%@@1 % File name : mbhK18.itx %-------------------------------------------- % Text title : 18 svargArohaNaparva % Author : Veda Vyasa % Language : sanskrit % Subject : /hindu/philosohphy/religion % Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition % Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya % 1906-1914 % Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the % support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof. % Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others % Proofread by : % Latest update : October 13, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=50pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 18. svargArohaNaparva Kumbhaghonam Edition ..}## \itxtitle{.. 18\. svargArohaNaparva ..}##\endtitles ## \medskip\hrule\medskip svargArohaNaparva \- adhyAya 001 .. shrIH .. 18\.1\. adhyAyaH 1 ##Mahabharata - SwargarohaNa Parva - Chapter Topics## svargaM gatena yudhiShThireNa tatra mahAsamuchChrayeNa shobhamAnaduryodhanadarshanam .. 1 .. tathA taduskarShAsahiShNutayA tadIyadoSho ddhATanena tena saha svana svargavAsAnabhirochananivedanapUrvakaM nAradaMprati svasya bhrAtrAdididR^ikShAnivedanam .. 2 .. ##Mahabharata - SwargarohaNa Parva - Chapter Text## shrIvedavyAsAya namaH . nArAyaNaM namaskR^itya naraM chaiva narottamam . devIM sarasvatIM vyAsaM tato jayamudIrayet .. 18\-1\-1 (98428) janamejaya uvAcha. 18\-1\-1x (8094) svargaM triviShTapaM prApya mama pUrvapitAmahAH . pANDavA dhArtarAShTrAshcha kAni sthAnAni bhejire .. 18\-1\-1 (98429) etadichChAmyahaM shrotuM sarvavichchAsi me mataH . maharShiNA.abhyanuj~nAto vyAsenAdbhutakarmaNA .. 18\-1\-2 (98430) vaishampAyana uvAcha. 18\-1\-3x (8095) svargaM triviShTapaM prApya tava pUrvapitAmahAH . yudhiShThiraprabhR^itayo yadakurvata tachChR^iNu .. 18\-1\-3 (98431) svargaM triviShTapaM prApya dharmarAjo yudhiShThiraH . duryodhanaM shriyA juShTaM dadarshAsInamAsane .. 18\-1\-4 (98432) bhrAjamAnamivAdityaM vIralakShmyA.abhisaMvR^itam . devairbhrAjiShNubhiH sAdhyaiH sahitaM puNyakarmabhiH .. 18\-1\-5 (98433) tato yudhiShThiro rAjA duryodhanamamarShitaH . sahasA sannivR^itto.abhUchChriyaM dR^iShTvA suyodhane .. 18\-1\-6 (98434) bruvannuchchairvachastAnvai nAhaM duryodhanena vai . sahitaH kAmaye lokA.NllabdhenAdIrghadarshinA .. 18\-1\-7 (98435) yatkR^ite pR^ithivI sarvA suhR^ido bAndhavAstathA . hatAsmAbhiH prasahyAjau kilShTaiH pUrvaM mahAvane .. 18\-1\-8 (98436) draupadI cha sabhAmadhye pA~nchAlI dharmachAriNI . paryAkR^iShTA.anavadyA~NgI patnI no gurusannidhau .. 18\-1\-9 (98437) asti devA na me kAmaH suyodhanamudIkShitum . tatrAhaM gantumichChAmi yatra te bhrAtaro mama .. 18\-1\-10 (98438) naivamityabravIttaM tu nAradaH prahasanniva . svarge nivAse rAjendra viruddhaM chApi nashyati .. 18\-1\-11 (98439) yudhiShThira mahAbAho maivaM vochaH katha~nchana . duryodhanaM prati nR^ipaM shR^iNu chedaM vacho mama .. 18\-1\-12 (98440) eSha duryodhano rAjA pUjyate tridashaiH saha . sadbhishcha rAjapravaraite ime svargavAsinaH. 18\-1\-13 (98441) vIralokagatiM prAptA yuddhe hutvA.a.atmanastanum . yUyaM sarve surasamA yena yuddhena bAdhitAH .. 18\-1\-14 (98442) sa eSha kShatradharmeNa sthAnametadavAptavAn . bhaye mahati yo.abhIto babhUva pR^ithivIpatiH .. 18\-1\-15 (98443) na tanmanasi kartavyaM putra yaddyUtakAritam . draupadyAshcha parikleshaM na chintayitumarhasi .. 18\-1\-16 (98444) ye chAnye.api parikleshA yuShmAkaM j~nAtikAritAH . saMgrAmeShvathavA.anyatra na tAnsaMsmartumarhasi .. 18\-1\-17 (98445) samAgachCha yathAnyAyaM rAj~nA duryodhanena vai . svargo.ayaM neha vairANi bhanti manujAdhipa .. 18\-1\-18 (98446) nAradenaivamuktastu kururAjo yudhiShThiraH . bhrAtR^InpaprachCha medhAvI vAkyametaduvAcha ha .. 18\-1\-19 (98447) yadi duryodhanasyaite vIralokAH sanAtanAH . adharmaj~nasya pApasya pR^ithivIsuhR^idadruhaH .. 18\-1\-20 (98448) yatkR^ite pR^ithivI naShTA sahasA sanaradvipA . vayaM cha manyunA dagdhA vairaM pratichikIrShavaH .. 18\-1\-21 (98449) ye te vIrI mahAtmAno bhrAtaro me mahAvratAH . satyapratij~nA lokasya shUrA vai satyavAdinaH . teShAmidAnIM ke lokA draShTumichChAmi tAnaham .. 18\-1\-22 (98450) karNaM chaiva mahAtmAnaM kaunteyaM satyasa~Ngaram . dhR^iShTadyumnaM sAtyakiM cha dhR^iShTadyumnasya chAtmajAn .. 18\-1\-23 (98451) ye cha shastrairvadhaM prAptAH kShatradharmeNa pArthivAH . kvanu te pArthivAnbrahmannaitAnpashyAmi nArada .. 18\-1\-24 (98452) virATadrupadau chaiva dhR^iShTaketumukhAMshcha tAn . shikhaNDinaM cha pA~nchAlyaM draupadeyAMshcha sarvashaH . abhimanyuM cha durdharShaM draShTumichChAmi nArada .. .. 18\-1\-25 (98453) iti shrImanmahAbhArate svargArohaNaparvaNi prathamo.adhyAyaH .. 1 .. ##Mahabharata - SwargarohaNa Parva - Chapter Footnotes## 7\-1\-1 trINi viShTapAni bhuvanAni phalotkarShavashAdyatrAntarbhavanti tAdR^ishaM svargaM prApya .. 7\-1\-6 tata iti . svarge.apyamarSho dustyaja iti saMskArANAM prAbalyamuktam .. 7\-1\-9 hatAH asmAbhiH saMdhirArShaH .. 7\-1\-11 viruddhaM vairAdikaM nashyati antardhIyate .. 7\-1\-20 suhR^ida ityadantaH shabdaH .. \medskip\hrule\medskip svargArohaNaparva \- adhyAya 002 .. shrIH .. 18\.2\. adhyAyaH 2 ##Mahabharata - SwargarohaNa Parva - Chapter Topics## svarge karNAdibandhujanAnapashyatA yudhiShThireNa devAnprati yatra kutrApi bandhujanaiH sahaiva svasya nivAsechChAnivedanam .. 1 .. devairyudhiShThirAya bandhujanapradarshanaM choditena devadUtena tasya narakapradeshaprApaNam .. 2 .. durdarshanarakadarshanAsahiShNutayA saha dUtena pratinivartamAnena yudhiShThireNa shrutapUrvakaNThadhvanishravaNam .. 3 .. tato yudhiShThirapR^iShTaistaistaM prita sveShAM karmabhImAditvakathanam .. 4 .. tatastena dUtaMprati indre svasya tatsamIpaM pratyanAgamanachodanA .. 5 .. dUtenendre yudhiShThirachikIrShitanivedanam .. 6 .. ##Mahabharata - SwargarohaNa Parva - Chapter Text## yudhiShThira uvAcha . neha pashyAmi vibudhA rAdheyamamitaujasam . bhrAtarau cha mahAtmAnau yudhAmanyUttamaujasau .. 18\-2\-1 (98454) juhuvurye sharIrANi raNavahnau mahArathAH . rAjAno rAjaputrAshcha ye madarthe hatA raNe .. 18\-2\-2 (98455) kva te mahArathAH sarve shArdUlasamavikramAH . tairapyayaM jito lokaH kachchitpuruShasattamaiH .. 18\-2\-3 (98456) yadi lokAnimAnprAptAste cha sarve mahArathAH . sthitaM vitta hi mAM devAH sahitaM tairmahAtmabhiH .. 18\-2\-4 (98457) kachchinna tairavApto.ayaM nR^ipairloko.akShayaH shubhaH . na tairahaM vinA vatsye bhrAtR^ibhirj~nAtibhistathA .. 18\-2\-5 (98458) mAturhi vachanaM shrutvA tadA salilakarmaNi . karNasya kriyatAM toyamiti tapyAmi tena vai .. 18\-2\-6 (98459) idaM cha paritapyAmi punaHpunarahaM surAH . yanmAtuH sadR^ishau pAdau tasyAhamamitAtmanaH .. 18\-2\-7 (98460) dR^iShTvaiva taM nAnugataH karNaM parabalArdanam . na hyasmAnkarNasahitA~njayechChakro.api saMyuge .. 18\-2\-8 (98461) tamahaM yatratatrasthaM draShTumichChAmi sUryajam . avij~nAto mayA yosau ghAtitaH savyasAchinA .. 18\-2\-9 (98462) bhImaM cha bhImavikrAntaM prANebhyo.api priyaM mama . arjunaM chendrasaMkAshaM yamau chaiva yamopamau .. 18\-2\-10 (98463) draShTumichChAmi tAM chAhaM pA~nchAlIM dharmachAriNIm . na cheha sthAtumichChAmi satyamevaM bravImi vaH .. 18\-2\-11 (98464) kiM me bhrAtR^ivihInasya svargeNa surasattamAH . yatra te mama sa svargo nAyaM svargo mato mama .. 18\-2\-12 (98465) devA UchuH. 18\-2\-13x (8096) yadi vai tatra te shraddhA gamyatAM tatra mAchiram . priye hi tava vartAmo devarAjasya shAsanAt .. 18\-2\-13 (98466) vaishampAyana uvAcha. 18\-2\-14x (8097) ityuktvA taM tato devA devadUtamupAdishan . yudhiShThirasya suhR^ido darshayetadi paraMtapa .. 18\-2\-14 (98467) tataH kuntIsuto rAjA devadUtashcha jagmatuH . sahitau rAjashArdUla yatra te puruSharShabhAH .. 18\-2\-15 (98468) agrato devadUtashcha yayau rAjA cha pR^iShThataH . panthAnamashubhaM durgaM sevitaM pApakarmabhiH .. 18\-2\-16 (98469) tamasA saMvR^itaM ghoraM keshashaivalashAdvalam . yuktaM pApakR^itAM gandhairmAsashoNitakardamam .. 18\-2\-17 (98470) daMshotpAtakabhallUkamakShikAmashakAvR^itam . itashchetashcha kuNapaiH samantAtparivAritam .. 18\-2\-18 (98471) asthikeshasamAkIrNaM kR^imikITasamAkulam . jvalanena pradIptena samantAtpariveShTitam .. 18\-2\-19 (98472) ayomukhaishcha kAkAdyairgR^idhraishcha samabhidrutam . sUchImukhaistathA pretairvindhyashailopamairvR^itam .. 18\-2\-20 (98473) medorudhirayuktaishcha chChinnabAhUrupANibhiH . nikR^ittodarapadaishcha tatratatra praveshitaiH .. 18\-2\-21 (98474) sa tatkuNapadurgandhamashivaM romaharShaNam . jagAma rAjA dharmAnmA madhye bahu vichintayan .. 18\-2\-22 (98475) dadarshoShNodakaiH pUrNAM nadIM chApi sudurgamAm . asipatravanaM chaiva nishitaM kShurasaMvR^itam .. 18\-2\-23 (98476) karambhavAlukAstaptA AyasIshchi shilAH pR^ithak . lohakuMbhIshcha tailasya kvAthyamAnAH samantataH .. 18\-2\-24 (98477) kUTashAlmalikaM tApi duHsparshaM tIkShNakaNTakam . dadarshAnyAshcha kaunteyo yAtanAH pApakarmiNAm .. 18\-2\-25 (98478) sa taM durgandhamAlakShya devadUtamuvAcha ha . kiyadadhvAnamasmAbhirgantavyamimamIdR^isham .. 18\-2\-26 (98479) kva cha te bhrAtaro mahyaM tanmamAkhyAtumarhasi . desho.ayaM kashcha devAnAmetadichChAmi veditum .. 18\-2\-27 (98480) sa saMnivavR^ite shrutvA dharmarAjasya bhAShitam . devadUto.abravIchainametAvadgamanaM tava .. 18\-2\-28 (98481) nivartitavyo hi mayA tatA.asmyukto divaukasaiH . yadi shrAntosi rAjendri tvamathAgantumarhasi .. 18\-2\-29 (98482) yudhiShThirastu nirviNNasteni gandhena mUrChitaH . nivartane dhR^itamanAH paryAvartata bhArata .. 18\-2\-30 (98483) saM saMnivR^itto dharmAtmA duHkhashokasamAhataH . shushrAva tatra vadatAM dInA vAchaH samantataH .. 18\-2\-31 (98484) bhobho dharmaja rAjarShe puNyAbhijana pANvana . anugrahArthamasmAkaM tiShTha tAvanmuhUrtakam .. 18\-2\-32 (98485) AyAti tvayi durdharShe vAti puNyaH samIraNaH . tava gandhAnugastAta yenAsmAnsukhamAgamat .. 18\-2\-33 (98486) te vayaM pArtha dIrghasya kAlasya puruSharShabha . sukhamAsAdayiShyAmastvAM dR^iShTvA rAjasattama .. 18\-2\-34 (98487) saMtiShThasva mahAbAho muhUrtamiha bhArata . tvayi tiShThati kauravya yAtanA.asmAnna bAdhate .. 18\-2\-35 (98488) evaM bahuvidhA vAchaH kR^ipaNA vedanAvatAm . tasmindeshe sa shushrAva samantAdvadatAM nR^ipa .. 18\-2\-36 (98489) teShAM tu vachanaM shrutvA dayAvAndInabhAShiNAm . aho kR^ichChramiti prAha tasthau sa cha yudhiShThiraH .. 18\-2\-37 (98490) sa tA giraH purastAdvai shrutapUrvAH punaHpunaH . glAnAnAM duHkhitAnAM cha nAbhyajAnata pANDavaH .. 18\-2\-38 (98491) abudhyamAnastA vAcho dharmaputro yudhiShThiraH . uvAcha ke bhavanto vai kimarthamiha tiShThatha .. 18\-2\-39 (98492) ityuktAste tataH sarve samantAdavabhAShire . karNo.ahaM bhImaseno.ahamarjuno.ahamiti prabho .. 18\-2\-40 (98493) nakulaH sahadevo.ahaM dhR^iShTadyumno.ahamityuta . draupdI draupadeyAshchi ityevaM te vichukrushuH .. 18\-2\-41 (98494) tA vAchaH sa tadA shrutvA taddeshasadR^ishIrnR^ipa . tato vimamR^ishe rAjA kiMtvidaM daivakAritam .. 18\-2\-42 (98495) kintu tatkaluShaM karma kR^itamebhirmahAtmabhiH . karNena draupadeyairvA pA~nchAlyA vA sumadhyayA .. 18\-2\-43 (98496) ya ime pApagandhe.asmindeshe santi sudAruNe . nAhaM jAnAmi sarveShAM duShkR^itaM puNyakarmaNAm .. 18\-2\-44 (98497) kiM kR^itvA dhR^itarAShTrasya putro rAjA suyodhanaH . tathA shriyA yutaH pApaiH sahasarvaiH padAnugaiH .. 18\-2\-45 (98498) mahendri iva lakShmIvAnAste paramapUjitaH . kasyedAnIM vikAro.ayaM ya ime narakaM gatAH .. 18\-2\-46 (98499) sarve dharmavidaH shUrAH satyAgamaparAyaNAH . kShatradharmaratAH santo yajvAno bhUridakShiNAH .. 18\-2\-47 (98500) kiMnu suptosmi jAgarmi chetayAmi na chetaye . aho chittavikAro.ayaM syAdvA me chittavibhramaH .. 18\-2\-48 (98501) evaM bahuvidhaM rAjA vimamarsha yudhiShThiraH . duHkhashokasamAviShTashchintAvyAkulitendriyaH .. 18\-2\-49 (98502) krodhamAhArayachchaiva tIvraM dharmasuto nR^ipaH . devAMshcha garhayAmAsa dharmaM chaiva yudhiShThiraH .. 18\-2\-50 (98503) sa tIvrashokasaMtapto devadUtamuvAcha ha . gamyatAM tatra yeShAM tvaM dUtasteShAmupAntikam .. 18\-2\-51 (98504) na hyahaM tatra yAsyAmi sthitosmIti nivedyatAm . matsaMshrayAdime dUnAH sukhino bhrAtaro hi me .. 18\-2\-52 (98505) ityuktaH sa tadA dUtaH pANDuputreNa dhImatA . jagAmi tatra yatrAste devarAjaH shatakratuHTha .. 18\-2\-53 (98506) nivedayAmAsa cha taddharmarAjachikIrShitam . yathoktaM dharmaputreNa sarvameva janAdhipa .. .. 18\-2\-54 (98507) iti shrImanmahAbhArate svargArohaNaparvaNi dvitIyo.adhyAyaH .. 2 .. ##Mahabharata - SwargarohaNa Parva - Chapter Footnotes## 7\-2\-24 karaMbhavAlukAH shvetasUkShmavAlukA bhrAShTravAlukA ityarthaH .. 7\-2\-49 vimamarsha vichAraM kR^itavAn .. 7\-2\-52 dUnAH khinnAH .. \medskip\hrule\medskip svargArohaNaparva \- adhyAya 003 .. shrIH .. 18\.3\. adhyAyaH 3 ##Mahabharata - SwargarohaNa Parva - Chapter Topics## tatraivAvasthAnaparIkShayA parituShTeShu yamendrAdiShu yudhiShThirasamIpamupAgateShu taddR^iShTapUrvanarakAdInAM kShaNenAntardhAnam .. 1 .. dharmeNa yudhiShThiraMprati saprashaMsanaM taddR^iShTanarakasya parIkShaNAyendramAyAsR^iShTatvakathanam. 2 . . tato yudhiShThireNa ga~NgAyAmavAgAhanAnmAnuShasharIraparityAgapUrvakaM divyasharIraparigrahaNena maharShyAdibhiH stUyamAnena satA sahadevairbhrAtrAdyadhiShThitadivyasthAnagamanam .. 3 .. ##Mahabharata - SwargarohaNa Parva - Chapter Text## vaishampAyana uvAcha . sthite muhUrtaM pArthe tu dharmarAje yudhiShThiShThire . Ajagmustatra kauravyaM devAH shakrapurogamAH .. 18\-3\-1 (98508) sa cha vigrahavAndharmo rAjAnaM saMparIkShya tam . tatrAjagAma yatrAsau kururAjo yudhiShThiraH .. 18\-3\-2 (98509) teShu bhAsuradeheShu puNyAbhijanakarmasu . samAgateShu deveShu vyagamattattamo nR^ipa .. 18\-3\-3 (98510) nAdR^ishyanta cha tAstatra yAtanAH pApakarmaNAm . nadI vaitaraNI chaiva kUTashAlmalinA saha .. 18\-3\-4 (98511) lohakuMbhyaH shilAshchaiva nAdR^ishyanta bhayAnakAH . vikR^itAni sharIrANi yAni tatra samantataH .. 18\-3\-5 (98512) dadarsha rAjA kauravyastAnsarvAnsumahAprabhAn .. 18\-3\-6 (98513) tato vAyuH sukhasparshaH puNyagandhavahaH shuchiH . vavau devasamIpasthaH shItalo.atIva bhArata .. 18\-3\-7 (98514) marutaH saha shakreNa vasavashchAshvinau saha . sAdhyA rudrAstathA.a.adityA ye chAnye.apidivaukasaH. 18\-3\-8 (98515) sarve tatra samAjagmuH siddhAshcha paramarShayaH . yatra rAjA mahAtejA dharmaputraH sthito.abhavat .. 18\-3\-9 (98516) tataH shakraH surapatiH shriyA paramayA yutaH . yudhiShThiramuvAchedaM sAntvapUrvamidaM vachaH .. 18\-3\-10 (98517) yudhiShThira mahAbAho prItA devagaNAstvayA . ehyehi puruShavyAghra kR^itametAvatA vibho .. 18\-3\-11 (98518) siddhiH prAptA mahAbAho lokAshchApyakShayAstava . bhrAtR^INAM suhR^idAM chaiva gatirnityA supUjitA .. 18\-3\-12 (98519) na cha manyustvayA kAryaH shR^iNu chedaM vacho mama . avashyaM narakastAta draShTavyaH sarvarAjabhiH .. 18\-3\-13 (98520) shubhAnAmanashubhAnAM cha dvau rAshI puruSharShabha . yaH pUrvaM sukR^itaM bhu~Nkte pashchAnnirayameti saH .. 18\-3\-14 (98521) pUrvaM narakabhAgyastu pashchAtsvargamupaiti saH . bhUyiShThaM pApakarmA yaH sa pUrvaM svargamashnute .. 18\-3\-15 (98522) `bhUyiShThashubhakarmA tvamalpajihmatayA.achyuta.' tena tvamevaM gamito mayA shreyorthinA nR^ipa .. 18\-3\-16 (98523) vyAjena hi tvayA droNa upachIrNaH sutaM prati . vyAjenaiva tato rAjandarshito narakastava .. 18\-3\-17 (98524) yathaiva tvaM tathA bhImastathA pArtho yamau tathA . draupadI cha tathA kR^iShNA vyAjena narakaM gatAH . AgachCha narashArdUla muktAste chaiva kalmaShAt .. 18\-3\-18 (98525) svapakShyAshchaiva ye tubhyaM pArthivA nihatA raNe . sarve svargamanuprAptAstAnpashya bharatarShabha .. 18\-3\-19 (98526) karNashchaiva maheShvAsaH sarvashastrabhR^itAMvaraH . sa gataH paramAM siddhiM yadarthaM paritapyase .. 18\-3\-20 (98527) taM pashya puruShavyAghramAdityatanayaM vibho . svasthAnasthaM mahAbAho jahi shokaM nararShabha .. 18\-3\-21 (98528) bhrAtR^InputrAMstathA pashya svapakShyAMshchaiva pArthivAn . svaMsvaM sthAnamanuprAptAnvyetu te mAnaso jvaraH .. 18\-3\-22 (98529) kR^ichChraM pUrvaM chAnubhUya itaHprabhR^iti kaurava . vihArasva mayA sArdhaM gatashoko nirAmayaH .. 18\-3\-23 (98530) karmaNAM tAta puNyAnAM j~nAnAnAM tapasAM svayam . dAnAnAM cha mahAbAho phalaM prApnuhi pArthivaH .. 18\-3\-24 (98531) adya tvAM devagandarvA divyAshchApsaraso divi . upasevantu kalyANaM virajaMbarabhUShaNAH .. 18\-3\-25 (98532) rAjasUyajitAM lokAnashvamedhabhinirmitAn . prApnuhi tvaM mahAbAho tapasashcha mahAphalam .. 18\-3\-26 (98533) uparyupari rAj~nAM hi tava lokAH yudhiShThira . harishchandramasaH pArtha yeShu tvaM vihariShyasi .. 18\-3\-27 (98534) mAndhAtA yatra rAjarShiryatra rAjA bhagIrathaH . dauShyantiryatra bharatastatra tvaM vihariShyasi .. 18\-3\-28 (98535) eShA devanadI puNyA pArtha trailokyapAvanI . AkAshaga~NgA rAjenrra tatrAplutya gamiShyasi .. 18\-3\-29 (98536) atra snAtasya bhAvaste mAnuSho vigamiShyati . gatashoko nirAyAso muktavairo bhaviShyasi .. 18\-3\-30 (98537) evaM bruvati devendre kauravendraM yudhiShThiram . dharmo vigrahavAnsAkShAduvAcha sutamAtmanaH .. 18\-3\-31 (98538) bhobho rAjanmahAprAj~na prItosmi tava putraka . madbhaktyA satyavAkyaishcha kShamayA cha damena cha .. 18\-3\-32 (98539) eShA tR^itIyA jij~nAsA tava rAjankR^itA mayA . na shakyase chAlayituM svabhAvAtpArtha hetutaH .. 18\-3\-33 (98540) pUrvaM parIkShito hi tvaM prashnAddvaitavane mayA . araNIsahitasyArthe tachcha nistIrNavAnasi .. 18\-3\-34 (98541) sodaryeShu vinaShTeShu draupadyA tatra bhArata . shvarUpadhAriNA tatra punastvaM me parIkShitaH .. 18\-3\-35 (98542) idaM tR^itIyaM bhrAtR^INAmarthe yatasthAtumichChasi . vishuddhosi mahAbhAga sukhI vigatakalmaShaH .. 18\-3\-36 (98543) na cha te bhrAtaraH pArtha narakArhA vishAMpatai . mAyaiShA devarAjena mahendreNi prayojitA .. 18\-3\-37 (98544) avashyaM narakAstAta draShTavyAH sarvarAjabhiH . tatastvayA prAptamidaM muhUrtaM duHkhamuttamam .. 18\-3\-38 (98545) na savyasAchI bhImo vA yamau vA puruSharShabhau . karNo vA satyavAk shUro narakArhAshchiraM nR^ipa .. 18\-3\-39 (98546) na kR^iShNA rAjaputrI cha narakArhA katha~nchana . ehyehi bharatashreShTha pashya chemAMstrilokagAn .. 18\-3\-40 (98547) vaishampAyana uvAcha. 18\-3\-41x (8098) evamuktaH sa rAjarShistava pUrvapitAmahaH . jagAma saha dharmeNi savaishcha tridivAlayaiH .. 18\-3\-41 (98548) ga~NgAM devanadIM puNyAM pAvanImR^iShisaMstutAm . avagAhya tato rAjA tanuM tatyAja mAnuShIm .. 18\-3\-42 (98549) tato vivyavapurbhUtvA dharmarAjo yudhiShThiraH . nirvairo gatasaMtApo jale tasminsamAplutaH .. 18\-3\-43 (98550) tato yayau vR^ito devaiH kururAjo yudhiShThiraH . dharmeNa sahito dhImAMstUyamAno maharShibhiH .. 18\-3\-44 (98551) yatra te puruShavyAghrAH shUrA vigatamanyavaH . pANDavA dhArtarAShTrAshcha svAni sthAnAni bhejire .. .. 18\-3\-45 (98552) iti shrImanmahAbhArate svargArohaNaparvaNi tR^itIyo.adhyAyaH .. 3 .. ##Mahabharata - SwargarohaNa Parva - Chapter Footnotes## 7\-3\-17 hataH ku~njara iti asvatthAmavadhe droNa upachIrNo va~nchitaH gajavAchIshabdo manuShyaparatvena j~nApita ityupachArachChalenetyarthaH .. 7\-3\-19 tubhyaM tava .. 7\-3\-33 jij~nAsA parIkShA .. 7\-3\-35 svargAdhirohaNe draupadyA saha sodaryeShu vinaShTeyu satsu . shvarUpadAriNA shunakarUpiNA .. 7\-3\-44 yatra te pANDavAstatra devaiH saha yayAviti dvayo sambandhaH .. \medskip\hrule\medskip svargArohaNaparva \- adhyAya 004 .. shrIH .. 18\.4\. adhyAyaH 4 ##Mahabharata - SwargarohaNa Parva - Chapter Topics## yudhiShThireNa svarge nivasatAM kR^iShNakarNAdInAM darshanam .. 1 .. indreNa yudhiShThirAya draupadeyAdInAM tattatsthAnagatAnAM pR^ithakpR^ithakpradarashanam .. 2 .. ##Mahabharata - SwargarohaNa Parva - Chapter Text## vaishampAyana uvAcha tato yudhiShThiro rAjA devaiH sarShimarudgaNaiH . stUyamAno yayau tatra yatra te kurupu~NgavAH .. 18\-4\-1 (98553) dadarsha tatra govindaM brAhmeNa vapuShA.anvitam . tenaiva dR^iShTapUrveNa sAdR^ishyenaiva sUchitam .. 18\-4\-2 (98554) dIpyamAnaM svavapuShA divyairastrairupasthitam . chakraprabhR^itibhirghorairdivyaiH puruShavigrahaiH .. 18\-4\-3 (98555) upAsyamAnaM vIreNa phalgunena suvarchasA . tathAsvarUpaM kaunteyo dadarsha madhusUdanam .. 18\-4\-4 (98556) tAvubhau puruShavyAghrau samudvIkShya yudhiShThiram . yathAvatpratipedAte pUjayA devapUjitau .. 18\-4\-5 (98557) aparasminnathoddeshe karNaM shastrabhR^itAM varam . dvAdashAdityasahitaM dadarsha kurunandanaH .. 18\-4\-6 (98558) athAparasminnuddeshe marudgaNavR^itaM vibhum . bhImasenamathApashyattenaiva vapuShA.anvitam .. 18\-4\-7 (98559) vAyormUrtimataH pArshve divyamUrtisamanvitam . shriyA paramayA yuktaM siddhiM paramikAM gatam .. 18\-4\-8 (98560) ashvinostu tathA sthAne dIpyamAnau svatejasA . nakulaM sahadevaM cha dadarsha kurunandanaH .. 18\-4\-9 (98561) tathA dadarsha pA~nchAlIM kamalotpalamAlinIm . vapuShA svargamAkramya tiShThantImarkavarchasam .. 18\-4\-10 (98562) tatrainAM sahasA rAjA spraShTumaichChadyudhiShThiraH . tato.asya bhagavAnindraH kathayAmAsa devarAT .. 18\-4\-11 (98563) shrIreShA draupadIrUpA tvadarthe mAnuShaM gatA . ayonijA lokakAntA puNyagandhA yudhiShThira .. 18\-4\-12 (98564) ratyarthaM bhavatAM hyeShA nirmitA shUlapANinA . drupadasya kule jAtA bhavadbhishchopajIvitA .. 18\-4\-13 (98565) ete pa~ncha mahAbhAgA gandharvAH pAvakaprabhAH . draupadyAstanayA rAjanyuShmAkamamitaujasaH .. 18\-4\-14 (98566) pashya gandharvarAjAnaM dhR^itarAShTraM manIShiNam . enaM cha tvaM vijAnIhi bhrAtaraM pUrvajaM pituH .. 18\-4\-15 (98567) ayaM te pUrvajo bhrAtA kaunteyaH pAvakadyutiH . sUryaputro rathishreShTho rAdheya iti vishrutaH . Adityasahito bhAti pashyainaM puruSharShabham .. 18\-4\-16 (98568) sAdhyAnAmatha devAnAM vishveShAM marutAmapi . gaNeShu pashya rAjendra vR^iShNandhakamahArathAn . sAtyakipramukhAnvIrAnbhojAMshchaiva mahAbalAn .. 18\-4\-17 (98569) somena sahitaM pashya saubhadramaparAjitam . abhimanyuM maheShvAsaM nishAkarasamadyutim .. 18\-4\-18 (98570) eSha pANDurmaheShvAsaH kuntyA mAdryA cha sa~NgataH . vimAnena sadA.abhyeti pitA tava mamAntikam .. 18\-4\-19 (98571) vasubhiH sahitaM pashya bhIShmaM shAntanavaM nR^ipam . droNaM bR^ihaspateH pArshve gurumenaM nishAmaya .. 18\-4\-20 (98572) ete chAnye mahIpAlA yodhAstava cha pANDava . gandharvasahitA yAnti yakShapuNyajanaistathA .. 18\-4\-21 (98573) guhyakAnAM gatiM chApi kechitprAptA narAdhipAH . tyaktvA dehaM jitaH svargaH puNyavAgbuddhikarmabhiH .. .. 18\-4\-22 (98574) iti shrImanmahAbhArate svArgArohaNaparvaNi chaturtho.adhyAyaH .. 4 .. ##Mahabharata - SwargarohaNa Parva - Chapter Footnotes## 7\-4\-2 brAhmeNa brahmaNA ArAdhyena .. 7\-4\-3 upasthitaM sevitaM astraiH .. 7\-4\-12 mAnuShaM mAnuShabhAvam .. \medskip\hrule\medskip svargArohaNaparva \- adhyAya 005 .. shrIH .. 18\.5\. adhyAyaH 5 ##Mahabharata - SwargarohaNa Parva - Chapter Topics## vaishampAyanena janamejayaMprati bhIShmadroNAdInAM svasvasukR^itaphalatvena svargabhogAnantaraM svaissvairaMshibhiH sahaikyaprAptikathanam .. 1 .. janamejayena yaj~nAnte sabahumAnamAstikAdipreShaNapUrvakaM takShashilAto hAstinametya prajApAlanapUrvakaM sukhanivAsaH .. 2 .. sautinA shaunakAdInprati janameyAya vaishampAyanoktabhAratakathanasamApanapUrvakaM bhAratamahimaprashaMsanam .. 3 .. ##Mahabharata - SwargarohaNa Parva - Chapter Text## janamejaya uvAcha . bhIShmadroNau mahAtmAnau dhR^itarAShTrashcha pArthivaH . virATadrupadau chobhau sha~NkhashchaivottarastathA .. 18\-5\-1 (98575) dhR^iShTakejurjayatseno rAjA chaiva sa satyajit . duryodhanasutAshchaiva shakunishchaiva saubalaH .. 18\-5\-2 (98576) karNaputrAshcha vikrAntA rAjA chaiva jayadrathaH . ghaTotkavAdayashchaiva ye chAnye nAnukIrtitAH .. 18\-5\-3 (98577) ye chAnye kIrtitA vIrA rAjAno dIptamUrtayaH . svarge kAlaM kiyantaM te tasthustadapi shaMsa me .. 18\-5\-4 (98578) AhosvichChAshvataM sthAnaM teShAM tatra dvijottama . ante vA karmaNAM kAM te gatiM prAptA nararShabhAH .. 18\-5\-5 (98579) etadichChAmyahaM shrotuM prochyamAnaM dvijottama . tapasA hi pradIptena sarvaM tvamanupashyati .. 18\-5\-6 (98580) sautiruvAcha. 18\-5\-7x (8099) ityuktaH sa tu viprarShiranuj~nAto mahAtmanA . vyAsena tasya nR^ipaterAkhyAtumupachakrame. 18\-5\-7 (98581) vaishampAyana uvAcha. 18\-5\-8x (8100) gantavyaM karmaNAmante sarveShAM manujAdhipa . shR^iNu guhyamidaM rAjandevAnAM bharatarShabha . yaduvAcha mahAtejA divyachakShuH pratApavAn .. 18\-5\-8 (98582) muniH purANaH kauravya pArAsharyo mahAvrataH . agAdhabuddhiH sarvaj~no gatij~naH sarvakarmaNAm .. 18\-5\-9 (98583) tenoktaM karmaNAmante pravishanti svikAM tanum .. 18\-5\-10 (98584) vasUneva mahAtejA bhIShmaH prApa mahAdyutiH . aShTAveva hi dR^ishyante vasavo bharatarShabha .. 18\-5\-11 (98585) bR^ihaspatiM viveshAtha droNo hya~NgirasAM varam . kR^itavarmA tu hArdikyaH pravivesha marudgaNAn .. 18\-5\-12 (98586) sanatkumAraM pradyumnaH pravivesha yathAgatam . dhR^itarAShTro dhaneshasya lokAnprApa durAsadAn .. 18\-5\-13 (98587) dhR^itarAShTro sahitA gandhArI cha yashasvinI . patnIbhyAM sahitaH pANDumahendrasadanaM yayau .. 18\-5\-14 (98588) virATadrupadau chobhau dhR^iShTaketushcha pArthivaH . nishaThAkrUrasAmbAshcha bhAnuH kaNvo vidUrathaH .. 18\-5\-15 (98589) bhUrishravAH shalashchaiva bhUrishcha pR^ithivIpatiH . kaMshashchaivograsenashcha vasudevastathaiva cha .. 18\-5\-16 (98590) uttarashcha saha bhrAtrA sha~Nkhena narapu~NgavaH . vishveShAM devatAnAM te vivishurnarasattamAH .. 18\-5\-17 (98591) [varchA nAma mahAtejAH somaputraH pratApavAn . sobhimanyurnR^isiMhasya phalgunasya suto.abhavat .. 18\-5\-18 (98592) sa yuddhvA kShatradharmeNa yathA nAnyaH pumAnkvachit.] vivesha somaM dharmAtmA karmaNonte marArathaH .. 18\-5\-19 (98593) Avivesha raviM karNo nihataH puruSharShabha . dvAparaM shakuniH prApa dhR^iShTadyumnastu pAvakam .. 18\-5\-20 (98594) dhR^itarAShTrAtmajAH sarve yAtudhAnAnprapedire . dharmamevAvishatkShattA rAjA chaiva yudhiShThiraH .. 18\-5\-21 (98595) ananto bhagavAndevaH pravivesha rasAtalam . pitAmahaniyogAdvai yo yogAdgAmadhArayat .. 18\-5\-22 (98596) yaH sa nArAyaNo nAma devadevaH sanAtanaH . tasyAMsho vAsudevastu karmaNonte vivesha ha .. 18\-5\-23 (98597) ShoDashastrIsahasrANi vAsudevaparigrahAH . amajjaMstAH sarasvatyAM kAlena janamejaya .. 18\-5\-24 (98598) tatra tyaktvA sharIrANi divamAruruhuH punaH . tAshchaivApsaraso bhUtvA vAsudevamupAvishan .. 18\-5\-25 (98599) hatAstasminmahAyuddhe ye vIrAstu mahArathAH . ghaTotkachAdayashchaiva devAnyakShAMshcha bhejire .. 18\-5\-26 (98600) duryodhanasahAyAshcha rAkShasA ye.anukIrtitAH . prAptAste kramasho rAjansarvalokAnanuttamAn .. 18\-5\-27 (98601) bhavanaM cha mahendrasya kuberasya cha dhImataH . varuNasya tathA lokAnvivishuH puruSharShabhAH .. 18\-5\-28 (98602) etatte sarvamAkhyAtaM vistareNa mahAdyute . kurUNAM charitaM kR^itsnaM pANDavAnAM cha bhArata .. 18\-5\-29 (98603) sautiruvAcha. 18\-5\-30x (8101) etachChrutvA dvijashreShThAtsa rAjA janamejayaH . vismito.abhavadatyarthaM yaj~nakarmAntareShvatha .. 18\-5\-30 (98604) tataH samApayAmAsuH karma tattasya yAjakAH . AstikashchAbhavatprItaH parimokShya bhuja~NgamAn .. 18\-5\-31 (98605) tato dvijAtInsarvAstAndakShiNAbhiratoShayat . pUjitAshchApi te rAj~nA tato jagmuryathAgatam .. 18\-5\-32 (98606) visarjayitvA viprAMstAnrAjA.api janamejayaH . hR^iShTastakShashilAyAH sa punarAyAdgachAhvayam .. 18\-5\-33 (98607) etatte sarvamAkhyAtaM vaishampAyanakIrtitam . vyAsAj~nayA samAj~nAtaM sarpasatre nR^ipasya hi .. 18\-5\-34 (98608) puNyo.ayamitihAsAkhyaH pavitraM chedamuttamam . kR^iShNena muninA vipra nirmitaM satyavAdinA .. 18\-5\-35 (98609) sarvaj~nena vidhij~nena dharmaj~nAnavatA satA . atIndriyeNa shuchinA tapasA bhAvitAtmanA .. 18\-5\-36 (98610) aishvarye vartatA chaiva sA~NkhyayogavatA tathA . naikatantravibuddhena dR^iShTvA divyena chakShuShA .. 18\-5\-37 (98611) kIrtiM prathayatA loke pANDavAnAM mahAtmanAm . anyeShAM kShatriyANAM cha bhUridraviNatejasAm .. 18\-5\-38 (98612) `krIDAM cha vAsudevasya devadevasya shA~NgiNaH . vishveShAM devabhAgAnAM janmasAyujyameva cha .. ' 18\-5\-39 (98613) ya idaM shR^iNuyAdvidvAnparvasu dvijasattamaH . dhUtapApmA jitasvargo brahmabhUyAya gachChati .. 18\-5\-40 (98614) kArShNaM vedamimaM sarvaM shR^iNuyAdyaH samAhitaH . brahmahatyAkR^itaM pApaM tatkShaNAdeva nashyati .. 18\-5\-41 (98615) yashchedaM shrAvayechChrAddhe brAhmaNAnpAdamantataH . akShayyamannapAnaM vai pitR^IMstasyopatadiShThate .. 18\-5\-42 (98616) ahnA yadenaH kurute indriyairmanasA.api vA . mahAbhAratamAkhyAya sarpapApaiH pramuchyate .. 18\-5\-43 (98617) [yadrAtrau kurute pApaM brAhmaNaH strIgaNairvR^itaH . mahAbhAratamAkhyAya pUrvAM sandhyAM pramuchyate .. 18\-5\-44 (98618) mahattvAdbhAravattvAchcha mahAbhAratamuchyate . niruktamasya yo veda sarvapApaiH pramuchyate .. 18\-5\-45 (98619) aShTAdashapurANAni dharmashAstrANi sarvashaH . vedAH sA~NgAstathaikatra bhArataM chaikataH sthitam .. 18\-5\-46 (98620) shrUyatAM siMhanAdo.ayamR^iShestasya mahAtmanaH . aShTAdashapurANAnAM karturvedamahodadheH .. 18\-5\-47 (98621) tribhirvarShairmahatpuNyaM kR^iShNadvaipAyanaH prabhuH . akhilaM bhArataM chedaM chakAra bhagavAnmuniH .. 18\-5\-48 (98622) [AkarNya bhaktyA satataM jayAkhyaM bhArataM mahat . shrIshcha kIrtistathA vidyA bhavanti sahitAH sadA ..] 18\-5\-49 (98623) dharme chArthe cha kAme cha mokShe cha bharatarShabha . yadihAsti tadanyatra yannehAsti na kutrichit .. 18\-5\-50 (98624) "vAchyate yatra satataM jayAkhyaM bhArataM mahat . shrIshva kIrtishcha vidyA cha bhavanti muditAH sadA .. 18\-5\-51 (98625) bhAratasya tu vaktAraM brahmarShi cha mahAgurum .. vaishampAyanamAropya svarNabhadrAsanaM tadA .. 18\-5\-52 (98626) janamejayAdirAjAna AstikAdyA dvijAtayaH . dharmadattAdivaishyAshcha somyavaMshyAdishUdrakAH .. 18\-5\-53 (98627) prayutaM chAyutaM cheti sahasraM shatamityapi . dashakaM cheti niShkANAmAnarchustaM mahAgurum .. 18\-5\-54 (98628) niShkANAM dashakaM dattvA mR^itaputro.amR^itaprajaH . UShmAdivyAdhiyuktashcha shataM dattvA nirAmayaH .. 18\-5\-55 (98629) sahasradAnAtsaMtAnahInaH saMtAnaputravAn . AyurArogyamaishvaryaM bhejuste.annaM cha putrakAn .. 18\-5\-56 (98630) suvarNaM rajataM ratnaM sarvANyAbharaNAni cha . sarvopakaraNairyuktaM nidhinikShepasaMyutam .. 18\-5\-57 (98631) iShTakAbhittisaMyuktamagnibAdhAdivarjitam . devapUjAgnihotrAdipAThArthagR^ihasaMyutam . sAntarbahissaMvaraNaM saprAsAdaM sagogR^iham .. 18\-5\-58 (98632) vyaShTyA samaShTyA vA dadyAtsvargArohaNaparvaNi . nivR^ittikAmo dadyAchchetpunarjanma na vidyate .. 18\-5\-59 (98633) sakAmashchedbrahmakalpaM sukaM brahmagR^ihe vaset .. 18\-5\-60 (98634) purANamukhato yasmAdvedAntaj~nAnamApyate . sa tena gururAkhyAtastatpUjA hIshapUjanam .. 18\-5\-61 (98635) bhAratasya tu vaktAraM shrotAraM lekhakAMstadA . prapUjayanti saMhR^iShTAH siddhAshcha paramarShayaH .. 18\-5\-62 (98636) mahAbhAratavaktAraM nArchayantIha ye narAH . teShAM sarvakriyAhAnirbhaveddevAH shapanti cha ..' 18\-5\-63 (98637) jayo nAmetihAso.ayaM shrotavyo jayamichChatA . rAj~nA rAjasutaishchaiva garbhiNyA chaiva yoShitA .. 18\-5\-64 (98638) [svargakAmo labhetsvargaM jayakAmo labhejjayam . garbhiNI labhate putraM kanyAM vA bahubhAginIm .. 18\-5\-65 (98639) anAgatashcha mokShashcha kR^iShNadvaipAyanaH prabhuH . saMdarbhaM bhAratasyAsya kR^itavAndharmakAmyayA .. 18\-5\-66 (98640) ShaShTiM shatasahasrANi chakArAnyAM sa saMhitAm . triMshachChatasahasrANi devaloke pratiShThitam .. 18\-5\-67 (98641) pitrye pa~nchadashaM j~neyaM yakShaloke chaturdasha . ekaM shatasahasraM tu mAnuSheShu prabhAShitam .. 18\-5\-68 (98642) nArado.ashrAvayaddevAnasito devalaH pitR^In . rakShoyakShA~nshuko martyAnvaishampAyana eva tu .. 18\-5\-69 (98643) itihAsamimaM puNyaM mahArthaM vedasaMmitam . vyAsoktaM shrUyate yena kR^itvA brAhmNamagrataH .. 18\-5\-70 (98644) sa naraH sarvakAmAMshcha kIrtiM prApyeha shaunaka . gachChetparamikAM siddhimatra me nAsti saMshayaH .. 18\-5\-71 (98645) bhAratAdhyayanAtpuNyAdapi pAdamadhIyataH . shraddhayA parayA bhaktyA shrAvyate chApi yena tu . ya imAM saMhitAM puNyAM putramadhyApayachChukam .. 18\-5\-72 (98646) mAtApitR^isahasrANi putradArashatAni cha . saMsAreShvanubhUtAni yAnti yAsyanti chApare .. 18\-5\-73 (98647) harShasthAnasahasrANi bhayasthAnashatAni cha . divasedivase mUDhamAvishanti na paNDitam .. 18\-5\-74 (98648) UrdhvabAhurviraumyeSha na cha kashchichChR^iNoti me . dharmAdarthashcha kAmashcha sa kimarthaM na sevyate .. 18\-5\-75 (98649) na jAtu kAmAnna bhayAnna lobhA\- ddharmaM tyajejjIvitasyApi hetoH . nityo dharmaH sukhaduHkhe tvanithye jIvo nityo heturasya tvanityaH .. 18\-5\-76 (98650) imAM bhAratasAvitrIM prAtarutthAyaH yaH paThet . sa bhArataphalaM prApya paraM brahmAdhigachChati .. 18\-5\-77 (98651) kayathA samudro bhagavAnyathA hi himavAngiriH . khyAtAvubhau ratnanidhI tathA bhAratamuchyate .. 18\-5\-78 (98652) kArShNaM devamimaM vidvA~nshrAvayitvA.arthamashnute . idaM bhAratamAkhyAnaM yaH paThetsusamAhitaH . sa gachChetparamAM siddhimiti me nAsti saMshayaH .. 18\-5\-79 (98653) dvaipAyanoShThapuTanissR^itamaprameyaM puNyaM pavitramatha pApaharaM shivaM cha . yo bhArataM samadhigachChati vAchyamAnaM kiM tasya puShkarajalairabhiShechanena .. 18\-5\-80 (98654) yo goshataM kanakashR^i~NgamayaM dadAti viprAya vedaviduShe subahushrutAya . puNyAM cha bhAratakathAM satataM shR^iNoti tulyaM phalaM bhavati tasya cha tasya chaiva ..] 18\-5\-81 (98655) "yadyadiShTatamaM kAmaM labhate shraddhayA.anvitaH . shR^iNuyAnmudito bhUtvA Astiko buddhisaMyutaH .. 18\-5\-82 (98656) vAsudevaM smaranvidvAnpuNDarIkAyatekShaNam . itihAsamimaM puNyaM mahArthaM vedasaMmitam .. 18\-5\-83 (98657) shrAvayedyastu varNAdInkR^itvA brAhmaNamagrataH . sarvapApavishuddhAtmA shuchistadgatamAnasaH .. 18\-5\-84 (98658) iha kIrtiM mahatprApya bhogavAnsukhamashnute . vyAsaprasAdena punaH svargalokaM sa gachChati .. 18\-5\-85 (98659) etadviditvA sarvaM tu sarvavedArthavidbhavet . pUjanIyashcha satataM mAnanIyo bhaveddvijaH .." .. 18\-5\-86 (98660) iti shrImanmahAbhArate shatasAhasryAM saMhitAyAM vaiyAsikyAM svargArohaNaparvaNi pa~nchamo.adhyAyaH .. 5 .. .. samAptaM svargArohaNaparva .. 18 .. iti shrImanmahAbhArataM samAptam.. \-\-\- ##Mahabharata - SwargarohaNa Parva - Chapter Footnotes## 7\-5\-8 na shakyaM karmiNAmante sarveNa manujAdhipa . prakR^itiM kiMnu samyakte pR^ichChaiShA samprayojitetiya j~na. pAThaH .. 7\-5\-36 vidhij~nena daivaj~nena . atIndriyeNendriyANyatikrAntena .. 7\-5\-38 sarveShAM tR^itIyAntAnAM nirmitamityanenAnvayaH . anyeShAmapi kIrtivAsudevasya krIDAM cha prathayateti sambandhaH .. 7\-5\-40 yashchedaM shrAvayedvidvAnsadA parvaNiparvaNi . brahmabhUyAya kalpate. iti jha.pAThaH .. 7\-5\-41 brahmahatyAdippapAnAM koTistasya vinashyati iti jha.pAThaH. 7\-5\-42 antato nikaTe. . 7\-5\-43 AkhyAya pashchAtsaMdhyAM pramuchyata iti jha.pAThaH . tatra mahAbhAratasyAlpamapi pashchimAyAM saMdhyAyAM paThyate cheddinakR^itaM pApaM nashyati. evaM prAtaH saMdhyAyAM rAtrikR^itamityarthaH .. 7\-5\-45 niruktaM nAmanirvachanaM .. 7\-5\-48 tribhirvarShairidaM pUrNamiti jha.pAThaH .. 7\-5\-50 chakArachatuShTayAdadharmAdichatuShTayamapyatroktaM hAnArtamiti bodhyam .. 7\-5\-64 shrotavyo mokShamichChatA . brAhmaNena cha rAj~nA cha gArbhiNyA iti pAThaH .. 7\-5\-66 anAgato.anAgantuko nityasiddha itiyAvat . evaMvidho yo mokShaH kaivalyaM tadeva svarUpaM yasya sa mokShaH. yadvA moktumichChan. mucho.akarmikasya guNo veti sani guNo.abhyAsalopashcha. mumukShurityarthaH. lokahita iti bhAvaH .. 7\-5\-67 anyAM vedachatuShTayasaMhitAbhyaH pR^ithagbhUtAM tadarthavatIm .. 7\-5\-70 shrUyate yena yaH shR^iNotItyarthaH . ubhayatra vibhaktivyatyaya ArShaH .. 7\-5\-72 bhAratAdhyayanAditi sArdhashlokaH . yaH vyAsaH imAM saMhitAM shukaM putraM adhyApayat. tasya adhIyato bhAratAkhyamitihAsaM smarataH. smR^itvA cha grantharUpeNa praNayataH. bhaktyA parayA shraddhayA cha vyAsa eva pUjyastasya vAkyaM pramANamevetyAstikyabuddyA yena puMsA idaM shrAvyate su puNyAt puNyakarAt api pAdaM shlokapAdaM granthapAdaM vA bhAratasyAdhyayanAtparamikAM siddhiM gachChediti pUrveNAnvayaH. vyAse shraddhAM baddhvA bhAratamadhyevyabhityarthaH .. 7\-5\-73 saMdhyAyAM bhArataM paThanIyamityuktaM tatra paThanAyogyaM bhAratasArasaMprahaM chatuH shlokIrUpamAha mAteti .. \medskip\hrule\medskip svargArohaNaparva \- adhyAya 006 .. shrIH .. 18\.6\. bhAratashravaNava bhAratashravaNavidhyadhyAyaH . ##Mahabharata - SwargarohaNa Parva - Chapter Text## janamejaya uvAcha . bhagavankena vidhinA shrotavyaM bhArataM budhaiH . phalaM kiM ke cha devAshcha pUjyA vai pAraNeShviha .. 18\-6\-1 (98661) deyaM samApte bhagavankiM cha parvaNiparvaNi . vAchakaH kIdR^ishashchAtra eShTavyastadbravIhi me .. 18\-6\-2 (98662) vaishampAyana uvAcha. 18\-6\-3x (8102) shR^iNu rAjanvidhimimaM phalaM yachchApi bhAratAt . shrutAdbhavati rAjendra yattvaM mAmanupR^ichChasi .. 18\-6\-3 (98663) divi devA mahIpAla krIDArthamavaniM gatAH . kR^itvA kAryamidaM chaiva tatashcha divamAgatAH .. 18\-6\-4 (98664) hanta yatte pravakShyAmi tachChR^iNuShva samAhitaH . R^iShINAM devatAnAM cha sambhavaM vasudhAtale .. 18\-6\-5 (98665) atra rudrAstathA sAdhyA vishvedevAshcha shAshvatAH . AdityAshchAshvinau devau lokapAlA maharShayaH .. 18\-6\-6 (98666) guhyakAshcha sagandharvA nAgA vidyAdharAstathA . siddhA dharmaH svayaMbhUshcha muniH kAtyAyano varaH .. 18\-6\-7 (98667) girayaH sAgarA nadyastathaivApsarasAM gaNAH . grahAH saMvatsarAshchaiva ayanAnyR^itavastathA .. 18\-6\-8 (98668) sthAvaraM ja~NgamaM chaiva jagatsarvaM surAsuram . bhAtare bharatashreShTha ekasthamiha dR^ishyate .. 18\-6\-9 (98669) teShAM shrutvA pratiShThAnaM nAmakarmAnukIrtanAt . kR^itvA.api pAtakaM ghoraM sadyo muchyeta mAnavaH .. 18\-6\-10 (98670) itihAsamimaM shrutvA yathAvadanupUrvashaH . saMyatAtmA shuchirbhUtvA pAraM gatvA cha bhArate .. 18\-6\-11 (98671) teShAM shrAddhAni deyAni shrutvA bhArata bhAratam . brAhmaNebhyo yathAshaktyA bhaktyA cha bharatarShabha .. 18\-6\-12 (98672) mahAdAnAni deyAni ratnAni vividhAni cha . gAvaH kAMsyopadohAshcha kanyAshchaiva svala~NkR^itAH .. 18\-6\-13 (98673) sarvakAmaguNopetA yAnAni vividhAni cha . kabhavanAni vichitrANi bhUmirvAsAMsi kA~nchanam .. 18\-6\-14 (98674) vAhanAni cha deyAni hayA mattAshcha vAraNAH . shayanaM shibikAshchaiva syandanAshcha svalaMkR^itAH .. 18\-6\-15 (98675) yadyadgR^ihe varaM ki~nchidyadyadasti mahadvasu . tattaddeyaM dvijAtibhya AtmA dArAshcha sUnavaH .. 18\-6\-16 (98676) shraddhayA parayA yuktaM kramashastasya pAragaH . shaktitaH sumanA hR^iShTaH sushrUShuravikalpakaH .. 18\-6\-17 (98677) satyArjavarato dAntaH shuchiH shauchasamanvitaH . shraddhadhAno jitakrodho yathA siddhyati tachChR^iNu .. 18\-6\-18 (98678) shuchiH shIlAnvitAchAraH shuklavAsA jitendriyaH . saMskR^itaH sarvashAstraj~naH shraddadhAno.anasUyakaH .. 18\-6\-19 (98679) rUpavAnsubhago dAntaH satyavAdI jitendriyaH . dAnamAnagR^ihItashcha kAryo bhavati vAchakaH .. 18\-6\-20 (98680) avilambamanAyastamadrutaM dhIramurjitam . asaMsaktAkSharapadaM svarabhAvasamanvitam .. 18\-6\-21 (98681) triShaShTivarNasaMyuktamaShTasthAnasamIritam . vAchayedvAchakaH svasthaH svAsInaH susamAhitaH .. 18\-6\-22 (98682) nArAyaNaM namaskR^itya naraM chaiva narottamam . devIM sarasvatIM(vyAsaM) chaiva tato jayamudIrayet .. 18\-6\-23 (98683) IdR^ishAdvAchakAdrAja~nshrutvA bhArata bhAratam . niyamasthaH shuchiH shrotA shR^iNvansa phalamashnute .. 18\-6\-24 (98684) pAraNaM prathamaM prApya dvijAnkAmaishcha tarpayan . AgniShTomasya yaj~nasya phalaM vai labhate naraH .. 18\-6\-25 (98685) apsarogaNasaMkIrNaM vimAnaM labhate mahat . prahR^iShTaH sa tu devaishcha divaM yAti samAhitaH .. 18\-6\-26 (98686) dvitIyaM pAraNaM prApya sotirAtraphalaM labhet . sarvaratnamayaM divyaM vimAnamadhirohati .. 18\-6\-27 (98687) divyamAlyAMbaradharo divyagandhavibhUShitaH . divyA~Ngadadharo nityaM devaloke mahIyate .. 18\-6\-28 (98688) tR^itIyaM pAraNaM prApya dvAdashAhaphalaM labhet . vasatyamarasaMkAsho varShANyayutasho divi .. 18\-6\-29 (98689) chaturthe vAjapeyasya pa~nchame dviguNaM phalam . uditAdityasaMkAshaM jvalantamanalopamam .. 18\-6\-30 (98690) vimAnaM vibudhaiH sArdhamAruhya divi gachChati . varShAyutAni bhane shakrasya divi modate .. 18\-6\-31 (98691) ShaShThe dviguNamastIti saptame triguNaM phalam . kailAsashikharAkAraM vaidUryamaNivedikam .. 18\-6\-32 (98692) parikShiptaM cha bahudhA maNividrumabhUShitam . vimAnaM samadhiShThAya kAmagaM sApsarogaNam .. 18\-6\-33 (98693) sarvAMllokAnvicharate dvitIya iva bhAskaraH . aShTame rAjasUyasya pAraNe labhate phalam .. 18\-6\-34 (98694) chandrodayanibhaM ramyaM vimAnamadhirohati . chandrarashmipratIkAshairhayairyuktaM manojavaiH .. 18\-6\-35 (98695) sevyamAno varastrINAM chandrAtkAntatarairmukhaiH . mekhalAnAM ninAdena nUpurANAM cha niHsvanaiH .. 18\-6\-36 (98696) a~Nke paramanArINAM sukhasupto vibudhyate . navame kraturAjasya vAjimedhasya bhArata .. 18\-6\-37 (98697) kA~nchanastaMbhaniryUhavaidUryakR^itavedikam . jAMbUnadamayairdivyairgavAkShaiH sarvato vR^itam .. 18\-6\-38 (98698) sevitaM chApsaraHsa~NghairgandharvairdivichAribhiH . vimAnaM samadhiShThAya shriyA paramayA jvalan .. 18\-6\-39 (98699) divyamAlyAMbaradharo divyachandanarUShitaH . modate daivataiH sArdhaM divi deva ivAparaH .. 18\-6\-40 (98700) dashamaM pAraNaM prApya dvijAtInabhivandya cha . ki~NkiNIjAlanirghoShaM patAkAdhvajashobhitam .. 18\-6\-41 (98701) ratnavedikasambAdyaM vaidUryamaNitoraNam . hemajAlaparikShiptaM pravAlavalabhImukham .. 18\-6\-42 (98702) gandharvairgItakushalairapsarobhishcha shobhitam . vimAnaM sukR^itAvAsaM sukhenaivopapadyate .. 18\-6\-43 (98703) mukuTenAgnivarNena jAMbUnadavibhUShiNA . divyachandanadigdhA~Ngo divyamAlyavibhUShitaH .. 18\-6\-44 (98704) divyA.NllokAnvicharati divyairbhogaiH samanvitaH . vibudhAnAM prasAdena shriyA paramayA yutaH .. 18\-6\-45 (98705) atha varShagaNAnevaM svargaloke mahIyate . tato gandharvasahitaH sahasrANyekaviMshatim .. 18\-6\-46 (98706) puraMdarapure ramye shakreNa saha modate . divyayAnavimAneShu lokeShu vividheShu cha .. 18\-6\-47 (98707) divyanArIgaNAkIrNo nivasatyamaro yathA . tataH sUryasya bhavane chandrasya bhavane tathA .. 18\-6\-48 (98708) shivasya bhavane rAjanviShNoryAti salokatAm . evametanmahArAja nAtra kAryA vichAraNA. 18\-6\-49 (98709) shraddadhAnena vai bhAvyamevamAha gururmama . vAchakasya tu dAtavyaM manasA yadyadichChati .. 18\-6\-50 (98710) hastyashvarathayAnAni vAhanAni visheShataH . kaTake kuNDale chaiva brahmasUtraM tathA param .. 18\-6\-51 (98711) vastraM chaiva vichitraM cha gandhaM chaiva visheShataH . devavatpUjayettaM tu viShNulokamavApnuyAt .. 18\-6\-52 (98712) ataH paraM pravakShyAmi yAni deyAni bhArate . vAchyamAne tu viprebhyo rAjanparvaNiparvaNi .. 18\-6\-53 (98713) jAtiM deshaM cha satyaM cha mAhAtmyaM bharatarShabha . dharmaM vR^ittiM cha vij~nAya kShatriyANAM narAdhipa .. 18\-6\-54 (98714) svasti vAchya dvijAnAdau tataH kArye pravartite . samApte parvaNi tataH svashaktyA pUjayeddvijAn .. 18\-6\-55 (98715) Adau tu vAchakaM chaiva vastragandhasamanvitam . vidhivadbojayedrAjanmadhupAyasamuttamam .. 18\-6\-56 (98716) tato mUlaphalaprAyaM pAyasaM madhusarpiShA . AstIke bhojayedrAjandadyAchchaiva guDaudanam .. 18\-6\-57 (98717) apUpaishchaiva pUpaishcha modakaishcha samanvitam . sabhAparvaNi rAjendra haviShyaM bhojayeddvijAn .. 18\-6\-58 (98718) AraNyake mUlaphalaistarpayettu dvijottamAn . araNIparva chAsAdya jalakumbhAnpradApayet .. 18\-6\-59 (98719) tarpaNAni cha mukhyAni vanyamUlaphalAni cha . sarvakAmaguNopetaM viprebhyo.annaM pradApayet .. 18\-6\-60 (98720) virATaparvaNi tathA vAsAMsi vividhAni cha . udyoge bharatashreShTha sarvakAmaguNAnvitam .. 18\-6\-61 (98721) bhojanaM bhojayedviprAngandhamAlyairala~NkR^itAn . bhIShmaparvaNi rAjendra dattvA yAnamanuttamam .. 18\-6\-62 (98722) tataH sarvaguNopetamannaM dadyAtsusaMskR^itam . droNaparvaNi viprebhyo bhojanaM paramArchitam .. 18\-6\-63 (98723) sharAshcha deyA rAjendra chApAnyasivarAstathA . karNaparvaNyapi tathA bhojanaM sArvakAmikam .. 18\-6\-64 (98724) viprebhyaH saMskR^itaM samyagdadyAtsaMyatamAnasaH . shalyaparvaNi rAjendra modakaiH saguDaudanaiH .. 18\-6\-65 (98725) apUpaistarpaNaishchaiva sarvamannaM pradApayet . gadAparvaNyapi tathA mudgamishraM pradApayet .. 18\-6\-66 (98726) strIparvaNi tathA ratnaistarpayettu dvijottamAn . ghR^itaudanaM purastAchcha aiShIke dApayetpunaH .. 18\-6\-67 (98727) tataH sarvaguNopetamannaM dadyAtsusaMskR^itam . shAntiparvaNyapi tathA haviShyaM bhojayeddvijAn .. 18\-6\-68 (98728) AshvamedhikamAsAdya bhojanaM sArvakAmikam . tathA.a.ashramanivAse tu haviShyaM bhojayeddvijAn .. 18\-6\-69 (98729) mausale sArvaguNikaM gandhamAlyAnulepanam . mahAprAsthAnike tadvatsarvakAmaguNAnvitam .. 18\-6\-70 (98730) svargaparvaNyapi tathA haviShyaM bhojayeddvijAn . harivaMshasamAptau tu sahasraM bhojayeddvijAn .. 18\-6\-71 (98731) gAmekAM niShkasaMyuktAM brAhmaNAya nivedayet . tadardhenApi dAtavyA daridreNApi pArthiva .. 18\-6\-72 (98732) pratiparvasamAptau tu pustakaM vai vichakShaNaH . suvarNena cha saMyuktaM vAchakAya nivedayet .. 18\-6\-73 (98733) harivaMshe parvaNi cha pAyasaM tatra bhojayet . pAraNepAraNe rAjanyathAvadbharatarShabha .. 18\-6\-74 (98734) samApya sarvAH prayataH saMhitAH shAstrakovidaH . shubhe deshe niveshyAtha kShaumavastrAbhisaMvR^itAH .. 18\-6\-75 (98735) shuklAMbaradharaH sragvI suchirbhUtvA svala~NkR^itaH . archayet yathAnyAyaM gandhamAlyaiH pR^ithakpR^ithak. 18\-6\-76 (98736) saMhitApustakAnrAjanprayataH susamAhitaH . bhakShyairmAlyaischa peyaishcha kAmaishcha vividhaiH shubhaiH .. 18\-6\-77 (98737) hiraNyaM cha suvarNaM cha dakShiNAmatha dApayet . sarvatra tripalaM svarNaM dAtavyaM prayatAtmanA .. 18\-6\-78 (98738) tadardhaM pAdasheShaM vA vittashAThyavivarjitam . yadyadevAtmano.abhIShTaM tattaddeyaM dvijAtaye .. 18\-6\-79 (98739) sarvathA toShayedbhaktyA vAchakaM gurumAtmanaH . devatAH kIrtayetsarvA naranArAyaNau tathA .. 18\-6\-80 (98740) tato gandhaishcha mAlyaishcha svala~NkR^itya dvijottamAn . tarpayedvividhaiH kAnairdAnaishchochchAvachaistathA .. 18\-6\-81 (98741) atirAtrasya yaj~nasya phalaM prApnoti mAnavaH . prApnuyAchcha kratuphalaM tathA parvaNiparvaNi .. 18\-6\-82 (98742) vAchako bharatashreShTha vyaktAkSharapadasvaraH . bhaviShyaM shrAvayedvidvA~nbhArataM bharatarShabha .. 18\-6\-83 (98743) bhuktavatsu dvijendreShu yathAvatsampradApayet . vAchakaM bharatashreShTha bhojayitvA svalaMkR^itam .. 18\-6\-84 (98744) vAchake parituShTe tu shubhA prItiranuttamA . brAhmaNeShu tu tuShTeShu prasannAH sarvadevatAH .. 18\-6\-85 (98745) tato hi varaNaM kAryaM dvijAnAM bharatarShabha . sarvakAmairyathAnyAyaM sAdhubhishcha pR^ithagvidhaiH .. 18\-6\-86 (98746) ityeShi vidhiruddiShTo mayA te dvipadAMvara . shraddadhAnena vai bhAvyaM yanmAM tvaM paripR^ichChasi .. 18\-6\-87 (98747) bhArashravaNe rAjanpAraNe cha nR^ipottama . sadA yatnavatA bhAvyaM shreyastu paramichChatA .. 18\-6\-88 (98748) bhArataM shR^iNuyAnnityaM bhArataM parikIrtayet . bhArataM bhavane yasya tasya hastagato jayaH .. 18\-6\-89 (98749) bhArataM paramaM puNyaM bhArate vividhAH kathAH . bhArataM sevyate devairbhArataM paramaM padam .. 18\-6\-90 (98750) bhArataM sarvashAstrANAmuttamaM bharatarShabha . bhAratAtprApyate mokShastattvametadbravImi tat .. 18\-6\-91 (98751) mahAbhAratamAkhyAnaM kShitiM gAM cha sarasvatIm . brAhmaNAnkeshavaM chaiva kIrtayannAvasIdati .. 18\-6\-92 (98752) vede rAmAyaNe puNye bhArate bharatarShabha . Adau chAnte cha madhye cha hariH sarvatra gIyate .. 18\-6\-93 (98753) yatra viShNukathA divyAH shrutayashcha sanAtanAH . tachChrotavyaM manuShyeNa paraM padamihechChatA .. 18\-6\-94 (98754) etatpavitraM paramametaddharmanidarshanam . etatsarvaguNopetaM shrotavyaM bhUtimichChatA .. 18\-6\-95 (98755) kAyikaM vAchikaM chaiva manasA samupArjitam . tatsarvaM nAshamAyAti tamaH sUryodaye yathA .. 18\-6\-96 (98756) aShTAdashapurANAnAM shravaNAdyatphalaM bhavet . tatphalaM samavApnoti vaiShNavo nAtra saMshayaH .. 18\-6\-97 (98757) striyashcha puruShAshchaiva vaiShNavaM padamApnuyuH . strIbhishcha putrakAmAbhiH shrotavyaM vaiShNavaM yashaH .. 18\-6\-98 (98758) dakShiNA chAtra deyA vai niShkapa~nchasuvarNakam . vAchakAya yathAshaktyA yathoktaM phalamichChatA .. 18\-6\-99 (98759) svarNashR^i~NgIM cha kapilAM savatsAM vastrasaMvR^itAm . vAchakAya cha dadyAddhi AtmanaH shreya ichChatA .. 18\-6\-100 (98760) ala~NkAraM pradadyAchcha pANyorvai bharatarShabha . karNasyAbharaNaM dadyAddhanaM chaiva visheShataH .. 18\-6\-101 (98761) bhUmidAnaM samAdadyAdvAchakAya narAdhipa . bhUmidAnasamaM dAnaM na bhUtaM bhaviShyati .. 18\-6\-102 (98762) shR^iNoti shrAvayedvA.api satataM chaiva yo naraH . sarvapApavinirmukto vaiShNavaM padamApnuyAt .. 18\-6\-103 (98763) pitR^Inuddharate sarvAnekAdashasamuddhavAn . AtmAnaM sasutaM chaiva striyaM cha bharatarShabha .. 18\-6\-104 (98764) dashAMshashchaiva homopi kartavyotra narAdhipa . idaM mayA tavAgne cha proktaM sarvaM nararShabha .. .. 18\-6\-105 (98765) iti shrImanmahAbhArate shatasAhasryAM saMhitAyAM vaiyAsikyAM harivaMshoktabhAratashravaNavidhAvadhyAyaH .. svargArohaNaparva sampUrNam.. 18 .. shrImanmahAbhArataM sampUrNam.. \-\-\-\-\-\-\-\-\-\- idaM svargArohaNaparva kumbhaghoNasthena ##TI.Ar##.kR^iShNAchAryeNa ##TI.Ar##.vyAsAchAryeNa cha mumbayyAM nirNayasAgaramudrAyantre mudrApitam . shakAbdAH 1832 sana 1910\. anena mudraNena shrImaddhanumadbhImamadhvAntargatarAmakR^iShNavedavyAsAtmakalakShmIhayagrIvaH prIyatAm . \-\-\-\-\-\-\-\-\-\-\- ##Mahabharata - SwargarohaNa Parva - Chapter Footnotes## 18\-6\-1x yadyapyayadhyAyo dAkShiNAtyakosheShu kvApi na dR^ishyate tathApi "bhagavannityAdiH palAdhyAyo vyAsena harivaMshAnte uktaH atra shrotR^iprarochanArthamukta" iti nIlakaNThIyavyAkhyAnoktaprayojanAyaivAsmAbhirapIha sthApitaH .. ## \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} {\rm http://sanskritdocuments.org} \end{document}