prabho .. 14\-95\-8 (95268) jamadagniruvAcha. 14\-95\-9x (7934) sAkShAddR^iShTosi me kradha gachCha tvaM vigatajvaraH . na tvayApakR^itaM me.adya na cha me manyurasti vai .. 14\-95\-9 (95269) yAnsamuddishya saMkalpaH payasosya kR^ito mayA . pitaraste mahAbhAgAstebhyo buddhyasva gamyatAm .. 14\-95\-10 (95270) ityukto jAtasaMtrAsastatraivAntaradhIyata . pitR^INAmabhiSha~NgAchcha nakulatvamupAgataH .. 14\-95\-11 (95271) sa tAnprasAdayAmAsa shApasyAnto bhavediti . taishchApyuktaH kShipandharmaM sApasyAntamavApsyati .. 14\-95\-12 (95272) taishchokto yaj~niyAndeshAndharmAraNyaM tathaiva cha . jugupsamAno dhAvansa taM yaj~naM samupAsadat .. 14\-95\-13 (95273) dharmaputramathAkShipya saktuprasthena tena saH . muktaH sApAttataH krodho dharmo hyAsIdyudhiShThiraH .. 14\-95\-14 (95274) evametattadA vR^ittaM yaj~ne tasya mahAtmanaH . pashyatAM chApi nastatra nakulo.antarhitastadA. .. 14\-95\-15 (95275) iti shrImanmahAbhArate AshvamedhikaparvaNi anugItAparvaNi pa~nchanavatitamo.adhyAyaH. . 95 .. samAptamanugItAparva. \-\-\-\-\-\-\- ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-95\-4 piTharaM pAtraM . tatpayaH pItavAnityarthaH. tachcha krodhasvarUpeNa piTharaM dharma Avishaditi jha. pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 096 .. shrIH .. 14\.96\. adhyAyaH 96 atha vaiShNavadharmaparva .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## yudhiShThireNa kR^iShNaMprati vaiShNavadharmaprashaMsanapUrvakaM tatkathanaprArthanA .. 1 .. vasiShThAdibhistachChushrUShayA tatsamIpopasarpaNam .. 2 .. kR^iShNena yudhiShThirAdInprati vaiShNavadharmaprashaMsanapUrvakaM svamahimAnubodhanam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## janamejaya uvAcha . ashvamedhe purAvR^itte keshavaM keshisUdanam . dharmasaMshayamuddishya kimapR^ichChatpitAmahaH .. 14\-96\-1 (95276) vaishampAyana uvAcha. 14\-96\-2x (7935) pashchimenAshvamedhena yadA snAto yudhiShThiraH . tadA rAjA namaskR^itya keshavaM punarabravIt .. 14\-96\-2 (95277) bhavavanvaiShNavA dharmAH kiMphalAH kiMparAyaNAH . kiM dharmamadhikR^ityAtha bhavatotpAditAH purA .. 14\-96\-3 (95278) yadi tehamanugrAhyaH priyosmi madhusUdana . shrotavyA yadi me kR^iShNa tanme kathaya suvrata .. 14\-96\-4 (95279) pavitrA kila te dharmAH sarvapApapraNAshanAH . sarvadharmottamAH puNyA bhagavaMstvanmukhodgatAH .. 14\-96\-5 (95280) yA~nshrutvA brahmahA goghno mAtR^ihA gurutalpagaH . pAkarbhedI kR^itaghnashcha surApo brahmavikrayI .. 14\-96\-6 (95281) mitravishvAsaghAtI cha vIrahA bhrUNahA tathA . tapovikrayiNashchaiva dAnavikrayiNastathA .. 14\-96\-7 (95282) AtmavikramayiNo mUDhA jIvedyashcha vikarmabhiH . pApAH shaThA naikR^itikA DAMbhikA dUShakAstathA .. 14\-96\-8 (95283) rasabhedakarA ye cha ye cha syurbrahmaghAtakAH . shUdrapreShyakarAshchorA viprA ye cha purohitAH .. 14\-96\-9 (95284) nikShepahAriNaH strIghnAstathA ye pAradArikAH . ete chAnye cha pApA ye muchyantete.api kilbiShAt .. 14\-96\-10 (95285) tAnAchakShva surashreShTha tvadbhaktasya mamAchyuta .. 14\-96\-11 (95286) vaishampAyana uvAcha. 14\-96\-12x (7936) ityevaM kathite deve dharmaputreNa saMsadi . vasiShThAdyAstapoyuktA munayastatvadarshinaH .. 14\-96\-12 (95287) shrotukAmAH paraM guhyaM vaiShNavaM dharmamuttamam . tathA bhAgavatAshchaiva tatastaM paryavArayan .. 14\-96\-13 (95288) yudhiShThira uvAcha. 14\-96\-14x (7937) tatvatastava bhAvena pAdamUlamupAgatam . yadi jAnAsi mAM bhaktaM snigdhaM vA bhaktavatsala .. 14\-96\-14 (95289) dharmaguhyAni sarvANi vettumichChAmi tatvataH . dharmAnkathaya me deva yadyanugrahabhAgaham .. 14\-96\-15 (95290) shrutA me mAnavA dharmA vAsiShThAH kAshyapAstathA . gArgIyA gautamIyAshcha tathA gopAlakasya cha .. 14\-96\-16 (95291) parAsharakR^itAH pUrvA maitreyasya cha dhImataH . aumA mAheshvarAshchaiva nandidharmAshcha pAvanAH .. 14\-96\-17 (95292) brahmaNA kathitA ye cha kaumArAshcha shrutA mayA . dhUmAyanakR^itA dharmAH kANDavaishvAnarA api .. 14\-96\-18 (95293) bhArgavA yAj~navalkyAshcha mArkaNDeyakR^itA api . bhAradvAjakR^itA ye cha bR^ihaspatikR^itAshcha ye .. 14\-96\-19 (95294) kuNeshcha kuNibAhoshcha vishvAmitrakR^itAshcha ye . sumantujaiminikR^itAH shAkuneyAstathaiva cha .. 14\-96\-20 (95295) pulastyapulahodgItAH pAvakIyAstathaiva cha . agastyagItA maudgalyAH shANDilyAH shalabhAyanAH .. 14\-96\-21 (95296) vAlakhilyakR^itA ye cha ye cha saptarShibhistathA . ApastaMbakR^itA dharmAH sha~Nkhasya likhitasya cha .. 14\-96\-22 (95297) prAjApatyAstathA yAmyA mAhendrAshcha shrutA mayA . vaiyAghravyAsakIyAshcha vibhaNDakakR^itAshcha ye .. 14\-96\-23 (95298) nAradIyAH shrutA dharmAH kApotAshcha shrutA mayA . tathA viduravAkyAni bhR^igora~NgirasastathA .. 14\-96\-24 (95299) krau~nchA mR^ida~NgagItAshcha sauryA hArItakAshcha ye . ye pisha~NgakR^itAshchApi kAtapAyAH suvAlakAH .. 14\-96\-25 (95300) uddAlakakR^itA dharmA aushanasyAstathaiva cha . vaishampAyanagItAshcha ye chAnye.apyevamAditaH .. 14\-96\-26 (95301) etebhyaH sarvadharmebhyo deva tvanmukhanissR^itAH . pAvanAtvAtpavitratvAdvishiShTA iti me matiH .. 14\-96\-27 (95302) tasmAddhi tvAM prapannasya tvadbhaktasya cha keshava . yuShmadIyAnvarAndharmAnpuNyAnkathaya mechyuta .. 14\-96\-28 (95303) vaishampAyana uvAcha. 14\-96\-29x (7938) evaM pR^iShTastu dharmaj~no dharmaputreNa keshavaH . uvAcha dharmAnsUkShmArthAndharmaputrasya harShitaH .. 14\-96\-29 (95304) evaM te yasya kaunteya yatno dharmeShu suvrata . tasya te durlabho loke na kashchidapi vidyeta .. 14\-96\-30 (95305) dharmaH shruto vA dR^iShTo vA kathito vA kR^itopi vA . anumodito vA rAjendra nayatIndrapadaM naram .. 14\-96\-31 (95306) dharmaH pitA cha mAtA cha dharmo nAthaH suhR^ittathA . dharmo bhrAtA sakhA chaiva dharmaH svAmI paraMtapa .. 14\-96\-32 (95307) dharmAdarthashcha kAmashcha dharmAdbhogAH sukhAni cha . dharmArdaishvaryamevAgryaM dharmAtsvargagatiH parA .. 14\-96\-33 (95308) dharmoyaM sevitaH shuddhastrAyate mahato bhayAt . dharmAddvijatvaM devatvaM dharmaH pAvayate naram .. 14\-96\-34 (95309) yadA cha kShIyate pApaM kAlena puruShasya tu . tadA saMjAyate buddhirdharmaM kartuM yudhiShThira .. 14\-96\-35 (95310) janmAntarasahasraistu manuShyatvaM hi durlabham . tadgatvApIha yo dharmaM na karoti svava~nchitaH .. 14\-96\-36 (95311) kutsitA ye daridrAshcha virUpA vyAdhitAstathA . paradveShyAshcha mUrkhAshcha na tairdharmaH kR^itaH purA .. 14\-96\-37 (95312) ye cha dIrghAyuShaH shUrAH paNDitA bhoginastathA .. nIrogA rUpasaMpannAstairdharmaH sukR^itaH purA .. 14\-96\-38 (95313) evaM dharmaH kR^itaH shuddho nayate gatimuttamAm . adharmaM sevate yastu tiryagyonyAM patatyasau .. 14\-96\-39 (95314) idaM rahasyaM kaunteya shR^iNu dharmamanuttamam . kathayiShye paraM dharmaM tava bhaktasya pANDava .. 14\-96\-40 (95315) iShTastvamasi me.atyarthaM prapannashchApi mAM sadA . paramArthamapi brUyAM kiM punardharmasaMhitAm .. 14\-96\-41 (95316) idaM me mAnuShaM janma kR^itamAtmani mAyayA . dharmasaMsthApanArthAya duShTAnAM nAshanAya cha .. 14\-96\-42 (95317) mAnuShyaM bhAvamApannaM ye mAM gR^ihNantyavaj~nayA . saMsArAntarhi te mUDhAstiryagyoniShvanekashaH .. 14\-96\-43 (95318) ye cha mAM sarvabhUtasthaM pashyanti j~nAnachakShuShA . madbhaktAMstAnsadA yuktAnmatsamIpaM nayAmyaham .. 14\-96\-44 (95319) madbhaktA na vinashyanti madbhaktA vItakalmaShAH . madbhAktAnAM tu mAnuShye saphala janma pANDavA .. 14\-96\-45 (95320) api pApeShvabhiratA madbhaktAH pANDunandana . muchyante pAtakaiH sarvaiH padmapatramivAMbhasA .. 14\-96\-46 (95321) janmAntarasahasreShu tapasA bhAvitAtmanAm . bhaktirutpadyate tAta manuShyANAM na saMshayaH .. 14\-96\-47 (95322) yachcha rUpaM paraM guhyaM kUTastamachalaM dhruvam . na dR^ishyate tatA devairmadbhaktairdR^ishyate yathA .. 14\-96\-48 (95323) aparaM yachcha me rUpaM parrAdurbhAveShu dR^ishyate . tadarchayanti sarvArthaiH sarvabhUtAni pANDava .. 14\-96\-49 (95324) kalpakoTisahasreShu vyatIteShvAgate cha . darshayAmIha tadrUpaM yachcha pashyanti me surAH .. 14\-96\-50 (95325) stityutpattyavyayakaraM yo mAM j~nAtvA prapadyate . anugR^ihNAmyahaM taM vai saMsArAnmochayAmi cha .. 14\-96\-51 (95326) ahamAdirhi devAnAM sR^iShTA brahmAdayo mayA . prakR^itiM svAmavaShTabhya jagatsarvaM sR^ijAmyaham .. 14\-96\-52 (95327) tamomUlohamavyakto rajomadhye pratiShThitaH . UrdhvaM sattvaM vinA lobhaM brahmAdistaMbaparyataH .. 14\-96\-53 (95328) mUrdhAnaM me viddhi divaM chandrAdityau cha lochane . gAvognirbAhmaNo vaktraM mArutaH shvasanaM cha me .. 14\-96\-54 (95329) disho me bAhavashchAShTau nakShatrANi cha bhUShaNam . antarikShamuro viddhi sarvabhUtAvakAshakam . mArgo meghAnilAbhyAM tu yanmamodaramavyayam .. 14\-96\-55 (95330) pR^ithivImaNDalaM yadvai dvIpArNavanagairyutam . sarvasaMdhAraNopetaM pAdau mama yudhiShThira .. 14\-96\-56 (95331) sthito hyekaguNaH khe.ahaM dviguNashchAsmi mArute . triguNognau sthitohaM vai salile cha chaturguNaH .. 14\-96\-57 (95332) shabdAdyA ye guNAH pa~ncha mahAbhUteShu pa~nchasu . tanmAtrAsaMsthitaH sohaM pR^ithivyAM pa~nchadhAsthitaH .. 14\-96\-58 (95333) ahaM sahasrasIrShastu sahasravadanekShaNaH . sahasrabAhUdaradhR^iksahasroruH sahasrapAt .. 14\-96\-59 (95334) dhR^itvorvIM sarvataH samyagatyatiShThaM dashAMgulam . sarvabhUtAtmabhUtasthaH sarvavyApI tatosmyaham .. 14\-96\-60 (95335) achintyohamanantohamajarohamajo hyaham . anAdyo.ahamavadhyohamaprameyohamavyayaH .. 14\-96\-61 (95336) nirguNohaM nigUDhAtmA nirdvandvo nirmamo nR^ipa . niShkalo nirvikArohaM nidAnamamR^itasya tu .. 14\-96\-62 (95337) sudhA chAhaM svadhA chAhaM svAhA chAhaM narAdhipa . tejasA tapasA chAhaM bhUtagrAmaM chaturvidham .. 14\-96\-63 (95338) snehapAshairguNabaddhvA dhArayAmyAtmamAyayA . chAturAshramadharmehaM chAturhotraphalAshanaH . chaturmUrtishchaturyaj~nashchaturAshramabhAvanaH .. 14\-96\-64 (95339) saMhR^ityAhaM jagatsarvaM kR^itvA vai garbhamAtmanaH . shayAmi divyayogena pralayeShu yudhiShThira .. 14\-96\-65 (95340) sahasrayugaparyantAM brAhmIM rAtriM mahArNave . sthitvA sR^ijAmi bhUtAni ja~NgamAni sthirANi cha .. 14\-96\-66 (95341) kalpe kalpe cha bhUtAni saMharAmi sR^ijAmi cha . na cha mAM tAni jAnanti mAyayA mohitAni me .. 14\-96\-67 (95342) mama chaivAndhakArasya mArgitavyasya nityashaH . prashAntasyeva dIpasya gatirnaipopalabhyate .. 14\-96\-68 (95343) na tadasti kvachidrAjanyatrAhaM na pratiShThitaH . na cha tadvidyate bhUtaM mayi yanna pratiShThitam .. 14\-96\-69 (95344) yAvanmitraM bhavedbhUtaM sthUlaM sUkShmamidaM jagat . dIvabhUto hyahaM tasmiMstAvanmAtraM pratiShThitaH .. 14\-96\-70 (95345) kiMchAtra bahunoktena satyametadbravImi te . yadbhUtaM yadbhaviShyachcha tatsarvamahameva tu .. 14\-96\-71 (95346) mayA sR^iShTAni bhUtAni manmayAni cha bhArata . mAmeva na vijAnanti mAyayA mohitAni vai .. 14\-96\-72 (95347) evaM sarvaM jagadidaM sadevAsuramAnuSham . mattaH prabhavate rAjanmayyeva pravilIyate .. .. 14\-96\-73 (95348) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi ShaNNavatitamo.adhyAyaH .. 96 .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-96\-1x etadArabhyAparvasamApti vidyamAnAstrayoviMshatyadhyAyA dAkShiNAtyakosheShveva dR^ishyante natvauttarAhapAThe. 7\-96\-2 pa~nchamenAshvamedheneti Ta.pAThaH. . 7\-96\-18 shUdrAyanakR^itA dharmA iti ka.pAThaH .. 7\-96\-23 vaibhItakakR^itAshcha ye iti Ta.pAThaH .. 7\-96\-31 rAjendra punAti ha naraM sadeti Ta.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 097 .. shrIH .. 14\.97\. adhyAyaH 97 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati chAturvarNyadharmanirUpaNam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . evamAtmodbhavaM sarvaM yagaduddishya keshavaH . dharmAndharmAtmajasyAtha puNyAnakathayatprabhuH .. 14\-97\-1 (95349) shR^iNu pANDava tatvena pavitraM pApanAshanam . kathyamAnaM mayA puNyaM dharmashAstraphalaM mahat .. 14\-97\-2 (95350) yaH shR^iNoti shuchirbhUtvA ekachittastapoyutaH . svargyaM yashasyAmAyuShyaM dharmaM j~neyaM yudhiShThira .. 14\-97\-3 (95351) shraddadhAnasya tasyeha yatpApaM pUrvasaMchitam . vinashyatyAshu tatsarvaM madbhaktasya visheShataH .. 14\-97\-4 (95352) vaishampAyana uvAcha. 14\-97\-5x (7939) evaM shrutvA vachaH puNyaM satyaM keshavabhAShitam . prahR^iShTamanaso bhUtvA chintayanto.adbhutaM param .. 14\-97\-5 (95353) devabrahmarShayaH sarve gandharvApsarasastathA . bhUtA yakShagrahAshchaiva guhyakA bhujagAstathA .. 14\-97\-6 (95354) vAlakhilyA mahAtmAno yoginastatvadarshinaH . tathA bhAgavatAshchApi pa~nchakAlamupAsakAH .. 14\-97\-7 (95355) kautUhalasamAviShTAH prahR^iShTaindriyamAnasAH . shrotukAmAH paraM dharmaM vaiShNavaM dharmashAsanam . hR^idi kartuM cha tadvAkyaM praNemuH shirasA natAH .. 14\-97\-8 (95356) tatastAnvAsudevena dR^iShTAndivyena chakShuShA . vimuktapApAnAlokya praNamya shirasA harim . paprachCha keshavaM dharmaM dharmaputraH pratApavAn .. 14\-97\-9 (95357) yudhiShThira uvAcha. 14\-97\-10x (7940) kIdR^ishI brAhmaNasyAtha kShatriyasyApi kIdR^ishI . vaishyasya kIdR^ishI deva gatiH shUdrasya kIdR^ishI .. 14\-97\-10 (95358) kathaM badhyeta pAshena brAhmaNastu yamAlaye . kShatriyo vAtha vaishyo vA shUdro vA badhyate katham . etatkarmaphalaM brUhi lokanAtha namostu te .. 14\-97\-11 (95359) vaishampAyana uvAcha. 14\-97\-12x (7941) pR^iShTo.atha keshavo hyevaM dharmaputreNa dhImatA . uvAcha saMsAragatiM chAturvarNyasya karmajAm .. 14\-97\-12 (95360) bhagavAnuvAcha. 14\-97\-13x (7942) shR^iNu varNakrameNaiva dharmaM dharmabhR^itAM vara . nAsti kiMchinnarashreShTha brAhmaNasya tu duShkR^itam .. 14\-97\-13 (95361) shikhAMyaj~nopavItA ye sandhyAM ye chApyupAsate . yaishcha pUrNAhutiH prAptA vidhivajjuhvate cha ye .. 14\-97\-14 (95362) vaishvadevaM cha ye chakruH pUjayantyatithIMshcha ye . nityaM svAdhyAyashIlAshcha japayaj~naparAshcha ye .. 14\-97\-15 (95363) sAyaMprAtarhutAshAshcha shUdrabhojanavarjitAH . DaMbhAnR^itavimuktAshcha svadAraniratAshcha ye . pa~nchayaj~naparA ye cha ye.agnihotramupAsate .. 14\-97\-16 (95364) dahanti duShkR^itaM yeShAM hUyamAnAstrayo.agnayaH . naShTaduShkR^itakarmANo brahmalokaM vrajanti te .. 14\-97\-17 (95365) brahmaloke punaH kAmaM gandharvairbrahmagAyakaiH . udgIyamAnAH prayataiH pUjyamAnAH svayaMbhuvA . brahmiloke pramodante yAvadAbhUtasaMpluvam .. 14\-97\-18 (95366) kShatriyopi sthito rAjye svadharmaparipAlakaH . samyakprajAH pAlayitA ShaDbhAganirataH sadA .. 14\-97\-19 (95367) yaj~nadAnarato dhIraH svadAranirataH sadA . shAstrAnusArI tatvaj~naH prajAkAryaparAyaNaH .. 14\-97\-20 (95368) viprebhyaH kAmado nityaM bhR^ityAnAM bharaNe rataH . satyasandhaH shuchirnityaM lobhaDaMbhavivarjitaH . kShatriyopyuttamAM yAti gatiM devaniShevitAm .. 14\-97\-21 (95369) tatra divyApsarobhistu gandharvaishcha visheShataH . sevyamAno mahAtejAH krIDate shakrapUjitaH .. 14\-97\-22 (95370) chaturthagAni vai triMshatkrIDitvA tatra devavat . iha mAnuShyaloke tu chaturvedI dvijo bhavet .. 14\-97\-23 (95371) kR^iShigopAlanirato dharmAnaveShaNatatparaH. 14\-97\-24 (95372) dAnadharmepi nirato viprashushrUShakastathA .. 14\-97\-24 (95373) satyasandhaH shuchirnityaM lobhaDaMbhavivarjitaH . R^ijuH svadAranirato hiMsAdrohavivarjitaH .. 14\-97\-25 (95374) vaNigdharmAnnamu~nchanvai devabrAhmaNapUjakaH . vaishyaH svargatimApnoti pUjyamAnopsarogaNaiH .. 14\-97\-26 (95375) chaturyugAni vai triMshatkrIDitvA dasha pa~ncha cha . iha mAnuShyaloke cha rAjA bhavati vIryavAn .. 14\-97\-27 (95376) suvarNakoTyaH pa~nchAshadratnAnAM cha shataM tathA . hastyashvarashvasaMyukto mahAbhogAMshcha sevate .. 14\-97\-28 (95377) trayANAmapi varNAnAM shushrUShAnirataH sadA . visheShatastu viprANAM dAsavadyastu tiShTati .. 14\-97\-29 (95378) ayAchitapradAtA cha satyashauchasamanvitaH . gurudevArchanarataH paradAravivarjitaH .. 14\-97\-30 (95379) parapIDAmakR^itvaiva bhatyavargaM bibharti yaH . shUdropi svargamApnoti jIvAnAmabhayapradaH .. 14\-97\-31 (95380) sa svargakaloke krIDitvA varShakoTiM mahAtapAH . iha mAnuShaloke tu vaishyo dhanapatirbhavet .. 14\-97\-32 (95381) evaM dharmAtparaM nAsti mahatsaMsAramokShaNam . na cha dharmAtpara kiMchitpApakarmavyapohanam .. 14\-97\-33 (95382) tasmAddharmaH sadA kAryo mAnuShyaM prApya durlabham . na hi dharmAnuraktAnAM loke kiMchana durlabham .. 14\-97\-34 (95383) svayaMbhuvihito dharmo yo yasyeha nareshvara . sa tena kShapayetpApaM samyagAcharitena cha .. 14\-97\-35 (95384) sahajaM yadbhadetkarma na tattyAjyaM hi kenachit . sa eva tasya dharmo hi tena siddhiM sa gachChati .. 14\-97\-36 (95385) viguNopi svadharmastu pApakarma vyapohati . evameva tu dharmopi kShIyate pApavardhanAt .. 14\-97\-37 (95386) yudhiShThira uvAcha. 14\-97\-38x (7943) bhagavandevadevesha shrotuM kautUhalaM hi me . shubhasyApyashubhasyApi kShayavR^iddhI yathAkramam .. 14\-97\-38 (95387) bhagavAnuvAcha. 14\-97\-39x (7944) shR^iNu pArthiva tatsarvaM dharmasUkShmaM sanAtanam . durvij~neyatamaM nityaM yatra magnA mahAjanAH .. 14\-97\-39 (95388) yathaiva shItamudakamuShNena bahunA vR^itam . bhavettu tatkShaNAduShNaM shItatvaM cha vinashyati .. 14\-97\-40 (95389) yathoShNaM vA bhavedalpaM shItena bahunA vR^itam . shItalaM cha bhavetsarvamuShNatvaM cha vinashyati .. 14\-97\-41 (95390) evaM cha yadbhavedbhUri sukR^itaM vA.api duShkR^itam . tadalpaM kShapayechChIghraM nAtra kAryA vichAraNA .. 14\-97\-42 (95391) samatve sati rAjendra tayoH sukR^itapApayoH . gUhitasya bhavedvR^iddhiH kIrtitasya bhavetkShayaH .. 14\-97\-43 (95392) khyApanenAnutApena prAyaH pApaM vinashyati . tathA kR^itastu rAjendra dharmo nashyati mAnada .. 14\-97\-44 (95393) tAvubhau gUhitau samyagvR^iddhiM yAto na saMshayaH . tasmAtsarvaprayatnena na pApaM gUhayedbudhaH .. 14\-97\-45 (95394) tasmAdetatprayatneni kIrtayetkShayakAraNAt . tasmAtsaMkIrtayetpApaM nityaM dharmaM cha gUhayet .. .. 14\-97\-46 (95395) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi saptanavatitamo.adhyAyaH .. 97 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 098 .. shrIH .. 14\.98\. adhyAyaH 98 ashvamedhaparva .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati janmadAnajIvitAnAM vaiyarthyApAdakAdharmakathanam .. 1 .. tathA dAnAnAM sAtvikatvAdikathanapUrva tattatphalAnAM traividhyAdipratipAdanam .. 2 .. tathA dAnapAtralakShaNanirUpaNam brAhmaNamahimAnuvarNanaM cha .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . evaM shrutvA vachastasya dharmaputro.achyutasya tu . paprachCha punarapyanyaM dharmaM dharmAtmajo harim .. 14\-98\-1 (95396) vR^ithA cha kati janmAni vR^ithA dAnAni kAni cha . vR^ithA cha jIvitaM keShAM narANAM puruShottama .. 14\-98\-2 (95397) kIdR^ishAsu hyavasthAsu dAnaM dattaM janArdana . iha loke.anubhavati puruShaH puruShottama .. 14\-98\-3 (95398) garbhasthaH kiM samashnAti kiM bAlye vA.api keshava . yauvanasthe.api kiM kR^iShNa vArdhake vA.api kiM bhavet .. 14\-98\-4 (95399) sAtvikaM kIdR^ishaM dAnaM rAjasaM kIdR^ishaM bhavet . tAmasaM kIdR^ishaM deva tarpayiShyati kiM prabho .. 14\-98\-5 (95400) uttamaM kIdR^ishaM dAnaM teShAM vA kiM phalaM bhavet . kiM dAnaM nayati hyUrdhvaM kiM gatiM madhyamAM nayet . gatiM jaghanyAmathavA devadeva bravIhi me .. 14\-98\-6 (95401) etadichChAmi vij~nAtuM paraM kautUhalaM hi me . tvadIyaM vachanaM satyaM puNyaM cha madhusUdana .. 14\-98\-7 (95402) vaishampAyana uvAcha. 14\-98\-8x (7945) evaM dharmaM prayatnena pR^iShTaH pANDusutena vai . uvAcha vAsudevo.atha dharmAndharmAtmajasya tu .. 14\-98\-8 (95403) bhagavAnuvAcha. 14\-98\-9x (7946) shR^iNu rAjanyathAnyAyaM vachanaM tathyamuttamam . kathyamAnaM mayA puNyaM sarvapApavyapohanam .. 14\-98\-9 (95404) vR^ithA cha dasha janmAni chatvAri cha narAdhipa . vR^ithA dAnAni pa~nchAshatpa~nchaiva cha yathAkramam .. 14\-98\-10 (95405) vR^ithA cha jIvitaM yeShAM te cha ShaT parikIrtitAH . anukrameNa vakShyAmi tAni sarvANi pArthiva .. 14\-98\-11 (95406) dharmaghnAnAM vR^ithA janma lubdhAnAM pApinAM tathA . vR^ithA pAkaM cha ye.ashnanti paradAraratAshcha ye . pAkabhedakarA ye cha ye cha syuH satyavarjitAH .. 14\-98\-12 (95407) mR^iShTamashnAti yashchaikaH klisyamAnaistu bAndhavaiH . pitaraM mAtaraM chaiva upAdhyAyaM guruM tathA . mAtulaM mAtulAnIM cha yo nihanyAchChapeta vA .. 14\-98\-13 (95408) brAhmaNashchaiva yo bhUtvA sandhyopAsanavarjitaH . nissvAho nissvadhashchaiva shUdrANAmannabhugdvijaH .. 14\-98\-14 (95409) mama vA shaMkarasyAtha brahmaNo vA yudhiShThira . athavA brAhmaNAnAM tu ye na bhaktA narAdhamAH . vR^ithAjanmAnyathaiteShAM pApinAM viddhi Dava .. 14\-98\-15 (95410) ashraddhayA.api yaddattamavAmAnena vA.api yat . DaMbhArthamapi yaddattaM yatpAShaNDihR^itaM nR^ipa .. 14\-98\-16 (95411) shUdrAchArAya yaddattaM yaddattvA chAnukIrtitam . roShayuktaM tu yaddattaM yaddattamanushochitam .. 14\-98\-17 (95412) DaMbhArjitaM cha yaddattaM yachcha vA.apyanR^itArjitam . brAhmaNasvaM cha yaddattaM chauryeNApyArjitaM cha yat .. 14\-98\-18 (95413) abhishAstAhR^itaM yattu yaddattaM patite dvije . nirbrahmAbhihR^itaM yattu yaddattaM sarvayAchakaiH .. 14\-98\-19 (95414) vrApyaistu yaddhR^itaM dAnamArUDhapatitaishcha yat . yaddattaM svairiNIbhartuH shvashurAnanuvartine .. 14\-98\-20 (95415) yadgrAmayAchakahR^itaM yatkR^itaghnahR^itaM tathA . upapAtakine dattaM devavikrayiNe cha yat .. 14\-98\-21 (95416) strIjitAya cha yaddattaM yaddattaM rAjasevine . gaNakAya cha yaddattaM yachcha kAraNikAya cha .. 14\-98\-22 (95417) vR^iShalIpataye dattaM yaddattaM shastrajIvine . bhR^itakAya cha yaddattaM vyAlagrAhihR^itaM cha yat .. 14\-98\-23 (95418) purohitAya yaddattaM chikitsakahR^itaM cha yat . yadvaNiMkkarmiNe dattaM kShudramantropajIvine .. 14\-98\-24 (95419) yachChUdrajIvine dattaM yachcha devalakAya cha . devadravyAshine yachcha yaddattaM chitrakarmiNe .. 14\-98\-25 (95420) ra~NgopajIvine dattaM yachcha mAMsopajIvine . sevakAya cha yaddattaM yaddattaM brAhmaNabruve .. 14\-98\-26 (95421) adeshine cha yaddattaM dattaM vArdhuShikAya cha . yadanAchAriNe dattaM yattu dattamanagraye .. 14\-98\-27 (95422) asandhyopAsine dattaM yachChUdragrAmavAsine . yanmithyAli~Ngine dattaM dattaM sarvAshine cha yat .. 14\-98\-28 (95423) nAstikAyA cha yaddattaM dharmavikrayiNe cha yat . varAkAya cha yaddattaM yaddattaM kUTasAkShiNe .. 14\-98\-29 (95424) grAmakUTAya yaddattaM dAnaM pArtivapu~Ngava . vR^ithA bhavati tatsarvaM nAtra kAryA vichAraNA .. 14\-98\-30 (95425) viprANAmadharA ete lolupA brAhmaNAdhamAH . nAtmAnaM tArayantyete na dAtAraM yudhiShThira .. 14\-98\-31 (95426) etebhyo dattamAtrANi dAnAni subahUnyapi . vR^ithA bhavanti rAjendra bhasmanyAjyAhutiryathA .. 14\-98\-32 (95427) eteShu yatphalaM kiMchidbhaviShyati kathaMchana . rAkShasAshcha pishAchAshcha tadviluMpanti harShitAH .. 14\-98\-33 (95428) vR^ithA hyetAni dattAni kathitAni samAsataH . jIvitaM tu vR^ithA yeShAM chachChR^iNuShva yudhiShThira .. 14\-98\-34 (95429) ye mAM na pratipadyante sha~NkaraM vA narAdhamAH . braihmaNAnvA mahIdevAnvR^ithA jIvanti te narAH .. 14\-98\-35 (95430) hetushAstreShu ye saktAH kudR^iShTipathamAshritAH . devAnnindantyanAchArA vR^ithA jIvanti te narAH .. 14\-98\-36 (95431) kushalaiH kR^itashAstrANi paThitvA ye narAdhamAH . viprAnnindanti yaj~nAMshcha vR^ithA jIvanti te narAH .. 14\-98\-37 (95432) ye durgAM vA kumAraM vA vAyumagniM jalaM ravim . pitaraM mAtaraM chaiva gurumindraM nishAkaram . mUDhA nindantyanAchArA vR^ithA jIvanti te narAH .. 14\-98\-38 (95433) vidyamAne dhane yastu dAnadharmavivarjitaH . mR^iShTamashnAti yashchaiko vR^ithA jIvati sopi cha .. 14\-98\-39 (95434) vR^ithA jIvitamAkhyAtaM dAnakAlaM bravImi te .. 14\-98\-40 (95435) tamoniviShTachittena dattaM dAnaM tu yadbhavet . tadasya phalamashnAti naro garbhagato nR^ipa .. 14\-98\-41 (95436) IrShyAmatsarasaMyukto DaMbhArthaM chArthakAraNAt . dadAti dAnaM yo martyo bAlabhAve tadashnute .. 14\-98\-42 (95437) bhoktaM bhogamashaktastu vyAdhibhiH pIDito bhR^isham . dadAti dAnaM yo martyo vR^iddhabhAve tadashnute .. 14\-98\-43 (95438) shraddhAyuktaH shuchiH snAtaH prasannendriyamAnasaH . dadAti dAnaM yo martyo yauvane sa tadashnute .. 14\-98\-44 (95439) svayaM nItvA tu yaddAnaM bhaktyA pAtre pradIyate . tatsArvakAlikaM viddhi dAnamAmaraNAntikam .. 14\-98\-45 (95440) rAjasaM sAtvikaM chApi tAmasaM cha yudhiShThira . dAnaM dAnaphalaM chaiva gatiM cha trividhAM shR^iNu .. 14\-98\-46 (95441) dAnaM dAtavyamityeva matiM kR^itvA dvijAya vai . upakAraviyuktAya yaddattaM taddhi sAtvikam .. 14\-98\-47 (95442) shrotriyAya daridrAya bahubhR^ityAya pANDava . dIyate yatprahR^iShTena tatsAtvikamudAhR^itam .. 14\-98\-48 (95443) vedAkSharavihInAya yattu pUrvopakAriNe . samR^iddhAya cha yaddattaM taddAnaM rAjasaM smR^itam .. 14\-98\-49 (95444) saMbandhine cha yaddattaM pramattAya cha pANDava . phalArthibhirapAtrAya taddAnaM rAjasaM smR^itam .. 14\-98\-50 (95445) vaishvadevavihInAya dAnamashrotriyAya cha . dIyate taskarAyApi taddAnaM tAmasaM smR^itam .. 14\-98\-51 (95446) saroShamavadhUtaM cha kleshayuktamavaj~nayA . sevakAya cha yaddataM tattAmasamudAhR^itam .. 14\-98\-52 (95447) devAH pitR^igaNAshchaiva munayashchAgnayastathA . sAtvikaM dAnamashnanti tuShyanti cha nareshvara .. 14\-98\-53 (95448) dAnavA daityasa~NgAshcha grahA yakShAH sarAkShasAH . rAjasaM dAnamashnanti varjitaM pitR^idaivataiH .. 14\-98\-54 (95449) pishAchAH pretasa~NghAshcha kashmalA ye malImasAH . tAmasaM dAnamashnanti gatiM cha trividhAM shR^iNu .. 14\-98\-55 (95450) sAtvikAnAM tu dAnAnAmuttamaM phalamashnute . madhyamaM rAjasAnAM tu tAmasAnAM tu pashchimam .. 14\-98\-56 (95451) abhigamyopanItAnAM dAnAnAmuttamaM phalam . madhyamaM tu samAhUya jaghanyaM yAchate phalam .. 14\-98\-57 (95452) ayAchitapradAtA yaH sa yAti gatimuttamAm . samAhUya tu yo dadyAnmadhyamAM sa gatiM vrajet . yAchito yashcha vai dadyAjjaghanyAM sa gatiM vrajet .. 14\-98\-58 (95453) uttamA daivikI j~neyA madhyamA mAnuShI gatiH . gatirjaghanyA tiryakShu gatireShA tridhA smR^itA .. 14\-98\-59 (95454) pAtrabhUteShu vipreShu saMsthiteShvAhitAgniShu . yattu nikShipyate dAnamakShayaM saMprakIrtitam .. 14\-98\-60 (95455) shrotriyANAM daridrANAM bharaNaM kuru pArthiva . samR^iddhAnAM dvijAtInAM kuryAsteShAM tu rakShaNam .. 14\-98\-61 (95456) daridrAnvittahInAMshcha pradAnaiH suShThu pUjaya . AturasyaiShadhaiH kAryaM nIrujasya kimauShadhaiH .. 14\-98\-62 (95457) pApaM pratigrahItAraM pradAturapagachChati . pratigrahIturyatpuNyaM pradAtAramupaiti tat . tasmAddAnaM sadA kAryaM paratra hitamichChatA .. 14\-98\-63 (95458) vedavidyAvadAteShu sadA shUdrAnnavarjiShu . prayatnena vidhAtavyo mahAdAnamayo nidhiH .. 14\-98\-64 (95459) yeShAM dArAH pratIkShante sahasrasyeva lambhanam . bhuktasheShasya bhaktasya tAnnimantraya pANDava .. 14\-98\-65 (95460) Amantrya tu nirAshAni na kartavyAni bhArata . kulAni sudaridrANi teShAmAshA hatA bhavet .. 14\-98\-66 (95461) madbhaktA ye narashreShTha madgatA matparAyaNAH . madyAjino manniyamAstAnprayatnena pUjayet .. 14\-98\-67 (95462) teShAM tu pAvanAyAhaM nityameva yudhiShThira . ubhe sandhye.adhitiShThAmi hyaskannaM tadvrataM mama .. 14\-98\-68 (95463) tasmAdaShTAkSharaM mantraM madbhaktairvItakalmaShaiH . sandhyAkAle tu japtavyaM satataM chAtmashuddhaye .. 14\-98\-69 (95464) anyeShAmapi viprANAM kilbiShaM hi vinashyati . ubhe sandhyepyupAsIta tasmAdvipro vishuddhaye. 14\-98\-70 (95465) daive shrAddhepi vipraH sa niyoktavyo.ajugupsayA . jugupsitastu yaH shrAddhaM dahatyagnirivendhanam .. 14\-98\-71 (95466) bhArataM mAnavo dharmo vedAH sA~NgAshchikitsitam . Aj~nAsiddhAni chatvAri na hantavyAni hetubhiH .. 14\-98\-72 (95467) na brAhmaNAnparIkSheta daive karmaNi dharmavit . mahAnbhavetparIvAdo brAhmaNAnAM parIkShaNe .. 14\-98\-73 (95468) brAhmaNAnAM parIvAdaM yaH kuryAtsa narAdhamaH . rAsabhAnAM shunAM yoniM gachChetpuruShadUShakaH .. 14\-98\-74 (95469) shvatvaM prApnoti ninditvA parIvAdAtkharo bhavet . kR^imirbhavatyabhibhavAtkITo bhavati matsarAt .. 14\-98\-75 (95470) durvR^ittA vA suvR^ittA vA prAkR^itA vA susaMskR^itAH . brAhmaNA nAvamantavyA bhasmachChannA ivAgnayaH .. 14\-98\-76 (95471) kShatriyaM chaiva sarpaM cha brAhmaNaM cha bahushrutam . nAvamanyeta medhAvI kR^ishAnapi kadAchana .. 14\-98\-77 (95472) etattrayaM hi puruShaM nirdahedavamAnitam . tasmAdetatprayatnena nAvamanyeta buddhimAn .. 14\-98\-78 (95473) yathA sarvAsvavasthAsu pAvako daivataM mahat . tathA sarvAsvavasthAsu brAhmaNo daivataM mahat .. 14\-98\-79 (95474) vya~NgAH kANAshcha kubjAshcha vAmanA~NgAstathaiva cha . sarve daive niyoktavyA vyAmishrA vedapAragaiH .. 14\-98\-80 (95475) manyuM notpAdayetteShAM na chAriShTaM samAcharet . manyupraharaNA viprA na viprAH shashtrapANayaH .. 14\-98\-81 (95476) manyunA ghnanti te shatrUnvajreNendra ivAsurAn . brAhmaNo hi mahaddaivaM jAtimAtreNa jAyate .. 14\-98\-82 (95477) brAhmaNaH sarvabhUtAnAM dharmakoshasya guptaye . kiM punarye cha kaunteya sandhyAM nityamupAsate .. 14\-98\-83 (95478) yasyAsyena samashnanti havyAni tridivaukasaH . kavyAni chaiva pitaraH kiM bhUtamadhikaM tataH .. 14\-98\-84 (95479) utpattireva viprasya mUrtidharmasya shAshvatI . sa hi dharmArthamutpanno brahmabhUyAya kalpate .. 14\-98\-85 (95480) svameva brAhmaNo bhu~Nkte svaM vaste svaM dadAti cha . AnR^ishaMsyAdbrAhmaNasya bhu~njate hItare janAH . tasmAtte nAvamantavyA madbhaktA hi dvijAH sadA .. 14\-98\-86 (95481) AraNyakopaniShadi ye tu pashyanti mAM dvijAH . nigUDhaM niShkalAvasthaM tAnprayatnena pUjaya .. 14\-98\-87 (95482) svagR^ihe vA pravAse vA divArAtramathApi vA . shraddhayA brAhmaNAH pUjyA madbhaktA ye cha pANDava .. 14\-98\-88 (95483) nAsti viprasamaM daivaM nAsti viprasamo guruH . nAsti viprAtparo bandhurnAsti viprAtparo nidhiH . nAsti viprAtparaM tIrthaM na puNyaM brAhmaNAtparam. 14\-98\-89 (95484) na pavitraM paraM viprAnna dvijAtpAvanaM param . nAsti viprAptaro dharmo nAsti viprAtparA gatiH .. 14\-98\-90 (95485) pApakarmasamAkShiptaM patantaM narake naram . trAyate pAtramapyekaM pAtrabhUte tu taddvije .. 14\-98\-91 (95486) bAlAhitAgnayo ye cha shAntAH shUdrAnnavarjitAH . mAmarchayanti tadbhaktAstebhyo dattamihAkShayam .. 14\-98\-92 (95487) pradAnaiH pUjito vipro vandito vApi saMskR^itaH . sambhAShito vA dR^iShTo vA madbhakto divamunnayet .. 14\-98\-93 (95488) ye paThanti namasyanti dhyAyanti puruShAstu mAm . sa tAnspR^iShTvA cha dR^iShTvA cha naraH pApaiH pramuchyate .. 14\-98\-94 (95489) madbhaktA madgataprANA madgItA matparAyaNAH . bIjayonivishuddhA yai shrotriyAH saMyatendriyAH . shUdrAnnaviratA nityaM te punantIha darshanAt .. 14\-98\-95 (95490) svaMya nItvA visheSheNa dAnaM teShAM gR^iheShvatha . nivApayettu yadbhaktyA taddAnaM koTisaMmitam .. 14\-98\-96 (95491) jAgrataH svapato vApi pravAseShu gR^iheShvatha . hR^idaye na praNashyAmi yasya viprasya bhAvataH .. 14\-98\-97 (95492) sa pUjito vA dR^iShTo vA spR^iShTo vApi dvijottamaH . sambhAShito vA rAjendra punAtyeva naraM sadA .. 14\-98\-98 (95493) evaM sarvAsvavasthAsu sarvadAnAni pANDava . madbhaktebhyaH pradattAni svargamArgapradAni vai .. .. 14\-98\-99 (95494) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi aShTanavatitamo.adhyAyaH .. 98 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 099 .. shrIH .. 14\.99\. adhyAyaH 99 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati bIjayonyoH shuddhyashuddhinirUpaNam .. 1 .. tathA gAyatrImahimAnuvarNanam .. 2 .. brAhmaNamahimaprashaMsanam . brAhmaNAvamantR^INAM nArakayAtanAnuvarNanaM cha .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . shrutvaivaM sAtvikaM dAnaM rAjasaM tAmasaM tathA . pR^ithakpR^ithaktvena gatiM phalaM chApi pR^ithakpR^ithak .. 14\-99\-1 (95495) avitR^iptaH prahR^iShTAtmA puNyaM dharmAmR^itaM punaH . yudhiShThiro dharmarataH keshavaM punarabravIt .. 14\-99\-2 (95496) bIjayonivishuddhAnAM lakShaNAni vadasva me . bIjadoSheNa lokesha jAyante cha kathaM narAH .. 14\-99\-3 (95497) AchAradoShaM deveshaM vaktugarhasyasheShataH .. brAhmaNAnAM visheShaM cha guNadoShau cha keshava .. 14\-99\-4 (95498) chAturvarNyasya kutsnasya vartamAnAH pratigrahe . kena viprA visheSheNa tarante tArayanti cha . etAnkathaya devesha tvadbhaktasya namostu te .. 14\-99\-5 (95499) bhagavAnuvAcha. 14\-99\-6x (7947) shR^iNu rAjanyathAvR^ittaM bIjayoniM shubhAshubham . yena tiShThati lokoyaM vinashyati cha pANDava .. 14\-99\-6 (95500) aviplutabrahmacharyo yastu vipro yathAvidhi . sa bIjaM nAma vij~neyaM tasya bIjaM shubhaM bhavet .. 14\-99\-7 (95501) kanyA chAkShatayoniH syAtkulInA pitR^imAtR^itaH . brAhmaNAdiShu vivAheShu pariNItA yathAvidhi . sA prashastA varArohA tasyA yoniH prashasyate .. 14\-99\-8 (95502) manasA karmaNA vAchA yA gachChetparapUruSham . yonistasyA narashreShTha garbhAdhAnaM na chArhati .. 14\-99\-9 (95503) svairiNyA yastu pApAtmA saMtAnArthamihechChati . sa kulAnpAtayatyAshu dashapUrvAndashAparAn .. 14\-99\-10 (95504) duShTayonau tu yo mohAdretaH si~nchati mUDhadhIH . tadretasA samutpannaH ShaDa~Ngavidapi dvijaH . sAdhubhiH sa bahiShkAryaH shvApAka iva pArthivA .. 14\-99\-11 (95505) karmaNA manasA vAchA yA bhavetsvairachAriNI . sA kulaghrIti vij~neyA tasyAM jAtaH shvapAchakaH .. 14\-99\-12 (95506) daive pitrye tathA dAne bhojane sahabhAShaNe . shayane sahasaMbandhe na yogyA dR^iShTayonijAH .. 14\-99\-13 (95507) na tasmAdduShTayonyAM tu garbhamutpAdayedbudhaH . mohena kurute yastu kulaM hanti tripUruSham .. 14\-99\-14 (95508) kAnIkanashcha saho~nashcha tathobhau kuNDagolakai . ArUDhapatitAjjAtaH paritasyApi yaH sutaH . ShaDete viprachaNDAlA nikR^iShTAH shvapachAdapi .. 14\-99\-15 (95509) yo yatra tatra vA retaH siktvA shUdrAsu vA charet . kAmachArI sa pApAtmA bIjaM tasyAshubhaM bhavet .. 14\-99\-16 (95510) ashuddhaM tadbhavedbIjaM shuddhAM yoni na chArhati . dUShayatyapi tAM yoniM shunA lIDhaM haviryathA .. 14\-99\-17 (95511) shUdrayonau patedbIjaM hAhAshabdaM dvijanmanaH . kuryAtpurIShagarteShu patito.asmIti duHkhitaH .. 14\-99\-18 (95512) mAmadhaHpAtayanneSha pApAtmA kAmamohitaH . adhogatiM prajotkShipramiti shaptvA patettu tat .. 14\-99\-19 (95513) AtmA hi shuklamuddiShTaM daivataM paramaM mahat . tasmAtsarvaprayatnena nirundhyAchChuklamAtmanaH .. 14\-99\-20 (95514) Ayustejo balaM vIryaM praj~nA shrIshcha mahadyashaH . puNyaM cha matpriyatvaM cha labhate brahmacharyayA .. 14\-99\-21 (95515) aviplutabrahmacharyairgR^ihasthashramamAshritaiH . pa~nchayaj~naparairdharmaH sthApyate pR^ithivItale .. 14\-99\-22 (95516) sAyaMprAtastu ye sandhyAM samya~NnityamupAsate . nAvaM vedamayIM kR^itvA tarante tArayanti cha .. 14\-99\-23 (95517) yo japetpAvanIM devIM gAyatrIM vedamAtaram . na sIdetpratigR^ihNAnaH pR^ithivIM cha sasAgarAm .. 14\-99\-24 (95518) ye chAsya duHsthitAH kechidgrahAH sUryAdayo divi . te chAsya saumyA jAyante shivAH shubhakarAstathA .. 14\-99\-25 (95519) yatra yatra sthitAshchaiva dAruNAH pishitAshanAH . ghorarUpA mahAkAyA dharShayanti na taM dvijam .. 14\-99\-26 (95520) punantIha pR^ithivyAM cha chIrNavedavratA narAH . chaturNAmapi vedAnAM sA hi rAjangarIyasI .. 14\-99\-27 (95521) achIrNivratavedA ye vikarmaphalamAshritAH . brAhmamA nAmamAtreNa te.api pUjyA yudhiShThira . kiM punaryastu sandhye dve nityamevopatiShThate .. 14\-99\-28 (95522) shIlamadhyayanaM dAnaM shauchaM mArdavamArjavam . tasmAdvedAdvishiShTAni manurAha prajApatiH .. 14\-99\-29 (95523) bhUrbhuvassvariti brahma yo vedanirato dvijaH . svadAranirato dAntaH sa vidvAnsa cha bhUsuraH .. 14\-99\-30 (95524) sandhyAmupAsate ye vai nityameva dvijottamAH . te yAnti narashArdUla brahmalokaM na saMshayaH .. 14\-99\-31 (95525) sAvitrImAtrasAropi varo vipraH suyantritaH . nAyantritashchaturvedI sarvAshI sarvavikrayI .. 14\-99\-32 (95526) sAvitrIM chaiva vedAMshcha tulayA.atolayanpurA . sadevarShigaNAshchaiva sarve brahmapurassarAH . chaturNAmapi vedAnAM sA hi rAjangarIyasI .. 14\-99\-33 (95527) yathA vikasite puShpe madhu gR^ihNanti ShaTpadAH . evaM gR^ihItA sAvitrI sarvavede cha pANDavaH .. 14\-99\-34 (95528) tasmAttu sarvavedAnAM sAvitrI prANa uchyate . nirjIvA hItare vedA vinA sAvitriyA nR^ipaH .. 14\-99\-35 (95529) nAyantritashchaturvedI shIlabhraShTaH sa kutsitaH . shIlavR^ittasamAyuktaH sAvitrIpAThako varaH .. 14\-99\-36 (95530) sahasraparamAM devIM shatamadhyAM dashAvarAm . sAvitrIM japa kauteya sarvapApapraNAshinIm .. 14\-99\-37 (95531) yudhiShThira uvAcha. 14\-99\-38x (7948) trailokyanAtha he kR^iShNa sarvabhUtAtmako hyasi . nAnAyogapara shreShTha tuShyase kena karmaNA .. 14\-99\-38 (95532) bhAgavAnuvAcha. 14\-99\-39x (7949) yadi bhArasahasraM tu guggulvAdi pradhUpayet . karoti chennamaskAramupahAraM cha kArayet .. 14\-99\-39 (95533) stauti yaH stutibhirmAM cha R^igyajussAmabhiH sadA . na toShayati cheddhiprAnnAhaM tuShyAmi bhArata .. 14\-99\-40 (95534) brAhmaNe pUjite nityaM pUjitosmi na saMshayaH . AkruShTe chAhamAkruShTo bhavAmi bharatarShabha .. 14\-99\-41 (95535) parA mayi gatisteShAM pUjayanti dvijaM hi ye . yadahaM dvijarUpeNa vasAmi vasudhAtale .. 14\-99\-42 (95536) yastAnpUjayati prAj~no madgatenAntarAtmanA . tamahaM svena rUpeNa pashyAmi narapu~Ngava .. 14\-99\-43 (95537) kubjAH kANA vAmanAshcha daridrA vyAdhitAstathA . nAvamAnyA dvijAH prAj~nairmama rUpA hi te dvijAH .. 14\-99\-44 (95538) ye kechitsAgarAntAyAM pR^ithivyAM dvijasattamAH . mama rUpaM hi teShvevamarchiteShvarchito.asmyaham .. 14\-99\-45 (95539) bahavastu na jAnanti narA j~nAnabahiShkR^itAH . yadahaM dvijarUpeNa vasAmi vasudhAtale .. 14\-99\-46 (95540) avamanyanti ye viprAnsvadharmAnpAtayanti te . preShaNaiH preShayante cha shushrUShAM kArayanti cha .. 14\-99\-47 (95541) mR^itAMshchAtra paratremAnyamadUtA mahAbalAH . nikR^intanti yathAkAmaM sUtramArgeNa shilpinaH .. 14\-99\-48 (95542) AkroshaparivAdAbhyAM ye ramante dvijAtiShu . tAnmR^itAnyamalokasthAnnipAtya pR^ithivItale .. 14\-99\-49 (95543) Akramyorasi pAdena krUraH saMraktalochanaH . agnivarNaistu saMdaMshairyamo jihvAM samuddharet .. 14\-99\-50 (95544) ye cha viprAnnirIkShante pApAH pApena chakShuShA . abrahmaNyAH shruterbAhyA nityaM brahmadviSho narAH .. 14\-99\-51 (95545) teShAM ghorA mahAkAyA vakratuNDA mahAbalAH . uddharanti muhUrtena svagAshchakShuryamAj~nayA .. 14\-99\-52 (95546) yaH prahAraM dvijendrAya dadyAtkuryAchcha shoNitam . asthibha~NgaM cha yaH kuryAtprANairvA viprayojayet . sonupUrvyeNa yAtImAnnarakAnekaviMshatim .. 14\-99\-53 (95547) shUlamAropyate pashchAjjvalane paripachyate . bahuvarShasahasrANi pachyamAnastvavAkChirAH . nAvamuchyeta durmedA na tasya kShIyate gatiH .. 14\-99\-54 (95548) brAhmaNAnvA vichAryaiva vrajantai vadhakA~NkShayA . shatarvaShasahasrANi tAmisre paripachyate .. 14\-99\-55 (95549) utpAdya shoNitaM gAtrAtsaMraMbhamatipUrvakam . saparyayeNa yAtImAnnarakAnekaviMshatim .. 14\-99\-56 (95550) tasmAnnAkushalaM brUyAnna shuShkAM gatimIrayet . na brUyAtparuShAM vANIM na chaivainAnatikramet .. 14\-99\-57 (95551) ye viprA~nshlakShNayA vAchA pUjayanti narottamAH . architashcha stutashchaiva tairbhavAmi na saMshayaH .. 14\-99\-58 (95552) tarjayanti cha ye viprAnkroshayanti cha bhArata . AkruShTastarjitashchAhaM tairbhavAmi na saMshayaH .. 14\-99\-59 (95553) yashchandanaishchAgarudhUpadIpai\- rabhyarchayetkAShThamayIM mamArchAm . tenArchito naiva bhavAmi samya\- gviprArchanAdasmi samarchito.aham .. 14\-99\-60 (95554) vipraprasAdAddharaNIdharo.ahaM vipraprasAdAdasurA~njayAmi . vipraprasAdAchcha sadakShiNo.ahaM vipraprasAdAdajito.ahamasmi .. .. 14\-99\-61 (95555) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi ekonashatatamo.adhyAyaH .. 99 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 100 .. shrIH .. 14\.100\. adhyAyaH 100 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati sukR^itiduShkR^itijanaprApyavaivasvatapuramArgAdipratipAdanapUrvakaM teShAM tadgamanaprakArAnuvarNanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . devadevesha daityaghni paraM kautUhalaM hi me . etatkathaya sarvaj~na tvadbhaktasya cha keshava . mAnuShasya cha lokasya dharmalokasya chAntaram .. 14\-100\-1 (95556) kIdR^ishaM kiMpramANaM vA kimadhiShThAnameva cha . taranti mAnuShA deva kenopAyena mAdhava .. 14\-100\-2 (95557) tvagasthimAMsanirmukte pa~nchabhUtavivarjite . kathayasva mahAdeva sukhaduHkhamasheShataH .. 14\-100\-3 (95558) jIvasya karmalokeShu karmabhistu shubhAshubhaiH . anubaddhasya taiH pAshairnIyamAnasya dAruNaiH .. 14\-100\-4 (95559) mR^ityudUtairdurAdharShairghorairghoraparakramaiH . vadhyasyAkShipyamANasya vidrutasya yamAj~nayA .. 14\-100\-5 (95560) puNyapApakR^idAtiShThetsukhaduHkhamasheShataH . yamadUtairdrurAdharShairnIyate vA kathaM punaH . kiM vA tatra gatA deva karma kurvanti mAnavAH .. 14\-100\-6 (95561) kathaM dharmaparA yAnti devatAdvijapUjakAH . kataM vA pApakarmANo yAnti pretapuraM narAH .. 14\-100\-7 (95562) kiM rUpaM kiM pramANaM vA varNaH ko vA.asya keshava . jIvasya gachChato nityaM yamalokaM bravIhi me .. 14\-100\-8 (95563) bhagavAnuvAcha. 14\-100\-9x (7950) shR^iNu rAjanyathAvR^itaM yanmAM tvaM paripR^ichChasi . tatte.ahaM kathayiShyAmi madbhaktasya nareshvara .. 14\-100\-9 (95564) ShaDashItisahasrANi yojanAnAM yudhiShThira . mAnuShyasya cha lokasya yamalokasya chAntaram .. 14\-100\-10 (95565) na tatra vR^ikShachChAyA vA na taTAkaM saropi vA . na vApyo dIrghikA vA.api na kUpo vA yudhiShThira .. 14\-100\-11 (95566) na maNTapaM sabhA vA.api na prapA na niketanam . na parvato nadI vA.api na bhUmervivaraM kvachit .. 14\-100\-12 (95567) na grAmo nAshramo vA.api nodyAnaM vA vanAni cha . na kiMchidAshrayasthAnaM pathi tasminyudhiShThira .. 14\-100\-13 (95568) jantorhi prAptakAlasya vedanArtasya vai bhR^isham . kAraNaistyaktadehasya prANaiH kaNThagataiH punaH .. 14\-100\-14 (95569) sharIrAchchAlyate jIvo hyavasho mAtarishvanA . nirgato vAyubhUtastu ShaTkoshAttu kalevarAt .. 14\-100\-15 (95570) sharIramanyattadrUpaM tadvarNaM tatpramANataH . adR^ishyaM tatpraviShTastu sopyadR^iShTo.atha kenachit .. 14\-100\-16 (95571) sontarAtmA dehavatAmaShTA~Ngo yastu saMcharet . ChedanAdbhedanAddAhAttADanAdvA na nashyati. 14\-100\-17 (95572) nAnA rUpadharairghauraiH prachaNDeshchaNDasAdhanaiH . nIyamAno durAdharShairyamadUtairyamAj~nayA .. 14\-100\-18 (95573) putradAramayaiH pAshaiH saMnirUddho.avasho balAt . svakarmabhishchAnugataH kR^itaiH sukR^itaduShkR^itaiH .. 14\-100\-19 (95574) AkrandamAnaH karuNaM bandhubhirduHkhapIDitaiH . tyaktvA bandhujanaM sarvaM nirapekShastu gachChati .. 14\-100\-20 (95575) mAtR^ibhiH pitR^ibhishchaiva bhrAtR^ibhirmAtulaistathA . dAraiH putrairvayasyaishcha rudadbhistyajyate punaH .. 14\-100\-21 (95576) adR^ishyamAnastairdInairashrupUrNamukhekShaNaiH . svasharIraM parityajya vAyubhUtastu gachChati .. 14\-100\-22 (95577) andhakAramapAraM taM mahAgheraM tamovR^itam . duHkhAntaM duShpratAraM cha durgamaM pApakarmaNAm .. 14\-100\-23 (95578) duHsahAyaM durantaM cha durnirIkShaM durAsadam . durApamatiduHkhaM cha pApiShThAnAM narottama .. 14\-100\-24 (95579) R^iShibhiH kathyamAnaM tatpAraMparyeNa pArthiva . trAsaM janachati prAyaH shrUyamANaM kathAsvapi .. 14\-100\-25 (95580) avashyaM chaiva gantavyaM tadadhvAnaM yudhiShThira . prAptakAlena saMtyajya bandhUnbhogAndhanAni cha .. 14\-100\-26 (95581) jarAyujairaNDajaishcha svedajairudbhidaistathA . ja~NgamaiH sthirasaMj~naishcha gantavyaM yamasAdanam .. 14\-100\-27 (95582) devAsurairmanuShyAdyairvaivasvatavashAnugaiH . strIpuMnapuMsakaishchApi pR^ithivyAM jIvasaMj~nitaiH .. 14\-100\-28 (95583) madhyamairyuvabhirvA.api bAlairvR^iddhaistathaiva cha . jAtamAtraishcha garbhasthairgantavyaH sa mahApathaH .. 14\-100\-29 (95584) pUrvAhNe vA.aparAhNe vA sandhyAkAle.athavA punaH . pradoShe vA.ardharAtre vA pratyuShe vA.apyupasthite .. 14\-100\-30 (95585) pravAsasthairvanasthairvA parvatasthairjale sthitaiH . kShetrasthairvA nabhaHsthervA gR^ihamadhyagatairapi .. 14\-100\-31 (95586) bhu~njadbhirvA pibadbhirvA khAdadbhirvA narottama . AsInairvA sthitairvApi shayanIyagatairapi . jAgradbhirvA prasuptairvA gantavyaH sa mahApathaH .. 14\-100\-32 (95587) mR^ityudUtairdurAdharShaiH prachaNDaishchaNDasAsanaiH . AkShipyamANA hyavashAH prayAnti yamasAdanam .. 14\-100\-33 (95588) kvachidbhItaiH kvachinmattaiH praskhaladbhiH kvachitkvachit . krandadbhirvedanArtaistu gantavyaM yamasAdanam .. 14\-100\-34 (95589) nirbhartsyamAnairudvigrairvidhUtairbhayavihvalaiH . tudyamAnasharIraishcha gantavyaM tarjitaistathA .. 14\-100\-35 (95590) kaNTakAkIrNamArgeNa taptavAlukapAMsunA . dahyamAnaistu gantavyaM narairdAnavivarjitaiH .. 14\-100\-36 (95591) kAShThopalashilAghAtairdaNDolmukakashA~NkushaiH . hanyamAnairyamapuraM gantavyaM dharmavarjitaiH .. 14\-100\-37 (95592) medaHshoNitapUyAdyairvaktrairgAtraishcha savraNaiH . dagdhakShatajakIrNaishcha gantavyaM jIvaghAtakaiH .. 14\-100\-38 (95593) vedanArtaischa kUjadbhirvikroshadbhishcha visvaram . vedanArtaiH patadbhishcha gantavyaM jIvaghAtakaiH .. 14\-100\-39 (95594) bhagrapAdoruhasta~Ngairbhagraja~NghAshirodharaiH . ChinnakarNoShThanAsaishcha gantavyaM jIvaghAtakaiH .. 14\-100\-40 (95595) shaktibhirbhiNDipAlaishcha sha~NkutomarasAyakaiH . tudyamAnaistu shUlAgrairgantavyaM jIvaghAtakaiH .. 14\-100\-41 (95596) shvabhirvyAghrairvR^ikaiH kAkairbhakShyamANAH samantataH . tudyamAnAshcha gachChanti rAkShasairmAMsaghAtibhiH .. 14\-100\-42 (95597) mahiShaishcha mR^igaishchApi sUkaraiH pR^iShataistathA . bhakShyamANaistadadhvAnaM gantavyaM mAMsakhAdibhiH .. 14\-100\-43 (95598) sUchIsutIkShNatuNDAbhirmakShikAbhiH samantataH . tudyamAnaishcha gantavyaM pApiShThairbAlaghAtakaiH .. 14\-100\-44 (95599) visrabdhaM svAminaM mitraM striyaM vA ghranti ye narAH . shastrairnirbhidyamAnaishcha gantavyaM yamasAdanam .. 14\-100\-45 (95600) khAdayanti cha ye jIvAnduHkhamApAdayanti cha . rAkShasaishcha shvabhishchaiva bhakShyamANA vrajanti cha .. 14\-100\-46 (95601) ye haranti cha vastrANi shayyAM prAvaraNAni cha . te yAnti vidrutA nagnAH pishAchA iva tatpathaM .. 14\-100\-47 (95602) gAshcha dhAnyaM hiraNyaM vA balAtkShetraM gR^ihaM tathA . ye haranti durAtmAnaH parasvaM pApakAriNaH .. 14\-100\-48 (95603) pAShANairulmukairdaNDaiH kAShThaghAtaishcha charjharaiH . hanyamAnaiH kShatAkIrNairnantavyaM tairyamAlayam .. 14\-100\-49 (95604) brahmasvaM ye harantIha narA narakanirbhayAH . AkroshantIha ye nityaM praharanti cha ye dvijAn .. 14\-100\-50 (95605) shuShkakaNThA nibaddhAste ChinnajihvAkShinAsikAH . pUyashoNitadurgandhA bhakShyamANAshcha jaMbukaiH .. 14\-100\-51 (95606) chaNDAlairbhIShaNaishchaNDaistudyamAnAH samantataH . kroshantaH karuNaM ghoraM gachChanti yamAsAdanam .. 14\-100\-52 (95607) tatra chApi gatAH pApA viShThAkUpeShvanekashaH . jIvanto varShakoTIstu klishyante vedanAttataH .. 14\-100\-53 (95608) tatashcha muktAH kAlena loke chAsminnarAdhamAH . viShThAkrimitvaM gachChanti janmakoTishataM nR^ipa .. 14\-100\-54 (95609) vidyamAnadhanairyaistu lobhaDaMbhAnR^itAnvitaiH . shrotriyebhyo na dattAni dAnAni kurupu~Ngava .. 14\-100\-55 (95610) grIvApAshanibaddhAste hanyamAnAshcha rAkShasaiH . kShutpipAsAshramArtAstu yAnti pretapuraM narAH .. 14\-100\-56 (95611) adattadAnA gachChanti shuShkakaNThAsyatAlukAH . annaM pAnIyasahitaM prArthayantaH punaHpunaH .. 14\-100\-57 (95612) svAminbubhakShAtR^iShNArtA gantuM naivAdya shaknumaH . mamAnnaM dIyatAM svAminpAnIyaM dIyatAM mama . iti bruvantastairdUtaiH prApyante vai yamAlayam .. 14\-100\-58 (95613) vaishampAyana uvAcha. 14\-100\-59x (7951) tachChrutvA vachanaM viShNoH papAta bhuvi pANDavaH . nissaMj~no bhayasaMtrasto mUrChayA samabhiplutaH .. 14\-100\-59 (95614) tato labdhvA shanaiH saMj~nAM samAshvastochyutena saH . netre prakShAlya toyena bhUyaH keshavamabravIt .. 14\-100\-60 (95615) bhItosmyahaM mahAdeva shrutvA mArgasya vistaram . kenopAyena taM mArgaM taranti puruShAH sukham .. 14\-100\-61 (95616) bhagavAnuvAcha. 14\-100\-62x (7952) iha ye dhArmikA loke jIvagAtavivarjitAH . gurushushrUShaNe yuktA devabrAhmaNapUjakAH .. 14\-100\-62 (95617) asmAnmAnuShyalokAtte samAryAH sahabAndhavAH . yamadhvAnaM tu gachChanti yathAvattaM nibodha me .. 14\-100\-63 (95618) brAhmaNebhyaH pradAnAni nAnArUpANi pANDava . ye prayachChanti viprebhyaste sukhaM yAnti tatphalam .. 14\-100\-64 (95619) annaM ye cha prayachChanti brAhmaNebhyaH susaMskR^itam . kShotriyebhyo visheSheNa prItyA paramayA yutAH .. 14\-100\-65 (95620) te vimAnairmahAtmAno yAnti chitrairyamAlayam . sevyamAnA varastrIbhirapsarobhirmahApatham .. 14\-100\-66 (95621) ye cha nityaM prabhAShante satyaM niShkalmaShaM vachaH . te cha yAntyamalAbhrAbhairvimAnairvR^iShayojitaiH .. 14\-100\-67 (95622) kapilAdyAni puNyAni gopradAnAni ye narAH . brAhmaNebhyaH prayachChanti shrotriyebhyo visheShataH .. 14\-100\-68 (95623) te yAntyamalavarNAbhairvimAnairvR^iShayojitaiH . vaivasvatapuraM prApya hyapsarobhirniShevitAH .. 14\-100\-69 (95624) upAnahau cha chChatraM cha shayanAnyAsanAni cha . viprebhyo ye prayachChanti vastrANyAbharaNAni cha .. 14\-100\-70 (95625) te yAntyashvairvR^iShairvA.api ku~njarairapyala~NkR^itAH . dharmarAjapuraM ramyaM sauvarNachChatrashobhitAH .. 14\-100\-71 (95626) ye cha bhakShyANi dAsyanti bhojyaM peyaM tathaiva cha . snigdhAnnAnyApi viprebhyaH shraddhayA parayA yutAH .. 14\-100\-72 (95627) te yAnti kA~nchanAryAnaiH sukhaM vaivasvatAlayam . varastrIbhiryathAkAmaM sevyamAnAH sahasrashaH .. 14\-100\-73 (95628) ye cha kShIraM prayachChanti ghR^itaM dadhi guDaM madhu . brAhmaNebhyaH prayatnena shraddadhAnAH susaMskR^itAH .. 14\-100\-74 (95629) chakravAkaprayuktaistu yAnai rukmamayaiH shubhaiH . yAnti gandharvavAditraiH sevyamAnA yamAlayam .. 14\-100\-75 (95630) ye phalAni prayachChanti puShpANi surabhINi cha . haMsayuktairvimAnaistu yAnti dharmapuraM narAH .. 14\-100\-76 (95631) ye prayachChanti viprebhyo vichitrAnnaM ghR^itAplutam . te vrajanatyamalAbhrAbhairvimAnairvAyuvegibhiH . puraM tatpretanAthasya nAnAjanasamAkulam. 14\-100\-77 (95632) pAnIyaM ye prayachChanti sarvabhUtaprajIvanam . te sutR^iptAH sukhaM yAnti bhavanairhaMsachoditaiH .. 14\-100\-78 (95633) ye tilaM tiladhenuM vA dhR^itadhenumathApi cha . shrotriyebhyaH prayachChanti saumyabhAvasamanvitAH .. 14\-100\-79 (95634) sUryamaNDalasaMkAshairyAnaiste yAnti nirmalaiH . gIyamAnaistu gandharvairvaivasvatapuraM nR^ipa .. 14\-100\-80 (95635) yeShAM vApyashcha kUpAshcha taTAkAni sarAMsi cha . dIrghikAH puShkariNyashcha sajalAshcha jalAshayAH .. 14\-100\-81 (95636) yAnaiste yAnti chandrAbhairdivyaghaNTAninAditaiH . chAmaraistAlavR^intaishcha vIjyamAnA mahAprabhAH . nityatR^iptA mahAtmAno gachChanti yamasAdanam .. 14\-100\-82 (95637) yeShAM devagR^ihANIha chitrANyAyatanAni cha . manoharANi kAntAni darshanIyAni bhAnti cha .. 14\-100\-83 (95638) te vrajantyamalAbhrAbhairvimAnairvAyuvegibhiH . puraM tatpretanAthasya nAnAjanapadAkulam .. 14\-100\-84 (95639) vaivasvataM cha pashyanti sukhachittaM sukhasthitam . yamena pUjitA yAnti devasAlokyatAM tataH .. 14\-100\-85 (95640) devAnuddishya lokeShu prapAsu karakoddhR^itam . shItalaM salilaM ramyaM tR^iShitebhyo dishanti ye . te tu tR^ipti parAM yAnti prApya saukhyaM mahApatham .. 14\-100\-86 (95641) kAShThapAdukadA yAnti tadadhvAnaM sukhaM narAH . sauvarNamaNipIThe tu pAdaM kR^itvA sthottame .. 14\-100\-87 (95642) ArAmAnvR^ikShaShaNDAMshcha ropayanti cha ye narAH . saMvardhayanti chAvyagraM phalapuShpopashobhitam .. 14\-100\-88 (95643) vR^ikShachChAyAsu ramyAsu shItalAsu svala~NkR^itAH . yAnti te vAhanairdivyaiH pUjyamAnA muhurmuhuH. 14\-100\-89 (95644) sevyamAnAH surUpAbhiruttamAbhiH prayatnataH . strIbhiH kanakavarNAbhiryathAkAmaM yathAsukham .. 14\-100\-90 (95645) ashvayAnaM tu goyAnaM hastiyAnamathApi cha . ye prayachChanti viprebhyo vimAnaiH kanakopamaiH .. 14\-100\-91 (95646) suvarNaM rajataM vA.api vidrumaM mauktikaM tathA . ye prayachChanti te yAnti vimAnaiH kanakojjvalaiH . te vrajanti varastrIbhiH sevyamAnA yathAsukham .. 14\-100\-92 (95647) bhUmidA yAnti taM lokaM sarvakAmaiH sutarpitAH . uditAdityasaMkAshairvimAnairvR^iShayojitaiH .. 14\-100\-93 (95648) kanyAM ye cha prayachChanti viprAya shrotriyAya cha . divyakanyAvR^itA yAnti vimAnaiste yamAlayam .. 14\-100\-94 (95649) sugandhAngandhasaMyogAnpuShpANi surabhINi cha . prayachChanti dvijAgrebhyo bhaktayA paramayA yutAH .. 14\-100\-95 (95650) sugandhAH dharmapuraM yAnairvichitrairapyala~NkR^itAH .. yAnti dharmapuraM yAnairvichitrairapyala~NkR^itAH .. 14\-100\-96 (95651) dIpayA yAnti yAnaishcha dyotayanto disho dasha . AdityasadR^ishAkArairdIpyamAnA ivAgnayaH .. 14\-100\-97 (95652) gR^ihAvasathadAtAro gR^ihaiH kA~nchanavedikaiH . vrajanti bAlasUryAbhairdharmarAjapuraM narAH .. 14\-100\-98 (95653) jalabhAjanadAtAraH kuNDikAkarakapradAH . pUjyamAnA varastrIbhiryAnti tR^iptA mahAgajaiH .. 14\-100\-99 (95654) pAdAbhya~NgaM shirobhyahgaM pAnaM pAdodakaM tathA . ye prayachChanti viprebhyaste yAntyashvairyamAlayam .. 14\-100\-100 (95655) vishrAmAyanti ye viprA~nshrAntAnadhvani karshitAn . chakravAkaprayuktena yAnti yAnena te.api cha .. 14\-100\-101 (95656) svAgatena cha yo viprAnpUjayedAsanena cha . sa gachChati tadadhvAnaM sukhaM paramanirvR^itaH .. 14\-100\-102 (95657) namo brahmaNyadeveti yo mAM dR^iShTvA.abhivAdayet . vratIvaM prayato nityaM sa sukhaM tatpadaM vrajet .. 14\-100\-103 (95658) namaH sarvasahAbhyashchetyabhikhyAya dinedine . namaskaroti nityaM gAM sa sukhaM yAti tatpathaM .. 14\-100\-104 (95659) namostu priyadattAyetyevaMvAdI dinedine . bhUmimAkramate prAtaH sayanAdutthitashcha yaH .. 14\-100\-105 (95660) sarvakAmaiH sa tR^iptAtmA sarvabhUShaNabhUShitaH . yAti yAnena divyena sukaM vaivasvatAlayam .. 14\-100\-106 (95661) anattarAshino ye tu DaMbhAnR^itavivarjitAH . te.api sArasayuktena yAnti yAnena vai sukham .. 14\-100\-107 (95662) ye chApyekena bhuktena DaMbhAnR^itavivarjitAH . haMsayuktairvimAnaistu sukhaM yAnti yamAlayam .. 14\-100\-108 (95663) chaturthena cha bhuktena vartante ye jitendriyAH . yAnti te dharmanagaraM yAnairbarhiNayojitaiH .. 14\-100\-109 (95664) tR^itIyadivaseneha bhu~njate ye jitendriyAH . te.api hastirathaM yAnti tatpathaM kanakojjvalaiH .. 14\-100\-110 (95665) ShaShThAnnakAliko yastu varShamekaM tu vartate . kAmakrodhavanirmuktaH shuchirnityaM jitendriyaH . sa yAti ku~njarasthaistu jayashabdaravairyutaH .. 14\-100\-111 (95666) pakShopavAsino yAnti yAnaiH shArdUlayojitaiH . dharmarAjapUraM ramyaM divyastrIgaNasevitam .. 14\-100\-112 (95667) ye cha mAsopavAsaM vai kurvate saMyatendriyAH . te.api sUryAdayaprakhyairyAnti yAnairyamAlayam .. 14\-100\-113 (95668) agnipraveshaM yashchApi kurute madgatAtmanA . sa yAtyagniprakAshena vimAnena yamAlayam .. 14\-100\-114 (95669) gokR^ite strIkR^ite chaiva hatvA viprakR^ite.api cha . te yAntyamarakanyAbhiH sevyamAnA raviprabhAH .. 14\-100\-115 (95670) ye cha kurvanti madbhaktAstIrthayAtrAM jitendriyAH . te panthAnaM mahAtmAno yAnairyAnti sunirvR^itAH .. 14\-100\-116 (95671) ye yajanti dvijashreShThAH kratubhirbhUridakShiNaiH . haMsasArasasaMyuktairyAnaiste yAnti tatpatham .. 14\-100\-117 (95672) parapIDAmakR^itvaiva bhR^ityAnbibhrati ye narAH . tatpathaM sasukhaM yAnti vimAnaiH kA~nchanojjvalaiH .. 14\-100\-118 (95673) ye samAH sarvabhUteShu jIvAnAmabhayapradAH . krodhalobhavinirmuktA nigR^ihItendriyAstathA. 14\-100\-119 (95674) pUrNachandrapratIkAshairvimAnaiste mahAprabhAH . yAnti vaivasvatapuraM devagandharvasevitAH .. 14\-100\-120 (95675) ye mAmekAntabhAvena devaM tryaMbakameva vA . pUjayanti namasyanti stuvanti cha dinedine . dharmarAjapuraM yAnti yAnaiste.arkasamaprabhaiH .. 14\-100\-121 (95676) pUjitAstatra dharmeNa svayaM mAlyAdibhiH shubhaiH . yAntyeva dharmalokaM vA rudralokamathApi vA .. .. 14\-100\-122 (95677) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi shatatamo.adhyAyaH .. 100 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 101 .. shrIH .. 14\.101\. adhyAyaH 101 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati jaladAnAnnadAnaphalaprashaMsanam .. 1 .. tathA.atithilakShaNakathanapUrvakaM tatpUjAphalakathanam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . shrutvA yamapurAdhvAnaM jIvAnAM gamanaM tathA . dharmaputraH prahR^iShTAtmA keshavaM punarabravIt .. 14\-101\-1 (95678) devadevesha daityaghna R^iShisa~NghairabhiShTuta . bhagavanbhavaha~nshrImansahasrAdityasannibha .. 14\-101\-2 (95679) sarvasaMbhava dharmaj~na sarvadharamapravartaka . sarvadAnaphalaM saumya kathayasva mamAchyuta .. 14\-101\-3 (95680) dAnaM deyaM kathaM kR^iShNa kIdR^ishAya dvijAya vai . kIdR^ishaM vA tapaH kR^itvA tatphalaM kutra bhujyate .. 14\-101\-4 (95681) evamukto hR^iShIkesho dharmaputreNa dhImatA . uvAcha dharmaputrAya puNyAndharmAnmahodayAn .. 14\-101\-5 (95682) shR^iNuShvAvahito rAjanpUtaM pApaghnamuttamam . sarvadAnaphalaM saumya na shrAvyaM pApakarmaNam .. 14\-101\-6 (95683) yachChrutvA puruShaH strI vA naShTapApaH samAhitaH . tatkShaNAtpUtatAM yAti pApakarmaratopi vA .. 14\-101\-7 (95684) ekAhamapi kaunteya bhUmAvutpAditaM jalam . sapta tArayate pUrvAnvitR^iShNA yatra gaurbhavet .. 14\-101\-8 (95685) pAnIyaM paramaM loke jIvAnAM jIvanaM smR^itam . pAnIyasya pradAnena tR^iptirbhavati pANDava . pAnIyasya guNA divyAH paraloke guNAvahAH .. 14\-101\-9 (95686) tatra puShpodakI nAma nadI paramapAvanI . kAmAndadAti rAjendra toyadAnAM yamAlaye .. 14\-101\-10 (95687) shItalaM salilaM hyatra hyakShayyamamR^itopamam . shItatoyapradAdR^INAM bhavennityaM sukhAvaham .. 14\-101\-11 (95688) ye chApyatoyadAtAraH pUyasteShAM vidhIyate. 14\-101\-12 (95689) praNashyatyaMbupAnena bubhukShA cha yudhiShThira . tR^ipIShasya na chAnnena pipAsA.api praNashyati . tasmAttoyaM sadA deyaM tR^iShitebhyo vijAnatA. 14\-101\-13 (95690) agnermUrtiH kShiteryoniramR^itasya sa saMbhavaH . atoMbhaH sarvabhUtAnAM mUlamityuchyate budhaiH .. 14\-101\-14 (95691) adbhiH sarvANi bhUtAni jIvanti prabhavanti cha . tasmAtsarveShu dAneShu toyadAnaM vishiShyate .. 14\-101\-15 (95692) sarvadAnatapoyaj~nairyatprApyaM phalamuttamam . tatsarvaM toyadAnena prApyate nAtra saMshayaH .. 14\-101\-16 (95693) ye prayachChanti viprebhyastvannadAtaM susaMskR^itam . taistu dattAH svayaM prANA bhavanti bharatarShabha .. 14\-101\-17 (95694) annAdraktaM cha shuklaM cha anne jIvaH pratiShThitaH . indriyANi cha buddhishcha puShNantyannena nityashaH . annahInAni sIdanti sarvabhUtAni pANDava .. 14\-101\-18 (95695) tejo balaM cha rUpaM cha satvaM vIryaM dhR^itirdyutiH . j~nAnaM medhA tathA.a.ayushcha sarvamanne pratiShThitam .. 14\-101\-19 (95696) devamAnavartiryakShu sarvalokeShu sarvadA . sarvakAlaM hi sarveShAM sarvamanne pratiShThitam .. 14\-101\-20 (95697) annaM prajApate rUpamannaM prajananaM smR^itam . sarvabhUtamayaM chAnnaM jIvashchAnnamayaH smR^itaH .. 14\-101\-21 (95698) annenAdhiShThitaH prANa apAno vyAna eva cha . udAnashcha samAnashcha dhArayanti sharIriNam .. 14\-101\-22 (95699) shayanotthAnagamanagrahaNAkarShaNAni cha sarvasatvakR^itaM krama chAnnAdeva pravartate .. 14\-101\-23 (95700) chaturvidhAni bhUtAni ja~NgamAni sthirANi cha . annAdbhavanti rAjendra sR^iShTireShA prajApateH .. 14\-101\-24 (95701) vidyAsthAnAni sarvANi sarvayaj~nAshcha pAvanAH . annAdyasmAtpravartante tasmAdannaM paraM smR^itam .. 14\-101\-25 (95702) devA rudrAdayaH sarve pitaro.apyagnayastathA . yasmAdannena tuShyanti tasmAdannaM vishiShyate .. 14\-101\-26 (95703) yasmAdannAtprajAH sarvAH kalpekalpe.asR^ijatprabhuH . tasmAdannAtparaM dAnaM na bhUtaM na bhaviShyati .. 14\-101\-27 (95704) yasmAdannAtpravartante dharmArthau kAma eva cha . tasmAdannAtparaM dAnaM nAmutreha cha pANDava .. 14\-101\-28 (95705) yakSharakShograhA nAgA bhUtAnyante cha dAnavAH . tuShyantyannena yasmAttu tasmAdannaM paraM bhavet .. 14\-101\-29 (95706) parAnnamupabhu~njano yatkarma kurute shubham . tachChubhasyaikabhAgastu karturbhavati bhArata .. 14\-101\-30 (95707) annadasya trayo bhAgA bhanti puruSharShabha . tasyAdannaM pradAtavyaM brAhmaNebhyo visheShataH .. 14\-101\-31 (95708) brAhmaNAya daridrAya yo.annaM saMvatsaraM nR^ipa . shrotriyAya prayachChedvai pAkabhedavivarjitaH .. 14\-101\-32 (95709) DaMbhAnR^itavimuktastu parAM bhaktimupAgataH . svadharmeNArjitaphalaM tasya puNyaphalaM shR^iNu .. 14\-101\-33 (95710) shatavarShasahasrANi kAmagaH kAmarUpadhR^it . modate.amaralokasthaH pUjyamAnopsarogaNaiH . tatashchApi chyutaH kAlAnnaraloke dvijo bhavet .. 14\-101\-34 (95711) agnabhikShAM cha yo dadyAddaridrAya dvijAtaye . ShaNmAsAnvArShikaM shrAddaM tasya puNyaphalaM shR^iNu .. 14\-101\-35 (95712) gosahasrapradAnena yatpuNyaM samudAhR^itam . tatpraNyaphalamApnoti naro vai nAtra saMshayaH .. 14\-101\-36 (95713) atha saMvatsaraM dadyAdagrabhikShAmayAchate . prachChadyaiva svayaM nItvA tasya puNyaphalaM shR^iNu .. 14\-101\-37 (95714) kapilAnAM sahasraistu yaddeyaM puNyamuchyate . tatsarvamakhilaM prApya shakraloke mahIyate .. 14\-101\-38 (95715) sa shakrabhavane ramye rShikoTishataM nR^ipa . yathAkAmaM mahAtejAH krIDatyapsarasAMgaNaiH .. 14\-101\-39 (95716) annaM cha yastu vai dadyAddvijAya niyatavrataH . dashavarShAmi rAjendra tasya puNyaphalaM shR^iNu .. 14\-101\-40 (95717) kapilA shatasahasrasya vidhidattasya yatphalam . tatpuNyaphalamAsAdya purandarapuraM vrajet .. 14\-101\-41 (95718) sa shakrabhavane ramye kAmarUpI yathAsukham . shatakoTisamA rAjankrIDate.amarapUjitaH .. 14\-101\-42 (95719) shakralokAvatIrNashcha iha loke mahAdyutiH . chaturvedI dvijaH shrImA~njAyate rAjapUjitaH .. 14\-101\-43 (95720) adhvashrAntAya viprAya kShudhitAyAnnakA~NkShiNe . deshakAlAbhiyAtAya dIyate pANDunandana .. 14\-101\-44 (95721) yAchate.annaM na dadyAdyo vidyAmAne dhanAgame . sa lubdho narakaM yAti kR^imINAM kAlasUtrakam .. 14\-101\-45 (95722) tatra narake ghore lobhamohavichetanaH . dasharavShasahasrANi klishyate vedanArditaH .. 14\-101\-46 (95723) tasmAchcha narakAnmuktaH kAlena mahatA hi saH . daridro mAnuShe loke chaNDAleShvapi jAyate. 14\-101\-47 (95724) yastu pAMsulapAdashcha dUrAdhvashramakarshitaH . kShutpipAsAshramashrAnta ArtaH khinnagatirdvijaH .. 14\-101\-48 (95725) pR^ichChanvai hyannadAtAraM gR^ihamabhyetya yAchayet . taM pUjayettu yatnena so.atithiH svargasaMkramaH . tasmiMstuShTe narashreShTha tuShTAH syuH sarvadevatAH .. 14\-101\-49 (95726) na tathA haviShA homairna puShpairnAnulepanaiH . agnayaH pArtha tuShyanti yathA hyatithipUjanAt .. 14\-101\-50 (95727) kapilAyAM tu dattAyAM vidhivajjyeShThapuShkare . na tatphalamavApnoti yatphalaM viprabojanAn. 14\-101\-51 (95728) dvijapAdodakaklinnA yAvattiShThati medinI . tAvatpuShkarapatreNa pibanti pitaro jalam .. 14\-101\-52 (95729) devamAlyApanayanaM dvijochChiShTApamArjanam . shrAntasaMvAhanaM chaiva tathA pAdAvasechanam .. 14\-101\-53 (95730) pratishrayapradAnaM cha tathA shayyAsanasya cha . ekaikaM pANDavashreShTha gopradAnAdvishiShyate .. 14\-101\-54 (95731) pAdodakaM pAdaghR^itaM dIpamannaM pratishrayam . ye prayachChanti viprebhyo nopasarpanti te yamam .. 14\-101\-55 (95732) viprAtithye kR^ite rAjanbhaktyA shushrUShite.api cha . devAH shushrUShitAH sarve trayastriMshadarindama .. 14\-101\-56 (95733) abhyAgato j~nAtapUrvo hyaj~nAto.atithiruchyate . tayoH pUjAM dvijaH kuryAditi paurANikI shrutiH .. 14\-101\-57 (95734) pAdAbhya~NgannapAnaistu yo.atirthiM pUjayennaraH . pUjitastena rAjendra bhavAmIha na saMshayaH .. 14\-101\-58 (95735) shIghraM pApAdvinirmukto mayA chAnugrahIkR^itaH . vimAnenendukalpena mama lokaM sa gachChati .. 14\-101\-59 (95736) abhyAgataM shrAntamanuvrajanti devAshcha sarve pitaro.agnayashcha . tasmindvije pUjite pUjitAH syu\- rgate nirAshAH pitaro vrajanti .. 14\-101\-60 (95737) atirthiryasya bhagnAsho gR^ihAtpratinivartate . pitarastasya nAshnanti dashavarShaNi pa~ncha cha .. 14\-101\-61 (95738) varjitaH pitR^ibhirlubdhaH sa devairagnibhiH saha . nirayaM rauravaM gatvA dashavarShANi pa~ncha cha . tatashchApi chyutaH kAlAdiha chochChiShTabhugbhavet .. 14\-101\-62 (95739) vaishvadevAntike prAptamatithiM yo na pUjayet . chaNDAlatvamavApnoti sadya eva na saMshayaH .. 14\-101\-63 (95740) nirvAsayati yo vipraM deshakAlagataM gR^ihAt . patitastatkShaNAdeva jAyate nAtra saMshayaH .. 14\-101\-64 (95741) narake raurave ghore varShakoTiM sa pachyate . tatashchApi chyutaH kAlAdiha loke narAdhamaH . shvA vai dvAdashajanmAni jAyate kShutpipAsitaH .. 14\-101\-65 (95742) chaNDAlopyatithiH prApto deshakAle.annakA~NkShayAH . abhyudgamyo gR^ihasthena pUjanIyashcha sarvadA .. 14\-101\-66 (95743) anarchayitvA yo.ashnAti lobhamohavichetanaH . sa chaNDAlatvamApanno dasha janmAni pANDava .. 14\-101\-67 (95744) nirAshamatithiM kR^itvA bhu~njano yaH prahR^iShTavAn . na jAnAti kilAtmAnaM viShThakUpe nipAtitaM .. 14\-101\-68 (95745) moghaM dhruvaM prorNayati moghamasya tu pachyate . moghamannaM sadA.ashnAti yotithiM na cha pUjayet .. 14\-101\-69 (95746) sA~NgopA~NgAMstu yo vedAnpaThatIha dinedine . na chAtithiM pUjayati vR^ithA bhavati sa dvijaH .. 14\-101\-70 (95747) pAkayaj~namahAyaj~naiH somasaMsthAbhireva cha . ye yajanti na chArchanti gR^iheShvatithimAgatam .. 14\-101\-71 (95748) teShAM yashobhikAmAnAM dattamiShTaM cha yadbhavet . vR^ithA bhavati tatsarvamAshayA hi tayA hatam .. 14\-101\-72 (95749) deshaM kAlaM cha pAtraM cha svashaktiM cha nirIkShya cha . alpaM samaM mahadvApi kuryAdAtithyamAtmavAn .. 14\-101\-73 (95750) sumukhaH suprasannAtmA dhImAnatithimAgatam . svAgatenAsanenAdbhirannAdyena cha pUjayet .. 14\-101\-74 (95751) hitaH priyo vA dveShyo vA mUrkhaH paNDita eva vA . prApto yo vaishvadevAnte sotithiH svargasaMkramaH .. 14\-101\-75 (95752) kShutpipAsAshramArtAya deshakAlagatAya cha . satkR^ityAnnaM pradAtavyaM yaj~nasya phalamichChatA .. 14\-101\-76 (95753) bhojayedAtmanaH shreShThAnvidha_ivaddhavyakavyayoH . annaM prANo manuShyaNAmannadaH prANado bhavet . tasmAdannaM visheSheNa dAtavyaM bhUtimichChatA .. 14\-101\-77 (95754) annadaH sarvakAmaistu sutR^iptaH suShTvala~NkR^itaH . pUrNachandraprakAshena vimAnena virAjate .. 14\-101\-78 (95755) sevyamAno varastrIbhirmama lokaM sa gachChati . krIDitvA tu tatastasminvarShakoTiM yathA.amaraH .. 14\-101\-79 (95756) tataschApi chyutaH kAlAdiha loke mahAyashAH . vedashAstrArthatatvaj~no bhogavAnbrAhmaNo bhavet .. 14\-101\-80 (95757) yathAshraddhaM tu yaH kuryAnmanuShyeShu prajAyate . mahAdhanapatiH shrImAnvedavedA~NgapAragaH . sarvashAstrArthatatvaj~no bhogavAnbrAhmaNo bhavet .. 14\-101\-81 (95758) sarvAtithyaM tu yaH kuryAdvarShamekamakalmaShaH . dharmArjitadhano bhUtvA pAkabhedavivarjitaH .. 14\-101\-82 (95759) devAniva svayaM viprAnarchayitvA pitR^Inapi . viprAnagrAshanAshI yastasya puNyaphalaM shR^iNu .. 14\-101\-83 (95760) varSheNaikena yAvanti piNDAnyashnanti ye dvijAH . tAvadvarShANi rAjendra mama loke mahIyate .. 14\-101\-84 (95761) tatashchApi chyutaH kAlAdiha loke mahAyashAH . vedasAstrArthatatvaj~no bhogavAnbrAhmaNo bhavet .. 14\-101\-85 (95762) sarvAtithyaM tu yaH kuryAdyathAshraddhaM nareshvara . akAlaniyamenApi satyavAdI jitendriyaH .. 14\-101\-86 (95763) satyasandho chitakrodhaH shAkhAdharmavivarjitaH . adharmabhIrurdharmiShTho mAyAmAtsaryavarjitaH .. 14\-101\-87 (95764) shraddadhAnaH suchirnityaM pAkabedavivarjitaH . sa vimAnena divyena divyarUpI mahAyashAH .. 14\-101\-88 (95765) purandarapuraM yAti gIyamAnopsarogaNaiH . manvantaraM tu tatraiva krIDitvA devapUjitaH . mAnuShyalokamAgamya bhogavAnbrAhmaNo bhavet .. 14\-101\-89 (95766) dashajanmAni vipratvamApnuyAdrAjapUjitaH . jAtismarashcha bhavati yatrayatropajAyate .. .. 14\-101\-90 (95767) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi ekAdhikashatatamo.adhyAyaH .. 101 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 102 .. shrIH .. 14\.102\. adhyAyaH 102 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati bhUgotilakanyAdAnaphalapratipAdanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## bhagavAnuvAcha . ataH paraM pravakShyAmi bhUmidAnamanuttamam .. 14\-102\-1 (95768) yaH prayachChati viprAya bhUmiM ramyAM sadakShiNAm . shrotriyAya daridrAya sAgnihotrAya pANDava .. 14\-102\-2 (95769) sa sarvakAmatR^iptAtmA sarvaratnavibhUShitaH . sarvapApavinirmukto dIpyamAno.arkavatsadA .. 14\-102\-3 (95770) bAlasUryaprakAshena vichitradhvajashobhinA . yAti yAnena divyena mama lokaM mahAyashAH .. 14\-102\-4 (95771) tatra divyA~NganAbhistu sevyamAno yathAsukham . kAmagaH kAmarUpI cha krIDatyapsarasAMgaNaiH .. 14\-102\-5 (95772) yAvadbibharti lokAnvai bhUmiH kurukulodvaha . tAvadbhUmipradaH kAle mama loke mahIyate .. 14\-102\-6 (95773) na hi bhUmipradAnAdvai dAnamanyadvishiShyate . na chApi bhUmiharaNAtpApamAnyadvishiShyate .. 14\-102\-7 (95774) dAnAnyanyAni hIyante kAlena kurupu~Ngava . bhUmidAnasya puNyasya kShayo naivopapadyate .. 14\-102\-8 (95775) brAhmaNAya daridrAya bhUmiM dattAM tu yo naraH . na hiMsati naravyAghra tasya puNyaphalaM shR^iNu .. 14\-102\-9 (95776) saptadvIpasamudrAntA ratnasaMchayasaMkulA . sashailavanadurgADhyA tena dattA mahI bhavet .. 14\-102\-10 (95777) bhUmiM dR^iShTvA dIyamAnAM shrotriyAyAgnihotriNe . sarvabhUtAni manyante mAM dadAtIti harShavat .. 14\-102\-11 (95778) suvarNamaNiratnAni dhanAni cha vasUni cha . sarvadAnAni vai rAjandadAti vasudhAM dadat .. 14\-102\-12 (95779) sAgarAnsaritaH shailAnsamAni viShamANi cha . sarvagandharasAMshchaiva dadAti vasudhAM dadat .. 14\-102\-13 (95780) oShadhIH phalasaMpannA nAnApuShpasamanvitAH . kamalotpalaShaNDAMshcha dadAti vasudhAM dadat .. 14\-102\-14 (95781) dharmaM kAmaM tathA chArthaM vedAnyaj~nAMstathaiva cha . svargamArgagatiM chaiva dadAti vasudhAM dadat .. 14\-102\-15 (95782) agniShTomAdibhiryaj~nairye yajante sadakShiNaiH . na tatphalaM labhante te bhUmidAnasya yatphalam .. 14\-102\-16 (95783) shrotriyA mahIM dattvA yo na hiMsati pANDava . taddAnaM kathayiShyanti yAvallokAH pratiShThitAH . tAvatsvargopabhogAnAM bhoktAraH pANDunandana .. 14\-102\-17 (95784) sasyapUrNAM mahIM yastu shrotriyAya prayachChati . pitarastasya tR^ipyayanti yAvadAbhUtasaMpluvam .. 14\-102\-18 (95785) mama rudrasya savitustridashAnAM tathaiva cha . prItaye viddhi rAjendra bhUmirdattA dvijAya vai .. 14\-102\-19 (95786) tena puNyena pUtAtmA dAtA bhUmeryudhiShThira . mama sAlokyamApnoti nAtra kAryA vichArANA .. 14\-102\-20 (95787) yatkiMchitkurute pApaM puruShe vR^ittikarshitaH . sa cha gokarNamAtreNa bhUmidAnena shudhyati .. 14\-102\-21 (95788) mAsopavAse yatpuNyaM kR^ichChre chAndrAyaNe.api cha . bhUmigokarNamAtreNa tatpuNyaM tu vidhIyate .. 14\-102\-22 (95789) sarvatIrthAbhiSheke cha yatpuNyaM samudAhR^itam . bhUmigokarNamAtreNa tatpuNyaM tu vidhIyate .. 14\-102\-23 (95790) yudhiShThira uvAcha. 14\-102\-24x (7953) devadeva namaste.astadu vAsudeva sureshvara . gokarNasya pramANaM vai vaktumarhasi tatvataH .. 14\-102\-24 (95791) bhagavAnuvAcha. 14\-102\-25x (7954) shR^iNu gokarNamAtrasya pramANaM pANDunandana . triMshaddaNDapramANena pramitaM sarvato disham .. 14\-102\-25 (95792) pratyakprAgapi rAjendra tattathA dakShiNottaram . gokarNaM tadvidaH prAhuH pramANaM dharaNernR^ipa .. 14\-102\-26 (95793) savR^iShaM goshataM yatra sukhaM tiShThatyayantritam . savatsaM kurushArdUla tachcha gokarNamuchyate .. 14\-102\-27 (95794) kiMkarA mR^ityudaNDAshcha kuMbhIpAkAshcha dAruNAH . ghorAshcha vAruNAH pAshA nopasarpanti bhUmidam .. 14\-102\-28 (95795) nirayA rauravAdyAshcha tathA vaitaraNI nadI . tIvrAshcha yAtanAH kR^iShTA nopasarpanti bhUmidam .. 14\-102\-29 (95796) chitraguptAH kaliH kAlaH kR^itAnto mR^ityureva cha . yamashcha bhagavAnsAkShAtpUjayanti mahIpradam .. 14\-102\-30 (95797) rudraH prajApatiH shakraH surA R^iShigaNAstathA . ahaM cha prItimAnrAjanpUjayAmo mahIpradam .. 14\-102\-31 (95798) kR^ishabhR^ityasya kR^ishagoH kR^ishAshvasya kR^itAtitheH . bhUmirdeyA narashreShTha sa nidha_iH pAralaukikaH .. 14\-102\-32 (95799) sIdamAnakuTuMbAya shrotriyAyAgnihotriNe . vrasthAya daridrAya bhUmirdeyA narAdhipa .. 14\-102\-33 (95800) yathA hi dhAtrI kShIreNa putraM vardhayati svayam . dAtAramanugR^ihNAti dattA hyevaM vasuMdharA .. 14\-102\-34 (95801) yathA bibharti gaurvatsaM sR^ijantI kShIramAtmanaH . tathA sarvaguNopetA bhUmirvahati bhUmidam .. 14\-102\-35 (95802) yathA bIjani rohanti jalasiktAni bhUpate . tathA kAmAH prarohanti bhUmidasya dinedine .. 14\-102\-36 (95803) yathA tejastu sUryasya tamaH sarvaM vyapohati . tathA pApaM narasyeha bhUmidAnaM vyapohati .. 14\-102\-37 (95804) dAtA dashAnugR^ihNAti yo hareddasha hanti cha . atItAnyAgatAnIha kulAni kurupu~Ngava .. 14\-102\-38 (95805) Ashrutya bhUmidAnaM tu dattvA yo vA harenpunaH . sa baddho vAruNaiH pAshaiH kShipyate pUyashoNite .. 14\-102\-39 (95806) svadattAM paradattAM vA yo haret vasuMdharAm . na tasya narakAddhorAdvidyate niShkR^itiH kvachit .. 14\-102\-40 (95807) brAhmNasya hR^ite kShetre hanyAddvAdasha pUrvajAn . sa gachChetkR^imiyoniM cha na cha muchyeta jAtu saH .. 14\-102\-41 (95808) dattvA bhUmiM dvijendrAya yastAmevopajIvati . gavAM shatasahasrasya hantuH sa labhate phalam .. 14\-102\-42 (95809) sodhashshirAstu pApAtmA kuMbhIpAkeShu pachyate . divyairvarShasahasraistu kuMbhIpAkAdvijanissR^itaH . iha loke bhavetsa shvA rAtajanmani pANDava .. 14\-102\-43 (95810) dattvA bhUmi dvijendrANAM yastAmevopajIvati . sa mUDho yAti duShTAtmA narakAnekaviMshatim . narakebhyo vinirmuktaH shunAM yoniM sa gachChati .. 14\-102\-44 (95811) halakR^iShTA mahI deyA sabIjA sasyamAlinI . athavA sodakA deyA daridrAya dvijAtaye .. 14\-102\-45 (95812) evaM dattA mahI rAjanprahR^iShTenAntarAtmanA . sarvAnkAmAnavApnoti manasA chintitAni cha .. 14\-102\-46 (95813) bahubhirvasudhA dattA dIyate cha narAdhipaiH . yasya yasya yadA bhUmistasya tasya tadA phalam .. 14\-102\-47 (95814) yaH prayachChati kanyAM vai surUpAM shrotriyAya vai . sa brahmadeyo rAjendra tasya puNyaphalaM shR^iNu .. 14\-102\-48 (95815) balIvardasahasrANAM dattAnAM dhuryavAhinAm . yatpuNyaM labhate rAjankanyAdAnena tatphalam .. 14\-102\-49 (95816) gavAM shatasahasrasya samyagdhattastha yatphalam . tatphalaM samavApnotiH yaH prayachChati kanyakAm .. 14\-102\-50 (95817) yAvanti chaiva romANi kanyAyAH kurupu~Ngava . tAvadvarShasahasrANi mama loke mahIyate .. 14\-102\-51 (95818) tatashchApi chyutaH kAlAdiha loke sa jAyate . ShaDa~NgavichchaturvedI sarvalokArchito dvijaH .. 14\-102\-52 (95819) yaH suvarNaM daridrAya brAhmaNAya prayachChati . shrotriyAya suvR^ittAya bahuputrAya pANDava .. 14\-102\-53 (95820) sa muktaH sarvapApebhyo bAlasUryasamaprabhaH . vimAnaM divyAmArUDhaH kAmagaH kAmabhogavAn .. varShakoTiM mahAtejA mama loke mahIyate .. 14\-102\-54 (95821) tataH kAlAvatIrNashcha sosmi.Nlloke hi jAyate . vedavedA~NgavidvipraH koTIdhanapatirbhavet .. 14\-102\-55 (95822) yashcha rUpyaM prayachChedvai daridrAya dvijAtaye . kR^ishavR^itteH kR^ishagave sa muktaH sarvakilbiShaiH .. 14\-102\-56 (95823) pUrNachandraprakAshena vimAnena virAjatA . kAmarUpi yathAkAmaM svargaloke mahIyate .. 14\-102\-57 (95824) tato.avatIrNaH kAlena loke chAsminmahAyashAH . sarvalokArchitaH shrImAnrAjA bhavati vIryavAn .. 14\-102\-58 (95825) tilaparvatakaM yastu shrotriyAya prayachChati . visheSheNa daridrAya tasyApi shR^iNu yatphalam .. 14\-102\-59 (95826) puNyaM vR^iShAyutotsarge yatproktaM pANDunandana . tatpuNyaM samanuprApya tatkShaNAdvirajA bhavet .. 14\-102\-60 (95827) yathA tvachaM bhuja~Ngo vai tyaktvA shuddhatanurbhavet . tatA tilapradAnAdvai pApaM tyaktvA visuddhyati .. 14\-102\-61 (95828) tilaShaNDaM prayu~njAno jAMbUnadavibhUShitam . vimAnaM divyamArUDhaH pitR^iloke mahIyate .. 14\-102\-62 (95829) ShaShTiM varShasahasrANi kAmarUpI mahAyashAH . tilapradAtA ramate pitR^iloke yathAsukham .. 14\-102\-63 (95830) yaH prayachChati viprAya tiladhenuM narAdhipa . shrotriyAya daridrAya shR^iNu tasyApi yatphalam .. 14\-102\-64 (95831) gosahasrapradAnena yatpuNyaM samudAhR^itam . tatpuNyaphalAmApnoti tiladhenuprado naraH .. 14\-102\-65 (95832) tilAnAM kuDavairyastu tiladhenuM prayachChati . tAvatkoTisamA rAjansvargaloke mahIyate .. 14\-102\-66 (95833) aShTADhakatilaiH kR^itvA tiladhenu narAdhipa . dvAtriMshanniShkasaMyuktaM viShuve yaH prayachChati . madbhaktyA madgatAtmA vai tasya puNyaphalaM shR^iNu .. 14\-102\-67 (95834) kanyAdAnasahasrasya vidhidattasya yatphalam . tatpuNyaM samanuprApto mama loke mahIyate .. 14\-102\-68 (95835) mama lokAvatIrNashcha sosmi.Nlloke.abhijAyate . R^igyajussAmavedAnAM pArago brAhmaNarShabhaH .. 14\-102\-69 (95836) gAM tu yastu daridrAya shrotriyAya prayachChati . prasannAM kShIriNIM puNyAM savatsAM kAMsyadohinIM .. 14\-102\-70 (95837) yatkiMchidduShkR^itaM karma tasya pUrvakR^itaM nR^ipaH . tatsarvaM tatkShaNAdeva vinashyati na saMshayaH .. 14\-102\-71 (95838) yAnaM cha vR^iShasaMyuktaM dIpyamAnaM svala~NkR^itam . ArUDhaH kAmagaM divyaM golokamadhigachChati .. 14\-102\-72 (95839) yAvanti chaiva romANi tasyA gostu narAdhipa . tAvadvarShasahasrANi gavAM loke mahIyate .. 14\-102\-73 (95840) golokAdavatIrNastu loke.asminbrAhmaNo bhavet . satrayAjI vadanyashcha sarvarAjabhirarchitaH .. 14\-102\-74 (95841) tilaM gAvaH suvarNaM chApyannaM kanyA vasuMdharA . tArayantIha dattAni brAhmaNebhyo mahAbhuja .. 14\-102\-75 (95842) brAhmaNaM vR^ittasaMpannamAhitAgnimalolupam . tarpayedvidhivadrAjansa nidhiH pAralaukikaH .. 14\-102\-76 (95843) AhitAgni daridraM cha shrotriyaM cha jitendriyam . shUdrAnnavarjitaM chaiva dvijaM yatnena pUjayet .. 14\-102\-77 (95844) AhitAgniH sadA pAtramahnihotrI cha vedavit . pAtrANAmapi tatpAtraM shUdrAnnaM yasya nodare .. 14\-102\-78 (95845) yachcha vedamayaM pAtraM yachcha pAtraM tapomayam . asaMkIrNaM cha yatpAtraM tatpAtraM tArayiShyati .. 14\-102\-79 (95846) nityasvAdhyAyaniratAstvasaMkIrNendriyAshcha ye . pa~nchayaj~naparA nityaM pUjitAstArayanti te .. 14\-102\-80 (95847) ye kShAntidAntAH shrutipUrNakarNA jitendriyAH prANivadhai nivR^ittAH . pratigrahe saMkuchitA gR^ihasthA\- ste brAhmaNAstArayituM samarthAH .. 14\-102\-81 (95848) nityodakI nityayaj~nopavItI nityasvAdhyAyI vR^iShalAnnavarjI . kratau gachChanvidhivachchApi juhva\- tsa brAhmaNastArayituM samarthaH .. 14\-102\-82 (95849) brAhmaNo yastu madbhakto madrAgI matparAyaNaH . mayi saMnyastakarmA cha sa viprastArayeddhruvam .. 14\-102\-83 (95850) dvAdashAkSharatatvaj~nashchaturvyUhavibhAgavit . achChidrapa~nchakAlaj~naHka sa viprastArayiShyati .. .. 14\-102\-84 (95851) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi dvyadhikashatatamo.adhyAyaH .. 102 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 103 .. shrIH .. 14\.103\. adhyAyaH 103 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati vR^iShabhagR^ihashayyAdidAnaprashaMsanam .. 1 .. tathA gobrAhmaNarakShaNAdinAnAdharmakathanam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . vAsudevena dAneShu kathiteShu yathAkramam . avitR^iptashcha dharmeShu keshavaM punarabravIt .. 14\-103\-1 (95852) deva dharmAmR^itamidaM shR^iNvatopi paraMtapa . na vidyate surashreShTha mama tR^iptirhi mAdhava .. 14\-103\-2 (95853) anaDutsaMpradAnasya yatphalaM tu vidhIyate . tatphalaM kathayasveha tava bhaktasya me.achyuta .. 14\-103\-3 (95854) yAnichAnyAnidAnAnitvayA noktAni kAnichit .. tAnyAchakShva surashreShTha teShAM chAnukramAtphalam .. 14\-103\-4 (95855) bhagavAnuvAcha. 14\-103\-5x (7955) pavitratvAtsupuNyatvAtpAvanatvAttathaiva cha . shR^iNu dharmAmR^itaM shreShThaM dattasyAnaDuhaH phalam .. 14\-103\-5 (95856) dashadhenusamo.anaDvAnekopi kurupu~Ngava . medomAMsavipuShTA~Ngo nIrogaH kopavarjitaH .. 14\-103\-6 (95857) yuvA bhadraH sushIlashcha sarvadoShavivarjitaH . dhuraM dhArayati kShipraM datto viprAya pANDava .. 14\-103\-7 (95858) sa tena puNyadAnena varShakoTiM yudhiShThira . yathAkAmaM mahAdejA gavAM loke mahIyate .. 14\-103\-8 (95859) yashcha dadyAdanaDuhau dvau yuktau cha dhuraMdharau . suvR^ittAya daridrAya shrotriyAya visheShataH . tasya yatpuNyamAkhyAtaM tachChR^iNuShva yudhiShThira .. 14\-103\-9 (95860) sahasragopradAnena yatproktaM phalamuttamam .. tatpuNyaphalamApnoti yAti lokAnsa mAmakAn .. 14\-103\-10 (95861) yAvanti chaiva romANi tayoranuDuhornR^ipa . tAvadvarShasahasrANi mama loke mahIyate .. 14\-103\-11 (95862) daridrAyaiva dAtavyaM na samR^iddhAya pANDava . varShANAM hi taTAkeShu phalaM naiva payodhiShu .. 14\-103\-12 (95863) yastu dadyAdanaDuhaM daridrAya dvijAtaye . sa tena puNyadAnena putAtmA kurupu~Ngava .. 14\-103\-13 (95864) vimAnaM divyamArUDho divyarUpI yathAsukham . mama lokeShu ramate yAvadAbhUtasaMpluvam .. 14\-103\-14 (95865) gR^ihaM dIpaprabhAyuktaM shayyAsanavibhUShitam . bhAjanopaskarairyuktaM dhanadhAnyairala~NkR^itam . dAsIgobhUmisaMyuktamanyUnaM sarvasAdhanaiH .. 14\-103\-15 (95866) brAhmaNAya daridrAya shrotriyAya yudhiShThira . dadyAtsadakShiNaM yastu tasya puNyaphalaM shR^iNu .. 14\-103\-16 (95867) devAH pitR^igaNAshchaiva hyagnayo R^iShayastathA . prayachChanti prahR^iShTA vai yAnamAdityasannibham .. 14\-103\-17 (95868) tena gachChechChriyA yukto brahmalokamanuttamam . strIsahasrAvR^ite ramye bhavane tatra kA~nchane . modate brahmalokastho yAvadAbhUtasaplavam .. 14\-103\-18 (95869) shayyaM prastaraNopetAM yaH prayachChati pANDava . archayitvA dvijaM bhaktyA vastramAlyAnulepanaiH . bhojayitvA vichitrAnnaM tasya puNyaphalaM shR^iNu .. 14\-103\-19 (95870) dhenudAnasya yatpuNyaM vidhidattasya pANDava . tatpuNyaM tamanuprApya pitR^iloke mahIyate .. 14\-103\-20 (95871) shilpamadhyayanaM vA.api vidyAM mantrauShadhAni cha . yaH prayachChati viprAya tasya puNyaphalaM shR^iNu .. 14\-103\-21 (95872) AhitAgnisahasrasya pUjitasyaiva yatphalam . tatpuNyaphalamApnoti yastu shayyAM prayachchati .. 14\-103\-22 (95873) ChandobhiH saMprayuktena vimAnena virAjatA . saptarShilokAnvrajati pUjyate brahmavAdibhiH .. 14\-103\-23 (95874) chaturyugAni vai triMshatkrIDitvA tatra devavat . iha mAnuShyake loke vipro bhavati vedavit .. 14\-103\-24 (95875) vishrAmayati yo vipraM shrAntamadhvani karshitam . kavinashyati tadA pApaM tasya varShakR^itaM nR^ipa .. 14\-103\-25 (95876) atha prakShAlayetpAdau tasya toyena bhaktimAn . dashavarShakR^itaM pApaM vyapohati na saMshayaH .. 14\-103\-26 (95877) ghR^itena vA.atha tailena pAdau tasya tu pUjayet . taddvAdasamArUDhaM pApamAshu vyapohati .. 14\-103\-27 (95878) dhenukA~nchanadattasya yatpuNyaM samudAhR^itam . tatpuNyaphalamApnoti yastvenaM vipramarchayet .. 14\-103\-28 (95879) svAgatena tu yo vipraM pUjayedAsanena cha . pratyutthAnena vA rAjansa devAnAM priyo bhavet .. 14\-103\-29 (95880) svAgatenAgnayo rAjannAsanena shatakratuH . pratyutthAnena pitaraH prIti yAntyatithipriyAH .. 14\-103\-30 (95881) agnishakrapitR^INAM cha teShAM prItyA narAdhipa . saMvatsarakR^itaM pApaM tasya sadyo vinashyati .. 14\-103\-31 (95882) yaH prayachChati viprAya AsanaM mAlyabhUShitam . sa yAti maNichitreNa rathenendraniketanam .. 14\-103\-32 (95883) purandarAsane tatra divyanArIvibhUShitaH . ShaShTiM varShasahasrANi krIDatyapsarasAM gaNaiH .. 14\-103\-33 (95884) vAhanaM yaH prayachCheta brAhmaNAya yudhiShThira . sa yAti ratnachitreNa vAhanena surAlayam .. 14\-103\-34 (95885) sa tatra kAmaM krIDitvA sevyamAnopsarogaNaiH . iha rAjA bhavedrAjannAtra kAryA vichAraNA .. 14\-103\-35 (95886) pAdapaM pallavAkIrNaM puShpatiM phalitaM tathA . gandhamAlyairathAbhyarchya vastrAbharaNabhUShitam .. 14\-103\-36 (95887) yaH prayachChati viprAya shrotriyAya sadakShiNam . bhojayitvA yathAkAmaM tasya puNyaphalaM shR^iNu .. 14\-103\-37 (95888) jAMbUnadavichitreNa vimAnena virAjatA . purandarapuraM yAti jayashabdaravairyutaH .. 14\-103\-38 (95889) tataH shakrapure ramye tasya kalpakapAdapaH . dadAti chepsitaM sarvaM manasA yadyadichChati .. 14\-103\-39 (95890) yAvanti tasya patrANi puShpANi cha phalAni cha . tAvadvarShasahasrANi shakraloke mahIyate .. 14\-103\-40 (95891) shakralokAvatIrNashcha mAnuShyaM lokamAgataH . rathAshvagajasaMpUrNaM puraM rAjyaM cha vakShyati .. 14\-103\-41 (95892) sthApayitvA tu madbhaktyA yo matpratikR^iti naraH . AlayaM vidhivatkR^itvA pUjAkarma cha kArayet . svayaM vA pUjayedbhaktyA tasya puNyaphalaM shR^iNu .. 14\-103\-42 (95893) ashvamedhasahasrasya yatpuNyaM samudAhR^itam . tatphalaM samavApnoti matsAlokyaM prapadyate . na jAne nirgamaM tasya mama lokAdyudhiShThira .. 14\-103\-43 (95894) devAlaye vipragR^ihe govATe chatvare.api vA . prajvAlayati yo dIpaM tasya puNyaphalaM shR^iNu .. 14\-103\-44 (95895) Arudya kA~nchanaM yAnaM dyotayansarvato disham . gachChedAdityalokaM sa sevyamAnaH surottamaiH ..Cha 14\-103\-45 (95896) tatra prakAmaM krIDitvA varShakoTiM mahAtapAH . iha loke bhavedvipro vedavedA~NgapAragaH .. 14\-103\-46 (95897) devAlayeShu vA rAjanbrAhmaNAvasatheShu vA . chatvare vA chatuShke vA rAtrau vA yadi vA divA .. 14\-103\-47 (95898) nAnAgandharvavAdyAni dharmashrAvaNikAni cha . yastu kArayate bhaktyA madgatenAntarAtmanA .. 14\-103\-48 (95899) tasya devA narashreShTha pitarashchApi harShitAH . suprItAH saMprayachchanti vimAnaM kAmagaM sukham .. 14\-103\-49 (95900) sa cha tena pimAnena yAti devapuraM naraH . tatra divyApsarobhistu sevyamAnaH pramodate .. 14\-103\-50 (95901) devalokAvatIrNastu sosmi.Nlloke narAdhipa . vedavedA~Ngatatvaj~no bhogavAnbrAhmaNo bhavet .. 14\-103\-51 (95902) chatvare vA sabhAyAM vA vistIrNi vA sabhA~NgaNe . kR^itvA.agnikuNDaM vipulaM sthaNDilaM vA yudhiShThira .. 14\-103\-52 (95903) tatrAgniM chaturo mAsA~njvAlayedyastu bhaktimAm . samApteShu cha mAseShu pauShyAdiShu tato dvijAn .. 14\-103\-53 (95904) bhojayetpAyasaM mR^iShTaM madgatenAntarAtmanA . dakShiNAM cha yathAshakti brAhmNebhyo nivedayat .. 14\-103\-54 (95905) evamagniM tu yaH kuryAnnityamevArchayettu mAm . tasya puNyaphalaM yadvai tannibodha yudhiShThira .. 14\-103\-55 (95906) tenAhaM sha~Nkarashchaiva pitaro hyagnayastathA . yAsyAmaH paramAM prItiM nAtra kAryAvichAraNA .. 14\-103\-56 (95907) ShaShTiM varShasahasrANi ShaShTiM varShashatAni cha . sosmatprItikaraH shrImAnmama loke mahIyate .. 14\-103\-57 (95908) mama lokAvatIrNashcha asmi.Nlloke mahAyashAH . vedavedA~Ngavidvipro jAyate rAjapUjitaH .. 14\-103\-58 (95909) yaH karoti narashreShTha bharaNaM brAhmaNasya tu . shrotriyasyAbhijAtasya daridrasya visheShataH . tasya puNyaphalaM yadvai tannibodha yudhiShThira .. 14\-103\-59 (95910) gavAM koTipradAnena yatpuNyaM samudAhR^itam . tatsarvaphalamApnoti varSheNaikena pANDava .. 14\-103\-60 (95911) kA~nchanena vichitreNa vimAnenArkashobhinA . sa yAti mAmakaM lokaM divyastrIgaNasevitaH .. 14\-103\-61 (95912) gIyamAno varastrIbhirvarShANAM koTiviMshatim . krIDitvA mAmake tatra sarvadevairabhiShTutaH . mAnuShyamavatIrNastu vedavidbrAhmaNo bhavet .. 14\-103\-62 (95913) karakAM karNikAM vA.api mahadvA jalabhAjanam . yaH prayachChati viprAya tasya puNyaphalaM shR^iNu .. 14\-103\-63 (95914) brahmakUrche tu yatpIte phalaM proktaM narAdipa . tatpuNyaphalamApnoti jalabhAjanado naraH . sutR^iptaH sarvasaugandhaH prahR^iShTendriyamAnasaH .. 14\-103\-64 (95915) haMsasArasayuktena vimAnena virAjatA . sa yAti vAruNaM lokaM divyagandharvasevitam .. 14\-103\-65 (95916) pAnIyaM yaH prayachChedvai jIvAnAM jIvanaM param . grIShme cha triShu mAseShu tasya puNyaphalaM shR^iNu .. 14\-103\-66 (95917) kapilAkoTinAnasya yatpuNyaM tu vidhIyate . tatpuNyaphalamApnoti pAnIyaM yaH prayachChati .. 14\-103\-67 (95918) pUrNachandraprakAsena vimAnena virAjatA . sa gachChechchandrabhavanaM sevyamAnopsarogaNaiH .. 14\-103\-68 (95919) triMshatkoTiyugaM tatra divyagandharvasevitaH . krIDitvA mAnuShe loke chaturvedI dvijo bhavet .. 14\-103\-69 (95920) shirobhya~NgapradAnena tejasvI priyadarshanaH . subhago rUpavA~nshUraH paNDitashcha bhaveddvijaH .. 14\-103\-70 (95921) vastradAyI tu tejasvI sarvatra priyadarshanaH . subhago bhavati shrImAnstrINAM nityaM manoramaH .. 14\-103\-71 (95922) upAnahau cha chChatraM cha yo dadAti narottamaH . sa yAti rathamukhyena kA~nchanena virAjatA . shakralokaM mahAtejAH sevyamAnopsarogaNaiH .. 14\-103\-72 (95923) kAShThapAdukadA yAnti vimAnairvR^ikShanirmitaiH . dharmarAjapuraM ramyaM sevyamAnAH surottamaiH .. 14\-103\-73 (95924) dantakAShThaprAdanena priyavAkyo bhavennaraH . sugandhavadanaH shrImAnmedAsaubhAgyasaMyutaH .. 14\-103\-74 (95925) kShIraM dadhi ghR^itaM vA.api guDaM madhurasaM tathA . ye prayachChanti viprebhyaH parAM bhaktimupAgatAH .. 14\-103\-75 (95926) te vR^iShairashvayAnaishcha shvetasragdAmabhUShitAH . upagIyamAnA gandharvairyAntIshvarapuraM narAH .. 14\-103\-76 (95927) tatra divyApsarobhistu sevyamAnA yathAsukham . ShaShTivarShasahasrANi modante devasannibhAH .. 14\-103\-77 (95928) tataH kAlAvatIrNAshcha jAyante tviha mAnavAH .. prabhUtadhanadhAnyAshcha bhogavanto narottamAH .. 14\-103\-78 (95929) vaishAkhe mAsi vaishAkhe divase pANDunandana . vaivasvataM samuddishya parAM bhaktimupAgatAH .. 14\-103\-79 (95930) abhyarchya vidhivadviprAMstilAnguDasamanvitAn . ye prayachChanti viprebhyasteShAM puNyaphalaM shR^iNu .. 14\-103\-80 (95931) gopradAnena yatpuNyaM vidhivatpANDunandana . tatpuNyaM samanuprApto yamaloke mahIyate . tatashchApi chyutaH kAlAdiha rAjA bhaviShyati .. 14\-103\-81 (95932) tasminneva dine viprAnbhojayitvA sudakShiNam . toyapUrNAni divyAni bhAjanAni dishanti ye .. 14\-103\-82 (95933) te yAntyAdityavarNAbhairvimAnairvaruNAlayam . tatra divyA~NganAbhistu ramante kAmakAminaH .. 14\-103\-83 (95934) tato.avatIrNAH kAlena te chAsminmAnuShe punaH . bhogavanto dvijashreShTha bhaviShyanti na saMshayaH .. 14\-103\-84 (95935) anantarAshI yashchApi vartate vratavatsadA . satyavAkkrodharahitaH shuchiH snAnarataH sadA . sa vimAnena divyena yAti shakrapuraM naraH .. 14\-103\-85 (95936) tatra divyApsarobhistu varShakoTiM mahAtapAH . krIDitvA mAnuShe loke jAyate vedaviddvijaH .. 14\-103\-86 (95937) ekabhuktena yashchApi varShamekaM tu vartate . brahmachArI jitakrodhaH satyashauchasamanvitaH . sa vimAnena divyena yAti shakrapuraM naraH .. 14\-103\-87 (95938) dashakoTisahasrANi krIDitvA.apsarasAM gaNaiH . iha mAnuShyake loke vedavidbrAhmaNo bhavet .. 14\-103\-88 (95939) chaturthakAle yo bhu~Nkte brahmachArI jitendriyaH . vartate chaikavarShaM tu tasya puNyaphalaM shR^iNu .. 14\-103\-89 (95940) chitrabarhiNayuktena vichitradhvajashobhinA . yAti yAnena divyena sa mahendrapuraM naraH .. 14\-103\-90 (95941) akR^ishAbhirvarastrIbhiH sevyamAno yathAsukham . tato dvAdashakoTiM sa samAH samyakpramodate .. 14\-103\-91 (95942) shakralokAvatIrNastu loke chAsminnarAdhipa . bhavedvai brAhmaNo vidvAnkShamAvAnvedapAragaH .. 14\-103\-92 (95943) ShaShThakAle tu yo.ashnAti varShamekamakalmaShaH . brahmacharyavratairyuktaH shuchi krodhavivarjitaH . tapoyuktasya tasyAtha shR^iNuShva phalamuttamam .. 14\-103\-93 (95944) atyAdityaprakAshena vimAnenArkasaMnibhaH . sa yAti mama lokAnvai divyanArIniShevitaH .. 14\-103\-94 (95945) tatra sAdhyairmarudbhistu pUjyamAno yathAsukham . pashyanneva sadA mAM tu krIDatyapsarasAM gaNaiH .. 14\-103\-95 (95946) pakShopavAsaM yashchApi kurute madgatAtmanA . samApte tu vrate tasmiMstarpayechChrotriyAndvijAn .. 14\-103\-96 (95947) sopi gachChati divyena vimAnena mahAtapAH . dyotayanaprabhayA vyoma mama lokaM prapadyate . sa tatra modate kAmaM kAmarUpI yathAsukham .. 14\-103\-97 (95948) triMshatkoTisamA rAjankrIDitvA tatra devavat . iha mAnuShyake loke pUjanIyo dvijo bhavet . trayANAmapi vedAnAM sA~NgAnAM pArage bhavet .. 14\-103\-98 (95949) yashcha mAsopavAsaM vai kurute madgatAtmanA . jitendriyo jitakrodhojitadhIH snAnatatparaH .. 14\-103\-99 (95950) samApte niyame tatra bhojayitvA dvijottamAn . dakShiNAM cha tato dadyAtprahR^iShTenAntarAtmanA .. 14\-103\-100 (95951) sa gachChati mahAtejA brahmalokamanu****m . siMhayuktena yAnena divyastrIgaNasevitaH .. 14\-103\-101 (95952) sa tatra brahmaNo loke divyarShigaNasevitaH . shatakoTisamA rAjanyathAkAmaM pramodate .. 14\-103\-102 (95953) tataH kAlAvatIrNashcha sosmi.Nlloke dvijo bhavet . ShaDa~NgavichchaturvedI triMshajjanmAnyarogavAn .. 14\-103\-103 (95954) yastyaktvA sarvakarmANi shuchiH krodhavivarjitaH . mahAprastAnamekAgno yAti madgatamAnasaH .. 14\-103\-104 (95955) sa gachChedindrasadanaM vimAnena mahAtapAH . mahAmaNivichitreNa sauvarNana virAjatA .. 14\-103\-105 (95956) shatakoTisamAstatra surAdhipatipUjitaH . nAkapR^iShThe nivasati divyastrIgaNasevitaH .. 14\-103\-106 (95957) shakralokAvatIrNashcha mAnuSheShUpajAyate . rAj~nAM rAjA mahAtejAH sarvalokArchitaH prabhuH .. 14\-103\-107 (95958) prAyopaveshaM yashchApi kurute madgatAtmanA . namo brahmaNyadevAyetyuktvA mantraM samAhitaH . antaHsvastho jitakrodhastasya puNyaphalaM shR^iNu .. 14\-103\-108 (95959) kAmagaH kAmarUpI cha bAlasUryasamaprabhaH . sa vimAnena divyena yAti lokAnanAmayAn .. 14\-103\-109 (95960) svargatsvargaM mahAtejA gatvA chaiva yathAsukham . mama lokeShu ramate yAvadAbhUtasaMplavam .. 14\-103\-110 (95961) agnipraveshaM yashchApi kurute madgatAtmanA . sopi yAnena divyena mama lokaM prapadyate .. 14\-103\-111 (95962) tatra sarvaguNopetaH pashyanneva sa mAM sadA . triMshatkoTisamA rAjanmodate mama saMnidhau . tato.avatIrNaH kAlena vedavidbrAhmaNo bhavet .. 14\-103\-112 (95963) karShaNaM sAdhayanyastu mAM prapannaH shuchivrataH . namo brahmaNyadevAyetyetanmantramudAharan .. 14\-103\-113 (95964) bAlasUryaprakAshena vimAnena virAjatA . mama lokaM samAsAdya varShakoTiM pramodate . mama lokAvatIrNashcha sosmi.Nlloke nR^ipo bhavet .. 14\-103\-114 (95965) niveshayati manmUrtyAmAtmAnaM madgataH shuchiH . rudradakShiNamUrtyAM vA chaturdashyAM visheShataH .. 14\-103\-115 (95966) siddhairbrahmarShibhishchaiva devalokaishcha pUjitaH . gandharvairbhUtasa~Nghaishcha gIyamAno mahAtapAH .. 14\-103\-116 (95967) pravishetsa mahAtejA mAM vA sha~Nkarameva vA . na syAtpunarbhavo rAjannAtra kAryA vichAraNA .. 14\-103\-117 (95968) gokR^ite strIkR^ite chaiva guruviprakR^ite.api vA . hanyante ye tu rAjendra shakralokaM vrajanti te .. 14\-103\-118 (95969) tatra jAMbUnadamaye vimAne kAmagAmini . manvantaraM pramodante divyanArIniShevitAH .. 14\-103\-119 (95970) AshrutasyAprAdanena dattasya haraNena cha . janmaprabhR^iti yaddattaM tatsarvaM tu vinashyati .. 14\-103\-120 (95971) nA.agopradAstatra payaH pibanti nAbhUmidA bhUmimathAshnuvanti . yAnyAnkAmAnbrAhmaNebhyo dadAti tAMstAnkAmAnsvargaloke cha bhu~Nkte .. 14\-103\-121 (95972) yadyadiShTatamaM dravyaM nyAyanopArjitaM cha yat . tattadguNavate deyaM tadevAkShayamichChatA .. 14\-103\-122 (95973) anupoShya trirAtrANi tIrthAnyanabhigamya cha . adattvA kA~nchanaM gAM daridro nAma jAyate .. 14\-103\-123 (95974) dAnaM yattatphalaM naiva shrotriyAya na dIyate . shrotriyA yatra nAshnanti na devAstatra bhu~njate .. 14\-103\-124 (95975) shrotriyebhyaH paraM nAsti paramaM daivataM mahat . nidhAnaM chApi rAjendra nAsmAchChrotriyabhojanam .. .. 14\-103\-125 (95976) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi tryadhikashatatamo.adhyAyaH .. ##Mahabharata - Ashvamedhika Parva - Chapter Footnotes## 7\-103\-64 ahorAtroShito bhUtvA paurNamAsyAM visheShataH . pa~nchagavyaM pibetprAtarbrahmakUrchavidhiH smR^itaH .. 7\-103\-66 grIShme chaturShu mAseShu iti tha.pAThaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 104 .. shrIH .. 14\.104\. adhyAyaH 104 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati pa~nchamahAyaj~nanirUpaNaM, snAnavidhinirUpaNaM, vaiShNavalakShaNAbhidhAnaM svapUjAyogyayogyapuShpavivechanaM cha .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . viprayoge sharIrasya sendriyasya visheShataH . antarA vartamAnasya gatiH prANasya kIdR^ishI .. 14\-104\-1 (95977) bhagavAnuvAcha. 14\-104\-2x (7956) shubhAshubhakR^itaM sarvaM prApnotIha phalaM naraH . na tu sarvasya bhUtasya pa~nchatvaM vidyate nR^ipa .. 14\-104\-2 (95978) pa~nchatvaM pANDavashreShTha bhUribhUtikaraM nR^iNAm . teShAM pa~ncha mahAyaj~nAnye kurvanti dvijottama .. 14\-104\-3 (95979) pa~nchatvaM pa~nchabhirbhUtairviyogaM saMprachakShate . na jAyate na mriyate puruShaH shAshvataH sadA .. 14\-104\-4 (95980) prAyeNa maraNaM nAma pApinAmeva pANDava . yeShAM tu na gatiH puNyA teShAM maraNamuchyate .. 14\-104\-5 (95981) prAyeNAkR^itakR^ityastu mR^ityorudvijate janaH . kR^itakR^ityAH pratIkShante mR^ityuM priyamivAtithim .. 14\-104\-6 (95982) yudhiShThira uvAcha. 14\-104\-7x (7957) pa~ncha yaj~nAH kathaM deva kriyante.atra dvijAtibhiH . teShAM nAma cha devesha vaktumarhasyasheShataH .. 14\-104\-7 (95983) shrIbhagavAnuvAcha. 14\-104\-8x (7958) shR^iNu pa~ncha mahAyaj~nAnkIrtyamAnAnyudhiShThira . yaireva brahmasAlokyaM labhyate gR^ihamedhinA .. 14\-104\-8 (95984) R^ibhujaj~naM brahmayaj~naM bhUtayaj~naM cha pANDava . nR^iyaj~naM pitR^iyaj~naM cha pa~ncha yaj~nAnprachakShate .. 14\-104\-9 (95985) tarpaNaM R^ibhuyaj~naH syAtsvAdhyAyo brahmayaj~nakaH . bhUtayaj~no baliryaj~no nR^iyaj~no.atithipUjanam . pitR^Inuddishya yatkarma pitR^iyaj~naH prakIrtitaH .. 14\-104\-10 (95986) hutaM chApyahutaM chaiva tathA prahutameva cha . prAshitaM balidAnaM cha pAkayaj~nAnprachakShate .. 14\-104\-11 (95987) vaishvadevAdayo homA hutamityuchyate budhaiH . ahutaM cha bhaveddattaM prahutaM brAhmaNAshitam .. 14\-104\-12 (95988) prANAgnihotrahomaM cha prAshitaM vidhivadviduH . balikarma cha rAjendra pAkayaj~nAH prakIrtitAH .. 14\-104\-13 (95989) kechitpa~ncha mahAyaj~nAnpAkayaj~nAnprachakShate . apare brahmayaj~nAdInmahAyaj~navido viduH .. 14\-104\-14 (95990) sarva ete mahAyaj~nAH sarvathA parikIrtitAH . bubhukShitAnbrAhmaNAMstu yathAshakti na hApayet .. 14\-104\-15 (95991) ahanyahani ye tvetAnakR^itvA bhu~njate svayam . kevalaM malamashnanti te nAra na cha saMshayaH .. 14\-104\-16 (95992) tasmAtsnAtvA dvijo vidvAnkuryAdetAndinedine . ato.anyathA tu bhu~njanvai prAyashchittI bhaveddvijaH .. 14\-104\-17 (95993) yudhiShThira uvAcha. 14\-104\-18x (7959) devadeveshaka daityaghna tvadbhaktasya janArdana . vaktumarhasi devesha snAnasya cha vidhiM mama .. 14\-104\-18 (95994) bhagavAnuvAcha. 14\-104\-19x (7960) shR^iNu pANDava tatsarva pavitraM pApanAshanam . snAtvA yena vidhAnena muchyante kilbiShAddvijAH .. 14\-104\-19 (95995) mR^idaM cha gomayaM chaiva tilaM darbhAMstathaiva cha . puShpANyapi yathAnyAyamAdAya tu jalaM vrajet .. 14\-104\-20 (95996) nadyAM snAtvA na cha snAyadanyatra dvijasattama . sati prabhUte payasi nAlpe snAyAtkadAchana .. 14\-104\-21 (95997) gatvodakasamIpaM tu shuchau deshe manorame . tato mR^idgomayAdIni tatra vipro vinikShipet .. 14\-104\-22 (95998) bahiH prakShAlya pAdau cha dvirAchamya prayatnataH . pradakShiNaM samAvR^itya namaskuryAttu tajjalam .. 14\-104\-23 (95999) na cha prakShAlayedvidvAMstIrthamadbhiH kadAchana . na cha pAdena vA hanyAddhastenAnyena tajjalam .. 14\-104\-24 (96000) sarvadevamayA hyApo manmayAH pANDunandana . tasmAttAstu na hantavyAstvadbhiH prakShAlayetsthalaM .. 14\-104\-25 (96001) kevalaM prathamaM majjennA~NgAni vimR^ishedbudhaH . tattu tIrthaM samAsAdya kuryAdAchamanaM punaH .. 14\-104\-26 (96002) gokarNAkR^itivatkR^itvA karaM triH prapibejjalam . dvistatparimR^ijedvaktraM pAdAvabhyukShya chAtmanaH . shIrShaNyAMstu tataH prANAnsakR^idevatu saMspR^ishena .. 14\-104\-27 (96003) bAhU dvau cha tataH spR^iShTvA hR^idayaM nAbhimeva cha . pratya~NgamudakaM spR^iShTvA mUrdhAnaM tu punaH spR^ishet .. 14\-104\-28 (96004) ApaH punantvityuktvA cha punarAchamanaM charet . so~NkAravyAhR^itIrvA.api sadasaspatimityR^icham .. 14\-104\-29 (96005) Achamya mR^ittikAH pashchAttridhA kR^itvA samAlabhet . R^ichedaM viShNuritya~NgamuttamAdhamamadhyamam . Alabhya vAruNaiH sUktairnamaskR^itya jalaM tataH .. 14\-104\-30 (96006) sravantI chetpratisrotaH pratyarkaM chAnyavAriShu . majjedomityudAhR^itya na cha vikShobhayejjalam .. 14\-104\-31 (96007) gomayaM cha tridhA kR^itvA jale pUrvaM samAlabhet . savyAhR^itIkAM sapraNavAM gAyatrIM cha japetpunaH .. 14\-104\-32 (96008) punarAchamanaM kR^itvA madgatenAntarAtmanA . ApohiShTheti tisR^ibhirR^igbhiH pUtena vAriNA . tathA taratsamandIbhiH si~nchechchatasR^ibhiH kramAt .. 14\-104\-33 (96009) gosUktenAshvasUktena shuddhavargeNi chAtmanaH . vaiShNavairvAruNaiH sUktaiH sAvitrairindradevataiH .. 14\-104\-34 (96010) vAmadaivyena chAtmAnamanyairmanmayasAmabhiH . sthitvA.antaHsalile sUktaM japedvAchA.aghamarShaNaM .. 14\-104\-35 (96011) savyAhR^itIkAM sapraNavAM gAyatrIM vA tato japet . AshvAsamokShAtpraNavaM japedvA mAmanusmaran .. 14\-104\-36 (96012) utplutya tIrthamAsAdya dhaute shukle cha vAsasI .. shuddhe chAchChAdayetkakShe na kuryAtparipAshake .. 14\-104\-37 (96013) pAshena baddhvA kakShe yatkurute karma vaidikam . rAkShasA dAnavA daityAstadviluMpanti harShitAH . tasmatsarvaprayatnena kakShyApAshaM na dhArayet .. 14\-104\-38 (96014) tataH prakShAlya pAdau cha hastau chaiva mR^idA shanaiH . Achamya punarAchAmetpunaH sAvitriyA dvijaH .. 14\-104\-39 (96015) prA~Nmukhoda~Nmukho vA.api dhyAyanvedAnsamAhitaH . jale jalagataH shuddhaH sthala eva sthalasthitaH . ubhayatra sthitastasmAdAchAmedAtmashuddhaye .. 14\-104\-40 (96016) darbheShu darbhapANiH sanprA~NmukhaH susamAhitaH . prANAyAmAMstataH kuryAnmadgatenAntarAtmanA .. 14\-104\-41 (96017) sahasrakR^itvaH sAvitrIM shatakR^itvastu vA japet .. 14\-104\-42 (96018) samAhito japettasmAtsAvitryA chAbhimantrya cha . mandehAnAM vinAshAya rakShasAM vikShipejjalam .. 14\-104\-43 (96019) udvargosItyathA chAntaHprAyashchittajalaM kShipet .. 14\-104\-44 (96020) athAdAya supuShpANi toyama~njalinA dvijaH prakShipya pratisUryaM cha vyomamudrAM prakalpayet .. 14\-104\-45 (96021) tato dvAdashakR^itvastu sUryasyekAkSharaM japet . tataH ShaDakSharAdIni ShaTkR^itvaH parivartayet .. 14\-104\-46 (96022) pradakShiNaM parAmR^ishya mudrayA svamukhAntare . UrdhvabAhustato bhUtvA sUryamIkShetsamAhitaH .. 14\-104\-47 (96023) tanmaNDalasthaM mAM dhyAyaMstojomUrtiM chaturbhujam . udutyaM cha japenmantraM chitraM tachchakShurityapi .. 14\-104\-48 (96024) sAvitrIM cha yathAshatti japtvA sUktaM cha mAmakam . manmayAni cha sAmAni puruShavratameva cha .. 14\-104\-49 (96025) tatashchAlokayedarkaM haMsaH shuchiShadityapi . pradakShiNaM samAvR^itya namaskR^itya divAkaram .. 14\-104\-50 (96026) tatastu tarpayedadbhirbrahmNAM mAM cha sha~Nkaram . prajApatiM cha devAMshcha tathA devamunInapi .. 14\-104\-51 (96027) sA~NgAnapi tathA vedAnitihAsAnkratUnapi . purANAni cha sarvANi kulAnyapsarasAM tathA .. 14\-104\-52 (96028) kratUnsaMvatsaraM chaiva kalAkAShThAtmakaM tathA . bhUtagrAmAMshcha bhUtAni saritaH sAgarAMstathA . shailA~nshailasthitAndevAnoShadhIH savanaspatIH .. 14\-104\-53 (96029) tarpayedupavItI cha pratyekaM tR^ipyatAmiti . anvArabhya cha savyena pANinA dakShiNena tu .. 14\-104\-54 (96030) nivItI tarpayedvidvAnR^iShInmantrakR^itastathA . marIchyAdInR^iShIMshchaiva nAradAdyAnsamAhitaH .. 14\-104\-55 (96031) prAchInAvItyathaitAstu tarpayeddevatAH pitR^It . tatastu kavyavADagniM soM vaivasvataM tathA .. 14\-104\-56 (96032) tatashchAryamaNaM chApi hyagniShvAttAMstathaiva cha . somapAMshchaiva darbheShu satilaireva vAribhiH . tR^ipyatAmiti pashchAttu sa pitR^IMstarpayettataH .. 14\-104\-57 (96033) pitR^InpitAmahAMshchaiva tathaiva prapitAmahAn . pitAmahIstatA chApi tathaiva prapitAmahIH .. 14\-104\-58 (96034) mAtaraM chAtmanashchaiva gurumAchAryameva cha . pitR^imAtR^iShvasArau cha tathA mAtAmahImapi .. 14\-104\-59 (96035) upAdhyAyAnsakhInbandhU~nshiShyartvigj~nAtibAMdhavAn . pramItAnAnR^ishaMsyArthaM tarpayettAnamatsaraH .. 14\-104\-60 (96036) tarpayitvA tathA.a.achamya snAnavastraM prapIDayet . vR^ittiM bhR^ityajanasyAhuH snAnaM pAnaM cha tadvidaH .. 14\-104\-61 (96037) atarpayitvA tAnpUrvaM snAnavastraM na pIDayet . pIDayechchetpurA mohAddevAH sarpigaNAstathA . pitarastu nirAshAste shaptvA yAnti yathAgataM .. 14\-104\-62 (96038) prakShAlya tu mR^idA pAdAvAchamya prayataH punaH . darbheShu darbhapANiH sansvAdhyAyaM tu samArabhet .. 14\-104\-63 (96039) vedamAdau samArabhya tatoparyupari kramAt . yadadhIte.anvahaM shaktyA tatsvAdhyAyaM prachakShate .. 14\-104\-64 (96040) R^icho vA.api yajurvA.api sAmagAyamathApi cha . itihAsapurANAni yathAshakti na hApayet .. 14\-104\-65 (96041) utthAya tu namaskR^itya disho digdevatA api . brahmaNaM cha tatashchAgniM pR^ithivImoShadhIstathA .. 14\-104\-66 (96042) vAchaM vAchaspatiM chaiva mAM chaiva saritastathA . namaskR^itya tathA.adbhistu praNavAdi cha pUrvavat .. 14\-104\-67 (96043) tato namo.adbhya ityuktvA namaskuryAttu tajjalam . ghR^iNiH sUryastathA.a.adityastaM praNamya svamUrdhani .. 14\-104\-68 (96044) tatastvAlokayannarkaM praNavena samAhitaH . tato mAmarchayetpuShpairmatpriyaireva nityashaH .. 14\-104\-69 (96045) yudhiShThira uvAcha. 14\-104\-70x (7961) tvatpriyANi prasUnAni tvadadhiShThAni mAdhava . sarvANyAchakShva devesha tvadbhaktasya mamAchyuta .. 14\-104\-70 (96046) bhagavAnuvAcha. 14\-104\-71x (7962) shR^iNuShvAvahito rAjanpuShpANi priyakR^inti me . kumudaM karavIraM cha chaNakaM chaMpakaM tathA .. 14\-104\-71 (96047) mallikAjAtipuShpaM cha nandyAvartaM cha nandikam . palAshapuShpapatrANi dUrvA bhR^i~Ngakameva cha .. 14\-104\-72 (96048) vanamAlA cha rAjendra matpriyANi visheShataH . sarveShAmapi puShpANAM sahasraguNamutpalam .. 14\-104\-73 (96049) tasmAtpadmaM tathA rAjanpadmAttu satapatrakam . tasmAtsahasrapatraM tu puNDarIkaM tataH param .. 14\-104\-74 (96050) puNDarIkasahasrAttu tulasI guNato.adhikA . bakapuShpaM tatastasmAtsauvarNaM tu tato.adhikam . sauvarNAttu prasUnAchcha matpriyaM nAsti pANDava .. 14\-104\-75 (96051) puShpAbhAve tulasyAstu patrairmAmarchayetpunaH . patrAlAbhe tu shAkhAbhiH shAkAlAbhe shiphAlavaiH . shiphAbhAve mR^idA tatra bhaktimAnarchayeta mAm .. 14\-104\-76 (96052) varjanIyAni puShpANi shR^iNu rAjansamAhitaH . ki~NkiNI munipuShpaM cha dhurdhUraM pATalaM tathA .. 14\-104\-77 (96053) tathA.atimuktakaM chaiva punnAgaM naktamAlikam . yaudhikaM kShIrikApuShpaM nirguNDI lA~NgulI japA .. 14\-104\-78 (96054) karNikAraM tathA.ashokaM shalmalIpuShpameva cha . kakubhAH kovidArAshcha vaibhItakamathApi cha .. 14\-104\-79 (96055) kuraNTakaprasUnaM cha kalpakaM kAlakaM tathA . a~NkelaM girikarNI cha nIlAnyeva cha sarvashaH . ekaparNAni chAnyAni sarvANyeva vivarjayet .. 14\-104\-80 (96056) arkapuShpANi varjyAni arkapatrastitAni cha . vyAghR^itAH pichumandAni sarvANyeva vivarjayet .. 14\-104\-81 (96057) anyaistu shuklapatraistu gandhavadbhirnarAdhipa . avarjyaistairyathAlAbhaM madbhakto mAM samarchayet .. 14\-104\-82 (96058) yudhiShThira uvAcha. 14\-104\-83x (7963) kathaM tvamarchanIyosi mUrtayaH kIdR^ishAstu te . vaikhAnasAH kathaM bruyUH kathaM vA pA~ncharAtrikAH .. 14\-104\-83 (96059) bhagavAnuvAcha. 14\-104\-84x (7964) shR^iNu pANDava tatsarvamarchanAkramamAtmanaH . sthaNDile padmakaM kR^itvA chAShTapatraM sakarNikam .. 14\-104\-84 (96060) aShTAkSharavidhAnena hyathavA dvAdashAkSharaiH . vaidikairatha mantraishcha mama sUktena vA punaH .. 14\-104\-85 (96061) sthApitaM mAM tatastasminnaryayitvA vichakShaNaH . puruShaM cha tataH satyamatyutaM cha yudhiShThira .. 14\-104\-86 (96062) aniruddhaM cha mAM prAhurvaikhAnasavido janAH . anye tvevaM vijAnanti mAM rAjanpA~ncharAtrikAH. 14\-104\-87 (96063) vAsudevaM cha rAjendra saMkarShaNamathApi vA . pradyumnaM chAniruddhaM cha chaturmUrtiM prachakShate .. 14\-104\-88 (96064) etAshchAnyAshcha rAjendra saMj~nAbhedena mUrtayaH . viddhyArthAntarA evaM mAmevaM chArchayedbhudhaH .. 14\-104\-89 (96065) yudhiShThira uvAcha. 14\-104\-90x (7965) tvadbhaktAH kIdR^isA deva kAni teShaM vratAni cha . etatkathaya devesha tvadbhaktasya mamAchyuta .. 14\-104\-90 (96066) bhagavAnuvAcha. 14\-104\-91x (7966) ananyadevatAbhaktA che madbhaktajanapriyAH . mAmeva sharaNaM prAptA madbhaktAste prakIrtitAH .. 14\-104\-91 (96067) svargyANyapi yashasyAni matpriyANi visheShataH . madbhaktaH pANDavashreShTha vratAnImAni dhArayet .. 14\-104\-92 (96068) nAnyadAchChAdayedvastraM madbhakto jalatAraNe . svasthastu na divA svapyenmadhumAMsAni varjayet .. 14\-104\-93 (96069) pradakShiNaM vrajedviprAngAmashvatthaM hutAshanam . na dhAvetpatite varShe nAgnabhikShAM cha lopayet .. 14\-104\-94 (96070) pratyakShalavaNaM nAdyatsaubhA~njanakara~njanau . grAsamuShTiM gavape dadyAddhAnyAmlaM chaiva varjayet .. 14\-104\-95 (96071) tathA paryuShitaM chApi pakvaM paragR^ihAgatam . aniveditaM cha yaddravyaM tatprayatnena varjayet .. 14\-104\-96 (96072) vibhitakakara~njAnAM ChAyAM dUre vivarjayet . pipradevaparIvAdAnna vadetpIDitopi san .. 14\-104\-97 (96073) sAtvikA rAjasAshchApi tAmasAshchApi pANDava . mAmarchayanti madbhaktAsteShAmIdR^igvidA gatiH .. 14\-104\-98 (96074) tAmasAstimiraM yAnti rAjasA raja eva tat . sAtvikAH satvasaMpannAH satvameva prayAnti te .. 14\-104\-99 (96075) ye siddhAH santi sA~Nkhyena yogasatvabalena cha . nabhasyAdityachandrAbhyAM pashyanti padavistaram .. 14\-104\-100 (96076) ekastaMbhe navadvAre tristhUNe pa~nchasAkShike . etasmindehanagare rAjasastu sadA bhavet .. 14\-104\-101 (96077) udite savitaryApya kriyAyuktasya dhImataH . chaturvedavidashchApi dehe ShaDvR^iShalAH smR^itAH .. 14\-104\-102 (96078) kShatriyAH sapta vij~neyA vaishyAstvaShTau prakIrtitAH . niyatAH pANDavashreShTha shUdrANAmekaviMshatiH .. 14\-104\-103 (96079) kAmaH krodhashcha lobhashcha mohashcha mada eva cha . mahAmohashcha ityete dehe ShaDvR^iShalAH smR^itAH .. 14\-104\-104 (96080) garvaH staMbho hyaha~NkAra IrShyA cha droha eva cha . pAruShyaM krUratA chaiva saptaita kShatriyAH smR^itAH .. 14\-104\-105 (96081) tIkShNatA nikR^itirmAyA shAThyaM DaMbho hyanArjavam . paishunyamanR^itaM chaiva veshyAstvaShTau prakIrtitAH .. 14\-104\-106 (96082) tR^iShNA bubhukShA nidrA cha hyAlasyaM chAghR^iNAdayaH . AdhishchApi viShAdashcha pramAdo hInasatvatA .. 14\-104\-107 (96083) bhayaM viklabatA jADyaM pApakaM manyureva cha . AshA chAshraddadhAnatvamanavasthApyamantraNam .. 14\-104\-108 (96084) AshauchaM malinatvaM cha shUdrA hyete prakIrtitAH . yasminnete na dR^ishyante sa vai brAhmaNa uchyate .. 14\-104\-109 (96085) yeShuyeShu hi bhAveShu yatkAlaM vartate dvijaH . tatkAlaM vai sa vij~neyo brAhmaNo j~nAnadurbalaH .. 14\-104\-110 (96086) prANAnAyamya yatkAlaM yena mAM chApi chintayet . tatkAlo vai dvijo j~neyaH sheShakAlo hyathetaraH .. 14\-104\-111 (96087) tasmAttu sAtviko bhUtvA shuchiH krodhavivarjitaH . mAmarchayettu satataM matpriyatvaM yadIchChati .. 14\-104\-112 (96088) alolajihvaH samupasthito dhR^itiM nidhAya chakShuryugamAtrameva tata . manashcha vAchaM cha nigR^ihya cha~nchalaM bhayAnnivR^itto mama bhakta uchyate .. 14\-104\-113 (96089) IdR^ishAdhyAtmino ye tu brAhmaNA niyatendriyAH . teShAM shrAddheShu tR^ipyanti tena tR^iptAH pitAmahAH .. 14\-104\-114 (96090) dharmo jayati nAdharmaH satyaM jayati nAnR^itam . kShamA jayati na krodhaH kShamAvAnbrAhmaNo bhavet .. .. 14\-104\-115 (96091) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi chaturadhikashatatamo.adhyAyaH .. 104 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 105 .. shrIH .. 14\.105\. adhyAyaH 105 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati dashadhA kapilAvibhAgakathanapUrvakaM taddAnaprashaMsanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . dAnapuNyaphalaM shrutvA tapaHpuNyaphalAni cha . dharmaputraH prahR^iShTAtmA keshavaM punarabravIt .. 14\-105\-1 (96092) yA chaiShA kapilA deva pUrvamutpAditA vibho . homadhenuH sadA puNyA chaturvaktreNa mAdhava .. 14\-105\-2 (96093) sA kathaM brAhmaNebhyo hi deyA kasmindine.api vA . kIdR^ishAya cha viprAya dAtavyA puNyalakShaNA .. 14\-105\-3 (96094) kathitA kapilA proktA svayameva svayaMbhuvA . kairvA deyAshcha tA deva shrotumichChAmi tatvataH .. 14\-105\-4 (96095) vaishampAyana uvAcha. 14\-105\-5x (7967) evamukto hR^iShIkesho dharmaputreNa saMsadi . abravItkapilAsa~NkyAM tAsAM mAhAtmyameva cha .. 14\-105\-5 (96096) shR^iNu pANDava tatvena pavitraM pAvanaM param . yachChrutvA pApakarmA pi naraH pApAtpramuchyate .. 14\-105\-6 (96097) agnimadyodbhavAM divyAmagnijvAlAsamaprabhAm . agnijvAlojjvalachChR^i~NgIM pradIptA~NgAralochanAm .. 14\-105\-7 (96098) agnipuchChAmagnikhurAmagniromaprabhAnvitAm . tAmagneyImagnijihvAmagnigrIvAM jvalatprabhAm .. 14\-105\-8 (96099) bhu~njate kapilAM ye tu shUdrA lobhena mohitAH . patitAMstAnvijAnIyAchchaNDAlasadR^ishA hi te .. 14\-105\-9 (96100) na teShAM brAhmamaH kashchidgR^ihe kuryAtpratigraham . dUrAchcha parihartavyA mahApAtakinopi te .. 14\-105\-10 (96101) sArvakAlaM hi te sarvairvarjitAH pitR^idaivataiH . te sadA hyapratigrAhyA hyasaMbhAShyAshcha pApinaH .. 14\-105\-11 (96102) pibanti kapilAM yAvattAvatteShAM pitAmahAH . amedhyamupabhu~njanti bhUmyAM vai shvasR^igAlavat .. 14\-105\-12 (96103) kapilAyA dadhi kShIraM ghR^itaM takramathApi vA . ye shUdrA upabhu~njanti teShAM gatimimAM shR^iNu .. 14\-105\-13 (96104) kapilopajIvI shUdrastu mR^ito gachChati rauravam . klishyate raurave ghore varShakoTishataM vasan .. 14\-105\-14 (96105) tatashchApi chyutaH kAlAchChvAnayoniM sa gachChati . shvayonyAshcha paribhraShTo viShThAyAM jAyate krimiH .. 14\-105\-15 (96106) viShThAkUpeShu pApiShTho durgandheShu sahasrashaH . tatratatropajAyeta nottAraM tatratha vindati .. 14\-105\-16 (96107) brAhmaNashchaiva yasteShAM gR^ihe kuryAtpratigraham . tataH prabhR^iti tasyApi pitaraH syuramedhyapAH .. 14\-105\-17 (96108) na tena sArdhaM sambhAShenna chApyekAsanaM vrajet . sa nityaM varjanIyo hi dUrAttu brAhmaNAdhamaH .. 14\-105\-18 (96109) yastena saha sambhAShedekashayyAM vrajet vA . prAjApatyaM charetkR^ichChraM sa cha tena visuddhyati .. 14\-105\-19 (96110) kapilopajIvinaH shUdrAdyaH karoti pratigraham . prAyashchittaM bhavettasya viprasyaitanna saMshayaH .. 14\-105\-20 (96111) brahmakUrchaM prakurvIti chAndrAyaNamathApi vA . muchyate kilbiShAttasmAdetena brAhmaNo hi saH .. 14\-105\-21 (96112) kapilA hyagnihotrArthe viprArthe vA svayaMbhuvA . sarvaM tejaH samuddhR^itya nirmitA brahmaNA purA .. 14\-105\-22 (96113) pavitraM cha pavitrANAM ma~NgalAnAM cha ma~Ngalam . puNyAnAM paramaM puNyaM kapilA pANDunandana .. 14\-105\-23 (96114) tapasA tapa evAgryaM vrAtanAmuttamaM vratam . dAnAnAM paramaM dAnaM nidAnaM hyetadakShayam .. 14\-105\-24 (96115) pR^ithivyAM yAni tIrthAni puNyAnyAyatanAni cha . pavitrANi cha ramyANi sarvalokeShu pANDava .. 14\-105\-25 (96116) ebhyastejaH samuddhR^itya brahmaNA lokakartR^iNA .. lokanistaraNAyaiva nirmitAH kapilAH svayam .. 14\-105\-26 (96117) sarvatejomayI hyeShAM kapilA pANDunandana . sadA.amR^itamayI medhyA shuchiH pAvanamuttamam .. 14\-105\-27 (96118) kShIreNa kapilAyAstu dadhnA vA saghR^itena vA . hotavyAnyagnihotrANi sAyaM prAtardvijAtibhiH .. 14\-105\-28 (96119) kapilAyA ghR^itenApi dadhnA kShIreNa vA punaH . juhvate yo.agnihotrANi brAhmaNA vidhivatprabho .. 14\-105\-29 (96120) pUjayantyatithIMshchaiva parAM bhaktimupAgatAH . shUdrAnnAdviratA nityaM DaMbhAnR^itavivarjitAH .. 14\-105\-30 (96121) te yAntyAdityasa~NkAshairvimAnairdvijasattamAH . sUryamaNDalamadhyena brahmalokamanuttamam .. 14\-105\-31 (96122) brahmaNo bhavane divye kAmagAH kAmarUpiNaH . brahmaNA pUjyamAnAstu modante kalpamakShayam .. 14\-105\-32 (96123) evaM hi kapilA rAjanpuNyA mantrAmR^itAraNiH . AdAvevAgnimadhye tu maitreyI brahmanirmitA .. 14\-105\-33 (96124) shR^i~NgAgre kapilAyAstu sarvatIrthAni pANDava . brahmaNo hi niyogena nivasanti dinedine .. 14\-105\-34 (96125) prAtarutthAya yo martyaH kapilAshR^i~NgamastakAt . yashchyutAmaMbudhArAM vai shirasA prayataH shuchiH .. 14\-105\-35 (96126) sa tena puNyatIrthena sahasA hatakilviShaH . janmatrayakR^itaM pApaM pradahatyagnivatR^iNam .. 14\-105\-36 (96127) mUtreNa kapilAyAstu yashcha prANAnupaspR^ishet .. snAnena tena puNyena naShTapApaH sa mAnavaH . triMshadvarShakR^itAtpApAnmuchyate nAtra saMshayaH .. 14\-105\-37 (96128) prAtarutthAya yo bhaktayA prayachChettR^iNamuShTikam . tasya nashyati tatpApaM triMshadrAtrakR^itaM nR^ipa .. 14\-105\-38 (96129) prAtarUtthAya yadbhaktyA kuryAdyasmAtpradakShiNam . pradakShiNIkR^itA tena pR^ithivI nAtra saMshayaH .. 14\-105\-39 (96130) pradakShiNena chaikena shraddhAyuktena pANDava . dasharAtrakR^itaM pApaM tasya tannashyati dhruvam .. 14\-105\-40 (96131) kapilApa~nchagavyena yaH snAyAttu shuchirnaraH . sa ga~NgAdyeShu tIrtheShu snAto bhavati pANDava .. 14\-105\-41 (96132) tena snAnena tasyApi shraddAyuktasya pArthiva . dasharAtrakR^itaM pApaM tatkShaNAdeva nashyati .. 14\-105\-42 (96133) dR^iShTvA tu kapilAM bhaktyA shrutvA hu~NkAranisvanam . vyapohati naraH pApamahorAtrakR^itaM nR^ipa .. 14\-105\-43 (96134) yatra vA tatra vA chA~Nge kapilAM yaH spR^ishechChuchiH . saMvatsarakR^itaM pApaM vinAshayati pANDava .. 14\-105\-44 (96135) gosahasraM tu yo dadyAdekAM cha kapilAM naraH . samaM tasya phalaM prAha brahmA lokapitAmahaH .. 14\-105\-45 (96136) yastvevaM kapilAM hanyAnnaraH kashchitpramAdataH . gosahasraM hataM tena bhavennAtra vichAraNA .. 14\-105\-46 (96137) yashchaikAM kapilAM dadyAchChrotriyAyAhitAgnaye . gavAM shatasahasraM tu dattaM bhavati pANDava .. 14\-105\-47 (96138) dasha vai kapilAH proktAH svayameva svayaMbhuvA . yo dadyAchChrotriyebhyo vai svargaM gachChati tachChR^iNu .. 14\-105\-48 (96139) prathamA svarNakapilA dvitIyA gaurapi~NgalA . tR^itIyA raktapi~NgAkShI chaturthIM galapi~NgalA .. 14\-105\-49 (96140) pa~nchamI babhruvarNAbhA ShaShThI cha shvetapi~NgalA . saptamI ra~Ngapi~NgAkShI tvaShTamI khurapi~NgalA .. 14\-105\-50 (96141) navamI pATalA j~neyA dashamI puchChapi~NgalA . dashaitAH kapilAH proktAstArayanti narAnsadA .. 14\-105\-51 (96142) ma~NgalyAshcha pavitrAshcha sarvapApapraNAshanAH . evameva hyanaDvAho dasha proktA nareshvara .. 14\-105\-52 (96143) brAhmaNo vAhayettAMstu nAnyo varNaH kathaMchana . na vAhayechcha kapilAM kShetre vA.adhvani vA dvijaH .. 14\-105\-53 (96144) vAhayeddhu~NkR^itenaiva shAkhayA vA sapatrayA . na daNDena na vA yaShTyA na pAshena na vA punaH .. 14\-105\-54 (96145) na kShuttR^iShNAshramashrAntAnvAhayedvikalendriyAn . atR^ipteShu na bhu~njIyAtpibetpIteShu chodakam .. 14\-105\-55 (96146) shushrUShormAtarashchaitAH pitaraste prakIrtitAH . ahnAM pUrvatra bhAge cha dhuryANAM vAhanaM smR^itam .. 14\-105\-56 (96147) vishrAmenmadhyame bhAge bhAge chAnte yathAsukham . yatra cha tvarayA kR^ityaM saMshayo yatra vA.adhvani. 14\-105\-57 (96148) vAhayettatra dhuryAMstu na sa pApena lipyate .. bhrUNahatyAsamaM pApaM tasya syAtpANDunandana. 14\-105\-58 (96149) anyathA vAhayanrAjannirayaM yAti rauravam .. rudhiraM pAtayetteShAM yastu mohAnnarAdhipa. 14\-105\-59 (96150) tena pApena pApAtmA narakaM yAtyasaMshayam .. narakeShu cha sarveShu samAH sthitvA shataMshatam. 14\-105\-60 (96151) iha mAnuShyake loke balIvardo bhaviShyati .. tasmAttu muktimanvichChandadyAttu kapilAM naraH .. 14\-105\-61 (96152) kapilAM vAhayedyastu vR^iShalo lobhamohitaH . tena devAstrayastriMshatpitarashchApi vAhitAH .. 14\-105\-62 (96153) sa devaiH pitR^ibhirnityaM vadhyamAnastu durmatiH . narakAnnarakaM ghoraM gachChedApralayaM nR^ipa .. 14\-105\-63 (96154) brahmA rudrastathA.agnishcha kapilAnAM gatiM gatAH . tasmAtte na nihantavyAH pUjyAshchaiva na saMshayaH . niHshvasanti yadA shrAntAstadA hanyuscha tatkulaM .. 14\-105\-64 (96155) yAvanti teShAM romANi tAvadvarShashataM nR^ipa . narakeShUpapachyante tatra tadvAhakA narAH .. 14\-105\-65 (96156) kapilA sarvayaj~neShu dakShiNArthaM vidhIyate . tasmAttaddakShiNA deyA yaj~neShveva dvijAtibhiH .. 14\-105\-66 (96157) homArtaM chAgnihotrasya yAM prayachChetprayatnataH . shrotriyAya daridrAya shrAntAyAmitatejase . tena dAnena pUtAtmA mama loke mahIyate .. 14\-105\-67 (96158) yAvanti chaiva romANi kapilA~Nge yudhiShThira . tAvadvarShasahasrANi svargaloke mahIyate .. 14\-105\-68 (96159) suvarNakhurashR^i~NgIM cha kapilAM yaH prayachChati . viShuve chAyane chApi so.ashvamedhaphalaM labhet . tenAshvamedhatulyena mama lokaM sa gachChati .. 14\-105\-69 (96160) svarNashR^i~NgIM rUpyakhurAM savatsAM kAMsyadohinIm . vastrairala~NkR^itAM puShTAM gandhairmAlyaishcha shobhitAm .. 14\-105\-70 (96161) pavitraM hi pavitrANAM suravNamiti me matiH . tasmAtsuvarNAbharaNA dAtavyA sA.agnihotriNe .. 14\-105\-71 (96162) evaM dattvA tu rAjendra saptapUrvAnparAnapi . tArayiShyati rAjendra nAtra kAryA vichAraNA .. 14\-105\-72 (96163) agniShTomasahasrasya vAjapeyaM cha tatsamam . vAjapeyasahasrasya ashvamedhaM cha tatsamam . ashvamedhasahasrasya rAjasUyaM cha tatsamam .. 14\-105\-73 (96164) kapilAnAM sahasreNa vididattena pANDava . rAjasUyaphalaM prApya mama loke mahIyate . na tasya punarAvR^ittirvidyate kurupu~Ngava .. 14\-105\-74 (96165) prayachChate yaH kapilAM savatsAM kAMsyadohinIm . suvarNakurashR^i~NgA~NgIM sarvAla~NkArashobhitAm .. 14\-105\-75 (96166) taistairguNaiH kAmadughA cha bhUtvA naraM pradAtAramupaiti sA gauH . svakarmabhishchApyanubadhyamAnaM tIvrAndhakAre narake patantam . mahArNave nauriva vAyunItA dattA hi gaustArayate manuShyam .. 14\-105\-76 (96167) putrAMshcha pautrAMshcha kulaM cha sarva\- mAsaptamaM tArayate yathAvat . yAvanmanuShyAnpR^ithivI bibharti tAvatpradAtAramR^itaM paratra .. 14\-105\-77 (96168) yathauShadhaM mantrakR^itaM narasya prayuktamAtraM vinihanti rogAn . tathaiva dattA kapilA supAtre pApaM narasyAshu nihanti sarvam .. 14\-105\-78 (96169) yathaiva dR^iShTvA bhujagAH suparNaM nashyanti dUrAdvivashA bhayArtAH . tathaiva dR^iShTvA kapilApradAnA\- nnasyanti pApAni narasya shIghram .. 14\-105\-79 (96170) yathA tvachaM vai bhujago vihAya punarnavaM rUpamupaiti puNyam . tathaiva muktaH puruShaH svapApai\- rvirajyate vai kapilApradAnAt .. 14\-105\-80 (96171) yathA.andhakAraM bhavane vilagnaM dIpto hi niryAtayati pradIpaH . tathA naraH pApamapi pralInaM niShkrAmayedvai kapilApradAnAt .. 14\-105\-81 (96172) yAvanti romANi bhavanti tasyA vatsAnvitAyAshcha sharIrajAni . tAvatpradAtA yugavarShakoTiM sa brahmaloke ramate manuShyaH .. 14\-105\-82 (96173) yasyAhitAgneratithipriyasya shUdrAnnadUrasya jitendriyasya . satyavratasyAdhyayanAnvitasya dattA hi gaustArayate paratra .. .. 14\-105\-83 (96174) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi pa~nchAdhikashatatamo.adhyAyaH .. 105 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 106 .. shrIH .. 14\.106\. adhyAyaH 106 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati kapilAdAnaprashaMsanam .. 1 .. brahmaNA.agnikuNDamadhyAtkapilAsarjanam . tadhA rudrAdidevaiH kapilAyai sarvapUjyatvAdirUpavaradAnam .. 2 .. devarShyAdibha_iH svanivAsAya kapilAvayavasamAshrayaNam .. 3 .. kR^iShNena havyakavyadAnakAlakathanam . tathA shrAddhArhAnarhabrAhmaNavivechanam. tathA svarganarakaprApakasukR^itaduShkR^itakathanam .. 4 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . evaM shrutvA paraM puNyaM kapilAdAnamuttamam . dharmaputraH prahR^iShTAtmA keshavaM punarabravIt .. 14\-106\-1 (96175) devadevasha kapilA yadA viprAya dIyate . kathaM sarveShu chA~NgeShu tasyAstiShThanti devatAH .. 14\-106\-2 (96176) yAshchaitAH kapilAH proktA dasha chaiva tvayA mama . tAsAM kati surashreShTh kapilAH puNyalakShaNAH .. 14\-106\-3 (96177) kathaM vA.anugR^ihItAstAH suraiH pitR^igaNairapi . kena yuktAshcha varNena shrotuM kautUhalaM me .. 14\-106\-4 (96178) vaishampAyana uvAcha. 14\-106\-5x (7968) yudhiShThireNaivamuktaH keshavaH satyavAktadA . guhyAnAM paramaM guhyaM vaktumevopachakrame .. 14\-106\-5 (96179) shR^iNu rAjanpavitraM vai rahasyaM dharmamuttamam .. grahaNIyaM satyamidaM na shrAvyaM hetuvAdibhiH .. 14\-106\-6 (96180) yadA vatsasya pAdau dvau prasave shirasA saha . dR^ishyete dAnakAlaM tattamAhurmunisattamAH .. 14\-106\-7 (96181) antarikShagato vatso yAvadbhUmiM na yAsyati . gaustAvatpR^ithivI j~neyA tasmAddeyA tu tAdR^ishI .. 14\-106\-8 (96182) yAvanti dhenvA romANi savatsAyA yudhiShThira . yAvatyaH sikatAshchApi garbhodakapariplutAH . tAvadvarShasahasrANi dAtA svarge mahIyate .. 14\-106\-9 (96183) suvarNAbharaNAM kR^itvA savtasAM kapilAM tilaiH . prachChAdya tAM tu dadyAdvai sarvaratnairala~NkR^itAm .. 14\-106\-10 (96184) sasamudrA nadI tena sashailavanakAnanA . chaturantA bhaveddattA nAtra kAryA vichAraNA .. 14\-106\-11 (96185) pR^ithivIdAnatulyena tena dAnena mAnavaH . saMsArasAgarAttIrNo yAti lokaM prajApateH .. 14\-106\-12 (96186) brahmahA bhrUNahA goghno yadi vA gurutalpagaH . mahApAtakayuktopi etaddAnena shuddhyati .. 14\-106\-13 (96187) idaM paThati yaH puNyaM kapilAdAnamuttamam . prAtarutthAya madbhaktyA tasya puNyaphalaM shR^iNu .. 14\-106\-14 (96188) manasA karmaNA vAchA matipUrvaM yudhiShThira . pApaM rAtrikR^itaM hanyAdasyAdhyAyasya pAThakaH .. 14\-106\-15 (96189) idamAvartamAnastu shrAddhe yastarpayeddvijAn . tasyApyamR^itamashnanti pitaro.atyantaharShitAH .. 14\-106\-16 (96190) yashchedaM shR^iNuyAdbhaktyA madgatenAntarAtmanA . tasya rAtrikR^itaM sarvuM pApamAshu praNashyati .. 14\-106\-17 (96191) ataH paraM visheShaM tu kapilAnAM bravImi te . yAshchaitAH kapilAH proktA dasha rAjanmayA tava . tAsAM chatasraH pravarAH puNyAH pApapraNAshanAH .. 14\-106\-18 (96192) suvarNakapilA puNyA tathA raktAkShipi~NgalA . pi~NgalAkShI cha yA gaushcha yA syAtpi~Ngalapi~NgalA .. 14\-106\-19 (96193) etAshchatasraH pravarAH pavitrAH pApanAshanAH . namaskR^itA vA dR^iShTA vA ghnanti pApaM narasya tu .. 14\-106\-20 (96194) yasyaitAH kapilAH santi gR^ihe pApapraNAshanAH . tatra shrIrvijayaH kIrtiH sphItA nityaM yudhiShThira .. 14\-106\-21 (96195) etAsAM prItimAyAti kShIreNa tu vR^iShadhvajaH . dadhnA cha tridashAH sarve ghR^itena tu hutAshanaH .. 14\-106\-22 (96196) pitaraH pitAmahAshchaiva tathaiva prapitAmahAH . sakR^iddettena tuShyanti varShakoTiM yudhiShThira .. 14\-106\-23 (96197) kapilAyA ghR^itaM kShIraM dadhi pAyasameva vA . shrotriyebhyaH sakR^iddatvA naraH pApaiH pramuchyate .. 14\-106\-24 (96198) upavAsaM tu yaH kR^itvA.apyahorAtraM jitendriyaH . kapilApa~nchagavyaM tu pItvA chAndrAyaNAtparam .. 14\-106\-25 (96199) saumye muhUrte tatprashaya shuddhAtmA shuddhamAnasaH . krodhAnR^itavinirmukto madgatenAntarAtmanA .. 14\-106\-26 (96200) kapilApa~nchagavyena sumantreNa pR^ithakpathak . yo matpratikR^itiM vA.api sha~NkarAkR^itimeva vA . snApayedviShuve yastu so.ashvamedhaphalaM labhet .. 14\-106\-27 (96201) sa muktapApaH shuddhAtmA yAnenAMbarashobhinA . mama lokaM vrajenmukto rudralokamathApi vA .. 14\-106\-28 (96202) brahmaNA tu purA sR^iShTA kapilA kA~nchanaprabhA . agnikuNDAtparairmantrairhomadhenurmahAprabhA .. 14\-106\-29 (96203) sR^iShTamAtrAM tu tAM dR^iShTvA devA rudrAdayo divi . siddhA brahmarShayashchaiva vedAH sA~NgAH sahAdhvaraiH .. 14\-106\-30 (96204) sAgarAH saritashchaiva parvatAH sabalAhakAH . gandharvApsaraso yakShAH pannagAshchApyupasthitAH .. 14\-106\-31 (96205) sarve vismayamApannAH shikhimadhye mahAprabhAm . mantraishaacha vividhaistAM tu tuShTuvustAmanekashaH .. 14\-106\-32 (96206) kR^itA~njalipuTAH sarve nAtishR^i~NgIM trilochanAm . mUrdhnA praNamya tAM bhUmau savatsAmamR^itAraNim .. 14\-106\-33 (96207) UchuH prA~njalayaH sarve chaturvaktraM pitAmaham . Aj~nApaya mahAdeva kiM te kurmaH kathaM vibho .. 14\-106\-34 (96208) evamuktaH suraiH sarvairbrahmA vachanamabravIt . bhavantopyanugR^ihNantu dogdhrImenAM payasvinIm .. 14\-106\-35 (96209) homadhenuriyaM j~neyA hyagnInsaMtarpayiShyati . ato.agnistarpitaH sarvAnbhavatastarpayiShyati .. 14\-106\-36 (96210) prItAH kShIrAmR^itenAsyA jAtavIryaparAkramAH . jayiShyatha yathAkAmaM dAnavAnsarva eva tu .. 14\-106\-37 (96211) jAtavIryabalairyuktAH satvavanto jitendriyAH . asa~NkhyeyabalAH sarve pAlayiShyatha vai prajAH .. 14\-106\-38 (96212) pAlitAshcha prajAH sarvA bhavadbhiriha dharmataH . pUjayiShyanti vA nityaM yaj~nairvividhadakShiNaiH .. 14\-106\-39 (96213) evamuktAH surAH sarve brahmaNA parameShThinA . tataH saMhR^iShTavadanAH kapilAyai varaM daduH .. 14\-106\-40 (96214) devatA UchuH. 14\-106\-41x (7969) yasmAllokahitAyAdya brahmaNA tvaM vinirmitA . tasmAtpUtA pavitrA cha bhava pApavyapohinI .. 14\-106\-41 (96215) ye tvAM dR^iShTvA namasyanti spR^iShTvA chApi karairnarAH . teShAM varShakR^itaM pApaM tvadbhaktAnAM praNashyati .. 14\-106\-42 (96216) akAmakR^itamaj~nAnamadR^iShTaM yachcha pAtakam . tvAM dR^iShTvA ye namasyanti narAH sarvasaheti cha . teShAM tadvilayaM yAti tamaH sUryodaye yathA .. 14\-106\-43 (96217) bhagavAnuvAcha. 14\-106\-44x (7970) ityuktvA.asyai varaM dattvA prayayuste yathAgatam . lokanistaraNArthAya sA cha lokAMshchachAra ha .. 14\-106\-44 (96218) tasyAmeva samudbhUtA hyetAshcha kapilA nava . vicharanti mahImenAM lokAnugrahakAraNAt . tasmAttu kapilA deyA paratra hitamichChatA .. 14\-106\-45 (96219) yadA cha dIyate rAjankapilA hyagnihotriNe . tadA cha shR^i~NgayostasyA viShNurindrashcha tiShThati .. 14\-106\-46 (96220) chandravajradharau chApi tiShThataH shR^i~NgamUlayoH . shR^i~Ngamadhye tathA brahmA lalATe govR^iShadhvajaH .. 14\-106\-47 (96221) karNayorashvinau devau chakShuShI shashibhAskarau . danteShu maruto devA jihvAyAM vAksaralasvatI .. 14\-106\-48 (96222) romakUpeShu munayashcharmaNyeva prajApatiH . nishshvAseShu sthitA vedAH saShaDa~NgapadakramAH .. 14\-106\-49 (96223) nAsApuTe sthitA gandhAH puShpANi surabhINi cha . adhare vasavaH sarve mukhe chAgniH pratiShThitaH .. 14\-106\-50 (96224) sAdhyA devAH sthitAH kakShe grIvAyAM pArvatI sthitA . pR^iShThe cha nakShatragaNAH kakuddeshe nabhassthalam .. 14\-106\-51 (96225) apAne sarvatIrthAni gomUtre jAhnavI svayam . iShTatuShTamayA lakShmIrgomaye vasatI tadA .. 14\-106\-52 (96226) nAsikAyAM sadA devI jyeShThA vasati bhAminI . shroNItaTasthAH pitaro ramA lA~NgUlamAshritA .. 14\-106\-53 (96227) pArshvayorubhayoH sarve vishvedevAH pratiShThitAH . tiShThatyurasi tAsAM tu prItaH shaktidharo guhaH .. 14\-106\-54 (96228) jAnaja~NghorudesheShu pa~ncha tiShThanti vAyavaH . khuramadhyeShu gandharvAH khurAgreShu cha pannagAH .. 14\-106\-55 (96229) chatvAraH sAgarAH pUrNAstasyA eva payodharAH . ratirmedhA kShamA svAhA shraddhA shAntirdhR^itiH smR^itiH. 14\-106\-56 (96230) kIrtirdIptiH kriyA kAntistuShTiH puShTischa santatiH . dishashcha pradishashchaiva sevante kapilAM sadA .. 14\-106\-57 (96231) devA pitR^igaNAshchApi gandharvApsarasAM gaNAH . lokA dvIpArNavAshchaiva ga~NgAdyAH saritastathA .. 14\-106\-58 (96232) devAH pitR^igaNAshchApi vedAH sA~NgAH sahAdhvaraiH . vedoktairvividhairmantraiH stuvanti hR^iShitAstathA .. 14\-106\-59 (96233) vidyAdharAshcha ye siddhA bhUtAstArAgaNAstathA . puShpavR^iShTiM cha varShanti pranR^ityanti cha harShitAH .. 14\-106\-60 (96234) brahmaNotpAditA devI vahnikuNDAnmahAprabhA . namaste kapile puNye sarvadevairnamaskR^ite .. 14\-106\-61 (96235) kapile.atha mahAsatve sarvatIrthamaye shubhe . dAtAraM svajanopetaM brahmalokaM naya svayam .. 14\-106\-62 (96236) aho ratnamidaM puNyaM sarvaduHkhaghnamuttamam . aho dharmArjitaM shuddhamidamagryaM mahAdhanam . ityAkAshasthitaste tu sarvadevA japanti cha .. 14\-106\-63 (96237) tasyAH pratigrahItA cha bhu~Nkte yAvaddvijottamaH . tAvaddevagaNAH sarve kapilAmarchayanti cha . svarNashR^i~NgIM rUpyakhurAM gandhaiH puShpaiH supUjitAm .. 14\-106\-64 (96238) vastrAbhyAmahatAbhyAM tu yAvattiShThatyala~NkR^itA . tAvadyadichChetkapilA mantrapUtA susaMskR^itA . bhUlokavAsinaH sarvAnbrahmalokaM nayetsvayam .. 14\-106\-65 (96239) bhUrashvaH kanakaM gAvo rUpyamashvaM tilA yavAH . dIyamAnAni viprAya prahR^iShyanti dinedine .. 14\-106\-66 (96240) atha tvashrotriyebhyo vai tAni dattAni pANDava . tathA nindantyathAtmAnamashubhaM kiMnu naH kR^itaM .. 14\-106\-67 (96241) aho rakShaHpishAchaishcha lupyamAnAH samantataH . yAsyAmo nirayaM shIghramiti shochanti tAni vai .. 14\-106\-68 (96242) etAnyapi dvijebhyo vai shrotriyebhyo visheShataH . dIyamAnAni vardhante dAtAraM tArayanti cha .. 14\-106\-69 (96243) yudhiShThira uvAcha. 14\-106\-70x (7971) devadevesha daityaghna kAlaH ko havyakavyayoH . ke tatri pUjAmarhanti varjanIyAshcha ke dvijAH .. 14\-106\-70 (96244) bhagavAnuvAcha. 14\-106\-71x (7972) daivaM pUrvAhNikaM j~neyaM paitR^ikaM chAparAhNikam . kAlahInaM cha yaddAnaM taddAnaM rAjasaM viduH .. 14\-106\-71 (96245) avaghuShTaM cha yadbhuktamanR^itena cha bhArata . parAmR^iShTaM shunA vA.api tadbhAgaM rAkShasaM viduH .. 14\-106\-72 (96246) yAvantaH patitA viprA jaDonmattAdayopi cha . daive cha pitrye te viprA rAjannArhanti satkriyAM .. 14\-106\-73 (96247) klIbaH pla~NgI cha kR^iShThI cha rAjayakShmAnvitashcha yaH . apasmArI cha yashchApi pitrye nArhati satkR^itim .. 14\-106\-74 (96248) chikitsakA devalakA mithyAniyamadhAriNaH . somavikrayiNashchApi shrAddhe nArhanti satkR^itim .. 14\-106\-75 (96249) ekoddiShTe cha ye chAnnaM bhu~njate vidhivaddbijAH . chAndrAyaNamakR^itvA te punarnArhanti satkR^itim .. 14\-106\-76 (96250) gAyakA nartakAshchaiva plavakA vAdakAstathA . kathakA yaudhikAshchaiva shrAddhe nArhanti satkR^itim .. 14\-106\-77 (96251) anagnayashcha ye viprAH shavaniryAtakAshcha ye . stenAshchApi vikarmasthA rAjannArhanti satkR^itim .. 14\-106\-78 (96252) aparij~nAtapUrvAshcha gaNaputrAshcha ye dvijAH . putrikAputrakAshchApi shrAddhe nArhanti satkR^itim .. 14\-106\-79 (96253) raNakartA cha yo vipro yashcha vANijyako dvijaH . prANivikrayavR^ittishcha shrAddhe nArhanti satkR^itim .. 14\-106\-80 (96254) chIrNavrataguNairyuktA nityaM svAdhyAyatatparAH . sAvitrIj~nAH kriyAvantaste shrAddhe satkR^itikShamAH .. 14\-106\-81 (96255) shrAddhasya brAhmaNaH kAlaH prAptaM daghi ghR^itaM tathA . darbhAH sumanasaH kShetraM tatkAle shrAddhado bhavet .. 14\-106\-82 (96256) chAritraniratA rAjankR^ishA ye kR^ishavR^ittayaH . arthinashchopagachChanti tebhyo dattaM mahatphalam .. 14\-106\-83 (96257) tapasvinashcha ye viprAstathA bhaikShacharAshcha ye . arthinaH kechidichChanti teShAM dattaM mahatphalam .. 14\-106\-84 (96258) evaM dharmabhUtAM shreShTha j~nAtvA sarvAtmanA tadA . rshrotriyAya daridrAya prayachChAnupakAriNe .. 14\-106\-85 (96259) dAnaM yatte priyaM kiMchichChrotriyANAM cha yatpriyam . tatprayachChasva dharmaj~na yadIchChasi tadakShayam .. 14\-106\-86 (96260) nirayaM ye cha gachChanti tachChR^iNuShva yudhiShThira .. 14\-106\-87 (96261) gurvarthaM vA bhayArthaM vA nochedanyatra pANDava . vadanti ye.anR^itaM viprAste vai nirayagAminaH .. 14\-106\-88 (96262) paradArApahartAraH paradArAmimarshakAH . parAraprayoktArasteM vai nirayagAminaH .. 14\-106\-89 (96263) sUchakAH saMdhibhettAraH paradravyopajIvinaH . akR^itaj~nAshcha mitrANAM te vai nirayagAminaH .. 14\-106\-90 (96264) varNAshramANAM ye bAhyAH pAShaNDAshchaiva pApinaH . upAsate cha tAneva te sarve narakAlayAH .. 14\-106\-91 (96265) vedavikrayiNashchaiva vedAnAM chaiva dUShakAH . vedAnAM lekhakAshchaiva te vai nirayagAminaH .. 14\-106\-92 (96266) rasavikrayiNo rAjanviShavikrayiNashcha ye . kShIravikrayiNashchApi te vai nirayagAminaH .. 14\-106\-93 (96267) chaNDAlebhyashcha ye kShIraM prayachChanti narAdhamAH . arthArthamathavA snehAtte vai nirayagAminaH .. 14\-106\-94 (96268) pashUnAM damaka**yaiva tathA nAsAnuvedhakAH puMstvahiMsAkaraschaiva te vai nirayagAminaH .. 14\-106\-95 (96269) adAtAraH samarthA ye dravyANAM lobhakAraNAt . dInAnandhAnna pashyanti te vai nirayagAminaH .. 14\-106\-96 (96270) kShAntAndAntAnkR^ishAnprAj~nAndIrghakAlaM sahoShitAn . tyajanti kR^itakR^ityA ye te vA nirayagAminaH .. 14\-106\-97 (96271) bAlAnAmapi vR^iddhAnAM shrAntAnAM chApi ye narAH . adattvA.ashnAnti mR^iShTAnnaM te vai nirayagAminaH .. 14\-106\-98 (96272) ete pUrvarShibhiH proktA narA nirayagAminaH . ye svargaM samanuprAptAstA~nshR^iNuShva yudhiShThira .. 14\-106\-99 (96273) dAnena tapasA chaiva satyena cha damena cha . ye dharmamanuvartante te narAH svargagAminaH .. 14\-106\-100 (96274) shushrUShayA.apyupAdhyAyAchChrutamAdAya pANDava . ye pratigrahanissnehAste narAH svargagAminaH .. 14\-106\-101 (96275) madhumAMsAsavebhyastu nivR^ittA vratavattu ye . paradAranivR^ittA ye te narAH svargagAminaH .. 14\-106\-102 (96276) mAtaraM pitaraM chaiva shushrUShanti cha ye narAH . bhrahAtR^INAmapi sasnehAste narAH svargagAminaH .. 14\-106\-103 (96277) ye tu bhojanakAle tu niryAtAshchAtithipriyAH . dvArarodhaM na kurvanti te narAH svargagAminaH .. 14\-106\-104 (96278) vaivAhikaM tu kanyAnAM daridrANAM cha ye narAH . kArayanti cha kurvanti te narAH svargagAminaH .. 14\-106\-105 (96279) rasAnAmatha bIjAnAmoShadhInAM tathaiva cha . dAtAraH shraddhayopetAste narAH svargagAminaH .. 14\-106\-106 (96280) kShemAkShemaM cha mArgeShu samAni viShamANi cha . arthinAM ye cha vakShyanti te narAH svargagAminaH .. 14\-106\-107 (96281) parvadvaye chaturdashyAmaShTamyAM saMdhyayordvayoH . ArdrAyAM janmanakShatre viShuve shravaNe.athavA . ye grAmyadharmaviratAste narAH svargagAptinaH .. 14\-106\-108 (96282) havyakavyavidhAnaM cha narakasvargagAminau . dharmAdharmau cha kathitau kiM bhUyaH shrotumichChasi .. .. 14\-106\-109 (96283) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi ShaDadhikashatatamo.adhyAyaH .. 106 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 107 .. shrIH .. 14\.107\. adhyAyaH 107 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati sAkShAdbrahmahatyAyA akaraNepi tattulyaphalakaduShkR^itakathanam. 1 . . tathA abhojyAnnAnAM pApinAM lakShaNakathanam .. 2 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . idaM me tatvato deva vaktumarhasyasheShataH . hiMsAmakR^itvA yo martyo brahmahatyAmavApnuyAt .. 14\-107\-1 (96284) bhagavAnuvAcha. 14\-107\-2x (7973) brAhmaNaM svayamAhUya bhikShArthaM vR^ittikarshitam . brUyAnnAstIti yaH pashchAttamAhurbrahmaghAtakam .. 14\-107\-2 (96285) madhyasthasyeha viprasya yo.anUchAnasya bhArata . vR^ittiM harati durbuddha_istamAhurbrahmaghAtakam .. 14\-107\-3 (96286) Ashrame vA.a.alaye vA.api grAme vA nagare.api vA . agniM yaH prakShipetkruddhastamAhurbrahmaghAtakam .. 14\-107\-4 (96287) gokulasya tR^iShArtasya jalAnte vasudhAdhipa . utpAdayati yo vighnaM tamAhurbrahmaghAtakam .. 14\-107\-5 (96288) yaH pravR^ittAM shrutiM samyakChAstraM vA munibhiH kR^itam . dUShayatyanabhij~nAya tamAhurbrahmaghAtakam .. 14\-107\-6 (96289) chakShuShA vA.api hInasya pa~NgorvA.api jaDasya vA . haredvai yastu sarvasvaM tamAhurbrahmaghAtakam .. 14\-107\-7 (96290) guruM tvaMkR^ityaM huMkR^itya atikramya cha shAsanam . vartate yastu mUDhAtmA tamAhurbrahmaghAtakam .. 14\-107\-8 (96291) krodhAdvA yadi vA dveShAdAkruShTastarjitopi vA . R^itau striyaM vA nopeyAttamAhurbrahmaghAtakam .. 14\-107\-9 (96292) yAvatsAro bhaveddInastannAshe yasya duHsthitiH . tatsarvasvaM haredyo vai tamAhurbrahmaghAtakam .. 14\-107\-10 (96293) yudhiShThira uvAcha. 14\-107\-11x (7974) sapveShAmapi dAnAnAM yattu dAnaM vishiShyate . abhojyAnnAshcha ye viprAstAnbravIhi surottama .. 14\-107\-11 (96294) bhagavAnuvAcha. 14\-107\-12x (7975) annameva prashaMsanti devA brahmapurassarAH . annena sadR^ishaM dAnaM na bhUtaM na bhaviShyati .. 14\-107\-12 (96295) annamUrjaskaraM loke hyannAtprANAH pratiShThitAH . abojyAnnAnmayA rAjanvakShyamANAnnibodha me .. 14\-107\-13 (96296) dIkShitasya kadaryasya kruddhasya nikR^itasya cha . abhishaptasya ShaNDasya pAkabhedakarasya cha .. 14\-107\-14 (96297) chikitsakasya dUtasya tathA chochChiShTabhojinaH . ugrAnnaM sUtakAnnaM cha shUdrochCheShaNameva cha .. 14\-107\-15 (96298) dviShadannaM na bhoktavyaM patitAnnaM cha yachChrutam . tathA cha pishunasyAnnaM yaj~navikrayiNastathA .. 14\-107\-16 (96299) shailUShaM tantuvAyAnnaM kR^itaghnasyAnnameva cha . aMbaShThakaniShAdAnAM ra~NgAvatarakasya cha .. 14\-107\-17 (96300) suvarNakarturvaiNasyi shastravikrayiNastathA . sUtAnA shauNDikAnAM cha vaidyasya rajakasya cha .. 14\-107\-18 (96301) strIjitasya nR^ishaMsasya tathA mAhiShikasya cha . anirdashAnAM pretAnAM gaNikAnAM tathaiva cha .. 14\-107\-19 (96302) bandino dyUtakartushcha tathA dyUtavidAmapi . parivittasya yachchAnnaM parivettustathaiva cha .. 14\-107\-20 (96303) yashchAgradidhiShurvipro didhiShUpapistathA . tayorapyubhayorannaM rAj~nAM chApi vivarjayet .. 14\-107\-21 (96304) rAjAnnaM teja Adatte shUdrAnnaM brahmavarchasam . AyuH suvarNakArAnnaM yashashchArmAvakR^intinaH .. 14\-107\-22 (96305) gaNAnnaM gaNikAnnaM cha lokebhyaH parikIrtitam . pUyaM chikitsakasyAnnaM shuklaM tu vR^iShalIpateH .. 14\-107\-23 (96306) viShThA vArdhuShikasyAnnaM tasmAttatparivarjayet . teShAM tvagasthiromANi bhu~Nkte yo.annaM tu bhakShayet .. 14\-107\-24 (96307) amAtyAnnamathaiteShAM bhuktvA tu triyahaM kShipet . matyA bhuktvA sakR^idvA.api prAjApatyaM chareddvijaH .. 14\-107\-25 (96308) dAnAnAM cha phalaM yadvai shR^iNu pANDava tatvataH . jaladastR^iptimApnoti sukhamakShayamannadaH .. 14\-107\-26 (96309) tiladashcha prajAmiShTAM dIpadashchakShuruttamam . bhUmado bhUmimApnoti dIrghamAyurhiraNyadaH .. 14\-107\-27 (96310) gR^ihado.agryANi veshmAni rUpyado rUpamuttamam . vAsodashchandrasAlokyamashvisAlokyamashvadaH .. 14\-107\-28 (96311) anaDuddaH shriyaM juShTAM godo golokamashnute . yAnashayyAprado bhAryAmaishvaryamabhayapradaH .. 14\-107\-29 (96312) dhAnyadaH shAshvataM saukhyaM brahmado brahmasAmyatAm . sarveShAmeva dAnAnAM brahmadAnaM vishiShyate .. 14\-107\-30 (96313) hiraNyabhUgavAshvAjavastrashayyAsanAdiShu . yorchitaH pratigR^ihNAti dadyAduchitameva cha . tAvubhau gachChataH svargaM narakaM cha viparyaye .. 14\-107\-31 (96314) anR^itaM na vadedvidvAMstapastaptvA na vismayet . nArtopyabhibhavedviprAnna dattvA parikIrtayet .. 14\-107\-32 (96315) yaj~no.anR^itena kSharati tapaH kSharati vismayAt . AyurviprAvamAnena dAnaM tu parikIrtanAt .. 14\-107\-33 (96316) ekaH prajAyate jantureka eva pramIyate . ako.anubhu~Nkte sukR^itamekashchApnoti duShkR^itam .. 14\-107\-34 (96317) mR^itaM sharIramutsR^ijya kAShThaloShTasamaM kShitau . vimukhA bAndhavA yAnti dharmastamanuvartate .. 14\-107\-35 (96318) anAgatAni kAryANi kartuM gaNayate manaH . sharIrakaM samuddishya smayate nUnamantakaH .. 14\-107\-36 (96319) tasmAddharmasahAsastu dharmaM saMchinuyAtsadA . dharmeNa hi sahAyena tamastarati dustaram .. 14\-107\-37 (96320) yeShAM taTAkAni bahUdakAni sabhAshcha kUpAshcha shubhAH prapAshcha . annapradAnaM madhurA cha vANI yamasya te nirviShayA bhavanti .. .. 14\-107\-38 (96321) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi saptAdhikashatatamo.adhyAyaH .. 107 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 108 .. shrIH .. 14\.108\. adhyAyaH 108 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati yatyagnimahimAnuvarNanam .. 1 .. dAnapAtrabrAhmaNalakShaNakathanam .. 2 .. tathA.annadAnaprashaMsanam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . anekAntaM bahudvAraM dharmamAhurmanIpiNaH . kiMlakShaNosau bhati tanme brUhi janArdana .. 14\-108\-1 (96322) bhagavAnuvAcha. 14\-108\-2x (7976) shR^iNu rAjansamAsena dharmashauchavidhikramam . ahiMsA shauchamakrodhamAnR^ishaMsyaM damaH shamaH . ArjavaM chaiva rAjendra nishchitaM dharmalakShaNam .. 14\-108\-2 (96323) brahmacharyaM tapaH kShAntirmadhumAMsasya varjanam . maryAdAyAM sthitishchaiva shamaH shauchasya lakShaNam .. 14\-108\-3 (96324) bAlye vidyAM niSheveta yauvane dArasaMgraham . vArdhake maunamAtiShThetsarvadA dharmamAcharet .. 14\-108\-4 (96325) brAhmaNAnnAvamanyeta gurunparivadenna cha . yatInAmanukUlaH syAdeSha dharmaH sanAtanaH .. 14\-108\-5 (96326) yatirgururdvijAtInAM varNAnAM brAhmaNo guruH . patireva guruH strINAM sarveShAM pArthivo guruH .. 14\-108\-6 (96327) yadgR^ihastArjitaM pApaM j~nAnato.aj~nAnatopi vA . nirdahiShyati tatsarvamekarAtroShito yatiH .. 14\-108\-7 (96328) durvR^ittA vA suvR^ittA vA j~nAnino.aj~nAninopi vA . gR^ihasthairyatayaH pUjyAH paratra hitakA~NkShibhiH .. 14\-108\-8 (96329) ekadaNDI tridaNDI vA shikhI vA muNDitopi vA . kAShAyadaNDadhAropi yatiH pUjyo na saMshayaH .. 14\-108\-9 (96330) apUjito gR^ihasthairvA tathA chApyavamAnitaH . yatirvA.apyatithirvA.api narake pAtayiShyataH .. 14\-108\-10 (96331) tasmAttu yatnataH pUjyA madbhaktA matparAyaNAH . mayi saMnyastakarmANaH paratra hitakA~NkShibhiH .. 14\-108\-11 (96332) praharenna dvijAnvipro gAM na hanyAtkadAchana . bhrUNahatyAsamaM chaiva ubhayaM yo niShevate .. 14\-108\-12 (96333) nAgniM mukhenopadhamenna cha pAdau pratApayet . nAdhaH kuryAtkadAchittu na pR^iShThaM paritApayet .. 14\-108\-13 (96334) nAntarA gamanaM kuryAnna chAmedhyaM vinikShipet . uchChiShTo na spR^ishedagnimAshauchastho na jAtuchit .. 14\-108\-14 (96335) shvachaNDAlAdibhiH spR^iShTo nA~Ngamagnau pratApayet . sarvadevamayo vahnistasmAchChuddhaH sadA spR^ishet .. 14\-108\-15 (96336) prAptamUtrapurIShastu na spR^ishedvahnimAtmavAn . yAvattu dhArayedvegaM tAvadaprayato bhavet .. 14\-108\-16 (96337) pachanAgniM na gR^ihNIyAtparaveshmani jAtuchit . tasminpakvena chAnnena yatkarma kurute shubham .. 14\-108\-17 (96338) tasyaiva tachChubhasyArdhamagnidasya bhavennR^ipa . tasmAdgR^ihagataM vahniM prakuryAdavinAshitam .. 14\-108\-18 (96339) pramAdAdyadi vA.aj~nAnAttasya nAsho bhaviShyati . gR^ihNIyAttu mathitvA vA shrotriyAgAratopi vA .. 14\-108\-19 (96340) yudhiShThira uvAcha. 14\-108\-20x (7977) kIdR^ishAH sAdhavo viprAstebhyo dattaM mahAphalam . kIdR^ishebhyo hi dAtavyaM tanme brUhi janArdana .. 14\-108\-20 (96341) bhagavAnuvAcha. 14\-108\-21x (7978) akrodhanAH satyaparA dharmanityA jitendriyAH . tAdR^ishAH sAdhavo viprAstebhyo dattaM mahAphalam .. 14\-108\-21 (96342) amAninaH sarvasahA dR^iShTArthA vijitendriyAH . sarvabhUtahitA maitrAstebhyo dattaM mahAphalam .. 14\-108\-22 (96343) alubdhAH shuchayo vaidyA hImantaH satyavAdinaH . svadharmaniratA ye tu tebhyo dattaM mahAphalam .. 14\-108\-23 (96344) sA~NgaMshcha chaturo vedAnyo.adhIyeta dinedine . shUdrAnnaM yasya no dehe tatpAtramR^iShayo viduH .. 14\-108\-24 (96345) praj~nAshrutAbhyAM vR^ittena shIlena cha samanvitaH . tArayettatkulaM sarvamekopIha yudhiShThira .. 14\-108\-25 (96346) gAmashvamannaM vittaM vA tadvidhe pratipAdayet . nishamya tu guNopetaM brAhmaaNaM sAdhusaMmatam . dUrAdAhR^itya satkR^itya taM prayatnena pUjayet .. 14\-108\-26 (96347) yudhiShThira uvAcha. 14\-108\-27x (7979) dharmAdharmavidhistvevaM bhImaM bhIShmeNa bhAShitam . bhIShmavAkyAtsArabhUtaM vada dharmaM sureshvara .. 14\-108\-27 (96348) bhagavAnuvAcha. 14\-108\-28x (7980) annena dhAryate sarvaM jagadetachcharAcharam . annAtprabhavati prANaH pratyakShaM nAsti saMshayaH .. 14\-108\-28 (96349) kalatraM pIDayitvA tu deshe kAle cha shaktitaH . dAtavyaM bhikShave chAnnamAtmano bhUtimichChatA .. 14\-108\-29 (96350) vipramadhvaparishrAntaM bAlaM vR^iddhamathApi vA . archayedguruvatprIto gR^ihastho gR^ihamAgatam .. 14\-108\-30 (96351) krodhamutpatitaM hitvA sushIlo vItamatsaraH . archayedatithiM prItaH paratra hitabhUtaye .. 14\-108\-31 (96352) atithiM nAvamanyeta nAnR^itAM giramIrayet . na pR^ichChedgotracharaNaM nAdhItaM vA kadAchana .. 14\-108\-32 (96353) chaNDAlo vA shvapAko vA kAle yaH kashchidAgataH . annena pUjanIyaH syAtparatra hitamichChatA .. 14\-108\-33 (96354) pidhAya tu gR^ihadvAraM bhukte yo.annaM prahR^iShTavAn . svargadvArapidhAnaM vai kR^itaM tena yudhiShThira .. 14\-108\-34 (96355) pitR^IndevAnR^iShInviprAnatithIMshcha nirAshrayAn . yo naraH prINayatyannaistasya puNyaphalaM mahat .. 14\-108\-35 (96356) kR^itvA tu pApaM bahusho yo dadyAdannamarthine . brAhmaNAya visheSheNa sarvapApaiH pramuchyate .. 14\-108\-36 (96357) annadaH prANado loke prANadaH sarvado bhavet . tasmAdannaM visheSheNa dAtavyaM bhUtimichChatA .. 14\-108\-37 (96358) annaM hyamR^itamityAhurannaM prajananaM smR^itam . annapraNAsho sIdanti sharIre pa~ncha dhAtavaH .. 14\-108\-38 (96359) balaM balavato nashyedannahInasya dehinaH . tasmAdannaM visheSheNa shraddhayA.ashraddhayApi vA .. 14\-108\-39 (96360) Adatte hi rasaM sarvamAdityaH svagabhastibhiH . vAyustasmAtsamAdAya rasaM medheShu dhArayet .. 14\-108\-40 (96361) tattu meghagataM bhUmau shakro varShati tAdR^isham . tena digdhA bhaveddevI mahI prItA cha **** 14\-108\-41 (96362) tasyAM sasyAni rohanti yairjIvantyakhilAH prajAH . mAMsamedosthimajjAnAM sambhavastebhya eva hi .. 14\-108\-42 (96363) evaM sUryashcha pavano meghaH shakrastathaiva cha . eka eva sthito rAshiryato bhUtAni jaj~nire .. 14\-108\-43 (96364) bhavanAni cha divyAni divi teShAM mahAtmanAm . nAnAsaMsthAni bhUtAni nAnAbhUmigatAni cha .. 14\-108\-44 (96365) chandramaNDalashubhrANi ki~NkiNIjAlavanti cha . taruNAdityavarNAni sthAvarANi charANi cha .. 14\-108\-45 (96366) anekashatasa~NkhyAni sAntarjalavanAni cha . tatra puShpaphalopetAH kAmadAH surapAdapAH .. 14\-108\-46 (96367) vApyo baddhasabhAH kUpA dIrghikAshcha sahasrashaH . bhakShyabhojyamayAH shailA vAsAMsyAbharaNAni cha .. 14\-108\-47 (96368) kShIrasravantyaH saritastathA chaivAnnaparvatAH . ghoShavanti cha yAnAni yuktAnyatha sahasrashaH .. 14\-108\-48 (96369) prAsAdapravarAH shubhrAH shayyAshcha kanakojjvalAH . annadAstatra tiShThanti tasmAdannaprado bhavet .. .. 14\-108\-49 (96370) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi aShTottarashatatamo.adhyAyaH .. 108 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 109 .. shrIH .. 14\.109\. adhyAyaH 109 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati bhojanavidhikathanam .. 1 .. tathA gogrAsadAnaprakArakathanam .. 2 .. tathA tilaprashaMsanapUrvakaM teShAM mikShUNAM cha brAhmaNena svayaM yantre nipIDanapratiShedhanam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . annadAnaphalaM shrutvA prItosmi madhusUdana . bhojanasya vidhiM vaktuM devadeva tvamarhasi .. 14\-109\-1 (96371) bhagavAnuvAcha. 14\-109\-2x (7981) bojanasya dvijAtInAM vidhAnaM shR^iNu pANDava . snAtaH shuchiH shuchau deshe nirjane hutapAvakaH .. 14\-109\-2 (96372) maNDalaM kArayitvA cha chaturashraM dvijottamaH . kShatriyashchettato vR^ittaM vaishyo.ardhendusamAkR^itim .. 14\-109\-3 (96373) ArdrapAdastu bhu~njIyAtprA~NmukhashchAsane shuchau . pAdAbhyAM dharaNIM spR^iShTvA pAdenaikena vA punaH .. 14\-109\-4 (96374) naikavAsAstu bhu~njIyAnna chAntardhAya vA dvijaH . na bhinnapAtre bhu~njIta parNapR^iShThe tathaiva cha .. 14\-109\-5 (96375) annaM pUrvaM namaskuryAtprahR^iShTenAntarAtmanA . nAnyadAlokayedannAnna jugupsena tatparaH .. 14\-109\-6 (96376) jugupsitaM cha yachchAnnaM rAkShasA eva bhu~njate . pANinA jalamuddhR^itya kuryAdannaM pradakShiNam .. 14\-109\-7 (96377) apeyaM tadvijAnIyAtpItvA chAndrAyaNaM charet . pariveShajalAdanyatpeyameva tu mantravat .. 14\-109\-8 (96378) pa~ncha prANAhutIH kuryAtsamantraM tu pR^ithakpR^ithak .. 14\-109\-9 (96379) yathA rasaM na jAnAti jihvA prAmAhutau nR^ipa . tathA samAhitaH kuryAtprANAhutimatandrikataH .. 14\-109\-10 (96380) viditvA.annamathAnnAdaM pa~ncha prANAMshcha pANDava . yaH kuryAdAhutIH pa~ncha teneShTAH pa~nchavAyavaH .. 14\-109\-11 (96381) ato.anyathA tu bhu~njAno brAhmaNo j~nAnadurbalaH . tenAnnenAsurAnpretAnrAkShasAMstarpayiShyati .. 14\-109\-12 (96382) vaktrapramANAnpiNDAMshcha grasedekaikashaH punaH . vaktrAdhikaM tu yatpiNDamAtmochChiShTaM taduchyate .. 14\-109\-13 (96383) piNDAvashiShTamanyachcha vaktrAnnissR^itameva cha . abhojyaM tadvijAnIyAdbhuktvA chAndrAyaNaM charet .. 14\-109\-14 (96384) svamuchChiShTaM tu yo bhu~Nkte yo bhu~Nkte muktabhojanam . chAndrAyaNaM charenkR^ichChraM prAjApatyamathApi vA .. 14\-109\-15 (96385) strIpAtrabhu~NnaraH pApaH strINAmuchChiShTabhuktathA . tayA saha cha yo bhu~Nkte sa bhu~Nkte madyameva hi . na tasya niShkR^itirdR^iShTA munibhistatvadarshibhiH .. 14\-109\-16 (96386) pibataH patite toye bhojane mukhanissR^ite . abhojyaM tadvijAnIyAdbhuktvA chAndrAyaNaM charet .. 14\-109\-17 (96387) pItasheShaM tu tannAma na peyaM pANDunandana . pibedyadi hi tanmohAddvijashchAndrAyaNaM charet .. 14\-109\-18 (96388) pAnIyAni pibedyate tatpAtraM dvijasattamaH . anuchChiShTaM bhavettAvadyAvadbhUmau na nikShipet .. 14\-109\-19 (96389) maunI vA.apyathavA bhUmau nAvalokya dishastathA . bhu~njIta vidhivadvipro na chochChiShTaM pradApayet .. 14\-109\-20 (96390) sadA chAtyashanaM nAdyAnnAtihInaM cha karhichit . yathA.annena vyathA na syAttathA bhu~njIta nityashaH .. 14\-109\-21 (96391) udakyAmapi chaNDAlaM shvAnaM sUkarameva vA . bhu~njAno yadi vA pashyettadannaM cha parityajet . bhu~njAno hyatyajanmohAddvijashchAndrAyaNaM charet .. 14\-109\-22 (96392) keshakITopapannaM cha mukhamArutavIjitam . abhojyaM tadvijAnIyAdbhuktvA chAndrAyaNaM charet .. 14\-109\-23 (96393) utthAya cha punaH spR^iShTaM pAdaspR^iShTaM cha la~Nghitam . annaM tadrAkShasaM vidyAttasmAttatparivarjayet .. 14\-109\-24 (96394) rAkShasochChiShTabhugvipraH sapta pUrvAnparAnapi . narake raurave ghora sa pitR^InpAtayiShyati .. 14\-109\-25 (96395) tasminnAchamanaM kuryAdyasminpAtre sa bhuktavAn . yadyuttiShThatyanAchAnto bhuktavAnAsanAttataH . snAnaM sadyaH prakurvIta sonyathA.aprayato bhavet .. 14\-109\-26 (96396) yudhiShThira uvAcha. 14\-109\-27x (7982) tR^iNamuShTividhAnaM cha tR^iNamAhAtmyameva cha . ikShoH somasamudbhUtiM vaktumarhasi mAnadaH .. 14\-109\-27 (96397) bhagavAnuvAcha. 14\-109\-28x (7983) pitaro vR^iShabhA j~neyo gAvo lokasya mAtaraH . tAsAM tu pUjayA rAjanpUjitAH pitR^idevatAH .. 14\-109\-28 (96398) sabhA prapA gR^ihAshchApi devatAyatanAni cha . shuddhyanti shakR^itA yAsAMkiM bhUtamadhikaM tataH .. 14\-109\-29 (96399) grAsamuShTiM paragave dadyAtsaMvatsaraM tu yaH . akR^itvA svayamAhAraM prAptastatsArvakAlikam .. 14\-109\-30 (96400) gAvo me mAtaraH sarvAH pitarashchaiva govR^iShAH . grAsamuShTiM mayA dattaM pratigR^ihNIta mAtaraH .. 14\-109\-31 (96401) ityuktvA.anena mantreNa gAyatryA vA samAhitaH . abhimantrya grAsamuShTiM tasya puNyaphalaM shR^iNu .. 14\-109\-32 (96402) yatkR^itaM duShkR^itaM tena j~nAnato.aj~nAnatopi vA . tasya nashyati tatsarvaM duHkhapnaM cha vinashyati .. 14\-109\-33 (96403) tilAH pivitrAH pApaghnA nArAyaNasamudbhavAH . tilA~nshrAddhe prashaMsanati dAnametadanuttamam .. 14\-109\-34 (96404) tilAndadyAttilAnbhakShyAttilAnaprAtarupaspR^ishet . tilaMtilamiti brUyAttilAH pApaharA hi te .. 14\-109\-35 (96405) krItvA pratigR^ihItvA vA na vikreyA dvijAtibhiH . bhojanAbhya~njanAddAnAdyonyattu kurute tilaiH . kR^imirbhUtvA shvaviShThAyAM pitR^ibhiH saha majjati .. 14\-109\-36 (96406) tilAnnapIDayedvipro yantrachakre svayaM nR^ipa . pIDayanhi dvijo mohAnnarakaM yAti rauravam .. 14\-109\-37 (96407) ikShuvaMshodbhavaH somaH somavaMshodbhavA dvijAH . ikShuM na pIDayettasmAdikShughAtyAtmaghAtakaH .. 14\-109\-38 (96408) ikShudaNDasahasrANAmekaikena yudhiShThira . brahmahatyAmavApnoti dvijashchedyantrapIDakaH . tasmAnna pIDayedikShuM yantrachakre dvijottamaH .. .. 14\-109\-39 (96409) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi navAdhikashatatamo.adhyAyaH .. 109 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 110 .. shrIH .. 14\.110\. adhyAyaH 110 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMpratyApaddharmakathanam .. 1 .. tathA prashastAprashastabrAhmaNalakShaNakathanam .. 2 .. tathA sAmAnyato nAnAdharmakathanapUrvakaM brAhmaNyasiddhiparrakArakathanam .. 3 .. tathA gurvAchAryopAdhyAyalakShaNakathanam .. 4 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . samuchchayaM cha dharmANAM bhojyAbhojyaM tathaiva cha . shrutaM mayA tvatprasAdAdApaddharmaM bravIhi me .. 14\-110\-1 (96410) bhagavAnuvAcha. 14\-110\-2x (7984) durbhikShe rAShTrasaMbAdhe.apyAshauche mR^itasUtake . dharmakAle.adhvani tathA niyamo yena lupyate .. 14\-110\-2 (96411) dUrAdhvagamanAtkhinno dvijAlAbhe.atha shUdrataH . akR^itannaM tu yatkiMchidgR^ihNIyAdAtmavR^ittaye .. 14\-110\-3 (96412) Aturo duHkhito vA.api tathA.a.arto vA bubhukShitaH . bhu~njannavidhinA vipraH prAyashchittIyate na cha .. 14\-110\-4 (96413) nimantritastu yo vipro vidivaddhavyakavyayoH . mAMsAdInyapi bhu~njAnaH prAyashchittIyate na cha .. 14\-110\-5 (96414) aShTau tAnyavrataghnAni Apo mUlaM ghR^itaM payaH . havirbrAhmaNakAmyA cha gurorvachanamauShadham .. 14\-110\-6 (96415) ashakto vidhivatkartuM prAyashchittAni yo naraH . viduShAM vachanenApi dAnenApi vishuddhyati .. 14\-110\-7 (96416) anR^itAvR^itukAle vA divA rAtrau tathA.api vA . proShitastu striyaM gachChetprAyashchittIyate na cha .. 14\-110\-8 (96417) yudhiShThira uvAcha. 14\-110\-9x (7985) prashasyAH kIdR^ishA viprA nindyAshchApi sureshvara . aShTakAyAshcha kaH kAlastanme kathaya suvrata .. 14\-110\-9 (96418) bhagavAnuvAcha. 14\-110\-10x (7986) satyasandhaM dvijaM dR^iShTvA sthAnAdvepati bhAskaraH . eSha me maNDalaM bhittvA yAti brahma sanAtanam .. 14\-110\-10 (96419) kulInaH karmakR^idvaidyastathA chApyAnR^ishaMsyavAn . shrImAnR^ija_uH satyavAdI pAtraM sarva ime dvijAH .. 14\-110\-11 (96420) ete chAgrAsanasthAste bhu~njAnAH prathamaM dvijAH . tasyAM pa~NktyAM tu ye vAnye tAnpunatyeva darshanAt .. 14\-110\-12 (96421) madbhaktA ye dvijashreShThA madbhaktA matparAyaNAH . tAnpa~NktipAvanAnviddhi pUjyAMshchaiva visheShataH .. 14\-110\-13 (96422) nindyA~nshR^iNu dvijAnrAjannapi vA vedapAragAn . brAhmaNachChadmanA loke charataH pApakAriNaH .. 14\-110\-14 (96423) anagniranadhIyAnaH pratigraharuchistu yaH . yatastatastu bhu~njAnastaM vidyAdbrahmadUShakam .. 14\-110\-15 (96424) mR^itasUtakapuShTA~Ngo yashcha shUdrAnnabhugdvijaH . ahaM chApi na jAnAmi gatiM tasya narAdhipa .. 14\-110\-16 (96425) shUdrAnnarasapuShTA~Ngo.apyadhIyAno hi nityashaH . japato juhvato vA.api gatirUrdhvaM na vidyate .. 14\-110\-17 (96426) AhitAgnishcha yo vipraH shUdrAnnAnna nivartate . pa~ncha tasya praNashyanti AtmA brahma trayo.agnayaH .. 14\-110\-18 (96427) shUdrapreShaNakartushcha brAhmaNasya visheShataH . bhUmAvannaM pradAtavyaM shvasR^igAlasamo hi saH .. 14\-110\-19 (96428) pretabhUtaM tu yaH shUdraM brAhmamo j~nAnadurbalaH .. anugachChennIyamAnaM trirAtramashuchirbhavet .. 14\-110\-20 (96429) trirAtre tu tataH pUrNe nadIM gatvA samudragAm . prANAyAmashataM kR^itvA ghR^itaM prAshya vishuddhyati .. 14\-110\-21 (96430) anAthaM brAhmaNaM pretaM ye vahanti dvijottamAH . padepade.ashvamedhasya phalaM te prApnuvanti hi .. 14\-110\-22 (96431) na teShAmashubhaM kiMchitpApaM vA shubhakarmaNAm . jalAvagAhanAdeva sadyaH shauchaM vidhIyate .. 14\-110\-23 (96432) shUdraveshmani vipreNi kShIraM vA yadi vA dadhi . nivR^ittena na bhoktavyaM viddhi shUdrAnnameva tata .. 14\-110\-24 (96433) viprANAM bhoktukAmAnAmatyantaM chAnnakA~NkShiNAm . yo vighnaM kurute martyastato nAnyosti pApakR^it .. 14\-110\-25 (96434) sarve cha vedAH sahaSha~Nbhira~NgaiH sA~NkhyaM purANaM cha kule cha janma . naitAni sarvANi gatirbhavanti shIlavyapetasya nR^ipa dvijasya .. 14\-110\-26 (96435) grahoparAge viShuve.ayanAnte pitrye maghAsu svasute cha jAte . gayeShu piNDeShu cha pANDuputra dattaM bhavenniShkasahasratulyam .. 14\-110\-27 (96436) vaishAkhamAsasya tu yA tR^itIyA.a\- navadyA.asau kArtikashuklapakShe . nabhasyamAsasya cha kR^iShNapakShe trayodashI pa~nchadashI na mAghe .. 14\-110\-28 (96437) upaplave chandramaso raveshcha shrAddhasya kAlo hyayanadvaye cha . pAnIyamapyatri tilairvimishraM dadyAtpitR^ibhyaH prayato manuShyaH . shrAddhaM kR^itaM tena samAsahasraM rahasyametatpitaro vadanti .. 14\-110\-29 (96438) yastvekapa~NktyAM viShamaM dadAti snehAdbhayAdvA yadi vA.arthahetoH . krUraM durAchAramanAtmavantaM brahmaghnamenaM kavayo vadanti .. 14\-110\-30 (96439) dhanAni yeShAM vipulAni santi nityaM ramante paralokamUDhAH . teShAmayaM shatruvaraghnaloko nAnyatsukhaM dehasukhe ratAnAm .. 14\-110\-31 (96440) ye chaiva muktAstapasi prayuktAH svAdhyAyashIlA jarayanti deham . jitendriyA bhUtahite niviShTa\- steShAmasau chApi parashcha lokaH .. 14\-110\-32 (96441) ye chaiva vidyAM na tapo na dAnaM na chApi mUDhAH prajane yatante . na chApi gachChanti sukhAni bhogAM\- steShAmayaMka chApi parashcha nAsti .. 14\-110\-33 (96442) yudhiShThira uvAcha. 14\-110\-34x (7987) nArAyaNa purANesha lokAvAsa namostu te . shrotumichChAmi kArtsnyena dharmasArasamuchchayam .. 14\-110\-34 (96443) bhagavAnuvAcha. 14\-110\-35x (7988) dharmasAraM mahAprAj~ni manunA proktamAditaH . pravakShyAmi manuproktaM paurANAM shrutisaMhitam .. 14\-110\-35 (96444) agnichitkapilA satrI rAjA bhikShurmahodadhiH . dR^iShTamAtrAtpunatyete tasmAtpashyeta tAnsadA .. 14\-110\-36 (96445) gaurakasyaiva dAtavyA na bahUnAM yudhiShThira . sA gaurvikrayamApannA dahatyAsaptamaM kulam .. 14\-110\-37 (96446) bahUnAM na pradAtavyA gaurvastraM shayanaM striyaH . tAdR^igbhUtaM tu taddAnaM dAtAraM nopatiShThati .. 14\-110\-38 (96447) Akramya brAhmaNairbhuktamanAryANAM cha veshmani . gobhishcha puNyaM tatteShAM rAjasUyAdvishiShyate .. 14\-110\-39 (96448) mA dadAtviti yo brUyAdbrAhmaNeShu cha goShu cha . tiryagyonishataM gatvA chaNDAleShUpajAyate .. 14\-110\-40 (96449) brAhmaNasvaM cha yaddaivaM daridrasyaiva yaddhanam . guroshchApi hR^itaM rAjansvargasthAnapi pAtayet .. 14\-110\-41 (96450) dharmaM jij~nAsamAnAnAM pramANaM paramaM shrutiH . dvitAyaM dharmashAstrANi tR^itIyaM lokasaMgrahaH .. 14\-110\-42 (96451) AsamudrAchcha yatpUrvAdAsamudrAchcha pashchimAt . himAdrivindhyayormadhyamAryAvartaM prachakShate .. 14\-110\-43 (96452) sarAvatIdR^iShadvatyordevanadyoryadantaram . taddevanirmitaM deshaM brahmavartaM prachakShate .. 14\-110\-44 (96453) yasmindeshe ya AchAraH pAraMparyakramAgataH . varNAnAM sAntarAlAnAM sa sadAchAra uchyate .. 14\-110\-45 (96454) kurukShetraM cha matsyAshcha pA~nchAlAH shUrasenayaH . ete brahmarShideshAstu brahmAvartAdanantarAH .. 14\-110\-46 (96455) etaddeshaprasUtasya sakAshAdagrajanmanaH . svaM chAritraM cha gR^ihNIyuH pR^ithivyAM sarvamAnavAH .. 14\-110\-47 (96456) himavadvindhyayormadhyaM yatprAgvishasanAdapi . pratyageva prayAgAttu madhyadeshaH prakIrtitaH .. 14\-110\-48 (96457) kR^iShNasArastu charati mR^igo yatra svabhAvataH . sa j~neyo yAj~niko desho mlechChadeshastataH param .. 14\-110\-49 (96458) etAnvij~nAya deshAMstu saMshrayerandvijAtayaH . shUdrastu yasminkasminvA nivasedvR^ittikarshitaH .. 14\-110\-50 (96459) AchAraH prathamo dharmo hyahiMsA satyameva cha . dAnaM chaiva yathAshakti niyamAshcha yamaiH saha .. 14\-110\-51 (96460) vaidikaiH karmabhiH puNyairniShekAdirdvijanmanAm . kAryaH sharIrasaMskAraH pAvanaH pretya cheha cha .. 14\-110\-52 (96461) garbhahomairjAtakarmanAmachaulopanAyanaiH . svAdhyAyaistadvrataishchaiva vivAhasnAtakavrataiH . mahAyaj~naishcha yaj~naishcha brAhmIyaM kriyate tanuH .. 14\-110\-53 (96462) dharmorthau yadi na syAtAM shushruShA vA.api tadvidhA . vidyA tasminnavaptavyA shubhaM bIjamivoShare .. 14\-110\-54 (96463) laukikaM vaidikaM vA.api tathA.a.adhyAtmikameva vA . yasmAjj~nAnamidaM prAptaM taM pUrvamabhivAdayet .. 14\-110\-55 (96464) savyena savyaM saMgR^ihya dakShiNena tu dakShiNam . na kuryAdekahastena guroH pAdAbhivAdanam .. 14\-110\-56 (96465) niShekAdIni karmANi yaH karoti yathAvidhi . adhyApayati chaivenaM sa vipro gururuchyate .. 14\-110\-57 (96466) kR^itvopanayanaM vedAnyodhyApayati nityashaH . sakalpAnsarahasyAMshcha sa chopAdhyAya uchyate .. 14\-110\-58 (96467) sA~NgAMshcha vedAnadhyApya shikShayitvA vratAni cha . vivR^iNoti cha mantrArthAnAchAryaH sobhidhIyate .. 14\-110\-59 (96468) upAdhyAyAddashAchArya AchAryANAM shataM pitA . pituH shataguNaM mAtA gauraveNAtirichyate .. 14\-110\-60 (96469) eteShAmapi sarveShAM garIyAnj~nAnado guruH . guroH parataraM kiMchinna bhUtaM na bhaviShyati .. 14\-110\-61 (96470) tasmAtteShAM vashe tiShThichChushrUShAparamo bhavet . avamAnAddhi teShAM tu narakaM syAnna saMshayaH .. 14\-110\-62 (96471) hInA~NgAnatiriktA~NgAnvidyAhInAnvayodhikAn . rUpadraviNahInAMshcha jAtihInAMscha nAkShipet .. 14\-110\-63 (96472) shapatA yatkR^itaM puNyaM shapyamAnaM tu gachChati . shapyamAnasya yatpApaM shapantamanugachChati .. 14\-110\-64 (96473) nAstikyaM vedanindAM cha devatAnAM cha kutsanam . dveShaM DaMbhaM cha mAnaM cha krodhaM taikShNyaM vivarjayet .. .. 14\-110\-65 (96474) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi dashAdhikashatatamo.adhyAyaH .. 110 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 111 .. shrIH .. 14\.111\. adhyAyaH 111 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMpratyagnisR^iShTiprakArakathanam .. 1 .. AhavanIyAditvena tadvibhAgakathanapUrvakaM tattannAmanirvachanam .. 2 .. tathA yaj~nAgnihotraprashaMsanam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . svabhaktasya hR^iShIkesha dharmAdharmamajAnataH . dharmaM puNyatamaM deva pR^ichChataH kathayasva me .. 14\-111\-1 (96475) bhagavAnuvAcha. 14\-111\-2x (7989) yadetadagnihotraM vai sR^iShTaM varNatrayasya tu . mantravadyaddhutaM samyagvidhinA chApyupAsitam . AhitAgniM nayatyUrdhvaM sapatnIkaM sabAndhavam .. 14\-111\-2 (96476) yudhiShThira uvAcha. 14\-111\-3x (7990) kathaM tadbrAhmaNairdeva hotavyaM kShatriyaiH katham . vaishyairvA devadevesha kathaM vA suhutaM bhavet .. 14\-111\-3 (96477) kasminkAle kataM kasya Adheyo.agniH surottama . Ahitasya kathaM vA.api samyagAcharaNaM bhavet .. 14\-111\-4 (96478) katyagnayaH kimAtmAnaH sthAnaM kiM kasya vA vibho . katarasminhute sthAne kaM vrajedAgnihotrikaH .. 14\-111\-5 (96479) agnihotranimittaM cha kimutpannaM purA.anagha . kathamevAtha hUyante prIyante cha surAH katham .. 14\-111\-6 (96480) vidhivanmantravatkR^itvA pUjitAstvagnayaH katham . kAM gatiM vadatAMshreShTha nayanti hyagnihotriNaH .. 14\-111\-7 (96481) durhutAshchApi bhagavannavij~nAtAstrayo.agnayaH . kimAhitAgneH kurvanti dushchIrNA vA.api keshava .. 14\-111\-8 (96482) utsannAgnistu pApAtmA kAM yoniM deva gachChati . etatsarvaM samAsena bhaktyA hyupagatasya me . vaktumarhasi sarvaj~na sarvAdhikaM namostu te .. 14\-111\-9 (96483) bhagavAnuvAcha. 14\-111\-10x (7991) shR^iNu rAjanmahApuNyamidaM dharmAmR^itaM param . yattu tArayate yuktAnbrAhmaNAnagnihotriNaH .. 14\-111\-10 (96484) brhamitvenAsR^ijaM lokAnahamAdau mahAdyute . sR^iShTo.agnirmukhataH pUrvaM lokAnAM hitakAmyayA .. 14\-111\-11 (96485) yasmAdagre sa bhUtAnAM sarveShAM nirmito mayA . tasmAdagnItyabhihitaH purANaj~nairmanIShibhiH .. 14\-111\-12 (96486) yasmAttu sarvakR^ityeShu pUrvamasmai pradIyate . AhutirdIpyamAnAya tasmAdagnIti kathyate .. 14\-111\-13 (96487) yasmAchcha tu nayatyagrAM gatiM viprAnsupUjitaH . yasmAchcha nayanAdrAjandeveShvagnIti kathyate .. 14\-111\-14 (96488) tasmAchcha durhutaH soyamalaM bhakShayituM kShaNAt . yajamAnaM narashreShTha kravyAdo.agnistataH smR^itaH .. 14\-111\-15 (96489) sarvabhUtAtmako rAjandevAnAmeSha vai mukham . prathamaM manmukhAtsR^iShTo lokArthe pachanaH prabhuH .. 14\-111\-16 (96490) sR^iShTamAtro jagatsarvamattumaichChatpurA khalu . tataH prashamitaH sognirUpAsyaiva mayA purA .. 14\-111\-17 (96491) satatopAsanAtsoyamaupAsana iti smR^itaH .. 14\-111\-18 (96492) AhutiH sarvamAkhyAti tasminvasati sonalaH . Avasathya iti khyAtastenAsau brahmavAdibhiH .. 14\-111\-19 (96493) tasmAtpa~ncha mahAyaj~nA vartante yasya dharmataH . somamaNDalamadhyena gatistasya dvijanmanaH .. 14\-111\-20 (96494) te cha saptarShayaH siddhAH saMyatendriyabuddhayaH . gatA hyamarasAyujyaM te hyagnyarchanatatparAH .. 14\-111\-21 (96495) apare chAvasathyaM cha pachanAgniM prachakShate . tasminpa~ncha mahAyaj~nA vaishvadevashcha vartate .. 14\-111\-22 (96496) sthalIpAkaM cha gArhaM cha sarve chAsminpratiShThitAH . gR^ihyakarmavaho yasmAttasmAdgR^ihapatistu saH .. 14\-111\-23 (96497) aupAsanaM chAvasathyaM sabhyaM pachanapAvakam . AhurbrahmavidaH kechinmatametanmamApi cha .. 14\-111\-24 (96498) agnihotraprakAraM cha shR^iNu rAjansamAhitaH . trayANAM guNanAmAnAM vahnInAmuchyate mayA .. 14\-111\-25 (96499) gR^ihANAM hi patitvaM hi gR^ihapatyamiti smR^itam . gR^ihapatyaM tu yasyAsIttattasmAdgArhapatyatA .. 14\-111\-26 (96500) yajamAnaM tu yasmAttu dakShiNAM tu gatiM nayet . dakShiNAgniM tamAhuste dakShiNAyatanaM dvijAH .. 14\-111\-27 (96501) AhutiH sarvamAkhyAti havyaM vai vahanaM smR^itam . sarvahavyavaho vahnirgatashchAhavanIyatAm .. 14\-111\-28 (96502) yaM chAksathyaM juhuyAnmUlAgniM vidhivaddvijaH . AvasathyaM tu taM chAgniM pachanAgniM prachakShate .. 14\-111\-29 (96503) teShAM sa bhAgato vahniH sabhya ityabhidhIyate . Avatathyastu yo vahniH prathamaH sa prajApatiH .. 14\-111\-30 (96504) brahmA cha gArhapatyo.agnistasminneva hi sobhavat . dakShiNAgnistvayaM rudraH krodhAtmA chaNDa eva saH .. 14\-111\-31 (96505) ahamAhavanIyo.agnirAhomAdyasya vai mukhe . sabhyo.agniH pa~nchamo yastu skanda eva narAdhipa .. 14\-111\-32 (96506) pR^ithivI gArhapatyo.agnirantarikShaM cha dakShiNaH . svargamAhavanIyo.agnirevamagnitrayaM smR^itam .. 14\-111\-33 (96507) vR^ittashcha gArhapatyo.agniryasmAdvR^ittA cha medinI . ardhachandrAkR^itistaM vai dakShiNAgnistathA bhavet .. 14\-111\-34 (96508) chaturashraM tataH svargaM nirmalaM tu nirAmayam . tasmAdAhavanIyo.agnishchaturashro bhavennR^ipa .. 14\-111\-35 (96509) juhuyAdgArhapatyaM yo bhuvaM jayati sa dvijaH . juhoti dakShiNaM yastu sa jayatyantarikShakam .. 14\-111\-36 (96510) pR^ithivImantarikShaM cha divaM R^iShigaNaiH saha . jayatyAhavanIyaM yo juhuyAdbhaktimAnnaraH .. 14\-111\-37 (96511) Abhimukhyena homastu yasya yaj~neShu vartate . tenApyAhavanIyatvaM gato vahnirmahAdyutiH .. 14\-111\-38 (96512) AhomAdagnihotreShu yaj~nairvA yatra sarvashaH . yasmAttasmAtpravartante tato hyAhavanIyatA .. 14\-111\-39 (96513) yastvAvasathyaM juhuyAnmUlAgniM vidhivaddvijaH . sa tu saptarShilokeShu sapatnIkaH pramodate .. 14\-111\-40 (96514) iShTo bhavati sarvAgneragnihotraM cha tadbhavet . trANAdvai yajamAnasya hyagnihotramiti smR^itam .. 14\-111\-41 (96515) hoijyeShu viShAdo vai viShAdo duHkhamuchyate . duHkhaM tApatrayaM proktaM tApaM hi narakaM viduH .. 14\-111\-42 (96516) AdhyAtmikaM chAdhidaivamAdhibhautikameva cha . etattApatrayaM proktamAtmavidbhirnarAdhipa .. 14\-111\-43 (96517) yasmAdvai trAyate duHkhAdyajamAnaM huto.analaH . tasmAttu vidhivatproktamagnihotramiti shrutau .. 14\-111\-44 (96518) tadagnihotraM sR^iShTaM vai brahmaNA lokakartR^iNA . vedAshchApyagnihotraM tu jaj~nire svayameva tu .. 14\-111\-45 (96519) agnihotraphalA dArA dattabhuktaphalaM dhanam .. ratiputraphalA dArA dattabhuktaphalaM dhanam .. 14\-111\-46 (96520) trivedamantrasaMyogAdagnihotraM pravartate . R^igyajuHsAmabhiH puNyaiH sthApyate sUtrasaMyutaiH .. 14\-111\-47 (96521) vasante brAhmaNasya syAdAdheyo.agnirnarAdhipa . vasanto brAhmaNo j~neyo vedayoniH sa uchyate .. 14\-111\-48 (96522) agnyAdheyaM tu yenAtha vasante kriyate.anagha . tasya shrIrbahmavR^iddhishcha brAhmaNasya vivardhate .. 14\-111\-49 (96523) kShatriyasyAgnirAdheyo grIShme shreShThaH sa vai nR^ipa . yenAdhAnaM tu vai grIShme kriyate tasya vardhate . shrIH prajAHka pashavashchaiva vittaM tejo balaM yashaH .. 14\-111\-50 (96524) sharadR^itau tu vaishyasya hyAdhAnIyo hutAshanaH . sharadrAtraM svayaM vaishyo vaishyayoniH sa uchyate .. 14\-111\-51 (96525) sharadyAdhAnamevaM vai kriyate yena pANDava . tasyApi shrIH prajA.a.ayushcha pashavo.arthashcha vardhate .. 14\-111\-52 (96526) pashavaH sarva evaite tribhiH sarvairala~NkR^itAH . agnihotrA hyavartante taireva dhriyate jagat .. 14\-111\-53 (96527) grAmyAraNyAshcha pashavo pR^ikShAshchaiva tR^iNAni cha . phalAnyoShadhayashchApi agnihotrakR^ite haviH .. 14\-111\-54 (96528) rasAH snehAstathA gandhA ratnAni maNayastathA . kA~nchanAni cha lohAni hyagnihotrakR^ite.abhavan .. 14\-111\-55 (96529) Ayurvedo dhanurvedo mImAMsA nyAyavistaraH . dharmashAstraM cha tatsarvamagnihotrakR^ite kR^itam .. 14\-111\-56 (96530) ChandaH shikShA cha kalpashcha tathA vyAkaraNAni cha . shAstraM jyotirniruktaM chApyagnihotrakR^ite kR^itam .. 14\-111\-57 (96531) itihAsapurANaM cha gAthAshchopaniShattathA . AtharvaNAni karmANi chAgnihotrakR^ite kR^itam .. 14\-111\-58 (96532) yachchaitasyAM pR^ithivyAM vai kiMchidasti charAcharam . tatsarvamagnihotrasya kR^ite sR^iShTaM svayaMbhuvA .. 14\-111\-59 (96533) agnihotrasya darshasya pUrNamAsasya chApyatha . yupeShTipashubandhAnAM somapAnakriyAvatAm .. 14\-111\-60 (96534) tithinakShatrayogAnAM muhUrtakaraNAtmakam . kAlasya vedanArthaM tu jyotirj~nAnaM purA.anagha .. 14\-111\-61 (96535) R^igyajuH sAmamantrANAM shlokatatvArthachintanAt . pratyApattivikalpAnAM Chandoj~nAnaM pralpitam .. 14\-111\-62 (96536) varNAkSharapadArthAnAM sandhili~NgaM prakIrtitam . nAmadhAtuvivekArthaM purA vyAkaraNaM smR^itam .. 14\-111\-63 (96537) yUpavedyadhvarArthaM tu prokShaNashravaNAya tu . yaj~nadaivatayogArthaM shikShAj~nAnaM prakalpitam .. 14\-111\-64 (96538) yaj~napAtrapavitrArthaM dravyasaMbhAraNAya cha . sarvayaj~navikalpAya purAkalpaM prakalpitam .. 14\-111\-65 (96539) nAmadhAtuvikalpAnAM tatvArthaniyamAya cha . sarvavedaniruktAnAM niruktamR^iShibhiH kR^itam .. 14\-111\-66 (96540) vedyarthaM pR^ithivI sR^iShTA saMbhArArtha tathaiva cha . idhmArthamatha yUpArthaM brahmA chakre vanaspatim .. 14\-111\-67 (96541) grAmyAraNyAshcha pashavo jAyante yaj~nakAraNAt . mantrANAM viniyogaM cha prokShitaM shrapaNaM tathA .. 14\-111\-68 (96542) anuyAjaprayAjAshcha marutAM shaMsinastathA . audgAtraM chaiva sAmnAM vai pratiprasthAnameva cha .. 14\-111\-69 (96543) viShNukramANAM kramaNaM dakShiNAvabhR^ithaM tathA . trikAsamarchanaM chaiva syAneShUpahR^itaM tathA .. 14\-111\-70 (96544) devatAgrahaNaM mokShaM haviShAM shrapaNaM tathA . nAvabuddhyanti ye viprA nindanti cha pashorvadham . te yAnti narakaM ghoraM rauravaM tamasA.a.avR^itam .. 14\-111\-71 (96545) shatavarShasahasrANi tatra sthitvA narAdhamAH . kR^imirbhirbhakShyamANAshcha tiShTheyuH pUyashoNite .. 14\-111\-72 (96546) vR^ikShA yUpatvamichChanti pashutvaM pashavastathA . tR^iNAnIchChanti barhiShTvamoShadhyashcha haviShyatAm . somatvaM cha latAH sarvA veditvaM cha vasuMdhara .. 14\-111\-73 (96547) yasmAtpashutvamichChanti pashavaH svargalipsayA . tasmAtpashuvadhe hiMsA nAsti yaj~neShu pANDava .. 14\-111\-74 (96548) yUpAstanmantrasaMskArairdarbhAshcha pashavastathA . yajamAnena sahitAH svargaM yAnti nareshvara .. 14\-111\-75 (96549) yAvatkAlaM hi yajvA vai svargaloke mahIyate . tAvatkAlaM pramodante pashavo hyadhvare hatAH .. 14\-111\-76 (96550) ahiMsA vaidikaM karma brahmakarmeti tatkR^itam . vedoktaM ye na kurvanti hiMsAbuddhyA kratUndvijAH . sadyaH shUdratvAmAyAnti pretya chaNDAlatAmapi .. 14\-111\-77 (96551) gAvo yaj~nArthamutpannA dakShiNArthaM tathaiva cha . suvarNaM rajataM chaiva pAtrakrubhArthameva cha .. 14\-111\-78 (96552) darbhAH saMstaraNArtaM tu rakShasAM rakShaNAya cha . pajanArthaM dvijAH sR^iShTAstArakA divi devatAH .. 14\-111\-79 (96553) kShatriyA rakShaNArthaM tu vaishyA vArtAnimittataH . shushrUShArthaM trayANAM vai shUdrAH sR^iShTAH svayaMbhuvA .. 14\-111\-80 (96554) evametajjagatsarvamagnihotrakR^ite kR^itam . nAvabudhyanti ye chaiva narAstu tamasA vR^itAH .. 14\-111\-81 (96555) te yAnti narakaM ghoraM rauravaM nAma vishrutam . rauravAdviprayuktAstu kR^imiyoniM vrajanti te .. 14\-111\-82 (96556) yathoktamagnihotrANAM shushrUShanti cha ye dvijAH . tairdattaM sahutaM cheShTaM dattamadhyApitaM bhavet .. 14\-111\-83 (96557) evamiShTaM cha pUrtaM cha yadvipraiH kriyate nR^ipa . tatsarvaM samyagAhR^itya chAditye sthApayAmyaham .. 14\-111\-84 (96558) mayA sthApitamAditye lokasya sukR^itaM hi tat . dhArayedyatsahasrAMshuH sukR^itaM hyagnihotriNAm .. 14\-111\-85 (96559) yAvatkAlaM tu tiShThanti loke chApyagnihotriNaH . tAvadeva hi puNyena dIpyate raviNA.ambare .. 14\-111\-86 (96560) svarge svargaM gatAnAM tu vIryAdbhavati vIryavAn . tatra te hyupabhu~njanti hyagnihotrasya tatphalam . samAnarUpA devAnAM tiShThantyAbUtasaMplavam .. 14\-111\-87 (96561) vR^ithA.agninA cha ye kechiddahyante hyagnihotriNaH . na te.agnihotriNAM loke mAnasA.api vrajanti te .. 14\-111\-88 (96562) vIraghrAstu durAchArA daridrAstu narAdhamAH . vikalA vyAdhitAshchApi jAyante shUdrayoniShu .. 14\-111\-89 (96563) tasmAdaproShitairnityamagnihotraM dvijAtibhiH . hotavyaM vidhivadrAjannUrdhvAmichChanti ye gatim .. 14\-111\-90 (96564) AtmavannAvamantavyamagnihotraM yudhiShThira . na tyAjyaM kShaNimapyetadagnihotraM yudhiShThira .. 14\-111\-91 (96565) vR^iddhatve.apyagnihotraM ye gR^ihNanti vidhivaddvijAH . shUdrAnnAdviratA dAntAH saMyatendriyabuddhayaH .. 14\-111\-92 (96566) pa~nchayaj~naparA nityaM lobhakrodhavivarjitAH . dvikAlamatithIMshchaiva pUjayanti cha bhaktitaH .. 14\-111\-93 (96567) te.api sUryodayaprakhyairvimAnairvAyuvegibhiH . mama loke pramodante dR^iShTvA mAM cha yudhiShThira .. 14\-111\-94 (96568) manvantaraM cha tatraikaM moditA dvijasattamAH . iha mAnuShyake loke jAyante dvijasattamAH .. 14\-111\-95 (96569) bAlAhitAgrayo ye cha shUdrAnnAdviratAH sadA . krodhalobhavinirmuktAH prAtassnAnaparAyaNAH . yathoktamagnihotraM vai juhvate vijitendriyAH .. 14\-111\-96 (96570) AtitheyAH sadA saumyA dvikAlaM matparAyaNAH . te yAntyapunarAvR^ittiM bhittvA chAdityamaNDalam .. 14\-111\-97 (96571) mama lokaM sapatnIkA yAnaiH sUryodayaprabhaiH . tatra bAlArkasa~NkAshAH kAmagAH kAmarUpiNaH .. 14\-111\-98 (96572) aishvaryaguNasaMpannAH krIDanti cha yathAsukham . ityeShAmAhitAgnInAM vibhUtiH pANDunandana .. 14\-111\-99 (96573) shrutiM kechinnindamAnAH shrutiM dUShyantyabuddhayaH . pramANaM na cha kurvanti ye yAntIhApi durgatim. 14\-111\-100 (96574) pramANamitihAsaM cha vedAnkurvati ye dvijAH . te yAntyamarasAyujyaM nityamAstikyabuddhayaH .. .. 14\-111\-101 (96575) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi ekAdashAdhikashatatamo.adhyAyaH .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 112 .. shrIH .. 14\.112\. adhyAyaH 112 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati chAndrAyaNavidhinirUpaNapUrvakaM tadAcharaNaphalakathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . chakrAyudha namaste.astu devesha garuDadhvaja . chAndrAyaNavidhiM puNyamAkhyAhi bhagavanmama .. 14\-112\-1 (96576) bhagavAnuvAcha. 14\-112\-2x (7992) shR^iNu pANDava tatvena sarvapApapraNAshanam . pApino yena shuddhyanti tatte vakShyAmi sarvashaH .. 14\-112\-2 (96577) brAhmaNaH kShatriyo vA.api vaishyo vA charitavrataH . yathAvatkartukAmo vai tasyaivaM prathamA kriyA .. 14\-112\-3 (96578) shodhayettu sharIraM svaM pa~nchagavyena yantritaH . sashiraH kR^iShNapakShasya tataH kurvIta vApanam .. 14\-112\-4 (96579) shuklavAsAH shuchirbhUtvA mau~njIM badhnIta mekhalAm . pAlAshadNDamAdAya brahmachArivrate sthitaH .. 14\-112\-5 (96580) kR^itopalAsaH pUrvaM tu shuklapratipadi dvijaH . nadIsaMgamatIrtheShu shuchau deshe gR^ihe.api vA . gomayenopalipre.atha sthaNDile.agniM nidhApayan .. 14\-112\-6 (96581) AghArAvAjyabhAgau cha praNavaM vyAhR^itIstathA . vAruNaM chaiva pa~nchaiva hutvA sarvAnyathAkramam .. 14\-112\-7 (96582) satyAya viShNave cheti brahmarShibhyo.atha brahmaNe . vishvebhyo hi cha devebhyaH saprajApataye tathA .. 14\-112\-8 (96583) ShaDuktvA juhuyAtpashchAtprAyashchittAhutiM dvijaH . ataH samApayedagniM shAntiM kR^itvA.atha pauShTikim .. 14\-112\-9 (96584) praNamy chAgniM somaM cha bhasma digdhvA yathAvidhi . nadIM gatvA vishuddhAtmA somAya varuNAya cha . AdityAya namaskR^itvA tataH snAyAtsamAhitaH .. 14\-112\-10 (96585) uttIryodakamAchamya chAsInaH pUrvatomukhaH . prANAyAmaM tataH kR^itvA pavitrairabhiShechanam .. 14\-112\-11 (96586) AchAntastvamivIkSheta UrdhvabAhurdivAkaram . kR^itA~njalipuTaH sthitvA kuryAchchaiva pradakShiNam .. 14\-112\-12 (96587) nArAyaNaM vA rudraM vA brahmaNamathavA.api cha . vAruNaM mantramUktaM vA prAgbhojanamathApi vA .. 14\-112\-13 (96588) vIraghnamR^iShabhaphaM vA.api tathA chApyaghamarShaNam . gAyatrIM mama devIM vA sAvitrIM vA japettataH . shataM vA.aShTashataM vA.api sahasramathavA param .. 14\-112\-14 (96589) tato madhyAhnakAle vai pAyasaM yAvakaM hi vA . pAchayitvA prayatnena prayataH susamAhitaH .. 14\-112\-15 (96590) pAtraM tu susamAdAya sauvarNaM rAjataM tu vA . tAmraM vA mR^inmayaM vApi auduMbaramathApi vA. 14\-112\-16 (96591) vR^ikShANAM yAj~niyAnaM tu parNairArdrairakutsitaiH . puTakena tu gupteni charedbhaikShaM samAhitaH .. 14\-112\-17 (96592) brAhmaNAnAM gR^ihANAM tu saptAnAM nAparaM vrajet . godohamAtraM tiShThittu vAgyataH saMyatendriyaH .. 14\-112\-18 (96593) na hasenna cha vIkSheta nAbhibhASheta vA striyam .. 14\-112\-19 (96594) dR^iShTvA mUtraM purIShaM vA chaNDAlaM vA rajasvalAm . patitaM cha tathA shvAnamAdityamavalokayet .. 14\-112\-20 (96595) yo hi pAdukamAruhya sarvadA prachareddvijaH . taM dR^iShTvA pApakarmANamAdityamavalokayet .. 14\-112\-21 (96596) tatastvAvasathaM prApto bhikShAM nikShipya bhUtale . prakShAlya pAdAvAjAnvorhastAvAkUrparaM punaH . Achamya vAriNA tena vahniM viprAMshcha pUyayet .. 14\-112\-22 (96597) pa~ncha saptAthavA kuryAdbhAgAnbhaikShasya tasya vai . teShAmanyatamaM piNDamAdityAya nivedayet .. 14\-112\-23 (96598) brahmaNe chAgnaye chaiva somAya varuNAya cha . vishvebhyashchaiva devebhyo dadyAdannaM yathAkramam .. 14\-112\-24 (96599) avashiShTamathaikaM tu vaktramAtraM prakalpayet .. 14\-112\-25 (96600) a~Ngulyagre sthitaM piNDaM gAyatryA chAbhimantrayet . a~NgulIbhistribhiH piNDaM prAshnIyAtprA~NmukhaHka shuchiH. 14\-112\-26 (96601) yathA cha vardhate somo hrasate cha yathA punaH . tathA piNDAshcha vardhante hrasante cha dinedine .. 14\-112\-27 (96602) trikAlaM snAnamasyoktaM dvikAlamathavA sakR^it . brahmachArI sadA vA.api na cha vastraM prapIDayet .. 14\-112\-28 (96603) sthAna na divasaM tiShThedrAtrau vIrAsanaM vrajet . bhavetsthaNDilashAyI vA.apyathA vR^ikShamUlikaH .. 14\-112\-29 (96604) valkalaM yadi vA kShaumaM shANaM kArpAsakaM tathA . AchChAdanaM bhavettasya vastrArthaM pANDunandana .. 14\-112\-30 (96605) evaM chAndrAyaNe pUrNe mAsasyAnte prayatnavAn . brAhmaNAnbhojayedbhaktyA dadyAchchaiva cha dakShiNAm .. 14\-112\-31 (96606) chAndrAyaNena chIrNena yatkR^itaM tena duShkR^itam . tatsarvaM tatkShaNAdeva bhasmIbhavati kAShThavat .. 14\-112\-32 (96607) brahmahatyA cha gohatyA suvarNastainyameva cha . bhrUNahatyA surApAnaM gurordAravyatikramaH .. 14\-112\-33 (96608) evamanyAni pApAni pAtakIyAni yAni cha . chAndrAyaNena nashyanti vAyunA pAMsavo yathA .. 14\-112\-34 (96609) anirdashAyA goH kShIramauShThramAvikameva cha . mR^itasUtakayoshchAnnaM bhuktvA chAndrAyaNaM charet .. 14\-112\-35 (96610) upapAtakinashchAnnaM patitAnnaM tathaiva cha . shUdrasyochCheShaNaM chaiva bhuktvA chAndrAyaNaM charet .. 14\-112\-36 (96611) AkAshasthaM tu hastasthamadhaH srastaM tathaiva cha . parahastasthitaM chaiva bhuktvA chAndrAyaNaM charet .. 14\-112\-37 (96612) athAgredhiShorannaM didhiShUpapatestatA . parivettustathA chAnnaM parivittAnnameva cha .. 14\-112\-38 (96613) kuNDAnnaM golakAnnaM cha devalAnnaM tathaiva cha . tathA purohitasyAnnaM bhuktvA chAndrAyaNaM charet .. 14\-112\-39 (96614) surA.a.asavaM viShaM sarpirlAkShA lavaNameva cha . tailaM chApi cha vikrINandvijashchAndrAyaNaM charet .. 14\-112\-40 (96615) ekoddiShTaM tu yo bhu~Nkte janamadhyagato.api yaH . bhinnabhANDeShu yo bhu~Nkte dvijashchAndrAyaNaM charet .. 14\-112\-41 (96616) yo bhu~Nkte.anupanItena yo bhu~Nkte cha striyA saha . kanyayA saha yo bhu~Nkte dvijashchAndrAyaNaM charet .. 14\-112\-42 (96617) uchChiShTaM sthApayedvipro yo mohAdbhojanAntare . dadyAdvA yadi vA mohAdvijashchAndrAyaNaM charet .. 14\-112\-43 (96618) tumbakoshAtakaM chaiva palANDuM gR^i~njanaM tathA . ChatrAkaM lashunaM chaiva bhuktvA chAndrAyaNaM charet .. 14\-112\-44 (96619) dvijaH paryuShitaM chAnnaM pakvaM paragR^ihAgatam . vipakvaM cha tathA mAMsaM bhuktvA chAndrAyaNaM charet .. 14\-112\-45 (96620) udakyayA shunA vA.api chaNDAlairvA dvijottamaH . dR^iShTamannaM tu bhu~njAno dvijashchAndrAyaNaM charet .. 14\-112\-46 (96621) ****tatpurA vishuddhyarthamR^iShibhishcharitaM vratam . pAvanaM sarvabhUtAnAM puNyaM pANDavachoditam .. 14\-112\-47 (96622) etena vasavo rudrAshchAdityAshcha divaM gatAH . etadadya paraM guhyaM pavitraM pApanAshanam .. 14\-112\-48 (96623) yathoktametadyaH kuryAddvijaH pApapraNAshanam .. sa divaM yAti pUtAtmA nirmalAdityasaMnibhaH .. .. 14\-112\-49 (96624) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi dvAdashAdhikashatatamo.adhyAyaH .. 112 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 113 .. shrIH .. 14\.113\. adhyAyaH 113 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati kArtikAdidvAdashamAseShu ekabhuktavratAcharaNaprakAranirUpaNapUrvakaM tatphalakathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . keshavenaivamukte tu chAndrAyaNavidhikrame . apR^ichChatpunaranyAMshcha dharmAndharmAtmajo nR^ipa .. 14\-113\-1 (96625) yudhiShThira uvAcha. 14\-113\-2x (7993) sarvabhUtapate shrImansarvabhUtanamaskR^ita . sarvabhUtahitaM dharmaM sarvaj~na kathayasva naH .. 14\-113\-2 (96626) bhagavAnuvAcha. 14\-113\-3x (7994) yaddaridrajanasyApi svargyaM sukhakaraM bhavet . sarvapApaprashamanaM tachChR^iNuShva yudhiShThira .. 14\-113\-3 (96627) kArtikAdyAstu ye mAsA dvAdashaiva prakIrtitAH . teShvekabuktanimaH sarveShAmuchyate mayA .. 14\-113\-4 (96628) kArtike yastu vai mAse nandAyAM saMyatendriyaH . ekabhuktena madbhakto mAsamekaM tu vartate .. 14\-113\-5 (96629) jalaM vA na pibenmAse nAntaraM bhojanAtparam . AdityarUpaM mAM nityamarchayansusamAhitaH .. 14\-113\-6 (96630) vratAnte bhojayedviprAndakShiNAM sampradAya cha . krodhalobhavinirmuktastasya puNyaphalaM shR^iNu .. 14\-113\-7 (96631) vidhivatkapilAdAne yatpuNyaM samudAhR^itam . tatpuNyaM samanuprApya sUryakaloke mahIyate . tatashchApi chyutaH kAlAtpuruSheShUpajAyate .. 14\-113\-8 (96632) mArgashIrShaM tu yo mAsamekabhuktena vartate . kAmaM krodhaM cha lobhaM cha parityajya yathAvidhi .. 14\-113\-9 (96633) snAtvA chAdityarUpaM mAmaryayenniyatendriyaH . japechchaiva cha gAyatrIM mAmikAM vAgyatendriyaH .. 14\-113\-10 (96634) mAse parisamApte tu bhojayitvA dvijA~nshuchiH . tAnarchayati madbhaktyA tasya puNyaphalaM shR^iNu .. 14\-113\-11 (96635) agnihotre kR^ite puNyamAhitAgnestu yadbhavet . tatpuNyaM phalamAsAdya yonenAM.abarashobhinA . saha saptarShilokeShu yathAkAmaM yathAsukham .. 14\-113\-12 (96636) tatashchApi chyutaH kAlAddharivarSheShu jAyate . tatra prakAmaM krIDitvA rAjA pashchAdbhaviShyati .. 14\-113\-13 (96637) ******** kShipedevamekabhuktena yo naraH . archayanneva mAM nityaM madgatenAntarAtmanA .. 14\-113\-14 (96638) ahiMsAsatyasahitaH krodhaharShavivarjitaH . evaM yuktasya rAjendra shR^iNu yatphalamuttamam .. 14\-113\-15 (96639) viprAtithyasahasreShu yatpuNyaM samudAhR^itam . tatpuNyaM samanuprApya shakraloke mahIyate .. 14\-113\-16 (96640) avatIrNastataH kAlAdilAvarSheShu jAyate . tatra sthitvA chiraM kAlamasminvipro bhaviShyati .. 14\-113\-17 (96641) mAghamAsaM sadA yastu vartate chaikabhuktataH . madarchanaparo bhUtvA DaMbhaktodhavivarjitaH . mAmikAmapi sAvitrIM sandhyAyAM tu japedbudhaH .. 14\-113\-18 (96642) dattvA du dakShiNAmante bhojayitvA dvijAnapi . namiskaroti tAnbhaktyA madgatenAntarAtmanA . trikAlasnAnayuktasya tasya puNyaphalaM shR^iNu .. 14\-113\-19 (96643) nIlakaNThaprayuktena yonenAM.abarashobhinA . pitR^ilokaM vrajechChrImAnsevyamAnopsaroNaiH .. 14\-113\-20 (96644) tatra prakAmaM krIDitvA bhadrAshveShUpajAyate . tatashchyutashchaturvedI vipro bhavati bhUtale .. 14\-113\-21 (96645) yashcharetphAlgunaM mAsamekabhukto jitendriyaH . namo brahmaNyadevAyetyetanmantraM japetsadA .. 14\-113\-22 (96646) pAyasaM bhojayedviprAnvratAnte saMyatendriyaH . madarchanaparo.akrodhastasya puNyaphalaM shR^iNu .. 14\-113\-23 (96647) vimAnaM sArasairyuktamArUDhaH kAmagAmi cha . nakShatraloke ramate nakShatrasadR^ishAkR^itiH .. 14\-113\-24 (96648) tatashchApi chyutaH kAlAtketumAleShu jAyate . tatra prakAmaM krIDitvA mAnuSheShu munirbhavet .. 14\-113\-25 (96649) chaitramAsaM tu yo rAjannekabhuktena vartate . brahmachArI cha madbhaktyA tasya puNyaphalaM shR^iNu .. 14\-113\-26 (96650) yadagnihotriNaH puNyaM yathoktaM vratachAriNaH . tatpuNyaphakalamAsAdya chandraloke mahIyate .. 14\-113\-27 (96651) tato.avatIrNo jAyeta varShe ramaNake punaH . bhuktvA kAmAMstatastasminniha rAjA bhaviShyati .. 14\-113\-28 (96652) vaishAkhe yastu mAse vai hyekabhuktena vartate . dvijamagrAsane kR^itvA bhu~njanbhUmau cha vAgyataH .. 14\-113\-29 (96653) namo brahmaNyadevAyetyarchayitvA divAkaram . vratAnte bhojayedviprAMstasya puNyaphalaM shR^iNu .. 14\-113\-30 (96654) phalaM yadvidhivatproktamagniShTomAtirAtrayoH . tatpuNyaphalamAsAdya devaloke mahIyate .. 14\-113\-31 (96655) tato haimavate varShe jAyate kAlaparyayAt . tatra prakAmaM krIDitvA vipraH pashchAdbhaviShyati .. 14\-113\-32 (96656) jyeShThamAsaM tu yo vipro hyekabhuktena vartate . vipramagrAsane kR^itvA bhUmau bhu~njanyathAvidhi .. 14\-113\-33 (96657) namo brahmaNyadevAyetyuchcharanmAM samAhitaH . DaMbhAnR^itavinirmuktastasya puNyaphalaM shR^iNu .. 14\-113\-34 (96658) chIrNe chAndrAyaNe samyagyatpuNyaM samudAhR^itam . tatpuNyaphalamAsAdya devaloke mahIyate .. 14\-113\-35 (96659) athottarakurau varShe jAyate nirgatastataH . tatashchApi chyutaH kAlAdiha loke dvijo bhavet .. 14\-113\-36 (96660) AShADhamAsaM yo rAjannekabhuktena vartate . brahmachArI jitakrodho madarchanaparAyaNaH .. 14\-113\-37 (96661) vipramagrAsane kR^itvA bhUmau bhu~nja~njitendriyaH . kR^itvA triShavaNaM snAnamaShTAkSharavidhAnataH .. 14\-113\-38 (96662) vratAnte bhojayedvidvAnpAyasena yudhiShThira . guDodanena rAjendra tasya puNyaphalaM shR^iNu .. 14\-113\-39 (96663) kapilAshatadAnasya yatpuNyaM pANDunandana . tatpuNyaphalamAsAdya devaloke mahIyate .. 14\-113\-40 (96664) tato.avatIrNaH kAle tu shAkadvIpe tu jAyate . tatashchApi chyutaH kAlAdiha vipro bhaviShyati .. 14\-113\-41 (96665) shrAvaNaM yaH kShipenmAsamekabhuktena vartate . namo brahmaNyadevAyetyuktvA mAmarchayetsadA . vipramAgrAsane kR^itvA bhUmau bhu~njanyathAvidhi .. 14\-113\-42 (96666) pAyasenArchayanviprA~njitakrodho jitendriyaH . lobhamohavinirmuktastasya puNyaphalaM shR^iNu .. 14\-113\-43 (96667) kapilAdAnasya yatpuNyaM vidhidattasya pANDava . tatpuNyaM sama***prApya shakraloke mahIyate .. 14\-113\-44 (96668) tatashchApi chyuta kAlAtkushadvIpe prajAyate . tatri prakAmaM krIDitvA vipro bhavati mAnuShe .. 14\-113\-45 (96669) yastu bhAdrapadaM mAsamekabhuktena vartate . brahmachArI jitakrodhaH satyasandho jitendriyaH .. 14\-113\-46 (96670) vipramagrAsane kR^itvA pAkabhedavivarjitaH . namo brahmaNyadevAyetyuktvA.asya charaNau spR^ishet .. 14\-113\-47 (96671) tilAnapi ghR^itaM vA.api vratAnte dakShimAM dadat . madbhaktasya narashreShTha tasya puNyaphalaM shR^iNu .. 14\-113\-48 (96672) yatphalaM vidhivatproktaM rAjasUyAshvamedhayoH . tatpuNyaphalamAsAdya shakraloke mahIyate .. 14\-113\-49 (96673) tatashchApi chyutaH kAlAjjAyate dhanadAlaye . tatra prakAmaM krIkaDitvA rAjA bhavati mAnuShe .. 14\-113\-50 (96674) yashchApyAshvayujaM mAsamekabhuktena vartate . madgAyatrIM japedbhaktyA madgatenAntarAtmanA . dvisandhyaM vA trisandhyaM vA shatamaShTottaraM tu vA .. 14\-113\-51 (96675) vipramagrAsane kR^itvA saMyatendriyamAnasaH . vratAnte bhojayedviprAMstasya puNyaphalaM shR^iNu .. 14\-113\-52 (96676) ashvamedhasya yatpuNyaM vidhivatpANDunandana . tatpuNyaphalamAsAdya mama loke mahIyate .. 14\-113\-53 (96677) tatashchApi chyutaH kAlAchChvetadvIpe prajAyate . tatra bhuktvA cha bhogAMshcha tato vipravaro bhavet .. .. 14\-113\-54 (96678) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi trayodashAdhikashatatamo.adhyAyaH .. 113 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 114 .. shrIH .. 14\.114\. adhyAyaH 114 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati keshavAdibhagavanmUrtyupAstipUrvakaM mArgashIrShAdidvAdashadvAdashIvratAcharaNaphalakathanam .. 1 .. yudhiShThireNa vistareNa kR^iShNastavanam .. 2 .. punaH kR^iShNena yudhiShThirAya ekAdashyupavAsapUrvakaM dvAdashyAM bhagavatpUjAyAH phalakathanam .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . evaM saMvatsaraM pUrNamekabhuktena yaH kShipet . tasya puNyaphalaM yadvai tanmamAchakShva keshava .. 14\-114\-1 (96679) bhagavAnuvAcha. 14\-114\-2x (7995) shR^iNu pANDava tattvaM me vachanaM puNyamuttamam . yadakR^itvA.athavA kR^itvA naraH pApaiH pramuchyate .. 14\-114\-2 (96680) ekabhuktena varteta naraH saMvatsaraM tu yaH . brahmachArI jitakrodho hyadhashshAyI jitendriyaH .. 14\-114\-3 (96681) shuchishchi snAnato vyagraH satyavAganasUyakaH . archanneva tu mAM nityaM madgatenAntarAtmanA . sandhyayostu japennityaM madgAyatrIM samAhitaH .. 14\-114\-4 (96682) namo brahmaNyadevAyetyasakR^inmAM praNamya cha . vipramagrAsane kR^itvA yAvakaM bhaitrameva vA .. 14\-114\-5 (96683) bhuktvA tu vAgyato bhUmAvAchAntasya dvijanmanaH . namo.astu vAsudevAyetyuktvA tu charaNau spR^ishet .. 14\-114\-6 (96684) mAsemAse samApte tu bhojayitvA dvijA~nshuchIn . saMvatsare tataH pUrNe dadyAttu vratadakShiNAm .. 14\-114\-7 (96685) navanItamayIM gAM vA tiladhenumathApi vA . viprahastachyutaistoyaiH sahiraNyaiH samukShitaH . tasya puNyaphalaM rAjankathyamAnaM mayA shR^iNu .. 14\-114\-8 (96686) dashajanmakR^itaM pApaM j~nAnato.aj~nAnatopi vA . tadvinashyati tasyAshu nAtra kAryA vichAraNA .. 14\-114\-9 (96687) yudhiShThira uvAcha. 14\-114\-10x (7996) sarveShAmupavAsAnAM yachChreyaH sumahatphalam . yachcha niHshreyasaM loke tadbhavAnvaktumarhati .. 14\-114\-10 (96688) bhagavAnuvAcha. 14\-114\-11x (7997) shR^iNu rAjanyathApUrvaM mayA.abhIShTaM tu modate . tathA te kathayiShyAmi madbhaktAya yudhiShaThira .. 14\-114\-11 (96689) yastu bhaktyA shuchirbhUtvA pa~nchamyAM me narAdhipa . upavAsavrataM kuryAttrikAlaM chArchayaMstu mAm . sarvakratuphalaM labdhvA mama loke mahIyate .. 14\-114\-12 (96690) yudhiShThira uvAcha. 14\-114\-13x (7998) bhagavandevadevesha pa~nchamI nAma kA tava . tAmahaM shrotumichChAmi kathayasva mamAnagha .. 14\-114\-13 (96691) bhagavAnuvAcha. 14\-114\-14x (7999) parvadvayaM cha dvAdashyAM shravaNaM cha narAdhipa . matpa~nchamIti vikhyAtAM matpriyA cha visheShataH .. 14\-114\-14 (96692) tasmAttu brAhmaNashreShThairmanniveshitabuddhibhiH . upavAsastu kartavyo matpriyArtaM visheShataH .. 14\-114\-15 (96693) dvAdashyAmeva vA kuryAdupavAsamashaknuvan . tenAhaM paramAM prIti yAsyAmi narapu~Ngava .. 14\-114\-16 (96694) ahorAtreNa dvAdashyAM mArgashIrSheNa keshavam . upoShya pUjayedyo mAM so.asvamedhaphalaM labhet .. 14\-114\-17 (96695) dvAdashyAM puShyamAse tu nAmnA nArAyaNaM tu mAm . upoShya pUjayedyo mAM vAjimedhaphalaM labhet .. 14\-114\-18 (96696) dvAdashyAM mAghamAse tu mAmupoShya tu mAdhavam . pUjayedyaH samApnoti rAjasUyaphalaM nR^ipa .. 14\-114\-19 (96697) dvAdashyAM phAlgune mAsi govindAkhyamupoShya mAm .. pUjayedyaH samApnoti hyatirAtraphalaM nR^ipa .. 14\-114\-20 (96698) dvAdashyAM mAsi chaitre tu mAM viShNuM samupoShya yaH . pUjayaMstadavApnoti pauNDarIkasya yatphalam .. 14\-114\-21 (96699) dvAdashyAM mAsi vaishAkhe madhusUdanasaMj~nitam . upoShya pUjayedyo mAM sogniShTomasya pANDava .. 14\-114\-22 (96700) dvAdashyAM jyeShThamAse tu mAmupoShya trivikramam . aryayedyaH samApnoti gavAM medhaphalaM nR^ipa .. 14\-114\-23 (96701) AShADhe vAmanAkhyaM mAM dvAdashyAM samupoShya yaH . naramedhasya sa phalaM prApnoti bharatarShabha .. 14\-114\-24 (96702) dvAdashyAM shrAvaNe mAsi shrIdharAkhyamupoShya mAm . pUjayedya samApnoti pa~nchayaj~naphalaM nR^ipa .. 14\-114\-25 (96703) mAse bhAdrapade yo mAM hR^iShIkeshAkhyamarchayet . upoShya sa samApnoti sautrAmaNiphalaM nR^ipa .. 14\-114\-26 (96704) dvAdashyAmAshvayu~NmAse padmanAbhamupoShya mAm . archayedyaH samApnoti gosahasraphalaM nR^ipa .. 14\-114\-27 (96705) dvAdashyAM kArtike mAsi mAM dAmodarasaMj~nitam . upoShya pUjayedyastu sarvakratuphalaM nR^ipa .. 14\-114\-28 (96706) kevalenopavAsena dvAdashyAM pANDunandana . yatphalaM pUrvamuddiShTaM tasyArdhaM labhate nR^ipa .. 14\-114\-29 (96707) shrAvaNe.apyevamevaM mAmarchayedbhaktimAnnaraH . mama sAlokyamApnoti nAtra kAryA vichAraNA .. 14\-114\-30 (96708) mAsemAse samabhyarchya kramasho mAmatandritaH . pUrme saMvatsare kuryAtpunaH saMvatsaraM tu mAm .. 14\-114\-31 (96709) avighnamarchayAnastu yo madbhakto matparAyaNaH . avighnamarchayAnastu mama sAyujyamApnuyAt .. 14\-114\-32 (96710) archayetprItimAnyo mAM dvAdasyAM vedasaMhitAm . sa pUrvoktaphalaM rAja.Nllabhate nAtra saMshayaH .. 14\-114\-33 (96711) gandhaM puShpaM phalaM toyaM patraM vA mUlameva vA . dvAdashyAM mama yo dadyAttatsamo nAsti matpriyaH .. 14\-114\-34 (96712) etena vidhinA sarve devAH shakrapurogamAH . madbhaktA narashArdUla svargalokaM tu bhu~njate .. 14\-114\-35 (96713) vaishampAyana uvAcha. 14\-114\-36x (8000) evaM vadati deveshe keshave pADunandanaH . kR^itA~njaliH stotramidaM bhakttayA dharmAtmajo.abravIt .. 14\-114\-36 (96714) sarvalokesha devesha hR^iShIkeshaka namostu te . sahasrashirase nityaM sahasrAkSha namostu te .. 14\-114\-37 (96715) trayImaya trayInAtha trayIstuta namonamaH . yaj~nAtmanyaj~nasaMbhUta yaj~nanAtha namonamaH .. 14\-114\-38 (96716) chaturmUrte chaturbAho chaturvyUha namonamaH . lokAtma.NllokakR^innAtha lokAvAsa namonamaH .. 14\-114\-39 (96717) sR^iShTisaMhArakartre tu narasiMha namonamaH . bhaktapriya namaste.astu kR^iShNa nAtha namonamaH .. 14\-114\-40 (96718) lokapriya namaste.astu bhaktavatsala te namaH . brahmavAsa namaste.astu brahmanAtha namonamaH .. 14\-114\-41 (96719) rudrarUpa namaste.astu rudrakarmiratAya te . pa~nchayaj~na namaste.astu sarvayaj~na namonamaH .. 14\-114\-42 (96720) kR^iShNapriya namaste.astu kR^iShNanAtha namonamaH . yogipriya namaste.astu yoginAtha namonamaH .. 14\-114\-43 (96721) hayavaktra namaste.astu chakrapANe namonamaH . pa~nchabhUta namaste.astu pa~nchAyudha namonamaH .. 14\-114\-44 (96722) vaishampAyana uvAcha. 14\-114\-45x (8001) bhaktigadgadayA vAchA stuvatyevaM yudhiShThire . gR^ihItvA keshavo haste prItAtmA taM nyavArayat .. 14\-114\-45 (96723) nivArya cha punarvAchA bhaktinamraM yudhiShThiram . vaktumeva narashreShaTha dharmapUtraM prachakrame .. 14\-114\-46 (96724) bhagavAnuvAcha. 14\-114\-47x (8002) anyavatkimidaM rAjanmAM stauShi narapu~Ngava . tiShTha pR^ichCha yathApUrvaM dharmapUtra yudhiShThira .. 14\-114\-47 (96725) yudhiShThira uvAcha. 14\-114\-48x (8003) bhagavaMstvatprasAdAttu dharmaM smR^itvA punaHpunaH . na shAntirasti me deva nR^ityatIva cha me manaH .. 14\-114\-48 (96726) idaM cha dharmasaMpannaM vaktumarhasi mAdhava . kR^iShNapakSheShu dvAdashyAmarchanIyaH kathaM bhavet .. 14\-114\-49 (96727) bhagavAnuvAcha. 14\-114\-50x (8004) shR^iNu rAjanyathApUrvaM tatsarvaM kathayAmi te . paramaM kR^iShNadvAdashyAmarchanAyAM phalaM mama .. 14\-114\-50 (96728) ekAdashyAmupoShyAtha dvAdashyAmarchayettu mAm . viprAnapi yathAlAbhaM pUjayedbhaktimAnnaraH .. 14\-114\-51 (96729) sa gachCheddakShiNAmUrtiM mAM vA nAtra vichAraNA . chandrasAlokyamathavA grahanakShatrapUjitaH .. .. 14\-114\-52 (96730) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi chaturdashAdhikashatatamo.adhyAyaH .. 114 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 115 .. shrIH .. 14\.115\. adhyAyaH 115 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati viShuvAkhyapuNyakAlasya mahimAnuvarNanapUrvakaM tatra dAnAdiprashaMsanam .. 1 .. tathA gAyatrIjapamAhAtmyakathanam, ashvatthamAhAtmyakathanaM cha .. 2 .. tathA nAnAdharmakathanapUrvakaM shiMshumArAkR^itinirUpaNam, pa~nchagavyavidhAnakathanaM cha .. 3 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## vaishampAyana uvAcha . keshavenaivamAkhyAte dharmaputraH punaHpunaH . paprachCha dAnakAlasya visheShaM cha vidhiM nR^ipa .. 14\-115\-1 (96731) yudhiShThira uvAcha. 14\-115\-2x (8005) deva kiM phalamAkhyAtaM viShuveShmavareshvara . sUryendUpaplave chaiva vastumarhati tatphalam .. 14\-115\-2 (96732) bhagavAnuvAcha. 14\-115\-3x (8006) shR^iNuShva rAjanviShuve somArkagrahaNeShu cha . vyatIpAte.ayane chaiva dAnaM syAdakShayaM phalam .. 14\-115\-3 (96733) rAjannayanayormadhye viShuvaM samprachakShate . same rAtridine tatra sandhyAyAM viShuve nR^ipa .. 14\-115\-4 (96734) brahmA.ahaM sha~NkarashchApi tiShThAmaH sahitAH sakR^it . kriyAkaraNakAryANAmekIbhAvatvakAraNAt .. 14\-115\-5 (96735) asmAkamekIbhUtAnAM niShkalaM paramaM padam . tanmuhUrtaM paraM puNyaM rAjanviShuvasaMj~nitam .. 14\-115\-6 (96736) tadevAdyakSharaM brahma paraM brahmeti kIrtitam . tasminmuhUrte sarve tu chintayanti paraM padam .. 14\-115\-7 (96737) devAshcha vasavo rudrAH pitarashchAshvinau tathA . sAdhyAshcha vishve gandharvAH siddhA brahmarShayastathA .. 14\-115\-8 (96738) somAdayo grahAshchaiva saritaH sAgarAstathA . marutotsaraso nAgA yakSharAkShasaguhyakAH .. 14\-115\-9 (96739) ete chAnye cha rAjendra viShuve saMyatendriyAH . sopavAsAH prayatnena bhavanti dhyAnatatparAH .. 14\-115\-10 (96740) annaM gAvastilAnbhUmiM kanyAdAnaM tathaiva cha . gR^ihamAyatanaM dhAnyaM vAhanaM shayanaM tathA. 14\-115\-11 (96741) yachchAnyachcha mayA proktaM tatprayachCha yudhiShThira . dIyate viShuveShvevaM shrotriyebhyo visheShataH .. 14\-115\-12 (96742) tasya dAnasya kaunteya kShayaM naivopapadyate . vardhate.aharahaH puNyaM taddAnaM koTisaMmitam .. 14\-115\-13 (96743) viShuve snapanaM yastu mama kuryAddharasya vA . archanAM cha yatAnyAyaM tasya puNyaphalaM shR^iNu .. 14\-115\-14 (96744) dashajanmakR^itaM pApaM tasya sadyo vinashyati . dashAnAmashvamedhAnAmiShTAnAM labhate phalam .. 14\-115\-15 (96745) vimAnaM divyamArUDhaH kAmarUpI yathAsukham . sa yAti mAmakaM lokaM rudralokamathApi vA .. 14\-115\-16 (96746) tatrasthairdevagandharvergIyamAno yathAsukham . divyavarShasahasrANi koTimekaM tu modate .. 14\-115\-17 (96747) tatashchApi chyutaH kAlAdiha loke dvijottamaH . chaturNAmapi vedAnAM pArago brahmividbhavet .. 14\-115\-18 (96748) chandrasUryagrahe vyomni mama vA sha~Nkarasya vA . gAyatrIM mAmikAM vA.api japedyaH sha~Nkarasya vA .. 14\-115\-19 (96749) sha~NkhartUryasvanaishchaiva kAMsyaghaNTAsvanairapi . kArayettu dhvaniM bhaktyA tasya puNyaphalaM shR^iNu .. 14\-115\-20 (96750) gAndharvairhomajapyaishcha japtairutkR^iShTanAmabhiH . durbalopi bhavedrAhuH somashcha balavAnbhavet .. 14\-115\-21 (96751) sUryendUpaplave chaiva shrotriyebhyaH pradIyate . tatsahasraguNaM bhUtvA dAMtAramupatiShThati .. 14\-115\-22 (96752) mahApAtakayuktopi yadyapi syAnnarottama . niShpApastatkShaNAdeva tena dAnena jAyate .. 14\-115\-23 (96753) chandrasUryaprakAshena vimAnena virAjatA . yAti somapuraM ramyaM sevyamAnopsarogaNaiH .. 14\-115\-24 (96754) yAvadR^ikShANi tiShThanti gagane shashinA saha . tAvatkAlaM sa rajendra somaloke mahIyate .. 14\-115\-25 (96755) tatashchApi chyutaH kAlAdiha loke yudhiShThira . vedavedA~NgavidvipraH koTIdhanapatirbhavet .. 14\-115\-26 (96756) yudhiShThira uvAcha. 14\-115\-27x (8007) bhagavaMstava gAyatrI japyate cha kathaM vibho . kiM vA tasya phaLaM deva mamAchakShva sureshvara .. 14\-115\-27 (96757) bhagavAnuvAcha. 14\-115\-28x (8008) dvAdashyAM viShuve chaiva chandrasUryagrahe tathA . ayane shravaNe chaiva vyatIpAte tathaiva cha .. 14\-115\-28 (96758) ashvattadarshane chaiva tathA maddarshane.api cha . japyA tu mama gAyatrI chAthavA.aShTAkSharaM nR^ipa . ArjitaM duShkR^itaM tasya nAshayennAtra saMshayaH .. 14\-115\-29 (96759) yudhiShThira uvAcha. 14\-115\-30x (8009) ashvatthadarshanaM chaiva kiM tvaddarshanasaMmitam . etatkathaya me deva paraM kautUhalaM hi me .. 14\-115\-30 (96760) bhagavAnuvAcha. 14\-115\-31x (8010) ahamashvattharUpeNa pAlayAmi jagattrayam . asvattho na sthito yatra nAhaM tatra pratiShThitaH .. 14\-115\-31 (96761) yatrAhaM saMsthito rAjannasvatthashchApi tiShThati . yastvenamarchayedbhaktyA sa mAM sAkShAtsamarchati .. 14\-115\-32 (96762) yastvenaM praharetkopAnmAmeva praharettu saH . tasmAtpradakShiNaM kuryAnna chindyAdenamanvaham .. 14\-115\-33 (96763) vratasya pAraNaM tIrthamArjavaM tIrthamuchyate . devashushrUShaNaM tIrtachaM gurushushrUShaNaM tathA .. 14\-115\-34 (96764) pitR^ishushrUShaNaM tIrthaM mAtR^ishushrUShaNaM tathA . dArANAM toShaNaM tIrtaM gArhasthyaM tIrthamuchyate .. 14\-115\-35 (96765) AtitheyaH paraM tIrthaM brahmatIrthaM sanAtanam . brahmicharyaM paraM tIrtaM tretAgnistIrthamuchyate .. 14\-115\-36 (96766) mUlaM dharmaM tu vij~nAya manastatrAvadhAryatAm .. gachCha tIrthAni kaunteya dharmo dharmeNa vardhate .. 14\-115\-37 (96767) dvividhaM tIrthamityAhuH sthAvaraM ja~NgamaM tathA . stAvarAjja~NgamaM tIrthaM tato j~nAnaparigrahaH .. 14\-115\-38 (96768) karmNA.api vishuddhasya puruShasyeha bhArata . hR^idaye sarvatIrthAni tIrthabhUtaH sa uchyate .. 14\-115\-39 (96769) gurutIrthaM paraM j~nAnamatastIrtaM na vidyate . j~nAnatIrtaM paraM tIrtaM brahmatIrtaM sanAtanam .. 14\-115\-40 (96770) kShamA tu paramaM tIrtaM sarvatIrtheShu pANDava . kShamAvatAmayaM lokaH parashchaiva kShamAvatAm .. 14\-115\-41 (96771) mAnito.amAnito vA.api pUjito.apUjitopi vA . AkruShTastarjito vA.api kShamAvAMstIrthamuchyate .. 14\-115\-42 (96772) kShamA yashaH kShamA dAnaM kShamA yaj~naH kShamA damaH . kShamA.ahiMsA kShamA dharmaH kShamA chendriyanigrahaH .. 14\-115\-43 (96773) kShamA dayA kShamA yaj~naH kShamayaiva dhR^itaM jagat . kShamAvAnbrAhmaNo devaH kShamAvAnbrAhmaNo varaH .. 14\-115\-44 (96774) kShamAvAnApnuyAtsvargaM kShamAvAnApnuyAdyashaH . kShamAvAnprApnuyAnmokShaM tasmAtsAdyuH sa uchyate .. 14\-115\-45 (96775) AtmA nadI bhAratapuNyatIrtha\- mAtmA tIrthaM sarvatIrthapradhAnam . AtmA yaj~naH satataM manyate vai svargo mokShaH sarvamAtmanyadhInam .. 14\-115\-46 (96776) AchAranairmalyamupAgatena satyakShamAnistulashItalena . j~nAnAMbunA snAti hi nityamevaM kiM tasya bhUyaH salilena tIrtham .. 14\-115\-47 (96777) yudhiShThira uvAcha. 14\-115\-48x (8011) bhagavansarvapApaghnaM prAyashchittamaduShkaram . tvadbhaktasya surashreShTha mama tvaM vaktumarhasi .. 14\-115\-48 (96778) bhagavAnuvAcha. 14\-115\-49x (8012) rahalasyamidamatyarthamashrAvyaM pApakarmaNAm . adhArmikANAmashrAvyaM prAyashchittaM bravImi te .. 14\-115\-49 (96779) pAvanaM brAhmamaM dR^iShTvA madgatenAntarAtmanA . namo brahmaNyadevAyetyabhivAdanamAcharet .. 14\-115\-50 (96780) pradakShiNaM cha yaH kuryAtpunaraShTAkShareNa tu . tena tuShTena vipreNi tatpApaM kShapayAmyaham .. 14\-115\-51 (96781) potrakR^iShTAM varAhasya mR^ittikAM shirasA vahan . prANAyAmashataM kR^itvA naraH pApaiH pramuchyate .. 14\-115\-52 (96782) dakShiNAvartasha~NkhAdvA kapilAshR^i~Ngatopi vA . prAksrotasaM nadIM gatvA mamAyatanasaMnidhau .. 14\-115\-53 (96783) salilena tu yaH snAyAtsakR^ideva ravigrahe . tasya yatsaMchitaM pApaM tatkShaNAdeva nashyati .. 14\-115\-54 (96784) mastakAnnissR^itaistoyaiH kapilAyA yudhiShThira . gomUtreNApi yaH snAyAdrohiNyAM mama vA dine . viprapAdachyutairvA.api toyaiH pApaM praNashyati .. 14\-115\-55 (96785) namasyedyastu madbhaktyA shiMshumAraM prajApatim . chaturdashA~NgasaMyuktaM tasya pApaM praNasyati .. 14\-115\-56 (96786) tatashchaturdashA~NgAni shR^iNu tasya yudhiShThira . shiro dharmo hanurbrahmA vR^iShAvuttaradakShiNau .. 14\-115\-57 (96787) hR^idayaM tu bhavedviShNuraMsau syAtAM tathA.ashvinau . atrirmadhyaM bhavedrAja.Nlli~NgaM saMvatsaraM bhavet .. 14\-115\-58 (96788) mitrAvaruNakau pAdAvUrudvandvaM hutAshanaH . tataH pashchAdbhavedindrastataH pashchAtprajApatiH .. 14\-115\-59 (96789) abhayaM cha tataH pashchAtsa eva dhruvasaMj~nikaH . etAnya~NgAni sarvANi shiMshumAraprajApateH .. 14\-115\-60 (96790) vibettu pa~nchagavyaM yaH paurNamAsyAmupoShya tu . tasya nashyati yatpApaM tatpApaM pUrvasaMchitam .. tathaiva brahmakUrcha tu samantraM tu pR^ithakpR^ithak. 14\-115\-61 (96791) mAsimAsi vibedyastu tasya pApaM praNashyati .. pAtraM cha brahmakUrchaM cha shR^iNu tatra cha bhArata. 14\-115\-62 (96792) pAlAshaM padmapatraM cha tAmraM vA.atha hiraNyayam . sAdayitvA tu gR^ihNIyAttattu pAtramudAhR^itam .. 14\-115\-63 (96793) gAyatryA gR^ihNate mUtraM gandhadvAreti gomayam . ApyAyasveti cha kShIraM dadhikrANveti vai dadhi .. 14\-115\-64 (96794) tejosishuklamityAjyaM devasyatveti kushodakam . ApohiShThetyR^ichA gR^ihyi yavachUrNaM yathAvidhi .. 14\-115\-65 (96795) brahmaNe cha yathA hutvA samiddhe cha hutAshane . AloDya praNavenaiva nirmathya praNavena tu .. 14\-115\-66 (96796) uddhR^itya praNavenaiva pibetu praNavena tu . mahatA.api sa pApena tvachevAhirvimuchyate .. 14\-115\-67 (96797) bhadraM na hati yaH pAdaM paThannR^iksahitAM tadA . antarjale vA.abhyAditye tasya pApaM praNashyati .. 14\-115\-68 (96798) mama sUktaM japedyastu nityaM madgatamAnasaH . na pApena sa lipyeta padmapatramivAMbhasA .. .. 14\-115\-69 (96799) iti shrImanmahAbhArate AshvamedhikaprarvaNi vaiShNavadharmaparvaNi pa~nchadashAdhikashatatamo.adhyAyaH .. 115 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 116 .. shrIH .. 14\.116\. adhyAyaH 116 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati bhakagavadbhaktisaushIlyAdyabhAve brAhmaNAnAmapi agnihotrasvAdhyAyAdhyayanAdisatkarmaNAmapi vaiphalyasya shUdrANAmapi bhaktyAdimatAM svochitakiMchitkarmaNAmapi sAphalyasya cha kathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . kIdR^ishA brAhmaNAH puNyA bhAvashuddhAH sureshvara . yatkarma saphalaM neti kathayasya mamAnagha .. 14\-116\-1 (96800) bhagavAnuvAcha. 14\-116\-2x (8013) shR^iNu pANDava tatsarvaM brAhmaNAnAM yathAkramam . saphalaM niShphalaM chaiva teShAM karma bravImi te .. 14\-116\-2 (96801) tridaNDadhAraNaM maunaM jaTAdhAraNamuNDanam . valkalAjinasaMvAso vratacharyA.abhiShechanam .. 14\-116\-3 (96802) agnihotraM gR^ihe vAsaH svAdhyAyaM dArasatkriyA . sarvANyetAni vai mithyA yadi bhAvo na nirmalaH .. 14\-116\-4 (96803) agnihotraM vR^ithA rAjanvR^ithA vedAstathaiva cha . shIlena devAstuShyanti shrutayastatra kAraNam .. 14\-116\-5 (96804) kShAntaH dAntaM jitakrodhaM jitAtmAnaM jitendriyam . tamagryaM brAhmaNaM manye sheShAH shUdrA iti smR^itAH .. 14\-116\-6 (96805) agnihotravrataparAnsvAdhyAyaniratA~nshuchIn . upavAsaratAndAntAMstAdevA brAhmaNAnviduH .. 14\-116\-7 (96806) na jAtyA pujIto rAjanguNAH kalyANakAraNAH . chaNDAlamapi vR^ittasthaM taM devA brAhmaNaM viduH .. 14\-116\-8 (96807) manashshauchaM karmashauchaM kulashauchaM cha bhArata . sharIrashauchaM vAkChauchaM shauchaM pa~nchavidhaM smR^itam .. 14\-116\-9 (96808) pa~nchasveteShu shaucheShu hR^idiM shauchaM vishiShyate . hR^idayasya cha shauchena svargaM gachChanti mAnavAH .. 14\-116\-10 (96809) agnihotraparibhraShTaH prasaktaH krayavikrayaiH . varNasa~NkarakartA cha brAhmaNo vR^iShalaiH samaH .. 14\-116\-11 (96810) yasya vedashrutirnaShTA karShakashchApi yo dvijaH . vikarmasevI kaunteya sa vai vR^iShala uchyate .. 14\-116\-12 (96811) vR^iSho hi dharmo vij~neyastasya yaH kurute layam . vR^iShalaM taM vidurdevA nikR^iShTaM shvapachAdapi .. 14\-116\-13 (96812) stutibhirbrahmagItAbhiryaH shUdraM stauti mAnavaH . na tu mAM stauti pApAtmA sa tu chaNDAlataH samaH .. 14\-116\-14 (96813) shvadR^itau tu yathA kShIraM brahma vai vR^iShale tathA . duShTatAmeti tatsarvaM shunA lIDhaM haviryathA .. 14\-116\-15 (96814) a~NgAni vedAshchatvAro mImAMsAnyAyavistaraH . dharmashAstraM purANaM cha vidyA hyetAshchaturdasha .. 14\-116\-16 (96815) yAnyuktAni mayA samyagvidyAsthAnAni bhArata . utpannAni pavitrANi bhuvanArthaM tathaiva cha .. 14\-116\-17 (96816) tasmAttAni na shUdrasya spraShTavyAni yudhiShThira . sarvaM trINyapavitrANi pa~nchAmedhyAni bhArata. 14\-116\-18 (96817) shvA cha shUdraH shvapAkashcha apavitrANi pANDava .. gAyakaH kukkuTo yUpo hyudakyA vR^iShalIpatiH. 14\-116\-19 (96818) pa~nchaite syuramedhyAshcha spraShTavyA na kadAtana . spR^iShTvaitAnaShTa vai vipraH sachelo jalamAvishet .. 14\-116\-20 (96819) madbhaktA~nshUdrasAmAnyAdavamanyanti ye narAH . narakeShveva tiShThanti varShakoTiM narAdhamAH .. 14\-116\-21 (96820) chaNDAlamapi madbhaktaM nAvamanyeta buddhimAn . avamAnAtpatantyeva narake raurave narAH .. 14\-116\-22 (96821) mama bhaktasya bhakteShu prItirabhyadhikA mama . tasmAnmadbhaktabhaktAshcha pUjanIyA visheShataH .. 14\-116\-23 (96822) kITapakShimR^igANAM cha mayi saMnyastachetasAm . UrdhvAmeva gatiM viddhi kiM punarj~nAninAM nR^iNAm .. 14\-116\-24 (96823) patraM vA.apyathavA puShpaMka phalaM vA.apyapa eva vA . dadAti mama shUdro yachChirasA dhArayAmi tat .. 14\-116\-25 (96824) viprAnevArchayedbhaktyA shUdraprAyAMshcha matpriyAn . teShAM tenaiva rUpeNa pUjAM gR^ihNAmi bhArata .. 14\-116\-26 (96825) vedottenaiva mArgeNa sarvabhUtahR^idi sthitam . mAmarchayanti ye piprA matsAyujyaM vrajanti te .. 14\-116\-27 (96826) madbhaktAnAM hitAyaiva prAdurbhAvaH kR^ito mayA . pradurbhAvakR^itA kAchidarchanIyA yudhiShThira .. 14\-116\-28 (96827) AsAmanyatamAM mUrtiM yo madbhaktyA samarchati . tenaiva parituShTo.ahaM bhaviShyAmi na saMshayaH .. 14\-116\-29 (96828) mR^idA cha maNiratnaishcha tAmreNa rajatena cha . kR^itvA pratikR^itiM kuryAdarchanAM kA~nchanena vA . puNyaM dashaguNaM vidyAdeteShAmuttarottaram .. 14\-116\-30 (96829) japakAmo bhavedrAjA vidyAkAmo dvijottamaH . vaishyo vA dhanakAmastu shUdraH sukhaphalapriyaH . sarvakAmAH striyo vA.api sarvAnkAmAnavApnuyuH .. .. 14\-116\-31 (96830) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi ShoDashAdhikashatatamo.adhyAyaH .. 116 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 117 .. shrIH .. 14\.117\. adhyAyaH 117 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMpratyashvatthagobrAhmaNamahimaprashaMsanapUrvakaM brAhmaNabhraMshakaduShkarmakathanam .. 1 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . kIdR^ishAnAM tu shUdrANAM nAnugR^ihNAsi chArchanam . udvegastava kasmAddhi tanme brUhi sureshvara .. 14\-117\-1 (96831) bhagavAnuvAcha. 14\-117\-2x (8014) avratenApyabhaktena spR^iShTAM shUdreNa chArchanAm . tAM varjayAmi rAjendra shvapAkavihitAmiva .. 14\-117\-2 (96832) nanvahaM sha~NkarashchApi gAvo viprAstathaiva cha . ashvattho.amararUpaM hi trayametadyudhiShThira .. 14\-117\-3 (96833) etattrayaM hi madbhakto nAvamanyeta karhichit . avamAnitametattu dahatyAsaptamaM kulam .. 14\-117\-4 (96834) ashvattho brAhmaNA gAvo manmayAstArayanti hi . tasmAdetatprayatnena trayaM pUjaya pANDava .. 14\-117\-5 (96835) yudhiShThira uvAcha. 14\-117\-6x (8015) brAhmaNenaiva dehena kathaM shUdratvamApnuyAt . brahma vA nashyati kathaM vaktuM deva tvamarhasi .. 14\-117\-6 (96836) bhagavAnuvAcha. 14\-117\-7x (8016) kUpasnAnaM tu yo vipraH kuryAddvAdashavArShikam . sa tenaiva sharIreNa shUdratvaM yAtyasaMshayam .. 14\-117\-7 (96837) yastu rAjAshrayeNaiva jIveddvAdashavArShikam . sa shUdratvaM vrajedvipro vedAnAM pAragopi san .. 14\-117\-8 (96838) pattane nagare vA.api yo dvAdashasamA vaset . sa shUdratvaM vrajedvipro nAtra kAryA vichAraNA .. 14\-117\-9 (96839) utpAdayati yaH putraM shUdrAyAM kAmamohitaH . tasya kAyagataM brahma sadya eva vinashyati .. 14\-117\-10 (96840) yaH somalatikAM vipraH kevalaM bhakShayedvR^ithA . tasya kAyagataM brahma sadya eva vinashyati .. 14\-117\-11 (96841) maithunaM kurute yastu jihvAyAM brAhmaNo nR^ipa . tasya kAyagataM brahma sadya eva vinashyati .. 14\-117\-12 (96842) vipratvaM durlabhaM prApya durmargairevamAdibhiH . vinAshayanti ye tattu tA~nshochAmi yudhiShThira .. 14\-117\-13 (96843) tasmAtsarvapratnena matpriyo yo yudhiShThira . jAtibhraMshakaraM karma na kuryAdIdR^ishaM dvijaH .. .. 14\-117\-14 (96844) iti shrImanmahAbhArate AshvamedhikaparvaNi vaiShNavadharmaparvaNi saptadashAdhikashatatamo.adhyAyaH .. 117 .. \medskip\hrule\medskip Ashvamedhikaparva \- adhyAya 118 .. shrIH .. 14\.118\. adhyAyaH 118 ##Mahabharata - Ashvamedhika Parva - Chapter Topics## kR^iShNena yudhiShThiraMprati pAlAshavidhiprakArakathanam .. 1 .. tathA tIrthATanAsamarthAnAM tatpratinidhitIrthAnuvarNanam .. 2 .. tathA bhagavadbhaktalakShaNakathanapUrvakaM tatprashaMsanam .. 3 .. tatA svasya sarvottamatvakathanapUrvakaM svoktadhramashravaNasya phalakathanam .. 4 .. tato yudhiShThirAdyAmantrapUrvakaM dArukopanItarathArohaNena dvArakAMprati gamanam .. 5 .. ##Mahabharata - Ashvamedhika Parva - Chapter Text## yudhiShThira uvAcha . deshAntaragate vipre saMyukte kAladharmaNA . sharIranAshe saMprApte kathaM pretatvakalpanA .. 14\-118\-1 (96845) bhagavAnuvAcha. 14\-118\-2x (8017) shrUyatAmAhitAgnestu tathAbhUtasya saMskriyA . pAlAshabR^indaiH pratimA kartavyA kalpachoditA .. 14\-118\-2 (96846) trINi ShaShTishatAnyAhurasthInyasya yudhiShThira . teShAM vikalpanA kAryA yathAshAstraM vinishchitam .. 14\-118\-3 (96847) ashItyardhaM shirasi cha grIvAyAM dasha eva cha . bAhvoshchApi shataM dadyAda~NgulIShu punardasha .. 14\-118\-4 (96848) urasi triMshataM dadyAjjaThare vA.api viMshatim . vR^iShaNe dvAdashArdhaM tu shishne chAShTArdhameva cha .. 14\-118\-5 (96849) dadyAttu shatamUrvostu ShaShTyarthaM jAnuja~NghayoH . dasha dadyAchcharaNayoreShA pretasya niShkR^itiH .. 14\-118\-6 (96850) yudhiShThira uvAcha. 14\-118\-7x (8018) visheShatIrthaM sarveShAmashaktAnAmanugrahAt . bhaktAnAM tAraNArtaM tu vaktumarhasi dharmataH .. 14\-118\-7 (96851) bhagavAnuvAcha. 14\-118\-8x (8019) pAvanaM sarvatIrthAnAM satyaM gAyanti sAmagAH . satyasya vachanaM tIrthamahiMsA tIrthamuchyate .. 14\-118\-8 (96852) tapastIrthaM dayA tIrthaM shIlaM tIrthaM yudhiShThira . alpasaMtoShakaM tIrthaM nArI tIrthaM pativratA .. 14\-118\-9 (96853) saMtuShTo brAhmaNastIrthaM j~nAnaM vA tIrthamuchyate . madbhaktaH satataM tIrthaM sha~Nkarasya visheShataH .. 14\-118\-10 (96854) yatayastIrthamityevaM vidvAMsastIrthamuchyate . sharaNyapuruShastIrthamabhayaM tIrthamuchyate .. 14\-118\-11 (96855) trailokye.asminnirudvigno na bibhemi kutashchana . na divA yadi vA rAtrAvudvegaH shUdrala~NghanAt .. 14\-118\-12 (96856) na bhayaM devadaityebhyo rakShobhyashchaiva me nR^ipa . shUdravaktrAchchyutaM brahma bhayaM tu mama sarvadA .. 14\-118\-13 (96857) tasmAtsapraNavaM shUdro mannAmApi na kIrtayet . praNavaM hi paraM loke brahma brahmavido viduH .. 14\-118\-14 (96858) dvijashushrUShaNaM dharmaH shUdrANAM bhaktito mayi . tena gachChanti te svargaM chintayanto hi mAM sadA .. 14\-118\-15 (96859) dvijashushrUShayA shUdraH paraM shreyo.adhigachChati . dvijashushrUShaNAdanyannAsti shUdrasya niShkR^itiH .. 14\-118\-16 (96860) rAgo dveShashcha mohashcha pAruShyaM chAnR^ishaMsatA . shAThyaM cha dIrghavairitvamatimAnamanArjavam .. 14\-118\-17 (96861) anR^itaM chApavAdaM cha paishunyamatilobhatA . hiMsA steyo mR^iShAvAdo va~nchanA roShalobhatA .. 14\-118\-18 (96862) abuddhitA cha nAstikyaM bhayamAlasyameva cha . ashauchaM chAkR^itaj~natvaM DaMbhatA staMbha eva cha . nikR^itishchApyavij~nAnaM jAtake shUdramAvishet .. 14\-118\-19 (96863) sR^iShTvA pitAmahaH shUdramabhibhUtaM tu tAmasaiH . dvijashushrUShaNaM dharmaM shUdrANAM tu prayuktavAn . nashyanti tAmasA bhAvAH shUdrasya dvijabhaktitaH .. 14\-118\-20 (96864) patraM puShpaM phalaM toyaM yo me bhaktyA prayachChati . tadahaM bhaktyupahR^itaM mUrdhnA gR^ihNAmi shUdrataH .. 14\-118\-21 (96865) agrajo vA.api yaH kashchitsarvapApasamanvitaH . yadi mAM satataM dhyAyetsarvapApaiH pramuchyate .. 14\-118\-22 (96866) vidyAvinayasaMpannA brAhmaNA vedapAragAH . mayi bhakti na kurvanti chaNDAlasadR^ishA hi te .. 14\-118\-23 (96867) vR^ithA dAnaM vR^ithA taptaM vR^ithA cheShTaM vR^ithA hutam . vR^ithA.a.atithyaM cha tattasya yo na bhakto mama dvijaH .. 14\-118\-24 (96868) yatkR^itaM cha hutaM chApi yadiShTaM dattameva cha . abhaktimatkR^itaM sarvaM rAkShasA eva bhu~njate .. 14\-118\-25 (96869) sthAvare ja~Ngame vA.api sarvabhUteShu pANDava . samatvena yadA kuryAnmadbhakto mitrashatruShu .. 14\-118\-26 (96870) AnR^ishaMsyamahiMsA cha yathA satyaM tathA.a.arjavam . adrohashchaiva bhUtAnAM madgatAnAM vrataM nR^ipa .. 14\-118\-27 (96871) nama ityeva yo brUyAnmadbhaktaM shruddhayA.anvitaH . tasyAkShayA.abhava.NllokAH shvapAkasyApi pArthiva .. 14\-118\-28 (96872) kiM punarye yajante mAM sadAraM vidhipUrvakam . madbhaktA madgataprANAH kathayantashcha mAM sadA .. 14\-118\-29 (96873) bahuvarShasahasrANi tapastapyati yo naraH . nAsau padamavApnoti madbhaktairyadavApyate .. 14\-118\-30 (96874) mAmeva tasmAdrAjendra dhyAyannityamatandritaH . avApsyati tataH siddhiM drakShyatyeva paraM padam .. 14\-118\-31 (96875) apArthakaM prabhAShantaH shUdrA bhAgavatA iti . na shUdrA bhagavadbhaktA viprA bhAgavatAH smR^itAH .. 14\-118\-32 (96876) dvAdashAkSharatatvaj~nashchaturvyUhavibhAgavit . achChidrapa~nchakAlaj~naH sa vai bhAgavataH smR^itaH .. 14\-118\-33 (96877) R^igvedenaiva hotA cha yajuShA.adhvaryureva cha . sAmavedena chodgAtA puNyenAbhiShTuvanti mAm .. 14\-118\-34 (96878) atharvashirasA chaiva nityamAtharvANA dvijAH . stuvanti satataM ye mAM te vai bhAgavatAH smR^itAH .. 14\-118\-35 (96879) vedAdhInAH sadA yaj~nA yaj~nAdhInAstu devatAH . devatA brAhmaNAdhInAstasmAdviprAstu devatAH .. 14\-118\-36 (96880) anAshrityochChrayaM nAsti mukhyamAnashrayamAshrayet . rudraM samAshritA devA rudro brahmANamAshritaH .. 14\-118\-37 (96881) brahmA mAmAshrito rAjannAhaM kaMchidupAshritaH . mamAshrayo na kashchittu sarveShAmAshrayo hyaham .. 14\-118\-38 (96882) evametanmayA proktaM rahasyamidamuttamam . dharmapriyasya te nityaM rAjannevaM samAchara .. 14\-118\-39 (96883) idaM pavitramAkhyAnaM puNyaM vedena saMmitam . yaH paThenmAmakaM dharmamahanyahani pANDava .. 14\-118\-40 (96884) dharmoti vardhate tasya buddhishchApi prasIdati . pApakShayamupetyaivaM kalyANaM cha vivardhate .. 14\-118\-41 (96885) etatpuNyaM pavitraM cha pAmanAshanamuttamam . shrotavyaM shraddhayA yuktaiH shrotriyaishcha visheShataH .. 14\-118\-42 (96886) shrAvayedyastvidaM bhaktyA prayatotha shR^iNoti vA . sa gachChenmama sAyujyaM nAtra kAryA vichAraNA .. 14\-118\-43 (96887) yashchemaM shrAvayechChrAddhe madbhakto matparAyaNaH . pitarastasya tR^ipyanti yAvadAbhUtasaMplavam .. 14\-118\-44 (96888) vaishampAyana uvAcha. 14\-118\-45x (8020) shrutvA bhAgavatAndharmAnsAkShAdviShNorjagadguroH . prahR^iShTamanaso bhUtvA chintayantodbhutAH kathAH .. 14\-118\-45 (96889) R^iShaya pANDavAshchaiva praNemustaM janArdanam . pUjayAmAsa govindaM dharmaputraH punaH punaH .. 14\-118\-46 (96890) devA brahmarShayaH siddhA gandharvApsarasastathA . R^iShayascha mahAtmAno guhyakA bhujagAstatA .. 14\-118\-47 (96891) vAlakhilyA mahAtmAno yoginastatvadarshinaH . tathA bhAgavatAshchApi pa~nchakAlamupAsakAH .. 14\-118\-48 (96892) kautUhalasamAyuktA bhagavadbhaktimAgatAH . shrutvA tu paramaM puNyaM vaiShNavaM dharmashAsanam .. 14\-118\-49 (96893) vimuktapApAH pUtAste saMvR^ittAstatkShaNen tu . praNamya shirasA viShNu pratinandya cha tAH kathAH .. 14\-118\-50 (96894) draShTAro dvArakAyAM vai vayaM sarve jagadgurum . iti prahR^iShTamanaso yayurdevagaNaiH saha . sarve R^iShigaNA rAjanyayuH svaMsvaM niveshanam .. 14\-118\-51 (96895) gateShu teShu sarveShu keshavaH keshihA hariH . sasmAra dArukaM rAjansa cha sAtyakinA saha . samIpastho.abhavatsUto yAhi deveti chAbravIt .. 14\-118\-52 (96896) tato viShaNNavadanAH pANDavAH puruShottamam . a~njaliM mUrdhni saMdhAya netrairashrupariplutaiH . pibantaH satataM kR^iShNaM nochurArtatarAstadA .. 14\-118\-53 (96897) kR^iShNopi bhagavAndevaH pR^ithAmAmantrya chArtavat . dhR^itarAShTraM cha gAndhArIM vigaduraM draupadIM tathA .. 14\-118\-54 (96898) kR^iShNadvaipAyanaM vyAsamR^iShInanyAMscha mantriNaH . subhadrAmAtmajayutAmuttarAM spR^ishya pANinA . nirgatya veshmanastasmAdAruroha tadA ratham .. 14\-118\-55 (96899) vAjibhiH shaivyasugrIvameghapuShpabalAhakaiH . yuktaM tu dhvajabhUtena patagendreNa dhImatA .. 14\-118\-56 (96900) anvAruroha chApyena premyA rAjA yudhiShThiraH . apAsya chAshu yantAraM dArukaM sUtasattamam . abhIshUnpratijagrAha svayaM kurupatistadA .. 14\-118\-57 (96901) upAruhyArjunashchApi chAmaravyajanaM shubham . rukmadaNDaM bR^ihanmUrdhni dudhAvAbhipradakShiNam .. 14\-118\-58 (96902) tathaiva bhImasenopi rathamAruhya vIryavAn . ChatraM shatashalAkaM cha divyamAlyopashobhitam .. 14\-118\-59 (96903) vaiDUryamaNidaNDaM cha chAmIkaravibhUShitam . dadhAra tarasA bhImashChatraM tachChAr~NgadhanvanaH .. 14\-118\-60 (96904) upAruhya rathaM shIghraM chAmaravyajane site . nakulaH sahadevashcha dhUyamAnau janArdanam .. 14\-118\-61 (96905) bhImaseno.arjunashchaiva yamAvapyarisUdanau . pR^iShThato.anuyayuH kR^iShNaM mAshabda iti harShitAH .. 14\-118\-62 (96906) triyojane vyatIte tu pariShvajya cha pANDavAn . visR^ijya kR^iShNastAnsarvAnpraNatAndvArakA yayau .. 14\-118\-63 (96907) tathA praNamya govindaM tadAprabhR^iti pANDavAH . kapilAdyAni dAnAni dadurdharmaparAyaNAH .. 14\-118\-64 (96908) madhusUdanavAkyAni smR^itvAsmR^itvA punaHpunaH . manasA pUjayAmAsurhadayasthAni pANDavAH .. 14\-118\-65 (96909) yudhiShThirastu dharmAtmA hR^idi kR^itvA janArdanam . tadbhaktastanmanA yuktastadyAjI tatparo.abhavat .. 14\-118\-66 (96910) evamuktaM purAvR^ittaM vaiShNavaM dharmashAsanam . mayA te kathitaM rAjanpivitraM pApanAshanam .. 14\-118\-67 (96911) tachChR^iNuShva mahArAja viShNuproktaM kurUdvaha . tena gachChasi nAnyena tadviShNoH paramaM padam .. .. 14\-118\-68 (96912) iti shrImanmahAbhArate shatasAhasryAM saMhitAyAM vaiyAsikyAM AshvamedhikaparvaNi vaiShNavadharmaparvaNi aShTAdashAdhikashatatamo.adhyAyaH .. 118 .. . ityAshvamedhikaparva samAptam .. \-\-\-\-\-\-\-\- itaH paramAshramavAsikaparva bhaviShyati . tasyAyamAdyaH shlokaH. janamejaya uvAcha. prApya paitAmahaM rAjyaM mama pUrvapitAmahAH. kathamAsanmahArAje dhR^itarAShTre mahAtmani .. 1 .. ityAshvamedhikaparva kuMbhaghoNasyena ##TI.Ar##.kR^iShNAchAryeNa ##TI.Ar##.vyAsAchAryeNa cha muMbayyAM nirNayasAgaramudrAyantre mudrApitam. shakAbdAH 1832 sana 1910\. ## \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} {\rm http://sanskritdocuments.org} \end{document}