%@@1 % File name : mbhK15.itx %-------------------------------------------- % Text title : 15 AshramavAsikaparva % Author : Veda Vyasa % Language : sanskrit % Subject : /hindu/philosohphy/religion % Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition % Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya % 1906-1914 % Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the % support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof. % Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others % Proofread by : % Latest update : October 13, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=50pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 15. mausalaparva Kumbhaghonam Edition ..}## \itxtitle{.. 15\. mausalaparva ..}##\endtitles ## \medskip\hrule\medskip mausalaparva \- adhyAya 001 .. shrIH .. 15\.1\. adhyAyaH 1 ##Mahabharata - Mausala Parva - Chapter Topics## prajApAlanena nijanagare bhrAtR^ibhiH saha sukhanivAsinA yudhiShThireNa kadAchanAshubhasUchakotpAtadarshanam .. 1 .. tataH kAlantare sabalakR^iShNAnAM sarvayAdavAnAM parasparaM mausalaprahAreNi nishsheShanidhanashravaNam .. 2 .. ##Mahabharata - Mausala Parva - Chapter Text## shrIvedavyAsAya namaH . nArAyaNaM namaskR^itya naraM chaiva narottamam . devIM sarasvatIM vyAsaM tato jayamudIrayet .. 15\-1\-1 (96913) vaishampAyana uvAcha. 15\-1\-1x (8021) ShaTtriMshe tvath saMprApte varShe kauravandanaH . dadarsha viparItAni nimittAni yudhiShThiraH .. 15\-1\-1 (96914) vavurvAtAshcha nirghAtA rUkShAH sharkaravarShiNaH . apasavyAni shakunA maNDalAni prachakrire .. 15\-1\-2 (96915) pratyagUhurmahAnadyo disho nIhArasaMvR^itAH . ulkAshchA~NgAravarShiNyaH prApatangaganAdbhuvi .. 15\-1\-3 (96916) Adityo rajasA rAjansamavachChannaganAdbhuvi .. virashmirudaye nityaM kabandhaiH samala~NkR^itaH .. 15\-1\-4 (96917) pariveShAshcha dR^ishyante dAruNAshcha drasUryayoH . trivarNAH shyAmarukShAntAstathA bhasmAruNaprabhAH .. 15\-1\-5 (96918) ete chAnye cha bahava utpAtA bhayasaMsinaH . dR^ishyante jagato nAtha divamAroDhumichChati .. 15\-1\-6 (96919) `yasya prasAdAddharmo.ayaM kR^ite yadvatkalAvapi . pANDavAshcha mahAbhAga yuktAstu yashasA.anagha ..' 15\-1\-7 (96920) kasya chittvatha kAlasya kururAjo visha~NkitaH . shushrAva vR^iShNichakrasya musalotsAdanaM kR^itam .. 15\-1\-8 (96921) vimuktaM vAsudevaM cha shrutvA rAmaM cha pANDavaH . samAnIyAbravIdbhrAtR^inki kariShyAma ityuta .. 15\-1\-9 (96922) parasparaM samAsAdya brahmadaNDabalAtkR^itAn . vR^iShNinvinaShTAste shrutvA vyathitAH pANDavA bhR^isham .. 15\-1\-10 (96923) nidhanaM vAsudevasya samudrasyeva shoShaNam . vIrA na shraddadhustasya vinAshaM shAr~NgadhanvanaH .. 15\-1\-11 (96924) mausalaM te samAshritya duHkhashokasamanvitAH . viShNNA hatasaMkalpAHki pANDavAH samupAvishan .. .. 15\-1\-12 (96925) iti shrImanmahAbhArate mausalaparvaNi prathamo.adhyAyaH .. 1 .. ##Mahabharata - Mausala Parva - Chapter Footnotes## 7\-1\-12 mausalaM musalakR^itaM kadanaM samAshritya manasi dhR^itvA .. \medskip\hrule\medskip mausalaparva \- adhyAya 002 .. shrIH .. 15\.2\. adhyAyaH 2 ##Mahabharata - Mausala Parva - Chapter Topics## vaishampAyanena janamejayaMpati yAdavAnAM mausalena nidhanaprakArakathanArambhaH .. 1 .. kadAchana vishvAmitrAkadimaharShiShu dvArakaH mAgateShu kaishchana yAdavaiH sAMbasya strIveShaparikalpanena munInprati garbhiNIyaM kiMrUpamapatyaM prasaviShyatIti prashnaH .. 2 .. tato ruShTairmaharShibhiH svakulavinAshakamAyasaM musalaM prasaviShyatIti shApadAnam .. 3 .. tataH parethuH sAMvena musale prasUte bhItaistai rAjAj~nayA tasya chUrNakaraNena samudra prakShepaNam .. 4 .. ##Mahabharata - Mausala Parva - Chapter Text## janamejaya uvAcha . kathaM vinaShTA bhagavannandhakA vR^iShNibhiH saha . pashyato vAsudevasya bhojashchaivaka mahArathAH .. 15\-2\-1 (96926) vaishampAyana uvAcha. 15\-2\-2x (8022) ShaTtriMshe.atha tato varShe vR^iShNInAmanayo mahAn . anyonyaM musalaiste tu nijaghnuH kAlachoditAH .. 15\-2\-2 (96927) janamejaya uvAcha. 15\-2\-3x (8023) kenAnushaptAste vIrAH kShayaM vR^iShNyandhakA gatAH . bhojAshcha dvijavarya tvaM vistareNa vadasva me .. 15\-2\-3 (96928) vaishampAyana uvAcha. 15\-2\-4x (8024) vishvAmitraM cha kaNvaM cha nAradaM cha tapodhanam . sAraNapramukhA vIrA dadR^ishurdvArakAM gatAn .. 15\-2\-4 (96929) te vai sAMbaM puraskR^itya bhUShayitvA striyaM yathA . abruvannupasa~Ngamy daivadaNDinipIDitAH .. 15\-2\-5 (96930) iyaM strI putrakAmasya babhroramitatejasaH . R^iShayaH sAdhu jAnIta kimiyaM janayiShyati .. 15\-2\-6 (96931) ityuktAste tadA rAjanvipralambhapradharShitAH . pratyabuvaMstAnmunayo yattachChR^iNu narAdhipa .. 15\-2\-7 (96932) vR^iShNyandhakavinAshAya musalaM ghoramAyasam . vAsudevasya dAyAdaH sAMbo.ayaM janayiShyati .. 15\-2\-8 (96933) yena yUyaM sudurvR^ittA nR^ishaMsA jAtamanyavaH . uchChettAraH kulaM kR^itsnamR^ite rAmajanArdanau .. 15\-2\-9 (96934) samudraM yAsyati shrImAMstyaktvA dehaM halAyudhaH . jaraHkR^iShNaM mahAtmAnaM shayAnaM bhuvi bhetsyati .. 15\-2\-10 (96935) ityabruvaMstato rAjanpralabdhAstairdurAtmabhiH . munayaH krodharaktAkShAH samIkShyAtha parasparam . tathoktvA munayaste tu yathAgatamatho yayuH .. 15\-2\-11 (96936) athAbravIttadA vR^iShNI~nshrutvaitanmadhusUdanaH . antaj~no matimAMstasya bhavitavyaM tatheti tAn .. 15\-2\-12 (96937) evamuktvA hR^iShIkeshaH pravivesha puraM tadA . kR^itAntamanyathA naichChatkartuM sa jagataH prabhuH .. 15\-2\-13 (96938) shvobhUte.atha tataH sAMbo musalaM tadasUkata vai . yena vR^iShNandhakakule puruShA bhasmasAtkR^itAH .. 15\-2\-14 (96939) vR^iShNyandhakavinAshAya kiMkarapratimaM mahat . asUta sApajaM ghoraM tachcha rAj~ne nyavedayan .. 15\-2\-15 (96940) viShaNNarUpastadrAjA sUkShmaM chUrNamakArayat . tachchUrNaM sAgare chApi prAkShipanpuruShA nR^ipa .. 15\-2\-16 (96941) aghoShayaMshcha nagare vachanAdAhukasya te . janArdanasya rAmasya babhroshchaiva mahAtmanaH .. 15\-2\-17 (96942) adyaprabhR^iti sarveShu vR^iShNyandhakakuleShviha . surAsavo na kartavyaH, sarvairnagaravAsibhiH .. 15\-2\-18 (96943) yashcha no viditaM kuryAtpeyaM kashchinnaraH kvachit . jIvansa shUlamArohetsvayaM kR^itvA sabAndhavaH .. 15\-2\-19 (96944) tato rAjabhayAtsarve niyamaM chakrire tadA . narAH sAsanamAj~nAya tasya rAj~no mahAtmanaH .. .. 15\-2\-20 (96945) iti shrImanmahAbhArate mausalaparvaNi dvitIyo.adhyAyaH .. 2 .. ##Mahabharata - Mausala Parva - Chapter Footnotes## 7\-2\-2 musalairerakAlagnairmusalakaNaiH .. 7\-2\-10 jarA kR^iShNamiti jha.pAThaH . jarAnAmA kashchitkaivartaH .. 7\-2\-15 ki~Nkaro yamadUtastattutyam .. 7\-2\-19 khayaMkR^itvA svayaMkartA .. \medskip\hrule\medskip mausalaparva \- adhyAya 003 .. shrIH .. 15\.3\. adhyAyaH 3 ##Mahabharata - Mausala Parva - Chapter Topics## dvArakAyAM nAnotpAtaprAdurbhAvaH .. 1 .. tattaddarshanAtkR^iShNena gAndhArIshApadAnAnusmareNa tasya satyatAchikIrShayA bhaTaiH sarvavR^iShNyAdInAM tIrthayAtroddhoShaNam .. 2 .. ##Mahabharata - Mausala Parva - Chapter Text## vaishaMpAya uvAcha . evaM prayatamAnAnAM vR^iShNInAmandhakaiH saha . kAlo gR^ihANi sarveShAM parichakrAma nityashaH .. 15\-3\-1 (96946) karAlo vikaTo muNDaH puruShaH kR^iShNapi~NgalaH . gR^ihANyAvekShya vR^iShNInAM nAdR^ishyataM punaH kvachit .. 15\-3\-2 (96947) tamaghnanta maheShvAsAH sharaiH shatasahasrashaH . na chAshakyata veddhuM sa sarvabhUtAtyayastadA .. 15\-3\-3 (96948) utpedire mahAvAtA dAruNAshcha dinedine . vR^iShNyandhakavinAshAya bahavo romaharShaNAH .. 15\-3\-4 (96949) vivR^iddhamUShikA rathyA vibhinnamaNikAstathA . keshA nakhAshcha suptAnAmadyante mUShikairnishi .. 15\-3\-5 (96950) chIchIkUchIti vAshanti shArikA vR^iShNiveshmasu . nopashAmyati shabdasya sadivArAtrameva hi .. 15\-3\-6 (96951) anvakurvannulUkAnAM sArasA virutaM tathA . ajAH shivAnAM virutamanvakurvata bhArata .. 15\-3\-7 (96952) pANDurA raktapAdAshcha vihagAH kAlachoditAH . vR^iShNyandhakAnAM geheShu kapotA vyacharaMstadA .. 15\-3\-8 (96953) vyajAyanta kharA goShu karabhAshvatarIShu cha . shunIShvapi biDAlAshcha mUShikA nakulIShu cha .. 15\-3\-9 (96954) nApatrapanta pApAni kurvanto vR^iShNayastadA . prArdayanbrAhmaNAMshchApi pitR^IndevAMstathaiva cha .. 15\-3\-10 (96955) gurUMshchApyavamanyante na tu rAmajanArdanau . patnyaH patInuchcharanti patnIshchaka patayastathA .. 15\-3\-11 (96956) vibhAvasuH prajvalito vAmaM viparivartate . nIlalohitama~njiShThA visR^ijannarchiShaH pR^ithak .. 15\-3\-12 (96957) udayAstamaye nityaM puryAM tasyAM divAkaraH . vyadR^ishyatAsakR^itpuMbhiH kabandhaiH parivAritaH .. 15\-3\-13 (96958) mahAnaseShu siddheShu saMskR^ite.atIvi bhArata . AhAryamANe kR^imayo vyadR^ishyanta sahasrashaH .. 15\-3\-14 (96959) puNyAhe vAchyamAne tu japatsu cha mahAtmasu . abhidhAvantaH shrUyante na chAdR^ishyata kashchana .. 15\-3\-15 (96960) parasparaM cha nakShatraM hanyamAnaM punaHpunaH .. grahairapashyansarve te nAtmanastu katha~nchana .. 15\-3\-16 (96961) nadantaM pA~nchijanyaM cha vR^iShNandhakaniveshane . samantAtparyavAshanta rAsabhA dAruNasvarAH .. 15\-3\-17 (96962) evaM pashyanhR^iShikeshaH saMprAptaM kAlaparyayam . trayodashyAmamAvAsyAM tAndR^iShTvA prAbravIdidam .. 15\-3\-18 (96963) chaturdashI pa~nchadashI kR^iteyaM rAhuNA punaH . prApte vai bhArate yuddhe prAptA chAdya kShaMyAya naH .. 15\-3\-19 (96964) vimR^ishanneva kAlaM taM parichintya janArdanaH . mene prAptaM sa ShaTtriMshaM varShaM vai keshisUdanaH .. 15\-3\-20 (96965) putrashokAbhisaMtaptA gAndhArI hatabAndhavA . yadanuvyAjahArArtA tadidaM samupAgamat .. 15\-3\-21 (96966) idaM cha tadanuprAptamabravIdyadyudhiShThiraH . purA vyUDheShvanIkeShu dR^iShTvetpAtAnsudAruNAn .. 15\-3\-22 (96967) ityuktvA vAsudevastu chikIrShuH satyameva tat . Aj~nApayAmAsa tadA tIrthayAtrAmariMdamaH .. 15\-3\-23 (96968) aghoShayanta puruShAstatra keshavashAsanAt . tIrthayAtrA samudre vaH kAryeti puruSharShabhAH .. .. 15\-3\-24 (96969) iti shrImanmahAbhArate mausalaparvaNi tR^itIyo.adhyAyaH .. ##Mahabharata - Mausala Parva - Chapter Footnotes## 7\-3\-1 kAlaH kapotolUkAdirUpeNa .. 7\-3\-2 sa eva kvachitkarAlAdirUpo.adR^isyata kvachinna . AvekShya parikrAmanniti sheShaH .. 7\-3\-3 sarvabhUtAnAM atyayo nAsho yasmAt .. 7\-3\-5 maNikA mR^itpAtrANi .. 7\-3\-11 uchcharanti va~nchayanti .. 7\-3\-14 AhAryamANe anne. 7\-3\-16 svanakShatrAdarshanamapi svamR^ityusUchakamityarthaH. . 7\-3\-18 evamiti . trayodashadivasaH kR^iShNapakSho.abhUdityarthaH .. 7\-3\-19 evaM satyagrimapakShae vR^iddhyA bhAvyaM tanna jAtaM pratyutaikAtithiH kShINA tatra grahaNaM rchaM jAtamityAha chaturdashIti .. \medskip\hrule\medskip mausalaparva \- adhyAya 004 .. shrIH .. 15\.4\. adhyAyaH 4 ##Mahabharata - Mausala Parva - Chapter Topics## dvArakAyAM vR^iShNyantakAdibhiranarthasUchakadussvapnAnubhavaH .. 1 .. tataH kR^iShNAj~nAyA sastrIbAlavR^iddhaiH prabhAsakShetragamanam .. 2 .. tatra nR^ittagAnAdimahotsavAnubhavapUrvakaM madyAdipAnam .. 3 .. tatra sabhAyAM sAtyakinA syamantakamaNiharaNAdimarmoddhATanapUrvakaM kR^itavarmagarhaNam .. 4 .. maNivR^ittAntashravaNakhi***satyabhAmAmanaHprasAdanAya sAtyakinA khaDgena kR^itavarmaNaH sirashChedanam .. 5 .. tataH kR^itavarmasAtyakipakShIyairmausakatR^ichaiH parasparaprahAreNa parasparamAraNam .. 6 .. ##Mahabharata - Mausala Parva - Chapter Text## vaishampAyana uvAcha . kAlI strI pANDurairdantaiH pravishya hasatI nishi . striyaH svapneShu muShNantI dvArakAM paridhAvati .. 15\-4\-1 (96970) agnihotraniketeShu vAstumadhyeShu veshmasu . vR^iShNyandhakAnakhAdanta svapne gR^idhrA bhayAnakAH .. 15\-4\-2 (96971) ala~NkArAshcha chChatraM cha dhvajAshcha kavachAni cha . hriyamANAnyadR^ishyanta rakShobhiH subhayAnakaiH .. 15\-4\-3 (96972) tachchAgnidattaM kR^iShNasya vajranAbhamayomayam . divamAchakrame chakraM vR^iShNInAM pashyatAM tadA .. 15\-4\-4 (96973) yuktaM rathaM divyamAdityavarNaM hayA.aharanpashyato dArukasya . te sAgarasyopariShTAdagachCha\- nmanojavAshchaturo vAjimukhyAH .. 15\-4\-5 (96974) tAlaH suparNashcha mahAdhvajau tau supUjitau rAmajanArdhanAbhyAm . uchchairjahrurapsarasashcha divyA devA UchurgamyatAM tIrthayAtrAH .. 15\-4\-6 (96975) `bhagavaddarshanasparshasnehairvitatabhoginaH . divaH praveshAnArthaM te vimAnairdivamAyayuH ..' 15\-4\-7 (96976) tato jigamiShantaste vR^iShNyandhakamahArathAH . sAntaHpurAstadA tIrthayAtrAmaichChannararShabhAH .. 15\-4\-8 (96977) tato manoharA hR^iShTAHka peyaM mAMsaM madhUni cha . bahu nAnAvidhaM chakrustvaritAH kAlachoditAH .. 15\-4\-9 (96978) tataH sIdhuShu saktAshcha niryayurnagarAdbahiH . yAnairashvairgajaishchaiva shrImantastigmatejasaH .. 15\-4\-10 (96979) tataH prabhAse nyavasanyathoddiShTaM yathAgR^iham . prabhUtabhakShyapeyAste sadArA yAdavAstadA .. 15\-4\-11 (96980) niviShTAMstAnnishAmyAtha samudrAnte sa yogavit . jagAmAmantrya tAnvIrAnuddhavo.arthavishAradaH .. 15\-4\-12 (96981) taM prasthitaM mahAtmAnamabhivAdya kR^itA~njalim . jAnanvinAshaM vR^iShNInAM naichChadvArayituM hariH .. 15\-4\-13 (96982) tataH kAlaparItAste vR^iShNyandhakamahArathAH . apashyannuddhavaM yAntaM tejasA.a.avR^itya rodasI .. 15\-4\-14 (96983) brAhmaNArtheShu yatsiddhamannaM teShAM mahAtmanAm . tadvAnarebhyaH pradaduH surAgandhasamanvitam .. 15\-4\-15 (96984) tatastUryashatAkIrNaM naTanartakasaMkulam . avartata mahApAnaM prabhAse tigmatejasAm .. 15\-4\-16 (96985) kR^iShNasya sannidhau rAmaH sahitaH kR^itavarmaNA . apibadyuyudhAnashcha gado babhrustathaiva cha .. 15\-4\-17 (96986) tataH pariShado madhye yuyudhAno madotkaTaH . abravItkR^itavarmANamavahAsyAvamatya cha .. 15\-4\-18 (96987) kaH kShatriyo hanyamAnaH suptAnhanyAnmR^itAniva . tanna mR^iShyanti hArdikya yAdavA yattvayA kR^itam .. 15\-4\-19 (96988) ityukte yuyudhAnena pUjayAmAsa tadvachaH . pradyumno rathinAMshreShTho hArdikyamavamatya va .. 15\-4\-20 (96989) tataH paramasaMkruddhaH kR^itavarmA tamabravIt . nirdishanniva sAvaj~naM tadA savyena pANinA .. 15\-4\-21 (96990) bhUrishravAshChinnabAhuryurddhe prAyagatastvayA . vadhena sunR^ishaMsena kathaM vIreNa pAtitaH .. 15\-4\-22 (96991) iti tasya vachaH shrutvA keshavaH paravIrahA . tiryaksaroShayA dR^iShTyA vIkShAMchakre sa manyumAn .. 15\-4\-23 (96992) maNiH syamantakashchaiva yaH sa satrAjito.abhavat . tAM kathAM shrAvayAmAsa sAtyakirmadhusUdanam .. 15\-4\-24 (96993) tachChrutvA keshavasyA~NkamagamadrudatI tadA . satyabhAmA prakupitA kopayantI janArdanam .. 15\-4\-25 (96994) tata utthAya sakrodhaH sAtyakirvAkyamabravIt. 15\-4\-26 (96995) pa~nchAnAM draupadeyAnAM dhR^iShTadyumnashikhaNDinoH . eSha gachChAmi padavIM satyena cha tathA shape .. 15\-4\-27 (96996) sauptike ye cha nihatAH suptA yena durAtmanA . droNaputrasahAyena pApena kR^itavarmaNA .. 15\-4\-28 (96997) samAptamAyurasyAdya yashashchaiva sumadhyate . ityevamuktvA kha~Ngena keshavasya samIpataH . abhidrutya shiraH kruddhashchichCheda kR^itavarmaNaH .. 15\-4\-29 (96998) tathA.anyAnapi nighnantaM yuyudhAnaM samantataH . abhyadhAvaddhR^iShIkesho vinivArayituM tadA .. 15\-4\-30 (96999) ekIbhUtAstataH sarve kAlaparyAyachoditAH . bhojAndhakA mahArAja shaineyaM paryavArayan .. 15\-4\-31 (97000) tAndR^iShTvA patatastUrNamabhikruddhA~njanArdanaH . na chukrodha mahAtejA jAnankAlasya paryayam .. 15\-4\-32 (97001) te tu pAnamadAviShTAshchoditAH kAladharmaNA . yuyudhAnamathAbhyaghnannuchChiShTairbhAjanaistadA .. 15\-4\-33 (97002) hanyamAne tu shaineye kruddho rukmiNinandanaH . tadanantaramAgachChanmochayiShya~nshineH sutam .. 15\-4\-34 (97003) sa bhojaiH saha saMyuktaH sAtyakishchAndhakaiH saha . vyAyachChamAnau tau vIrau bAhudraviNashAlinau . bahutvAnnihatau tatra ubhau kuShNasya pashyataH .. 15\-4\-35 (97004) hataM dR^iShTvA cha shaineyaM putraM cha yadunandanaH . erakANAM tato muShTiM kopAjjagrAha keshavaH .. 15\-4\-36 (97005) tadabhUnmusalaM ghoraM vajrakalpamayomayam . jaghAna kuShNastAMsteni yeye pramukhato.abhavan .. 15\-4\-37 (97006) tato.andhakAshcha bhojAshcha shaineyA vR^iShNayastathA . jaghnuranyonyamAkrande musalaiH kAlachoditAH .. 15\-4\-38 (97007) yasteShAmerakAM kashchijjagrAha kupito nR^ipaH . vajrabhUteva sA rAjannadR^ishyata tadA vibho .. 15\-4\-39 (97008) tR^iNaM cha musalIbhUtamapi tatra vyadR^ishyata . brahmadaNDakR^itaM sarvamiti tadvidvi pArthiva .. 15\-4\-40 (97009) AvidhyAvidhya te rAjanpraharanti sma taistR^iNaiH . tadvajrabhUtaM musalaM vyadR^ishyata tadA dR^iDham .. 15\-4\-41 (97010) avadhItpitaraM putraH pitA putraM cha bhArata . mattAH paripatanti sma yodhayantaH parasparam .. 15\-4\-42 (97011) pata~NgA iva chAgnau te nipetuH kukurAndhakAH . nAsItpalAyane buddhirvadhaayamAnasya kasyachit .. 15\-4\-43 (97012) tatrApashyanmahAbAhurjAnankAlasya paryayam . musalaM samavaShTabhya tasthau sa madhusUdanaH .. 15\-4\-44 (97013) sAMbaM cha nihataM dR^iShTvA chArudeShNaM cha mAdhavaH . pradyumnaM chAniruddhaM cha tatashchukrodha bhArata .. 15\-4\-45 (97014) gadaM vIkShya shayAnaM cha bhR^ishaM kopasamanvitaH . sa niHsheShaM tadA chakre shAr~NgachakragaMdAdharaH .. 15\-4\-46 (97015) taM nighnantaM mahAtejA babhruH parapuraMjayaH . dArukashchaiva dAshArhamUvaturyannibodha tat .. 15\-4\-47 (97016) bhagavannihatAH sarve tvayA bhUyiShThasho narAH . rAmasya padamanvichCha tatra gachChAma yatra saH .. .. 15\-4\-48 (97017) iti shrImanmahAbhArate mausalaparvaNi chaturtho.adhyAyaH .. ##Mahabharata - Mausala Parva - Chapter Footnotes## 7\-4\-1 muShNantI strINAM ma~NgalasUtrAdikaM chorayantI .. 7\-4\-12 nishmamya dR^iShTvA . arthavishAradaH mokShapaNDitaH .. 7\-4\-15 brAhmaNArthadravyasyAnyatra viniyojanamAyuHkShayakaramityarthaH .. 7\-4\-41 Avidhya viddhvA .. 7\-4\-44 tatra yanmusalamapasyattadevAvaShTabhya tasthAvityanvayaH .. \medskip\hrule\medskip mausalaparva \- adhyAya 005 .. shrIH .. 15\.5\. adhyAyaH 5 ##Mahabharata - Mausala Parva - Chapter Topics## sarvayAdaveShu nihateShu babhrudArukAbhyAM saha balabhadramanveShasANena kR^iShNena vane vR^ikShAshritasya tasya darshanam .. 1 .. tataH kR^iShNena pANDivAnprati dArukapreShaNam .. 2 .. balabhadreNa yogAtsarpasharIrasvIkAreNa samudrapraveshaH .. 3 .. kR^iShNena sharIratyAgAya yogena shayanam .. 4 .. vyAdhena mR^igabuddhyA kR^iShNasya pAdatale sAyakena gADhavedhanam .. 5 .. kR^iShNena pashchAtsamIpa metya pashchAttApena praNamato vyAdhasya devaiH svargaprApaNam .. 6 .. tataH sharIratyAgapUrvakaM divaM gatena kR^iShNena devaiH puShpavarShaNa pUrvakaM stutyA pratyudgamyamAneni satA nijaparadhAmapraveshaH .. 7 .. ##Mahabharata - Mausala Parva - Chapter Text## vaishampAyana uvAcha . tato yayurdArukaH keshavashcha babhrushcha rAmasya padaM patantaH . athApashyanrAmamanantavIryaM vR^ikShAshritaM chintayAnaM vivikte. 15\-5\-1 (97018) tataH samAsAdya mahAnubhAvaH kR^iShNastadA dArukamanvashAsat . gatvA kurUnsarvamimaM mahAntaM pArthAya shaMsasva vadhaM yadUnAm .. 15\-5\-2 (97019) tato.arjunaH kShipramihopayAtu shrutvA mR^itAnyAdavAnbrahmashApAt . ityevamuktaH sa yayau rathena kurUMstadA dAruko naShTachetAH .. 15\-5\-3 (97020) tato gate dAruke keshavotha dR^iShTvAntike babhrumuvAcha vAkyam . striyo bhavAnrakShituM yAtu shIghraM naitA hiMsyurdasyavo vittalobhAt .. 15\-5\-4 (97021) sa prasthitaH keshavenAnushiShTo madAturo j~nAtivadhArditashcha . taM vai yAtaM sannidhau keshavasya tvarantamekaM sahasaiva babhrUm . brahmAnushaptamavadhInmahadvai kUTe yuktaM musalaM lubdhakasya .. 15\-5\-5 (97022) tato dR^iShTvA nihataM babhrumAha kR^iShNe.agrajaM bhrAtaramugratejAH . hahaiva tvaM mAM pratIkShasva rAma yAvatstriyo j~nAtivashAH karomi .. 15\-5\-6 (97023) tataH purIM dvAravatIM pavishya janArdanaH pitaraM prAha vAkyam . sarvaM bhavAnrakShatu naH samagraM dhanaMjayasyAgamanaM pratIkShan .. 15\-5\-7 (97024) rAmo vanAnte pratipAlayanmA\- mAste.adyAhaM tena samAnamiShye . dR^iShTaM mayedaM nidhanaM yadUnAM rAj~nAM cha pUrvaM kurupu~NgavAnAm .. 15\-5\-8 (97025) nAhaM vinA yadubhiryAdavAnAM purImimAmashakaM draShTumadya . tapashchariShyAmi nibodha tanme rAmeNi sArdhaM vanamabhyupetya .. 15\-5\-9 (97026) itIdamuktvA shirasA cha pAdau saMspR^ishya kR^iShNastvarito jagAma . tato mahAnninadaH prAdurAsI\- tsastrIkumArasya purasya tasya .. 15\-5\-10 (97027) athAbravItkeshavaH sannivartya shabdaM shrutvA yoShitAM kroshatInAm . purImimAmeShyati savyasAchI sa vo duHkhAnmochayitA narAgryaH .. 15\-5\-11 (97028) tato gatvA keshavastaM dadarsha rAmaM vane sthitamekaM vivikte .. 15\-5\-12 (97029) athApashyadyogayuktasya tasya nAgaM mukhAnnissarantaM mahAntam . shvetaM yayau satataH prekShamANo mahArNavo yena mahAnubhAvaH . sahasrashIrShaH parvatAbhogavarShmA raktAnanaH svAM tanuM tAM vimuchya .. 15\-5\-13 (97030) saMdR^ishyantaM sAgarAntaM vishantaM samyaktadA sAgaraH pratyagR^ihNAt . nAgA divyAH saritashchaiva puNyAH karkoTako vAsukistakShakashcha .. 15\-5\-14 (97031) pR^ithushravA aruNaH ku~njarashcha mishrI sha~NkhaH kumudaH puNDarIkaH . tathA nAgo dhR^itarAShTro mahAtmA hrAdaH krAthaH shitipR^iShTho niketuH .. 15\-5\-15 (97032) tathA nAgau chakramandAtiShaNDau nAgashreShTho durmakhashchAMbarIShaH . svayaM rAjA varuNashchApi rAja\- npratyudgamya svAgatenAbhyanandan . te.apUjayaMshchArghyapAdyakriyAbhiH sa~NkarShaNaM bhUdharaM shuddhabuddhim .. 15\-5\-16 (97033) tato gate bhrAtari vAsudevo jAnansarvA gatayo divyadR^iShTiH . vane shUnye vicharaMshchintayAno bhUmau chAtha saMviveshAgryatejAH .. 15\-5\-17 (97034) sarvaM tena prAktadA vittamAsI\- dgAndhAryA yadvAkyamuktaM svadharmAt . durvAsasA pArasochChiShTalipte yachchApyuktaM tachcha sasmAra kR^iShNaH .. 15\-5\-18 (97035) `kulastrINAM saMvR^itAnAM gavAM cha dvijendrANAM balamAdAya dharme . yonirdevAnAM varado brahmadevo govindAkhyo vAsudevo.atha nityaH .. 15\-5\-19 (97036) saMchintayannandhakavR^iShNinAshaM kurukShayaM chaiva mahAnubhAvaH . mene tataH saMkramaNasya kAlaM tatashchakArendriyasannirodham .. 15\-5\-20 (97037) yathA cha lokatrayapAlanArthaM durvAsavAkyapratipAlanAya . devopi sandehavimokShaheto\- rnimittamaichChatsakalArthatattvavit .. 15\-5\-21 (97038) sa sanniruddhendriyavA~NmanAstu shishye mahAyogamupetya kR^iShNaH . jarotha taM deshamupAjagAma lubdhastadAnIM mR^igalipsurugraH .. 15\-5\-22 (97039) sa keshavaM yogayuktaM shayAnaM mR^igAsakto lubdhakaH sAyakena . jaro.avidhyatpAdatale tvarAvAM\- staM chAbhitastajjighR^ikShurjagAma .. 15\-5\-23 (97040) athApashyatpuruShaM yogayuktaM pItAMbaraM lubdhako.anekabAhum . matvA.a.atmAnaM tvaparAddhaM sa tasya pAdau jaro jagR^ihe sha~NkitAtmA .. 15\-5\-24 (97041) AshvAsitaH puNyaphalena bhaktayA tathA.anutApAtkarmaNo janmanashcha . dR^iShTvA tathA devamanantavIryaM devaissvargaM prAtitastyaktadehaH .. 15\-5\-25 (97042) gaNairmunInAM pUjitasyatra kR^iShNo gachChannUrddhvaM vyApya lokAnsa lakShmyA .. 15\-5\-26 (97043) divaM prAptaM vAsavo.athAshvinau cha rudrAdityA vasavashchAtha vishve . pratyudyayurmunayashchApi siddhA gandharvamukhyAshcha sahApsarobhiH .. 15\-5\-27 (97044) tato rAjanbhagavAnugratejA nArAyaNaH prabhavashchAvyayashcha . yogAchAryo rodasI vyApya lakShmyA sthAnaM prApa svaM mahAtmA.aprameyam .. 15\-5\-28 (97045) tato devairR^iShibhishchApi kR^iShNaH samAgatashchAraNaishchaiva rAjan . gandharvAgryairapsarobhirvarAbhiH siddhaiH sAdhyaishchAnataiH pUjyamAnaH .. 15\-5\-29 (97046) taM vai devAH pratyanandanta rAja\- nmunishreShThA R^igbhirAnarchurIsham . taM gandharvAshchApi tasthuH stuvantaH prItya chainaM puruhUto.abhyanandat .. 15\-5\-30 (97047) `namonamaste bhagava~nshAr~Ngadhanva\- ndharmasthityA prAdurAsIrdharAyAm . kaMsAkhyAdIndevashatrUMshcha sarvA\- nhatvA bhUmiH sthApitA bhArataptA .. 15\-5\-31 (97048) divyaM sthAnamajaraM chAprameyaM durvij~neyaM chAgamairgamyamagryam . gachCha prabho rakSha chArtiM prapannA\- nkalpekalpe jAyamAnAMshcha martyAn .. 15\-5\-32 (97049) ityevamuktvA devasaMgho.anugamya shriyA yuktaM puShpavR^iShTyA vavarSha . vANI chAsItsaMshritA rUpiNI sA bhAnormadhye pravisha tvaM tu rAjan .. 15\-5\-33 (97050) bhujaishchaturbhiH samupetaM mamedaM rUpaM vishiShTaM jIvitaM saMsthitaM cha . bhUmau gataM pUjayatAprameyaM sadA hi tasminnivasAmIti devAH .. 15\-5\-34 (97051) devA nivR^ittAstatpadaM nApnuvanto buddhyA devaM saMsmarantaH pratItAH . brahmAdyAste tadguNAnkIrtayantaH shubhA.NllokAnsvAnprapeduH surendrAH .. .. 15\-5\-35 (97052) iti shrImanmahAbhArate mausalaparvaNi pa~nchamo.adhyAyaH .. 5 .. ##Mahabharata - Mausala Parva - Chapter Footnotes## 7\-5\-1 patantaH shIghraM gachChantaH .. 7\-5\-2 vadhaM madhUnAmiti ka.Ta . pAThaH .. 7\-5\-4 vittabhAvAt iti Ta.pAThaH .. 7\-5\-5 kUTe lohamudgare yukta baddha bhusalaM brAhmaNashaptaM babhruM svayameva nipatyAvadhIt .. 7\-5\-7 striyo bhavAnrakShatviti jha.pAThaH .. 7\-5\-13 mahArNave yena iti ka.Ta.pAThaH .. \medskip\hrule\medskip mausalaparva \- adhyAya 006 .. shrIH .. 15\.6\. adhyAyaH 6 ##Mahabharata - Mausala Parva - Chapter Topics## dArukeNa hAstinapurametya pANDaveShu sarvayAdavakShayanivedanam .. 1 .. arjunena dvArakAmetya rukmiNyAdiparisAntvanapUrvakaM vasudevagR^ihaMprati gamanam .. 2 .. ##Mahabharata - Mausala Parva - Chapter Text## vaishampAya uvAcha . dArukopi kurUngatvA dR^iShTvA pArthAnmahArathAn . AchaShTa mausale vR^iShNInanyonyenopasaMhR^itAn .. 15\-6\-1 (97053) shrutvA vinaShTAnvArShNeyAnsabhojAndhakakaukurAn . pANDavAH shokasaMtaptA vitrastamanaso.abhavan .. 15\-6\-2 (97054) tato.arjunastAnAmantrya keshavasya priyaH sakhA . prayayau mAtulaM draShTuM nedamastIti chAbravIt .. 15\-6\-3 (97055) sa vR^iShNinilayaM gatvA dArukeNa saha prabho . dadarsha dvArakAM vIro mR^itanAthAmiva striyam .. 15\-6\-4 (97056) yAH sma tA lokanAthena nAthavatyaH purA.abhavan . tAstvanAthAstadA nAthaM pArthaM dR^iShTvA vichukrushuH .. 15\-6\-5 (97057) ShoDasha strIsahasrANi vAsudevaparigrahAH . tAsAmAsInmahAnnAdo dR^iShTvaivArjunamAgatam .. 15\-6\-6 (97058) tAstu dR^iShTvaiva kauravyo bAShpeNApihitekShaNaH . hInAH kR^iShNena putraishcha nAshakatsobhivIkShitum .. 15\-6\-7 (97059) sa tAM vR^iShNyandhakajalAM hayamInAM rathoDupAm . vAditrarathaghoShaughAM veshmatIrthamahAgrahAm .. 15\-6\-8 (97060) ratnashaivalasaMghAtAM vajraprAkAramAlinIm . rathyAsrotojalAvartAM chatvarastimitahradAm .. 15\-6\-9 (97061) rAmakR^iShNamahAgrAhAM dvArakAM saritaM tadA . kAlapAshagrahAM bhImAM nadIM vaitaraNImiva .. 15\-6\-10 (97062) dadarsha vAsavirdhImAnvihInAM vR^iShNipu~NgavaiH . gatashriyaM virAnandAM padminIM shishire yathA. 15\-6\-11 (97063) tAM dR^iShTvA dvArakAM pArthastAshcha kR^iShNasya yoShitaH . sasvanaM bAShpamutsR^ijya nipAta mahItale .. 15\-6\-12 (97064) sAtrAjitI tataH satyA rukmiNI cha vishAMpate . abhipatya praruruduH parivArya dhanaMjayam .. 15\-6\-13 (97065) tatastaM kA~nchane pIThe samuttApyopaveshya cha . abhinandya mahAtmAnaM parivAryopatasthire .. 15\-6\-14 (97066) tataH saMstUya govindaM kathayitvA cha pANDavaH . AshvAsya tAH striyashchApi mAtulaM draShTumabhyagAt .. .. 15\-6\-15 (97067) iti shrImanmahAbhArate mausalaparvaNi ShaShTho.adhyAyaH .. 6 .. ##Mahabharata - Mausala Parva - Chapter Footnotes## 7\-6\-14 abruvantyo mahAmAnamiti jha.pAThaH .. \medskip\hrule\medskip mausalaparva \- adhyAya 007 .. shrIH .. 15\.7\. adhyAyaH 7 ##Mahabharata - Mausala Parva - Chapter Topics## vasudevena svagR^ihamAgate.arjune yAdavakShayanidAnanivedanapUrvakaM kR^iShNAdyanusmaraNena parishochanam .. 1 .. tathA taMprati kR^iShNavachananivedanena rAjyastrIdhanAdisamarpaNapUrvakaM svena svaprANatyajanapratij~nAnam .. 2 .. ##Mahabharata - Mausala Parva - Chapter Text## vaishampAyana uvAcha . taM praviShTaM mahAtmAnaM vIramAnakadundubhiH . putrashokena saMtapto dadarsha kurupu~Ngavam .. 15\-7\-1 (97068) tasyAshruparipUrNAkSho vyUDhorasko mahAbhujaH . ArtasyArtataraH pArthaH pAdau jagrAha bhArata .. 15\-7\-2 (97069) tasya mUrdhAnamAghrAtumiyeShAnakadundubhiH . svasrIyasya mahAbAhurna shashAka cha shatruhan .. 15\-7\-3 (97070) samAli~NgyArjunaM vR^iddhaH sa bhujAbhyAM mahAbhujaH . rurodAtha smara~nshauriM vilalApa suvihvalaH . bhrAtR^InputrAMshcha pautrAMshcha dauhitrAnsa sakhInapi .. 15\-7\-4 (97071) vasudeva uvAcha. 15\-7\-5x (8025) yairjitA bhUmipAlAshcha daityAshcha shatasho.arjuna . tAnsarvAnneha pashyAmi jIvAmyarjuna durmaraH .. 15\-7\-5 (97072) yo tAvarjunashiShyau te priyau bahumatau sadA . tayorapanayAtpArtha vR^iShNayo nidhanaM gatAH .. 15\-7\-6 (97073) yau tau vR^iShNipravIrANAM dvAvevAtirathau matau . pradyumno yuyudhAnashchi kathanankatthase cha yau .. 15\-7\-7 (97074) tau sadA kurushArdUla kR^iShNasya priyabhAjanau . tAvubhau vR^iShNinAshasya mukhamAstAM dhanaMjaya .. 15\-7\-8 (97075) na tu garhAmi shaineyaM hArdikyaM chAhamarjuna . akrUraM raukmiNeyaM cha shApo hyevAtra kAraNam .. 15\-7\-9 (97076) keshinaM yastu kaMsaM cha vikramyi hatavAnprabhuH . videhamakarotpArthaM chaidyaM cha balagarvitam .. 15\-7\-10 (97077) naiShAdimekalavyaM cha chakre kAli~NgamAgadhAn . gAndhArAnkAshirAjaM cha marubhUmau cha pArthivAn .. 15\-7\-11 (97078) prAchyAMshcha dAkShiNAtyAMshcha pArvatIyAMstathA nR^ipAn . sobhyupekShitavAnevamanayAnmadhusUdanaH .. 15\-7\-12 (97079) tvaM hi taM nAradashchaiva munayashcha sanAtanam . govindamanaghaM devamabhijAnIdhvamachyutam .. 15\-7\-13 (97080) pratyapashyachcha sa vibhurj~nAtikShayamadhokShajaH . samupekShitavAnnityaM svayaM sa mama putrakaH .. 15\-7\-14 (97081) gAndhAryA vachanaM yattadR^iShINAM cha paraMtapa . tannUnamanyathA kartuM naichChatsa jagataH prabhuH .. 15\-7\-15 (97082) pratyakShaM bhavatashchApi tava pautraH paraMtapa . ashvatthAmnA hatashchApi jIvitastasya tejasA . imAMstu naichChatsvAnj~nAtInrakShituM cha sakhA tava .. 15\-7\-16 (97083) tataH putrAMshcha pautrAMshcha bhrAtR^Inatha sakhIMstathA . shayAnAnnihatAndR^iShTvA kR^iShNo mAmabravIdidam .. 15\-7\-17 (97084) samprApto.adyAyamasyAntaH kulasya bharatarShabha . AgamiShyati bIbhatsurimAM dvAravatIM purIm . AkhyeyaM tasya yadvR^ittaM vR^iShNInAM vaishasaM mahat .. 15\-7\-18 (97085) sa tu shrutvA mahAtejA yadUnAM nidhanaM prabho . AgantA kShiprameveha na me.atrAsti vichAraNA .. 15\-7\-19 (97086) yo.ahaM tamarjunaM viddhi yo.arjunaH sohameva tu . yadbrUyAttattathA kAryamiti buddhyasva bhArata .. 15\-7\-20 (97087) sa strIShu prAptakAlAsu pANDavo bAlakeShu cha . pratipatsyati bIbhatsurbhavatashchaurdhvadgehikam .. 15\-7\-21 (97088) imAM cha nagarIM sadyaH pratiyAte dhanaMjaye . prAkAraTTAlakopetAM samudraH plAvayiShyati .. 15\-7\-22 (97089) ahaM deshe tu kasmiMshchitpuNye niyamamAsthitaH . kAlaM kA~NkShe sadya eva rAmeNa sahito vane .. 15\-7\-23 (97090) evamuktvA hR^iShIkesho mAmachintyaparAkramaH . hitvA mAM bAlakaiH sArdhaM dishaM kAmapyagAtprabhuH .. 15\-7\-24 (97091) sohaM tau cha mahAtmAnau chintayanrAmakeshavau . ghoraM j~nAtivadhaM chaiva na bhu~nje shokakarshitaH .. 15\-7\-25 (97092) na mokShyena cha jIviShye diShTyA prAptosi pANDava . yaduktaM pArthaM kR^iShNena tatsarvamakhilaM kuru .. 15\-7\-26 (97093) etatte pArtha rAjyaM cha striyo ratnAni chaiva hi . iShTAnprANAnahaM hImAMstyakShyAmi ripusUdana .. .. 15\-7\-27 (97094) iti shrImanmahAbhArate mausalaparvaNi saptamo.adhyAyaH .. 7 .. ##Mahabharata - Mausala Parva - Chapter Footnotes## 7\-7\-11 kAshirAjaM pauNDrakam .. \medskip\hrule\medskip mausalaparva \- adhyAya 008 .. shrIH .. 15\.8\. adhyAyaH 8 ##Mahabharata - Mausala Parva - Chapter Topics## arjunena vasudevasamAshvAsanapUrvakaM sakalapaurAnprati nAtichirAdeva dvArakAyAH samudreNa samAplAvananivedanapUrvakaM sarveShAmindraprasthaMprati prayANasaMnAhasaMchodanA .. 1 .. tathA paredyuryogena sharIraMtyaktavato vasudevasya patnIbhiH saha saMskaraNapUrvakaM rAmakR^iShNasharIrayordAhanam .. 2 .. tato vajrArjunapuraskAreNa sakalapaurajane puraHpunaH prayAte samudreNa pashchAdbhAge paurajanamuktatattadbhAgasya svajalena samAkramaNam .. 3 .. arjunena madhyemArgaM chorApahR^itAvashiShTayAdavakalatrAdibhiH saha svadeshametya yudhiShThirAj~nayA vajrasyendraprastharAjye.abhiShechanam . tathA sAtyakisutAdInAM tatratatra rAjye.abhiShechanam .. 3 .. rukmiNyAdibhiH kAbhishchidagnipraveshanam . satyabhAmAdibhiH kAbhishchana tapase vanagamanam .. 4 .. ##Mahabharata - Mausala Parva - Chapter Text## vaishampAyana uvAcha . evamuktaH sa bIbhatsurmAtuleni paraMtapa . durmanA dInavadano vasudevamuvAcha ha .. 15\-8\-1 (97095) nAhaM vR^iShNipravIreNa bandhubhishchaiva mAtula . vihInAM pR^ithivIM draShTuM shaktashchiramiha prabho .. 15\-8\-2 (97096) rAjA cha bhImasenashcha sahadevashcha pANDavaH . nakulo yAj~nasenI cha ShaDekamanaso vayam .. 15\-8\-3 (97097) rAj~naH saMkramaNe chApi kAmo.ayaM nityameva hi . tamimaM viddhi samprAptaM kAlaM kAlavidAMvara .. 15\-8\-4 (97098) sarvathA vR^iShNidArAMstu bAlaM vR^iddhaM tathaiva cha . nayiShye parigR^ihyAhamindraprasthamariMdama .. 15\-8\-5 (97099) ityuktvA dArukamidaM vAkyamAha dhanaMjayaH . amAtyAnvR^iShNivIrANAM draShTumichChAmi mAchiram .. 15\-8\-6 (97100) ityevamuktvA vachanaM sudharmAM yAdavIM sabhAm . praviveshArjunaH shUraH shochamAno mahAbhujaH .. 15\-8\-7 (97101) tamAsanagataM tatra sarvAH prakR^itayastathA . brAhmaNA nAgarAstatra parivAryopatasthire .. 15\-8\-8 (97102) tAndInamanasaH sarvAnvimUDhAngatachetasaH . uvAchedaM vachaH kAle pArtho dInatarastathA .. 15\-8\-9 (97103) shakraprasthamahaM neShye pR^iShNandhakajanaM svayam . idaM tu nagaraM sarvaM samudraH plAvayiShyati .. 15\-8\-10 (97104) sajjIkuruta yAnAni ratnAni vividhAni cha . vajro.ayaM bhavatAM rAjA shakraprasthe bhaviShyati .. 15\-8\-11 (97105) saptame divase chaiva ravau vimala udgate . bahirvatsyAmahe sarve sajjIbhAvata mAchiram .. 15\-8\-12 (97106) ityuktAstena te sarve pArthenAkliShTakarmaNA . sajjamAshu tatashchakruH svasiddhyarthaM samutsukAH .. 15\-8\-13 (97107) tAM rAtrimavasatpArthaH keshavasya niveshane . mahatA shokamohena sahasA.abhipariplutaH .. 15\-8\-14 (97108) shvobhUte.atha tataH shaurirvasudevaH pratApavAn . yuktvA.a.atmAnaM mahAtejA jagAma gatimuttamAM .. 15\-8\-15 (97109) tataH shabdo mahAnAsIdvasudevaniveshane . dAruNaH kroshatInAM cha rudatInAM cha yoShitAm .. 15\-8\-16 (97110) prakIrNamUrdhajAH sarvA vimuktAbharaNasrajaH . urAMsi pANibhirghnantyo vyalapantakaruNaM striyaH. 15\-8\-17 (97111) taM devakI cha bhadrA cha rohiNI madirA tathA . anvAroDhuM vyavasitA bhartAraM yoShitAM varAH .. 15\-8\-18 (97112) tataH shauriM nR^iyuktena bahumUlyena bhArata . yAnena mahatA pArtho bahirniShkrAmayattadA .. 15\-8\-19 (97113) tamanvayustatratatraM duHkhasokasamanvitAH . dvArakAvAsinaH sarve paurajAnapadA hitAH .. 15\-8\-20 (97114) tasyAshvamedhikaM ChatraM dIpyamAnAshcha pAvakAH . purastAttasya yAnasya yAjakAshcha tato yayuH .. 15\-8\-21 (97115) anujagmushcha taM vIraM devyastA vai svala~NkR^itAH .. strIsahasraiH parivR^itA vadhUbhishcha sahasrashaH .. 15\-8\-22 (97116) yastu deshaH priyastasya jIvato.abhUnmahAtmanaH . tatrainamupasaMkalpya vitR^imedhaM prachakrire .. 15\-8\-23 (97117) taM chitAgnigataM vIraM shUraputraM varA~NganAH . tatonvAruruhuH patnyashchatasraH patilokagAH .. 15\-8\-24 (97118) taM vai chatasR^ibhiH strIbhiranvitaM pANDunandanaH . adAhayachchandanaishcha gandhairuchchAvachairapi .. 15\-8\-25 (97119) tataH prAdurabhUchChabdaH samiddhasya vibhAvasoH . sAmagAnAM cha nirghoSho narANAM rudatAmapi .. 15\-8\-26 (97120) tato vajrapradhAnAste vR^iShNyandhakakumArakAH . sarve chaivodakaM chakruH striyashchaiva mahAtmanaH. 15\-8\-27 (97121) aluptadharmastaM dharmaM kArayitvA sa phalgunaH . jagAma vR^iShNayo yatra vinaShTA bharatarShabha .. 15\-8\-28 (97122) sa tAndR^iShTvA nipatitAnkadane bhR^ishaduHkhitaH . babhUvAtIva kauravyaH prAptakAlaM chakAra ha .. 15\-8\-29 (97123) yathApradhAnatashchaiva chakre sarvAstathA kriyAH . ye hatA brahmashApena musalairerakodbhavaiH .. 15\-8\-30 (97124) `tato bhagavato dehaM dR^iShTvA shiShyaH pralapya cha . smR^itvA tadvachanaM sarvaM mohashokopabR^iMhitaH ..' 15\-8\-31 (97125) tataH sharIre rAmasya vAsudevasya chobhayoH . anvIkShya dAhayAmAsa puruShairAptakAribhiH .. 15\-8\-32 (97126) sa teShAM vidhivatkR^itvA pretakAryANi pANDavaH . saptame divase prAyAdrathamAruhya satvaraH .. 15\-8\-33 (97127) ashvayuktai rathaishchApi gokharoShTrayutairapi . striyastA vR^iShNivIrANAM rudantyaH shokakarshitAH .. 15\-8\-34 (97128) anujagmurmahAtmAnaM pANDuputraM dhanaMjayam . bhR^ityAshchAndhakavR^iShNInAM sAdino rathinashcha ye .. 15\-8\-35 (97129) vIrahInA vR^iddhabAlAH paurajAnapadAstathA . yayuste parivAryAtha kalatraM pArthashAsanAt .. 15\-8\-36 (97130) ku~njaraishcha gajArohA yayuH shailanirbhastathA . sapAdarakShaiH saMyuktAH sottarAyudhikA yayuH .. 15\-8\-37 (97131) putrAshchAndhakavR^iShNInAM sarve pArthamanuvratAH . brAhmaNAH kShatriyA vaishyAH shUdrAshchaiva mahAdhanAH .. 15\-8\-38 (97132) dasha ShaT cha sahasrANi vAsudevAvarodhanam . puraskR^itya yayurvajraM pautraM kR^iShNasya dhImataH .. 15\-8\-39 (97133) bahUni cha sahasrANi prayutAnyarbudAni cha . bhojavR^iShNyandhakastrINAM hatanAthAni niryayuH .. 15\-8\-40 (97134) tatsAgarasamaprakhyaM vR^iShNichakraM maharddhimat . uvAha rathinAMshreShThaH pArthaH parapuraMjayaH .. 15\-8\-41 (97135) niryAte tu jane tasminsAgaro makarAlayaH . dvArakAM ratnasaMpUrNAM jalenAplAvayattadA .. 15\-8\-42 (97136) yadyaddhi puruShavyAghro bhUmestasyA vyamu~nchata . tattatsaMplAvayAmAsa salilena sa sAgaraH .. 15\-8\-43 (97137) tadadbhutamabhiprekShya dvArakAvAsino janAH . tUrNAttUrNataraM jagmuraho daivamiti bruvan .. 15\-8\-44 (97138) kAnaneShu cha ramyeShu parvateShu nadIShu cha . nivasannAnayAmAsa vR^iShNidArAndhanaMjayaH .. 15\-8\-45 (97139) sa pa~nchanadamAsAdya dhImAnatisamR^iddhimat . deshe gopashudhAnyADhye nivAsamakarotprabhuH .. 15\-8\-46 (97140) tato lobhaH samabhavaddasyUnAM nihateshvarAH . dR^iShTvA striyo nIyamAnAH pArthenaikena bhArata .. 15\-8\-47 (97141) tataste pApakarmANo lobhopahatachetasaH . AbhIrA mantrayAmAsuH sametyAshubhadarshanAH .. 15\-8\-48 (97142) ayameko.arjuno dhanvI vR^iddhabAlaM hateshvaram . nayatyasmAnatikramy yodhAshcheme hataujasaH .. 15\-8\-49 (97143) tato yaShTipraharaNA dasyavaste sahasrashaH . abhyadhAvanta vR^iShNInAM taM janaM loptrahAriNaH .. 15\-8\-50 (97144) mahatA siMhanAdena trAsayantaH pR^ithagjanam . abhipeturdhanArthaM te kAlaparyAyachoditAH .. 15\-8\-51 (97145) tato nivR^ittaH kaunteyaH sahasA sapadAnugaH . uvAcha tAnmahAbAhurarjunaH prahasanniva .. 15\-8\-52 (97146) nivartadhvamadharmaj~nA yadi jIvitumichChatha . idAnIM sharanirbhinnAH shochadhvaM nihatA mayA .. 15\-8\-53 (97147) tathoktAstena vIreNi kadartIkR^itya tadvachaH . abhipeturjanaM mUDhA vAryamANAH punaHpunaH .. 15\-8\-54 (97148) tato.arjuno dhanurdivyaM gANDIvamajaraM mahat . kaAropayitumArebhe yatnAdiva katha~nchana .. 15\-8\-55 (97149) chakAra sajyaM kR^ichChreNi sambhrame tumule sati . chintayAmAsa shastrANi na cha sasmAra tAnyapi .. 15\-8\-56 (97150) vaikR^itaM tanmahaddR^iShTvA bhujavIrya tathA yudhi . divyAnAM cha mahAstrANAM vinAshAdvrIDito.abhavat .. 15\-8\-57 (97151) vR^iShNiyodhAshcha te sarve gajAshvarathayodhinaH . na shekurAvartayituM hriyamANaM svakaM dhanam .. 15\-8\-58 (97152) kalatrasya bahutvAddhi sampatansu tatastataH . prayatnamakarotpArtho janasya parirakShaNe .. 15\-8\-59 (97153) miShatAM sarvayodhAnAM tatastAH pramadottamAH . samantatovakR^iShyanta kAmAchchAnyAH pravavrajuH .. 15\-8\-60 (97154) tato gANDIvanirmuktaiH sharaiH pArtho dhanaMjayaH . jaghAna dasyUnsodvego vR^iShNibhR^ityaiH sahasrashaH .. 15\-8\-61 (97155) kShaNena tasya te rAjankShayaM jagmurajihmagAH . akShayA hi purA bhUtvA kShINAH kShatajabhojanAH .. 15\-8\-62 (97156) sa sharakShayamAsAdya duHkhashokasamAhataH . dhanuShkoTyA tadA dasyUnavadhItpAkashAsaniH .. 15\-8\-63 (97157) [prekShatastveva pArthasya vR^iShNyandhakavarastriyaH . jagmurAdAya te mlechChAH samantAjjanamejaya ..] 15\-8\-64 (97158) dhanaMjayastu daivaM tanmanasA.achintayatprabhuH . duHkhasokasamAviShTo niHshvAsaparamo.abhavat .. 15\-8\-65 (97159) astrANAM cha praNAshena bAhuvIryasya cha kShayAt . dhanuShashchAvidheyatvAchCharANAM saMkShayeNa cha .. 15\-8\-66 (97160) babhUva vimanAH pArtho daivamityunuchintayan . nyavartata tato rAjannedamastIti chintayan .. 15\-8\-67 (97161) tataH sheShaM samAdAya kalatrasya mahAmatiH . hR^itabhUyiShTharatnasya kurukShetramavAtarat .. 15\-8\-68 (97162) yudhiShThirasyAnumate vaMshakartR^InkumArakAn . nyaveshayata kauravyastatratatra dhanaMjayaH .. 15\-8\-69 (97163) hArdikyatanayaM pArtho nagare mR^ittikAvate . ashvapatiM khANDavAraNye rAjye tatra nyevashayat . bhojarAjakalatraM cha hR^itasheShaM narottamaH .. 15\-8\-70 (97164) tathA vR^iddhAMshcha bAlAMshcha striyashchAdAya pANDavaH . vIrairvihInAnsarvAMstA~nshakraprasthe nyaveshayat .. 15\-8\-71 (97165) yauyudhAniM sarasvatyAH putraM sAtyakinaH priyam . nyaveshayata dharmAtmA vR^iddhabAlapuraskR^itam .. 15\-8\-72 (97166) indraprasthe dadau rAjyaM vrajrAya paravIrahA . vajreNAkrUradArAstu vAryamANAH pravavrajuH .. 15\-8\-73 (97167) rukmiNI tvatha gAndhArI shaibdA haimavatItyapi . devI jIMbavatI chaiva vivishurjAtavedasam .. 15\-8\-74 (97168) satyabhAmA tathaivAnyA devyaH kR^iShNasya sammatAH . vanaM pravivishU rAjaMstApasye kR^itanishchayAH .. 15\-8\-75 (97169) dvArakAvAsino ye puruShAH pArthamabhyayuH . yathArhaM saMvibhajyainAnvajre paryadadajjayaH .. 15\-8\-76 (97170) sa tatkR^itvA prAptakAlaM bAShNeNApihito.arjunaH . kR^iShNadvaipAyanaM vyAsaM dadarshAsInamAshrame .. .. 15\-8\-77 (97171) iti shrImanmahAbhArate mausalaparvaNi aShTamo.adhyAyaH .. 8 .. ##Mahabharata - Mausala Parva - Chapter Footnotes## 7\-8\-32 anviShya dAhayAmAseti jha.pAThaH .. 7\-8\-44 bruvan abruvan .. \medskip\hrule\medskip mausalaparva \- adhyAya 009 .. shrIH .. 15\.9\. adhyAyaH 9 ##Mahabharata - Mausala Parva - Chapter Topics## arjunena vyAsAshrame taddarshanam .. 1 .. tasmindvArakAvR^ittAntanivedanam .. 2 .. vyAsenArjunaMprati yudhiShThirAdInAmapi svargagamanasUchanam .. 3 .. tato.arjunena hAstinapurametya yudhiShThire dvArakAvR^ittAntAdinivedanam .. 4 .. ##Mahabharata - Mausala Parva - Chapter Text## vaishampAyana uvAcha . pravishya tvarjuno rAjannAshramaM satyavAdinaH . dadarshAsInamekAnto muniM satyavatIsutam .. 15\-9\-1 (97172) sa tamAsAdya dharmaj~namupatasthe mahAvratam . arjunosmIti nAmAstai nivedyAbhyavadattataH .. 15\-9\-2 (97173) svAgataM te.astviti prAha muniH satyavatIsutaH . AsyatAmiti hovAcha prasannAtmA mahAmuniH .. 15\-9\-3 (97174) tamapratItamanasaM niHshvasantaM punaHpunaH . nirviShNamanasaM dR^iShTvA pArthaM vyAso.abravIdidam .. 15\-9\-4 (97175) nakhakeshadashAkuMbhavAriNA kiM samukShitaH . AvIrajAnugamanaM brAhmaNo vA hatastvayA .. 15\-9\-5 (97176) yuddhe parAjito vA.asi datashrIriva lakShyase . na tvAM prabhinnaM jAnAmi kimidaM bharatarShabha . shrotavyaM chenmayA pArtha kShashripramAkhyAtumarhasi .. 15\-9\-6 (97177) arjuna uvAcha. 15\-9\-7x (8026) yaH sa meghavapuH shrImAnbR^ihatpa~NkajalochanaH . sa kR^iShNaH saha rAmeNa tyaktvA dehaM divaM gataH .. 15\-9\-7 (97178) `tadanusmR^itya saMmohaM tadA shokaM mahAmate . prayAmi sarvadA mahyaM mumUrShA chopajAyate .. 15\-9\-8 (97179) tadvAkyasparshanAlokasukhaM chAmR^itasannibham . saMsmR^itya devadevasya pramuhyityamR^itAtmanaH ..' 15\-9\-9 (97180) mausale vR^iShNivIrANAM vinAsho brahmashApajaH . babhUva vIrAntakaraH prabhAse romaharShaNaH .. 15\-9\-10 (97181) ete shUrA mahAtmAnaH siMhadarpA mahAbalAH . bhojavR^iShNyandhakA brahmannanyonyaM tairhataM yudhi .. 15\-9\-11 (97182) gadAparighashaktInAM sahAH parighabAhavaH . ta erakAbhirnihatAH pashya kAlasya paryayam .. 15\-9\-12 (97183) hataM pa~nchashataM teShAM sahasraM bAhushAlinAm . nidhanaM samanuprAptaM samAsAdyetaretaram .. 15\-9\-13 (97184) punaHpunarna mR^iShyAmi vinAshamamitaujasAm . chintayAno yadUnAM cha kR^iShNasya cha yashasvinaH .. 15\-9\-14 (97185) shoShaNaM sAgarasyeva mandarasyeva chAlanam . nabhasaH patanaM chaiva shaityamagnestathaiva cha .. 15\-9\-15 (97186) ashraddheyamahaM manye vinAshaM shAr~NgadhanvanaH . na cheha sthAtumichChAmi loke kR^iShNavinAkR^itaH .. 15\-9\-16 (97187) itaH kaShTataraM chAnyachChR^iNu tadvai tapodhana . mano me dIryate yena chintayAnasya vai muhuH .. 15\-9\-17 (97188) pashyato vR^iShNidArAshcha mama brahmansahasrashaH . AbhIrairabhibhUyAjau hR^itAH pa~nchanadAlayaiH .. 15\-9\-18 (97189) dhanurAdAya tatrAhaM nAshakaM tasya pUraNe . yathApurA cha me vIryaM bhujayorna tathA.abhavat .. 15\-9\-19 (97190) astrANi me pranaShTAni vividhAni mahAmune . sharAshcha kShayamApannAH kShaNenaiva samantataH .. 15\-9\-20 (97191) puruShaschAprameyAtmA sha~NkhachakragadAdharaH . chaturbhujaH pItavAsAH shyAmaH padmadalekShaNaH .. 15\-9\-21 (97192) yashcha yAti purastAnme rathasya sumahAdyutiH . pradahanripusainyAni na pashyAmyahamadya tam .. 15\-9\-22 (97193) yena pUrvaM pradagdhAni shatrusainyAni tejasA . sharairgANDIvanirmuktairahaM pashchAdashAtayam .. 15\-9\-23 (97194) tamapashyanviShIdAmi ghUrNAmIva cha sattama . parinirviNNachetAshcha shAntiM nopalabhe.api cha .. 15\-9\-24 (97195) `devakInandanaM devaM vAsudevamajaM prabhum.' vinA janArdanaM vIraM nAhaM jIvitumutsahe .. 15\-9\-25 (97196) shrutvaiva hi gataM viShNuM mamApi mumuhurdishaH . pranaShTaj~nAtivIryasya shUnyasya paridhAvataH .. 15\-9\-26 (97197) upadeShTuM mama shreyo bhavAnarhati sattama .. 15\-9\-27 (97198) vyAsa uvAcha. 15\-9\-28x (8027) `devAMshA devabhUtena sambhUtAste gatAssaha . dharmavyavasthArakShArthaM devena samupekShitAH'.. 15\-9\-28 (97199) brahmashApavinirdagdhA vR^iShNyandhakasamahArathAH . vinaShTAH kurushArdUla na tA~nshochitumarhasi .. 15\-9\-29 (97200) bhavitavyaM tathA tachcha diShTametanmahAtmanAm . upekShitaM cha kR^iShNena shaktenApi vyapohitum .. 15\-9\-9 (97201) trailokyamapi govindaH kR^itsnaM sthAvaraja~Ngamam . prasahedanyathA kartuM kutaH shApaM mahAtmanAm .. 15\-9\-31 (97202) `striyashcha tAH purA shaptAH prabhAse kupitena vai . aShTAvakreNa muninA tadarthaM tvadbalakShayam ..' 15\-9\-32 (97203) rathasya purato yAti yaH sa chakragadAdharaH . tava snehAtpurANarShirvAsudevashchaturbhujaH .. 15\-9\-33 (97204) kR^itvA bhArAvataraNaM pR^ithivyAH pR^ithulochanaH . mokShayitvA tanuM prAptaH kR^iShNaH svasthAnamuttamam .. 15\-9\-34 (97205) tvayA.apIha mahatkarma devAnAM puruSharShabha . kR^itaM bhImasahAyena yamAbhyAM cha mahAbhuja .. 15\-9\-35 (97206) kR^itakR^ityAMshcha vo manye saMsiddhAnkurupu~Ngava . gamanaM prAptakAlaM va idaM shreyaskaraM vibho .. 15\-9\-36 (97207) balaM buddhishcha tejashcha pratipattishcha bhArata . bhavanti bhavakAleShu vipadyante viparyaye .. 15\-9\-37 (97208) kAlamUlamidaM sarvaM jagadbIjaM dhanaMjaya . kAla eva samAdatte punareva yadR^ichChayA .. 15\-9\-38 (97209) sa eva balavAnbhUtvA punarbhavati durbalaH . sa eveshashcha bhUtveha parairAj~nApyate punaH .. 15\-9\-39 (97210) kR^itakR^ityAni chAstrANi gatAnyadya yathAgatam . punareShyanti te hastaM yadA kAlo bhaviShyati .. 15\-9\-40 (97211) kAlo gantuM gatiM mukhyAM bhavatAmapi bhArata . etachChreyo hi vo manye paramaM bharatarShabha .. 15\-9\-41 (97212) vaishampAyana uvAcha. 15\-9\-42x (8028) etadvachanamAj~nAya vyAsasyAmitatejasaH . anuj~nAto yayau pArtho nagaraM nAgasAhvayam .. 15\-9\-42 (97213) pravishya cha purIM vIraH samAsAdya yudhiShThiram . AchaShTa tadyathAvR^ittaM vR^iShNyandhakakulaM prati .. .. 15\-9\-43 (97214) iti shrImanmahAbhArate shatasAhasrayAM saMhitAyAM vaiyAsikyAM mausalaparvaNi navamodhyAyaH. . 9 .. .. mausalaparva samAptam .. \-\-\-\-\-\-\-\- asyAnantaraM mahAprasthAnikaM parva bhaviShyati tasyAyamAdyaH shlokaH. janamejaya uvAcha. evaM vR^iShNyandhakakule shrutvA mausalamAhavam. pANDavAH kimakurvanta tathA kR^iShNe divaM gate .. 1 .. idaM mausalaparva kuMbhaghoNasthena ##TI.Ar##. kR^iShNAchAryeNa TI. Ar. vyAsAchAryeNa cha mumbayyAM nirNayasAgaramudrAyantre mudrApitam. shakAbdAH 1832 sana 1910\. ##Mahabharata - Mausala Parva - Chapter Footnotes## 15\-9\-5 nakhodakaM keshodakaM vastraprAnto dashA tadudakaM kumbhamukhodakaM cha . AvIrajA nArI rajasvalA tasyA rajaHprasrabakAle dinatrayAdarvAk anugamanaM tasyAM maithunaM brAhmaNasya vadho yuddhe parAjayashcheti saptabhirnimitaiH puruSho bhraShTashrIrbhavati. api rAjopaghAtaste brAhmaNo veti ka.Ta.pAThaH .. 15\-9\-6 prabhinnaM parAjitaM tvAM kadAchidapi na jAnAmi .. 15\-9\-11 hataM mR^itam . mAritavanta ityarthaH .. 15\-9\-13 pa~nchashataM sahasraM sahasraguNitaM pa~nchalakShAmItyarthaH .. 15\-9\-13 na kevalaM hataM tADitamapi tu nidhanaM prAptamityarthaH .. 15\-9\-18 pashyataH anAdare ShaShThI . mAM pashyantamanAdR^ityetyarthaH .. 15\-9\-37 vuddhirupasthitakAryAvadhAraNam . tejaH prAgalbhyam. pratipattiranAgatAvekShaNam. bhavanti utpadyante. bhavakAleShu aishvaryAvAptisamayeShu. viparyaye vinAshakAle. vipadyante vinashyanti .. 15\-9\-38 kAlaH IshvaraH jagadbIjaM viyadAdipa~nchakaM . samAdatte saMharati yadA bhUtAnAmapi saMhAro bhavati kiyAMstatra bhautikAnAM nAsha iti tadarthaM shokonuchita iti bhAvaH. ya eva balavAnsa eva durbalo bhavatyeva viparyayo.api kAlamUlo j~neyaH .. 15\-9\-40 punaryugAntare .. 15\-9\-41 mukhyAM gatiM svargaM gantum etatprasthAnaM shreyaH .. ## \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} {\rm http://sanskritdocuments.org} \end{document}