%@@1 % File name : mbhK16.itx %-------------------------------------------- % Text title : 16 mausalaparva % Author : Veda Vyasa % Language : sanskrit % Subject : /hindu/philosohphy/religion % Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition % Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya % 1906-1914 % Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the % support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof. % Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others % Proofread by : % Latest update : October 13, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=50pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 16. AshramavAsikaparva Kumbhaghonam Edition ..}## \itxtitle{.. 16\. AshramavAsikaparva ..}##\endtitles ## \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 001 .. shrIH .. 16\.1\. adhyAyaH 1 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## yudhiShThireNa rAjyaparipAlanam .. 1 .. kuntIdraupadyAdibhirgAndhAryAM shvashrUvadvartanam .. 2 .. bhImavarjamarjunAdibhiryudhiShThirashAsanena visheShato dhR^itarAShTrAnuvartanam .. 3 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## shrIvedavyAsAya namaH . nArAyaNaM namaskR^itya naraM chaiva narottamam . devIM sarasvatIM vyAsaM tato jayamudIrayet .. 16\-1\-1 (97215) janamejaya uvAcha. 16\-1\-1x (8029) prApya paitAmahaM rAjyaM mama pUrvapitAmahAH . kathamAsanmahArAje dhR^itarAShTre mahAtmani .. 16\-1\-1 (97216) sa tu rAjA hatAmAtyo hataputro nirAshrayaH . kathamAsIddhataishvaryo gAndhArI cha tapasvinI .. 16\-1\-2 (97217) kiyantaM chaiva kAlaM te mama pUrvapitAmahAH . sthitA rAjye mahAtmAnastanme vyAkhyAtumarhasi .. 16\-1\-3 (97218) vaishampAyana uvAcha. 16\-1\-4x (8030) prApya rAjyaM mahAtmAnaH pANDavA hatashatravaH . dhR^itarAShTraM puraskR^itya pR^ithivIM paryapAlayan .. 16\-1\-4 (97219) dhR^itarAShTramupAtiShThadviduraH saMjayastathA . vaishyAputrashcha medhAvI yuyutsuH kurusattama .. 16\-1\-5 (97220) pANDavAH sarvakAryeShu paryapR^ichchanta taM nR^ipam . chakrustenAbhyanuj~nAtA varShANi dasha pa~ncha cha .. 16\-1\-6 (97221) sadA.abhigamya te vIrAH paryupAsanta taM nR^ipam . pAdAbhivAdanaM kR^itvA dharmirAjamate sthitAH .. 16\-1\-7 (97222) te mUrdhni samupAghrAtAH sarvakAryANi chakrire . kuntibhojasutA chaiva gAndhArImanvavartata .. 16\-1\-8 (97223) draupadI cha subhadrA cha yAshchAnyAH pANDavastriyaH . samAM vR^ittimavartanta tayoH shvashrvoryathAvidhi .. 16\-1\-9 (97224) shayanAni mahArhANi vAsAMsyAbharaNAni cha . rAjArhANi cha sarvANi bhakShyabhojyAnyanekashaH .. 16\-1\-10 (97225) yudhiShThiro mahArAja dhR^itarAShTre.abhyupAharat . tathaiva kuntI gAndhAryAM guruvR^ittimavartata .. 16\-1\-11 (97226) viduraH saMjayashchaiva yuyutsushchaiva kaurava . upAsate sma taM vR^iddhaM hataputraM janAdhipam .. 16\-1\-12 (97227) shyAlo droNasya yashchAsIddayito brAhmamo mahAn . sa cha tasminmaheShvAsaH kR^ipaH samabhavattadA .. 16\-1\-13 (97228) vyAsashcha bhagavAnnityamAsAMchakre nR^ipeNa ha . kathAH kurvanpurANarShirdevarShipitR^irakShasAm .. 16\-1\-14 (97229) dharmayuktAni kAryANi vyavahArAnvitAni cha . dhR^itarAShTrAbhyanuj~nAto vidurastAnyakArayat .. 16\-1\-15 (97230) sAmantebhyaH priyANyasya kAryANi subahUnyapi . prApyante.artheH sulaghubhiH sunayAdvidurasya vai .. 16\-1\-16 (97231) akarodbandhamokShaM cha vadhyAnAM mokShaNaM tathA . na cha dharmasuto rAjA kadAchitki~nchidabravIt .. 16\-1\-17 (97232) vihArayAtrAsu punaH kururAjo yudhiShThiraH . sarvAnkAmAnupasthApya dhR^itarAShTre nyavedayat .. 16\-1\-18 (97233) ArAlikAH sUpakArA rAgaShADavikAstathA . upAtiShThanta rAjAnaM dhR^itarAShTraM yathApuram .. 16\-1\-19 (97234) vAsAMsi cha mahArhANi mAlyAni vividhAni cha . upAjahruryathAkAlaM dhR^itarAShTrasya pANDavAH .. 16\-1\-20 (97235) maireyamadhumAMsAni pAnakAni laghUni cha . chitrAnbhakShyavikArAMshcha chakrustasya yathA purA .. 16\-1\-21 (97236) ye chApi pR^ithivIpAlAH samAjagmustatastataH . upAtiShThanta te sarve kauravendraM yathApurA .. 16\-1\-22 (97237) kuntI cha draupadI chaiva sAtvatI cha yashasvinI . ulUpI nAgakanyA cha devI chitrA~NgadA tathA .. 16\-1\-23 (97238) dhR^iShTaketoshcha bhaginI jarAsandhasutA tathA . etAshchAnyAshcha bahvyo vai yoShitaH puruSharShabha . kiMkarAH paryupAtiShThansarvAH subalajAM tathA .. 16\-1\-24 (97239) yathA putraviyukto.ayaM na ki~nchidduHkhamApnuyAt . iti tAnanvashAdbhAtR^Innityameva yudhiShThiraH .. 16\-1\-25 (97240) evaM te dharmarAjasya shrutvA vachanamarthavat . savisheShamavartanti bhImamekaM tadA vinA .. 16\-1\-26 (97241) na hi tattasya vIrasya hR^idayAdapasarpati . dhR^itarAShTrasya durbuddhyA yadvR^ittaM dyUtamaNDale .. .. 16\-1\-27 (97242) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi prathamo.adhyAyaH .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-1\-2 gAndhArI cha yashasvinIti jha.tha.pAThaH .. 7\-1\-5 upAtiShThadArAdhitavAn .. 7\-1\-9 satAM vR^ittimavartanteti tha.pAThaH .. 7\-1\-13 tasmindhR^itarAShTre samabhavattannikaTe abhavat .. 7\-1\-14 vAsaM chakre nR^ipeNa heti ka.tha.pAThaH .. 7\-1\-16 prabhAvAdvidurasya vai iti ka.tha.pAThaH .. 7\-1\-19 arayA shastravisheSheNa lUnaM ChinnaM shAkAdi arAlu tatsaMskurvanti te ArAlikAH shAkavisheShakartAraH rAgakhANDavikAstatheti jha.pAThaH . rAgaShADavaM pippalIshuThIsharkaropeto mudgayUShastatkartAro rAgaShADavikAH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 002 .. shrIH .. 16\.2\. adhyAyaH 2 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## yudhiShThireNa nAgarANAM dhR^itarAShTrAnushAsanapUrvakaM sahabhrAtR^ibhirapramAdena tatparitoShaNam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . evaM sampUjito rAjA pANDavairaMbikAsutaH . vijahAra yathApUrvamR^iShibhiH paryupasthitaH .. 16\-2\-1 (97243) brahmadeyAgrahArAMshcha pradadau sa kurUdvahaH . tachcha kuntIsuto rAjA sarvamevAnvamodata .. 16\-2\-2 (97244) AnR^ishaMsyaparo rAjA prIyamANo yudhiShThiraH . uvAcha sa tadA bhrAtR^InamAtyAMshcha mahIpatiH . mayA chaiva bhavadbhishcha mAnya eSha narAdhipaH .. 16\-2\-3 (97245) nideshe dhR^itarAShTrasya yastiShThati sa me suhR^it . viparItashcha me shatrurniyamyashcha bhavennaraH .. 16\-2\-4 (97246) parivR^itteShu chAhaHsu putrANAM shrAddhakarmaNi . dadau cha rAjA vittAni yAvadasya chikIrShitam .. 16\-2\-5 (97247) tataH sa rAjA kauravyo dhR^itarAShTro mahAmanAH . brAhmaNebhyo yathArhebhyo dadau vittAnyanekashaH .. 16\-2\-6 (97248) dharmirAjashcha bhImashcha savyasAchI yamAvapi . tatsarvamanvavartanta dhR^itarAShTravyapekShayA .. 16\-2\-7 (97249) kathaM nu rAjA vR^iddhaH sa putrapautravadhArditaH . shokamasmatkR^itaM prApyi na mriyeteti chintya te .. 16\-2\-8 (97250) yAvaddhi kuruvIrasya jIvatputrasya vai sukham . tAvatsukhamavApnoti bhogAMshchaiva vyavasthitAn .. 16\-2\-9 (97251) tataste sahitAH pa~ncha bhrAtaraH pANDunandanAH . tathAshIlAH samAtasthurdhR^itarAShTrasya shAsane .. 16\-2\-10 (97252) dhR^itarAShTrashcha tAnsarvAnvinItAnniyame sthitAn . shiShyavR^ittiM samApannAnguruvatpratyapadyata .. 16\-2\-11 (97253) gAndhArI chaiva putrANAM vividhaiH shrAddhakarmabhiH . AnR^iNyamagamatkAmAnviprebhyaH pratipAdya sA .. 16\-2\-12 (97254) evaM dharmabhR^itAMshreShTho dharmarAjo yudhiShThiraH . bhrAtR^ibhiH sahito dhImAnpUjayAmAsaM taM nR^ipam .. 16\-2\-13 (97255) sa rAjA sumahAtejA vR^iddhaH kurukulodvahaH . na dadarsha tadA ki~nchidapriyaM pANDunandane .. 16\-2\-14 (97256) vartamAneShu sadvR^ittiM pANDaveShu mahAtmasu . prItimAnabhavadrAjA dhR^itarAShTroM.abikAsutiH .. 16\-2\-15 (97257) saubaleyI cha gAndhArI putrashokamapAsya tam . sadaiva prItimatyAsIttanayeShu nijeShviva .. 16\-2\-16 (97258) priyANyeva tu kauravyo nApriyANi kurUdvahaH . vaichitravIrya nR^ipatau samAcharata sarvadA .. 16\-2\-17 (97259) yadyadbrUte cha ki~nchitsa dhR^itarAShTro janAdhipaH . guru vA laghu vA kAryaM gAndhArI cha tapasvinI .. 16\-2\-18 (97260) taM sa rAjA mahArAja pANDavAnAM dhuraMdharaH . pUjayitvA vachastattadakArShItparavIrahA .. 16\-2\-19 (97261) tena tasyAbhavatprIto vR^ittena sa narAdhipaH . anvatapyata saMsmR^itya putraM taM mandachetasam .. 16\-2\-20 (97262) sadA cha prAtarutthAya kR^itajapyaH shuchirnR^ipaH . AshAste pANDuputrANAM samareShvaparAjayam .. 16\-2\-21 (97263) brAhmaNAnsvastivAchyAtha hutvA chaiva hutAshanam . AyUMShi pANDuputrANAmAshaMsata narAdhipaH .. 16\-2\-22 (97264) na tAM prItiM parAmApa putrebhyaH sa tadA purA . yAM prItiM pANDuputrebhyaH sadA.avApa narAdhipaH. 16\-2\-23 (97265) brAhmaNAnAM yathA vR^ittaH kShatriyANAM yathAvidhaH . tathA viTshUdrasa~NghAnAmabhavatsa priyastadA .. 16\-2\-24 (97266) yachcha ki~nchittadA pApaM dhR^itarAShTrasutaiH kR^itam . akR^itvA hR^idi tatpApaM taM nR^ipaM sonvavartata .. 16\-2\-25 (97267) yaH kashchidapi yatki~nchitpramAdAdaMbikAsute . kurute dveShyatAmeti sa kaunteyasya dhImataH .. 16\-2\-26 (97268) na rAj~no dhR^itarAShTrasya na cha duryodhanasya vai . uvAcha duShkR^itaM kashchidyudhiShThirabhayAnnaraH .. 16\-2\-27 (97269) dhR^ityA tuShTo narendraH sa gAndhArI vidurastathA . ajAtashatrorvR^ittena na tu bhImasya pArthivaH .. 16\-2\-28 (97270) anvavartata bhImopi nishchito dharmajaM nR^ipam . dhR^itarAShTraM cha samprekShya sadA bhavati durmanAH .. 16\-2\-29 (97271) rAjAnamanuvartanta dharmaputramamitrahA . anvavartata saMkruddho hR^idayena parA~NmukhaH .. .. 16\-2\-30 (97272) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi dvitIyo.adhyAyaH ... 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-2\-4 nirasyashcha bhavennara iti ka.tha.pAThaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 003 .. shrIH .. 16\.3\. adhyAyaH 3 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## bhImasenaparuShabhAShaNashravaNAnnirvedamupagatavatA dhR^itarAShTreNi sahagAndhAryA vanagamanAdhyavasAyaH .. 1 .. tathA sakalapaurAnayanena teShu svAdhyavasAyanivedanam .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . yudhiShThirasya nR^ipaterduryodhanapitustadA . nAntaraM daddashU rAjye puruShAH praNayaM prati .. 16\-3\-1 (97273) yadA tu kauravo rAjA putraM sasmAra bAlisham . tadA bhImaM hR^idA rAjannapadhyAti sa pArthivaH .. 16\-3\-2 (97274) kauravashchaiva bhImashcha hR^idA.anyonyamavartatAm . dhyAyantau shlakShNayA vAchA tvanyonyamabhitiShTitAM 16\-3\-3 (97275) aprakAshaM vyalIkAni chakArAsya vR^ikodaraH . Aj~nAM pratyaharachchApi kR^itakaiH puruShaiH sadA .. 16\-3\-4 (97276) smarandurmantritaM tasya vR^ittAnyapyasya kAnichit . `asakR^ichchApyuvAchedaM hatAste mandachetasaH ..' 16\-3\-5 (97277) atha bhImaH suhR^inmadhye bAhushabdaM tathA.akarot . saMshrave dhR^itarAShTrasya gAndhAryAshchApyamarShaNaH .. 16\-3\-6 (97278) smR^itvA duryodhanaM shatruM karNaduHkhAsanAvapi . provAchedaM susaMrabdho bhImaH saparuShaM vachaH .. 16\-3\-7 (97279) andhasya nR^ipateH putrA mayA parighavAhunA . nItA lokamamuM sarve nAnAshastrAstrayodhinaH .. 16\-3\-8 (97280) imau tau parighaprakhyau bhujau mama durAsadau . yayorantaramAsAdya dhArtarAShTrAH kShayaM gatAH .. 16\-3\-9 (97281) tAvimau chandanenAkau vandanIyau cha me bhujau . yAbhyAM duryodhano nItaH kShayaM sasutabAndhavaH .. 16\-3\-10 (97282) etAschAnyAshcha vividhAH shalyabhutA narAdhipaH . vR^ikodarasya tA vAchaH shrutvA nirvedamAgamat .. 16\-3\-11 (97283) sA cha buddhimatI devI kAlaparyAyavedinI . gAndhArI sarvadharmaj~nA tAnyalIkAni shushruve . `kuntIM varyA tu saMvIkShya shApe nAsyAkaronmati' 16\-3\-12 (97284) tataH pa~nchadashe varShe samatIte narAdhipaH . rAjA nirvedamApede bhImavAgbANapIDitaH .. 16\-3\-13 (97285) `sukhAsaktaM kR^ichChraparaM j~nAtvA chaiva yudhiShThiram . tapoyogAttapastaptuM manashchakre mahAmatiH ..' 16\-3\-14 (97286) nAnvabudhyata tadrAjA kuntIputro yudhiShThiraH . shvetAshvovA.athakuntI vA draupadI vA yashasvinI .. 16\-3\-15 (97287) mAdrIputrau cha bhImasya mataM tAvanvavartatAm . rAj~nastu chittaM rakShantau nochatuH svayamapriyam .. 16\-3\-16 (97288) tataH samAnayAmAsa dhR^itarAShTraH suhR^ijjanam . bAShpasaMdigdhamatyarthamidamAha cha tAnbhR^isham .. 16\-3\-17 (97289) viditaM bhavatAmetadyathA vR^ittaH kurukShayaH . mamAparAdhAttatsarvamiti j~neyaM tu kauravAH .. 16\-3\-18 (97290) yo.ahaM duShTamatiM mando j~nAtInAM bhayavardhanam . duryodhanaM kauravANAmAdha_ipatye.abhyaShechayam . yachchAhaM vAsudevasya nAshrauShaM vAkyamarthavat .. 16\-3\-19 (97291) vadhyatAM sAdhvayaM pApaH sAmAtya iti durmatiH . putrasnehAbhibhUtastu hitamukto manIShibhiH .. 16\-3\-20 (97292) vidureNAtha bhIShmeNa droNena cha kR^ipeNa cha . padepade bhagavatA vyAsena cha mahAtmanA . saMjayenAtha gAndhAryA tadidaM tapyate mayA .. 16\-3\-21 (97293) yachchAhaM pANDuputreShu guNavatsu mahAtmasu . na nyastavA~nshriyaM dIptAM pitR^ipaitAmahImimAm .. 16\-3\-22 (97294) vinAshaM pashyamAno hi sarvarAj~nAM gadAgrajaH . etachChreyastu paramamamanyata janArdanaH .. 16\-3\-23 (97295) sohametAnyalIkAni durvR^ittAnyAtmanastadA . hR^idaye shalyabhUtAni dhArayAmi sahasrashaH .. 16\-3\-24 (97296) visheShatastu dahyAmi varShe pa~nchadashe.adya vai . asya pApasya shuddhyarthaM niyatosmi sudurmatiH .. 16\-3\-25 (97297) chaturthe niyate kAle kadAchidapi chAShTame . tR^iShNAvinayanaM bhu~nje gAndhArI veda tanmama .. 16\-3\-26 (97298) karotyAhAramiti mAM sarvaH parijanaH sadA . yudhiShThirabhayAdeti bhR^ishaM tapyati pANDavaH .. 16\-3\-27 (97299) bhUmau shaye japyaparo darbhaShvajinasaMvR^itaH . niyamavyapadeshena gAndhArI cha yashasvinI .. 16\-3\-28 (97300) ahaM putrashataM vIraM sa~NgrAmeShvapalAyinam . nAnutapye hataM tatra kShatradharmaM hi taM viduH .. 16\-3\-29 (97301) ityuktvA dharmarAjAnamabhyabhAShata kauravaH . bhadraM te yAdavImAtarvachashchedaM nibodha me .. 16\-3\-30 (97302) sukhamadhyuShitaH putra tvayA suparipAlitaH . mayA dAnAni dattAni shrAddhAni cha punaHpunaH .. 16\-3\-31 (97303) prakR^iShTaM cha mayA putra puNyaM chIrNaM yathAbalam . gAndhArI hataputreyaM dhairyeNodIkShate cha mAm .. 16\-3\-32 (97304) draupadyA hyapakartArastava chaishvaryahAriNaH . samatItA nR^ishaMsAste svadharmeNa hatA yudhi .. 16\-3\-33 (97305) na teShu pratikartavyaM pashyAmi kurunandana . sarve shastrajitA.NllokAngatAste.abhimukhaM hatAH .. 16\-3\-34 (97306) Atmanastu hitaM puNyaM pratikartavyamadya te . gAndhAryAshchaiva rAjendra tadanuj~nAtumarhasi .. 16\-3\-35 (97307) tvaM tu shastrabhR^itAM shreShThaH satataM dharmavatsalaH . rAjA guruH prANabhR^itAM tasmAdetadbravImyaham .. 16\-3\-36 (97308) anuj~nAtastvayA vIra saMshrayeyaM vanAnyaham . chIravalkalabhR^idrAjangAndhAryA sahito.anayA .. 16\-3\-37 (97309) tavAshiShaH prayu~njAno bhaviShyAmi vanecharaH . uchitaM naH kule tAta sarveShAM bharatarShabha . putreShvaishcharyamAdhAya vayasonte vanaM nR^ipa .. 16\-3\-38 (97310) tatrAhaM vAyubhakSho vA nirAhAropi vA vasan . patnyA sahAnayA vIra chariShyAmi tapaH param .. 16\-3\-39 (97311) tvaM chApi phalabhAktAta tapasaH pArthivo hyasi . phalabhAjo hi rAjAnaH kalyANasyetarasya vA .. .. 16\-3\-40 (97312) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi tR^itIyo.adhyAyaH .. 3 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-3\-3 tathaiva bhImaseno.api dhR^itarAShTraM janAdhipam . nAmarShayata rAjendri sadaiva duShTavaddhR^ideti jha.pAThaH .. 7\-3\-24 sohametAnyatItAnIti ka.pAThaH .. 7\-3\-26 tR^iShNavinayanaM tR^iShAmAtrApahaM maNDadi natu kShudvyAdhiharam .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 004 .. shrIH .. 16\.4\. adhyAyaH 4 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhutarAShTreNa yudhiShThiraMprati svasya vanagamanAbhyanuj~nAnaprArthanA .. 1 .. yudhiShThireNa dhR^itarAShTrAnushochanapUrvakaM tatpratiShedhane vyAsena yudhiShThirachodanAya tatrAgamanam .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## yudhiShThira uvAcha . na mAM prINayate rAjyaM tvayyevaM duHkhite nR^ipa . di~NmAmastu sudurbuddhiM rAjyasaktaM pramAdinam .. 16\-4\-1 (97313) gR^ihe vasantaM duHkhArtamupavAsakR^ishaM bhR^isham . yatAhAraM kShitishayaM nAvidaM bhrAtR^ibhiH saha .. 16\-4\-2 (97314) ahosmi va~nchito mUDho bhavatA gUDhabuddhinA . visvAsayitvA pUrvaM mAM yadidaM duHkhamashnuthA .. 16\-4\-3 (97315) kiM me rAjyena bhogairvA kiM yaj~naiH kiM sukhena vA . yasya me tvaM mahIpAla dukhAnyetAnyavAptavAn .. 16\-4\-4 (97316) pIDitaM chApi jAnAmi rAjyamAtmAnameva cha . anena vachasA te.adya duHkhitasya janeshvaraH .. 16\-4\-5 (97317) bhavAnpitA bhavAnmAtA bhavAnnaH paramo guruH . bhavatA viprahINA vai kvanu tiShThAmahe vayam .. 16\-4\-6 (97318) auraso bhavataH putro yuyutsurnR^ipasattama . astu rAjA mahArAja yamanyaM manyate bhavAn .. 16\-4\-7 (97319) ahaM vanaM gamiShyAmi bhavAnrAjA prashAstvidam . namAmayashasA dagdhaM bhUyastvaM dagdhumarhasi .. 16\-4\-8 (97320) nAhaM rAjA bhavAnrAjA bhavatA paravAnaham . kathaM guruM tvAM dharmaj~namanuj~nAtumihotsahe .. 16\-4\-9 (97321) na manyurhR^idi naH kashchitsuyodhanakR^ite.anagha . bhavitavyaM tathA taddhi vayaM chAnye cha mohitAH .. 16\-4\-10 (97322) vayaM putrA hi bhavota yathA duryodhanAdayaH . gAndhArI chaiva kuntI cha nirvisheShe mate mama .. 16\-4\-11 (97323) sa mAM tvaM yadi rAjendra parityajya gamiShyasi . pR^iShThatastvanuyAsyAmi satyamAtmAnamAlabhe .. 16\-4\-12 (97324) iyaM hi vasusaMpUrNA mahI sAgaramekhalA . bhavatA viprahINasya na me prItikarI bhavet .. 16\-4\-13 (97325) bhavadIyamidaM sarvaM shirasA tvAM prasAdaye . tvadadhInAH sma rAjendra vyetu te mAnaso jvaraH .. 16\-4\-14 (97326) bhavitavyamanuprApto manye tvaM vasudhAdhipa . diShTyA shushrUShamANastvAM mokShiShye manaso jvaraM .. 16\-4\-15 (97327) dhR^itarAShTra uvAcha. 16\-4\-16x (8031) tApasye me manastAta vartate kurunandana . uchitaM cha kule.asmAkamaraNyagamanaM prabho .. 16\-4\-16 (97328) chiramadhyuShitaH putra chiraM shushrUShitastvayA . vR^iddhaM mAmapyanuj~nAtumarhasi tvaM narAdhipa .. 16\-4\-17 (97329) vaishampAyana uvAcha. 16\-4\-18x (8032) ityuktvA dharmarAjAnaM vepamAnaM kR^itA~njalim . uvAcha viduraM rAjA dhR^itarAShTroM.abikAsutaH .. 16\-4\-18 (97330) saMjayaM cha mahAtmAnaM kR^ipaM chApi mahAratham . anunetumihechChAmi bhavadbhirvasudhAdhipam .. 16\-4\-19 (97331) mlAyate me mano hIdaM mukhaM cha parishuShyati . vayasA cha prakR^iShTena vAgvyAyAmena chaiva ha .. 16\-4\-20 (97332) ityuktvA sa tu dharmAtmA vR^iddho rAjA kurUdvahaH . gAndhArIM shishriye dhImAnsahasaiva gatAsuvat .. 16\-4\-21 (97333) taM tu dR^iShTvA samAsInaM visaMj~namiva kauravam . ArtiM rAjA.agamattIvrAM kaunteyaH paravIrahA .. 16\-4\-22 (97334) yudhiShThira uvAcha. 16\-4\-23x (8033) yasya nAgasahasreNa shatasa~Nkhyena vai balam . soyaM nArIM vyapAshritya shete rAjA gatAsuvat .. 16\-4\-23 (97335) AyasI pratimA yena bhImasenasya sA purA . chUrNIkR^itA balavatA sobalAmAshritaH striyam .. 16\-4\-24 (97336) dhigastu mAmadharmaj~naM dhigbuddhiM dhikcha me shrutam . yatkR^ite pR^ithivIpAlaH shete.ayamatathochitaH .. 16\-4\-25 (97337) ahamapyupavatsyAmi yathaivAyaM gururmama . yadi rAjA na bhu~Nkte.ayaM gAndhArI cha yashasvinI .. 16\-4\-26 (97338) vaishampAyana uvAcha. 16\-4\-27x (8034) tatosya pANinA rAja~njalashItena pANDavaH . uro mukhaM cha shanakaiH paryamArjata dharmavit .. 16\-4\-27 (97339) tena ratnauShadhimatA puNyena cha sugandhinA . pANisparshena rAj~naH sa rAjA saMj~nAmavApa ha .. 16\-4\-28 (97340) spR^ishantaM pANinA bhUyaH pariShyajya cha pANDavam . `uvAcha rAjA dharmaj~no dhR^itarAShTraH shubhaM vachaH ..' 16\-4\-29 (97341) jIvAmIvAtisaMsparshAttava rAjIvalochana . mUrdhAnaM cha tavAghrAtumichChAmi manujAdhipa . pANibhyAM hi parispraShTuM prANAnAM hitamAtmani .. 16\-4\-30 (97342) aShTamo hyadya kAlo.ayamAhArasya kR^itasya me . yenAhaM kurushArdUla shaknomi na vicheShTitum .. 16\-4\-31 (97343) vyAyAmashchAyamatyarthaM kR^itastvAmabhiyAchatA . tato glAnamanAstAna naShTasaMj~na ivAbhavam .. 16\-4\-32 (97344) tavAmR^itasukhasparshaM hastasparshamimaM prabho . labdhvA saMjIvitosmIti manye kurukulodvaha .. 16\-4\-33 (97345) vaishampAyana uvAcha. 16\-4\-34x (8035) evamuktastu kaunteyaH pitrA jyeShThena bhArata . pasparsha sarvagAtreShu snehArdrastaM shanaistadA .. 16\-4\-34 (97346) upalabhya tataH prANAndhR^itarAShTro mahIpatiH . bAhubhyAM sampariShvajya mUrdhnyAjighrata pANDavam .. 16\-4\-35 (97347) vidurAdayashcha te sarve rurudurduHkhitA bhR^isham . atiduHkhAttu rAjAnaM nochuH ki~nchana pANDavam .. 16\-4\-36 (97348) gAndhArI tveva dharmaj~nA manasodvahatI bhR^isham . duHkhAnyadhArayadrAjanmaivamityeva chAbravIt .. 16\-4\-37 (97349) itarAstu striyaH sarvAH kuntyA saha sudaHkhitAH . netrairAgatavikledaiH parivArya sthitA.abhavan .. 16\-4\-38 (97350) athAbravItpunarvAkyaM dhR^itarAShTro yudhiShThiram . anujAnIhi mAM rAjaMstApasye bharatarShabha .. 16\-4\-39 (97351) glAyate me manastAta bhUyobhUyaH prajalpataH . na mAmataH paraM putra parikleShTumihArhasi .. 16\-4\-40 (97352) tasmiMstu kauravendre taM tathA bruvati pANDavam . sarveShAmavarodhAnAmArtanAdo mahAnabhUt .. 16\-4\-41 (97353) dR^iShTvA kR^ishaM vivarNaM cha rAjAnamatathochitam .. upavAsaparishrAntaM tvagasthiparivAritam .. 16\-4\-42 (97354) dharmaputraH svapitaraM pariShvajya mahAprabhum . shokajaM bAShpamutsR^ijyi punarvachanamabravIt .. 16\-4\-43 (97355) na kAmaye narashreShTha jIvitaM pR^ithivIM tathA . yathA tava priyaM rAjaMshchikIrShAmi paraMtapa .. 16\-4\-44 (97356) yadi chAhamanugrAhyo bhavato dayito.api vA . kriyatAM tAvadAhArastato vetsyAmyahaM param .. 16\-4\-45 (97357) tato.abravInmahAtejA dhR^itarAShTro yudhiShThiram . anuj~nAtastvayA putra bhu~njIyAmiti kAmaye .. 16\-4\-46 (97358) iti bruvati rAjendre dhR^itarAShTre yudhiShThiram . R^iShiH satyavatIputro vyAso.abhyotya vacho.abravIt .. .. 16\-4\-47 (97359) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramivAsaparvaNi chaturtho.adhyAyaH .. 4 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 005 .. shrIH .. 16\.5\. adhyAyaH 5 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## vyAsena yudhiShThiraMprati sahetUpanyAsaM dhR^itarAShTrasya dhR^itarAShTrasya vanagamanAbhyanuj~nAnachodanApUrvakaM svAshramagamanam .. 1 .. yudhiShThireNi dhR^itarAShTraMprati kR^ichChreNa tadabhyanuj~nAnA~NgIkaraNam .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vyAsa uvAcha . yudhiShThira mahAbAho ********** kurunandanaH . dhR^itarAShTro mahAtejAstatkuruShvAvichArayan .. 16\-5\-1 (97360) ayaM hi vR^iddho nR^ipatirhataputro visheShataH . nedaM kR^ichChraM chirataraM sahediti matirmama .. 16\-5\-2 (97361) gAndhArI cha mahAbhAgA prAj~nA karuNavedinI . putrashokaM mahArAja dhairyeNodvahate bhR^isham .. 16\-5\-3 (97362) ahamapyetadeva tvAM bravImi kuru me vachaH . anuj~nAM labhatAM rAjA mAM vR^itheha mariShyati .. 16\-5\-4 (97363) `svastho bhavatvayaM dhImAnvaneShu madhugandhiShu.' rAjarShINAM purANAnAmanuyAtu gatiM nR^ipaH . rAjarShINAM hi sarveShAmante vanamupAshrayaH .. 16\-5\-5 (97364) vaishampAyana uvAcha. 16\-5\-6x (8036) ityuktaH sa tadA rAjA vyAsenAdbhutakarmaNA . pratyuvAcha mahAtejA dharmarAjo mahAmunim .. 16\-5\-6 (97365) bhagavAneva no mAnyo bhagavAneva no guruH . bhagavAnasya rAjyasya kulasya cha parAyaNam .. 16\-5\-7 (97366) ahaM tu putro bhagavanpitA rAjA gurushcha me . nideshavatI cha pituH putro bhavati dharmataH .. 16\-5\-8 (97367) vaishampAyana uvAcha. 16\-5\-9x (8037) ityuktaH sa tu taM prAha vyAso vedavidAMvaraH . yudhiShThiraM mahAtejAH punareva mahAkaviH .. 16\-5\-9 (97368) evametanmahAbhAga yathA vadasiM bhArata . rAjA.ayaM vR^iddhatAM prAptaH pramANe parame sthitaH .. 16\-5\-10 (97369) soyaM mayA.abhyanuj~nAtastvathA cha pR^ithivIpatiH . karotu svamabhiprAyaM mA sma vighnakaro bhava .. 16\-5\-11 (97370) eSha eva paro dharmo rAjarShINAM yudhiShThira . samare vA bhavenmR^ityurvane vA vidhipUrvakam .. 16\-5\-12 (97371) pitrA tu tava rAjendra pANDunA pR^ithivIkShitA . shiShyabhUtena rAjA.ayaM guruvatparyupAsitaH .. 16\-5\-13 (97372) kratubhirdakShiNAvadbhI ratnaparvatashobhitaiH . mahadbhiriShTaM gaurbhuktA prajAshcha paripAlitAH .. 16\-5\-14 (97373) putrasaMsyaM cha vipulaM rAjyaM viproShite tvayi . trayodashasamA bhuktaM dattaM cha vividhaM vasu .. 16\-5\-15 (97374) tvayA chAyaM naravyAghra gurushushrUShayA.anagha . ArAdhitaH sa bhR^ityena gAndhArI cha yashasvinI .. 16\-5\-16 (97375) anujAnIhi pitaraM samayo.asma tapovidhau . na manyurvidyate chAsya susUkShmo.api yudhiShThira .. 16\-5\-17 (97376) vaishampAyana uvAcha. 16\-5\-18x (8038) etAvaduktvA vachanamanumAnya cha pArthivam . tathA.astviti cha tenoktaH kauteyena yayau vanam .. 16\-5\-18 (97377) gate bhagavati vyAse rAjA pANDusutastadA . provAcha pitaraM vR^iddhaM mandaMmandamivAnataH .. 16\-5\-19 (97378) yadAha bhagavAnvyAso yachchApi bhavato matam . yathA.a.aha cha maheShvAsaH kR^ipo vidura eva cha .. 16\-5\-20 (97379) yuyutsuH saMjayashchaiva tatkartAsmyahama~njasA . sarva eva hi mAnyA me kulasya hi hitaiShiNaH .. 16\-5\-21 (97380) idaM tu yAche nR^ipate tvAmahaM shirasA nataH . kriyatAM tAvadAhArastato gachChAshramaM prati .. .. 16\-5\-22 (97381) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi pa~nchamo.adhyAyaH .. 5 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-5\-17 tapovidhau tapaHkaraNe .. 18 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 006 .. shrIH .. 16\.6\. adhyAyaH 6 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## vanaM yiyAsunA dhR^itarAShTreNa yudhiShThirAya rAjanItyupadeshaH .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . tato rAj~nA.abhyanuj~nAto dhR^itarAShTro mahAmanAH . yayau svabhavanaM rAjA gAndhAryA.anugatastadA .. 16\-6\-1 (97382) mandaprANagatirdhAmAnkR^ichChrAdiva samudvahan . padAni sa mahIpAlo jIrNo gajapatiryathA .. 16\-6\-2 (97383) tamanvagachChadviduro vidvAnsUtashcha saMjayaH . sa chApi parameShvAsaH kR^ipaH sAradvatastathA .. 16\-6\-3 (97384) sa pravishya gR^ihaM rAjA kR^itapUrvAhNikakriyaH . tarpayitvA dvijashreShThAnAhAramakarottadA .. 16\-6\-4 (97385) gAndhArI chaiva dharmaj~nA kuntyA saha manasvinI . vadhUbhirupachAreNi pUjitA.abhu~Nkta bhArata .. 16\-6\-5 (97386) kR^itAhAraM kR^itAhArAH sarve te vidurAdayaH . pANDavAshcha kurushreShThamupAtiShThanta taM nR^ipam .. 16\-6\-6 (97387) tato.abravInmahArAjaH kuntIputramupahvare . niShaNNaM pANinA pR^iShThe saMspR^ishannaMbikAsutaH .. 16\-6\-7 (97388) apramAdastvayA kAryaH sarvathA kurunandana . aShTA~Nge rAjashArdUla rAjye dharmapuraskR^ite .. 16\-6\-8 (97389) tattu shakyaM mahArAja rakShituM pANDunandana . rAjyaM dharmeNa kaunteya vidvAnasi nibodha tat .. 16\-6\-9 (97390) vidyAvR^iddhAnsadaiva tvamupAsIthA yudhiShThira . shR^iNuyAste cha yadbrUyuH kuryAshchaivAvichArayan .. 16\-6\-10 (97391) prAtarusthAya tAnrAjanpUjayitvA yathAvidhi . kR^ityakAle samutpanne pR^ichChethAH kAryamAtmanaH .. 16\-6\-11 (97392) te tu sammAnitA rAjaMstvayA lokahitArthinA . pravakShyanti hitaM tAta sarvathA tava bhArata .. 16\-6\-12 (97393) indriyANi cha sarvANi vAjivatparipAlaya . hitAyaiva bhaviShyanti rakShitaM draviNaM yathA .. 16\-6\-13 (97394) amAtyAnupadhAtItAnpitR^ipaitAmahA~nshuchIn . dAntAnkarmasu sarveShu mukhyAnmukhyeShu yojayeH .. 16\-6\-14 (97395) chArayethAshcha satataM chArairaviditaH paraiH . parIkShitairbahuvidhaiH svarAShTreShu pareShu cha .. 16\-6\-15 (97396) puraM cha te suguptaM syAddR^iDhaprAkAratoraNam . aTTATTAlakasambAdhaM ShaTpadaM sarvato disham .. 16\-6\-16 (97397) tasya dvArANi sarvANi paryAptAni bR^ihanti cha . sarvataH suvibhaktAni yantrairArakShitAni cha .. 16\-6\-17 (97398) puruShairalamarthaste viditaiH kulashIlataH . AtmA cha rakShyaH satataM bhojanAdiShu bhArata . vihArAhArakAleShu mAlyashayyAsaneShu cha .. 16\-6\-18 (97399) striyashcha te suguptAH syurvR^iddhairAptairadhiShThitAH . shIlavadbhiH kulInaishcha vidvadbhishcha yudhiShThira .. 16\-6\-19 (97400) mantriNishchaiva kurvIthA dvijAnvidyAvishAradAn . vinItAMshcha kulInAMshcha dharmArthakushalAnR^ijUn .. 16\-6\-20 (97401) taiH sArdhaM mantrayethAstvaM nAtyarthaM bahubhiHka saha . samastairapi cha vyastairvyapadeshena kenachit .. 16\-6\-21 (97402) susaMvR^itaM mantragR^ihaM sthalaM chAruhya mantrayeH . araNye niHshalAke vA na cha rAtrau katha~nchana .. 16\-6\-22 (97403) vAnarAH pakShiNashchaiva ye manuShyAnukAriNaH . sarve mantragR^ihe varjyA ye chApi jaDapa~NgavaH .. 16\-6\-23 (97404) mantrabhede hi ye doShA bhanti pR^ithivIkShitAm . na te shakyAH samAdhAtuM katha~nchiditi me matiH .. 16\-6\-24 (97405) doShAMshcha mantrabhedasya brUyAstvaM mantrimaNDale . abhede cha guNA rAjanpunaHpunarariMdama .. 16\-6\-25 (97406) paurajAnapadAnAM cha shauchashauche yudhiShThira . yathA syAdviditaM rAjaMstathA kAryaM kurUdvaha .. 16\-6\-26 (97407) vyavahArashcha te rAjannityamAptairadhiShThitaH . yojyastuShTairhitai rAjannityaM chArairanuShThitaH .. 16\-6\-27 (97408) parimANaM viditvA cha daNDaM daNDyeShu bhArata . praNayeyuryathAnyAyaM puruShAste yudhiShThira .. 16\-6\-28 (97409) AdAnaruchayashchaiva paradArAbhimarshinaH . ugradaNDipradhAnAshcha mithyAvyAhAriNastathA .. 16\-6\-29 (97410) AkroShTArashcha lubdhAshcha hartAraH sAhasapriyAH . sabhAvihArabhettAro varNAnAM cha pradUShakAH . hiraNyadaNDyA vadhyAshcha kartavyA deshakAlataH .. 16\-6\-30 (97411) `avarodhabhUmau bhR^ityaishcha pAnaM saha vivarjayet . AkroshantyanumattAste kalatraM vA.api gR^ihNate .. 16\-6\-31 (97412) jighAMsantyapi shastreNa naShTAH krIDanti chotkaTAH . nAnAkShepA vyAharanti gamyAgamyaM na jAnate .. 16\-6\-32 (97413) atipAneni rAjA.api sarvaM koshaM vinAshayet . vitaredgAyakebhyashcha vR^ithA cha dravyasa~nchayam .. 16\-6\-33 (97414) shabdamAtmani doShAMshcha pibedekashcha jAyayA . yuktyA prakAshamayati suvIryasyi vivR^iddhaye ..' 16\-6\-34 (97415) prAtareva hi pashyathA ye kuryuH priyakarma te . ala~NkAramatho bhojyamata UrdhvaM samAchareH .. 16\-6\-35 (97416) pashyethAshchi tato yodhAnsadA tvaM pratiharShayan . dUtAnAM cha charANAM cha pradoShaste sadA bhavet .. 16\-6\-36 (97417) sadA chApararAtrAnte bhavetkAryArthanirNayaH . madhyarAtre vihAraste madhyAhne cha sadA bhavet .. 16\-6\-37 (97418) sarve tvaupayikAH kAlAH kAryANAM bharatarShabha . tathaivAla~NkR^itaH kAle tiShThithA bhUridakShiNaH .. 16\-6\-38 (97419) `na vidrAvya cha tiShTheta parihArya vibhUShaNam . prayojyaM sarvadaiveha ma~NgalyaM pApanAshanam ..' 16\-6\-39 (97420) chakravattAta kAryANAM paryAyo dR^ishyate sadA . koshasya nichaye yatnaM kurvIthA nyAyataH sadA . vividhasya mahArAja viparItaM vivarjayeH .. 16\-6\-40 (97421) chArairviditvA shatrUMshcha ye rAj~nAmantaraiShiNaH . tAnAptaiH puruShairdUrAddhAtayethA narAdhipa .. 16\-6\-41 (97422) karma dR^iShTvA.atha bhR^ityAMstvaM varayethAH kurUdvaha . kArayethAshcha karmANi yuktAyuktairadhiShThitaiH .. 16\-6\-42 (97423) senAprANetA cha bhavettava tAta dR^iDhavrataH . shUraH kleshasahashchaiva hito bhaktashcha pUruShaH .. 16\-6\-43 (97424) sarve janapadAshchaiva tava karmANi pANDava . govadrAsabhavachchaiva kuryurye vyavahAriNaH .. 16\-6\-44 (97425) svarandhraM pararandhraM cha sveShu chaiva pareShu cha . upalakShayitavyaM te nityameva yudhiShThira .. 16\-6\-45 (97426) deshajAshchaiva puruShA vikrAntAH sveShu karmasu . yAtrAbhiranurUpAbhiranugrAhyA hitAstvayA .. 16\-6\-46 (97427) guNArthinAM guNaH kAryo viduShA vai janAdhipa . avichAryAshcha te te syurachalA iva nityashaH .. .. 16\-6\-47 (97428) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi ShaShTho.adhyAyaH .. 6 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-6\-5 abhu~Nkta bhuktavatI .. 7\-6\-8 aShTA~Nge svAmyamAtyAdiyute .. 7\-6\-13 rAjyavatparipAlayeti ka.tha.pAThaH .. 7\-6\-16 aShTA durgoparibhAge sa~nchArasthAnAni . ShaTpadaM ShaDbhiH padaiH padanIyaiH sthAnairyuktam. tena saptaprAkAramiti gamyate. tatra saptamasyAntaHpuratvAt ShaDevAnyeShAM padanIyAni sthAnAni .. 7\-6\-22 niHshalAke atR^iNe . satR^iNe hyAsannaH parachAro j~nAtumashakya iti .. 7\-6\-29 AdAnaruchayaH utkochopajIvinaH .. 7\-6\-36 pradoSho rajanImukhaM dUtAdInAM darshanakAlaH . pradeyaste sadA bhavediti ka.tha.pAThaH .. 7\-6\-44 gavAdivat AhAramAtravetanAH . vyavahAriNaH kArushilpiprabhR^itayaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 007 .. shrIH .. 16\.7\. adhyAyaH 7 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTreNa yudhiShThiraMprati rAjanItikathanam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## dhR^itarAShTra uvAcha . maNDalAni cha budhyethAH pareShAmAtmanastathA . udAsInaguNAnAM cha madhyasthAnAM cha bhArata .. 16\-7\-1 (97429) chaturNAM shatrujAtAnAM sarveShAmAtatAyinAm . mitraM chAmitramitraM cha boddhavyaM te.arikarshana .. 16\-7\-2 (97430) atha nAnAjanapadA durgANi vividhAni cha . balAni cha kurushreShTha bhavatyeShAM yathechChakam .. 16\-7\-3 (97431) te cha dvAdasha kaunteya rAjAno vividhAtmakAH . mantripradhAnAshcha guNAH ShaShTirdvAdasha cha prabho .. 16\-7\-4 (97432) etanmaNDalamityAhurAchAryA nItikovidAH . atra ShADguNyamAchattaM yudhiShThira nibodha tat .. 16\-7\-5 (97433) vR^iddhikShayau cha vij~neyau sthAnaM cha kurusattama . dvisaptatyAM mahAbAho tataH ShADguNyajA guNAH .. 16\-7\-6 (97434) yathA svapakSho balavAnparapakShastathA balaH . vigR^ihya shatrUnkaunteya yAyAtkShitipatistadA .. 16\-7\-7 (97435) yadA pare cha balinaH svapakShashchaiva durbalaH . sArdhaM vidvAMstadA kShINaH paraiH sandhiM masAshrayet .. 16\-7\-8 (97436) dravyANAM sa~nchayashchaiva kartavyaH sumahAMstathA . yadA samarthA yAnAya nachireNaiva bhArata .. 16\-7\-9 (97437) tadA sarvaM vidheyaM syAtsthAnena cha vichArayet . bhUmiralpaphalA deyA viparItasya bhArata .. 16\-7\-10 (97438) hiraNyarUpyabhUyiShThaM mitraM kShINamakoshabhR^it . viparItaM nigR^ihNIyAtsvayaM sandhivishAradaH .. 16\-7\-11 (97439) sandhyarthaM rAjaputraM vA lipsethA bharatarShabha . viparItaM na tachChreyaH putra kasyAMchidApadi .. 16\-7\-12 (97440) tasyAH pramokShe yatnaM cha kuryAH sopAyamantravit . prakR^itInAM cha rAjendra rAjA dInAnvibhAvayet .. 16\-7\-13 (97441) krameNi yugapadbudhvA vyasanAnAM balAbalam . pIDanaM staMbhanaM chaiva koshabha~Ngastathaiva cha .. 16\-7\-14 (97442) kAryaM yatnena shatrUNAM svarAjyaM rakShatA svayam . na cha hiMsyo.abhyupagataH sAmanto vR^iddhimichChatA .. 16\-7\-15 (97443) kaunteya taddhitaM te syAtpR^ithivIM vijigIShataH . guNAnAM bhedane yogamIpsethAH saha mantribhiH .. 16\-7\-16 (97444) sAdhusa~NgrahaNAchchaiva pApanigrahaNAttathA . AtmasAtkaraNe nityaM pAlanAni gR^ihe tathA . durbalAshchaiva satataM nAnveShTavyA balIyasA .. 16\-7\-17 (97445) tiShThethA rAjashArdUla vaitasIM vR^ittimAsthitaH . yadyenamabhiyAyAchcha balavAndurbala nR^ipaH. 16\-7\-18 (97446) sAmAdibhirupAyaistaM krameNi vinivartayeH . ashaknuvaMshcha yuddhAya niShpatetsaha mantribhiH .. 16\-7\-19 (97447) koshena paurairdaNDena ye chAsya priyakAriNaH . asambhave tu sarvasya yathA mukhyena niShpatet . krameNAnena mokShaH syAchCharIraM prati kevalam .. .. 16\-7\-20 (97448) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi saptamo.adhyAyaH .. 7 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-7\-1 maNDalAni arirmitramityAdIni .. 7\-7\-3 yathechChakaM parairbhedyatvamabhedyatvaM cha bhavati tasmAdavahitastiShThet . tathAmAtyA janapadA iti jha.pAThaH. bhavatyeShAM svakaM paramiti tha.pAThaH .. 7\-7\-4 dvAdasha chatvAraH shatrujAtAH . ShaT AtatAyinaH. mitraM amitramitraM cheti ShaShTirguNAH. kR^iShyAdInyaShTau saMdhAnakarmANi. bAlAdayo viMshatirasaMdheyA. nAstikyAdayashchaturdasha doShAH. mantrAdInyaShTAdasha tIrthAnIti. eteShu kechit hAnArthaM j~nAtavyAH kechidupAdAnArtham .. 7\-7\-5 tataH ShA~NguNyachAriNa iti ka.tha.pAThaH .. 7\-7\-6 dravyANAM sa~nchaye chaiva yatnaH kAryaH sadA bhavet iti ka.pAThaH .. 7\-7\-9 dInAn andhavadhirAdIn vibhAvayetpUjayet .. 7\-7\-13 enaM tvAm \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 008 .. shrIH .. 16\.8\. adhyAyaH 8 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTreNa yudhiShTharaMprati rAjanItikathanam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## dhR^itarAShTra uvAcha . sandhivigrahamapyatra pashyethA rAjasattama . dviyoniM vividhopAyaM bahukalpaM yudhiShThira .. 16\-8\-1 (97449) kauravya paryupAsIthAH sthitvA dvaividhyamAtmanaH . tuShTapuShTajanaH shatrurarthavAniti cha smaret .. 16\-8\-2 (97450) paryupAsanakAle tu viparItaM vidhIyate . AmardakAle rAjendra vyavasAyastato.aparaH .. 16\-8\-3 (97451) vyasanaM bhedanaM chaiva shatrUNAM kArayettataH . karShaNaM bhIShaNaM chaiva yuddhe chaiva bahukShayam .. 16\-8\-4 (97452) prayAsyamAno nR^ipatistrividhaM parichintayet . Atmanashchaiva shatroshcha shaktiM shAstravishAradaH .. 16\-8\-5 (97453) utsAhaprabhushaktibhyAM mantrashaktyA cha bhArata . upapanno nR^ipo yAyAdviparItaM cha varjayet .. 16\-8\-6 (97454) AdadIta balaM rAjA maulaM mitrabalaM tathA . aTavIbalaM bhR^itaM chaiva tatA shreNIbalaM prabho .. 16\-8\-7 (97455) `mitrAmitrabalaM rAjannyAyAdvR^iddhyudaye dhR^itaH.' tatra mitrabalaM rAjanmaulaM chaiva vishiShyate . shreNIbalaM bhR^itaM chaiva tulye eveti me matiH .. 16\-8\-8 (97456) tathA.a.achArabalaM chaiva parasparasamaM nR^ipa . vij~neyaM balakAleShu rAj~nA kAla upasthite .. 16\-8\-9 (97457) ApadashchApi boddhavyA bahurUpA narAdhipa . bhavanti rAj~nA kauravya yAstAH pR^ithagataH shR^iNu .. 16\-8\-10 (97458) vikalpA bahudhA rAjannApadAM pANDunandana . sAmAdibhirupanyasya gamayettAnnR^ipaH sadA .. 16\-8\-11 (97459) yAtrAM gachChedbalairyukto rAjA ShaDbhiH paraMtapa . yuktashcha deshakAlAbhyAM balairAtmaguNaistathA .. 16\-8\-12 (97460) hR^iShTapuShTabalo gachChedrAjA vR^iddhyudaye rataH . akR^ishashchApyatho yAyAdanR^itAvapi pANDava .. 16\-8\-13 (97461) tUNAshmAnaM vAjirathapravAhAM dhvajadrumaiH saMvR^itakUlarodhasam . padAtinAgairbahukardamAM nadIM sapatnAnAshe nR^ipatiH prayojayet .. 16\-8\-14 (97462) athopapattyA shakaTaM padmavajraM cha bhArata . ushanA veda yachChAstraM tatraitadvihitaM vibho .. 16\-8\-15 (97463) chArayitvA parabalaM kR^itvA svabaladarshanam . svabhUmau yojayedyuddhaM parabhUmau tathaiva cha .. 16\-8\-16 (97464) balaM prasAdayedrAjA nikShipedbalano narAn . j~nAtvA svaviShayaM tatra sAmAdibhirupakramet .. 16\-8\-17 (97465) sarvathaiva mahArAja sharIraM dhArayediha . pretya cheha cha kartavyamAtmaniHshreyasaM param .. 16\-8\-18 (97466) evaM kurva~nshubhA vAcho loke.asmi~nshR^iNu te nR^ipa . pretya svargamavApnoti prajA dharmeNi pAlayan .. 16\-8\-19 (97467) evaM tvayA kurushreShTha vartitavyaM prajAsu vai . ubhayorlokayostAta prAptaye nityameva hi .. 16\-8\-20 (97468) bhIShmeNa sarvamuktosi kR^iShNena vidureNa cha . mayA.apyavashyaM vaktavyaM prItyA te nR^ipasattama .. 16\-8\-21 (97469) etatsarvaM yathAnyAyaM kurvIthA bhUridakShiNa . priyastathA prajAnAM tvaM svarge sukhamavApsyasi .. 16\-8\-22 (97470) ashvamedhasahasreNa yo yajetpR^ithivIpatiH . pAlayedvA.api dharmeNi prajAstulyaM phalaM labhet .. .. 16\-8\-23 (97471) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi aShTamo.adhyAyaH .. 8 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-8\-1 prabalapratiyogikau durbalapratiyogikau cheti dviyonI saMdhivigrahau .. 7\-8\-2 sthitvA sthiro bhUtvA . dvaividhyaM balAbalaM j~nAtvA shatruM paryupAssveti bhAvaH. smarejjayopAyaM vichArayenna tvakasmAtprayAyAt. jitvA dvividhamAtmaneti ka.pAThaH .. 7\-8\-3 viparItamatuShTapuShTabalaM prayAyAdityarthaH .. 7\-8\-4 gamanaM vedanaM chaiveti tha.pAThaH .. 7\-8\-7 maulaM dhanabalam .. 7\-8\-13 anR^itau akAle.api shishirAdau .. 7\-8\-15 shakaTAdayo vyUhavisheShAH .. 7\-8\-16 sAdhayitvA parabalaM kR^itvA cha balamarShaNam iti ka.tha.pAThaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 009 .. shrIH .. 16\.9\. adhyAyaH 9 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTeNa yudhiShThirAtsakalapaurajanAnayanena svasya vanajigamiShAnivedanapUrvakaM tAnprAta tadabhyanuj~nAnaprArthanA .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## yudhiShThira uvAcha . evametatkariShyAmi yathA.a.attha pR^ithivIpate . bhUyashchaivAnushAsyo.ahaM bhavatA pArthivarShabha .. 16\-9\-1 (97472) bhIShme svargamanuprApto gate cha madhusUdane . vidure saMjaye chaiva ko.anyo mAM vaktumarhati .. 16\-9\-2 (97473) yattu mAmanushAstIha bhavAnadya hite sthitaH . kartAsmi tanmahIpAla nirvR^ito bhava pArthiva .. 16\-9\-3 (97474) vaishampAyana uvAcha. 16\-9\-4x (8039) evamuktaH sa rAjarShirdharmarAjena dhImatA . kaunteyaM samanuj~nAtumiyeSha bharatarShabha .. 16\-9\-4 (97475) putra vishrAmyatAM tAvanmamApi balavA~nshramaH . ityuktvA prAvishadrAjA gAndhAryA bhavanaM tadA .. 16\-9\-5 (97476) tamAsanagataM devI gAndhArI dharmachAriNI . uvAcha kAle kAlaj~nA prajApatisamaM patim .. 16\-9\-6 (97477) anuj~nAtaH svayaM tena vyAseni tvaM maharShiNA . yudhiShThirasyAnumate kadA.araNyaM gamiShyasi .. 16\-9\-7 (97478) dhR^itarAShTra uvAcha. 16\-9\-8x (8040) gAndhAryahamanuj~nAtaH svayaM pitrA mahAtmanA . yudhiShThirasyAnumate gantAsmi nachirAdvanam .. 16\-9\-8 (97479) ahaM hi tAvatsarveShAM teShAM durdyUtadevinAm . putrANAM dAtumichChAmi pretyabhAvAnugaM vasu . sarvaprakR^ititisAnnidhyaM kArayitvA svaveshmani .. 16\-9\-9 (97480) vaishampAyana uvAcha. 16\-9\-10x (8041) ityuktvA dharmarAjAya preShayAmAsa vai tadA . sa cha tadvachanAtsarvaM samAninye mahIpatiH .. 16\-9\-10 (97481) tataH pratItamanaso brAhmaNAH kurujA~NgalAH . kShatriyAshchaiva vaishyAshcha shUdrAshchaiva samAyayuH .. 16\-9\-11 (97482) tato niShkramya nR^ipatistasmAdantaHkapurAttadA . daddashe taM janaM sarvaM sarvAshcha prakR^itIstathA .. 16\-9\-12 (97483) samavetAMshcha tAnsarvAnpaurA~njAnapadAMstathA . tAnAgatAnabhiprekShya samastaM cha suhR^i~njanam .. 16\-9\-13 (97484) brAhmaNAMshcha mahIpAla nAnAdeshasamAgatAn . uvAcha matimAnrAjA dhR^itarAShTro.ambikAsutaH .. 16\-9\-14 (97485) bhavantaH kuruvashchaiva chirakAlaM sahoShitAH . parasparasya suhR^idaH parasparahite ratAH .. 16\-9\-15 (97486) yadidAnImahaM brUyAmasminkAla upasthite . tathA bhavadbhiH kartavyamavichArya vacho mama .. 16\-9\-16 (97487) araNyagamane buddhirgAndhArIsahitasya me . vyAsasyAnumate rAj~nastathA kuntIsutasya me .. 16\-9\-17 (97488) bhavantopyanujAnantu mAnyA vo.abhUdvichAraNA .. 16\-9\-18 (97489) asmAkaM bhavatAM chaiva yeyaM prItirhi shAshvatI . na cha sA.anyeShu desheShu rAj~nAmiti matirmama .. 16\-9\-19 (97490) shAntosmi vayasA.anena tathA putravinAkR^itaH . upavAsakR^ishashchAsmi gAndhArIsahito.anaghAH .. 16\-9\-20 (97491) yudhiShThiragate rAjye prAptashchAsmi sukhaM mahat . manye duryodhanaishvaryAdvishiShTaM bahubhirguNaiH .. 16\-9\-21 (97492) mama chAndhasya vR^iddhasya hataputrasya kA gatiH . R^ite vanaM mahAbhAgAstanmA.anuj~nAtumarhatha .. 16\-9\-22 (97493) tasya tadvachanaM shrutvA sarve te kurujA~NgalAH . bAppasaMdigdhayA vAchA rurudurbharatarShabha .. 16\-9\-23 (97494) tAnavibruvataH ki~nchitsarvA~nshokaparAyaNAn . punareva mahAtejA dhR^itarAShTro.abravIdidam .. .. 16\-9\-24 (97495) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi navamo.adhyAyaH .. 9 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 010 .. shrIH .. 16\.10\. adhyAyaH 10 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTreNa paurAnprati duryodhanapakShapAtena svakR^itApanayakShamApanam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## dhR^itarAShTra uvAcha . shAntanuH pAlayAmAsa yathAvadvasudhAmimAm . tathA vichitravIryashcha bhIShmeNa paripAlitaH . pAlayAmAsa nastAto viditaM vo na saMshayaH .. 16\-10\-1 (97496) yathA cha pANDurbhAtA me dayito bhavatAmabhUt . sa chApi pAlayAmAsa yathAvattachcha vettha ha .. 16\-10\-2 (97497) `anantaraM hi pitaramanuj~nAto yudhiShThiraH . nAtra ki~nchinmR^iShA jAtu bhAShateti matirmama ..' 16\-10\-3 (97498) mayA cha bhavatAM samyak shushrUShA yA kR^itA.anaghAH . asamyagvA mahAbhAgAstatkShantavyamatandritaiH .. 16\-10\-4 (97499) yadA duryodhanenedaM bhuktaM rAjyamakaNTakam . api tatra na vo mando durbuddhiraparAddhavAn .. 16\-10\-5 (97500) tasyAparAdhAddurbuddherabhimAnAnmahIkShitAm . vimardaH sumahAnAsIdanayAtsvakR^itAdatha . `ghAtitAH kauraveyAshcha pR^ithivI cha vinAshitA ..' 16\-10\-6 (97501) tanmayA sAdhu vA.apIdaM yadi vA.asAdhu vai kR^itam . tadvo hR^idi na kartavyaM mayA baddho.ayama~njaliH .. 16\-10\-7 (97502) vR^iddho.ayaM hataputro.ayaM duHkhito.ayaM narAdhipaH . pUrvarAj~nAM cha putro.ayamiti kR^itvA.anujAnatha .. 16\-10\-8 (97503) iyaM cha kR^ipaNA vR^iddhA hataputrA tapasvinI . gAndhArI putrashokArtA tulyaM yAchati vo mayA .. 16\-10\-9 (97504) hataputrAvimau vR^iddhau viditvA duHkhitau tathA . anujAnIta bhadraM vo vrajAva sharaNaM cha vaH .. 16\-10\-10 (97505) ayaM cha kauravo rAjA kuntIputro yudhiShThiraH . sarvairbhavadbhirdravyaH sameShu viShameShu cha . na jAtu viShamaM chaiva gamiShyati kadAchana .. 16\-10\-11 (97506) chatvAraH sachivA yasya bhrAtaro vipulaujasaH . lokakapAlasamA hyete sarvadharmArthadarshinaH .. 16\-10\-12 (97507) `chaturNAM lokapAlAnAM madhye viparivartate.' brahmeva bhagavAneSha sarvabhUtajagatpatiH .. 16\-10\-13 (97508) `evameva mahAbAhurbhImArjunayamairvR^itaH.' yudhiShThiro mahAtejA bhavataH pAlayiShyati .. 16\-10\-14 (97509) avashyameva vaktavyamiti kR^itvA bravImi vaH . eSha nyAso mayA dattaH sarveShAM vo yudhiShThiraH . bhavanto.asya cha vIrasya nyAsabhUtAH kR^itA mayA .. 16\-10\-15 (97510) yadeva taiH kR^itaM ki~nchidvyalIkaM vaH sutairmama . yadanyeni madIyena tadanuj~nAtumarhatha .. 16\-10\-16 (97511) bhavadbhirna hi me manyuH kR^itapUrvaH katha~nchana . atyantagurubhaktAnAmeSho.a~njaliridaM namaH .. 16\-10\-17 (97512) teShAmasthirabuddhInAM lubdhAnAM kAmachAriNAm . kR^ite yAche.adya vaH sarvAngAndhArIsahito.anaghAH .. 16\-10\-18 (97513) ityuktAMstena te sarve paurajAnapadA janAH . nochurbAShpakalAH ki~nchidvIkShAMchakruH parasparam .. .. 16\-10\-19 (97514) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi dashamo.adhyAyaH .. 10 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-10\-7 na kartavyamanuj~nAtumihArhatheti ka.Ta.tha.pAThaH .. 7\-10\-16 anyena bhR^ityena . anuj~nAtuM kShantum .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 011 .. shrIH .. 16\.11\. adhyAyaH 11 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## paurajanairbrAhmaNamukhena dhR^itarAShTraMprati samAshvAsanapUrvakaM kR^ichChreNi vanagamanAbhyanuj~nAnam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . evamuktAstu te tena paurajAnapadA janAH . vR^iddhena rAj~nA kauravya naShTasaMj~nA ivAbhavan .. 16\-11\-1 (97515) tUShNIMbhUtAMstatastAMstu vAShpakaNThAnmahIpatiH . dhR^itarAShTro mahIpAlaH punarevAbhyabhAShata .. 16\-11\-2 (97516) vR^iddhaM cha hataputraM cha dharmapatnyA sahAnayA . vilapantaM bahuvidhaM kR^ipaNaM chaiva sattamAH .. 16\-11\-3 (97517) pitrA svayamanuj~nAtaM kR^iShNadvaipAyanena vai . vanavAsAya dharmaj~nA dharmajena nR^ipeNa ha .. 16\-11\-4 (97518) sohaM punaHpunaryAche shirasA.avanato.anaghAH . gAndhAryA sahitaM tanmAM samanuj~nAtumarhatha .. 16\-11\-5 (97519) vaishampAyana uvAcha. 16\-11\-6x (8042) tachChrutvA kururAjasya vAkyAni karuNAni te . ruruduH sarvasho rAjansametAH kurujA~NgalAH .. 16\-11\-6 (97520) uttarIyaiH karaishchApi saMChAdya vadanAni te . ruruduH shokasaMtaptA muhUrtaM pitR^imAtR^ivat .. 16\-11\-7 (97521) hR^idayaiH shUnyabhUtaiste dhR^itarAShTrapravAsajam . duHkhaM saMdhArayanto hi naShTasaMj~nA havAbhavan .. 16\-11\-8 (97522) te vinIya tamAyAsaM dhR^itarAShTraviyogajam . shanaiH shanaistadA.anyonyamabruvansvamatAnyuta .. 16\-11\-9 (97523) tataH sa~nchintya te sarve vAkyAnyatha samAsataH . ekasminbrAhmaNe kAryamAvesyochurnarAdhipam .. 16\-11\-10 (97524) tataH svAcharaNo vipraH sammato.arthavishAradaH . sambhAvyo bahvR^icho rAjanvaktuM samupachakrame .. 16\-11\-11 (97525) anumAnya mahArAjaM sadaH samanubhAShya cha . vipraH pragalbho medhAvI sa rAjAnamuvAcha ha .. 16\-11\-12 (97526) rAjanvAkyaM janasyAsya mayi sarvaM samarpitam . vakShyAmi tadahaM vIra tajjuShasva napAdhipa .. 16\-11\-13 (97527) yathA vadasi rAjendra sarvametattathA vibho . nAtra mithyA vachaH ki~nchitsuhR^ittvaM naH parasparam .. 16\-11\-14 (97528) na jAtvasya cha vaMshasya rAj~nAM kashchitkadAchana . rAjA.a.asIdyaH prajApAlaH prajAnAmapriyo.abhavat .. 16\-11\-15 (97529) pitR^ivanmAtR^ivachchaiva bhavantaH pAlayanti naH . na cha duryodhanaH ki~nchidayuktaM kR^itavAnnR^ipaH .. 16\-11\-16 (97530) `priyANi kurvansarveShAmanuvR^ittyarthamudyataH.' yathA bravIti dharmAtmA muniH satyavatIsutaH . tathA kuru mahArAja sa hi naH paramo guruH .. 16\-11\-17 (97531) tyaktA vayaM tu bhavatA duHkhashokaparAyaNAH . bhaviShyAmashchiraM rAjanbhavadguNashatairhR^itAH .. 16\-11\-18 (97532) yathA shantanunA guptA rAj~nA chitrA~Ngadena cha . bhIShmavIryopagUDhena pitrA tava cha pArthiva . bhavadbuddhiyujA chaivi pANDunA pR^ithivIkShitA .. 16\-11\-19 (97533) tathA duryodhanenApi rAj~nA suparipAlitAH . na svalpamapi putraste vyalIkaM kR^itavAnnR^ipa. 16\-11\-20 (97534) pitarIva suvishvastAstasminnapi narAdhipe . vayasA sma yathA samyagbhavato viditaM tathA .. 16\-11\-21 (97535) tathA varShasahasrANi kuntIputreNa dhImatA . pAlyamAnA dhR^itimatA sukhaM vindAmahe nR^ipa .. 16\-11\-22 (97536) rAjarShINAM purANAnAM bhavatAM puNyakarmaNAm . kurusaMvaraNAdInAM bharatasya cha dhImataH .. 16\-11\-23 (97537) vR^ittaM samanuyAtyeSha dharmAtmA bhUridakShiNaH . nAtra vAchyaM mahArAja susUkShmamapi vidyate .. 16\-11\-24 (97538) uShitAH sma sukhaM nityaM bhavatA paripAlitAH . susUkShmaM cha vyalIkaM te saputrasya na vidyate .. 16\-11\-25 (97539) yattu j~nAtivimarde.asminnAttha duryodhanaM prati . bhantamanuneShyAmi tatrApi kurunandana .. 16\-11\-26 (97540) na tadduryodhanakR^itaM na cha tadbhavatA kR^itam . na karNasaubalAbhyAM cha kuravo yatkShayaM gatAH .. 16\-11\-27 (97541) daivaM tattu vijAnImo yanna shakyaM prabAdhitum . daivaM puruShakAreNi na shakyamapi bAdhitum .. 16\-11\-28 (97542) akShauhiNyo mahArAja dashAShTau cha samAgatAH . aShTAdashAhena hatAH kurubhiryodhapu~NgavaiH .. 16\-11\-29 (97543) bhIShmadroNakR^ipAdyaishcha karNena cha mahAtmanA . yuyudhAnena vIreNa dhR^iShTadyumnena chAhave .. 16\-11\-30 (97544) chaturbhiH pANDuputraishcha bhImArjunayamaistathA . na cha kShayo.ayaM nR^ipate krate daivabalAdabhUt .. 16\-11\-31 (97545) avashyameva sa~NgrAme kShatriyeNa visheShataH . kartavyaM nidhanaM kAle martavyaM kShatrabandhunA .. 16\-11\-32 (97546) tairiyaM puruShavyAghrairvidyAbAhubalAnvitaiH . pR^ithivI nihatA sarvA sahayA sarathadvipA .. 16\-11\-33 (97547) na sa rAj~nAM vadhe sUnuH kAraNaM te mahAtmanAm . na bhavAnna cha te bhR^ityA na karNo na cha saubalaH .. 16\-11\-34 (97548) yadvishastAH kurushreShTha rAjAnashcha sahasrashaH . sarvaM daivakR^itaM viddhi kotra kiM vaktumarhati .. 16\-11\-35 (97549) gururmato bhavAnasya kR^itsnasya jagataH prabhuH . dharmAtmAnamatastubhyamanujAnImahe sutam .. 16\-11\-36 (97550) labhatAM vIralokaM sa sasahAyo narAdhipaH . dvijAgryaiH samanuj~nAtastridive modatAM sukham. 16\-11\-37 (97551) prApsyate cha bhavAnpuNyaM dharme cha satataM sthitaH . veda dharmaM mahAbAho laukyaM vaidikameva cha .. 16\-11\-38 (97552) dR^iShTApadAnAshchAsmAbhiH pANDavAH puruSharShabhAH . samarthAstridivasyApi pAlane kiM punaH kShiteH .. 16\-11\-39 (97553) anuvartsyanti vA dhImansameShu viShameShu cha . prajAH kurukulashreShTha pANDavA~nshIlabhUShaNAn .. 16\-11\-40 (97554) brahmadeyAgrahArAMshcha pAribarhAMshcha pArthivaH . pUrvarAjAtisargAMshcha pAlayatyeva pANDavaH .. 16\-11\-41 (97555) dIrghadarshIM mR^idurdAntaH sadA vaishravaNo yathA . akShudrasachivashchAyaM kuntIputro mahAmanAH .. 16\-11\-42 (97556) apyamitre dayAvAMshcha shuchishcha bharatarShabhaH . R^iju pashyati medhAvI putravatpAti naH sadA .. 16\-11\-43 (97557) vipriyaM cha janasyAsya saMsargAddharmajasya vai . na kariShyanti rAjarShe tathA bhImArjunAdayaH .. 16\-11\-44 (97558) mandA mR^iduShu kauravya tIkShNeShvAshIviShopamAH . vIryavanto mahAtmAnaH paurANAM cha hite ratAH .. 16\-11\-45 (97559) na kuntI na cha pA~nchAlI na cholUpI na sAtvatI . asmi~njane kariShyanti pratikUlAni karhichit .. 16\-11\-46 (97560) bhavatkR^itamimaM snehaM yudhiShThiravivardhitam . na pR^iShThataH kariShyanti paurA jAnapadA janAH .. 16\-11\-47 (97561) adharmiShThAnapi sataH kuntIputrA mahArathAH . mAnavAnpAlayiShyanti bhUtvA dharmaparAyaNAH .. 16\-11\-48 (97562) sa rAjanmAnasaM duHkhamapanIya yudhiShThirAt . kuru kAryANi dharmyANi namaste puruSharShabha .. 16\-11\-49 (97563) vaishampAyana uvAcha. 16\-11\-50x (8043) tasya tadvachanaM dharmyamanumAnya guNottaram . sAdhusAdhviti sarvaH sa janaH pratigR^ihItavAn .. 16\-11\-50 (97564) dhR^itarAShTrAshcha tadvAkyamabhipUjya punaHpunaH . visarjayAmAsa tadA prakR^itIstu shanaiHshanaiH .. 16\-11\-51 (97565) sa taiH sampUjito rAjA shivenAvekShitastathA . prA~njaliH pUjayAmAsa taM janaM bharatarShabha .. 16\-11\-52 (97566) tato vivesha bhavanaM gAndhAryA sahito nijam . AgatAyAM cha sharvaryAM sukhaM shete narAdhipaH .. .. 16\-11\-53 (97567) iti shrImanmahAbhArate AmashravAsikaparvaNi AshramavAsaparvaNi ekAdasho.adhyAyaH .. 11 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 012 .. shrIH .. 16\.12\. adhyAyaH 12 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTreNa bhIShmaduryodhanAdInAM shrAddhadAnAya viduramukhAdyudhiShThiraMprati dravyayAchanam .. 1 .. tachChravaNena vimanAyamAbhIme tadbhAdaj~nenArjunena tamprati dravyayAchane bhImena dhR^itarAShTrApanayAnusmAraNapUrvakaM tadana~NgIkaraNam .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . tato rajanyAM vyuShTAyAM dhR^itarAShTroM.abikAsutaH . viduraM preShayAmAsa yudhiShThiraniveshanam .. 16\-12\-1 (97568) sa gatvA rAjavachanAduvAchAchyutamIshvaram . yudhiShThi mahAtejAH sarvabuddhimatAMvaraH .. 16\-12\-2 (97569) dhR^itarAShTro mahArAjo vanavAsAya dIkShitaH . gamiShyati vanaM rAjannAgatAM kArtikImimAm .. 16\-12\-3 (97570) sa tvAM kurukulashreShTha ki~nchirthamabhIpsati . shrAddhamichChati dAtuM sa gA~Ngeyasya mahAtmanaH .. 16\-12\-4 (97571) droNasya somadattasya bAhlIkasya cha dhImataH . putrANAM chaiva sarveShAM ye chAnye suhR^ido hatAH . yadi chApyanujAnIShe saindhavApashadasya cha .. 16\-12\-5 (97572) etachChrutvA tu vachanaM vidurasya yudhiShThiraH . hR^iShTaHka sampUjayAmAsa guDokeshashcha pANDavaH .. 16\-12\-6 (97573) na cha bhImo ddaDhakrodhastadvacho jagR^ihe tadA . vidurasya mahAtejA duryodhanakR^itaM smaran .. 16\-12\-7 (97574) abhiprAyaM viditvA tu bhImatasenasya phalgunaH . kirITI ki~nchidAnamya tamuvAcha nararShabham .. 16\-12\-8 (97575) bhIma rAjA pitA vR^iddho vanavAsAya dIkShitaH . dAtumichChati sarveShAM suhR^idAmaurdhvadehikam .. 16\-12\-9 (97576) bhavatA nirjitaM vittaM dAtumichChati kauravaH . bhIShmAdInAM mahAbAho tadanuj~nAtumarhasi .. 16\-12\-10 (97577) diShTyA tvadya mahAbAho dhR^itarAShTraH prayAchate . yAchito yaH purA.asmAbhiH pashya kAlasya paryayam .. 16\-12\-11 (97578) yosau pR^ithivyAH kR^itsnAyA bhartA bhUtvA narAdhipaH . parairvinihatAmAtyo vanaM gantumabhIpsati .. 16\-12\-12 (97579) mA te.anyatpuruShavyAghra dAnAdbhavatu darshanam . ayashasyamato.anyatsyAdadharmashcha mahAbhujaH .. 16\-12\-13 (97580) rAjAnamupatiShThasva jyeShThaM bhrAtaramIshvaram . arhastvamasi dAtuM vai nAdAtuM bharatarShabha .. 16\-12\-14 (97581) evaM bruvANaM bIbhatsuM dharmarAjo.apyapUjayat . bhImasenastu sakrodhamuvAcha vijayaM tadA .. 16\-12\-15 (97582) vayaM bhIShmasya dAsyAmaH pretakAryaM tu phalguna . somadattasya nR^ipaterbhUrishravasa eva cha .. 16\-12\-16 (97583) bAhlIkasya cha rAjarSherdroNasya cha mahAtmanaH . anyeShAM chaiva suhR^idAM kuntI karNAya dAsyati .. 16\-12\-17 (97584) shrAddhAni puruShavyAghra mA pradAtkauravo nR^ipaH . iti me vartate buddhirmA vo nandantu shatravaH .. 16\-12\-18 (97585) kaShTAtkaShTataraM yAntu sarve duryodhanAdayaH . yairiyaM pR^ithivI kR^itsnA ghAtitA kulapAMsanaiH .. 16\-12\-19 (97586) kutastvamadya vismR^itya vairaM dvAdashavArShikam . aj~nAtavAsagamanaM draupadIshokavardhanam .. 16\-12\-20 (97587) kva tadA dhR^itarAShTrasya sneho.asmadgocharo gataH . kR^iShNAjinopasaMvIto hR^itAbharaNabhUShaNaH . sArdhaM pA~nchAlaputryA tvaM rAjAnamupajagmivAn .. 16\-12\-21 (97588) kva tadA droNabhiShmau tau somadattopi vA.abhavat . yatra dvAdasha varShANi vane vanyena jIvatha . na tadA tvAM pitA jyeShThaH pitR^itvenAbhivIkShate .. 16\-12\-22 (97589) kiM te tadvismR^itaM pArthaka yadeSha kulapAMsanaH . durbuddhirviduraM prAha dyUte kiM jitamityuta .. 16\-12\-23 (97590) tamevaMvAdinaM rAjA kuntIputro yudhiShThiraH . uvAcha vachanaM dhImA~njoShamAssveti bhartsayan .. .. 16\-12\-24 (97591) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi dvAdasho.adhyAyaH .. 12 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-12\-4 ki~nchidarthaM ki~nchitkAryaM kartuM tvAmabhIpsati draShTumiti sheShaH .. 7\-12\-8 ki~nchidAgamya bhImaM vachanamabravIditi ka.tha.pAThaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 013 .. shrIH .. 16\.13\. adhyAyaH 13 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## bhIme duryodhanAdibhyaH shrAddhadAnAya dhanadAnamarochayati sati yudhiShThireNa viduraMprati dhR^itarAShTre nijagR^ihakoshAddhanadAnanivedanakathanam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## arjuna uvAcha . bhIma jyeShTho gururme tvaM nAto.anyadvamuktumutsahe . dhR^itArAShTrastu rAjarShiH sarvathA mAnamarhati .. 16\-13\-1 (97592) na smarantyaparAddhAni smaranti sukR^itAnyapi . asaMbhinnArthamaryAdAH sAdhavaH puruShottamAH .. 16\-13\-2 (97593) iti tasya vachaH shrutvA phalgunasya mahAtmanaH . viduraM prAha dharmAtmA kuntIputro yudhiShThiraH .. 16\-13\-3 (97594) idaM madvachanAtkShattaH kauravaM brUhi pArthivam . yAvadichChati putrANAM dAtuM tAvaddadAmyaham .. 16\-13\-4 (97595) bhIShmAdInAM cha sarveShAM suhR^idAmupakAriNAm . mama koshAditi vibho mA bhUdbhImaH sudurmanAH .. 16\-13\-5 (97596) vaishampAyana uvAcha. 16\-13\-6x (8044) ityuktvA dharmarAjastamarjunaM pratyapUjayat . bhImasenaH kaTAkSheNa vIkShAMchakre dhanaMjayam .. 16\-13\-6 (97597) tataH sa viduraM dhImAnvAkyamAha yudhiShThiraH . na bhImasena kopaM sa nR^ipatiH kartumarhati .. 16\-13\-7 (97598) parikliShTo hi bhImastu himavR^iShTyAtapAdibhiH . duHkhairbahuvidhairdhImAnaraNye viditaM tava .. 16\-13\-8 (97599) kiMtu madvachanAdbrUhi rAjAnaM bharatarShabham .. yadyadichChasi yAvachcha gR^ihyatAM madgR^ihAditi .. 16\-13\-9 (97600) yanmAtsaryamayaM bhImaH karoti bhR^ishaduHkhitaH . na tanmanasi kartavyamiti vAchyaH sa pArthivaH .. 16\-13\-10 (97601) yanmamAsti dhanaM ki~nchidarjunasya cha veshmani . tasya svAmI mahArAja iti vAchyaH sa pArthivaH .. 16\-13\-11 (97602) dadAtu rAjA viprebhyo yatheShTaM kriyatAM vyayaH . putrANAM suhR^idAM chaiva gachChatvAnR^iNyamadya saH .. 16\-13\-12 (97603) idaM chApi sharIraM me tavAyattaM janAdhipa . dhanAni cheti viddhi tvaM kShattarnAstyatra saMshayaH .. .. 16\-13\-13 (97604) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi trayodasho.adhyAyaH ... 13 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 014 .. shrIH .. 16\.14\. adhyAyaH 14 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## vidureNa dhR^itarAShTraMprati yudhiShThireNa bhIShmAdInAM shrAddhadAnAya dhanadAnA~NgIkaraNanivedanam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . evamuktastu rAj~nA sa viduro buddhisattamaH . dhR^itarAShTramupetyaiva vAkyamAha mahArthavat .. 16\-14\-1 (97605) ukto yudhiShThiro rAjA bhavadvachanamAditaH . sa cha saMshrutya vAkyaM te prashashaMsa mahAdyutiH .. 16\-14\-2 (97606) bIbhatsushcha mahAtejA nivedayati te gR^ihAn . vasu tasya gR^ihe yachcha prANAnapi cha kevalAn .. 16\-14\-3 (97607) dharmarAjashcha putraste rAjyaM prANAndhanAni cha . anujAnAti rAjarShe yachchAnyadapi ki~nchana .. 16\-14\-4 (97608) bhImastu sarvaduHkhAni saMsmR^itya bahulAnyuta . kR^ichChrAdiva mahAbAhuranujaj~ne viniHshvasan .. 16\-14\-5 (97609) ra rAjandharmashIlena rAj~nA bIbhatsunA tathA . anunIto mahAbAhuH sauhR^ide sthApitopi cha .. 16\-14\-6 (97610) na cha manyustvayA kArya iti tvAM prAha dharmarAT . saMsmR^itya bhImastadvairaM yadanyAyavadAcharat .. 16\-14\-7 (97611) evaMprAyo hi dharmo.ayaM kShatriyANAM narAdhipa . shuddhe kShatriyadharme na nirato.ayaM vR^ikodaraH .. 16\-14\-8 (97612) vR^ikodarakR^ite chAhamarjunashcha punaH punaH . prasIda yAche nR^ipate bhavAnprabhurihAsti yat .. 16\-14\-9 (97613) taddadAtu bhavAnvittaM yAvadichChasi pArthivaH . tvamIshvaro no rAjyasya prANAnAmapi bhArata .. 16\-14\-10 (97614) brahmadeyAgrahArAMshcha putrANAmaurdhvadehikam . ito ratnAni gAshchaiva dAsIdAsamajAvikam .. 16\-14\-11 (97615) archayitvA kurushreShTho brAhmaNebhyaH prayachChatu . dInAndhakR^ipaNebhyashcha tatratatra nR^ipAj~nayA .. 16\-14\-12 (97616) bahvannarasapAnADhyAH sabhA vidura kAraya . gavAM nipAnAnyanyachcha vividhaM puNyakaM kuru .. 16\-14\-13 (97617) iti mAmabravIdrAjA pArthashchaiva dhanaMjayaH . yadatrAnantaraM kAryaM tadbhavamvavaktumarhati .. 16\-14\-14 (97618) ityukte vidureNAtha dhR^itarAShTro.abhinandya tAn . manashchakre mahAdAne kArtikyAM janamejaya .. 16\-14\-15 (97619) .. itI shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi chaturdasho.adhyAyaH .. 14 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 015 .. shrIH .. 16\.15\. adhyAyaH 15 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTreNa bhIShmaduryodhanAdyuddeshyakashrAddhe dhanavasrAnnAdinA brAhmaNAdisaMtarpaNam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . vidureNaivamuktastu dhR^itarAShTro janAdhipaH . prItimAnabhavadrAjanrAj~no jiShNoshcha karmaNA .. 16\-15\-1 (97620) tato.abhirUpAnbhIShmAya brAhmaNAnR^iShisattamAn . putrArthe suhR^idAM chaiva sa samIkShya sahasrashaH .. 16\-15\-2 (97621) kArayitvA.annapAnAni yAnAnyAchChAdanAni cha . suvarNamaNiratnAni dAsIdAsaparichChadAn .. 16\-15\-3 (97622) kaMbalAni cha ratnAni grAmAnkShetraM tathA dhanam . sAla~NkArAngajAnashvAnkanyAshchaiva varastriyaH .. 16\-15\-4 (97623) AdishyAdishya sarvebhyo dadau sa nR^ipasattamaH . droNaM saMkIrtya bhIShmaM cha somadattaM cha bAhlikam .. 16\-15\-5 (97624) duryodhanaM cha rAjAnaM putrAMshchaiva pR^ithakpR^ithak . jayadrathapurogAMshcha suhR^idashchApi sarvashaH .. 16\-15\-6 (97625) sa shrAddhayaj~no vavR^ite bahugodhanadakShiNaH . anekadhanaratnaugho yudhiShThiramate tadA .. 16\-15\-7 (97626) anishaM yatra puruShA gaNakA lekhakAstadA . yudhiShThirasya vachanAdapR^ichChanta sma taM nR^ipam .. 16\-15\-8 (97627) Aj~nApaya kimetebhyaH pradeyaM dIyatAmiti . tadupasthitamevAtra vachanAnte dadustadA .. 16\-15\-9 (97628) shate deye dashashataM sahasraM chAyutaM tathA . dIyate vachanAdrAj~naH kuntIputrasya dhImataH .. 16\-15\-10 (97629) evaM sa vasudhArAbhirvarShamANo nR^ipAMbudaH . taprayAmAsa viprAMstAnvarShanbhUmimivAMbudaH .. 16\-15\-11 (97630) tato.antantaramevAtra sarvavarNAnmahAmate . annapAnarasaugheNa plAvayAmAsa pArthivaH .. 16\-15\-12 (97631) savastradhanaratnaugho mR^ida~NganinadasvanaH . gavAshvamakarAvarto nAnAratnamahAkaraH .. 16\-15\-13 (97632) grAmAgrahAradvIpADhyo maNihemajalArNavaH . jagatsaMplAvayAmAsa dhR^itarAShTroDupoddhataH .. 16\-15\-14 (97633) evaM sa putrapautrANAM pitR^INAmAtmanastathA . gAndhAryAshcha mahArAja pradadAvaurdvadehikam .. 16\-15\-15 (97634) parishrAnto yadAsItsa dadaddAnAnyanekashaH . nivartayAmAsa tadA dAnayaj~naM narAdhipaH .. 16\-15\-16 (97635) evaM sa rAjA kauravyashchakre dAnamahAkratum . naTanartakalAsyADhyaM bahvannarasadakShiNam .. 16\-15\-17 (97636) dashAhamevaM dAnAni dattvA rAjAM.abikAsutaH . babhUva putrapautrANAmanR^iNo bharatarShabha .. .. 16\-15\-18 (97637) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi pa~nchadasho.adhyAyaH .. 15 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-15\-13 savastraphenarataugha iti ka.tha.pAThaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 016 .. shrIH .. 16\.16\. adhyAyaH 16 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTreNa kuntIskandhAvasaktahastAyA gAndhAryA aMsAvalambanena sashokaiH paurairyudhiShThirAdibhishchAnugamyamAnena satA vanaM prati prasthAnam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . tataH prabhAte rAjA sa dhR^itarAShTroM.abikAsutaH . AnAyya pANDavAnvIrAnvanaShAse kR^itakShaNaH .. 16\-16\-1 (97638) gAndhArIsahito dhImAnabhyanandadyathAvidhi . kArtikyAM kArayitveShTiM brAhmaNairvedapAragaiH .. 16\-16\-2 (97639) agnihotraM puraskR^itya valkalAjinasaMvR^itaH . vadhUjanavR^ito rAjA niryayau bhavanAttataH .. 16\-16\-3 (97640) tataH striyaH kauravapANDavAnAM yA~nchAparAH kauravarAjavaMshyAH . tAsAM nAdaH prAdurAsIttadAnIM vaichitrivIrye nR^ipatau prayAte .. 16\-16\-4 (97641) tato lAjaiH sumanobhishcha rAjA vichitrAbhistadgR^ihaM pUjayitvA . saMyojyAshvairbhR^ityavargaM cha sarvaM tataH samutsR^ijya yayau narendraH .. 16\-16\-5 (97642) tato rAjA prA~njalirvepamAno yudhiShThiraH sasvaraM bAShpakaNThaH . vinadyochchairgAM mahArAja sAdho kva yAsyasItyapatattAti bhUmau .. 16\-16\-6 (97643) tathA.arjunastIvraduHkhAbhitapto muhurmuhurniH shvasanbhAratAgryaH . yudhiShThiraM maivamityevamuktvA nigR^ihyAtho dInataro babhUva .. 16\-16\-7 (97644) vR^ikodaraH phalgunashchaiva vIrau mAdrIputrau viduraH saMjayashcha . vaishyAputraH sahito gautamena dhaumyo viprAshchAnvayurbAShpakaNThAH .. 16\-16\-8 (97645) kuntI gAndhArIM baddhanetrAM vrajantIM skandhAsaktaM hastamathodvahantI . rAjA gAndhAryAH skandhadeshe.avasajya pANiM yayau dhR^itarAShTraH pratItaH .. 16\-16\-9 (97646) tathA kR^iShNA draupadI yAdavI cha bAlApatyA chottarA kauravI cha . chitrA~NgadA yAshcha kAshchitstriyo.anyAH sArdhaM rAj~nA prasthitAstA vadhUbhiH .. 16\-16\-10 (97647) tAsAM nAdo rudatInAM tadA.a.asI\- drAjanduHkhAtkurarINAmivochchaiH . tato niShpeturbrAhmaNakShatriyANAM viTshUdrANAM chaiva bhAryAH samantAt .. 16\-16\-11 (97648) tanniryANe duHkhitaH pauravargo gajAhvaye chaiva babhUva rAjan . yathApUrvaM gachChatAM pANDavAnAM dyUte rAjankauravANAM sabhAyAm .. 16\-16\-12 (97649) yA nApashyachchandramA naiva sUryo rAmAH kAshchittAH sma tasminnarendre . mahAvanaM gachChati kauravendre shokenArtA rAjamArgaM prapeduH .. .. 16\-16\-13 (97650) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi ShoDasho.adhyAyaH .. 16 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-16\-9 kuntI gAndhArIM anayaditi sheShaH . kiMbhUtA. arthAdgAndhAryA hastaM skandhAsaktaM udvahantI. kuntI gAndhArImanubhartR^i vrajantImiti ka.tha.pAThaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 017 .. shrIH .. 16\.17\. adhyAyaH 17 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTrasya vanaprasthAnasamaye vidurasaMjayAbhyAmapi vanavAsAya tena saha prasthAnam .. 1 .. tathA kuntyApi yudhiShThirAdibhirbahudhA prArthanAbhiH pratiShedhanepi tatsamAshvAsanapUrvakaM gAndhAryA saha vanaMprati prasthAnam .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## dhR^itarAShTrasya vanaprasthAnasamaye vidurasaMjayAbhyAmapi vanavAsAya tena saha prasthAnam .. 1 .. tathA kuntyApi yudhiShThirAdibhirbahudhA prArthanAbhiH pratiShedhanepi tatsamAshvAsanapUrvakaM gAndhAryA saha vanaMprati prasthAnam .. 2 .. 16\-17\-0 (97651) vaishampAyana uvAcha. 16\-17\-0x (8045) tataH prAsAdaharmyeShu vasudhAyAM cha pArthiva . nArINAM cha narANAM cha niHsvanaH sumahAnabhUt .. 16\-17\-1 (97652) sa rAjA rAjamArgeNa nR^inArIsaMkulena cha . katha~nchinniryayau dhImAnvepamAnaH kR^itA~njaliH .. 16\-17\-2 (97653) sa vardhamAnadvAreNi niryayau gajasAhvayAt . visarjayAmAsa cha taM janaughaM sa muhurmuhuH .. 16\-17\-3 (97654) vanaM gantuM cha viduro rAj~nA saha kR^itakShaNaH . saMjayashcha mahAmAtraH sUto gAvalgaNistathA .. 16\-17\-4 (97655) kakR^ipaM nivartayAmAsa yuyutsuM cha mahAratham . dhR^itArAShTro mahIpAlaH paridApya yudhiShThire .. 16\-17\-5 (97656) nivR^itte pauravarge cha rAjA sAntaHpurastadA . dhR^itarAShTrAbhyanuj~nAto nivartitumiyeSha ha .. 16\-17\-6 (97657) sobravInmAtaraM kuntImupetya bharatarShabha .. ahaM rAjAnamanviShye bhavatI vinivartatAm .. 16\-17\-7 (97658) vadhUparivR^itA rAj~ni nagaraM gantumarhasi . rAjA yAtveSha dharmAtmA tapase kR^itanishchayaH .. 16\-17\-8 (97659) ityuktA dharmarAjeni bAShpavyAkulalochanA . jagAmaiva tadA kuntI gAndhArIM parigR^ihya ha .. 16\-17\-9 (97660) kuntyuvAcha. 16\-17\-10x (8046) sahadeve mahArAja mA.aprasAdaM kR^ithAH kvachit . eSha mAmanurakto hi rAjaMstvAM chaiva sarvadA .. 16\-17\-10 (97661) karNaM smarethAH satataM sa~NgrAmeShvapalAyinam . avakIrNo hi sa mayA vIro duShpraj~nayA tadA .. 16\-17\-11 (97662) AyasaM hR^idayaM nUnaM mandAyA mama putraka . yatsUryajamapashyantyAH shatadhA na vidIryate .. 16\-17\-12 (97663) evaM gate tu kiM shakyaM mayA kartumariMdama . mama doSho.ayamatyarthaM khyApito yanna sUryajaH .. 16\-17\-13 (97664) tannimittaM mahAbAho dAnaM dadyAstvamuttamam . sadaiva bhrAtR^ibhiH sArdhaM sUryajasyArimardana .. 16\-17\-14 (97665) draupadyAshcha priye nityaM sthAtavyamarikarshana . bhImaseno.arjunashchaiva nakulashcha kurUdvaha .. 16\-17\-15 (97666) samAdheyAstvayA rAjaMstvayyadya kuladhUrgatA . shvashrUshvashurayoH pAdA~nshushrUShantI vane tvaham . gAndhArIsahitA vatsye tApasI malapa~NkinI .. 16\-17\-16 (97667) vaishampAyana uvAcha. 16\-17\-17x (8047) evamuktaH sa dharmAtmA bhrAtR^ibhiH sahito vashI . viShAdamagamaddhImAnna cha ki~nchiduvAcha ha .. 16\-17\-17 (97668) muhUrtamiva tu dhyAtvA dharmarAjo yudhiShThiraH . uvAcha matAraM dInashchintAshokaparAyaNaH .. 16\-17\-18 (97669) kimidaM te vyavasitaM naivaM tvaM vaktumarhasi . na tvAmabhyanujAnAmi prasAdaM kartumarhasi .. 16\-17\-19 (97670) vyachodayaH purA.asmAkamutsAhaM shubhadarshane . vidulAyA vachobhistvaM nAsmAnsaMtyaktumarhasi .. 16\-17\-20 (97671) nihatya pR^ithivIpAlAnrAjyaM prAptamidaM mayA . tava praj~nAmupashrutya vAsudevAnnararShabhAt .. 16\-17\-21 (97672) kva sA buddhiriyaM chAdya bhavatyA yA shrutA mayA . kShatradharme sthitaM tyaktvA na prayAtumihArhasi .. 16\-17\-22 (97673) asmAnutsR^ijya rAjyaM cha snuShAhInA yashasvini . kathaM vatsyasi durgeShu vaneShvadya prasIda me .. 16\-17\-23 (97674) iti bAShpakalA vAchaH kuntI putrasya shR^iNvatI . jagAmaivAshrupUrNAkShI bhImastAmidamabravIt .. 16\-17\-24 (97675) yadA rAjyamidaM kunti bhoktavyaM putranirjitam . prAptavyA rAjadharmAshcha tadeyaM te kuto matiH .. 16\-17\-25 (97676) kiM vayaM kAritAH pUrvaM bhavatyA pR^ithivIkShayam . kasya hetoH parityajya vanaM gantumabhIpsasi .. 16\-17\-26 (97677) vanAchchApi kimAnItA bhavatyA bAlakA vayam . duHkhashokasamAviShTau mAdrIputrAvimau tathA .. 16\-17\-27 (97678) prasIda mAtarmA gAstvaM vanamadya yashasvini . shriyaM yaudhiShThirIM mAtarbhu~NkShva pArthabalArjitAm .. 16\-17\-28 (97679) iti sA nishchitaivAshu vanavAsakR^itatakShaNA . lAlapyatAM bahuvidhaM putrANAM nAkarodvachaH .. 16\-17\-29 (97680) draupadI chAnvayAchChvashrUM viShaShNavadanA tadA . vanavAsAya gachChantIM rudatI bhadrayA saha .. 16\-17\-30 (97681) sA putrAnrudataH sarvAnmuhurmuhuravekShatI . jagAmaiva mahAprAj~nA vanAya kR^itanishchayA .. 16\-17\-31 (97682) anvayuH pANDavAstAM tu sabhR^ityAntaHpurAstathA . tataH pramR^ijya sA.ashrUNi putrAnvachanamabravIt .. .. 16\-17\-32 (97683) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi saptadasho.adhyAyaH .. 17 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-17\-10 mA pramAdaM kR^ithA iti ka.tha.pAThaH .. 7\-17\-16 shvashrUshvashurayoH . jyeShThatvAddhR^itarAShTraH pANDoH pitR^isamastena kuntyAH sa shvashura iti .. 7\-17\-22 kShatradharme sthitiM hyuktvA na pratyAkhyAtumarhasi iti tha.pAThaH . sthitiM choktvA tasyAshchyavitumichChasi iti jha.pAThaH .. 7\-17\-30 bhadrayA subhadrayA .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 018 .. shrIH .. 16\.18\. adhyAyaH 18 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## kuntyA svasya vanagamanAdhyavasAyena viShIdato yudhiShThirAdInprati sahetUpanyAsaM samAshvAsanam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## kuntyuvAcha . evametanmahAbAho yathA vadasi pANDavaH . kR^itamuddharaNaM pUrvaM mayA vaH sIdatAM nR^ipAH .. 16\-18\-1 (97684) dyUtApahR^itarAjyAnAM patitAnAM sukhAdapi . j~nAtibhiH paribhUtAnAM kR^itamuddharaNaM mayA .. 16\-18\-2 (97685) kathaM pANDorna nashyeta saMtatiH puruSharShabhAH . yashashcha vo na nashyeta iti choddharaNaM kR^itam .. 16\-18\-3 (97686) yUyamindrasamAH sarve devatulyaparAkramAH . mA pareShAM mukhaprekShAH sthetyevaM tatkR^itaM mayA .. 16\-18\-4 (97687) kathaM dharmabhR^itAM shreShTho rAjA tvaM vAsavopamaH . punarvane na duHkhI syA iti choddharaNaM kR^itam .. 16\-18\-5 (97688) nAgAyutasamaprANaH khyAtavikramapauruShaH . nAyaM bhImotyayaM gachChediti choddharaNaM kR^itam .. 16\-18\-6 (97689) bhImasenAdavarajastathA.ayaM vAsavopamaH . vijayo nAvasIdeta iti choddharaNaM kR^itam .. 16\-18\-7 (97690) nakulaH sahadevashcha tathemau guruvartinau . kShudhA kathaM na sIdetAmiti choddharaNaM kR^itam .. 16\-18\-8 (97691) iyaM cha bR^ihatI shyAmA tathA.atyAyatalochanA . vR^ithA sabhAtale kliShTA mA bhUditi cha tatkR^itaM .. 16\-18\-9 (97692) apekShatAmeva vo bhIma vepantIM kadalImiva . strIdharmiNImariShTA~NgIM tathA dyUtaparAjitAm .. 16\-18\-10 (97693) duHshAsano yadA maurkhyAddAsIvatparyakarShata . tadaiva viditaM mahyaM parAbhUtamidaM kulam .. 16\-18\-11 (97694) niShaNNAH kuravashchaiva tadA me shvashurAdayaH . sA daivaM nAthamichChantI vyalapatkurarI yathA .. 16\-18\-12 (97695) keshapakShe parAmR^iShTA pApen hatabuddhinA . yadA duHshAsanenaiShA tadA muhyAmyahaM nR^ipAH .. 16\-18\-13 (97696) yuShmattejovivR^iddhyartaM mayA hyuddharaNaM kR^itam . tadAnIM vidulAvAkyairiti tadvitta putrakAH .. 16\-18\-14 (97697) kathaM na rAjavaMsho.ayaM nashyetprApya sutAnmama . pANDoriti mayA putrastasmAduddharaNaM kR^itam .. 16\-18\-15 (97698) na tasya putrAH pautrA vA kShatavaMshasya pArthiva . labhte sukR^itA.NllokAnyasmAdvaMshaH praNashyati .. 16\-18\-16 (97699) bhuktaM rAjyaphalaM putrA bharturme vipulaM purA . mahAdAnAni dattAni pItaH somo yathAvidhi .. 16\-18\-17 (97700) nAhamAtmaphalArthaM vai vAsudevamachUchudam . vidulAyAH pralApaistaiH pAlanArthaM cha tatkR^itam .. 16\-18\-18 (97701) nAhaM rAjyaphalaM putrAH kAmaye putranirjitam . patilokAnahaM puNyAnkAmaye tapasA pibho .. 16\-18\-19 (97702) shvashrUshvashurayoH kR^itvA shushrUShAM vanavAsinoH . tapasA shoShayiShyAmi yudhiShThira kalevaram .. 16\-18\-20 (97703) nivartasva kurushreShTha bhImasenAdibhiH saha . dharme te dhIyatAM buddhirmanastu mahadastu cha .. .. 16\-18\-21 (97704) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi aShTAdasho.adhyAyaH .. 18 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-18\-10 pashyantyA me tathA bhItAM vepantImiti ka.tha.pAThaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 019 .. shrIH .. 16\.19\. adhyAyaH 19 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## kuntyA kR^ichChreNa pratinivartitairyudhiShThirAdibhiH kR^ichChrAtpunarnagaraM pratyAgamanam .. 1 .. dhR^itAShTreNa vidurAdibhiH saha vanametya ga~NgAtIre sandhyopAstyAdinA rAtriyApanam .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . kuntyAstu vachanaM shrutvA pANDavA rAjasattama . vrIDitAH saMnyavartanta pA~nchAlyA saha bhArata .. 16\-19\-1 (97705) tataH shabdo mahAneva sarveShAmabhavattadA . antaHpurANAM rudatAM dR^iShTvA kuntIM tathA gatAm .. 16\-19\-2 (97706) pradakShiNamathAvR^ittya rAjAnaM pANDavAstadA . abhivAdya nyavartanta pR^ithAM tAmanivartya vai .. 16\-19\-3 (97707) tato.abravInmahAtejA dhR^itarAShTroM.abikAsutaH . gAndhArIM viduraM chaiva samAbhAShyAvagR^ihya cha .. 16\-19\-4 (97708) yudhiShThirasya jananI devI sAdhu nivartyatAm . yathA yudhiShThiraH prAha tatsarvaM satyameva hi .. 16\-19\-5 (97709) putraishvaryaM mahadidamapAsya cha mahAphalam . kA.anugachChedvanaM durgaM putrAnutsR^ijya mUDhavat .. 16\-19\-6 (97710) rAjyasthayA tapastaptuM kartuM dAnavrataM mahat . anayA shakyamevAdya shrUyatAM cha vacho mama .. 16\-19\-7 (97711) gAndhAri parituShTosmi vadhvAH shushrUShaNena vai . tasmAttvamenAM dharmaj~ne samanuj~nAtumarhasi .. 16\-19\-8 (97712) ityuktA saubaleyI tu rAj~nA kuntImuvAcha ha . tatsarvaM rAjavachanaM svaM cha vAkyaM visheShavat .. 16\-19\-9 (97713) na cha sA vanavAsAya devI kR^itamatiM tadA . shaknotyupAvartayituM kuntIM dharmaparAM satIm .. 16\-19\-10 (97714) tasyAstAM tu sthitiM j~nAtvA vyavasAyaM kurustriyaH . nivR^ittAMshcha kurushreShThAndR^iShTvA prarurudustadA .. 16\-19\-11 (97715) upAvR^itteShu pArtheShu sarvAsveva vadhUShu cha . yayau rAjA mahAprAj~no dhR^itarAShTro vanaM tadA .. 16\-19\-12 (97716) pANDavAshchAtidInAste duHkhashokaparAyaNAH . yAnaiH strIsahitAH sarve puraM pravivishustadA .. 16\-19\-13 (97717) tadahR^iShTamanAnandaM gatotsavamivAbhavat . nagaraM hAstinapuraM sastrIvR^iddhakumArakam .. 16\-19\-14 (97718) sarve chAsannirutsAhAH pANDavA jAtamanyavaH . kuntyA hInAH suduHkhArtA vatsA iva vinAkR^itAH .. 16\-19\-15 (97719) dhR^itarAShTrastu tenAhnA gatvA sumahadantaram . tato bhAgIrathItIre nivAsamakarotprabhuH .. 16\-19\-16 (97720) prAduShkR^itA yathAnyAyamagnayo vedapAragaiH . vyarAjanta dvijashreShThaistatratatra tapovane . prAduShkR^itAgnirabhavatsa cha vR^iddho narAdhipaH .. 16\-19\-17 (97721) sa rAjA.agnInparyupAsya hutvA cha vidhivattadA . sandhyAgataM sahasrAMshumupAtiShThata bhArata .. 16\-19\-18 (97722) viduraH saMjayashchaiva rAj~naH shayyAM kushaistataH . chakratuH kuruvIrasya gAndhAryAshchAvidUrataH .. 16\-19\-19 (97723) gAndhAryAH sannikarShe tu niShasAda kushe sukham . yudhiShThirasya jananI kuntI sAdhuvrate sthitA .. 16\-19\-20 (97724) teShAM saMshravaNe chApi niShedurvidurAdayaH . yAjakAshcha yathoddeshaM dvijA ye chAnuyAyinaH .. 16\-19\-21 (97725) prAdhItadvijamukhyA sA saMprajvalitapAvakA . babhUva teShAM rajanI brAhmIva prItivardhinI .. 16\-19\-22 (97726) tato rAtryAM vyatItAyAM kR^itapUrvAhNikakriyAH . hutvA.agniM vidhivatsarve prayayuste yathAkramam . uda~NmukhA nirIkShanta upavAsaparAyaNAH .. 16\-19\-23 (97727) sa teShAmatiduHkho.abhUnnivAsaH prathame.ahani . shochatAM vadatAM chApi paurajAnapadairjanaiH .. .. 16\-19\-24 (97728) iti shrImanmahAbhArate AshramavAsikarvaNi AshramavAsaparvaNi ekonaviMsho.adhyAyaH .. 19 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 020 .. shrIH .. 16\.20\. adhyAyaH 20 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTreNa vidurAdibhiH saha ga~NgAtIrAtkurukShetrametya tatra shatayUpAshrame vyAsAj~nayA tadupadiShTavidhinA tIvratapashcharaNam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . tato bhAgIrathItIre medhye puNyajanochite . nivAsamakarodrAjA vidurasya mate sthitaH .. 16\-20\-1 (97729) tatrainaM paryupAtiShThanbrAhmaNA vanavAsinaH . kShatraviTshUdrasa~NkhAshcha bahavo bharatarShabha .. 16\-20\-2 (97730) sa taiH parivR^ito rAjA kathAbhiH parinandya tAn . anujaj~ne sa shiShyAnvai vidhivatpratipUjya cha .. 16\-20\-3 (97731) sAyAhne sa mahIpAlastato ga~NgAmupetya cha . chakAra vidhivachChauchaM gAndhArI cha yashasvinI .. 16\-20\-4 (97732) te chaivAnye pR^ithak sarve tIrtheShvAplutya bhArata . chakruH sarvAH kriyAstatra puruShA vidurAdayaH .. 16\-20\-5 (97733) kR^itashauchaM tato vR^iddhaM shvashuraM kuntibhojajA . gAndhArIM cha pR^ithA rAjanga~NgAtIrthamupAnayat .. 16\-20\-6 (97734) rAj~nastu yAjakaistatra kR^ito vedIparistaraH . juhAva tatra vahniM sa nR^ipatiH satyasa~NgaraH .. 16\-20\-7 (97735) tato bhAgIrathItIrAtkurukShetraM jagAma saH . sAnugo nR^ipatirvR^iddho niyataH saMyatendriyaH .. 16\-20\-8 (97736) tatrAshramapadaM dhImAnabhigamya sa pArthivaH . AsasAdAtha rAjarShiM shatayUpaM manIShiNam .. 16\-20\-9 (97737) sa hi rAjA mahAnAsItkekayeShu paraMpataH . svaputraM manujaishvarye niveshya vanamAvishat .. 16\-20\-10 (97738) tenAsau sahito rAjA yayau vyAsAshramaM prati . tatrainaM vidhivadrAjanpratyagR^ihNAtkurUdvaham .. 16\-20\-11 (97739) sa dIkShAM tatra saMprApya rAjA kauravanandanaH . shatayUpAshrame tasminnivAsamakarottadA .. 16\-20\-12 (97740) tasmai sarvaM vidhiM rAj~ne rAjA.a.achakhyau mahAmatiH . AraNyakaM mahArAja vyAsasyAnumate tadA .. 16\-20\-13 (97741) evaM cha tapasA rAjandhR^itarAShTro mahAmanAH . yojayAmAsa chAtmAnaM tAMshchApyanucharAMstadA .. 16\-20\-14 (97742) tathaiva devI gAndhArI valkalAjinadhAriNI . kuntyA saha mahArAji samAnavratachAriNI .. 16\-20\-15 (97743) karmaNA manasA vAchA chakShuShA chaiva te nR^ipa . sanniyamyendriyagrAmamAsthitAH paramaM tapaH .. 16\-20\-16 (97744) tvagasthibhUtaH parishuShkamAMso jaTAjinI valkalasaMvR^itA~NgaH . sa pArtivastatra tapashchachAra maharShivattIvramapetamohaH .. 16\-20\-17 (97745) kShattA cha dharmArthavidagryabuddhiH sasaMjayastaM nR^ipatiM sadAram . upAcharaddhorataporjitAtmA tadA kR^isho valkalachIravAsAH .. .. 16\-20\-18 (97746) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi viMsho.adhyAyaH .. 20 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 021 .. shrIH .. 16\.21\. adhyAyaH 21 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## nAraparvatAdibhirdhR^itarAShTrAdididR^ikShyA shatayUpAshramaM pratyAgamanam .. 1 .. nAradena dhR^itArAShTraMprati tattapovanasyi sahasrachi tyAdirAjarShINAM svargaprApakatvamahimoktipUrvakaM vidurAdibhiH saha tasyApi bhaviShyatsiddhipradatvakathanam .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . tatastatra munishreShThA rAjAnaM draShTumabhyayuH . nAradaH parvatashchaiva devalashcha mahAtapAH .. 16\-21\-1 (97747) dvaipAyanaH sashiShyashcha siddhAshchAnye manIShiNaH . shatayUpashcha rAjarShirvR^iddhaH paramadhArmikaH .. 16\-21\-2 (97748) teShAM kuntI mahArAja pUjAM chakre yathAvidhi . te chApi tutuShustasyAstApasAH paricharyayA .. 16\-21\-3 (97749) tatra dharmyAH kathAstAta chakruste paramarShayaH . ramayanto mahAtmAnaM dhR^itarAShTraM janAdhipam .. 16\-21\-4 (97750) kathAntare tu kasmiMshchiddevarShirnAradastataH . kathAmimAmakathayatsarvapratyakShadarshivAn .. 16\-21\-5 (97751) nArada uvAcha. 16\-21\-6x (8048) purA prajApatisamo rAjA.a.asIdakutobhayaH . sahasrachityi ityuktaH shatayUpapitAmahaH .. 16\-21\-6 (97752) sa putre rAjyamAsajjyi jyeShThe paramadhArmike . sahasrachityo dharmAtmA pravivesha vanaM nR^ipaH .. 16\-21\-7 (97753) sa gatvA tapasaH pAraM dIptasya vasudhAdhipaH . puraMdarasya saMsthAnaM pratipede mahAdyutiH .. 16\-21\-8 (97754) dR^iShTapUrvaH sa bahusho rAjansampatatA mayA . mahendrasadane rAjA tapasA dagdhakilbiShaH .. 16\-21\-9 (97755) tathA shailAlayo rAjA bhagattapitAmahaH . tapobalenaiva nR^ipo mahendrasadanaM gataH .. 16\-21\-10 (97756) tathA pR^iShadhro rAjA.a.asIdrAjanvajradharopamaH . sa chApi tapasA lebhe nAkapR^iShThamito gataH .. 16\-21\-11 (97757) asminnaraNye nR^ipate mAMdhAturapi chAtmajaH . purukutso nR^ipaH siddhiM mahatIM samavAptavAn .. 16\-21\-12 (97758) bhAryA samabhavadyasya narmadA saritAM varA . sosminnaraNye nR^ipatistapastaptvA divaM gataH .. 16\-21\-13 (97759) shashalomA cha rAjA.a.asIdrAjanparamadhArmikaH . samyagasminvane taptvA tato divamavAptavAn .. 16\-21\-14 (97760) dvaipAyanaprasAdAchcha tvamapIdaM tapovanam . rAjannavApya duShprApAM siddhimagryAM gamiShyasi .. 16\-21\-15 (97761) tvaM chApi rAjashArdUla tapasonte shriyA vR^itaH . gAndhArIsahito gantA gatiM teShAM mahAtmanAM 16\-21\-16 (97762) pANDuH smarati te nityaM balahantuH samIpagaH . tvAM sadaiva mahArAja shreyasA sa cha yokShyati .. 16\-21\-17 (97763) tava shushrUShayA chaiva gAndhAryAshcha yashasvinI . bhartuH salokatAM kuntI gamiShyati vadhUstava .. 16\-21\-18 (97764) yudhiShThirasya jananI sa hi dharmaH sanAtanaH . vayametatprapashyAmo nR^ipate divyavakShuShAH .. 16\-21\-19 (97765) pravekShyati mahAtmAnaM vidurashcha yudhiShThiram . saMjayastadanudhyAnAditaH svargamavApsyati .. 16\-21\-20 (97766) vaishampAyana uvAcha. 16\-21\-21x (8049) etachChrutvA kauravendro mahAtmA sArdhaM patnyA prItimAnsambabhUva . vidvAnvAkyaM nAradasya prashasya chakre pUjAM chAtulAM nAradAya .. 16\-21\-21 (97767) tataH sarve nAradaM viprasa~NghAH sampUjayAmAsuratIva rAjan . rAj~naH prItyA dhR^itarAShTrasya te vai punaHpunaH samprahR^iShTAstadAnIm .. .. 16\-21\-22 (97768) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi ekaviMsho.adhyAyaH .. 21 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-21\-11 tadA pravR^iddho rAjasIditi ka.tha.pAThaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 022 .. shrIH .. 16\.22\. adhyAyaH 22 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## shatayUpapR^iShTena nAradena taMprati dhR^itarAShTrasya varShatrayAdUrdhvaM gAndhAryA saha kuberalokaprAptikathanam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . nAradasya tu tadvAkyaM shashaMsurdvijasattamAH . shatayUpastu rAjarShirnAradaM vAkyamabravIt .. 16\-22\-1 (97769) aho bhagavatA shraddhA kururAjasya vardhitA . sarvasya cha janasyAsya mama chaiva mahAdyute .. 16\-22\-2 (97770) asti kAchidvivakShA tu tAM me nigadataH shR^iNu . dhR^itarAShTraM prati nR^ipaM devarShe lokapUjita .. 16\-22\-3 (97771) sarvavR^ittAntatattvaj~no bhavAndivyena chakShuShA . yuktaH pashyasi viprarShe gatayo vividhA nR^iNAm .. 16\-22\-4 (97772) uktavAnnR^ipatInAM tvaM mahendrasya salokatAm . na tvasya nR^ipaterlokAH kathitAste mahAmune .. 16\-22\-5 (97773) sthAnamapyasya nR^ipateH shrotumichChAmyahaM vibho . tvattaH kIdR^ikkadA cheti tanmamAkhyAhi tattvataH .. 16\-22\-6 (97774) ityukto nAradastena vAkyaM sarvamanonugam . vyAjahAra sabhAmadhye divyadarshI mahAtapAH .. 16\-22\-7 (97775) nArada uvAcha. 16\-22\-8x (8050) yadR^ichChayA shakrasado gatvA shakraM shachIpatim . dR^iShTavAnasmi rAjarShe tatra pANDuM narAdhipam .. 16\-22\-8 (97776) tatreyaM dhR^itarAShTrasya kathA samabhavannapa . tapaso duShkarasyAsya yadayaM tapate nR^ipaH .. 16\-22\-9 (97777) tatrAhamidamashrauShaM shakrasya vadataH svayam . varShANi trINi shiShTAni rAj~nosya paramAyuShaH .. 16\-22\-10 (97778) tataH kuberabhavanaM gAndhArIsahito nR^ipaH . prayAtA dhR^itarAShTro.ayaM rAjarAjAbhisatkR^itaH .. 16\-22\-11 (97779) kAmagena vimAnena divyAbharaNabhUShitaH . R^iShiputro mahAbhAgastapasA dagdhakilbiShaH .. 16\-22\-12 (97780) sa~nchariShyati lokAMshcha devagandharvarakShasAm . svachChandeneti dharmAtmA vyAsasya tu tapobalAt .. 16\-22\-13 (97781) devaguhyamidaM prItyA mayA vaH kathitaM mahat . bhavanto hi shrutadhanAstapasA dagdhakilbiShAH .. 16\-22\-14 (97782) vaishampAyana uvAcha. 16\-22\-15x (8051) iti te tasya tachChrutvA devarShermadhuraM vachaH . sarve sumanasaH prItA babhUvuH sa cha pArthivaH .. 16\-22\-15 (97783) evaM kathAbhiranvAsya dhR^itarAShTraM manIShiNaH . viprajagmuryathAkAmaM te siddhagatimAsthitAH .. .. 16\-22\-16 (97784) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi dvAviMsho.adhyAyaH .. 22 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-22\-12 R^iShiputro vyAsaputraH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 023 .. shrIH .. 16\.23\. adhyAyaH 23 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## yudhiShThirAdibhiH kuntIdhR^itarAShTrAdInAM pravrajanashokenAbhimanyuprabhR^itibandhujanAnusmaraNajashokena svasvavyApAreShvapyanAdaraNam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . vanaM gate kauravendre duHkhashokasamanvitAH . babhUvuH pANDavA rAjanmAtR^ishokeni chAnvitAH .. 16\-23\-1 (97785) tathA paurajanaH sarvaH shochannAste janAdhipam . kurvANAshcha kathAstatra brAhmaNA nR^ipatiM prati .. 16\-23\-2 (97786) kathaM na rAjA vR^iddhaH sa vane vasati nirjane . gAndhArI cha mahAbhAgA sA cha kuntI pR^ithA katham .. 16\-23\-3 (97787) sukhArhaH sa hi rAjarShirasukhI tadvanaM mahat . kimavasthaH samAsAdya praj~nAchakShurmahAmanAH .. 16\-23\-4 (97788) suduShkaraM kR^itavatI kuntI putrAnapAsya sA . rAjyashriyaM parityajya vanaM sA samarochayat .. 16\-23\-5 (97789) viduraH kimavasthashcha bhrAtR^ishushrUShurAtmavAn . sa cha gAvalgaNirdhImAnbhartR^ipiNDAnupAlakaH .. 16\-23\-6 (97790) AkumAraM cha paurAste chintAshokasamAhatAH . tatratatra kathAshchakruH samAsAdya parasparam .. 16\-23\-7 (97791) pANDavAshchaiva te sarve bhR^ishaM shokaparAyaNAH . shochanto mAtaraM vR^iddhAmUShurnAtichiraM pure .. 16\-23\-8 (97792) tathaiva vR^iddhaM pitaraM hataputraM janeshvaram . gAndhArIM cha mahAbhAgAM viduraM cha mahAmatim .. 16\-23\-9 (97793) naiShAM babhUva samprItistAnvichintayatAM tadA . na rAjye na cha nArIShu na vedAdhyayaneShu cha .. 16\-23\-10 (97794) paraM nirvedamagamaMshchintayantA narAdhipam . taM cha j~nAtivadhaM ghoraM saMsmarantaH punaHpunaH .. 16\-23\-11 (97795) abhimanyoshcha bAlasya vinAshaM raNamUrdhani . karNasya cha mahAbAhoH sa~NgrAmeShvapalAyinaH .. 16\-23\-12 (97796) tathaiva draupadeyAnAmanyeShAM suhR^idAmapi . vadhaM saMsmR^itya te vIrA nAtipramanaso.abhavan .. 16\-23\-13 (97797) hatapravIrAM pR^ithivIM hR^itaratnAM cha bhArata . sadaiva chintayantaste na shamaM chopalebhire .. 16\-23\-14 (97798) draupadI hataputrA cha subhadrA chaiva bhAminI . nAtiprItiyute devyau tadAstAmaprahR^iShTavat .. 16\-23\-15 (97799) vairATyAstanayaM dR^iShTvA pitaraM te parikShitam . dhArayanti sma te prANAMstava pUrvapitAmahAH .. .. 16\-23\-16 (97800) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi trayoviMsho.adhyAyaH .. 23 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 024 .. shrIH .. 16\.24\. adhyAyaH 24 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## yudhiShThireNa vanasthakuntIdhR^itarAShTrAdididR^ikShayA draupadyAdibhiH paurairbhrAtR^ibhishcha saha vanaMprati prasthAnam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## yudhiShThireNa vanasthakuntIdhR^itarAShTrAdididR^ikShyA draupadyAdibhiH paurairbhrAtR^ibhishcha saha vanaMprati prasthAnam .. 1 .. 16\-24\-0 (97801) vaishampAyana uvAcha. 16\-24\-0x (8052) evaM te puruShavyAghrAH pANDavA mAtR^inandanAH . smaranto mAtaraM vIrA babhUvurbhashaduHkhitAH .. 16\-24\-1 (97802) ye rAjakAryeShu purA vyAsaktA nityasho.abhavan . te rAjakAryANi tadA nAkArShuH sarvataH pure .. 16\-24\-2 (97803) praviShTA iva shokena nAbhyanandanta ki~nchana . sambhAShyamANA api te na ki~nchitpratyapUjayan .. 16\-24\-3 (97804) te sma vIrA durAdharShA gAMbhIrye sAgaropamAH . shokopahatavij~nAnA naShTasaMj~nA ivAbhavan .. 16\-24\-4 (97805) achintayaMshcha jananIM tataste pANDunandanAH . kathaM nu vR^iddhamithunaM vahatyatikR^ishA pR^ithA .. 16\-24\-5 (97806) kathaM cha sa mahIpAlo hataputro nirAshrayaH . patnyA saha vasatyeko vane shvApadasevite .. 16\-24\-6 (97807) sA cha devI mahAbhAgA gAndhArI hatabAndhavA . patimandhaM kathaM vR^iddhamanveti vijane vane .. 16\-24\-7 (97808) evaM teShAM kathayatAmautsukyamabhavattadA . gamane chAbhavadbuddhirdhR^itarAShTradidR^ikShayA .. 16\-24\-8 (97809) sahadevastu rAjAnaM praNipatyedamabravIt . aho me bhavato dR^iShTaM hR^idayaM gamanaM prati. 16\-24\-9 (97810) na hi tvAM gauraveNAhamashakaM vaktuma~njasA . gamanaM prati rAjendra tadidaM samupasthitam .. 16\-24\-10 (97811) diShTyA drakShyAmi tAM kuntIM vartayantIM tapasvinIm . jaTilAM tApasIM vR^iddhAM kushakAshaparikShatAm .. 16\-24\-11 (97812) prAsAdaharmyasaMvR^iddhAmatyantasukhabhAginIm . kadAnujananIM shrAntAM drakShyAmi bhR^ishaduHkhitAm .. 16\-24\-12 (97813) anityAH khalu martyAnAM gatayo bharatarShabha . kuntI rAjasutA yatra vasatyasukhitA vane .. 16\-24\-13 (97814) sahadevavachaH shrutvA draupadI yoShitAM varA . uvAcha devI rAjAnamabhipUjyAbhinandya cha. 16\-24\-14 (97815) kadA drakShyAmi tAM devIM yadi jIvati sA pR^ithA . jIvantyA hyadya me prItirbhaviShyati janAdhipa .. 16\-24\-15 (97816) eShA te.astu matirnityaM dharme te ramatAM manaH . yo.adya tvamasmAnrAjendra shreyasA yojayiShyasi .. 16\-24\-16 (97817) agrapAdasthitaM chemaM viddhi rAjanvadhUjanam . kA~NkShantaM darshanaM kuntyA gAndhAryAH shvasurascha cha .. 16\-24\-17 (97818) ityuktaH sa nR^ipo devyA draupadyA bharatarShabha . senAdhyakShAnsamAnAyya sarvAnidamuvAcha ha .. 16\-24\-18 (97819) niryAtayata me senAM prabhUtarathaku~njarAm . drakShyAmi vanasaMsthaM cha dhR^itAShTraM mahIpatim .. 16\-24\-19 (97820) stryadhyakShAMshchAbravIdrAjA yAnAni vividhAni me . sajjIkriyantAM sarvANi shibikAshcha sahasrashaH .. 16\-24\-20 (97821) shakaTApaNaveshAshcha koshaH shilpina eva cha . niryAntu koshapAlAshcha kurukShetrAshramaM prati .. 16\-24\-21 (97822) yashcha paurajanaH kashchiddraShTumichChati pArthivam . anAvR^itaH suvihitaH sa cha yAtu surakShitaH .. 16\-24\-22 (97823) sUdAH paurogavAshchaiva sarvaM chaiva mahAnasam . vividhaM bhakShyabhojyaM cha shakaTairuhyatAM mama .. 16\-24\-23 (97824) prayANaM ghuShyatAM chaiva shvobhUta iti mAchiram . kriyatAM pathi chApyadya veshmAni vividhAni cha. 16\-24\-24 (97825) evamAj~nApya rAjA sa bhrAtR^ibhiH saha pANDavaH . shvobhUte niryayau rAjansastrIvR^iddhapuraHsaraH .. 16\-24\-25 (97826) sa bahirdivasAneva janaughaM paripAlayan . nyavasannR^ipatiH pa~ncha tato.agachChadvanaM prati .. .. 16\-24\-26 (97827) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi chaturviMsho.adhyAyaH .. 24 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-24\-17 aprapAdasthitaM prayANArthaM puraskR^itenaiva pAdena sthitam . atyantamutsukamityarthaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 025 .. shrIH .. 16\.25\. adhyAyaH 25 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## yudhiShThireNa nAnAyAnArUDhaiH paurairbhrAtR^ibhishcha saha dhR^itarAShTrAdididR^ikShayA shatayUpAshramavanapraveshaH .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . Aj~nApayAmAsa tataH senAM bharatasattamaH . arjunapramukhairguptAM lokapAlopamairnaraiH .. 16\-25\-1 (97828) yogoyoga iti prItyA tataH shabdo mahAnabhUt . kroshatAM sAdinAM tatra yujyatAM yujyatAmiti .. 16\-25\-2 (97829) kechidyAnairnarA jagmuH kechidashvairmahAjavaiH . kA~nchanaishcha rathaiH kechijjvalitajvalanopamaiH .. 16\-25\-3 (97830) gajendraishcha tathaivAnye kechiduShTrairnarAdhipa . padAtayastathaivAnye nakharaprAsayodhinaH .. 16\-25\-4 (97831) paurajAnapadAshchaiva yAnairbahuvidhaistathA . anvayuH kururAjAnaM dhR^itarAShTraM didakShavaH .. 16\-25\-5 (97832) sa chApi rAjavachanAdAchAryo gautamaH kR^ipaH . senAmAdAya senAnIH prayayAvAshramaM prati .. 16\-25\-6 (97833) tato dvijaiH parivR^itaH kururAjo yudhiShThiraH . saMstUyamAno bahubhiH sUtamAgadhabandibhiH .. 16\-25\-7 (97834) pANDureNAtapatreNa dhriyamANena mUrdhani . ratAnIkena mahatA nirjagAma kurUdvahaH .. 16\-25\-8 (97835) gajaishchAchalasaMkAshairbhImakarmA vR^ikodaraH . sajjayantrAyudhopetaiH prayayau pavanAtmajaH .. 16\-25\-9 (97836) mAdrIputrAvapi tathA hayArohau susaMvR^itau . jagmatuH shIghragamanau sannaddhakavachadhvajau .. 16\-25\-10 (97837) arjunashcha mahAtejA rathenAdityavarchasA . vashI shvetairhayairyuktairdivyenAnvagamannR^ipam .. 16\-25\-11 (97838) draupadIpramukhAshchApi strIsa~NghAH shibikAgatAH . stryadhyakShaguptAH prayayurvisR^ijanto.amitaM vasu .. 16\-25\-12 (97839) samR^iddharathahastyashvaM veNuvINAnunAditam . shushubhe pANDavaM sainyaM tattadA bharatarShabha .. 16\-25\-13 (97840) nadItIreShu ramyeShu saraHsu cha vishAmpate . vAsAnkR^itvA krameNAtha jagmuste kurupu~NgavAH .. 16\-25\-14 (97841) yuyutsushcha mahAtejA dhaumyashchaivi purohitaH . yudhiShThirasya vachanAtpuraguptiM prachakratuH .. 16\-25\-15 (97842) tato yudhiShThiro rAjA kurukShetramavAtarat . kramoNottIrya yamunAM nadIM paramapAvinIm .. 16\-25\-16 (97843) sa dadarshAshramaM dUrAdrAjarShestasya dhImataH . shatayUpasya kauravya dhR^itarAShTrasya chaiva ha .. 16\-25\-17 (97844) tataH pramuditaH sarvo janastadvanama~njasA . vivesha sumahAnAdairApUrya bharatarShabha .. .. 16\-25\-18 (97845) iti shrImanmahAbhArate AshramivAsikaparvaNi AshramivAsaparvaNi pa~nchaviMsho.adhyAyaH .. 25 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-25\-3 yAnaimanuShyavAhyaH .. 7\-25\-4 nakharaprAsaH vyAghranakhavatparAchInaphalakakukShiryaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 026 .. shrIH .. 16\.26\. adhyAyaH 26 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## yudhiShThirAdibhiH shatayUpAshrame dhR^itarAShTrAdInupetya svasvanAmakIrtanapUrvakaM tatpAdAbhivAdanam .. 1 .. dhR^itarAShTreNa svAvA syAdarshanena shochatAM teShAM samAshvAsanam .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . tataste pANDavA dUrAdavatIrya padAtayaH . abhijagmurnarapaterAshramaM vinayAnatAH .. 16\-26\-1 (97846) sa cha yodhajanaH sarvo ye cha rAShTranivAsinaH . striyashcha kurumukhyAnAM padbhirevAnvayustadA .. 16\-26\-2 (97847) AshramaM te tato jagmurdhR^itarAShTrasya pANDavAH . shUnyaM mR^igagaNAkIrNaM kadalIvanashobhitam .. 16\-26\-3 (97848) tatastatra samAjagmustApasA niyatavratAH . pANDavAnAgatAndraShTuM kautUhalasamanvitAH .. 16\-26\-4 (97849) tAnapR^ichChattato rAjA kvAsau kauravavaMshabhR^it . pitA jyeShTho gato.asmAkamiti bAShpapariplutaH .. 16\-26\-5 (97850) te tamUchustato vAkyaM yamunAmavagAhitum . puShpANAmudakuMbhasya chArthe gata iti prabho .. 16\-26\-6 (97851) tairAkhyAtena mArgeNa tataste jagmura~njasA . dadR^ishushchAvidUre tAnsarvAnatha padAtayaH .. 16\-26\-7 (97852) tataste satvarA jagmuH viturdarshanakA~NkShiNaH . sahadevastu vegena prAdhAvadyatra sA pR^ithA .. 16\-26\-8 (97853) susvaraM rurude dhImAnmAtuH pAdAvupaspR^ishan . sA cha bAShpAkulamukhI dadarshaka dayitaM sutam .. 16\-26\-9 (97854) bAhubhyAM sampariShvajya samunnAmya cha putrakam . gAndhAryAH kathayAmAsa sahadrevamupasthitam .. 16\-26\-10 (97855) anantaraM cha rAjAnaM bhImasenamathArjunam . nakulaM cha pR^ithA dR^iShTvA tvaramANopachakrame .. 16\-26\-11 (97856) sA hyagre gachChati tayordapatyorhataputrayoH . karShantI tau tataste tAM dR^iShTvA saMnyapatanbhuvi . `tayostu pAdayo rAjannyapatanhataputrayoH ..' 16\-26\-12 (97857) rAjA tAnsvarayogena sparshena cha mahAmanAH . pratyabhij~nAya medhAvI samAshvAsayata prabhuH .. 16\-26\-13 (97858) tataste bAShpamutsR^ijya gAndhArIsahitaM nR^ipam . upatasthurmahAtmAno mAtaraM cha yathAvidhi .. 16\-26\-14 (97859) sarveShAM toyakalashA~njagR^ihuste svayaM tadA . pANDavA labdhasaMj~nAste mAtrA chAshvAsitAH punaH .. 16\-26\-15 (97860) tathA nAryo nR^isiMhAnAM so.avarodhajanastadA . paurajAnapadAshchaiva dadR^ishustaM janAdhipam .. 16\-26\-16 (97861) nivedayAmAsa tadA janaM tannAmagotrataH . yudhiShThiro narapatiH sa chainaM pratyapUjayat .. 16\-26\-17 (97862) sa taiH parivR^ito mene harShabAShpAvilekShaNaH . rAjA.a.atmAnaM gR^ihagataM purevi gajasAhvaye .. 16\-26\-18 (97863) abhivAdito vadhUbhishcha kR^iShNAdyAbhiH sa pArthivaH . gAndhAryA sahito dhImAnkuntyA cha pratyanandata .. 16\-26\-19 (97864) tatashchAshramamAgachChatsiddhachAraNasevitam . didR^ikShubhiH samAkIrNaM nabhastArAgaNairiva .. .. 16\-26\-20 (97865) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi ShaDviMsho.adhyAyaH .. 26 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 027 .. shrIH .. 16\.27\. adhyAyaH 27 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## sa~njayena tApasAnprati yudhiShThirAdInAM draupadyAdistrINAM chA~Ngulinirdeshena nAmanirdeshaH .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . sa taiH saha naravyAdhrairbhrAtR^ibhirbharatarShabha . rAjA ruchirapadmAkShairAsAMchakre tadAshrame .. 16\-27\-1 (97866) tApasaishcha mahAbhAgairnAnAdeshasamAgataiH . draShTuM kurupateH putrAnpANDavAnpR^ithuvakShasaH .. 16\-27\-2 (97867) te bruva~nj~nAtumichChAmaH katamo.atra yudhiShThiraH . bhImArjunau yamau chaiva draupadI cha yashasvinI .. 16\-27\-3 (97868) tAnAchakhyau tadA sUtasteShAM nAma pradhAnataH . saMjayo draupadIM chaiva sarvAshchAnyA kurustriyaH .. 16\-27\-4 (97869) sa~njaya uvAcha. 16\-27\-5x (8053) ya eSha jAMbUnadashuddhagaura\- stanurmahAsiMha iva pravR^iddhaH . prachaNDaghoNaH pR^ithudIrghanetra\- stAmrAyatAkShaH kururAja eShaH .. 16\-27\-5 (97870) ayaM punarmattagajendragAmI prataptachAmIkarashuddhagauraH . pR^ithvAyatAMsaH pR^ithudIrghabAhu\- rvR^ikodaraH pashyata pashyatemam .. 16\-27\-6 (97871) yastveSha pArshve.asya mahAdhanuShmA\- ~nshyAmo yuvA vAraNayUthapAbhaH . siMhonnatAMso gajakhelagAmI padmAyatAkSho.arjuna eSha vIraH .. 16\-27\-7 (97872) kuntIsamIpe puruShottamau tu yamAvimau viShNumahendrakalpau . manuShyaloke sakale samosti yayorna rUpe na bale na shIle .. 16\-27\-8 (97873) iyaM punaH padmadalAyatAkShI madhyaM vayaH ki~nchidiva spashantI . nIlotpalAbhA puradevateva kR^iShNA sthitA mUrtimatIva lakShmIH .. 16\-27\-9 (97874) asyAstu pArshve kanakopamatva\- geShA sthitA mUrtimatIva gaurI . satye sthitA sA bhaginI dvijAgryA\- shchakrAyudhasyApratimasya tasya .. 16\-27\-10 (97875) iyaM cha jAMbUnadashuddhagaurI pArthasya bhAryA bhujagendrakanyA . chitrA~NgadA chaiva narendrakanyA yaiShA savarNArdramadhUkapuShpaiH .. 16\-27\-11 (97876) iyaM svasA rAjachamUpateshcha pravR^iddhanIlotpaladAmavarNA . paspardha kR^iShNena sadA nR^ipo yo vR^ikodarasyaiSha parigraho.agryaH .. 16\-27\-12 (97877) iyaM cha rAj~no magadhAdhipasya sutA jarAsaMdha iti shrutasya . yavIyaso mAdravatIsutasya bhAryA matA champakadAmagaurI .. 16\-27\-13 (97878) indIvarashyAmatanuH sthitA tu yaiShA parA.a.asannatarorlateva . bhAryA matA mAdravatIsutasya jyeShThasya seyaM kamalAyatAkShI .. 16\-27\-14 (97879) iyaM tu niShTaptasuvarNagaurI rAj~no virATasya sutA saputrA . bhAryA.abhimanyornihato raNe yo droNAdibhistairviratho rathasthaiH .. 16\-27\-15 (97880) etAstu sImantashiroruhA yAH shuklottarIyA nararAjapatnyaH . rAj~nosya vR^iddhasya paraMshatAkhyAH snuShA nR^ivIrAhataputranAthAH .. 16\-27\-16 (97881) ekatA yathAmukhyamudAhR^itA vo brAhmaNyabhAvAdR^ijubuddhisatvAt . sarvA bhavadbhiH paripR^ichChyamAnA narendrapatnyaH suvishuddhasatvAH . `sarve bhavantopi tapobalAgryAH kShAntAshcha dAntAshcha kulodbhavAshcha ..' 16\-27\-17 (97882) vaishampAyana uvAcha. 16\-27\-18x (8054) evaM sa rAjA kuruvR^iddhavaryaH samAgatastairnaradevaputraiH . paprachCha sarvaM kushalaM tadAnIM gateShu sarveShvatha tApaseShu .. 16\-27\-18 (97883) yodheShu chApyAshramamaNDalaM ta\- nmatvA niviShTeShu vimuchya patram . strIvR^iddhabAle cha susaMniviShTe yathArhatastAnkushalAnyapR^ichChat .. .. 16\-27\-19 (97884) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi saptaviMsho.adhyAyaH .. 27 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-27\-12 parigraho bhAryA .. 7\-27\-14 yAsau vishuddhAMbujapadmanetrA iti ka.tha.pAThaH .. 7\-27\-16 bhImantamAtreNa upalakShitA . natvala~NkArAdinA tAdR^ishAH shiroruhAH keshA yAsAM tAH sImantashiroruhAH. asImanteti pATho yuktaH. shuklottarIyA nararAjakanyA iti ka.tha.pAThaH .. 7\-27\-19 patraM vAhanam .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 028 .. shrIH .. 16\.28\. adhyAyaH 28 athAshramavAsaparva .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTrayudhiShThirAbhyAM parasparakushalaprashnAdipUrvakaM sa.NllApaH .. 1 .. yudhiShThireNa dhR^itarAShTraMprati viduraH kveti prashne tatratyena kenachidyadR^ichChayA dhR^itarAShTramupasarpato janAvalokanena pratinivartamAnasya cha tasya pradarshanam .. 2 .. tato yudhiShThireNAnudhAvanena tatsamIpagamanam .. 3 .. tato vidure yogAtsvasharIratyAgena tachCharIrapraveshaH .. 4 .. yudhiShThireNa dhR^itarAShTrAdiShu tadadbhutanivedanam .. 5 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## dhR^itarAShTra uvAcha . yudhiShThira mahAbAho kachchitvaM kushalI hyasi . sahito bhrAtR^ibhiH sarvaiH paurajAnapadaistathA .. 16\-28\-1 (97885) ye cha tvAmanujIvanti kachchitte.api nirAmayAH . sachivA bhR^ityavargAshcha guravashchaiva te nR^ipa .. 16\-28\-2 (97886) kachchitte.api nirAta~NkA vasanti viShaye tava . kachchidvartasi paurANIM vR^ittiM rAjarShisevitAm .. 16\-28\-3 (97887) kachchinnyAyAnanuchChidya koshaste.abhiprapUryate . arimadhyasthamitreShu vartase chAnurUpataH . brAhmaNAnagrahArairvA yathAvadanupashyasi .. 16\-28\-4 (97888) kachchitte parituShyanti shIleni bharatarShabha . shatravopi kutaH paurA bhR^ityA vA svajanopi vA .. 16\-28\-5 (97889) kachchidyajasaki rAjendra shraddhAvAnpitR^idevatAH . atithInannapAneni kachchidarchasi bhArata .. 16\-28\-6 (97890) kachchinnayapathe viprAH svakarmaniratAstava . kShatriyA vaishyavarNA vA shUdrA vA.api kuTumbinaH .. 16\-28\-7 (97891) kachchitstrIbAlavR^iddhaM te na shochati na yAchate . jAmayaH pUjitAH kachchittava gehe nararShabha .. 16\-28\-8 (97892) kachchidrAjarShivaMsho.ayaM tvAmAsAdya mahIpatim . yathochitaM mahArAja yashasA nAvasIdati .. 16\-28\-9 (97893) vaishaNpAyana uvAcha. 16\-28\-10x (8055) ityevAdinaM taM sa nyAyavitpratyabhAShata . kushalaprashnasaMyuktaM kushalo vAkyamabravIt .. 16\-28\-10 (97894) yudhiShThira uvAcha. 16\-28\-11x (8056) api te vardhate rAjaMspapo mandaH shramashcha te .. 16\-28\-11 (97895) api me jananI cheyaM shushrUShurvigataklamA . athAsyAH saphalo rAjanvanavAso bhaviShyati .. 16\-28\-12 (97896) iyaM cha mAtA jyeShThA me shItavAtAdhvakarshitA . ghoreNa tapasA yuktA devI kachchinna shochati .. 16\-28\-13 (97897) hatAnputrAnmahAvIryAnkShatradharmaparAyaNAn . nApadhyAyati vA kachchidasmAnpApakR^itaH sadA .. 16\-28\-14 (97898) kva chAsau viduro rAjannemaM pashyAmahe vayam . saMjayaH kushalI chAyaM kachchinnu tapasi sthiraH .. 16\-28\-15 (97899) vaishampAyana uvAcha. 16\-28\-16x (8057) ityuktaH pratyuvAchainaM dhR^itarAShTro janAdhipam . kushalI viduraH putra tapo ghoraM samAshritaH .. 16\-28\-16 (97900) vAyubhakSho nirAhAraH kR^isho dhamanisaMtataH . kajAchiddR^ishyate vipraiH shUnye.asminkAnane kvachit .. 16\-28\-17 (97901) ityevaM bruvatastasya jaTI vITAmukhaH kR^ishaH . digvAsA maladigdhA~Ngo vanareNusamukShitaH .. 16\-28\-18 (97902) dUrAdAlakShitaH kShattA tatrAkhyAto mahIpateH . `kavidurastveSha dharmAtmA janaM dR^iShTvA nivartate ..' 16\-28\-19 (97903) nivartamAnaM sahasA janaM dR^iShTvA.a.ashramaM prati . tamanvadhAvannR^ipatireka eva yudhiShThiraH . pravishantaM vanaM ghoraM lakShyAlakShyaM kvachitkvachit .. 16\-28\-20 (97904) bhobho vidura rAjA.ahaM dayitaste yudhiShThiraH . iti bruvannarapatistaM yatnAdabhyadhAvata .. 16\-28\-21 (97905) tato vivikta ekAnte tasthau buddhimatAM varaH . viduro vR^ikShamAshritya ka~nchittatra vanAntare .. 16\-28\-22 (97906) taM rAjA kShINabhUyiShThamAkR^itImAtrasUchitam . abhijaj~ne mahAbuddhiM mahAbuddhiryudhiShThiraH .. 16\-28\-23 (97907) yudhiShThiro.ahamasmIti vAkyamuktvA.agrataH sthitaH . vidurasyAshrame rAjA sa cha pratyAha saMj~nayA .. 16\-28\-24 (97908) tataH so.animiSho bhUtvA rAjAnaM tamudaikShata . saMyojya vidurastasmindR^iShTiM dR^iShTyA samAhitaH .. 16\-28\-25 (97909) vivesha viduro dhImAngAtrairgAtrANi chaiva ha . prANAnprANeShu cha dadhadindriyANIndriyeShu cha .. 16\-28\-26 (97910) sa yogabalamAsthAya vivesha nR^ipatestanum . viduro dharmarAjasya tejasA prajvalanniva .. 16\-28\-27 (97911) vidurasya sharIraM tu tathaiva stabdhalochanam . vR^ikShAshritaM tadA rAjA dadarsha gatachetanam .. 16\-28\-28 (97912) balavantaM tathA.a.atmAnaM mene bahuguNaM tadA . dharmarAjo mahAtejAstachcha sasmAra pANDavaH .. 16\-28\-29 (97913) paurANamAtmanaH sarvaM bhaviShyaM cha vishAmpate . yogadharmaM mahAtejA vyAsena kathinaM yathA .. 16\-28\-30 (97914) dharmarAjashcha tatrainaM sa~nchaskArayiShustadA . dagdhukAmo.abhavadvidvAnatha vAgabhyabhAShata .. 16\-28\-31 (97915) bhobho rAjanna dagdhavyametadvidurasaMj~nakam . kalebaramihaivaM te dharma eSha sanAtanaH .. 16\-28\-32 (97916) loko vaikartano nAma bhaviShyatyasya bhArata . yatidharmamavAptosau naiSha shochyaH paraMtapa .. 16\-28\-33 (97917) ityukto dharmarAjaH sa vinivR^itya tataH punaH . rAj~no vaichitravIryasya tatsarvaM pratyavedayat .. 16\-28\-34 (97918) tataH sa rAjA dhR^itimAnsa cha sarvo janastadA . bhImasenAdayashchaiva paraM vismiyamAgatAH .. 16\-28\-35 (97919) tachChrutvA prItimAnrAjA bhUtvA dharmajamabravIt . Apo mUlaM phalaM chaiva mamedaM pratigR^ihyatAm .. 16\-28\-36 (97920) yadanno hi naro rAjaMstadanno.asyAtithiH smR^itaH . ityuktaH sa tathetyevaM prAha dharmAtmajo nR^ipam .. 16\-28\-37 (97921) phalaM mUlaM cha bubhuje rAj~nA dattaM sahAnujaH . tataste vR^ikShamUleShu kR^itavAsaparigrahAH . tAM rAtrimavasansarve phalamUlajalAshanAH .. .. 16\-28\-38 (97922) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi aShTAviMsho.adhyAyaH .. 28 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-28\-4 kachchidAyAnanuchChidyeti ka.pAThaH .. 7\-28\-8 jAmayaH saubhAgyavatyaH .. 7\-28\-18 vITA pAShANakavalaH . vanadigdhA~Ngo vAnarairupalakShita iti tha.pAThaH .. 7\-28\-29 tachcha svasya vidurasya cha ekasyaiva dharmasyAMshAjjAtatvaM sasmAra .. 7\-28\-30 yogadharmaM sasmAretyanuShajyate .. 7\-28\-31 saMchaskArayiShuH saMskAraM lambhayitumichChuH .. 7\-28\-33 lokAssAntAnikAnAma bhaviShyantyasyeti jha.pAThaH . yatidharmo dAhAdyayogyatvam .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 029 .. shrIH .. 16\.29\. adhyAyaH 29 ##Mahabharata - AshramaVasika Parva - Chapter Topics## yudhiShThireNa dhR^irAShTrAbhyanuj~nayA bhrAtrAdibhiH saha maharShiNAmAshramadarshanam .. 1 .. shatayUpAdibhiH sashiShyeNa vyAsena cha yudhiShThirAdibhiH parivR^itasya dhR^itarAShTrasyAshramaMpratyAgamanam .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . tatastu rAjanneteShAmAshrame puNyakarmaNAm . shivA nakShatrasampannA sA vyatIyAya sharvarI .. 16\-29\-1 (97923) tatastatra kathAshchAsaMsteShAM dharmArthalakShaNAH . vichitrapadasa~nchArA nAnAshrutibhiranvitAH .. 16\-29\-2 (97924) pANDavAstvabhito mAturdharaNyAM suShupustadA . utsR^ijya tu mahArhANi shayanAni narAdhipa .. 16\-29\-3 (97925) yadAhAro.abhakavadrAjA dhR^itarAShTro mahAmanAH . tadAhArA nR^ivIMrAste nyavasaMstAM nishAM tadA .. 16\-29\-4 (97926) vyatItAyAM tu sharvaryAM kR^itapaurvAhNikakriyaH . bhrAtR^ibhiH sahito rAjA dadarshAshramamaNDalam .. 16\-29\-5 (97927) sAntaH puraparIvAraH sabhR^ityaH sapurohitaH . yathAsukhaM yathoddeshaM dhR^itarAShTrAbhyanuj~nayA .. 16\-29\-6 (97928) dadarsha tatra vedIshcha samprajvalitapAvakAH . kR^itAbhiShekairmunibhirhutAgnibhirupasthitAH .. 16\-29\-7 (97929) vAneyapuShpanikarairAjyadhUmodgamairapi . brAhmeNa vapuShA yuktA yuktA munigaNasya tAH .. 16\-29\-8 (97930) mR^igayUthairanudvignaistatratatra samAshritaiH . asha~NkitaiH pakShigaNaiH pragItairiva cha prabho .. 16\-29\-9 (97931) kekAbhirnIlakaNThAnAM dAtyUhAnAM cha kUjitaiH . kokilAnAM kuhuravaiH sukhaiH shrutimanoharaiH .. 16\-29\-10 (97932) prAdhItadvijaghoShaishcha kvachitkvachidala~NkR^itam . phalamUlasamAhArairmahadbhishchopashobhitam .. 16\-29\-11 (97933) tataH sa rAjA pradadau tApasArthamupAhR^itAn . kalashAnkA~nchanAnrAjaMstathaivaudumbarAnapi .. 16\-29\-12 (97934) ajinAni praveNIshcha sruksruvaM cha mahIpatiH . kamaNDalUMshchi sthAlIshcha piTharANi cha bhArata .. 16\-29\-13 (97935) bhAjanAni cha lauhAni pAtrIshcha vividhA nR^ipa . yadyadichChati yAvachcha yadanyadapi kA~NkShitam .. 16\-29\-14 (97936) evaM sa rAjA dharmAtmA parItyAshramamaNDalam . vasu vishrANya tatsarvaM punarAyAnmahIpatiH .. 16\-29\-15 (97937) kR^itAhnikaM cha rAjAnaM dhR^itarAShTraM mahIpatim . dadarshAsInamavyagraM gAndhArIsahitaM tadA .. 16\-29\-16 (97938) mAtaraM chAvidUrasthAM shiShyavatpraNatAM sthitAm . kuntIM dadarsha dharmAtmA shiShTAchArasamanvitAm .. 16\-29\-17 (97939) sa tamabhyarchya rAjAnaM nAma saMshrAvya chAtmanaH . niShIdetyabhyanuj~nAto vR^isyAmupavivesha ha .. 16\-29\-18 (97940) bhImasenAdayashchaiva pANDava bharatarShabha . abhivAdyopasa~NgR^ihya niSheduH pArthivAj~nayA .. 16\-29\-19 (97941) sa taiH parivR^ito rAjA shushubhe.atIva kauravaH . bibhradbrAhmIM shriyaM dIptAM devairiva bR^ihaspatiH .. 16\-29\-20 (97942) tathA teShUpaviShTeShu samAjagmurmaharShayaH . shatayUpaprabhR^itayaH kurukShetranivAsinaH .. 16\-29\-21 (97943) vyAsashcha bhagavAnvipro devarShigaNasevitaH . vR^itaH shiShyairmahAtejA darshayAmAsa pArthivam .. 16\-29\-22 (97944) tataH sa rAjA kauravyaH kuntIputrashcha dharmarAT . bhImasenAdayashchaiva pratyutthAyAbhyavAdayan .. 16\-29\-23 (97945) samAgatastato vyAsaH shatayUpAdibhirvR^itaH . dhR^itarAShTraM mahIpAlamAsyatAmityabhAShata .. 16\-29\-24 (97946) varaM tu viShTaraM kaushyaM kR^iShNAjinakushottaram . pratipede tadA vyAsastadarthamupakalpitam .. 16\-29\-25 (97947) te cha sarve dvijashreShThA viShTareShu samantataH . dvaipAyanAbhyanuj~nAtA niShedurvipulaujasaH .. .. 16\-29\-26 (97948) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi ekonatriMsho.adhyAyaH .. 29 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-29\-8 munigaNasya munigaNena . tA vaidikyo laukikyashcha .. 7\-29\-9 mR^igayUthAdibhirala~NkR^itamAshramam .. 7\-29\-12 audumbarAn kalashAn .. 7\-29\-13 praveNIH kuthAH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 030 .. shrIH .. 16\.30\. adhyAyaH 30 ##Mahabharata - AshramaVasika Parva - Chapter Topics## vyAsana dhR^itarAShTraMprati kushalAdiprashnapUrvakaM vidurasya nijasvarUpAdipratipAdanam .. 1 .. tathA itaramaharShiduShkaratadabhIShTAshcharyakarmakaraNapratij~nAnam .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . tataH samupaviShTeShu pANDaveShu mahAtmasu . vyAsaH satyavatIputraH provAchAmantrya pArthivam .. 16\-30\-1 (97949) dhR^itarAShTra mahAbAho kachchitte vartate tapaH . kachchinmanaste prINAti vanavAse narAdhipa .. 16\-30\-2 (97950) kachchiddhR^idi na te shoko rAjanputravinAshajaH . kachchijj~nAnAni sarvANi suprasannAni te.anagha .. 16\-30\-3 (97951) kachchidbuddhiM dR^iDhAM kR^itvA charasyAraNyakaM vidhim . kachchidvadhUshcha gAndhArI na shokenAbhibhUyate .. 16\-30\-4 (97952) mahApraj~nA buddhimatI devI dharmArthadarshinI . AgamApAyatattvaj~nA kachchideShA na shochati .. 16\-30\-5 (97953) kachchitkuntI cha rAjaMstvAM shushrUShatyanaha~NkR^itA . yA parityajya svaM putraM gurushushrUShaNe ratA .. 16\-30\-6 (97954) kachchiddharmasuto rAjA tvayA pratyabhinanditaH . bhImArjunayamAshchaiva kachchidete.api sAntitAH .. 16\-30\-7 (97955) kachchinnandasi dR^iShTraitAnkachchite nirmalaM manaH . kachchichcha shuddhabhAvosi jAtaj~nAno narAdhipa .. 16\-30\-8 (97956) etaddhi tritayaM shreShThaM sarvabhUteShu bhArata . nirvairatA mahArAja satyamakrodha eva cha .. 16\-30\-9 (97957) kachchitte na cha mohosti vanavAsena bhArata . svadatte vanyamannaM vA upavAsopi vA bhavet .. 16\-30\-10 (97958) viditaM chApi rAjendra vidurasya mahAtmanaH . gamanaM vidhinA.anena dharmasya sumahAtmanaH .. 16\-30\-11 (97959) mANDavyashApAddhi sa vai dharmo viduratAM gataH . mahAbuddhirmahAyogI mahAtmA sumahAmanAH .. 16\-30\-12 (97960) bR^ihaspatirvA deveShu shukro vA.apyasureShu cha . na tathA buddhisampanno yathA sa puruSharShabhaH .. 16\-30\-13 (97961) tapobalavyayaM kR^itvA suchirAtsambhR^itaM tadA . mANDavyenarShiNA dharmo hyabhibhUtaH sanAtanaH .. 16\-30\-14 (97962) niyogAdbrahmaNaH pUrvaM mayA svena balena cha . vaichitravIryake kShetre jAtaH sa sumahAmatiH .. 16\-30\-15 (97963) bhrAtA tava mahArAja devadevaH sanAtanaH . dhAraNAnmanasA dhyAnAdya dharma kavayo viduH .. 16\-30\-16 (97964) satyena saMvardhayati yo damena shamena cha . ahiMsayA cha dAnena tapasA cha sanAtanaH .. 16\-30\-17 (97965) yena yogabalAjjAtaH kururAjo yudhiShThiraH . dharma ityeSha nR^ipate prAj~nenAmitabuddhinA .. 16\-30\-18 (97966) yathA vahniryathA vAyuryathA.a.apaH pR^ithivI yathA . yathA.a.akAshaM tathA dharma iha chAmutra cha sthitaH .. 16\-30\-19 (97967) sarvagashchaiva rAjendra sarvaM vyApya charAcharam . dR^ishyate devadevaiH sa siddhairnirmuktakalmaShaiH .. 16\-30\-20 (97968) yo hi dharmaH sa viduro viduro yaH sa pANDavaH . sa eSha rAjandR^ishyaste mANDavaH preShyavatsthitaH .. 16\-30\-21 (97969) praviShTaH sa mahAtmAnaM bhrAtA te buddhisammataH . dR^iShTvA mahAtmA kaunteyaM mahAyogabalAnvitaH .. 16\-30\-22 (97970) tvAM chApi shreyasA yokShye nachirAdbharatarShabha . saMshayachChedanArthAya prAptaM mAM viddhi putraka .. 16\-30\-23 (97971) na kR^itaM yaiH purA kaishchitkarma loke maharShibhiH . AshcharyabhUtaM tapasaH phalaM taddarshayAmi vaH .. 16\-30\-24 (97972) kimichChasi mahIpAla mattaH prAptumabhIpsitam . draShTruM spraShTumatha shrotuM tatkartAsmi tavAnagha .. .. 16\-30\-25 (97973) iti shrImanmahAbhArate AshramavAsikaparvaNi AshramavAsaparvaNi triMsho.adhyAyaH .. 30 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-30\-6 yA parityavya rAjyaM svamiti ka.tha.pAThaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 031 .. shrIH .. 16\.31\. adhyAyaH 31 atha putradarshanaparva .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTrAshrame bhrAtrAdibhiH sainyena cha saha mAsamekaM nivasati yudhiShThire kadAchana vyAsadhR^itarAShTrau parivArya nArAdAdibhirgAndhAryAdibhiH pANDavaishcha samupaveshanam .. 1 .. tatra gAndhAryA vyAsamprati dhR^itarAShTrasya putradidR^ikShAnivedane vyAsena kuntIMprati tadabhIShTanivedanachodanA .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## janamejaya uvAcha . vanavAsaM gate vipra dhR^itarAShTre mahIpatau . sabhArye nR^ipashArdUle vadhvA kuntyA samanvite .. 16\-31\-1 (97974) vidure chApi dharmaj~ne dharmarAjaM vyapashrite . vasatsu pANDuputreShu sarveShvAshramamaNDale .. 16\-31\-2 (97975) yattadAshcharyamiti vai kariShyAmItyuvAcha ha . vyAsaH paramatejasvI maharShistadvadasva me .. 16\-31\-3 (97976) vanavAse cha kauravyAH kiyantaM kAlamachyutaH . yudhiShThiro narapatirnyavasatsajanastadA .. 16\-31\-4 (97977) kimAhArAshcha te tatra sasainyA nyavasanprabho . sAntaHpurA mahAtmAna etadichChAmi veditum .. 16\-31\-5 (97978) vaishampAyana uvAcha. 16\-31\-6x (8058) `vanavAsagataM rAjandhR^itarAShTraM mahIpatim . yudhiShThiro.abhyayAddraShTuM sasainyo bhrAtR^ibhiH saha .. 16\-31\-6 (97979) prathame divase chaiShAmApo mUlaM phalaM tathA . bhojanaM bhUmishayyA cha tatrAsIdbharatarShabha .. 16\-31\-7 (97980) te.anuj~nAtAstadA rAjankururAjena pANDavAH . vividhAnyannapAnAni shayyAshchaivAbhajanvane .. 16\-31\-8 (97981) mAsamekaM vijahruste sasainyAntaHpuro vane . atha tatrAgamadvyAso yathoktaM te mayA.anagha .. 16\-31\-9 (97982) tathA cha teShAM sarveShAM kathAbhirnR^ipasannidhau . vyAsanvAsya taM rAjannAjagmurmunayo.apare .. 16\-31\-10 (97983) nAradaH parvatashchaiva devalashcha mahAtapAH . vishvAvasustuMburushcha chitrasenashcha bhArata .. 16\-31\-11 (97984) teShAmapi yathAnyAyaM pUjAM chakre mahAtapAH . dhR^itarAShTrAbhyanuj~nAtaH kurarAjo yudhiShThiraH .. 16\-31\-12 (97985) niSheduste tataH sarve pUjAM prApya yudhiShThirAt . AsaneShu cha puNyeShu barhiNeShu vareSha_u cha .. 16\-31\-13 (97986) teShu tatropaviShTeShu sa tu rAjA mahAmatiH . pANDuputraiH parivR^ito niShasAda kurUdvaha .. 16\-31\-14 (97987) gAndhArI chaiva kuntI cha draupadI sAtvatI tathA . striyashchAnyAstathA.anyAbhiH sahopavivishustataH .. 16\-31\-15 (97988) teShAM tatra kathA divyA dharmiShThAshchAbhavannR^ipa . rAjarShINAM purANAnAM devAsuravibhishritAH .. 16\-31\-16 (97989) tataH kathAnte vyAsastaM praj~nAchakShuShamIshvaram . provAcha vadatAMshreShThaH punareva sa tadvachaH .. 16\-31\-17 (97990) prIyamANo mahAtejAH sarvavedavidAMvaraH . viditaM mama rAjendra yatte hR^idi vivakShitam .. 16\-31\-18 (97991) dahyamAnasya shokena tava putrakR^itena vai . gAndhAryAshchaiva yadduHkhaM hR^idi tiShTati nityadA .. 16\-31\-19 (97992) kuntyAshcha yanmahArAja draupadyAshcha hR^idi sthitam . yachcha dhArayate tIvraM duHkhaM putravinAshajam . subhadrA kR^iShNabhaginI tachchApi viditaM mama .. 16\-31\-20 (97993) shrutvA samAgamamimaM sarveShAM vastato nR^ipa . saMshayachChedanArthAya prAptaH kauravanandana .. 16\-31\-21 (97994) ime cha devagandharvAH sarve cheme maharShayaH . pashyantu tapaso vIryamadya me chirasambhR^itam .. 16\-31\-22 (97995) taduchyatAM mahAprAj~na kaM kAmaM pradadAmi te . pravaNosmi varaM dAtuM pashya me tapaso balam .. 16\-31\-23 (97996) evamuktaH sa rAjendro vyAsenAmitabuddhinA . muhUrtamiva saMchintya vachanAyopachakrame .. 16\-31\-24 (97997) dhanyosmyanugR^ihItashcha saphalaM jIvitaM cha me . yanme samAgamo.adyeha bhavadbhiH saha sAdhubhiH .. 16\-31\-25 (97998) adya chApyavagachChAmi gatimiShTAmihAtmanaH . brahmakalpairbhavadbhiryatsameto.ahaM tapodhanAH .. 16\-31\-26 (97999) darshanAdeva bhavatAM pUto.ahaM nAtra saMshayaH . vidyate na bhayaM chApi paraloke mamAnaghAH .. 16\-31\-27 (98000) kiMtu tasya sudurbuddhermandasyApanayairbhR^isham . dUyate me mano nityaM smarataH putragR^iddhinaH .. 16\-31\-28 (98001) apApAH pANDavA yena nikR^itAH pApabuddhinA . ghAtitA pR^ithivI yena sahayA sanaradvipA .. 16\-31\-29 (98002) rAjAnashcha mahAtmAno nAnAjanapadeshvarAH . Agamya mama putrArthe sarve mR^ityuvashaM gatAH .. 16\-31\-30 (98003) ye te pitR^IshchaM dArAMshcha prANAMshcha manasaH priyAn . parityajya gatAH shUrAH pretarAjaniveshanam .. 16\-31\-31 (98004) kA nu teShAM gatirbrahmanmitrArthe ye hatA mR^idhe . tathaiva putrapautrANAM mama ye nihatA yudhi .. 16\-31\-32 (98005) dUyate me mano.abhIkShNaM ghAtayitvA mahAbalam . bhIShmaM shAntanavaM vR^iddhaM droNaM cha dvijasattamam .. 16\-31\-33 (98006) mama putreNa mUDhena pApenAkR^itabuddhinA . kShayaM nItaM kulaM dIptaM pR^ithivIrAjyamichChatA .. 16\-31\-34 (98007) `ete madarthe putrAMshcha dArAMshcha manasaH priyAn . bhogAMshcha vividhAMstAta iShTApurtAMstathaiva cha . parityajya gatAH shUrAH pretarAjaniveshanam ..' 16\-31\-35 (98008) etatsarvamanusmR^itya dahyamAno divAnisham . na shAntimadhigachChAmi duHkhashokasamAhataH .. 16\-31\-36 (98009) iti me chintayAnasya pitaH shAntirna vidyate .. 16\-31\-37 (98010) vaishampAyana uvAcha. 16\-31\-38x (8059) tachChrutvA vividhaM tasya rAjarSheH paridevitam . punarnavIkR^itaH shoko gAndhAryA janamejaya .. 16\-31\-38 (98011) kuntyA drupadaputryAshcha subhadrAyAstathaiva cha . tAsAM cha varanArINAM vadhUnAM kauravasya ha .. 16\-31\-39 (98012) putrashokasamAviShTA gAndhArI tvidamabravIt . shvashuraM baddhanayanA devI prA~njalirutthitA .. 16\-31\-40 (98013) `lokAntaragatAnputrAnayaM kA~NkShati mAnada . tachchAsya mAsaM j~nAtaM bhagavaMstapasA tvayA ..' 16\-31\-41 (98014) ShoDashemAni varShANi gatAni munipu~Ngava . asya rAj~nohatAnputrA~nshochato na shamo vibho .. 16\-31\-42 (98015) putrashokasamAviShTo niHshvasanhyeSha bhUmipaH . na shete vasatIH sarvA dhR^itarAShTro mahAmune .. 16\-31\-43 (98016) lokAnanyAnsamarthosi sraShTuM sarvAMstapobalAt . kimu lokAntaragatAnrAj~no darshayituM sutAn .. 16\-31\-44 (98017) iyaM cha draupadI kR^iShNA hataj~nAtisutA bhR^isham . shochatyatIva sarvAsAM snuShANAM dayitA snuShA .. 16\-31\-45 (98018) tathA kR^iShNasya bhaginI subhadrA bhadrabhAShiNI . saubhadrakavadhasaMtaptA bhR^ishaM shochati bhAminI .. 16\-31\-46 (98019) iyaM cha bhUrishravaso bhAryA paramasammatA . bhartR^ivyasanashokArtA bhR^ishaM shochati bhAminI .. 16\-31\-47 (98020) yasyAstu shvashuro dhImAnbAhlikaH sa kurUdvahaH . nihataH somadattashcha pitrA saha mahAraNe .. 16\-31\-48 (98021) shrImatosya mahAbuddheH sa~NgrAmeShvapalAyinaH . putrasya te putrashataM nihataM yadraNAjire .. 16\-31\-49 (98022) tasya bhAryAshatamidaM duHkhashokasamAhatam . punaHpunarvardhayAnaM shokaM roj~no mamaiva cha . hatAhAreNa mahatA mAmupAste mahAmune .. 16\-31\-50 (98023) ye cha shUrA mahAtmAnaH shvashurA me mahArathAH . somadattaprabhR^itayaH kA nu teShAM gatiH prabho .. 16\-31\-51 (98024) tava prasAdAdbhagavanvishoko.ayaM mahIpatiH . kuryAtkAlamahaM cheyaM vadhUstava mahAmune .. 16\-31\-52 (98025) ityuktavatyAM gAndhAryAM kuntI vratakR^ishAnanA . prachchannajAtaM putraM tu sasmArAdityasannibham .. 16\-31\-53 (98026) tAmR^iShirvarado vyAso dUrashravaNadarshanaH . apashyadduHkhitAM devIM mAtaraM savyasAchinaH .. 16\-31\-54 (98027) tAmuvAcha tato vyAso yatte kAryaM vivakShitam . tadbUhi tvaM mahAbhAge yatte manasi vartate .. 16\-31\-55 (98028) shvashurAya tata kuntI praNamya shirasA tadA . uvAcha vAkyaM savrIDA vivR^iNvAnA purAtanam .. .. 16\-31\-56 (98029) iti shrImanmahAbhArate AshramavAsikaparvaNi putradarshanaparvaNi ekatriMsho.adhyAyaH .. 31 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-31\-13 barhiNeShu pakShibarhajatUlikAmayeShu .. 7\-31\-50 mAmupAste bhAryAshataM rodanaM kurvat mAmeva parivArya tiShThatItyarthaH \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 032 .. shrIH .. 16\.32\. adhyAyaH 32 atha putradarshanaparva .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## kuntyA vyAsaMprati svasmindurvAsaHprasAdena sUryAtkarNasyotpattikathanapUrvakaM svasya taddidR^ikShAnivedanam .. 1 .. vyAsena kuntIMprati hetUpanyAsena tatprayuktadoShasha~NkAnirasanam .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## kuntyuvAcha . bhagava~nshvashuro me.asi daivatasyApi daivatam . sa me devAtidevastvaM shR^iNu satyAM giraM mama .. 16\-32\-1 (98030) tapasvI kopano vipro durvAsA nAma me pituH . bhikShAmupAgato bhoktuM tamahaM paryatoShayam .. 16\-32\-2 (98031) shauchane tvAgasastyAgaiH shuddhena manasA tathA . kopasthAneShvapi mahatsvakupyanna kadAchana .. 16\-32\-3 (98032) sa prIto varado me.abhUtkR^itakR^ityo mahAmuniH . avashyaM te grahItavyamiti mAM sobravIdvachaH .. 16\-32\-4 (98033) tataH shApabhayAdvipramavochaM punareva tam . evamastviti cha prAha punareva sa me dvijaH .. 16\-32\-5 (98034) dharmasya jananI bhadre bhavitrI tvaM shubhAnane . vashe sthAsyanti te devA yAMstvamAvAhayiShyasi .. 16\-32\-6 (98035) ityuktvA.antarhito viprastato.ahaM vismitA.abhavam . na cha sarvAsvavasthAsu smR^itirme vipraNashyati .. 16\-32\-7 (98036) atha harmyatalasthA.ahaM ravimudyantamIkShatI . saMsmR^itya tadR^iShervAkyaM spR^ihayantI divAkaram .. 16\-32\-8 (98037) sthitA.ahaM bAlabhAvena tatra doShamabuddhyatI . atha devaH sahasrAMshurmatsamIpagato.abhavat .. 16\-32\-9 (98038) dvidhA kR^itvA.a.atmano dehaM bhUmau cha gagane.api cha . tatApa lokAnekena dvitIyenAgamatsa mAm .. 16\-32\-10 (98039) sa mAmuvAcha vepantIM varaM matto vR^iNIShva ha . gamyatAmiti taM chAhaM praNamya sirasA.avadam .. 16\-32\-11 (98040) sa mAmuvAcha tigmAMshurvR^ithA.a.ahvAnaM na me kShamam . dhakShyAmi tvAM cha vipraM cha yena datto varastava .. 16\-32\-12 (98041) tamahaM rakShatI vipraM shApAdanapakAriNam . putro me tvatsamo deva bhavediti tato.abravam .. 16\-32\-13 (98042) tato mAM tejasA.a.avishya mohayitvA cha bhAnumAn . uvAcha bhavitA putrastavetyabhyagamaddivam .. 16\-32\-14 (98043) tato.ahamantarbhavane pitushchittAnurakShiNI . gUDhotpannaM sutaM bAlaM jale karNamavAsR^ijam .. 16\-32\-15 (98044) nUnaM tasyaiva devasya prasAdAtpunareva tu . kanyA.ahamabhavaM vipra yathA prAha sa mAmR^iShiH .. 16\-32\-16 (98045) sa mayA sUDhayA putro j~nAyamAno.apyupekShitaH . tanmAM dahati viprarShe yathA suviditaM tava .. 16\-32\-17 (98046) yadi pApamapApaM vA yadetadvivR^itaM mayA . taM draShTumichChAmi bhagavanvyapanetuM tvamarhasi .. 16\-32\-18 (98047) yachchAsya rAj~no viditaM hR^idisthaM bhavato.anagha . taM chAyaM labhatAM kAmamadyaiva munisattama .. 16\-32\-19 (98048) ityuktaH pratyuvAchedaM vyAso vedavidAMvaraH . sAdhu sarvamidaM bhAvyamevametadyathA.a.attha mAm .. 16\-32\-20 (98049) aparAdhashcha te nAsti kanyAbhAvaM gatA hyasi . devAshchaishvaryavanto vai sharIrANyAvishanti vai .. 16\-32\-21 (98050) santi devanikAyAshcha saMkalpAjjanayanti ye . vAchA dR^iShTyA tathA sparshAtsaMgharSheNeti pa~nchadhA .. 16\-32\-22 (98051) manuShyadharmo daivena dharmeNa hi na duShyati . iti kunti vijAnIhi vyetu te mAnaso jvaraH .. 16\-32\-23 (98052) sarvaM balavatAM pathyaM sarvaM balavatAM shuchi . sarvaM balavatAM dharmaH sarvaM balavatAM svakam .. .. 16\-32\-24 (98053) iti shrImanmahAbhArate AshramavAsikaparvaNi putradarshanaparvaNi dvAtriMsho.adhyAyaH .. 32 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-32\-3 AgasastyAgairaparAdhatyAgaiH .. 7\-32\-22 sagharSheNa ratyA .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 033 .. shrIH .. 16\.33\. adhyAyaH 33 atha putradarshanaparva .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## vyAsena gAndhArIMprati samarahatAnAM duryodhanAdInAM sarveShAM rAtrau pradarshanapratij~nAnapUrvakaM dhR^itarAShTrAdInAM vishiShya gandharvAdyaMshatvakathanam .. 1 .. dhR^itarAShTrAdibhirvyAsavachanAdga~NgAtIrametya bandhudarshanautkaNThyena kR^ichChrAdaharyApanam. 2 . . ##Mahabharata - AshramaVasika Parva - Chapter Text## vyAsa uvAcha . bhadre drakShyasi gAndhAri putrAnbhrAtR^InsvakAngaNAn . vadhUshcha patibhiH sArdhaM nishi suptosthitA iva .. 16\-33\-1 (98054) karNaM drakShyati kuntI cha saubhadraM chApi yAdavI . draupadI pa~nchaputrAMshcha pitR^InbhrAtR^IMstathaiva cha .. 16\-33\-2 (98055) pUrvamevaiSha hR^idaye vyavasAyo.abhakavanmama . yadA.asmi chodito rAj~nA bhavatyA pR^ithayaiva cha .. 16\-33\-3 (98056) na te shochyA mahAtmAnaH sarva eva nararShabhAH . kShatradharmaparAH santastathA hi nidhanaM gatAH .. 16\-33\-4 (98057) bhavitavyamavashyaM tatsurakAryamanindite . avaterustataH sarve devA bhAgairmahItalam .. 16\-33\-5 (98058) gandharvApsarasashchaiva pishAchA guhyarAkShasAH . tathA puNyajanAshchaiva siddhA devarShayopi cha .. 16\-33\-6 (98059) devAshcha dAnavAshchaiva tathA devarShayo.amalAH . te ete nidhanaM prAptAH kurukShetre raNAjire .. 16\-33\-7 (98060) gandharvarAjo yo dhImAndhR^itarAShTra iti shrutaH . sa eva mAnuShe loke dhR^itarAShTraH patistava .. 16\-33\-8 (98061) pANDuM marudgaNAdviddhi vishiShTatamamachyutam . dharmasyAMsho.abhavatkShattA rAjA chaiva yudhiShThiraH .. 16\-33\-9 (98062) kaliM duryodhanaM viddhi shakuniM dvAparaM nR^ipam . duHshAsanAdInviddhi tvaM rAkShasAnshubhadarshane .. 16\-33\-10 (98063) marudgaNAdbhImasenaM balavantamariMdamam . viddhiM tvaM tu naramR^iShimimaM pArthaM dhanaMjayam . nArAyaNaM hR^iShIkeshamashvinau yamajau tathA .. 16\-33\-11 (98064) dvidhA kR^itvA.a.atmano dehamAdityaM tapatAM varam . lokAMshcha tApayAnaM vai karNaM viddhi pR^ithAsutam .. 16\-33\-12 (98065) yaH sa vairArthamudbhUtaH saMgharShajananaskatathA . taM karNaM viddhi kalyANi bhAskaraM shubhadarshane .. 16\-33\-13 (98066) yashcha pANDavadAyAdo hataH Sha~NmirmahArathaiH . sa soma iha saubhadro yogAdevAbhavaddvidhA .. 16\-33\-14 (98067) draupadyA saha saMbhUtaM dhR^iShTadyumnaM cha pAvakAt . agrerbhAgaM shubhaM viddhi rAkShasaM tu shikhaNDinam .. 16\-33\-15 (98068) droNaM bR^ihaspaterbhAgaM viddhi drauNiM cha rudrajam . gA~Ngeyo vasuvIryeNa devo mAnuShatAM gataH .. 16\-33\-16 (98069) evamete mahApraj~ne devA mAnuShyametya hi . tataH punargatAH svargaM kR^ite karmaNi shobhane .. 16\-33\-17 (98070) yachcha vai hR^idi sarveShAM duHkhametachchiraM sthitam . tadadya vyapaneShyAmi paralokakR^itAdbhayAt .. 16\-33\-18 (98071) sarve bhavanto gachChantu nadIM bhAgIrathIM prati . tatra drakShyatha tAnsarvAnye hatAstatra saMyuge .. 16\-33\-19 (98072) vaishampAyana uvAcha. 16\-33\-20x (8060) iti vyAsasya vachanaM shrutvA sarvA janastadA . mahatA siMhanAdena ga~NgAmabhimukho yayau .. 16\-33\-20 (98073) dhR^itarAShTrashcha sAmAtyaH prayayau saha pANDavaiH . sahito munishArdUlairgandharvaishcha samAgataiH .. 16\-33\-21 (98074) tato ga~NgAM samAsAdya krameNa sa janArNavaH . nivAsamakarotsarvo yathAprIti yathAsukham .. 16\-33\-22 (98075) rAjA cha pANDavaiH sArdhamiShTe deshe sahAnugaH . nivAsamakaroddhImAnsastrIvR^iddhapuraHsaraH .. 16\-33\-23 (98076) jagAma tadahaschApi teShAM varShashataM yathA . nishAM pratIkShamANAnAM didR^ikShUNAM mR^itAnnR^ipAn .. 16\-33\-24 (98077) atha puNyaM girivaramastamabhyagamadraviH . tataH kR^itAbhiShekAste naishaM karma samAcharan .. .. 16\-33\-25 (98078) iti shrImanmahAbhArate AshramavAsikaparvaNi putradarshanaparvaNi trayastriMsho.adhyAyaH .. 33 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 034 .. shrIH .. 16\.34\. adhyAyaH 34 atha putradarshanaparva .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## vyAsena nishAyAM ga~NgAjalAvagAhanena samAhnAne purA samaranihataiH kurupANDavobhayapakShIyaiH sarvaiH svasvAbharaNAyudhavAhanAdibhiH saha salilAdudgamya tIrottaraNam .. 1 .. dhR^itarAShTreNa vyAsaprasAdalabdhadivyachakShuShA duryodhanAdInAM sarveShAmavalokanam .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . tato nishAyAM prAptAyAM kR^itasAyAhnikakriyAH . vyAsamabhyagamansarve ye tatrAsansamAgatAH .. 16\-34\-1 (98079) dhR^itarAShTrastu dharmAtmA pANDavaiH sahitastadA . shuchirekamanAH sArdhamR^iShibhistairupAvishat .. 16\-34\-2 (98080) gAndhAryA saha nAryastu sahitAH samupAvishan . paurajAnapadashchApi janaH sarvo yathA vayaH .. 16\-34\-3 (98081) tato vyAso mahAtejAH puNyaM bhAgIrathIjalam . avatIryAjuhAvAtha sa.NrvAllokAnmahAmuniH .. 16\-34\-4 (98082) pANDavAnAM cha ye yodhAH kauravANAM cha sarvashaH . rAjAnashcha mahAbhAgA nAnAdeshanivAsinaH . `pratIkShya tasthuste sarve teShAmAgamanaM prati ..' 16\-34\-5 (98083) tataH sutumulaH shabdo jalAnte janamejaya . prAdurAsIdyathAyogaM kurupANDavasenayoH .. 16\-34\-6 (98084) tataste pArthivAH sarve bhIShmadroNapurogamAH . sasainyAH salilAttasmAtsamuttasthuH sahasrashaH .. 16\-34\-7 (98085) virATadrupadau chaiva sahaputrau sasainikau . draupadeyAshcha saubhadro rAkShasashcha ghaTotkachaH .. 16\-34\-8 (98086) karNaduryodhanau chaiva shakunishcha mahArathaH . duHshAsanAdayashchaiva dhArtarAShTrA mahAbalAH .. 16\-34\-9 (98087) jArAsandhirbhagadatto jalasandhashcha vIryavAn . bhUrishravAH shalaH shalyo vR^iShasenashcha sAnujaH .. 16\-34\-10 (98088) lakShmaNo rAjaputrashcha dhR^iShTadyumnassahAtmajaH . shikhaNDiputrAH sarve cha dhR^iShTaketushcha sAnuja .. 16\-34\-11 (98089) achalo vR^iShakashchaiva rAkShasashchApyalAyudhaH . bAhlikaH somadattashcha chekitAnashcha pArthivaH .. 16\-34\-12 (98090) ete chAnye cha bahavo bahutvAdye na kIrtitAH . sarve bhAsuradehAste samuttasthurjalAttataH .. 16\-34\-13 (98091) yasy vIrasya yo veSho yo dhvajo yachcha vAhanam . yadvarma yatpraharaNaM tena tena sa dR^ishyate .. 16\-34\-14 (98092) divyAMbaradharAH sarve sarve bhrAjiShNukuNDalAH . nirvairA niraha~NkArA vigatakrodhamatsarAH .. 16\-34\-15 (98093) gandharvairupagIyantaH stUyamAnAshcha bandibhiH . divyamAlyasrajopetAstathA divyApsarovR^itAH .. 16\-34\-16 (98094) dhR^itarAShTrasya cha tadA divyaM chakShurnarAdhipa . muniH satyavatIputraH prItaH prAdAttapobalAt .. 16\-34\-17 (98095) divyaj~nAnabalopetA gAndhArI cha yashasvinI . dadarsha putrAMstAnsarvAnye chAnye.api mR^ighe hatAH .. 16\-34\-18 (98096) tadadbhutamachintyaM cha sumahadromaharShamam . vismitaH sa janaH sarvo dadarshAnimiShekShaNaH .. 16\-34\-19 (98097) tadutsavamahodagraM hR^iShTanArInarAkulam . AshcharyabhUtaM dadR^ishe chitraM paTagataM yathA .. 16\-34\-20 (98098) dhR^itarAShTrastu tAnsarvAnpashyandivyena chakShuShA . mumude bharatashreShTha prasAdAttasya vai muneH .. .. 16\-34\-21 (98099) iti shrImanmahAbhArate AshramavAsikaparvaNi putradarshanaparvaNi chatustriMsho.adhyAyaH .. 34 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 035 .. shrIH .. 16\.35\. adhyAyaH 35 atha putradarshanaparva .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTradhiShThirAdibhirShyAsaprasAdojjIvitairhatapUrvabandhubhiH saha sa.NllApAdinA yAvadrAtrisukhaviharaNam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . tataste puraShashreShThAH samAjagmuH parasparam . vigatakrodhamAtsaryAH sarve vigatakalmaShAH .. 16\-35\-1 (98100) vidhiM paramamAsthAya brahmarShivihitaM shubham . saMhR^iShTamanasaH sarve devaloka ivAmarAH .. 16\-35\-2 (98101) putraH pitrA cha mAtrA cha bhAryAshcha patibhiH saha . bhrAtrA bhrAtA sakhA chaiva sakhyA rAjansamAgatAH .. 16\-35\-3 (98102) pANDavAstu maheShvAsaM karNaM saubhadrameva cha . sampraharShAtsamAjagmurdraupadeyAMshchaka sarvashaH .. 16\-35\-4 (98103) tataste prIyamANA vai karNena saha pANDavAH . sametya pR^ithivIpAla sauhR^ide cha sthitA.abhavan .. 16\-35\-5 (98104) parasparaM samAgamya yodhAste bharatarShabha . muneH prasAdAtte hyevaM kShatriyA naShTamanyavaH .. 16\-35\-6 (98105) asauhR^idaM parityajya sauhR^ide paryavasthitAH . evaM samAgatAH sarve gurubhirbAndhavaiH saha .. 16\-35\-7 (98106) putraishcha puruShavyAghrAH kuravo.anye cha pArthivAH . tAM rAtrimakilAmevaM vihR^itya prItamAnasAH .. 16\-35\-8 (98107) menire paritoSheNa nR^ipAH svargasado yathA . nAtra shoko bhayaM trAso nAratirnAyasho.abhavat .. 16\-35\-9 (98108) parasparaM samAgamya yodhAnAM bharatarShabha . samAgatAstAH pitR^ibhirbhrAtR^ibhiH patibhiH sutaiH . mudaM paramikAM prApya nAryo duHkhamathAtyajan .. 16\-35\-10 (98109) `devalokaM gatA ye cha ye cha brahmasado gatAH . ye chApi vAruNaM lokaM ye cha golokamAshritAH .. 16\-35\-11 (98110) tathA vaivasvataM lokaM ye cha yakShAnupAgatAH . rAkShasAMshcha pishAchAMshcha kurUMshchApi tathottarAn .. 16\-35\-12 (98111) vichitrAshcha gatIranye ye prAptAH karmabhirnarAH . sarve te tadvayorUpaveShAstatra samabhyayuH ..' 16\-35\-13 (98112) ekAM rAtriM vihR^ityaivaM te vIrAstAshcha yoShitaH . AmantryAnyonyamAshliShya tato jagmuryathAgataM .. 16\-35\-14 (98113) tato visarjayAmAsa lokAMstAnmunipu~NgavaH . kShaNenAntarhitAshchaiva prekShatAmeva te.abhavan .. 16\-35\-15 (98114) avagAhya mahAtmAnaH puNyAM bhAgIrathIM nadIm . sarathAH sadhvajAshchaiva svAni veshmAni bhejire .. 16\-35\-16 (98115) devalokaM yayuH kechitkechidbrahmasadastathA . kechichcha vAruNaM lokaM kechitkauberamApnuvan .. 16\-35\-17 (98116) tato vaivasvataM lokaM kechichchaivApnuvannR^ipAH . rAkShasAnAM pishAchAnAM kechichchApyuttarAnkurUn .. 16\-35\-18 (98117) vichitragatayaH sarve yAnavApyAmaraiH saha . Ajagmuste mahAtmAnaH savAhAH sapadAnugAH .. 16\-35\-19 (98118) gateShu teShu sarveShu salilastho mahAmuniH . dharmasIlo mahAtejAH kurUNAM hitakR^itadA . tataH provAcha tAH sarvAH kShatriyA nihateshvarAH. 16\-35\-20 (98119) yAyAH patikR^itA.NllokAnichChanati paramastriyaH . tA jAhnavIjalaM kShipramavagAhantvatandritAH .. 16\-35\-21 (98120) tatastasya vachaH shrutvA shraddadhAnA varA~NganAH . shvashuraM samanuj~nApya vivishurjAhnavIjalam .. 16\-35\-22 (98121) vimuktA mAnuShairdehaistatastA bhartR^ibhiH saha . samAjagmustadA sAdhvyaH sarvA evaM vishAmpate .. 16\-35\-23 (98122) evaM krameNi sarvAstAH shIlavatyaH pativratAH . pravishya toyaM nirmuktA jagmurbhartR^isalokatAm .. 16\-35\-24 (98123) divyarUpasamAyuktA divyAbharaNabhUShitAH . divyamAlyAMbaradharA yathA.a.asAM patayastathA .. 16\-35\-25 (98124) tAH shIlaguNasampannA vimAnasthA gataklumAH . sarvAH sarvaguNopetAH svasthAnaM pratipedire .. 16\-35\-26 (98125) yasya yasya tu yaH kAmastasminkAle babhUva ha . taMtaM visR^iShTavAnvyAso varado dharmavatsalaH .. 16\-35\-27 (98126) tachChrutvA naradevAnAM punarAgamanaM narAH . jahR^iShurmuditAshchAsannAnAdeshagatA api .. 16\-35\-28 (98127) `te naShTabhayasa~NkalpA narA vigatakalmaShAH . babhUvuH pauravAHsarve taddR^iShTvA.a.ashcharyamuttamam ..' 16\-35\-29 (98128) priyaiH samAgamaM teShAM yaH samyak shR^iNuyAnnaraH . priyANi labhate nityamiha cha pretya chaiva saH . iShTabAndhavasaMyogamanAyAsamanAmayam .. 16\-35\-30 (98129) yashchaitachChrAvayedvidvAnviduSho dharmavittamaH . sa yashaH prApnuyAlloke paratra cha shubhAM gatim .. 16\-35\-31 (98130) svAdhyAyayuktA manujAstapoyuktAshcha bhArata . sAdhvAchArA damopetA dAnanirdhUtakalmaShAH .. 16\-35\-32 (98131) R^ijavaH shuchayaH shAntA hiMsAnR^itavivarjitAH . AstikAH shraddadhAnAshcha dhR^itimantashcha mAnavAH . shrutvA.a.ashcharyamidaM parva hyavApsyanti parAM gatim .. 16\-35\-33 (98132) `punaste darshanaM prAptAH punashcha parikIrtitAH . punaHpunaH prayachChanti shR^iNvatAmabhayaM sadA ..' .. 16\-35\-34 (98133) iti shrImanmahAbhArate AshramavAsikaparvaNi putradarshanaparvaNi pa~nchatriMsho.adhyAyaH .. 35 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 036 .. shrIH .. 16\.36\. adhyAyaH 36 atha putradarshanaparva .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## tyaktadehAnAmapi kurupANDavapakShIyANAM kathaM punarAgamanamiti janamejayaprashnasya sopapattikamuttaradAnam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## sautiruvAcha . etachChrutvA nR^ipo vidvAnhR^iShTo.abhUjjanamejayaH . pitAmahAnAM sarveShAM gamanAgamanaM tadA .. 16\-36\-1 (98134) abravIchcha mudA yuktaH punarAgamanaM prati . kathaM na tyaktadehAnAM punastadrUpadarshanam .. 16\-36\-2 (98135) ityuktaH sa dvijashreShTho vyAsashiShyaH pratApavAn . provAcha vadatAMshreShThastaM nR^ipaM janamejayam .. 16\-36\-3 (98136) vaishampAyana uvAcha. 16\-36\-4x (8061) avipraNAshaH sarveShAM karmaNAmiti nishchayaH . karmajAni sharIrANi sharIrAkR^itayastathA .. 16\-36\-4 (98137) mahAbhUtAni nityAni bhUtAdhipatisaMshrayAt . teShAM cha nityasaMvAso na vinAsho viyujyatAm .. 16\-36\-5 (98138) anAshayA kR^itaM karma tasya cheShTaH phalAgamaH . AtmA chaibhiH samAyuktaH sukhaduHkhamupAshnute .. 16\-36\-6 (98139) avinAshyastathA nityaM kShetraj~na iti nishchayaH . bhUtAnAmAtmabhAvo yo dhruvosau saMvijAnatAm .. 16\-36\-7 (98140) yAvanna kShIyate karma tAvattasya svarUpatA . kShINakarmA naro loke rUpAnyatvamupAshnute .. 16\-36\-8 (98141) nAnAbhUtAstathaikatvaM sharIraM prApya saMhatAH . bhavanti te tathA nityAH pR^ithagbhAvaM vijAnatAm .. 16\-36\-9 (98142) ashvamedhashrutishcheyamashvasaMj~napanaM prati . lokAntaragatA nityaM prANA nityA hi vAjinaH .. 16\-36\-10 (98143) ahaM hitaM vadAmyetatpriyaM chettava pArthiva . devayAnA hi panthAnaH shrutAste yaj~nasaMstare .. 16\-36\-11 (98144) sukR^ito yatra yaj~naste tatra devA hitAstava . yadA samanvitA devAH pashUnAM gamaneshvarAH .. 16\-36\-12 (98145) gamimantashcha teneShTvA nAnye nityA bhavantyuta . nitye.asminpa~nchake varge nitye chAtmani pUruShaH .. 16\-36\-13 (98146) asya nAshaM samAyogaM yaH pashyati vR^ithAmatiH . viyoge shochate.atyarthaM sa bAla iti me matiH .. 16\-36\-14 (98147) viyoge doShadarshI yaH saMyogaM sa visarjayet . asa~Nge sa~Ngamo nAsti duHkhaM bhAvi viyogajama .. 16\-36\-15 (98148) parAparaj~nastvaparo nAbhimAnAdudIkShitaH . aparaj~naH parAM buddhiM spR^iShTvA mohAdvimuchyate .. 16\-36\-16 (98149) adarshanAdApatitaH punashchAdarshanaM gataH . nAhaM taM vedmi nAsau mAM na cha me.asti virAgatA .. 16\-36\-17 (98150) yenayena sharIreNi karotyayamanIshvaraH . tenatena sharIreNa tadavashyamupAshnute . mAnasaM manasA.a.apnoti sharIraM cha sharIravAn .. .. 16\-36\-18 (98151) iti shrImanmahAbhArate AshramavAsikaparvaNi putradarshanaparvaNi ShaTtriMsho.adhyAyaH .. 36 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-36\-10 saMj~napanaM mAraNam .. 7\-36\-11 nAsau mAnAdaha~NkArAnna cha veti virAgatAmiti ka.pAThaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 037 .. shrIH .. 16\.37\. adhyAyaH 37 atha putradarshanaparva .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## janamejayena parikShitpradarshane prArthite vyAsena parikShitaH shamIkamaharShaH shR^i~NgINashcha pradarshanam .. 1 .. janamejayenAvabhR^ithasnAnAnantaramAstikapUjanapUrvakaM vaishampAyanaMprati kathAvasheShakathanaprArthanA .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . adR^iShTvA tu nR^ipaH putrAndarshanaM pratilabdhavAn . R^iSheH prasAdAtputrANAM svarUpANAM kurUdvaha .. 16\-37\-1 (98152) sa rAjA rAjadharmAMshcha brahmopaniShadaM tathA . avAptavAnnarashreShTho buddhinishchayameva cha. 16\-37\-2 (98153) vidurashcha mahAprAj~no yayau siddhiM tapobalAt . dhR^itarAShTraH samAsAdya vyAsaM chaiva tapasvinam .. 16\-37\-3 (98154) janamejaya uvAcha. 16\-37\-4x (8062) mamApi varado vyAso darshayetpitaraM yadi . tadrUpaveShavayasaM shraddadhyAM sarvameva tat .. 16\-37\-4 (98155) priyaM me syAtkR^itArthashcha syAmahaM kR^itanishchayaH . prasAdAdR^iShimukhyasya mama kAmaH samR^iddhyatAm .. 16\-37\-5 (98156) sautiruvAcha. 16\-37\-6x (8063) ityuktavachane tasminnR^ipe vyAsaH pratApavAn . prasAdamakaroddhImAnAnayachcha parikShitam .. 16\-37\-6 (98157) tatastadrUpavayasamAgataM nR^ipatiM divaH . shrImantaM pitaraM rAjA dadarsha sa parIkShitam .. 16\-37\-7 (98158) shamIkaM cha mahAtmAnaM putraM taM chAsya shR^i~NgiNam . amAtyA ye cha nihatA rAj~nastAMshcha dadarsha ha .. 16\-37\-8 (98159) tataH sovabhR^ithe rAjA mudito janamejayaH . pitaraM snApayAmAsa svayaM sasnau cha pArthivaH .. 16\-37\-9 (98160) `parIkShidapi tatraiva babhUva sa tirohitaH.' snAtvA sa nR^ipatirvipramAstIkamidamabravIt . yAyAvarakulotpannaM jaratkArusutaM tadA .. 16\-37\-10 (98161) AstIka vividhAshcharyo yaj~ne.ayamiti me matiH . yadadyAyaM pitA prApto mama shokapraNAshanaH .. 16\-37\-11 (98162) AstIka uvAcha. 16\-37\-12x (8064) R^iShirdvaipAyano yatra purANastapaso nidhiH . yaj~ne kurukulashreShTha tasya lokAvubhau jitau .. 16\-37\-12 (98163) shrutaM vichitramAkhyAnaM tvayA pANDavanandana . sarpAshcha bhasmasAnnItA gatAshcha padavIM pituH .. 16\-37\-13 (98164) kathaMchittakShako muktaH satyatvAttava pArthiva . R^iShayaH pUjitAH sarve gatirdR^iShTA mahAtmanaH .. 16\-37\-14 (98165) prAptaH suvipulo dharmaH shrutvA pApavinAshanam . vimukto hR^idayagranthirudArajanadarshanAt .. 16\-37\-15 (98166) ye cha pakShadharA dharme sadvR^ittaruchayashcha ye . yAndR^iShTvA hIyate pApaM tebhyaH kAryA namaskriyA .. 16\-37\-16 (98167) sautiruvAcha. 16\-37\-17x (8065) etachChrutvA dvijashreShThAtsa rAjA janamejayaH . pUjayAmAsa tamR^iShimanumAnya punaHpunaH .. 16\-37\-17 (98168) paprachCha tamR^iShi chApi vaishampAyanamachyutam . kathAvasheShaM dharmaj~no vanavAsasya sattama .. .. 16\-37\-18 (98169) iti shrImanmahAbhArate AshramavAsikaparvaNi putradarshanaparvaNi saptatriMsho.adhyAyaH .. 37 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-37\-2 sa dhR^itarAShTro rAjA vidurashcha siddhiM yayau iti dvayoH sambandhaH . tatrApi vidurastapobalAt. dhR^itarAShTro vyAsaM samAsAdyeti sambandhaH .. 7\-37\-15 pApavinAshaM itihAsamiti sheShaH .. 7\-37\-16 pakShadharAH pakShasthApakAH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 038 .. shrIH .. 16\.38\. adhyAyaH 38 atha putradarshanaparva .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## dhR^itarAShTreNa putradarshanAnantaraM yudhiShThirAdibhiH saha punaH svAshramaMpratyAgamanam .. 1 .. vyAsena dhR^itAShTraMprati yudhiShThirAdInAM nagaraprasthApanachodanA .. 2 .. nagaraMprati punarAgamanamanichChatApi yudhiShThireNa dhR^itarAShTrasya kuntIgAndhAryoshcha nideshanirbandhena punaH sarvaiHsaha hAstinapuraM pratyAgamanam .. 3 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## janamejaya uvAcha . dR^iShTvA putrAMstathA pautrAnsAnubandhA~njanAdhipaH . dhR^itarAShTraH kimakarodrAjA chaiva yudhiShThiraH .. 16\-38\-1 (98170) vaishampAyana uvAcha. 16\-38\-2x (8066) taddR^iShTvA mahadAshcharyaM putrANAM darshanaM punaH . vItashokaH sa rAjarShiH punarAshramamAgamat .. 16\-38\-2 (98171) itarastu janaH sarvaste chaiva paramarShayaH . pratijagmuryathAkAmaM dhR^itArAShTrAbhyanuj~nayA .. 16\-38\-3 (98172) pANDavAstu mahAtmAno laghubhUyiShThasainikAH . anujagmurmahAtmAnaM sadArAstaM mahIpatim .. 16\-38\-4 (98173) tamAshramagataM dhImAnbrahmarShirlokapUjitaH . dvaipAyano.abhyupAgamya rAjAnamidamnabravIt .. 16\-38\-5 (98174) dhR^itAShTra mahAbAho shR^iNu kauravanandana . shrutAste j~nAnavR^iddhAnAmR^iShINAM puNyakarmaNAm .. 16\-38\-6 (98175) addhAbhijanavR^iddhAnAM vedavedA~NgavedinAm . dharmaj~nAnAM purANAnAM vadatAM vividhAH kathAH .. 16\-38\-7 (98176) mA sma shoke manaH kArShIrdiShTe na vyathate budhaH . shrutaM devarahasyaM te nAradAddevadarshanAt .. 16\-38\-8 (98177) gatAste kShatradharmeNa shastrapUtAM gatiM shubhAm . yathA dR^iShTAstvayA putrAstathA kAmavihAriNaH .. 16\-38\-9 (98178) yudhiShThiraH svayaM dhImAnbhavantamanurudhyate . sahito bhrAtR^ibhiH sarvaiHi sadAraH sasuhR^ijjanaH .. 16\-38\-10 (98179) visarjayainaM yAtveSha svarAjyamanushAsatAm . mAsaH samadhikasteShAmatIto vasatAM vane .. 16\-38\-11 (98180) etaddhi nityaM yatnena padaM rakShyaM narAdhipa . bahupratyarthikaM hyetadrAjyaM nAma kurUdvaha .. 16\-38\-12 (98181) ityuktaH kauravo rAjA vyAsenAmitabuddhinA . yudhiShThiramathAhUya vAgmI vachanamabravIt .. 16\-38\-13 (98182) ajAtashatro bhadraM te shR^iNu me bhrAtR^ibhiH saha . tvatprasAdAnmahIpAla shoko nAsmAnprabAdhate .. 16\-38\-14 (98183) rame chAhaM tvayA putra pureva gajasAhaye . nAthenAnugato vidvanpriyeShu parivartinA .. 16\-38\-15 (98184) prAptaM putraphalaM tvattaH prItirme paramA tvayi . na me manyurmahAbAho gamyatAM mA chiraM kR^ithAH .. 16\-38\-16 (98185) bhavantaM cheha saMprekShya tapo me parihIyate . upayuktaM sharIraM cha tvAM dR^iShTvA dhAritaM punaH .. 16\-38\-17 (98186) mAtarau te tathaiveme shIrNaparNakR^itAshane . mama tulyavrate putra na chiraM vartayiShyataH .. 16\-38\-18 (98187) duryodhanaprabhR^itayo dR^iShTA lokAntaraM gatAH . vyAsasya tapaso vIryAdbhavatashcha samAgamAt .. 16\-38\-19 (98188) prayojanaM chiraM vR^ittaM jIvitasya mamAnagha . ugraM tapaH samAsthAsyetvamanuj~nAtumarhasi .. 16\-38\-20 (98189) tvayyadya piNDaH kIrtishcha kulaM chedaM pratiShThitam . shvovA.adya vA mahAbAho gamyatAM mAchiraM kR^ithAH .. 16\-38\-21 (98190) rAjanItiH subahushaH shrutA te bharatarShabha . saMdeShTavyaM na pashyAmi kR^itametAvatA vibho .. 16\-38\-22 (98191) vaishampAyana uvAcha. 16\-38\-23x (8067) ityuktavachanaM taM tu nR^ipo rAjAnamabravIt . na mAmarhasi dharmaj~na parityaktumanAgasam .. 16\-38\-23 (98192) kAmaM gachChantu me sarve bhrAtaro.anucharAstathA . bhavantamahamanviShye mAtarau cha yatavrataH .. 16\-38\-24 (98193) tamuvAchAtha gAndhArI maivaM putra shR^iNuShva cha . tvayyadhInaM kurukulaM piNDashcha shvashurasya me .. 16\-38\-25 (98194) gamyatAM putra paryAptametAvatpUjitA vayam . rAjA yadAha tatkAryaM tvayA putra piturvachaH .. 16\-38\-26 (98195) vaishampAyana uvAcha. 16\-38\-27x (8068) ityuktaH sa tu gAndhAryA kuntImidamabhAShata . snehabAShpAkule netre parimR^ijya vinItavat .. 16\-38\-27 (98196) visarjayati mAM rAjA gAndhArI cha yashasvinI . bhavatyAM baddhachittastu kathaM yAsyAmi duHkhitaH .. 16\-38\-28 (98197) na chotsahe tapovighnaM kartuM te dharmachAriNi . tapaso hi paraM nAsti tapasA vindate mahat .. 16\-38\-29 (98198) mamApi na tathA rAj~ni rAjye buddhiryathA purA . tapasyevAnuraktaM me manaH sarvAtmanA tathA .. 16\-38\-30 (98199) shUnyeyaM cha mahI kR^itsnA na me prItikarI shubhe . bAndhavA naH parikShINA balaM no na yathA purA .. 16\-38\-31 (98200) pA~nchAlAH subhR^ishaM kShINAH kanyAmAtrAvasheShitAH . na teShAM kulakartAraM ka~nchitpashyAmyahaM shubhe .. 16\-38\-32 (98201) sarve hi bhasmAsAnnItAste droNena raNAjire . avashiShTAshcha nihatA droNaputreNa vai nishi . chedayashchaiva matsyAshcha dR^iShTapUrvAstathaiva naH .. 16\-38\-33 (98202) kevalaM vR^iShNichakraM cha vAsudevaparigrahAt . yaddR^iShTvA sthAtumichChAmi dharmArthaM nArthahetutaH .. 16\-38\-34 (98203) shivena pashya naH sarvAndurlabhaM tava darshanam . bhaviShyatyaMba rAjA hi tIvraM chArapsyate tapaH .. 16\-38\-35 (98204) etachChrutvA mahAbAhuH sahadevo yudhAMpatiH . yudhiShThiramuvAchedaM bAShpavyAkulalochanaH .. 16\-38\-36 (98205) notsahe.ahaM parityaktuM mAtaraM bharatarShabha . pratiyAtu bhavAnkShipraM tapastapsyAmyahaM vane .. 16\-38\-37 (98206) ihaiva shoShayiShyAmi tapasedaM kalevaram . pAdashushrUShaNerakto rAj~no mAtrostathA.anayoH .. 16\-38\-38 (98207) tamuvAcha tataH kuntI pariShvajya mahAbhujam . gamyatAM putra maivaM tvaM vochaH kuru vacho mama .. 16\-38\-39 (98208) AgamA vaH shivAH santu svasthA bhavata putrakAH . uparodho bhavedevamasmAkaM tapasaH kR^ite .. 16\-38\-40 (98209) tvatsnehapAshabaddhA cha hIyeyaM tapasaH parAt . tasmAtputraka gachCha tvaM shiShTamalpaM cha naH prabho .. 16\-38\-41 (98210) evaM saMstaMbhitaM vAkyaiH kuntyA bahuvidhairmanaH . sahadevasya rAjendra rAj~nashchaiva visheShataH .. 16\-38\-42 (98211) te mAtrA samanuj~nAtA rAj~nA cha kurupu~NgavAH . abhivAdya kurushreShThamAmantrayitumArabhan .. 16\-38\-43 (98212) yudhiShThira uvAcha. 16\-38\-44x (8069) rAjyaM prati gamiShyAmaH shivena pratinanditaH . anuj~nAtAstvayA rAjangamiShyAmo vikalmaShAH .. 16\-38\-44 (98213) evamuktaH sa rAjarShirdharmarAj~nA mahAtmanA . anuyaj~ne jayAshIrbhiH pUjayitvA yudhiShThiram .. 16\-38\-45 (98214) bhImaM cha balinAM shreShThaM sAntvayAmAsa pArthivaH . sa chAsya samya~NmedhAvI pratyapadyata vIryavAn .. 16\-38\-46 (98215) arjunaM cha samAshliShya yaMmau cha bharatarShabhau . anuyaj~ne sa kauravyaH pariShvajyAbhinandya cha .. 16\-38\-47 (98216) gAndhAryA chAbhyanuj~nAtAH kR^itapAdAbhivAdanAH . jananyA samupAghrAtAH pariShvaktAshcha te nR^ipam .. 16\-38\-48 (98217) chakruH pradakShiNaM sarve vatsA iva nivAraNe . punaH punarnirIkShantaH prachakruste pradakShiNam .. 16\-38\-49 (98218) draupadIpramukhAshchaiva sarvAH kauravayoShitaH . nyAyataH shvashure vR^ittiM prayujya prayayustataH .. 16\-38\-50 (98219) shvashrUbhyAM samanuj~nAtAH pariShvajyAbhinanditAH .. saMdiShTAshchetikartavyaM prayayurbhartR^ibhiH saha .. 16\-38\-51 (98220) tataH prajaj~ne ninadaH sUtAnAM yujyatAmiti . uShTrANAM kroshatAM chApi hayAnAM heShatAmapi .. 16\-38\-52 (98221) tato yudhiShThiro rAjA sadAraH sahasainikaH . nagaraM hAstinapuraM punarAyAtsabAndhavaH .. .. 16\-38\-53 (98222) iti shrImanmahAbhArate AshramavAsikaparvaNi putradarshanaparvaNi aShTatriMsho.adhyAyaH .. 38 .. .. samAptaM chedaM putradarshanaparva .. 2 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-38\-12 bahavaH pratyarthinaH prArthayAnAH shatravo yatra tat .. 7\-38\-15 nAthena tvayA .. 7\-38\-24 anviShye seviShye .. 7\-38\-32 kathAmAtrAvasheShitA iti jha.pAThaH .. 7\-38\-35 aviShahyaM cha rAjA hIti jha.pAThaH .. 7\-38\-41 shreyasaH parAdIti ka.Ta.pAThaH . shiShThamAyuriti sheShaH .. 7\-38\-49 nivAraNe stanapAnAditi sheShaH .. 7\-38\-50 tathaiva draupadI bhadrA pANDyajA bhujagendrajeti ka.Tha.tha.pAThaH .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 039 .. shrIH .. 16\.39\. adhyAyaH 39 atha nAradAgamanaparva .. 3 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## kadAchana hAstinapuramupAgatena nAradena pANDavAnprati dhR^itarAShTrAdInAM svargaprAptinivedanam .. dhR^itarAShTre gAndhArIkuntIsa~njayaiH saha ga~NgAyAmAplutya svAshramamAgachChati sati madhyemArgaM dAvAgninA tatparIveShTanam .. dhR^irarAShTreNa sa~njaya pratyapnito dUrApasaraNapreraNApUrvakaM kuntIgAndhArIbhyAM saha vanhau praveshanam .. 3 .. tataH sa~njayena himavatparvataMprati gamanam .. 4 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## vaishampAyana uvAcha . teShu chopanivR^itteShu pANDaveShu yadR^ichChayA . devarShirnArado rAjannAjagAma yudhiShThiram .. 16\-39\-1 (98223) tamabhyarchya mahAbAhuH kururAjo yudhiShThiraH . AsInaM parivishvastaM provAcha vadatAMvaraH .. 16\-39\-2 (98224) chirAttu nAnupashyAmi bhagavantamupasthitam . kachchitte kushalaM vipra shubhaM vA pratyupasthitam .. 16\-39\-3 (98225) ke deshAH paridR^iShTAste kiM cha kAryaM karomi te . tadbrUhi dvijamukhyastvaM hyasmAkaM cha priyo.atithiH. 16\-39\-4 (98226) nArada uvAcha. 16\-39\-5x (8070) chiradR^iShTosi me.atyevamAgato.ahaM tapovanAt . paridR^iShTAni tIrthAni ga~NgA chaiva mayA nR^ipa .. 16\-39\-5 (98227) yudhiShThira uvAcha. 16\-39\-6x (8071) vadanti puruShA me.adya ga~NgAtIranivAsinaH . dhR^itarAShTraM mahAtmAnamAsthitaM paramaM tapaH .. 16\-39\-6 (98228) api dR^iShTastvayA tatra kushalI sa kurUdvahaH . gAndhArI cha pR^ithA chaiva sUtaputrashcha saMjayaH .. 16\-39\-7 (98229) kathaM cha vartate chAdya pitA mama sa pArthivaH . shrotumichChAmi bhagavanyadi dR^iShTastvayA nR^ipaH .. 16\-39\-8 (98230) nArada uvAcha. 16\-39\-9x (8072) sthirIbhUya mahArAja shR^iNu vR^ittaM yathAtatham . yathAshrutaM cha dR^iShTaM cha mayA tasmiMstapovane .. 16\-39\-9 (98231) vanavAsanivR^itteShu bhavatsu kurunandana . kurukShetrAtpitA tubhya ga~NgAdvAraM yayau nR^ipa .. 16\-39\-10 (98232) gAndhAryA sahito dhImAnvadhvA kuntyA samanvitaH . saMjayena cha sUtena sAgnihotraH sayAjakaH .. 16\-39\-11 (98233) Atasthe sa tapastIvraM pitA tava tapodhanaH . agniM mukhe samAdhAya vAyubhakSho.abhavanmuniH .. 16\-39\-12 (98234) vane sa munibhiH sarvaiH pUjyamAno mahAtapAH . tvagasthimAtrasheShaH sa ShaNmAsAnabhavannR^ipaH .. 16\-39\-13 (98235) gAndhArI tu jalAhArI kuntI mAsopavAsinI . saMjayaH ShaShThabhuktena vartayAmAsa bhArata .. 16\-39\-14 (98236) agnIMstu yAjakAstatra juhuvurvidhivatprabho . dR^ishyato.adR^ishyatashchaiva vane tasminnR^ipasya vai .. 16\-39\-15 (98237) aniketotha rAjA sa babhUva vanagocharaH . te chApi sahite devyau saMjayashcha tamanvayuH .. 16\-39\-16 (98238) saMjayo nR^ipaternetA sameShu viShameShu cha . gAndhAryAshcha pR^ithA chaiva chakShurAsIdaninditA .. 16\-39\-17 (98239) tataH kadAchidga~NgAyAH kachChe sa nR^ipasattamaH . ga~NgAyAmApluto dhImAnAshramAbhimukho yayau .. 16\-39\-18 (98240) atha vAyuH samudbhuto dAvAgnirabhavanmahAn . dadAha tadvanaM sarvaM parigR^ihya samantataH .. 16\-39\-19 (98241) dahyatsu mR^igayUtheShu dvijihveShu samantataH . varAhANAM cha yUtheShu saMshrayatsu jalAshayAn .. 16\-39\-20 (98242) sampradIpte vane tasminprApte vyasana uttame . nirAhAratayA rAjA mandaprANavicheShTitaH . asamartho.apasaraNe sukR^ishe mAtarau cha te .. 16\-39\-21 (98243) tataH sa nR^ipatirdR^iShTvA vahnimAyAntamantikAt . idamAha tataH sUtaM saMjayaM jayatAMvaraH .. 16\-39\-22 (98244) gachCha saMjaya yatrAgnirna tvAM dahati karhichit . vayamatrAgninA yuktA gamiShyAmaH parAM gatim .. 16\-39\-23 (98245) tamuvAcha kilodvignaH saMjayo vadatAMvaraH . rAjanmR^ityuraniShTo.ayaM bhavitA te vR^ithA.agninA .. 16\-39\-24 (98246) na chopAyaM prapashyAmi mokShaNe jAtavedasaH . yadatrAnantaraM kAryaM tadbhavAnvaktumarhati .. 16\-39\-25 (98247) ityuktaH saMjayenedaM punarAha sa pArthivaH . naiSha mR^ityuraniShTo no niHsR^itAnAM gR^ihAtsvayam .. 16\-39\-26 (98248) jalamagnistathA vAyurathavA.api vikarShaNam . tApasAnAM prashasyaM te gachcha saMjaya mAchiram .. 16\-39\-27 (98249) ityuktvA saMjayaM rAjA samAdhAya manastathA . prA~NmukhaH saha gAndhAryA kuntyA chopAvishattadA .. 16\-39\-28 (98250) saMjayastaM tathA dR^iShTvA pradakShiNamathAkarot . uvAcha chainaM medhAvI yu~NkShvAtmAnamiti prabho .. 16\-39\-29 (98251) R^iShiputro manIShI sa rAja chakre.asya tadvachaH . sannirudhyendriyagrAmamAsItkAShThopamastadA .. 16\-39\-30 (98252) gAndhArI cha mahAbhAgA jananI cha pR^ithA tava . dAvAgninA samAyukte sa cha rAjA pitA tava .. 16\-39\-31 (98253) saMjayastu mahAprAj~nastasmAddAvAdamuchyata . ga~NgAkUle mayA dR^iShTastApasaiH parivAritaH .. 16\-39\-32 (98254) sa tAnAmantrya tejasvI nivedyaitachcha sarvashaH . prayayau saMjayo dhImAnhimavantaM mahIdharam .. 16\-39\-33 (98255) evaM sa nidhanaM prAptaH kururAjo mahAmanAH . gAndhArI cha pR^ithA chaiva jananyau te vishAmpate .. 16\-39\-34 (98256) yadR^ichChayA.anuvrajatA mayA rAj~naH kalevaram . tayoshcha devyorubhayormayA dR^iShTAni bhArata .. 16\-39\-35 (98257) tatastapovane tasminsamAjagmustapodhanAH . shrutvA rAj~nastadA niShThAM na tvashochangatIshcha te .. 16\-39\-36 (98258) tatrAshrauShamahaM sarvametatpuruShasattama . yathA cha nR^ipatirdagdho devyau te cheti pANDava .. 16\-39\-37 (98259) na shochitavyaM rAjendra svargasthaH pR^ithivIpatiH . prAptavAnagnisaMyogaM gAndhArI jananI cha te .. 16\-39\-38 (98260) vaishampAyana uvAcha. 16\-39\-39x (8073) etachChrutvA cha sarveShAM pANDavAnAM mahAtmanAm . niryANaM dhR^itarAShTrasya shokaH samabhavanmahAn .. 16\-39\-39 (98261) antaHpurANAM cha tadA mahAnArtasvaro.abhavat . paurANAM cha mahArAja shrutvA rAj~nastadA gatim .. 16\-39\-40 (98262) aho dhigiti rAjA tu vikrushya bhR^ishaduHkhitaH . UrdhvabAhuH smaranmAtuH praruroda yudhiShThiraH .. 16\-39\-41 (98263) bhImasenapurogAshcha bhrAtaraH sarva eva te . `rurudurduHkhasaMtaptA varNayantaH pR^ithAM tadA .. 16\-39\-42 (98264) antaHpureShu cha tadA sumahAnruditasvanaH . prAdurAsInmahArAja pR^ithAM shrutvA tathAgatAm .. 16\-39\-43 (98265) taM cha vR^iddhaM tathA dagdhaM hataputraM narAdhipam . anvashochanta te sarve gAndhArIM cha tapasvinIm .. 16\-39\-44 (98266) tasminnuparate shabde muhUrtAdiva bhArata . nigR^ihya bAShpaM dhairyeNa dharmarAjo.abravIdidam .. .. 16\-39\-45 (98267) iti shrImanmahAbhArate AshramavAsikaparvaNi nAradAgamanaparvaNi ekonachatvAriMsho.adhyAyaH .. 39 .. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 7\-39\-1 dvivarShopanivR^itteShviti jha.pAThaH .. 7\-39\-5 me mayA.atichiraM dR^iShTo.asItyarthaH .. 7\-39\-12 mukhe piNDAnsamAdhAyeti ka.Ta.pAThaH . vITAM mukhe samAdhAyeti jha.pAThaH .. 7\-39\-15 dR^ishyato.adR^ishyata iti . pashyantamapashyantaM chAnAdR^ityetyarthaH. niyamena sAnnidhyA bhAvAt .. 7\-39\-27 vikarShaNaM anashanam .. 7\-39\-30 R^iShiputro vyAsaputra iti yogasamArthyaM sUchitam .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 040 .. shrIH .. 16\.40\. adhyAyaH 40 atha nAradAgamanaparva .. 3 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## yudhiShThireNa dhR^itarAShTrAdinidhanashravaNena bhrAtR^ibhiH saha sakaruNaM paridevanapUrvakaM satisaMskR^itAgnau teShAM vR^ithAgninA dAhaM pratyanushochanam .. 1 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## yudhiShThira uvAcha . tathA mahAtmanastasya tapasyugre cha tasthuShaH . anAthasyeva nidhanaM tiShThatsvasmAsu bandhuShu .. 16\-40\-1 (98268) durvij~neyA gatirbrahmanpuruShANAM matirmama . yatra vaichitravIryosau dagdha evaM vanAgninA .. 16\-40\-2 (98269) yasya putrashataM shrImadabhavadbAhushAlinaH . nAgAyutabalo rAjA sa dagdho hi davAgninA .. 16\-40\-3 (98270) yaM purA paryavIjanta tAlavR^intairvarastriyaH . taM gR^idhrAH paryavIjanta dAvAgniparikAlitam .. 16\-40\-4 (98271) sUtamAgadhasa~Nghaishcha shayAno yaH prabodhyate . dharaNyAM sa nR^ipaH shete vikR^iShTo gR^idhravAyasaiH .. 16\-40\-5 (98272) na cha shochAmi gAndhArIM hataputrAM yashasvinIm . patilokamanuprAptAM tathA bhartR^ivrate sthitAm .. 16\-40\-6 (98273) pR^ithAmeva cha shochAmi yA putraishvaryamR^iddhimat . utsR^ijy sumahaddIptaM vanavAsamarochayat .. 16\-40\-7 (98274) dhigrAjyamidamasmAkaM dhigbalaM dhikparAkramam . kShatradharmaM cha dhigyasmAnmR^itA jIvAmahe vayam .. 16\-40\-8 (98275) susUkShmA kila lokasya gatirdvijavarottama . yatsamutsR^ijya rAjyaM sA vanavAsamarochayat .. 16\-40\-9 (98276) yudhiShThirasya jananI bhImasya vijayasya cha . anAthavatkathaM dagdhA iti muhyAmi chintayan .. 16\-40\-10 (98277) vR^ithA saMtarpito vahniH khANDave savyasAchinA . upakAramajAnansa kR^itaghna iti me matiH .. 16\-40\-11 (98278) yatrAdahatsa bhagavAnmAtaraM savyasAchinaH . kR^itvA yo brAhmaNachChadma bhikShArthI samupAgataH .. 16\-40\-12 (98279) dhigagniM dhik cha pArthasya vishrutAM satyasandhatAm . idaM kaShTataraM chAnyadbhagavanpratibhAti me .. 16\-40\-13 (98280) vR^ithA.agninA samAyogo yadabhUtpR^ithivIpateH . tathA tapasvinastasya rAjarSheH kauravasya ha .. 16\-40\-14 (98281) kathamevaMvidho mR^ityuH prashAsya pR^ithivImimAm .. 16\-40\-15 (98282) tiShThatsu mantrapUteShu tasyAgniShu mahAvane . vR^ithA.agninA samAyukto niShThAM prAptaH pitA mama .. 16\-40\-16 (98283) manye pR^ithA vepamAnA kR^ishA dhamanisaMtatA . hA tAta dharmarAjeti mAmAkrandanmahAbhaye .. 16\-40\-17 (98284) bhIma paryApnuhi bhayAditi chaivAbhivAshatI . samantataH parikShiptA mAtA.abhUnme davAgninA .. 16\-40\-18 (98285) sahadevaH priyastasyAH putrebhyodhika eva tu . na chainAM mokShayAmAsa vIro mAdravatIsutaH .. 16\-40\-19 (98286) tachChrutvA ruruduH sarve samAli~Ngya parasparam . pANDavAHka pa~ncha duHkhArtA bhUtAnIva yugakShaye .. 16\-40\-20 (98287) teShAM tu puruShendrANAM rudatAM ruditasvanaH . prAsAdAbhogasaMruddhe anvarautsItsa rodasI .. .. 16\-40\-21 (98288) iti shrImanmahAbhArate AshramavAsikaparvaNi nAradAgamanaparvaNi chatvAriMsho.adhyAyaH .. 40 .. \medskip\hrule\medskip AshramavAsikaparva \- adhyAya 041 .. shrIH .. 16\.41\. adhyAyaH 41 atha nAradAgamanaparva .. 3 .. ##Mahabharata - AshramaVasika Parva - Chapter Topics## nAradena yudhiShThiraMprati dR^itharAShTrAdidAhakAgnermantrapUtatvakathanam .. 1 .. yudhiShThireNa yuyutsupuraskAreNa gAndhArIdhR^itarAShTrayo rudakadAnapUrvakaM kuntyAshcha vidhivachChrAddhadAnam .. 2 .. tato nAradagamanAnantaraM prajApAlanena nijanagare bhrAtrAdibhiH saha sukhavihAraH .. 3 .. ##Mahabharata - AshramaVasika Parva - Chapter Text## nArada uvAcha . nAsau vR^ithA.agninA dagdho yathA tatra shrutaM mayA . vaichitravIryo nR^ipatirna te shochyo narAdhipa .. 16\-41\-1 (98289) vanaM pravishatAnena vAyubhakSheNa dhImatA . agnayaH kArayitveShTimutsR^iShTA iti naH shrutam .. 16\-41\-2 (98290) yAjakAstu tatastasya tAnagnInnirjane vane . samutsR^ijya yathAkAmaM jagmurbharatasattama .. 16\-41\-3 (98291) sa vivR^iddhastadA vahnirvane tasminnabhUtkila . tena tadvanamAdIptamiti te tApasA.abruvan .. 16\-41\-4 (98292) sa rAjA jAhnavItIre yathA te kathitaM mayA . tenAgninA samAyuktaH svenaiva bharatarShabha .. 16\-41\-5 (98293) evamAvedayAmAsurmunayaste mamAnagha . ye te bhAgIrathItIre mayA dR^iShTA yudhiShThira .. 16\-41\-6 (98294) evaM svenAgninA rAjA samAyukto mahIpate . mA shochithAstvaM nR^ipatiM gataH sa paramAM gatim .. 16\-41\-7 (98295) gurushushrUShayA chaiva jananI te janAdhipa . prAptA sumahatIM siddhimiti me nAtra saMshayaH .. 16\-41\-8 (98296) kartumarhasi rAjendra teShAM tvamudakakriyAm . bhrAtR^ibhiH sahitaH sarvairetadatra vidhIyatAm .. 16\-41\-9 (98297) vaishampAyana uvAcha. 16\-41\-10x (8074) tataH sa pR^ithivIpAlaH pANDavAnAM dhuraMdharaH . niryayau sahasodaryaH sadArashcha nararShabhaH .. 16\-41\-10 (98298) paurajAnapadAshchaiva rAjabhaktipuraskR^itAH . ga~NgAM prajagmurabhito vAsasaikena saMvR^itAH .. 16\-41\-11 (98299) tato.avagAhya salile sarve tu kurupu~NgavAH . yuyutsumagrataH kR^itvA dadustoyaM mahAtmane .. 16\-41\-12 (98300) gAndhAryAshcha pR^ithAyAshcha vidhivannAmagotrataH . shAchaM nivartayantaste tatroShurnagarAdbahiH .. 16\-41\-13 (98301) preShayAmAsa sa narAnvidhij~nAnAptakAriNaH . ga~NgAdvAraM kurushreShTho yatra dagdho.abhavannR^ipaH. 16\-41\-14 (98302) tatraiva teShAM tulyAni ga~NgAdvAre.anvashAttadA . kartavyAnIti puruShAndattadeyAnmahIpatiH .. 16\-41\-15 (98303) dvAdashe.ahani tebhyaH sa kR^itashaucho narAdhipaH . dadau shrAddhAni vidhivaddakSha_iNAvanti pANDavaH .. 16\-41\-16 (98304) dhR^itarAShTraM samuddishya dadau sa pR^ithivIpatiH . suvarNaM rajataM gAshcha shayyAshcha sumahAdhanAH .. 16\-41\-17 (98305) gAndhAryAshchaiva tejasvI pR^ithAyAshcha pR^ithakpR^ithak . sa~NkIrtya nAmanI rAjA dadau dAnamanuttamam .. 16\-41\-18 (98306) yo yadichChati yAvachcha tAvatsa labhate dvijaH . shayanaM bhojanaM yAnaM maNiratnamatho dhanam .. 16\-41\-19 (98307) yAnamAchChAdanaM bhogAndAsIshcha samala~NkR^itAH . dadau rAjA samuddishya tayormAtrormahIpatiH .. 16\-41\-20 (98308) tataH sa pR^ithivIpAlo dattvA shrAddhAnyanekashaH . pravivesha punardhImAnnagaraM vAraNAhvayam .. 16\-41\-21 (98309) te chApi rAjavachanAtpuruShA ye gatA.abhavan . sa~Nkalpya teShAM kulyAni punaH pratyAgamaMstataH .. 16\-41\-22 (98310) mAlyairgandhaishcha vividhairarchayitvA yathAvidhi . kulyAni teShAM saMyojya tadAchakhyurmahIpateH .. 16\-41\-23 (98311) samAshvAsya tu rAjAnaM dharmAtmAnaM yudhiShThiram . nAradopyagamatprItaH paramarShiryathopsitam .. 16\-41\-24 (98312) evaM varShANyatItAni dhR^itarAShTrasya dhImataH . vanavAse tathA trINi nagare dashapa~ncha cha .. 16\-41\-25 (98313) hataputrasya sa~NgrAme dAnAni dadataH sadA . j~nAtisambandhimitrANAM bhrAtR^INAM svajanasya cha .. 16\-41\-26 (98314) yudhiShThirastu nR^ipatirnAtiprItamanAstadA . dhArayAmAsa tadrAjyaM nihataj~nAtibAndhavaH .. .. 16\-41\-27 (98315) iti shrImanmahAbhArate shatasAhasryAM saMhitAyAM vaiyAsikyAM AshramivAsikaparvaNi nAradAgamanaparvaNi ekachatvAriMsho.adhyAyaH. . .. samAptaM nAradAgamanaparva .. 3 .. AshramavAsikaparva cha .. 15 .. asyAnantaraM mausalaparva bhaviShyati. tasyAyamAdyaH shlokaH. vaishampAyana uvAcha. ShaTtriMshe tvatha samprApte varShe kauravanandanaH. dadarsha viparItAni nimittAni yudhiShThiraH.. idamAshramavAsikaparva kuMbhaghoNasthena ##TI.Ar##. kR^iShNAchAryeNa ##TI.Ar##.vyAsAchAryeNa cha mumbayyAM nirNayasAgaramudrAyantre mudrApitam. shakAbdAH 1932 sana 1910\. ##Mahabharata - AshramaVasika Parva - Chapter Footnotes## 16\-41\-15 tatraiva teShAM kR^ityAnIti jha.pAThaH .. 16\-41\-22 sa~Nkalpya ekIkutya kulyAni asthIni pratyAgaman sa~NgAmiti sheShaH .. 16\-41\-23 saMyojya ga~Ngayeti sheShaH .. ## \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} {\rm http://sanskritdocuments.org} \end{document}