||९. शल्यपर्व ||
शल्यपर्व -अध्याय ००१
||श्रीः ||
९. १. अध्यायः १
Mahabharata -Shalya Parva -Chapter Topics
दुर्योधनेन शल्यस्य सैनापत्येऽभिषेचनपूर्वकं पुनर्युद्धाय
निर्याणम् ||१ ||
सञ्जयाच्छल्यदुर्योधनादिवधश्रवणेन मूर्च्छितस्य
धृतराष्ट्रस्य विदुरेण समाश्वासनम् ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-१-० (६०१११)
श्रीवेदव्यासाय नमः ||९-१-०क्ष् (५०७९)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् |
देवीं सरस्वतीं (व्यासं) चैव ततो जयमुदीरयेत् ||९-१-१ (६०११२)
जनमेजय उवाच. ९-१-२क्ष् (५०८०)
एवं निपातिते कर्णे समरे सव्यसाचिना |
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ||९-१-२ (६०११३)
विदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः |
पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ||९-१-३ (६०११४)
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम |
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||९-१-४ (६०११५)
वैशम्पायन उवाच. ९-१-५क्ष् (५०८१)
ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः |
भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् ||९-१-५ (६०११६)
हाकर्ण हाकर्ण इति शोचमानो मुहुर्मुहुः |
कृच्छ्रात्स्वशिबिरं प्रायाद्वतशिष्टैर्नृपैः सह ||९-१-६ (६०११७)
स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः |
राजन्विभूतिमिच्छद्भिः सूतपुत्रमनुस्मरन् ||९-१-७ (६०११८)
स दैवं बलवन्मत्वा प्रभाते विमले सति |
सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्वाय निर्ययौ ||९-१-८ (६०११९)
शल्यं सेनापतिं कृत्वा विधिवद्राजसत्तमम् |
रणाय निर्ययौ राजा हतशिष्टैर्नृपैः सह ||९-१-९ (६०१२०)
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः |
बभूव भरतश्रेष्ठ देवासुररणोपमम् ||९-१-१० (६०१२१)
ततः शल्यो महाराज कृत्वा कदनमाहवे |
पाण्डुसैन्येऽथ मध्याह्ने धर्मराजेन पातितः ||९-१-११ (६०१२२)
ततो दुर्योधनो राजा हतबन्धू रणाजिरात् |
अपसृत्य हदं घोरं विवेश रिपुजाद्भुयात् ||९-१-१२ (६०१२३)
अथापराह्णे तस्याह्नः परिवार्य महारथैः |
हदादाहूय युद्वाय भीमसेनेन पातितः ||९-१-१३ (६०१२४)
तस्मिंस्तु निहते वीरे महेष्वासास्त्रयो रणे |
कृतवर्मा कृपो द्रौणिर्जघ्नुः पाण्डवसैनिकान् ||९-१-१४ (६०१२५)
ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः |
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः ||९-१-१५ (६०१२६)
स प्रविश्य पुरीं सूतो भूजावुच्छ्रित्य दुःखितः |
वेपमानस्ततो राज्ञः प्रविप्रेश निवेशनम् ||९-१-१६ (६०१२७)
धावतश्चाप्यपश्यxxxतत्रत्यान्पुरुषर्षभान् |
नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशदुःखितान् ||९-१-१७ (६०१२८)
दृष्ट्वैव च नराञ्शीघ्रं व्याजहारातिदुःखितः |
अहो बत विपन्नोऽस्मि निधनेन महात्मनः ||९-१-१८ (६०१२९)
अहो सुबलवान्कालो गतिश्च परमा तथा |
शुक्रतुल्यबलाः सर्वे यत्राहन्यन्त पार्थिवाः ||९-१-१९ (६०१३०)
तं दृष्ट्वैव पुरे राजञ्जनः सर्वः स्म सञ्जयम् |
प्ररुरोद भयोद्विग्नो हा राजन्निति सुस्वरम् ||९-१-२० (६०१३१)
आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः |
आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् ||९-१-२१ (६०१३२)
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् |
ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् ||९-१-२२ (६०१३३)
दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् |
स्नुषामिर्भरतश्रेष्ठ गान्धार्या विदुरेण च |
तथाऽन्यैश्च सुहृद्भिश्च ज्ञातिमिश्च हितैषिभिः ||९-१-२३ (६०१३४)
तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति |
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय ||९-१-२४ (६०१३५)
नातिहृष्टमनाः सूतो बाष्पसन्दिग्धया गिरा |
सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ ||९-१-२५ (६०१३६)
मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा |
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः ||९-१-२६ (६०१३७)
संशप्तका हताः सर्वे काम्भोजाश्च शकैः सह |
म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः ||९-१-२७ (६०१३८)
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः |
उदीच्याश्च हताः सर्वे प्रतीच्याश्च नरोत्तमाः |
राजानो राजपुत्राश्च सर्वे विनिहता नृप ||९-१-२८ (६०१३९)
कर्णपुत्रो हतः शूरः सत्यसेनो महाबलः ||९-१-२९ (६०१४०)
दुर्योधनो हतो राजा ययोक्तं पाण्डवेन ह |
xxxxxxमहाराज शेते पांसुषु रूषितः ||९-१-३० (६०१४१)
xxxxxxहतो क्ष्क्ष्क्ष् जञ्शिखण्डी चापराजितः |
उत्तमौज युधामन्युस्तथा सर्वे प्रभद्रकाः ||९-१-३१ (६०१४२)
पाञ्चालश्च नरव्याघ्र चेदयश्च निषूदिताः |
तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत ||९-१-३२ (६०१४३)
नरा विनिहताः सर्वे गजाश्च विनिपातिताः |
रथिनत्र नरव्याघ्र हयाश्च निहता युधि ||९-१-३३ (६०१४४)
निxxxxशिबिरं रावंजावकानां कृतं प्रभो |
पाण्डवानां च शूराणां समासाद्य परस्परम् ||९-१-३४ (६०१४५)
xxxxस्रीशेषमभवज्जगत्कालेन मोहितम् |
सप्त पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयोरथाः ||९-१-३५ (६०१४६)
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः |
कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः ||९-१-३६ (६०१४७)
एते शेषा महाराज रथिनो नृपसत्तम |
अक्षौहिणीनामष्टानां दशानां च न संशयः ||९-१-३७ (६०१४८)
एते शेषा महाराज सर्वेऽन्ये निधनं गताः |
कालेन निहतं सर्वं जगद्वै भरतर्षभ |
दुर्योधनं वै पुरतः कृत्वा सर्वे नरा हताः ||९-१-३८ (६०१४९)
वैशम्पायन उवाच. ९-१-३९क्ष् (५०८२)
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः |
निपपात स राजेन्द्रो गतसत्वो महीतले ||९-१-३९ (६०१५०)
तस्मिन्निपतिते वीरे विदुरोऽपि महायशाः |
निपपात महाराज शोकव्यसनकर्शितः ||९-१-४० (६०१५१)
गान्धारी च महाभागा सर्वाश्च कुरुयोषितः |
पतिताः सहसा भूमौ श्रुत्वा घोरतरं वचः ||९-१-४१ (६०१५२)
निःसंज्ञं पतितं भूमौ तदाऽऽसीद्राजमण्डलम् |
विलापमुक्तोपहतं चित्रं न्यस्तं पटे यथा ||९-१-४२ (६०१५३)
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः |
शनैरलभत प्राणान्पुत्रव्यसनकर्शितः ||९-१-४३ (६०१५४)
लब्ध्वा तु स नृपः प्राणान्वेपमानः सुदुःखितः |
निरीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ||९-१-४४ (६०१५५)
विद्धि क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ |
ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः |
एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह ||९-१-४५ (६०१५६)
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन |
शीतैस्ते सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि ||९-१-४६ (६०१५७)
स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः |
तूष्णीमासीन्महीपालः पुत्रव्यसनकर्शितः ||९-१-४७ (६०१५८)
निःश्वसञ्जिह्मग इव कुम्भक्षिप्तोऽभवन्नृपः ||९-१-४८ (६०१५९)
सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् |
तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ||९-१-४९ (६०१६०)
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् |
धृतराष्ट्रो नरश्रेष्ठ मुह्यमानो मुहुर्मुहुः ||९-१-५० (६०१६१)
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी |
तथेमे सुहृदः सर्वे मुह्यते मे मनो भृशम् ||९-१-५१ (६०१६२)
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ |
विसर्जयामास शनैर्मुह्यमानः पुनःपुनः ||९-१-५२ (६०१६३)
निश्चक्रमुस्ततः सर्वाः स्त्रियो भरतसत्तम |
सुहृदश्च तथा सर्वे दृष्ट्वा राजानमातुरम् ||९-१-५३ (६०१६४)
ततो नरपतिस्तत्र लब्ध्वा संज्ञां परन्तपः |
गतिर्मे को भवेदद्य इति चिन्तासमाकुलः |
अपृच्छत्सञ्जयं तत्र रोदमानं भृशातुरम् ||९-१-५४ (६०१६५)
प्राञ्जलिं सञ्जयं दृष्ट्वा रोदमानं मुहुर्मुहुः |
ज्ञातीन्स्त्रियोऽथ निर्याप्य प्रविश्य विदुरःपुनः ||९-१-५५ (६०१६६)
राजानं शोचमानस्तु तं शोचन्तं मुहुर्मुहुः |
समाश्वासयत क्षत्ता वचसा मधुरेण च ||||९-१-५६ (६०१६७)
इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि प्रथमोऽध्यायः ||१ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-१-१२ अपराहे अपरार्धे ||
९-१-४१ विलापवुक्तोपहतं इति ङ.पाठः | विलापयुक्तं सुमहत् इति
घ. पाठः ||
९-१-१ प्रथमोऽध्यायः ||
शल्यपर्व -अध्याय ००२
||श्रीः ||
९. २. अध्यायः २
Mahabharata -Shalya Parva -Chapter Topics
धृतराष्ट्रेण सञ्जयस्य पुरतो दुर्योधनवचनानुस्मरणेन विलापः ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-२-० (६०१६८)
वैशम्पायन उवाच. ९-२-०क्ष् (५०८३)
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः |
विललाप महाराज दुःखाद्दुःखतरं गतः ||९-२-१ (६०१६९)
सधूममिव निःश्वस्य करौ धुन्वन्पुनःपुनः |
बहु सञ्चिन्तयित्वा तु सञ्जयं वाक्यमब्रवीत् ||९-२-२ (६०१७०)
धृतराष्ट्र उवाच. ९-२-३क्ष् (५०८४)
अहो बत महद्दुःखं यदहं पाण्डवान्रणे |
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै ||९-२-३ (६०१७१)
वज्रसारमयं नूनं हृदयं सुदृढं मम |
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा ||९-२-४ (६०१७२)
चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय |
अद्य चैव हताञ्श्रुत्वा दीर्यते मे भृशं मनः ||९-२-५ (६०१७३)
अन्धत्वाद्यदि पुत्राणां न मे रूपिनिदर्शनम् |
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता ||९-२-६ (६०१७४)
बालभावमतिक्रम्य यौवनस्थांश्च तानहम् |
श्रियं प्राप्तांश्च ताञ्श्रुत्वा हृष्ट आसं तदाऽनघ ||९-२-७ (६०१७५)
तानद्य निहताञ्श्रुत्वा हतैश्वर्यान्हतौजसः |
न लभेयं क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः ||९-२-८ (६०१७६)
एह्येहि वत्स राजेन्द्र ममानाथस्य पुत्रक |
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् ||९-२-९ (६०१७७)
कथं त्वं पृथिवीपालांस्त्यक्त्वा तात समागतान् |
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा ||९-२-१० (६०१७८)
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा |
अन्धं वृद्वं च मां वीर विहाय क्व नु यास्यसि ||९-२-११ (६०१७९)
सा कृपा सा च ते प्रीतिः सा च राजसु मानिता |
कथं त्वं निहतः पार्थैः संयुगेष्वपराजितः ||९-२-१२ (६०१८०)
को नु मामुत्थितः काले ताततातेति वक्ष्यति |
महाराजेति सततं लोकनाथेति चासकृत् ||९-२-१३ (६०१८१)
परिष्वज्य च कं कण्ठे स्नेहेन क्लिन्नलोचनः |
अनुशास्ताऽस्मि कौरव्य तत्साधु वदमे वचः ||९-२-१४ (६०१८२)
ननु नामाहमश्रौषं वचनं तव पुत्रक |
भूयसी मम पृथ्वीयं तात पार्थस्य नो तथा ||९-२-१५ (६०१८३)
भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः |
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः ||९-२-१६ (६०१८४)
अश्वत्थामा च भोजश्च मागधश्च महाबलः |
बृहद्बलश्च क्राथश्च शकुनिश्चापि सौबलः ||९-२-१७ (६०१८५)
म्लेच्छाश्च शतसाहस्राः शकाश्च यवनैः सह |
सुदक्षिणश्च काम्भोजस्त्रिगर्ताधिपतिस्तथा ||९-२-१८ (६०१८६)
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः |
श्रुतायुश्चाश्रुतायुश्च शतायुश्चापि वीर्यवान् ||९-२-१९ (६०१८७)
जलसन्धोऽथार्ष्यशृङ्गी राक्षसश्चाप्यलायुधः |
अलम्बुसो वीरबाहुः सुबाहुश्च महारथः ||९-२-२० (६०१८८)
एते चान्ये च बहवो राजानो राजसत्तम |
मदर्थं प्रहरिष्यन्ति प्राणांस्त्यक्त्वा धनानि च ||९-२-२१ (६०१८९)
तेषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः |
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः ||९-२-२२ (६०१९०)
चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे |
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् ||९-२-२३ (६०१९१)
एकोऽप्येषां महाराज समर्थः सन्निवारणे |
समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम् ||९-२-२४ (६०१९२)
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः |
अथवा सर्व एवैते पाण्डवस्यानुयायिभिः ||९-२-२५ (६०१९३)
योत्स्यन्ते सह राजेन्द्र हनिष्यन्ति च तान्मृधे |
कर्ण एको मया सार्धं निहनिष्यति पाण्डवान् ||९-२-२६ (६०१९४)
ते वै नृपतयो वीराः स्थास्यन्ति मम शासने ||९-२-२७ (६०१९५)
यश्च तेषां प्रणेता वै वासुदेवो महाबलः |
न स सन्नह्यते राजन्निति मामब्रवीद्वचः ||९-२-२८ (६०१९६)
एवं च वदतः सूत बहुशो मम सन्निधौ |
युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्रणे ||९-२-२९ (६०१९७)
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः |
व्यायच्छमानाः समरे किमन्यद्भागधेयतः ||९-२-३० (६०१९८)
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् |
शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् ||९-२-३१ (६०१९९)
द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः |
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः ||९-२-३२ (६०२००)
कर्णश्च निहतः सङ्ख्ये दिव्यास्त्रज्ञो महाबलः |
भूरिश्रवा हतो पत्र सोमदत्तश्च संयुगे |
बाह्लिकश्च महाराज किमन्यद्भागधेयतः ||९-२-३३ (६०२०१)
भगदत्तो हतो यत्र गजयुद्धविशारदः |
जयद्रथश्च निहतः किमन्यद्भागधेयतः ||९-२-३४ (६०२०२)
सुदक्षिणो हतो यत्र जलसन्धश्च पौरवः |
श्रुतायुश्चाश्रुतायुश्च किमन्यद्भागधेयतः ||९-२-३५ (६०२०३)
महाबलस्तथा पाण्ड्यः सर्वशस्त्रभृतां वरः |
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः ||९-२-३६ (६०२०४)
बृहद्बलो हतो यत्र मागधश्च महाबलः |
उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम् ||९-२-३७ (६०२०५)
आवन्त्यो निहतो यत्र त्रैगर्तश्च जनाधिपः |
संशप्तकाश्च निहताः किमन्यद्भागधेयतः ||९-२-३८ (६०२०६)
अलम्बुसस्तथा राजन्राक्षसश्चाप्यलायुधः |
आर्ष्यशृङ्गिश्च निहतः किमन्यद्भागधेयतः ||९-२-३९ (६०२०७)
नारायणा हता यत्र गोपाला युद्धदुर्मदाः |
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः ||९-२-४० (६०२०८)
शकुनिः सौबलो यत्र कैतव्यश्च महाबलः |
निहतः सबलो वीरः किमन्यद्भागधेयतः ||९-२-४१ (६०२०९)
एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः |
राजानो राजपुत्राश्च शूराः परिघबाहवः |
निहता बहवो यत्र किमन्यद्भागधेयतः ||९-२-४२ (६०२१०)
यत्र शूरा महेष्वासाः कृतास्त्रा युद्वदुर्मदाः |
बहवो निहताः सूत महेन्द्रसमविक्रमाः ||९-२-४३ (६०२११)
नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय |
निहताः समरे सर्वे किमन्यद्भागधेयतः ||९-२-४४ (६०२१२)
पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः |
वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः ||९-२-४५ (६०२१३)
भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः |
यस्तु भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः ||९-२-४६ (६०२१४)
अहं वियुक्तस्तैर्भाग्यैः पुत्रैश्चैवेह सञ्जय |
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ||९-२-४७ (६०२१५)
नान्यदत्र परं मन्ये वनवासादृते प्रभो |
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये ||९-२-४८ (६०२१६)
न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते |
इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय ||९-२-४९ (६०२१७)
दुर्योधनो हतो यत्र शल्यश्च निहतो युधि |
दुःशासनो विविंशश्च विकर्णश्च महाबलः ||९-२-५० (६०२१८)
कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् |
एकेन समरे येन हतं पुत्रशतं मम ||९-२-५१ (६०२१९)
असकृद्वदतस्तस्य दुर्योधनवधेन च |
दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः ||९-२-५२ (६०२२०)
वैशम्पायन उवाच. ९-२-५३क्ष् (५०८५)
एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः |
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः ||९-२-५३ (६०२२१)
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः |
दीर्घमुष्णं स निःश्वस्य चिन्तयित्वा पराभवम् ||९-२-५४ (६०२२२)
दुःखेन महता राजन्सन्तप्तो भरतर्षभः |
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ||९-२-५५ (६०२२३)
धृतराष्ट्र उवाच. ९-२-५६क्ष् (५०८६)
भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् |
सेनापतिं प्रणेतारं कमकुर्वत मामकाः ||९-२-५६ (६०२२४)
यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः |
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ||९-२-५७ (६०२२५)
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना |
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् ||९-२-५८ (६०२२६)
एवमेव हतः कर्णः सूतपुत्रः प्रतापवान् |
सराजकानां सर्वेषां पश्यतां वः किरीटिना ||९-२-५९ (६०२२७)
पूर्वमेवाहमुक्तो वै विदुरेण महात्मना |
दुर्योधनापराधेन प्रजेयं विनशिष्यति ||९-२-६० (६०२२८)
केचिन्न सम्यक्पश्यन्ति मूढाः सम्यगवेक्ष्य च |
तदिदं मम मूढस्य तथाभूतं वचः स्म तत् ||९-२-६१ (६०२२९)
यदब्रवीत्स धर्मात्मा विदुरो दीर्घदर्शिवान् |
तत्तथा समनुप्राप्तं वचनं सत्यवादिनाः ||९-२-६२ (६०२३०)
दैवोपहतचित्तेन यन्मयाऽनुष्ठितं पुरा |
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः ||९-२-६३ (६०२३१)
को वा मुखमनीकानामासीत्कर्णो निपातिते |
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी ||९-२-६४ (६०२३२)
केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे |
वामं च योद्वुकामस्य के वा वीरस्य पृष्ठतः ||९-२-६५ (६०२३३)
कथं च वः समेतानां मद्रराजो महारथः |
निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय ||९-२-६६ (६०२३४)
ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् |
यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम ||९-२-६७ (६०२३५)
पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः |
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः ||९-२-६८ (६०२३६)
पाण्डवाश्च यथा मुक्तास्तथोभौ माधवौ युधि |
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः ||९-२-६९ (६०२३७)
यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम् |
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय ||||९-२-७० (६०२३८)
इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि द्वितीयोऽध्यायः*
||२ ||* एतदनन्तरं झ.पाठे एकोऽध्यायोऽधिको दृश्यते |
Mahabharata -Shalya Parva -Chapter Topics
पार्थेन निहते कर्णे पाण्डवभयात्पलायमानां सेनां निवर्त्य
दुर्योधनस्य पुनर्युद्धोद्यमः ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-२-० (६०२३९)
[सञ्जय उवाच. ९-२-०क्ष् (५०८७)
शृणु राजन्नवहितो यथावृत्तो महान्क्षयः |
कुरूणां पाण्डवानां च समासाद्य परस्परम् ||९-२-१ (६०२४०)
निहते सूतपुत्रे तु पाण्डवेन महात्मना |
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ||९-२-२ (६०२४१)
घोरे मनुष्यदेहानामाजौ नरवरक्षये |
यत्तत्कर्णे हते पार्थः कसिंहनादमथाकरोत् ||९-२-३ (६०२४२)
तदा तव सुतान्राजन्प्राविशत्सुमहद्भयम् ||९-२-४ (६०२४३)
न सन्धातुमनीकानि न चैवाथ पराक्रमे |
आसीद्बुद्धिर्हते कर्णे तव योधस्य कस्यचित् ||९-२-५ (६०२४४)
वणिजो नावि भिन्नायामगाधे विप्लुवा इव |
अपारे पारमिच्छन्तो हते द्वीपे किरीटिना ||९-२-६ (६०२४५)
सूतपुत्रो हते राजन्वित्रस्ताः शरविक्षताः |
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ||९-२-७ (६०२४६)
भग्नशृङ्गा इव वृषा शीर्णदंष्ट्रा इवोरगाः |
प्रत्युपायाम सायाह्ने निर्जिताः सव्यसाचिना ||९-२-८ (६०२४७)
हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः |
सूतपुत्रे हते राजन्पुत्रास्ते प्राद्रवंस्ततः ||९-२-९ (६०२४८)
विध्वस्तकवचनाः सर्वे कान्दिशीका विचेतसः |
अन्योन्यमभिनिघ्नन्तो वीक्षमाणा भयाद्दिशः ||९-२-१० (६०२४९)
मामेव नूनं बीभत्सुर्मामेव च वृकोदरः |
अभियातीति मन्वानाः पेतुर्मम्लुश्च भारत ||९-२-११ (६०२५०)
अश्वानन्ये गजानन्ये रथानन्ये महारथाः |
आरुह्य जवसम्पन्नाः पादातान्प्रजहुर्भयात् ||९-२-१२ (६०२५१)
कुञ्जरैः स्यन्दना भग्नाः सादिनश्च महारथैः |
पदातिसङ्घाश्चाश्वौघैः पलायद्भिर्भृशं हताः ||९-२-१३ (६०२५२)
व्यालतस्करसङ्कीर्णे सार्थहीना यथा वने |
तथा त्वदीया निहते सूतपुत्रे पदाऽभवन् ||९-२-१४ (६०२५३)
हतारोहास्तथा नागाश्छिन्नहस्तास्तथाऽपरे |
सर्वं पार्थमयं लोकमपश्यन्वै भयार्दिताः ||९-२-१५ (६०२५४)
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् |
दुर्योधनोऽथ स्वं सूतं हाहाकृत्वैवमब्रवीत् ||९-२-१६ (६०२५५)
नातिक्रमिष्यते पार्थो धनुष्पाणिमवस्थितम् |
जघने युध्यमानं मां तूर्णमश्वान्प्रचोदय ||९-२-१७ (६०२५६)
समरे युध्यमानं हि कौन्तेयो मां धनञ्जयः |
नोत्सहेताप्यतिक्रान्तुं वेलामिव महार्णवः ||९-२-१८ (६०२५७)
अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम् |
निहत्य शिष्टाञ्शत्रूंश्च कर्णस्यानृण्यमाप्नुयाम् ||९-२-१९ (६०२५८)
तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः |
सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत् ||९-२-२० (६०२५९)
गजाश्वरथहीनास्तु पादाताश्चैव मारिष |
पञ्चविंशतिसाहस्राः प्राद्रवञ्शनकैरिव ||९-२-२१ (६०२६०)
तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः |
बलेन चतुरङ्गेण परिक्षिप्याहनच्छरैः ||९-२-२२ (६०२६१)
प्रत्ययुध्यंस्तु ते सर्वे भीमसेनं सपार्षतम् |
पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी ||९-२-२३ (६०२६२)
अक्रुध्यत रणे भीमस्तैर्मृधे प्रत्यवस्थितैः |
सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत ||९-२-२४ (६०२६३)
न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः |
योधयामास कौन्तेयो भुजवीर्यमुपाश्रितः ||९-२-२५ (६०२६४)
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् |
न्यवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः ||९-२-२६ (६०२६५)
पदातयो हि संरब्धास्त्यक्तजीवितबान्धवाः |
भीममभ्यद्रवन्सङ्ख्ये पतङ्गा इव पावकम् ||९-२-२७ (६०२६६)
आसाद्य भीमसेनं ते संरब्धा युद्धदुर्मदाः |
विनेदुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम् ||९-२-२८ (६०२६७)
श्येनवद्व्यचरद्भीमः खङ्गेन गदया तथा |
पञ्चविंशतिसाहस्रांस्तावकानां व्यपोथयत् ||९-२-२९ (६०२६८)
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः |
धृष्टद्युम्नं पुरस्कृत्य पुनस्तस्थौ महाबलः ||९-२-३० (६०२६९)
धनञ्जयो रथानीकमन्वपद्यत वीर्यवान् ||९-२-३१ (६०२७०)
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः |
जवेनाभ्यपतन्हृष्टा घ्नन्तो दौर्योधनं बलम् ||९-२-३२ (६०२७१)
तस्याश्ववाहान्सुबहूंस्ते निहत्य शितैः शरैः |
तमन्वधावंस्त्वरितास्तत्र युद्धमवर्तत ||९-२-३३ (६०२७२)
ततो धनञ्जयो राजन्रथानीकमगाहत |
विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपन्धनुः ||९-२-३४ (६०२७३)
कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम् |
अर्जुनं चापि योद्वारं त्वदीयाः प्राद्रावन्भयात् ||९-२-३५ (६०२७४)
विप्रहीनरथाश्वाश्च शरैश्च परिवारिताः |
पञ्चविंशतिसाहस्राः पार्थमार्च्छन्पदातयः ||९-२-३६ (६०२७५)
हत्वा तत्पुरुषानीकं पाञ्चालानां महारथः |
भीमसेनं पुरस्कृत्य न चिरात्प्रत्यदृश्यत ||९-२-३७ (६०२७६)
महाधनुर्धरः श्रीमानमित्रगणमर्दनः |
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महायशाः ||९-२-३८ (६०२७७)
पारावतसवर्णाश्वं कोविदारवरध्वजम् |
धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात् ||९-२-३९ (६०२७८)
गान्धारराजं श्रीघ्रास्त्रमनुसृत्य यशस्विनौ |
अचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी ||९-२-४० (६०२७९)
चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष |
हत्वा त्वदीयं सुमहत्सैन्यं शङ्खानथाधमन् ||९-२-४१ (६०२८०)
ते सर्वे तावकान्प्रेक्ष्य द्रवतो वै पराङ्मुखान् |
अभ्यधावन्त निघ्नन्तो वृषाञ्चित्वा वृषा इव ||९-२-४२ (६०२८१)
सेनावशेषं तं दृष्ट्वा तव पुत्रस्य पाण्डवः |
अवस्थितं सव्यसाची चुक्रोध बलवन्नृप ||९-२-४३ (६०२८२)
तत एनं शरै राजन्सहसा समवाकिरत् |
रजसा चोद्गतेनाथ न स्म किञ्चन दृश्यते ||९-२-४४ (६०२८३)
अन्धकारीकृते लोके शरीभूते महीतले |
दिशः सर्वा महाराज तावकाः प्राद्रवन्भयात् ||९-२-४५ (६०२८४)
भज्यमानेषु सर्वेषु कुरुराजो विशाम्पते |
परेषामात्मनश्चैव सैन्ये ते समुपाद्रवत् ||९-२-४६ (६०२८५)
ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान् |
युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः ||९-२-४७ (६०२८६)
त एनमभिगर्जन्तं सहिताः समुपाद्रवन् |
नानाशस्त्रसृजः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः ||९-२-४८ (६०२८७)
दुर्योधनोऽप्यसम्भ्रान्तस्तानरीन्व्यधमच्छरैः ||९-२-४९ (६०२८८)
तत्राद्भुतमपरश्याम तव पुत्रस्य पौरुषम् |
यदेनं पाण्डवाः सर्वे न शेकुरतिवर्तितुम् ||९-२-५० (६०२८९)
नातिदूरापयातं च कृतबुद्धि पलायने |
दुर्योधनः स्वकं सैन्यमपश्यकद्भृशविक्षतम् ||९-२-५१ (६०२९०)
ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः |
हर्षयन्निव तान्योधांस्ततो वचनमब्रवीत् ||९-२-५२ (६०२९१)
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च |
यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः ||९-२-५३ (६०२९२)
स्वल्पं चैव बलं तेषां कृष्णौ च भृशविक्षतौ |
यदि सर्वेऽपि तिष्ठामो ध्रुवं नो विजयो भवेत् ||९-२-५४ (६०२९३)
विप्लयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्पिषान् |
अनुसृत्य हनिष्यन्ति श्रेयोः न समरे वधः ||९-२-५५ (६०२९४)
सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् |
मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते ||९-२-५६ (६०२९५)
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः |
द्विषतो भीमसेनस्य वशमेष्यथ विद्रुताः ||९-२-५७ (६०२९६)
पितामहैराचरितं न धर्मं हातुमर्हथ |
नान्यत्कर्मास्ति पापीयः क्षत्रियस्य पलायनात् ||९-२-५८ (६०२९७)
न युद्वधर्माच्छ्रेयान्हि पन्थाः स्वर्गस्य कौरवाः |
सुचिरेणार्जिताँलोकान्सद्यो युद्धात्समश्नुते ||९-२-५९ (६०२९८)
तस्य तद्वचनं राज्ञः पूजयित्वा महारथाः |
पुनरेवाभ्यवर्तन्त क्षत्रियाः पाण्डवान्प्रति |
पराजयममृष्यन्त कृतचित्ताश्च विक्रमे ||९-२-६० (६०२९९)
ततः प्रववृते युद्धं पुनरेव सुदारुणम् |
तावकानां परेषां च देवासुररणोपमम् ||९-२-६१ (६०३००)
युधिष्ठिरपुरोगांश्च सर्वसैन्येन पाण्डवान् |
अन्वधावन्महाराज पुत्रो दुर्योधनस्तव ||] ||९-२-६२ (६०३०१)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अध्यायः ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-२-२ सधूममिव अत्युष्णित्यर्थः ||
९-२-१४ परिष्वज्य च मां कण्ठे स्नेहेन क्लिन्नलोचनः | अनुशाधीति
कौरव्य तत्साधु वद मे वचः इति झ.पाठः ||
९-२-३७ प्रतिमानं केतुभूतः ||
९-२-६१ केचित्सम्यक्प्रपश्यन्ति मूढास्तु न तथा परे इति ख.पाठः
. सम्यगवेक्ष्य निपुणं विभाव्यापि मूढास्तथाभूतं तद्वचः केचिन्न
पश्यन्तीति सम्बन्धः. तथाभूतं यथार्थम् ||
९-२-२ द्वितीयोऽध्यायः ||
शल्यपर्व -अध्याय ००३
||श्रीः ||
९. ३. अध्यायः ३
Mahabharata -Shalya Parva -Chapter Topics
कृपेण कर्णवधदुःखितं दुर्योधनं प्रति
स्वपरक्षयोर्दौर्बल्यप्राबल्याभिधानपूर्वकमुपायं प्रदर्श्य
सन्धिविधानम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-१६-० (६०३०२)
सञ्जय उवाच. ९-१६-०क्ष् (५०८८)
शृणु राजन्नवहितो यथावृत्तो महान्क्षयः |
कुरूणां पाण्डवानां च समासाद्य परस्परम् ||९-१६-१ (६०३०३)
निहते सूतपुत्रे च फल्गुनेन महात्मना |
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ||९-१६-२ (६०३०४)
विमुखे तव पुत्रे च शोकोपहतचेतसि |
भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् ||९-१६-३ (६०३०५)
ध्यायमानेषु योधेषु दुऋखं प्राप्तेषु भारत |
बलानां मत्यमानानां श्रुत्वा निनदमुत्तमम् ||९-१६-४ (६०३०६)
अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे |
पतितानवनीपालान्धवजांश्चैव महात्मनाम् |
रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च भारत ||९-१६-५ (६०३०७)
आयोधनं महाघोरं रुद्रस्याक्रीडसन्निभम् |
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः ||९-१६-६ (६०३०८)
कृपाविष्टः कृपो दृष्ट्वा वयः शीलसमन्वितः |
अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् |
दुर्योधनमनुक्रोशाद्वाक्यं वाक्यविशारदः ||९-१६-७ (६०३०९)
दुर्योधन निबोधेयं यत्त्वां वक्ष्यामि कौरव |
श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ ||९-१६-८ (६०३१०)
न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते |
यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ ||९-१६-९ (६०३११)
पुत्रो भ्राता पिता चैव स्वस्रीयो मातुलस्तथा |
सम्बन्धिबान्धवाश्चैव योद्वव्याः क्षत्रजीविन ||९-१६-१० (६०३१२)
वधे चैव परो धर्मस्तथाऽधर्मः पलायने |
ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः |
तदत्र प्रतिवक्ष्यामि किञ्चिदेव हितं वचः ||९-१६-११ (६०३१३)
हते भीष्मे च द्रोणे च कर्णे चैव महारथे |
जयद्रथे च निहते तव भ्रातृषु चानघ |
लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे ||९-१६-१२ (६०३१४)
येषु भारं समासज्य राज्ये मतिमकुर्महि |
ते सन्त्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम् ||९-१६-१३ (६०३१५)
वयं त्विह विनाभूता गुणवद्भिर्महारथैः |
कृपणं वर्तयिष्यामः पातयित्वा नृपान्बहून् ||९-१६-१४ (६०३१६)
सर्वैरथ च जीवद्भिर्बीभत्सुरपराजितः |
कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः ||९-१६-१५ (६०३१७)
इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् |
वानरं केतुमासाद्य सञ्चचाल महाचमूः ||९-१६-१६ (६०३१८)
सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च |
गाण्डीवस्य च निर्घोषात्सम्मुह्यन्ते मनांसि नः ||९-१६-१७ (६०३१९)
स्फुरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम् |
अलातमिव चाविद्वं गाण्डवीं समदृश्यत ||९-१६-१८ (६०३२०)
जाम्बूनदविचित्रं च धूयमानं महद्धनुः |
दृश्यते दिक्षु स्रवासु विद्युदभ्रघनेष्विव ||९-१६-१९ (६०३२१)
उह्यमानश्च कृष्णेन वायुनेव बलाहकः |
तावकं तद्बलं राजन्नर्जुनोऽस्त्रविशारदः |
गहनं शिशिरापाये ददाहाग्निरिवोल्बणः ||९-१६-२० (६०३२२)
गाहमानमनीकानि महेन्द्रसदृशप्रभम् |
विक्षोभयन्तं सेनां वै त्रासयन्तं च पार्थिवान् |
धनञ्जयमपश्याम नलिनीमिव कुञ्जरम् ||९-१६-२१ (६०३२३)
त्रासयन्तं तथा योधान्धनुर्घोषेण पांण्डवम् |
भूय एनमपश्याम सिंहं मृगगणानिव ||९-१६-२२ (६०३२४)
सर्वलोकमहेष्वासो वृषभौ सर्वधन्विनाम् |
आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः ||९-१६-२३ (६०३२५)
अद्य सप्तदशाहानि वर्तमानस्य भारत |
सङ्ग्रामस्यातिघोरस्य युध्यतां चाभितो युधि ||९-१६-२४ (६०३२६)
वायुनेव विधूतानि एव सैन्यानि गच्छता |
शरदम्भोदजालानि विशीर्यन्ते समन्ततः ||९-१६-२५ (६०३२७)
तां नावमिव पर्यस्तां मज्जमानां महार्णवे |
तव सेनां महाराज सव्यसाची व्यकम्पयत् ||९-१६-२६ (६०३२८)
क्वनु ते सूतपुत्रोऽभूत्क्वनु द्रोणः सहात्मजः |
अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्वनु ||९-१६-२७ (६०३२९)
दुःशासनश्च ते भ्राता भ्रातृभिः सहितः क्वनु ||९-१६-२८ (६०३३०)
वाणगोचरसम्प्राप्तं युध्यमानं जयद्रथम् |
सम्बन्धिनस्ते भ्रातॄंश्च साहयान्मातुलांस्तथा |
सर्वान्विक्रम्य मिपतो लोकमाक्रम्य मूर्धनि ||९-१६-२९ (६०३३१)
जयद्रथो हतो राजन्किन्नु शेषमुपास्महे |
को वेह स पुमानास्ते यो विजेष्यति पाण्डवम् ||९-१६-३० (६०३३२)
तस्य चास्त्राणि दिव्यानि विदितानि महात्मनः |
गाण्डीवस्य च निर्घोषो धैर्याणि हरते हि नः ||९-१६-३१ (६०३३३)
नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका |
नागभग्नद्रुमा शुष्का नदीव प्रतिभाति मे ||९-१६-३२ (६०३३४)
ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः |
चरिष्यति महाराजः कक्षेष्वग्निरिव ज्वलन् ||९-१६-३३ (६०३३५)
सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः |
दारयेत गिरीन्सर्वाञ्शोषयेच्चैव सागरान् ||९-१६-३४ (६०३३६)
उवाच वाक्यं यद्भीमः सभामध्ये विशाम्पते |
कृतं तत्सफलं सर्वं भूयश्चैव करिष्यति ||९-१६-३५ (६०३३७)
प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् |
दुरासदं तदा गुप्तं व्यूढं गाण्डीवधन्वना ||९-१६-३६ (६०३३८)
युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु |
अकारणकृतान्येव तेषां वः फलमागतम् ||९-१६-३७ (६०३३९)
आत्मनोऽर्थे त्वया लोके यत्नतः सर्व आहृतः |
स ते संशयितस्तात आत्मा च भरतर्षभ ||९-१६-३८ (६०३४०)
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् |
भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् ||९-१६-३९ (६०३४१)
हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा |
विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः ||९-१६-४० (६०३४२)
ते वयं पाण्डुपुत्रेभ्यो हीनाः स्म बलशक्तितः |
अत्र ते पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो ||९-१६-४१ (६०३४३)
न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते |
स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति ||९-१६-४२ (६०३४४)
अणिपत्य हि राजानं राज्यं यदि लभेमहि |
श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् ||९-१६-४३ (६०३४५)
वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः |
विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च ||९-१६-४४ (६०३४६)
' अजातशत्रुः कौरव्यो गुरुशुश्रूषणे रतः |
धृतराष्ट्रस्य वचनं नावमंस्यति धार्मिकः ||९-१६-४५ (६०३४७)
कुर्वन्ति भ्रातरश्चास्य वचनं नात्र संशयः ||९-१६-४६ (६०३४८)
यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम् |
अर्जुनो भीमसेनश्च सर्वे कुर्युरसंशयम् ||९-१६-४७ (६०३४९)
नातिक्रमिष्यते कृष्णो वचनं पाण्डवस्य तु |
धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः ||९-१६-४८ (६०३५०)
एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् |
न त्वां ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् ||९-१६-४९ (६०३५१)
पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि ||९-१६-५० (६०३५२)
इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः |
दीर्घमुष्णं च निःश्वस्यशुशोच च मुमोह च ||||९-१६-५१ (६०३५३)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि तृतीयोऽध्यायः
||३ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-१६-१२ शेषास्त्वां पर्युपास्महे इति ङ.पाठः ||
९-१६-१५ कृष्णो नेत्रं नेता यस्य स तथा ||
९-१६-२४ वर्तमानस्य सङ्ग्रामस्य अभितो वध्यतां वध्यमानानां च
अद्य सप्तदशाहानि जातानीत्यन्वयः | जातानीति शेषः ||
९-१६-४७ अर्जुनं भीमसेनं च इति झ | पाठः. असंशयं
गतवैरमित्यर्थः ||
९-१६-४८ वचनं कौरवस्य तु इति झ | पाठः ||
९-१६-३ तृतीयोऽध्यायः ||
शल्यपर्व -अध्याय ००४
||श्रीः ||
९. ४. अध्यायः ४
Mahabharata -Shalya Parva -Chapter Topics
दुर्योधनेन कृपम्प्रति कारणकथनपूर्वकं सन्ध्यनङ्गीकरणम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-१६-० (६०३५४)
सञ्जय उवाच. ९-१६-०क्ष् (५०८९)
एवमुक्तस्ततो राजा गौतमेन तपस्विना |
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते ||९-१६-१ (६०३५५)
ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः |
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ||९-१६-२ (६०३५६)
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् |
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ||९-१६-३ (६०३५७)
गाहमानमनीकानि युध्यमानं महारथैः |
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ||९-१६-४ (६०३५८)
सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम् |
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ||९-१६-५ (६०३५९)
हेतुकारणसंयुक्तं हितं वचनमुत्तमम् |
उच्यमानं महाबाहो न मे विप्राग्र्य रोचने ||९-१६-६ (६०३६०)
राज्याद्विनिकृतोऽस्माभिःकथं सोस्मासु विश्वसेत् ||९-१६-७ (६०३६१)
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः |
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ||९-१६-८ (६०३६२)
तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः |
प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम् |
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते ||९-१६-९ (६०३६३)
विललाप च यत्कृष्णा सभामध्ये समेयुषी |
न तन्मर्षयते कृष्णो न राज्यहरणं तथा ||९-१६-१० (६०३६४)
एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ |
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ||९-१६-११ (६०३६५)
स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः |
कृतागसो व यं तस्य हितं मे स कथं चरेत् ||९-१६-१२ (६०३६६)
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः |
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ||९-१६-१३ (६०३६७)
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः |
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत् ||९-१६-१४ (६०३६८)
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ |
कृतवैरावुभौ वीरौ यमावपि यमोपमौ ||९-१६-१५ (६०३६९)
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह |
तौ कथं मद्विते यत्नं कुर्यातां द्विजसत्तम ||९-१६-१६ (६०३७०)
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला |
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ||९-१६-१७ (६०३७१)
तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः |
न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः ||९-१६-१८ (६०३७२)
यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता |
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये |
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम् ||९-१६-१९ (६०३७३)
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा |
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ||९-१६-२० (६०३७४)
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन |
अभिमन्योर्विनाशेन स सन्धेयः कथं मया ||९-१६-२१ (६०३७५)
कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम् |
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम् ||९-१६-२२ (६०३७६)
उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा |
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत् ||९-१६-२३ (६०३७७)
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् |
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ||९-१६-२४ (६०३७८)
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया ||
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन. ९-१६-२५ (६०३७९)
सुनीतमनुपश्यामि सुयुद्धेन परन्तप ||९-१६-२६ (६०३८०)
नायं क्लीबायितुं कालः संयोद्वुं काल एव नः ||९-१६-२७ (६०३८१)
इष्टं मे बहुभिर्जज्ञैर्दत्ता विप्रेषु दक्षिणाः |
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् ||९-१६-२८ (६०३८२)
भृत्या मे सुभृतास्तात दीनश्चाभ्युद्वृतो जनः |
नोत्साहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम् ||९-१६-२९ (६०३८३)
जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् |
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया ||९-१६-३० (६०३८४)
पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः |
न ध्रुवं सुखमस्तीह कुतो राष्ट्रं कुतो यशः |
इह कीर्तिर्विचेतव्या सा च युद्वेन नान्यथा ||९-१६-३१ (६०३८५)
वृथा च यत्क्षत्रियस्य निधनं तद्विगर्हितम् |
अधर्मः सुमहानेष यच्छय्यामरणं गृहे ||९-१६-३२ (६०३८६)
अरण्ये यो विमुच्येत सङ्ग्रामे वा तनुं नृपः |
क्रतूनाहृत्य महतो महिमानं स गच्छति ||९-१६-३३ (६०३८७)
कृपणं विलपन्नार्तो जरयाऽभिपरिप्लुतः |
म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः ||९-१६-३४ (६०३८८)
त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् |
अपीदानीं सुयुद्धेन गच्छेयं यत्सलोकताम् ||९-१६-३५ (६०३८९)
शूराणामार्यवृत्तानां सङ्क्रामेष्वनिवर्तिनाम् |
धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम् |
शस्त्रावभृथपूतानां ध्रुवो वासस्त्रिविष्टपे ||९-१६-३६ (६०३९०)
मुदा नूनं प्रपश्यन्ति युद्वे ह्यप्सरसां गणाः ||९-१६-३७ (६०३९१)
पश्यन्ति नूनं पितरः पूजितान्सुरसंसदि |
अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे ||९-१६-३८ (६०३९२)
पन्थानममरैर्यान्तं शूरैश्चैवानिवर्तिभिः |
अपि तत्सङ्गतं मार्गं वयमध्यारुहेमहि ||९-१६-३९ (६०३९३)
पितामहेन वृद्वेन तथाऽचार्येण धीमता |
जयद्रथेन कर्णेन तथा दुःशासनेन च ||९-१६-४० (६०३९४)
घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः |
शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः ||९-१६-४१ (६०३९५)
उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः |
त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठितः ||९-१६-४२ (६०३९६)
तैः स्वयं रचितो मार्गो दुर्गमो हि पुनर्भवेत् |
सम्पतद्भिर्महावेगैरितो यास्यामि सद्गतिम् ||९-१६-४३ (६०३९७)
ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् |
ऋणं तत्प्रतियुञ्जानो न राज्ये मन आदधे ||९-१६-४४ (६०३९८)
पातयित्वा वयस्यांश्च भ्रातृनथ पितामहान् |
जीवितं यदि रक्षेयं लोको मां गर्हयेद्व्रुवम् ||९-१६-४५ (६०३९९)
कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः |
सखिभिश्च विशेषेण प्रणिपत्य च पाण्डवम् ||९-१६-४६ (६०४००)
सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् |
सुयुद्धेन हतः स्वर्गं प्राप्सामि न तदन्यथा ||९-१६-४७ (६०४०१)
सञ्जय उवाच. ९-१६-४८क्ष् (५०९०)
एं दुर्योधनेनोक्ते सर्वे सम्पूज्य तद्वचः |
साधुसाध्विति राजानं क्षत्रियाः सम्बभाषिरे ||९-१६-४८ (६०४०२)
पराजयमशोचन्तः कृतचित्ताश्च विक्रमे |
सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् ||९-१६-४९ (६०४०३)
ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः |
ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः ||९-१६-५० (६०४०४)
आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे |
अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तेजलम् ||९-१६-५१ (६०४०५)
तव पुत्रकृतोत्साहाः पर्यवर्तन्त ते ततः |
पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा |
सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः ||||९-१६-५२ (६०४०६)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि चतुर्थोऽध्यायः
||४ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-१६-११ पुरा यच्छान्तमेवासीत् इति क | पाठः. पुरा यः शन्तमो
नासीदद्य पश्यामि तं कथम् इति ङ.पाठः ||
९-१६-१५ उरश्छदः कङ्कटक इत्यमरः ||
९-१६-३२ विप्रवन्मरणं गृहे इति क.पाठः | विण्मूत्रमरणं गृहे
इति ङ. पाठः ||
९-१६-४ चतुर्थोऽध्यायः ||
शल्यपर्व -अध्याय ००५
||श्रीः ||
९. ५. अध्यायः ५
Mahabharata -Shalya Parva -Chapter Topics
दुर्योधनेन कृपम्प्रति कारणकथनपूर्वकं सन्ध्यनङ्गीकरणम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-१६-० (६०४०७)
सञ्जय उवाच. ९-१६-०क्ष् (५०९१)
एवमुक्तस्ततो राजा गौतमेन तपस्विना |
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते ||९-१६-१ (६०४०८)
ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः |
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ||९-१६-२ (६०४०९)
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् |
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ||९-१६-३ (६०४१०)
गाहमानमनीकानि युध्यमानं महारथैः |
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ||९-१६-४ (६०४११)
सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम् |
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ||९-१६-५ (६०४१२)
हेतुकारणसंयुक्तं हितं वचनमुत्तमम् |
उच्यमानं महाबाहो न मे विप्राग्र्य रोचने ||९-१६-६ (६०४१३)
राज्याद्विनिकृतोऽस्माभिः कथं सोस्मासु विश्वसेत् ||९-१६-७ (६०४१४)
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः |
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ||९-१६-८ (६०४१५)
तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः |
प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम् |
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते ||९-१६-९ (६०४१६)
विललाप च यत्कृष्णा सभामध्ये समेयुषी |
न तन्मर्षयते कृष्णो न राज्यहरणं तथा ||९-१६-१० (६०४१७)
एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ |
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ||९-१६-११ (६०४१८)
स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः |
कृतागसो वयं तस्य हितं मे स कथं चरेत् ||९-१६-१२ (६०४१९)
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः |
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ||९-१६-१३ (६०४२०)
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः |
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत् ||९-१६-१४ (६०४२१)
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ |
कृतवैरावुभौ वीरौ यमावपि यमोपमौ ||९-१६-१५ (६०४२२)
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह |
तौ कथं मद्धिते यत्नं कुर्यातां द्विजसत्तम ||९-१६-१६ (६०४२३)
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला |
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ||९-१६-१७ (६०४२४)
कथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः |
न निवारयितुं शक्याः सङ्ग्रामत्ते परन्तपाः ||९-१६-१८ (६०४२५)
यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता |
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये |
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम् ||९-१६-१९ (६०४२६)
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा |
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ||९-१६-२० (६०४२७)
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन |
अभिमन्योर्विनाशेन स सन्धेयः कथं मया ||९-१६-२१ (६०४२८)
कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम् |
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम् ||९-१६-२२ (६०४२९)
उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा |
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत् ||९-१६-२३ (६०४३०)
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् |
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ||९-१६-२४ (६०४३१)
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया ||९-१६-२५ (६०४३२)
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन |
सुनीतमनुपश्यामि सुयुद्धेन परन्तप ||९-१६-२६ (६०४३३)
नायं क्लीबायितुं कालः संयोद्धुं काल एव नः ||९-१६-२७ (६०४३४)
इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः |
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्निं च स्थितम् ||९-१६-२८ (६०४३५)
भृत्या मे सुभृतास्तात दीनश्चाभ्यृद्भृतो जनः |
नोत्सहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम् ||९-१६-२९ (६०४३६)
जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् |
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया ||== ||९-१६-३० (६०४३७)
इति श्रीमन्महाभारते
Mahabharata -Shalya Parva -Chapter Footnotes
९-१६-१ ९-१६-९-१६-९-१६-९-१६-९-१६-९-१६-९-१६-९-१६-
९-१६-९-१६-
शल्यपर्व -अध्याय ००६
||श्रीः ||
९. ६. अध्यायः ६
Mahabharata -Shalya Parva -Chapter Topics
दुर्योधनेन शल्यस्य सैनापत्येऽमिषेचनम् ||१ ||
कृष्णेन युधिष्ठिरम्प्रति शल्यवधविधानम् ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-६-० (६०४३८)
सञ्जय उवाच. ९-६-०क्ष् (५०९२)
एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् |
दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह ||९-६-१ (६०४३९)
दुर्योधन महाबाहो शृणु वाक्यविदां वर |
यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनांवरौ |
न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन ||९-६-२ (६०४४०)
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् |
योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान् ||९-६-३ (६०४४१)
विजेष्यामि रणे पार्थान्सोमकांश्च समागतान् |
अहं सेनाप्रमेता ते भविष्यामि न संशयः ||९-६-४ (६०४४२)
तं च व्यूहं विधास्यामि न क (त) रिष्यन्ति यं परे |
इति सत्यं ब्रवीम्येष दुर्योधन न संशयः ||९-६-५ (६०४४३)
' अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः |
निहनिष्यामि वा राजन्स्वर्गं यास्यामि वा हतः ||९-६-६ (६०४४४)
अद्य पश्यन्तु मां लोका विचरन्तमभीतवत् ||९-६-७ (६०४४५)
अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः |
पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः |
धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः ||९-६-८ (६०४४६)
विक्रमं मम पश्यन्तु धनुषश्च महद्बलम् |
लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि ||९-६-९ (६०४४७)
अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः |
यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे ||९-६-१० (६०४४८)
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः |
प्रतीकारपरा भूत्वा चेष्टन्ते विविधाः क्रियाः ||९-६-११ (६०४४९)
अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः ||९-६-१२ (६०४५०)
द्रोणभीष्मावति विमो सूतपुत्रं च संयुगे |
विचरिष्ये रणमुखे प्रियार्थं तव कौरव ||९-६-१३ (६०४५१)
सञ्जय उवाच. ९-६-१४क्ष् (५०९३)
एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा |
अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम |
विधिना शास्त्रदृष्टेन क्लिष्टरूपो विशाम्पते ||९-६-१४ (६०४५२)
अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् |
तव सैन्येऽभ्यवाद्यन्त वादित्राणि च भारत ||९-६-१५ (६०४५३)
हृष्टाश्चासंस्तथा योधा मद्रकाश्च महारथाः |
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् ||९-६-१६ (६०४५४)
जय राजंश्चिरं जीव जहि शत्रून्समागतान् |
तव बाहुबलं प्राप्य धार्तराष्ट्रो महाबलः |
निखिलां पृथिवीं सर्वां प्रशास्तु निहतद्विषम् ||९-६-१७ (६०४५५)
त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान् |
मर्त्यधर्माण इह तु किमु सृञ्जयसोमकान् ||९-६-१८ (६०४५६)
एवं सम्पूज्यमानस्तु मद्राणामधिपो बली |
हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः ||९-६-१९ (६०४५७)
सञ्जय उवाच. ९-६-२०क्ष् (५०९४)
अभिषिक्ते तथा शल्ये तव सैन्येषु मानद |
न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत ||९-६-२० (६०४५८)
हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः |
मेनिरे निहतान्पार्थान्मद्रराजवशङ्गतान् ||९-६-२१ (६०४५९)
प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ |
तां रात्रिं सुखिता सुप्ता हर्षचित्ता च साभवत् ||९-६-२२ (६०४६०)
सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः |
वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य पश्यतः ||९-६-२३ (६०४६१)
मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माघव |
सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः ||९-६-२४ (६०४६२)
एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम् |
भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम् ||९-६-२५ (६०४६३)
तमब्रवीन्महाराज वासुदेवो जनाधिपम् |
आर्तायनिमहं जाने यथातत्त्वेन भारत ||९-६-२६ (६०४६४)
वीर्यवांश्च महातेजा महात्मा च विशेषतः |
कृती च चित्रयोधी च संयुक्तो लाघवेन च ||९-६-२७ (६०४६५)
यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे |
तादृशृस्तद्विशिष्टो वा मद्रराजो मतो मम ||९-६-२८ (६०४६६)
युध्यमानस्य तस्याहं चिन्तयानश्च भारत |
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप ||९-६-२९ (६०४६७)
शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत |
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे ||९-६-३० (६०४६८)
मद्रराजो महाराजः सिंहद्विरदविक्रमः |
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव ||९-६-३१ (६०४६९)
तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहने |
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् ||९-६-३२ (६०४७०)
स त्वमेको हि लोकेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत् |
मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन ||९-६-३३ (६०४७१)
अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव |
तस्माज्जहि रणे शल्यं मघवानिव शम्बरम् ||९-६-३४ (६०४७२)
सौतेः पश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः |
तवैव हि जयो नूनं हते मद्रेश्वरे युधि. ९-६-३५ (६०४७३)
तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् ||
एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम्. ९-६-३६ (६०४७४)
प्रत्युद्याहि रणे पार्थ मद्रराजं महारथम् ||
जहि चैनं महाबाहो वासवो नमुचिं यथा ||९-६-३७ (६०४७५)
न चैवात्र दया कार्या मातुलोऽयं ममेति वै |
क्षत्रवर्म पुरस्कृत्य जहि मद्रजनेश्वरम् ||९-६-३८ (६०४७६)
द्रोणभीष्मार्णवं तीर्त्वा कर्णपातालसम्भवम् |
मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम्. ९-६-३९ (६०४७७)
यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव |
तद्दर्शय रणे सर्वं जहि चैनं महारथम् ||९-६-४० (६०४७८)
सञ्जय उवाच. ९-६-४१क्ष् (५०९५)
एतावदुक्त्वा वचनं केशवः परवीरहा |
जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः ||९-६-४१ (६०४७९)
केशवे तु तदा याते धर्मपुत्रो युधिष्ठिरः |
विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान् |
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः ||९-६-४२ (६०४८०)
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा |
कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा ||९-६-४३ (६०४८१)
गतज्वरं महेष्वासं तीर्णपारं महारथम् |
बभूव पाण्डवेयानां सैन्यं च मुदितं निशि |
सूतपुत्रस्य निधनाज्जयं लब्ध्वा च मारिष ||||९-६-४४ (६०४८२)
इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि षष्ठोऽध्यायः ||६ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-६-१४ क्लिष्टरूपः पराजयनिश्चयात् ||
९-६-१८ मर्त्यधर्माणः मर्त्यधर्मणः ||
९-६-६ षष्ठोऽध्यायः ||
शल्यपर्व -अध्याय ००७
||श्रीः ||
९. ७. अध्यायः ७
Mahabharata -Shalya Parva -Chapter Topics
उभयसैन्यानां व्यूहरचनापूर्वकं द्वन्द्वीभूय युद्धाय निर्गमनम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-७-० (६०४८३)
सञ्जय उवाच. ९-७-०क्ष् (५०९६)
व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा |
अब्रवीत्तावकान्सर्वान्सन्नह्यन्तां महारथाः ||९-७-१ (६०४८४)
राज्ञश्च मतमाज्ञाय समनह्यत सा चमूः |
अयोजयन्रथांस्तूर्णं पर्यधावंस्तथा परे ||९-७-२ (६०४८५)
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः |
हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः ||९-७-३ (६०४८६)
वादित्राणां च निनदः प्रादुरासीद्विशाम्पते |
योधानां सैन्यमुख्यानामन्योन्यं प्रतिगर्जताम् ||९-७-४ (६०४८७)
ततो बलानि सर्वाणि हतशिष्टानि भारत |
सन्नद्धानि व्यदृश्यन्त मृत्युं कृत्वा निवर्तनम् ||९-७-५ (६०४८८)
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः |
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः ||९-७-६ (६०४८९)
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः |
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः |
अन्ये च पार्थिवाः शेषाः समयं चक्रुरादृताः ||९-७-७ (६०४९०)
' अद्याचार्यसुतो द्रौणिर्नैको युध्येत शत्रुभिः' .
न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः ||९-७-८ (६०४९१)
यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् |
स पञ्चभिर्भवेद्युक्तः पातकैश्चोपपातकैः |
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः ||९-७-९ (६०४९२)
एवं ते समयं कृत्वा सर्वे तत्र महारथाः |
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् ||९-७-१० (६०४९३)
तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे |
अभ्ययुः कौरवान्युद्धे योत्स्यमानाः समन्ततः ||९-७-११ (६०४९४)
ततो बलं समभवत्क्षुब्धार्णवसमस्वनम् |
समुद्भूतार्णवाकारमुदीर्णरथकुञ्जरम् ||९-७-१२ (६०४९५)
धृतराष्ट्र उवाच. ९-७-१३क्ष् (५०९७)
द्रोणस्य चैव भीष्मस्य राधेयस्य च मे श्रुतम् |
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ||९-७-१३ (६०४९६)
कथं रणे हतः शल्यो धर्मराजेन सञ्जय |
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम ||९-७-१४ (६०४९७)
सञ्जय उवाच. ९-७-१५क्ष् (५०९८)
क्षयं मनुष्यदेहानां तथा नागाश्वसङ्क्षयम् |
शृणु राजन्स्थिरो भूत्वा सङ्ग्रामं शंसतो मम ||९-७-१५ (६०४९८)
आशा बलवती राजन्पुत्राणां तेऽभवत्तदा ||९-७-१६ (६०४९९)
हते द्रोणे च भीष्मे च सूतपुत्रे च पातिते |
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष ||९-७-१७ (६०५००)
तामाशां हृदये कृत्वा समाश्वस्य च भारत |
मद्रराजं च समरे समाश्रित्य महारथम् |
नाथवन्तं तदाऽऽत्मानममन्यत सुतस्तव ||९-७-१८ (६०५०१)
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे |
तदा राजन्धार्तराष्ट्रान्प्रविवेश महद्भयम् ||९-७-१९ (६०५०२)
तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् |
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् ||९-७-२० (६०५०३)
प्रत्युद्ययौ रणे पार्थान्मद्रराजः प्रतापवान् |
विधून्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् |
रथप्रवरमास्थाय सैन्धवाश्वं महारथः ||९-७-२१ (६०५०४)
तस्य सूतो महाराज रथस्थोऽशोभयद्रथम् |
स तेन संवृतो वीरो रथेनामित्रकर्शनः |
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् ||९-७-२२ (६०५०५)
प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः |
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः ||९-७-२३ (६०५०६)
सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः |
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह ||९-७-२४ (६०५०७)
अश्वत्थामा पृष्ठतोऽभूत्काम्भोजैः परिवारितः |
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः ||९-७-२५ (६०५०८)
हयानीकेन महता सौबलश्चापि संवृतः |
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः ||९-७-२६ (६०५०९)
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः |
त्रिधाभूता महाराज तव सैन्यमुपाद्रवन् ||९-७-२७ (६०५१०)
धृष्टद्युम्नः शिखण्डी च सात्यकिस्च महारथः |
शल्यस्य वाहिनीं हन्तुमभिदुद्रुवुराहवे ||९-७-२८ (६०५११)
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः |
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः ||९-७-२९ (६०५१२)
हार्दिक्यं च महेष्वासमर्जुनः शत्रुपूगहा |
संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे ||९-७-३० (६०५१३)
गौतमं भीमसेनो वै सोमकाश्च महारथाः |
अभ्यद्रवन्त राजेनद्र जिघांसन्तः परान्युधि ||९-७-३१ (६०५१४)
माद्रीपुत्रौ तु शकुनिमुलूकं च महारथम् |
ससैन्यौ सहसैन्यौ तावुपतस्थतुराहवे ||९-७-३२ (६०५१५)
तथैवायुतशो योधास्तावकाः पाण्डवान्रणे |
अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः ||९-७-३३ (६०५१६)
धृतराष्ट्र उवाच. ९-७-३४क्ष् (५०९९)
हते भीष्मे हमेष्वासे द्रोणे कर्णे जयद्रथे |
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे ||९-७-३४ (६०५१७)
संरब्धेषु च पार्थेषु पराक्रान्तेषु सञ्जय |
मामकानां परेषां च किं शिष्टमभवद्बलम् ||९-७-३५ (६०५१८)
सञ्जय उवाच. ९-७-३६क्ष् (५१००)
यथा वयं परे राजन्युद्धाय समुपस्थिताः |
यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे ||९-७-३६ (६०५१९)
एकादश सहस्राणि रथानां भरतर्षभ |
दश दन्तिसहस्राणि सप्त चैव शतानि च ||९-७-३७ (६०५२०)
पूर्णे शतसहस्रे द्वे हयानां तत्र भारत |
पत्तिकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् ||९-७-३८ (६०५२१)
रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः |
दश चाश्वसहस्राणि पत्तिकोटी च भारत ||९-७-३९ (६०५२२)
एतद्बलं पाण्डवानामभवच्छेषमाहवे |
एत एव समाजग्मुर्युद्वाय भरतर्षभ ||९-७-४० (६०५२३)
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः |
पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः ||९-७-४१ (६०५२४)
तथैव पाण्डवाः शूराः समरे जितकाशिनः |
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः ||९-७-४२ (६०५२५)
एवमेते बलौघेन परस्परवधैषिणः |
उपयाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो ||९-७-४३ (६०५२६)
ततः प्रववृते युद्धं घोररूपं भयानकम् |
तावकानां परेषां च निघ्नतामितरेतरम् ||||९-७-४४ (६०५२७)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि सप्तमोऽध्यायः ||७ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-७-३९ पत्तिकोटी इति द्विवचनम् ||
९-७-७ सप्तमोऽध्यायः ||
शल्यपर्व -अध्याय ००८
||श्रीः ||
९. ८. अध्यायः ८
Mahabharata -Shalya Parva -Chapter Topics
अष्टादशदिवसयुद्धारभ्यः ||१ ||
सङ्कुलयुद्धम् ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-८-० (६०५२८)
सञ्जय उवाच. ९-८-०क्ष् (५१०१)
ततः प्रववृते युद्धं कुरूणां भयवर्धनम् |
सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् ||९-८-१ (६०५२९)
नरा रथा गजौघाश्च वाजिनश्च सहस्रशः |
वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् ||९-८-२ (६०५३०)
गजानां भीमरूपाणां द्रवतां निःस्वनो महान् |
अश्रूयत यथा काले जलदानां नभस्तले ||९-८-३ (६०५३१)
नागैरभ्याहताः केचित्सरथा रथिनोऽपतन् |
व्यद्रवन्त रणे भीता द्राव्यमाणा मदोत्कटैः ||९-८-४ (६०५३२)
हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः |
शरैः सम्प्रेषयामासुः परलोकाय भारत ||९-८-५ (६०५३३)
सादिनः शिक्षिता राजन्परिवार्य महारथान् |
विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा ||९-८-६ (६०५३४)
धन्विनः पुरुषाः केचित्परिवार्य महारथान् |
एकं बहव आसाद्य प्रैषयन्यमसादनम् ||९-८-७ (६०५३५)
नागान्रथवरांश्चान्ये परिवार्य महारथाः |
सोत्तरा युधि निर्जघ्नुर्द्रवमाणं महारथम् ||९-८-८ (६०५३६)
तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून् |
नागा जघ्नुर्महाराज परिवार्य समन्ततः ||९-८-९ (६०५३७)
नागा नागमभिद्रुत्य रथी च रथिनं रणे |
शक्तितोमरनाराचैर्निजघ्नुस्तत्र भारत ||९-८-१० (६०५३८)
पादातानवमृद्गन्तो रथवारणवाजिनः |
रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् ||९-८-११ (६०५३९)
हयाश्च पर्यधावन्त चामरैरुपशोभिताः |
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् ||९-८-१२ (६०५४०)
तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशाम्पते |
अशोभत यथा नारी करजैः क्षतविक्षता ||९-८-१३ (६०५४१)
वाजिनां खुरशब्देन रथनेमिस्वनेन च |
पत्तीनां चापि शब्देन नागानां बृंहितेन च ||९-८-१४ (६०५४२)
वादित्राणां च घोषेण शङ्खानां निनदेन च |
अभवन्नादिता भूमिर्निर्घातैरिव भारत ||९-८-१५ (६०५४३)
धनुषां कूजमानानां शस्त्रौघानां च पात्यताम् |
कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन ||९-८-१६ (६०५४४)
बहवो बाहवश्छिन्ना नागराजकरोपमाः |
उद्वेष्टन्ते विचेष्टन्ते वेगं कुर्वन्ति दारुणम् ||९-८-१७ (६०५४५)
शिरसां च महाराज पततां धरणीतले |
च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः ||९-८-१८ (६०५४६)
शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा |
तपनीयनिभैः काले नलिनैरिव भारत ||९-८-१९ (६०५४७)
उद्वृत्तनयनैस्तैस्तु गतसत्वैः सुविक्षतैः |
व्यभ्राजत मही राजन्पुण्डरीकैरिवावृता ||९-८-२० (६०५४८)
बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महारधनैः |
पतितैर्भाति राजेन्द्र महाशक्रध्वजैरिव ||९-८-२१ (६०५४९)
ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे |
हस्तिहस्तोपमैर्जज्ञे संवृतं तद्रणाङ्कणम् ||९-८-२२ (६०५५०)
कबन्धंशतसङ्कीर्णं छत्रचामरसङ्कुलम् |
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा ||९-८-२३ (६०५५१)
तत्र योधा महाराज विचरन्तो ह्यभीतवत् |
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः ||९-८-२४ (६०५५२)
मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः |
पतन्तस्तत्र तवैव छिन्नाभ्रासदृशा रणे ||९-८-२५ (६०५५३)
गजानीकं महाराज वध्यमानं महात्मभिः |
व्यदीर्यत दिशः सर्वा वातनुन्ना धना इव ||९-८-२६ (६०५५४)
ते गजा धनसङ्काशाः पेतुरुर्व्यां समन्ततः |
वज्रनुन्ना इव बभुः पर्वता युगसङ्क्षये ||९-८-२७ (६०५५५)
हयानां सादिभिः सार्धं पतितानां महीतले |
राशयः स्म प्रदृश्यन्ते गिरिमात्रांस्ततस्ततः ||९-८-२८ (६०५५६)
सञ्जज्ञे रणभूमौ तु परलोकवहा नदी |
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा ||९-८-२९ (६०५५७)
भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला |
मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा ||९-८-३० (६०५५८)
कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा |
चक्रचक्रावलीजुष्टा त्रिवेणूरगसंवृता ||९-८-३१ (६०५५९)
शूराणां हर्षजननी भीरूणां भयवर्धनी |
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्गमे ||९-८-३२ (६०५६०)
तां नदीं परलोकाय वहन्तीमतिभैरवाम् |
तेरुर्वाहननौभिस्ते शूराः परिघबाहवः ||९-८-३३ (६०५६१)
वर्तमाने तदा युद्धे निर्मर्यादे विशाम्पते |
चतुरङ्गक्षये घोरे युद्धे देवासुरोपमे ||९-८-३४ (६०५६२)
व्याक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप |
क्रोशद्भिर्दयितैरन्ये भयार्ता न निवर्तिरे ||९-८-३५ (६०५६३)
निर्मर्यादे तथा युद्धे वर्तमाने भयानके |
अर्जुनो भीमसेनश्च मोहयाञ्चक्रतुः परान् ||९-८-३६ (६०५६४)
सा वध्यमाना महती सेना तव नराधिप |
अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव ||९-८-३७ (६०५६५)
मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ |
दध्मतुर्वारिजौ तत्र सिंहनादांश्च चक्रतुः ||९-८-३८ (६०५६६)
श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ |
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ ||९-८-३९ (६०५६७)
तत्राश्चर्यमपश्याम घोररूपं महद्भयम् |
शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः ||९-८-४० (६०५६८)
माद्रीपुत्रौ तु रभसौ कृतास्त्रौ युद्धदुर्मदौ |
अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव ||९-८-४१ (६०५६९)
ततोऽभ्यावर्तत बलं तावकं भरतर्षभ |
शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः ||९-८-४२ (६०५७०)
वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव |
भेजे दश दिशो राजन्प्रणुन्ना शरवृष्टिभिः ||९-८-४३ (६०५७१)
हाहाकारो महाञ्जज्ञे योधानां तत्र भारत |
तिष्ठतिष्ठेति चाप्यासीद्द्रावितानां महात्मनाम् ||९-८-४४ (६०५७२)
क्षत्रियाणां तथाऽन्योन्यं संयुगे जयमिच्छताम् |
प्राद्रवन्नेव सम्भग्नाः पाण्डवैस्तव सैनिकाः ||९-८-४५ (६०५७३)
त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान् |
मातुलान्भागिनेयांश्च वयस्यानपि भारत ||९-८-४६ (६०५७४)
हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः |
आत्मत्राणकृतोत्साहास्तावका भरतर्षभ ||||९-८-४७ (६०५७५)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे अष्टमोऽध्यायः ||८ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-८-३५ न निवर्तिरे न निवर्तिताः ||
९-८-८ अष्टमोऽध्यायः ||
शल्यपर्व -अध्याय ००९
||श्रीः ||
९. ९. अध्यायः ९
Mahabharata -Shalya Parva -Chapter Topics
नकुकेन कर्णपुत्राणां त्रयाणां मारणम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-९-० (६०५७६)
सञ्जय उवाच. ९-९-०क्ष् (५१०२)
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् |
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् ||९-९-१ (६०५७७)
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः |
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता ||९-९-२ (६०५७८)
अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् |
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि ||९-९-३ (६०५७९)
एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः |
यत्रा राजा सत्यसन्धो धर्मपुत्रो युधिष्ठिरः ||९-९-४ (६०५८०)
आपतन्तं च सहसा पाण्डवानां महद्बलम् |
दधारैको रणे शल्यो वेलोद्वृत्तमिवार्णवम् ||९-९-५ (६०५८१)
पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष |
व्यतिष्ठत तदा युद्वे सिन्धोर्वेग इवाचलम् ||९-९-६ (६०५८२)
मद्रराजं तु समरे दृष्ट्वा युद्धाय धिष्ठितम् |
कुरवः सन्न्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ||९-९-७ (६०५८३)
तेषु राजन्निवृत्तेषु व्यूढानीकेषु सर्वशः |
प्रावर्तत महारौद्रः सङ्ग्रामः शोणितोदकः ||९-९-८ (६०५८४)
समार्च्छच्चित्रसेनं तु नकुलो युद्धदुर्मदः |
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ ||९-९-९ (६०५८५)
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ |
शरतोयैः सिषिचतुस्तौ परस्परमाहवे ||९-९-१० (६०५८६)
नान्तरं तत्र पश्यामः पाण्डवस्येतरस्य च |
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ |
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ||९-९-११ (६०५८७)
चित्रसेनस्तु भल्लेन पीतेन निशितेन च |
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ||९-९-१२ (६०५८८)
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः |
त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समार्पयत् ||९-९-१३ (६०५८९)
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे |
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ||९-९-१४ (६०५९०)
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः |
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ||९-९-१५ (६०५९१)
स च्छिन्नधन्वा विरथः खङ्गमादाय चर्म च |
रथादवातरद्वीरः शैलाग्रादिव केसरी ||९-९-१६ (६०५९२)
पद्मामापततस्तस्य शस्वृष्टिं समासृजत् |
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ||९-९-१७ (६०५९३)
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः |
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ||९-९-१८ (६०५९४)
सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् |
चित्रसेनशिरः कायादपाहरत पाण्डवः ||९-९-१९ (६०५९५)
स पपात रथात्तस्माद्दिवाकरसमद्युतिः ||९-९-२० (६०५९६)
चित्रसेनशिरस्तत्तु दृष्ट्वा तत्र महारथाः |
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ||९-९-२१ (६०५९७)
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ |
सुशर्मा सत्यसेनश्च मुञ्चन्तौ विविधाञ्शरान् ||९-९-२२ (६०५९८)
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् |
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ||९-९-२३ (६०५९९)
तावभ्येत्य महाबाहू द्वावप्यतिमहारथौ |
शरौषान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ||९-९-२४ (६०६००)
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः |
अन्यत्कार्मुकमादाय रथमारुह्य वेगवान् |
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ||९-९-२५ (६०६०१)
तस्य तौ भ्रातरौ राजञ्शरैः सन्नतपर्वभिः |
रथं विशकलीकर्तुं समारब्धौ विशाम्पते ||९-९-२६ (६०६०२)
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे |
जघान निशितैर्बाणैः सत्यसेनस्य वाजिनः ||९-९-२७ (६०६०३)
ततः सन्धाय नारचं रुक्मपुङ्खं शिलाशितम् |
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ||९-९-२८ (६०६०४)
अथान्यं रथमास्थाय धनुरादाय चापरम् |
सत्यसेनः सुशर्मा च पाण्डवं पर्यधावताम् ||९-९-२९ (६०६०५)
अविध्यत्तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान् |
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ||९-९-३० (६०६०६)
सुशर्मा तु ततः क्रुद्धः पाण्डवस्य महद्धनुः |
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः ||९-९-३१ (६०६०७)
अथान्यद्धनुरादाय नकुलः क्रोधमूच्छितः |
सुशर्माणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ||९-९-३२ (६०६०८)
सत्यसेनस्य स धनुर्हस्तावपं च मारिष |
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ||९-९-३३ (६०६०९)
अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् |
शरैः सञ्छादयामास समन्तात्पाण्डुनन्दनम् ||९-९-३४ (६०६१०)
सन्निवार्य तु तान्बाणान्नकुलः परवीरहा |
सत्यसेनसुशर्माणौ द्वाभ्यां द्वाभ्यामविध्यत ||९-९-३५ (६०६११)
तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः |
सारथिं चास्य राजेन्द्र शितैर्विव्यधतुः शरैः ||९-९-३६ (६०६१२)
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा |
पृथक् शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ||९-९-३७ (६०६१३)
स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् ||
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम्. ९-९-३८ (६०६१४)
लेलिहानामिव विमो नागकन्यां महाविषाम् ||९-९-३९ (६०६१५)
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ||९-९-४० (६०६१६)
सा तस्य हृदयं गत्या विभेद शतधा नृप |
स पवात रथाद्भूमिं यतसत्वोऽल्पत्तेतनः ||९-९-४१ (६०६१७)
भ्रातरं निहतं दृष्ट्वा सुशर्मा क्रोधमूर्च्छितः |
अभ्यवर्षच्छरैस्तूर्णं पादातं पाण्डुनन्दनम् ||९-९-४२ (६०६१८)
चतुर्भिश्चतुरो वाहान्ध्वजं छित्त्वा च पञ्चभिः |
त्रिभिर्वै सारथिं हत्वा कर्णपुत्रो ननाद ह ||९-९-४३ (६०६१९)
नकुलं विरथं दृष्ट्वा द्रौपदेयो महारथम् |
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ||९-९-४४ (६०६२०)
ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् |
शुशुभे भरतश्रेष्ठो गिरिस्य इव केसरी ||९-९-४५ (६०६२१)
अन्यत्कार्मुकमादाय सुशर्माणमयोधयत् ||९-९-४६ (६०६२२)
तत्र तौ शरवर्षाभ्यां समासाद्य परस्परम् |
परस्परवधे यत्नं चक्रतुः सुमहारथौ ||९-९-४७ (६०६२३)
सुशर्मा तु तः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः |
सुतसोमं तु विंशत्या वाह्वोरुरसि चार्पयत् ||९-९-४८ (६०६२४)
ततः क्रुद्धो महाराज नकुलः परवीरहा |
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् ||९-९-४९ (६०६२५)
ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् |
आकर्णपूर्णं चिक्षेप कर्णपुत्राय संयुगे ||९-९-५० (६०६२६)
तस्य तेन शिरः कायाज्जहार नृपसत्तम |
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ||९-९-५१ (६०६२७)
स हतः प्रापतद्राजन्नकुलेन महात्मना |
नदीपेxxxxxxxणस्तीरजः पादपो महान् ||९-९-५२ (६०६२८)
कर्णपुत्रवचं दृष्ट्वा नकुलस्य च विक्रमम् |
प्रदुद्राव भवात्सेना तावकी भरतर्वभ ||९-९-५३ (६०६२९)
तां तु सेनां महाराज्ञ मद्रराजः प्रतापवान् |
xxxxxxशूरः सेनापतिररिन्दमः ||९-९-५४ (६०६३०)
xxxxxxव्यवस्याप्य च वाहिनीम् |
xxxxxxxभूशं कृत्वा धनुःशब्दं च दारुणम् ||९-९-५५ (६०६३१)
xxxxxxसगरे राजन्रांक्षेता दृढधन्वना |
प्रत्युद्ययुश्च तांस्ते तु समन्ताद्विगतव्यथाः ||९-९-५६ (६०६३२)
मद्रराजं महेष्वासं परिवार्य समन्ततः |
स्थिता राजन्महासेना योद्वुकामा समन्ततः ||९-९-५७ (६०६३३)
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ |
युधिष्ठिरं पुरस्कृत्य हीनिषेवमरिन्दमम् ||९-९-५८ (६०६३४)
परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे |
बाणशङ्खरवांस्तीव्रान्क्ष्वेलाश्च विविधा दधुः ||९-९-५९ (६०६३५)
तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा |
परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन् ||९-९-६० (६०६३६)
ततः प्रववृते युद्धं भीरूणां भयवर्धनम् |
तावकानां परेषां च मृत्युं कृत्वा निबर्तनम् ||९-९-६१ (६०६३७)
यथा देवासुरं युद्धं पूर्वमासीद्विशाम्पते |
अभीतानां तथाऽऽसीत्तद्यमराष्ट्रविवर्धनम् ||९-९-६२ (६०६३८)
ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे |
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः ||९-९-६३ (६०६३९)
तथैव पाण्डवाः सर्वे धृष्टद्युम्नपुरोगमाः |
अभ्यधावन्ततां सेनां विसृजन्तः शिताञ्शरान् ||९-९-६४ (६०६४०)
पाण्डवैरवकीर्णानां सम्मोहः समजायत |
न च जज्ञुस्त्वनीकानि दिशो वा विदिशस्तथा ||९-९-६५ (६०६४१)
आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः |
हतप्रवीरा विध्वस्ता वार्यमाणा समन्ततः |
कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः ||९-९-६६ (६०६४२)
तथैव पाण्डवं सैन्यं शरै राजन्समन्ततः |
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः ||९-९-६७ (६०६४३)
ते सेने भृशसन्तप्ते वध्यमाने परस्परम् |
व्याकुले समपद्येतां वर्षासु सरिताविव ||९-९-६८ (६०६४४)
आविवेश ततस्तीव्रं तावकानां महद्भयम् |
पाण्डवानां च राजेन्द्र तथाभूते महाहवे ||||९-९-६९ (६०६४५)
इति श्रीमन्महाभारतेयथा शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे नवमोऽध्यायः ||९ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-९-९ चित्रसेनः कर्णपुत्रः ||
९-९-९ नवमोऽध्यायः ||
९ ||
शल्यपर्व -अध्याय ०१०
||श्रीः ||
९. १०. अध्यायः १०
Mahabharata -Shalya Parva -Chapter Topics
सङ्कुलयुद्धम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-१०-० (६०६४६)
सञ्जय उवाच. ९-१०-०क्ष् (५१०३)
तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् |
द्रवमाणेषु योधेषु विद्रवत्सु च दन्तिषु ||९-१०-१ (६०६४७)
कूजतां स्तनतां चैव पदातीनां महाहवे |
निहतेषु महाराज हयेषु बहुधा तदा ||९-१०-२ (६०६४८)
प्रक्षये दारुणे घोरे संहारे सर्वदेहिनाम् |
नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे ||९-१०-३ (६०६४९)
हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने |
गाहमानेषु योधेषु परस्परवधैषिषु ||९-१०-४ (६०६५०)
प्राणादाने महाघोरे वर्तमाने दुरोदरे |
सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने ||९-१०-५ (६०६५१)
पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः |
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् ||९-१०-६ (६०६५२)
तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे |
पूर्वाह्णे चापि सम्प्राप्ते भास्करोदयनं प्रति ||९-१०-७ (६०६५३)
लब्धलक्षाः परे राजन्रक्षितास्तु महात्मना |
अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम् ||९-१०-८ (६०६५४)
बलिभिः पाण्डवैर्दृप्तैर्लैब्धलक्षैः प्रहारिभिः |
कौरव्यसीदत्पृतना मृगीवाग्निबयाकुला ||९-१०-९ (६०६५५)
तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् |
उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुसुतान्प्रति ||९-१०-१० (६०६५६)
मद्रराजः सुसङ्क्रुद्धो गृहीत्वा धनुरुत्तमम् |
अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः ||९-१०-११ (६०६५७)
पाण्डवा अपि भूपाल समरे जितकाशिनः |
मद्रराजं समासाद्य बिभिदुर्निशितैः शरैः ||९-१०-१२ (६०६५८)
ततः शरशतैस्तीक्ष्णैर्मद्रराजो महारथः |
अर्दयामास तां सेनां धर्मराजस्य पश्यतः ||९-१०-१३ (६०६५९)
प्रादुरासन्निमित्तानि नानारूपाण्यनेकशः |
चचाल शब्दं कुर्वाणा मही चापि सपर्वता ||९-१०-१४ (६०६६०)
[सदण्डशूला दीप्ताग्रा दीर्यमाणाः समन्ततः.]
उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम् ||९-१०-१५ (६०६६१)
मृगाश्च महिषाश्चापि पक्षिणश्च विशाम्पते |
अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप ||९-१०-१६ (६०६६२)
[भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ |
चरमं पाण्डुपुत्राणां पुरस्तात्सर्वभूभुजाम् ||९-१०-१७ (६०६६३)
शस्त्राग्रेष्वभवज्ज्वाला नेत्राण्याहत्य वर्षती |
शिरः स्वलीयन्त भृशं काकोलूकाश्च केतुषु] ||९-१०-१८ (६०६६४)
ततस्तद्युद्धमत्युग्रमभवत्सहचारिणाम् |
तथा सर्वाण्यनीकानि सन्निपत्य जनाधिप ||९-१०-१९ (६०६६५)
अभ्यघ्नत्कौरवो राजा पाण्डवानामनीकिनीम् |
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक् ||९-१०-२० (६०६६६)
अभ्यवर्षत धर्मात्मा कुन्तीपुत्रं युधिष्ठिरम् |
भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितैः ||९-१०-२१ (६०६६७)
द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ |
धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च ||९-१०-२२ (६०६६८)
एकैकं दशभिर्बाणैर्विव्याध स महाबलः |
ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव ||९-१०-२३ (६०६६९)
ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः |
पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः ||९-१०-२४ (६०६७०)
भ्रमराणामिव व्राताः शलभानामिव व्रजाः |
हादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः ||९-१०-२५ (६०६७१)
द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा |
शल्यस्य बाणैरपतन्बभ्रमुर्व्यनदंस्तथा ||९-१०-२६ (६०६७२)
आविष्ट इव मद्रेशो मन्युना पौरुषेण च |
प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः |
विनर्दमानो मद्रेशो मेघहादो महाबलः ||९-१०-२७ (६०६७३)
सा वध्यमाना शल्येन पाण्डवानामनीकिनी |
अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् ||९-१०-२८ (६०६७४)
तां सम्मर्द्य शतैः सङ्ख्ये लघुहस्तः शितैः शरैः |
बाणवर्षेण महता युधिष्ठिरमताडयत् ||९-१०-२९ (६०६७५)
तमापतन्तं जात्यश्वैः क्रुद्धो राजा युधिष्ठिरः |
अवारयच्छरैस्तीक्ष्णैर्महाद्विपमिवाङ्कुशैः ||९-१०-३० (६०६७६)
तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् |
सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम् ||९-१०-३१ (६०६७७)
ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः |
पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः ||९-१०-३२ (६०६७८)
द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः |
अभ्यवर्षन्महाराज मेघा इव महीधस्म् ||९-१०-३३ (६०६७९)
ततो दृष्ट्वा वार्यमाणं शल्यं पार्थैः समन्ततः |
कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम् ||९-१०-३४ (६०६८०)
उलूकश्च महावीर्यः शकुनिंश्चापि सौबलः |
समागम्याथ शनकैरश्वत्थामा महाबलः |
तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे ||९-१०-३५ (६०६८१)
भीमसेनं त्रिभिर्विद्धा कृतवर्मा शिलीमुखैः |
बाणवर्षेण महता क्रुद्धरूपमवारयत् |
धृष्टद्युम्नं ततः क्रुद्धो बाणवर्षैरपीडयत् ||९-१०-३६ (६०६८२)
द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात् ||९-१०-३७ (६०६८३)
दुर्योधनो युधांश्रेष्ठ आहवे केशवार्जुनौ |
समभ्ययादुग्रतेजाः शरैश्चाप्यहनद्बली ||९-१०-३८ (६०६८४)
एवं द्वन्द्वशतान्यासंस्त्वदीयानां परैः सह |
घोररूपाणि चित्राणि तत्रतत्र विशाम्पते ||९-१०-३९ (६०६८५)
ऋक्षवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे |
सोऽवतीर्य रथोपस्थाद्धताश्वात्पाण्डुनन्दनः |
कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत ||९-१०-४० (६०६८६)
प्रमुखे सहदेवस्य जघानाश्वान्स मद्रराट् |
ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् ||९-१०-४१ (६०६८७)
गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत् |
असम्भ्रान्तमसम्भ्रान्तो यत्नवान्यत्नवत्तरम् ||९-१०-४२ (६०६८८)
द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः |
अविद्ध्यदाचार्यसुतो नातिक्रुद्धो हसन्निव ||९-१०-४३ (६०६८९)
[पुनश्च भीमसेनस्य जघानाश्वांस्तथाऽऽहवे |
सोऽवतीर्य रथात्तूर्णं हताश्वः पाण्डुनन्दनः ||९-१०-४४ (६०६९०)
कालो दण्डमिवोद्यम्य गदां क्रुद्धो महाबलः |
पोथयामास तुरगान्रथं च कृतवर्मणः |
कृतवर्मा त्ववप्लुत्य रथात्तस्मादपाक्रमत् ||] ९-१०-४५ (६०६९१)
शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान् |
पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत् ||९-१०-४६ (६०६९२)
तस्य भीमो रणे क्रुद्धः सन्दश्य दशनच्छदम् |
विनाशायाभिसन्धाय गदामादाय वीर्यवान् ||९-१०-४७ (६०६९३)
यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम् |
गजवाजिमनुष्याणां देहान्तकरणीमति ||९-१०-४८ (६०६९४)
हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव |
शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयोमयीम् ||९-१०-४९ (६०६९५)
चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव |
वसामेदोपदिग्धाङ्गीं जिह्वां वैवस्वतीमिव ||९-१०-५० (६०६९६)
पटुघण्टाशतरवां वासवीमशनीमिव |
निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि ||९-१०-५१ (६०६९७)
त्रासनीं सर्वभूतानां स्वसैन्यपरिहर्षिणीम् |
मनुष्यलोके विख्यातां गिरिशृङ्गविदारणीम् ||९-१०-५२ (६०६९८)
यया कैलासभवने महेश्वरसखं बली |
आह्वयामास कौन्तेयः सङ्क्रुद्धमलकाधिपम् ||९-१०-५३ (६०६९९)
यया मायामयान्दृप्तान्सुबहून्धनदालये |
जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः |
निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः ||९-१०-५४ (६०७००)
तां वज्रमणिरत्नौघकल्माषां वज्रगौरवाम् |
समुद्यम्य महाबाहुः शल्यमभ्यपतद्रणे ||९-१०-५५ (६०७०१)
गदया युद्धकुशलस्तया दारुणनादया |
पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् ||९-१०-५६ (६०७०२)
ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् |
निचखान नदन्वीरोवर्म भित्त्वा च सोभ्ययात् ||९-१०-५७ (६०७०३)
वृकोदरस्त्वसम्भ्रान्तस्तमेवोद्धृत्य तोमरम् |
यन्तारं मद्रराजस्य निर्बिभेद तदा हृदि ||९-१०-५८ (६०७०४)
स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः |
पपाताभिमुखो भीमं मद्रराजस्त्वपाक्रमत् ||९-१०-५९ (६०७०५)
कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः |
गदामाश्रित्य धर्मात्मा प्रत्यमित्रमवैक्षत ||९-१०-६० (६०७०६)
ततः सुमनसः पार्था भीमसेनमपूजयन् |
ते दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः ||||९-१०-६१ (६०७०७)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे दशमोऽध्यायः ||१० ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-१०-१७ भृग्विति | सर्वभूभुजां कृत्स्नपृथ्वीपतीनां
पाण्डुपुत्राणां पाण्डवानां चरमं विलोमगणनया प्रथमं
युधिष्ठिरमभिलक्ष्य शक्रभौमबुधाः सप्तमस्थाने बलावहाः
आसन्. एतच्च सर्वभूभुजामिति फलस्य जनकमित्यर्थः ||
९-१०-१८ आहत्य स्पृष्ट्वा | वर्षती भुवि पतन्ती ||
९-१०-४९ परिक्षिप्तां परिच्छन्नाम् ||
९-१०-५१ वासवीमैन्द्रीम् | रासनीमिति पाठे शब्दवतीम् ||
९-१०-५३ महेश्वरसखं कुबेरम् ||
९-१०-१० दशमोऽध्यायः ||
शल्यपर्व -अध्याय ०११
||श्रीः ||
९. ११. अध्यायः ११
Mahabharata -Shalya Parva -Chapter Topics
शल्यभीमयोर्गदायुद्धम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-११-० (६०७०८)
सञ्जय उवाच. ९-११-०क्ष् (५१०४)
पतितं प्रेक्ष्य यन्तारं शल्यः शैक्यायसीं गदाम् |
आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः ||९-११-१ (६०७०९)
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् |
सशृङ्गमिव कैलासं सवज्रमिव वासवम् ||९-११-२ (६०७१०)
सशूलमिव हर्यक्षं सचक्रमिव चक्रिणम् |
सशक्तिमिव सेनान्यं वने मत्तमिव द्विपम् |
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ||९-११-३ (६०७११)
ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः |
सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः ||९-११-४ (६०७१२)
प्रैक्षन्त सर्वतस्तौ हि योधा मत्ताविव द्विपौ |
तावकाश्चापरे चैव साधुसाध्वित्यपूजयन् ||९-११-५ (६०७१३)
न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् |
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ||९-११-६ (६०७१४)
तथा मद्राधिपस्यापि गदावेगं महात्मनः |
सोढुमुत्सहते नान्यः पुमान्युधि वृकोदरात् ||९-११-७ (६०७१५)
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः |
आवर्तितौ गदाहस्तौ मद्रराजवृकोदरौ ||९-११-८ (६०७१६)
मण्डलावर्तमार्गेषु गदाविहरणेषु च |
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ||९-११-९ (६०७१७)
तप्तहेममयैः शुभ्रैर्बभूव भयवर्धिनी |
अग्निज्वालैरिवाबद्धा पट्टैः शल्यस्य सा गदा ||९-११-१० (६०७१८)
तथैव चरतो मार्गान्मण्डलेषु महात्मनः |
विद्युदभ्रग्रतीकाशा भीमस्य शुशुभे गदा ||९-११-११ (६०७१९)
ताडिता मद्रराजेन भीमस्य गदया गदा |
दह्यमानेव खे राजन्साऽसृजत्पावकार्चिषः ||९-११-१२ (६०७२०)
तथा भीमेन शल्यस्य ताडिता गदया गदा |
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् ||९-११-१३ (६०७२१)
दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ |
तौ विरेजतुरन्योन्यं गदाग्राभ्यां परिक्षतौ ||९-११-१४ (६०७२२)
तौ गदाभिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ |
प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ ||९-११-१५ (६०७२३)
गदया मद्रराजस्य सव्यदक्षिणमाहतः |
भीमसेनो महाबाहुर्न चचालाचलो यथा ||९-११-१६ (६०७२४)
तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः |
शल्यो न विव्यथे राजन्दन्तिनेव महागिरिः ||९-११-१७ (६०७२५)
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः |
गदानिपातसंहादो वज्रयोरिव निःस्वनः ||९-११-१८ (६०७२६)
निवृत्य तु महावीर्यौ समुच्छ्रितमहागदौ |
पुनरन्तरमार्गस्थौ पण्डलानि विचेरतुः ||९-११-१९ (६०७२७)
अथाभ्येत्य पदान्यष्टौ सन्निपातोऽभवत्तयोः |
उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः ||९-११-२० (६०७२८)
पोथयन्तौ तदाऽन्योन्यं मण्डलानि विचेरतुः |
क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा ||९-११-२१ (६०७२९)
अभ्युद्यतगदौ वीरौ सशृङ्गाविव पर्वतौ |
तावाजघ्नतुरन्योन्यं मण्डलानि विचेरतुः ||९-११-२२ (६०७३०)
क्रियाविशेषकृतिनौ रणभूमितलेऽचलौ |
तौ परस्परसंरम्भाद्गदाभ्यां सुभृशाहतौ ||९-११-२३ (६०७३१)
युगपत्पेततुर्वीरावुभाविन्द्रबली इव |
उभयः सेनयोर्योधास्तदा हाहाकृताभवन् ||९-११-२४ (६०७३२)
भृशं मर्मस्वभिहतावुभावास्तां सुविह्वलौ ||९-११-२५ (६०७३३)
ततः स्वरथमारोप्य मद्राणामृषभं रणे |
अपोवाह कृपः शल्यं तूर्णमायोधनादथ ||९-११-२६ (६०७३४)
क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः |
भीमसेनो गदापाणिः समाह्वयत मद्रपम् ||९-११-२७ (६०७३५)
ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः |
नानावादित्रशब्देन पाण्डुसेनामयोधयन् ||९-११-२८ (६०७३६)
भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः |
अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः ||९-११-२९ (६०७३७)
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः |
प्रययुः सिंहनादेन दुर्योधनवधेप्सया ||९-११-३० (६०७३८)
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ |
प्राप्तेन चेकितानं वै विव्याध हृदये भृशम् ||९-११-३१ (६०७३९)
पपात रथोपस्थे तव पुत्रेण पातितः |
रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः ||९-११-३२ (६०७४०)
चेकितानं हतं दृष्ट्वा पाण्डवेया महारथाः |
असक्तमभ्यवर्षन्त शरवर्षाणि भागशः ||९-११-३३ (६०७४१)
तावकानामनीकेषु पाण्डवा जितकाशिनः |
व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः ||९-११-३४ (६०७४२)
कृपश्च कृतवर्मा च सौबलश्च महारथः |
अयोधयन्धर्मराजं मद्रराजपुरस्कृताः ||९-११-३५ (६०७४३)
भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् |
दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् ||९-११-३६ (६०७४४)
त्रिसाहस्रास्तथा राजंस्तव पुत्रेण चोदिताः |
अयोधयन्त विजयं जैगर्तानां महारथाः ||९-११-३७ (६०७४५)
विजये धृतसङ्कल्पाः समरे त्यक्तजीविताः |
प्राविशंस्तावका राजन्हंसा इव महत्सरः ||९-११-३८ (६०७४६)
ततो युद्धमभूद्धोरं परस्परवधैषिणाम् |
अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् ||९-११-३९ (६०७४७)
तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षये |
अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः ||९-११-४० (६०७४८)
श्रवणान्नामधेयानां पार्थिवानां च कीर्तनात् |
परस्परं विजानीमस्तदायुध्यन्नभीतवत् ||९-११-४१ (६०७४९)
तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् |
दिशश्च विमला जातास्तस्मिन्रजसि नाशिते ||९-११-४२ (६०७५०)
तथा प्रवृत्ते सङ्ग्रामे घोररूपे भयानके |
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ||९-११-४३ (६०७५१)
ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि |
सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः ||९-११-४४ (६०७५२)
भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः |
स्वर्गसंसक्तमनसो योधा युयुधिरे तदा ||९-११-४५ (६०७५३)
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः |
अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् ||९-११-४६ (६०७५४)
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत |
इति स्म वाचः श्रूयन्ते तवतेषां च वै बले ||९-११-४७ (६०७५५)
ततः शल्यो महाराज धर्मपुत्रं युधिष्ठिरम् |
विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् ||९-११-४८ (६०७५६)
तस्य पार्थो महाराज नाराचान्वै चतुर्दश |
मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव ||९-११-४९ (६०७५७)
आवार्य पाण्डवं बाणैर्हन्तुकामो महाबलः |
विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः ||९-११-५० (६०७५८)
अथ मद्रो महाराज शरेणानतपर्वणा |
युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः ||९-११-५१ (६०७५९)
धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महाबलः |
विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः ||९-११-५२ (६०७६०)
चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः |
द्रुमसेनं चतुःषष्ट्या निजघान महारथः ||९-११-५३ (६०७६१)
चक्ररक्षे हते शल्यः पाण्डवेन महात्मना |
निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम् ||९-११-५४ (६०७६२)
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः |
माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः ||९-११-५५ (६०७६३)
एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम |
सम्प्रैषयच्छितान्पार्थः शरानाशीविषोपमान् ||९-११-५६ (६०७६४)
ध्वजाघ्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः |
प्रमुखे वर्तमानस्य भल्लेनापाहरद्रथात् ||९-११-५७ (६०७६५)
पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना |
निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् ||९-११-५८ (६०७६६)
ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम् |
सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह ||९-११-५९ (६०७६७)
शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान् |
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ||९-११-६० (६०७६८)
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ |
एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत् ||९-११-६१ (६०७६९)
ततो बाणमयं जालं विततं पाण्डवोरसि |
अपश्याम महाराज मेघजालमिवोद्गतम् ||९-११-६२ (६०७७०)
तस्य शल्यो रणे क्रुद्धः शरैः सन्नतपर्वभिः |
दिशः सञ्छादयामास प्रदिशश्च महारथः ||९-११-६३ (६०७७१)
ततो युधिष्ठिरो राजा बाणजालेन पीडितः |
बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा ||||९-११-६४ (६०७७२)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे एकादशोऽध्यायः ||११ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-११-३ हर्यक्षं रुद्रम् ||
९-११-१० शुभ्रैदींप्तिमद्धिः ||
९-११-११ एकादशोऽध्यायः ||
शल्यपर्व -अध्याय ०१२
||श्रीः ||
९. १२. अध्यायः १२
Mahabharata -Shalya Parva -Chapter Topics
शल्यपराक्रमवर्णनम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-१२-० (६०७७३)
सञ्जय उवाच. ९-१२-०क्ष् (५१०५)
पीडिते धर्मराजे तु मद्रराजेन मारिष |
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ |
परिवार्य रथैः शल्यं पीडयामासुराहवे ||९-१२-१ (६०७७४)
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः |
साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः ||९-१२-२ (६०७७५)
आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः ||९-१२-३ (६०७७६)
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे |
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः ||९-१२-४ (६०७७७)
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया |
मद्रेश्वरमवाकीर्य सिंहनादमथानदत् ||९-१२-५ (६०७७८)
नकुलः पञ्चभिश्चैनं सहदेवश्च पञ्चभिः |
विद्ध्वा तं तु पुनस्तूर्णं ततो विव्याध सप्तभिः ||९-१२-६ (६०७७९)
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः |
विकृष्य कार्मुकं घोरं भारघ्नं वेगवत्तरम् ||९-१२-७ (६०७८०)
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष |
भीमसेनं तु सप्तत्या नकुलं सप्तभिस्तथा ||९-१२-८ (६०७८१)
ततः स विशिखं चापं सहदेवस्य धन्विनः |
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः ||९-१२-९ (६०७८२)
सहदेवस्तु समरे मातुलं भूरिवर्चसम् |
सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत् |
शरैराशीविषाकारैर्ज्वलज्ज्वलनसन्निभैः ||९-१२-१० (६०७८३)
सारथिं चास्य समरे शरेणानतपर्वणा |
विव्याध भृशसङ्क्रुद्धस्तं वै भूयस्त्रिभिः शरैः ||९-१२-११ (६०७८४)
भीमसेनस्तु सप्तत्या सात्यकिर्नवभिः शरैः |
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समार्पयत् ||९-१२-१२ (६०७८५)
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः |
सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा ||९-१२-१३ (६०७८६)
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः |
विव्याध तरसा राजंस्तदद्भुतमिवाभवत् ||९-१२-१४ (६०७८७)
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष |
धनुश्चिच्छेद समरे सज्जयं स सुमहारथः ||९-१२-१५ (६०७८८)
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः |
साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः ||९-१२-१६ (६०७८९)
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः |
युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः ||९-१२-१७ (६०७९०)
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते |
मद्राणामधिपं शूरं शरैर्विव्याध पञ्चभिः ||९-१२-१८ (६०७९१)
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः |
भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् ||९-१२-१९ (६०७९२)
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः |
तोमरं प्रेषयामास स्वर्णदण्डं महारणे ||९-१२-२० (६०७९३)
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् |
नकुलः समरे शक्तिं सहदेवो गदां शुभाम् |
धर्मराजः शतघ्नीं च जिघांसुः शल्यमाहवे ||९-१२-२१ (६०७९४)
तानापतत एवाशु पञ्चानां वै भुजच्युतान् |
वारयामास समरे शस्त्रसङ्घैः स मद्रराट् ||९-१२-२२ (६०७९५)
सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् |
प्रहितं भीमसेनेन शरं कनकभूषणम् ||९-१२-२३ (६०७९६)
द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् |
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् ||९-१२-२४ (६०७९७)
गदां च सहदेवेन शरौघैः समवारयत् |
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत ||९-१२-२५ (६०७९८)
पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च |
नामृष्यत्तत्र शैनेयः शत्रोर्विजयमाहवे ||९-१२-२६ (६०७९९)
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्च्छितः |
द्वाभ्यां मद्रेश्वरं विद्वा सारथिं च त्रिभिः शरैः ||९-१२-२७ (६०८००)
ततः शल्यो रणे राजन्सर्वांस्तान्दशभिः शरैः |
विव्याध भृशसङ्क्रुद्धस्तोत्रैरिव महाद्विपान् ||९-१२-२८ (६०८०१)
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः |
न शेकुः सम्मुखे स्थातुं तस्य शत्रुनिषूदनाः ||९-१२-२९ (६०८०२)
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् |
निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान्. ९-१२-३० (६०८०३)
' तथाविधं महाराज मद्रराजस्य विक्रमम् |
असह्यं मानवैर्युद्धे तद्बभूव नरर्षभ ||' ९-१२-३१ (६०८०४)
ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् |
सन्त्यज्य मनसा प्राणान्मद्राधिपमयोधयत् ||९-१२-३२ (६०८०५)
नकुलः सहदेवश्च सात्यकिश्च महारथः |
परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः ||९-१२-३३ (६०८०६)
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथः |
वृतस्तान्योधयामास मद्रराजः प्रतापवान् ||९-१२-३४ (६०८०७)
तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे |
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिवः ||९-१२-३५ (६०८०८)
तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे |
मद्रराजोऽपि बलवान्सैनिकानावृणोच्छरैः ||९-१२-३६ (६०८०९)
समावृतांस्ततस्तांस्तु राजन्वीक्ष्य स्वसैनिकान् |
चिन्तयामास समरे धर्मपुत्रो युधिष्ठिरः ||९-१२-३७ (६०८१०)
कथं नु न भवेत्सत्यं तन्माधववचो महत् |
अपि क्रुद्धो रणे राजन्क्षपयेत बलं मम ||९-१२-३८ (६०८११)
' अहं मद्धातरश्चैव सात्यकिश्च महारथः |
पाञ्चालाः सृञ्जयाश्चैव न शक्तास्म हि मद्रपम् ||९-१२-३९ (६०८१२)
निहनिष्यति चैवाद्य मातुलोऽस्मान्महाबलः |
गोविन्दवचनं सत्यं कथं भवति किन्त्विदम् ||९-१२-४० (६०८१३)
ततः सरथनागाश्वा पाण्डवाः पाण्डुपूर्वज |
मद्रराजं समासेदुः पीडयन्तः समन्ततः ||९-१२-४१ (६०८१४)
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुद्यताम् |
व्यधमत्समरे राजा महाभ्राणीव मारुतः ||९-१२-४२ (६०८१५)
ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् |
शरवृष्टिमपश्याम शलभानामिवायतिम् ||९-१२-४३ (६०८१६)
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि |
सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव ||९-१२-४४ (६०८१७)
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः |
निरन्तरमिवाकाशं सम्बभूव जनाधिप ||९-१२-४५ (६०८१८)
न पाण्डवानां नास्माकं तत्र किञ्चिद्व्यदृश्यत |
बाणान्धकारे महति कृते तत्र महाहवे ||९-१२-४६ (६०८१९)
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः |
चाल्यमानं तु तं दृष्ट्वा पाण्डवानां बलार्णवम् |
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ||९-१२-४७ (६०८२०)
स तु तान्सर्वतो यत्ताञ्शरैः सञ्छाद्य मारिष |
धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः ||९-१२-४८ (६०८२१)
ते च्छन्नाः समरे तेन पाण्डवानां महारथाः |
नाशक्नुवंस्तदा युद्धे प्रत्युद्यातुं महारथम् ||९-१२-४९ (६०८२२)
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः |
निजघ्नुः समरे शूरंशल्यमाहवशोभिनम् ||||९-१२-५० (६०८२३)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे द्वादशोऽध्यायः ||१२ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-१२-२५ सहदेवेन प्रेषितामिति पूर्वस्मात्सम्बध्यते ||
९-१२-२७ सारथिं च विव्याधेत्युत्तरस्मादपकृष्यते ||
९-१२-३८ कथन्नु समरे शक्यं--नहि क्रुद्धो रणे इति झ.पाठः ||
९-१२-१२ द्वादशोऽध्यायः ||
शल्यपर्व -अध्याय ०१३
||श्रीः ||
९. १३. अध्यायः १३
Mahabharata -Shalya Parva -Chapter Topics
सङ्कुलयुद्धम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-१३-० (६०८२४)
सञ्जय उवाच. ९-१३-०क्ष् (५१०६)
अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः |
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः ||९-१३-१ (६०८२५)
द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः |
तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जयः |
भूयश्चैव महाराज शरवर्षैरवाकिरत् ||९-१३-२ (६०८२६)
शरकण्टकितास्ते तु तावका भरतर्षभ |
न जहुः पार्थमासाद्य ताड्यमानाः शितैः शरैः ||९-१३-३ (६०८२७)
अर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः |
परिवार्य मुदा युक्ता योधयन्तश्चकाशिरे ||९-१३-४ (६०८२८)
तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः |
अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा ||९-१३-५ (६०८२९)
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् |
विव्यधुश्च शरैर्घोरैः प्रहृष्टा युद्धदुर्मदाः ||९-१३-६ (६०८३०)
कूबरं रथचक्राणि ईषा योक्त्राणि वा विभो |
युगं चैवानुकर्षं च शरभूतमभूत्तदा ||९-१३-७ (६०८३१)
नैतादृशं दृष्टपूर्वं राजन्नेव च नः श्रुतम् |
यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे ||९-१३-८ (६०८३२)
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः |
उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले ||९-१३-९ (६०८३३)
ततोऽर्जुनो महाराज शरैः सन्नतपर्वभिः |
अवाकिरत्तां पृतनां मेघो धृष्ट्येव पर्वतम् ||९-१३-१० (६०८३४)
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः |
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् ||९-१३-११ (६०८३५)
कोपोद्धूतशरज्वालो धनुःशब्दानिलो महान् |
सैन्येन्धनं ददाहाशु तावकं पार्थपावकः ||९-१३-१२ (६०८३६)
चक्राणां पततां चापि युगानां च धरातले |
तूणीराणां पताकानां ध्वजानां च रथैः सह ||९-१३-१३ (६०८३७)
ईषाणामनुकर्षाणां त्रिवेणूनां च भारत |
अक्षाणामथ योक्त्राणां प्रतोदानां च राशयः ||९-१३-१४ (६०८३८)
शिरसां पततां चापि कुण्डलोष्णीषधारिणाम् |
भुजानां च महाभाग स्कन्धानां च समन्ततः ||९-१३-१५ (६०८३९)
छत्राणां व्यजनैः सार्धं मकुटानां च राशयः |
समदृश्यन्त पार्थस्य रथमार्गेषु भारत ||९-१३-१६ (६०८४०)
अगम्यरूपा पृथिवी मांसशोणितकर्दमा |
भीरूणां त्रासजननी शूराणां हर्षवर्धिनी |
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा ||९-१३-१७ (६०८४१)
हत्वा तु समरे पार्थः सहस्रे द्वे परन्तपः |
रथानां सवरूथानं विधूमोऽग्निरिव ज्वलन् ||९-१३-१८ (६०८४२)
यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम् |
विधूमो दृश्यते राजंस्तथा पार्थो धनञ्जयः ||९-१३-१९ (६०८४३)
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् |
रथेनातिपताकेन पाण्डवं प्रत्यवारयत् ||९-१३-२० (६०८४४)
तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ |
समीयतुस्तदाऽन्योन्यं परस्परवधैषिणौ ||९-१३-२१ (६०८४५)
तयोरासीन्महाराज बाणवर्षं सुदारुणम् |
जीमूतयोर्यथा वृष्टिस्तपान्ते भरतर्षभ ||९-१३-२२ (६०८४६)
अन्योन्यस्पर्धिनौ तौ तु शरैः सन्नतपर्वभिः |
ततक्षतुस्तदाऽन्योन्यं शृङ्गाभ्यां वृषभाविव ||९-१३-२३ (६०८४७)
तयोर्युद्धं महाराज चिरं सममिवाभवत् |
शस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत्पुनः ||९-१३-२४ (६०८४८)
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः |
वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत ||९-१३-२५ (६०८४९)
ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः |
मानयित्वा मुहूर्तं तु गुरुपुत्रं महाहवे ||९-१३-२६ (६०८५०)
व्यश्वसूतरथं चक्रे सव्यसाची परन्तपः |
मृदुपूर्वं ततश्चैनं पुनःपुनरताडयत् ||९-१३-२७ (६०८५१)
हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् |
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् ||९-१३-२८ (६०८५२)
तमापतन्तं सहसा हेमपट्टविभूषितम् |
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः ||९-१३-२९ (६०८५३)
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः |
आददे परिघं घोरं नगेन्द्रशिखरोपमम् |
चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः ||९-१३-३० (६०८५४)
तमन्तकमिव क्रुद्दं परिघं प्रेक्ष्य पाण्डवः |
अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः ||९-१३-३१ (६०८५५)
स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे |
दारयन्पृथिवीन्द्राणां मनः सब्देन भारत ||९-१३-३२ (६०८५६)
ततोऽपरैस्त्रिभिर्भल्लैर्द्रौणिं विव्याध पाण्डवः ||९-१३-३३ (६०८५७)
सोऽतिविद्धो बलवता पार्थेन सुमहात्मना |
नाकम्पत तदा द्रौणिः पौरुषेषु व्यवस्थितः ||९-१३-३४ (६०८५८)
सुरथं च ततो राजन्भारद्वाजो महारथम् |
अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ||९-१३-३५ (६०८५९)
ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः |
रथेन मेघघोषेण द्रौणिमेवाभ्यधावत ||९-१३-३६ (६०८६०)
विकर्षन्वै धनुःश्रेष्ठं सर्वभारसहं दृढम् |
ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ||९-१३-३७ (६०८६१)
सुरथं तं ततः क्रुद्धमापतन्तं महारथम् |
चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ||९-१३-३८ (६०८६२)
त्रिशिखां भ्रुकुटीं कृत्वा सृक्विणी परिसंलिहन् |
उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च |
मुमोच तीक्ष्णं नाराचं यमदण्डोपमद्युतिम् ||९-१३-३९ (६०८६३)
स तस्य हृदयं भित्त्वा प्रविवेशातिवेगितः |
शक्ताशनिरिवोत्सृष्टो विदार्य धरणीतलम् ||९-१३-४० (६०८६४)
ततः स पतितो भूमौ नाराचेन समाहतः |
वज्रेण च यथा शृङ्गं पर्वतस्येव दीर्यतः ||९-१३-४१ (६०८६५)
तस्मिन्विनिहते वीरे द्रोणपुत्रः प्रतापवान् |
आरुरोह रथं तूर्णं तमेव रथिनां वरः ||९-१३-४२ (६०८६६)
ततः सज्जो महाराज द्रौणिराहवदुर्मदः |
अर्जुनं योधयामास संशप्तकवृतो रणे ||९-१३-४३ (६०८६७)
तत्र युद्धं महच्चासीदर्जुनस्य परैः सह |
मध्यन्दिनगते सूर्ये यमराष्ट्रविवर्धनम् ||९-१३-४४ (६०८६८)
तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् |
यदेको युगपद्वीरान्समयोधयदर्जुनः ||९-१३-४५ (६०८६९)
विमर्दः सुमहानासीदर्जुनस्य परैः सह |
शतक्रतोर्यथापूर्वं महत्या दैत्यसेनया ||||९-१३-४६ (६०८७०)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे त्रयोदशोऽध्यायः ||१३ ||
शल्यपर्व -अध्याय ०१४
||श्रीः ||
९. १४. अध्यायः १४
Mahabharata -Shalya Parva -Chapter Topics
सङ्कुलयुद्धम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-१४-० (६०८७१)
सञ्जय उवाच. ९-१४-०क्ष् (५१०७)
दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः |
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् ||९-१४-१ (६०८७२)
ततो राजन्समापेतुः शरधाराः सहस्रशः |
अम्बुदानां यथा काले जलधाराः समन्ततः ||९-१४-२ (६०८७३)
राजा च पार्षतं विद्ध्वा शरैः पञ्चभिराशुगैः |
द्रोणहन्तारमुग्रेषुं पुनर्विव्याध सप्तभिः ||९-१४-३ (६०८७४)
धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः |
सप्तत्या विशिखानां वै दुर्योधनमपीडयत् ||९-१४-४ (६०८७५)
पीडितं वीक्ष्य राजानं सोदर्या भरतर्षभ |
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् ||९-१४-५ (६०८७६)
स तैः परिवृतः शूरः सर्वतोऽतिरथै र्भृशम् |
व्यचरत्समरे राजन्दर्शयन्नस्त्रलाघवम् ||९-१४-६ (६०८७७)
शिखण्डी कृतवर्माणं गौतमं च महारथम् ||
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ ||९-१४-७ (६०८७८)
तत्रापि सुमहद्युद्धं घोररूपं विशाम्पते |
प्राणान्सन्तजतां युद्धे प्राणद्यूताभिदेवने ||९-१४-८ (६०८७९)
शल्यः सायकवर्षाणि विमुञ्जन्सर्वतोदिशम् |
पाण्डवान्पीडयामास ससात्यकिवृकोदरान् ||९-१४-९ (६०८८०)
तथा तौ तु यमौ यमतुल्यपराक्रमौ |
योधयामास राजेन्द्र वीर्येणास्त्रबलेन च ||९-१४-१० (६०८८१)
शल्यसायकनुन्नानां पाण्डवानां महामृधे |
त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः ||९-१४-११ (६०८८२)
ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते |
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ||९-१४-१२ (६०८८३)
सञ्छाद्य समरे वीरं नकुलः परवीरहा |
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे ||९-१४-१३ (६०८८४)
सर्वपारसवैर्बाणैः कर्मारपरिमार्जितैः |
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः ||९-१४-१४ (६०८८५)
शल्यस्तु पीडितस्तेन स्वस्रीयेण हि मातुलः |
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः ||९-१४-१५ (६०८८६)
ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः |
सहदेवश्च माद्रेणो मद्रराजमुपाद्रवन् ||९-१४-१६ (६०८८७)
तानापतत एवाशु पूरयाणान्रथस्वनैः |
दिशश्च विदिशश्चैव कम्पयानांश्च मेदिनीम् |
प्रतिजग्राह समरे सेनापतिरमित्रजित् ||९-१४-१७ (६०८८८)
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च पञ्चभिः |
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ||९-१४-१८ (६०८८९)
ततस्तु सशरं चापं नकुलस्य महात्मनः |
मद्रेश्वरः क्षुरप्रेण मध्ये चिच्छेद मारिष ||९-१४-१९ (६०८९०)
तदपास्य धनुश्छिन्नं ततः शल्यस्य सायकैः |
अथान्यद्धनुरादाय माद्रीपुत्रो महारथः |
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः ||९-१४-२० (६०८९१)
युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष |
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् ||९-१४-२१ (६०८९२)
भीमसेनस्तु तं षष्ट्या सात्यकिर्दशभिः शरैः |
मद्रराजमभिद्रुत्य जघ्नतुः क्ष्क्ष्ङ्कपत्रिभिः ||९-१४-२२ (६०८९३)
मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः |
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् ||९-१४-२३ (६०८९४)
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष |
हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे ||९-१४-२४ (६०८९५)
विरथं सात्यकिं कृत्वा मद्रराजो महारथः |
विशिखानां शतेनैनमाजघान समन्ततः ||९-१४-२५ (६०८९६)
माद्रीपुत्रं च संरब्धो भीमसेनं च पाण्डवम् |
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ||९-१४-२६ (६०८९७)
तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् |
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे ||९-१४-२७ (६०८९८)
अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः |
पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् |
अभिदुद्राव वेगेन मद्राणामधिपं बलात् ||९-१४-२८ (६०८९९)
आपतन्तं रथं तस्य शल्यः समितिशोभनः |
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ||९-१४-२९ (६०९००)
स सन्निपातस्तुमुलो बभूवाद्भुतदर्शनः |
सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च |
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः ||९-१४-३० (६०९०१)
सात्यकिः प्रेक्ष्य समरे मद्रराजमवस्थितम् |
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ||९-१४-३१ (६०९०२)
मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना |
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः ||९-१४-३२ (६०९०३)
ततः पार्था महेष्वासाः सात्वताऽभिसृतं नृपम् |
अभ्यवर्तन्रथैस्तूर्णं मातुलं वधकाङ्क्षया ||९-१४-३३ (६०९०४)
तत आसीत्परामर्दस्तुमुलः शोणितोदकः |
शूराणां युध्यमानानां सिंहानामिव नर्दताम् ||९-१४-३४ (६०९०५)
तेषामासीन्महाराज व्यधिक्षेपः परस्परम् |
सिंहानामामिषेप्सूनां कूजतामिव संयुगे ||९-१४-३५ (६०९०६)
तेषां बाणसहस्रौघैराकीर्णा वसुधाऽभवत् |
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा ||९-१४-३६ (६०९०७)
शरान्धकारं सहसा कृतं तेन समन्ततः |
अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः ||९-१४-३७ (६०९०८)
तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नैगः |
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तदा ||९-१४-३८ (६०९०९)
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः |
यदेकः समरे शूरो योधयामास वै बहून् ||९-१४-३९ (६०९१०)
मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः |
सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी ||९-१४-४० (६०९११)
तत्र शल्यरथं राजन्विचरन्तं महाहवे |
अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये ||||९-१४-४१ (६०९१२)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे चतुर्दशोऽध्यायः ||१४ ||
शल्यपर्व -अध्याय ०१५
||श्रीः ||
९. १५. अध्यायः १५
Mahabharata -Shalya Parva -Chapter Topics
शल्ययुधिष्ठिरयोर्युद्धम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-१५-० (६०९१३)
सञ्जय उवाच. ९-१५-०क्ष् (५१०८)
ततः सेना तव विभो मद्रराजपुरस्कृता |
पुनरभ्यद्रवत्पार्थान्वेगेन महता रणे ||९-१५-१ (६०९१४)
पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः |
क्षणेन चैव पार्थांस्ते बहुत्वात्समलोडयन् ||९-१५-२ (६०९१५)
ते वध्यमानाः समरे पाण्डवा नावतस्थिरे |
क्षणेनैव महाराज पश्यतोः कृष्णपार्थयोः ||९-१५-३ (६०९१६)
ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः |
अवाकिरच्छरौघेण कृतवर्माणमेव च ||९-१५-४ (६०९१७)
शकुनिं सहदेवस्तु सहसैन्यमवाकिरत् |
नकुलः पार्श्वतः स्थित्वा मद्रराजमयोधयत् ||९-१५-५ (६०९१८)
द्रौपदेया नरेन्द्राश्च भूयिष्ठान्समवारयन् |
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् ||९-१५-६ (६०९१९)
भीमसेनस्तु राजानं गदापाणिरवारयत् |
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः ||९-१५-७ (६०९२०)
ततः समभवद्युद्धं संसक्तं तत्रतत्र ह |
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ||९-१५-८ (६०९२१)
तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे |
यदेकः सर्वसैन्यानि पाण्डवानामयोधयत् ||९-१५-९ (६०९२२)
व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः |
क्रूरश्चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः ||९-१५-१० (६०९२३)
पीडयित्वा तु राजानं शरैराशीविषोपमैः |
अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् ||९-१५-११ (६०९२४)
तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् |
अपूजयन्ननीकानि परेषां तावकानि च ||९-१५-१२ (६०९२५)
पीड्यमानास्तु शल्येन पाण्डवा भृशाविक्षताः |
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे ||९-१५-१३ (६०९२६)
वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः |
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः ||९-१५-१४ (६०९२७)
ततः पौरुषमास्थाय मद्रराजमताडयत् |
जयो वाऽस्तु वधो वेति कृतबुद्धिर्महारथः ||९-१५-१५ (६०९२८)
समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च पाण्डवः ||९-१५-१६ (६०९२९)
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः |
कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः |
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः ||९-१५-१७ (६०९३०)
भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः |
सोऽहमद्य युधा जेतुमाशंसे मद्रकाधिपम् ||९-१५-१८ (६०९३१)
तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः |
चक्ररक्षाविमौ वीरौ मम माद्रवतीसुतौ ||९-१५-१९ (६०९३२)
अजेयौ वासवेनापि समरे शूरसम्मतौ |
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ ||९-१५-२० (६०९३३)
मदर्थे प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ |
मां वा शल्यो रणे हन्ता तं वाऽहं भद्रमस्तु वः |
इति सत्यामिमां वाणीं लोकवीरा निबोधत ||९-१५-२१ (६०९३४)
योत्स्येऽहं मातुलेनाद्य क्षात्रधर्मेण पार्थिवाः |
स्वमंशमभिसन्धाय विजयायेतराय वा ||९-१५-२२ (६०९३५)
तस्य मेऽप्यधिकं शस्त्रं सर्वोपकरणानि च |
संयुज्यन्तां रथे क्षिप्रं शास्त्रवद्रथयोजकैः ||९-१५-२३ (६०९३६)
शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम् |
पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः ||९-१५-२४ (६०९३७)
पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः |
एवमभ्यधिकः शल्याद्भविष्यामि महामृधे ||९-१५-२५ (६०९३८)
एवमुक्तास्तथा चक्रुस्तदा राज्ञः प्रियैषिणः ||९-१५-२६ (६०९३९)
ततः प्रहर्षः सैव्यानां पुनरासीत्तदाः मृधे |
पाञ्चालानां सोमकानां मात्स्यानां च विशेषतः ||९-१५-२७ (६०९४०)
प्रतिज्ञातं च सङ्ग्रामे धर्मराजस्य पूजयन् |
ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान् |
अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे ||९-१५-२८ (६०९४१)
तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनम् |
महता हर्षजेनाथ नादेन कुरुपुङ्गवाः ||९-१५-२९ (६०९४२)
हादेन गजघण्टानां शङ्खानां निनदेन च |
तूर्यशब्देन महता नादयन्तश्च मेदिनीम् ||९-१५-३० (६०९४३)
तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् |
महामेघानिव बहूञ्शैलावस्तोदयावुभौ ||९-१५-३१ (६०९४४)
शल्यस्तु समरश्लाघी धर्मराजमरिन्दमम् |
ववर्ष शरवर्षेण शम्बरं मघवा इव ||९-१५-३२ (६०९४५)
तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः |
द्रोणोपदेशान्विविधान्दर्शयानो महामनाः |
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च ||९-१५-३३ (६०९४६)
न चास्य विवरं कश्चिद्ददर्श चरतो रणे ||९-१५-३४ (६०९४७)
तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम् |
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे ||९-१५-३५ (६०९४८)
भीमस्तु तव पुत्रेण युद्धशौण्डेन सङ्गतः ||९-१५-३६ (६०९४९)
पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ |
शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः ||९-१५-३७ (६०९५०)
तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम् |
तावकानां परेषां च राजन्दुर्मन्त्रिते तव ||९-१५-३८ (६०९५१)
दुर्योधनस्तु भीमस्य शरेणानतपर्वणा |
चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमपरिष्कृतम् ||९-१५-३९ (६०९५२)
स किङ्किणीकजालेन महता चारुदर्शनः |
पपात रुचिरः सिंहो भीमसेनस्य पश्यतः ||९-१५-४० (६०९५३)
पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् |
क्षुरेण शितधारेण प्रचकर्त नराधिपः ||९-१५-४१ (६०९५४)
स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव |
बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् ||९-१५-४२ (६०९५५)
तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः |
यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा ||९-१५-४३ (६०९५६)
हतसूता हयास्तस्य रथमादाय भारत |
व्यद्रवन्त दिशो राजन्हाहाकारस्तदाऽभवत् ||९-१५-४४ (६०९५७)
तमभ्यधावंस्त्राणार्थं द्रोणपुत्रो महारथः |
कृपश्च कृतवर्मां च पुत्रं ते हि परीप्सवः ||९-१५-४५ (६०९५८)
तस्मिन्विलुलिते सैन्ये त्रस्तांस्तस्य पदानुगान् |
गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः ||९-१५-४६ (६०९५९)
युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः |
स्वयं सन्नोदयन्नश्वान्दन्तवर्णान्मनोजवान् ||९-१५-४७ (६०९६०)
तत्राश्चर्यपमश्याम कुन्तीपुत्रे युधिष्ठिरे |
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् ||९-१५-४८ (६०९६१)
विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना |
चिच्छेद योधान्निशितैः शरैः शतसहस्रशः ||९-१५-४९ (६०९६२)
यांयां प्रत्युद्ययौ सेनां तांतां ज्येष्ठः स पाण्डवः |
शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः ||९-१५-५० (६०९६३)
साश्वसूतध्वजरथान्रथिनः पातयन्बहून् |
अक्रीडदेको बलवान्पवनस्तोयदानिव ||९-१५-५१ (६०९६४)
साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रधा |
व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव ||९-१५-५२ (६०९६५)
शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः |
अभ्यद्रवत मद्रेशं तिष्ठतिष्ठेति चाब्रवीत् ||९-१५-५३ (६०९६६)
तस्य तच्चरितं दृष्ट्वा संग्रामे भीमकर्मणः |
वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् ||९-१५-५४ (६०९६७)
ततस्तौ भृशसङ्क्रुद्धौ प्रध्माय सलिलोद्भवौ |
समाहूय तदाऽन्योन्यं भर्त्सयन्तौ समीयतुः ||९-१५-५५ (६०९६८)
शल्यस्तु शरवर्षेण पीडयामास पाण्डवम् |
मद्रराजं तु कौन्तेयः शरवर्षैरवाकिरत् ||९-१५-५६ (६०९६९)
अदृश्येतां तदा राजन्कङ्कपत्रिभिराचितौ |
उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ |
पुष्पिताविव रेजाते वने शाल्मलिकिंशुकौ ||९-१५-५७ (६०९७०)
दीव्यमानौ महात्मानौ प्राणद्यूतेन दुर्मदौ |
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् ||९-१५-५८ (६०९७१)
हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम् |
शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् ||९-१५-५९ (६०९७२)
इतीव निश्चयो नाभूद्योधानां तत्र भारत |
प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः ||९-१५-६० (६०९७३)
ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे |
धनुश्चास्य शिताग्रेण बाणेन निरुकृन्तत ||९-१५-६१ (६०९७४)
सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः |
अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत ||९-१५-६२ (६०९७५)
अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः |
द्वाभ्यामतिशिताग्राभ्यामुभौ तत्पार्ष्णिसारथी ||९-१५-६३ (६०९७६)
ततोऽस्य दीप्यमानेन पीतेन निशितेन च |
प्रमुखे वर्तमानस्य भल्लेनापाहरद्वृजम् ||९-१५-६४ (६०९७७)
ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिन्दम ||९-१५-६५ (६०९७८)
ततो मद्राधिपं द्रौणिरभ्यधावत्तथा कृतम् |
आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे ||९-१५-६६ (६०९७९)
मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे |
गत्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः ||९-१५-६७ (६०९८०)
विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् |
सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् ||९-१५-६८ (६०९८१)
तथान्यद्धनुरादाय बलवान्वेगवत्तरम् ||
युधिष्ठिरं मद्रपतिर्भित्त्वा सिंह इवानदत् ||९-१५-६९ (६०९८२)
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् |
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ||९-१५-७० (६०९८३)
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः |
सहदेवं त्रिभिर्विद्धा युधिष्ठिरमपीडयत् ||९-१५-७१ (६०९८४)
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकूबरान् |
अर्दयामास विशिखैरुल्काभिरिव कुञ्जरान् ||९-१५-७२ (६०९८५)
कुञ्जरान्कुञ्जरारोहानश्वप्रयायिनः |
रथांश्च रथिभिः सार्धं जघान रथिनां वरः ||९-१५-७३ (६०९८६)
बाहूंश्चिच्छेद तरसा सायुधान्केतनानि च |
चकार च महीं योधैः स्तीर्णां वेदीं कुशैरिव ||९-१५-७४ (६०९८७)
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् |
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ||||९-१५-७५ (६०९८८)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे पञ्चदशोऽध्यायः ||१५ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-१५-४२ रथशक्त्या रथस्थया शक्त्या ||
९-१५-५० यां यामभ्यगमत्सेनां तां तां व्यनीनशत् | न्यपातयत
कौन्तेयो गिरीन्वज्र इवोत्तमान्. इति क.ख.पाठः ||
९-१५-६७ मुहूर्तमिव तान्हत्वा नर्दमीने युधिष्ठिरे इति क.ख.पाठः ||
९-१५-१५ पञ्चदशोऽध्यायः ||
शल्यपर्व -अध्याय ०१६
||श्रीः ||
९. १६. अध्यायः १६
Mahabharata -Shalya Parva -Chapter Topics
युधिष्ठिरेण शल्यशल्यानुजयोर्वधः ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-१६-० (६०९८९)
सञ्जय उवाच. ९-१६-०क्ष् (५१०९)
तं भीमसेनश्च शिनेश्च नप्ता
माद्याश्च पुत्रौ पुरुषप्रवीरौ |
समागतं भीमबलेन राज्ञा
पर्यापुरन्योन्यमथाह्वयन्त ||९-१६-१ (६०९९०)
ततस्तु शूराः समरे नरेन्द्र
नरेश्वरं प्राप्य युधां वरिष्ठम् |
आवार्य चैनं समरे नृवीरा
जघ्नुः शितैः पत्रिभिरुग्रवेगैः ||९-१६-२ (६०९९१)
संरक्षितो भीमसेनेन राजा
माद्रीसुताभ्यामथ माधवेन |
मद्राधिपं पत्रिभिरुग्रवेगैः
स्तनान्तरे धर्मसुतो निजघ्ने ||९-१६-३ (६०९९२)
ततो रणे तावकानां रथौघाः
समीक्ष्य मद्राधिपतिं शरार्तम् |
पर्यावव्रुः प्रवराः सर्वयोधा
दुर्योधनस्यानुमते पुरस्तात् ||९-१६-४ (६०९९३)
ततो द्रुतं मद्रजनाधिपो रणे
युधिष्ठिरं सप्तभिरभ्यविद्व्यत् |
तं चापि पार्थौ नवभिः पृषत्कै--
र्विव्याध राजंस्तुमुले महात्मा ||९-१६-५ (६०९९४)
आकर्णपूर्णायतसम्प्रयुक्तैः
शरैस्तदा संयति तैलधौतैः |
अन्योन्यमाच्छादयतां महारथौ
मद्राधिपश्चापि युधिष्ठिरश्च ||९-१६-६ (६०९९५)
ततस्तु तूर्णं समरे महारथौ
परस्परस्यान्तरमीक्षमाणौ |
शरैर्भृशं विव्यधतुर्नृपोत्तमौ
महबलौ शत्रुभिरप्रधृष्यौ ||९-१६-७ (६०९९६)
तयोर्धनुर्ज्यातलनिःस्वनो महा--
न्महेन्द्रवज्राशनितुल्यनिः स्वनः |
परस्परं बाणगणैर्महात्मनोः
प्रवर्षतोर्मद्रपपाण्डुवीरयोः ||९-१६-८ (६०९९७)
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ
महावनेष्वामिषगृद्विनाविव |
विषाणिनौ नागवराविवोभौ
ततक्षतुः संयति जातदर्पौ ||९-१६-९ (६०९९८)
ततस्तु मद्राधिपतिर्महात्मा
युधिष्ठिरं भीमबलं प्रसह्य |
विव्याध वीरं हृदयेऽतिवेगं
शरेण सूर्याग्निसमप्रभेण ||९-१६-१० (६०९९९)
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि
सुसम्प्रयुक्तेन शरेण राजन् |
जघान मद्राधिपतिं महात्मा
मुदं च लेभे वृषभः कुरूणाम् ||९-१६-११ (६१०००)
ततो मुहूर्तादिव पार्थिवेन्द्रो
लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः |
शरेण पार्थं त्वरितो जघान
सहस्रनेत्रप्रतिमप्रभावः ||९-१६-१२ (६१००१)
त्वरंस्ततो धर्मसुतो महात्मा
शल्यस्य कोपान्नवभिः पृषत्कैः |
भित्त्वा ह्युरस्तपनीयं च वर्म
जघान षड्भिस्त्वपरैः पृषत्कैः ||९-१६-१३ (६१००२)
ततस्तु मद्राधिपतिः प्रकृष्टं
धनुर्विकृष्य व्यसृजत्पृषत्कान् |
द्वाभ्यां शराभ्यां च तथैव राज्ञ--
श्चिच्छेद चापं कुरुपुङ्गवस्य ||९-१६-१४ (६१००३)
नवं ततोऽन्यत्समरे प्रगृह्य
राजा धनुर्धोरतरं महात्मा |
शल्यं तु विव्याध शरैः समन्ता--
द्यथा महेन्द्रो नमुचिं शिताग्रैः ||९-१६-१५ (६१००४)
ततस्तु शल्यो नवभिः पृषत्कै--
र्भीमस्य राज्ञश्च युधिष्ठिरस्य |
निकृत्य रौक्मे पटुवर्मणी तयो--
र्विदास्यामास भुजौ महात्मा ||९-१६-१६ (६१००५)
ततोऽपरेण ज्वलनार्कतेजसा
क्षुरेण राज्ञो धनुरुन्ममाथ |
कृपश्च तस्यैव जघान सूतं
षड्भिः शरैः सोऽभिमुखः पपात ||९-१६-१७ (६१००६)
मद्राधिपश्चापि युधिष्ठिरस्य
शरैश्चतुर्भिर्निजघान वाहान् |
वाहांश्च हत्वा व्यकरोन्महात्मा
योधक्षयं धर्मसुतस्य राज्ञः ||९-१६-१८ (६१००७)
' यदद्भुतं कर्म न शक्यमन्यैः
सुदुःसहं तत्कृतवन्तमेकम् |
शल्यो नरेन्द्रः सविषण्णभावा--
द्विचिन्तयामास मृदङ्गकेतुः ||९-१६-१९ (६१००८)
किमेतदिन्द्रावरजस्य वाक्यं
मोघं भवत्यद्य विधेर्बलेन |
जहीति शल्यं ह्यवदत्तदाऽऽजौ
न लोकनाथस्य वचोऽन्यथा स्यात् ||' ९-१६-२० (६१००९)
तथा कृते राजनि भीमसेनो
मद्राधिपस्याथ ततो महात्मा |
छित्त्वा धनुर्वेगवता शरेण
द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ||९-१६-२१ (६१०१०)
तथापरेणास्य जहार यन्तुः
कायाच्छिरः संहननीयमध्यात् |
जघान चाश्वांश्चतुरः सुशीघ्रं
तथा भृशं कुपितो भीमसेनः ||९-१६-२२ (६१०११)
तमग्रणीः सर्वधनुर्धराणा--
मेकं चरन्तं समरेऽतिवेगम् |
भीमः शतेन व्यकिरच्छराणां
माद्रीपुत्रः सहदेवस्तथैव ||९-१६-२३ (६१०१२)
तैः सायकैर्मोहितं वीक्ष्य शल्यं
भीमः शरैरस्य चकर्त वर्म |
स भीमसेनेन निकृत्तवर्मा
मद्राधिपश्चर्म सहस्रतारम् ||९-१६-२४ (६१०१३)
प्रगृह्य खङ्गं च रथान्महात्मा
प्रस्कन्द्य कुन्तीसुतमभ्यधावत् |
छित्त्वा रथेषां नकुलस्य सोऽथ
युधिष्ठिरं भीमबलोऽभ्यधावत् ||९-१६-२५ (६१०१४)
तं चापि राजानमथोत्पतन्तं
क्रुद्धं यथैवान्तकमापतन्तम् |
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी
शिनेश्च नप्ता सहसा परीयुः ||९-१६-२६ (६१०१५)
अथास्य चर्माप्रतिमं न्यकृन्त--
द्भीमो महात्मा नवभिः पृषत्कैः |
खङ्गं च भल्लैर्निचकर्त मुष्टौ
नदन्प्रहृष्टस्तव सैन्यमध्ये ||९-१६-२७ (६१०१६)
तत्कर्म भीमस्य समीक्ष्य हृष्टा--
स्ते पाण्डवानां प्रवरा रथौघाः |
नादं च चक्रुर्भृशमुत्स्मयन्तः
शङ्खांश्च दध्मुः शशिसन्निकाशान् ||९-१६-२८ (६१०१७)
तेनाथ शब्देन विभीषणेन
तथाऽभितप्तं बलमप्रधृष्यम् |
स्वेदाभिभूतं रुधिरोक्षिताङ्गं
विसञ्ज्ञकल्पं च तदा विषण्णम् ||९-१६-२९ (६१०१८)
स मद्रराजः सहसा विकीर्णो
भीमाग्रगैः पाण्डवयोधमुख्यैः |
युधिष्ठिरस्याभिमुखं जवेन
सिंहो यथा मृगहेतोः प्रयातः ||९-१६-३० (६१०१९)
स धर्मराजो निहताश्वसूतः
क्रोधेन दीप्तो ज्वलनप्रकाशः |
दृष्ट्वा च मद्राधिपतिं स्म तूर्णं
समभ्यधावत्तमरिं बलेन ||९-१६-३१ (६१०२०)
गोविन्दवाक्यं त्वरितं विचिन्त्य
दध्रे मतिं शल्यविनाशनाय |
स धर्मराजो निहताश्वसूतो
रथे तिष्ठञ्शक्तिमथान्वकर्षत् ||९-१६-३२ (६१०२१)
तच्चक्ष्क्ष् शल्यस्य निशाम्य कर्म
तमात्मनो भागमथावशिष्टम् |
कृत्वा मनः शल्यवधे महात्मा
यथोक्तमिन्द्रावरजस्य चक्रे ||९-१६-३३ (६१०२२)
स धर्मराजो मणिहेमदण्डां
जग्राह शक्तिं कनकप्रकाशाम् |
नेत्रे च दीप्ते सहसा विवृत्य
मद्राधिपं क्रुद्धमना निरैक्षत् ||९-१६-३४ (६१०२३)
निरीक्षितो धर्मसुतेन राज्ञा
षूतात्मना निर्हृतकल्मषेण |
आसीन्न यद्भस्मसान्मद्रराज--
स्तदद्भुतं मे प्रतिभाति राजन् ||९-१६-३५ (६१०२४)
ततस्तु शक्तिं रचिरोग्रदण्डां
मणिप्रवेकोज्ज्वलितां प्रदीप्ताम् |
चिक्षेप वेगात्सुभृशं महात्मा
मद्राधिपाय प्रवरः कुरूणाम् ||९-१६-३६ (६१०२५)
दीप्तामथैनां प्रहितां बलेन
सविस्फुलिङ्गां सहसापतन्तीम् |
प्रैक्षन्त सर्वे कुरवः समेता
दिवो युगान्ते महतीमिवोल्काम् ||९-१६-३७ (६१०२६)
तां कालरात्रीमिव पाशहस्तां
यमस्य धात्रीमिव चोग्ररूपाम् |
स ब्रह्मदण्डप्रतिमाममोधां
ससर्ज यत्तो युधि धर्मराजः ||९-१६-३८ (६१०२७)
गन्धस्रगग्र्यासनपानभोजनै--
रभ्यर्चितां पाण्डुसुतैः प्रयत्नात् |
सांवर्तकाग्निप्रतिमां ज्वलन्तीं
कृत्यामथर्वाङ्गिरसीमिवोग्राम् ||९-१६-३९ (६१०२८)
ईशानहेतोः प्रतिनिर्मितां तां
त्वष्ट्रा रिपूणामसुदेहभक्ष्याम् |
भूम्यन्तरिक्षद्युजलाश्रयाणि
प्रसह्य भूतानि निहन्तुमीशाम् ||९-१६-४० (६१०२९)
घण्टापताकां मणिवज्रभूषां
वैदूर्यचित्रां तपनीयदण्डाम् |
त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां
ब्रह्मद्विषामन्तकरीममाघाम् ||९-१६-४१ (६१०३०)
बलप्रयत्नादनिरोधवेगां
मन्त्रैश्च घोरैरपि पूरयित्वा |
ससर्ज मार्गेण च तां खगानां
वधाय मद्राधिपतेस्तदानीम् ||९-१६-४२ (६१०३१)
हतो ह्यसावित्यभिगर्जमानो
रुद्रोऽन्धकायान्तकरं यथेषुम् |
प्रसार्य बाहुं सुदृढं सुपाणिं
क्रोधेन नृत्यन्निव धर्मराजः ||९-१६-४३ (६१०३२)
' स्फुरत्प्रभामण्डलिनोंशुजालै--
र्धर्मात्मनो मद्रविनाशकाले |
पुरत्रयप्रोत्सरणे पुरस्ता--
न्माहेश्वरं रूपमभूत्तदानीम् ||९-१६-४४ (६१०३३)
आवर्तनाकुञ्चितबाहुदण्डः
सन्ध्याविहारी तनुवृत्तमध्यः |
विशालवक्षा भगवान्हरो यथा
सुदुर्निरीक्ष्योऽभवदर्जुनाग्रजः' ||९-१६-४५ (६१०३४)
तां सर्वशक्त्या प्रहितां सुशक्तिं
युधिष्ठिरेणाप्रतिवार्यवीर्याम् |
प्रतिग्रहायाभिननन्द शल्यः
सम्यग्घुतामग्निरिवाज्यधाराम् ||९-१६-४६ (६१०३५)
सा तस्य वर्माभिविदार्य शुभ्र--
मुरो विशालं च तथैव भित्त्वा |
विवेश गां तोयमिवाप्रसक्ता
यशो विशालं नृपतेर्हरन्ती ||९-१६-४७ (६१०३६)
नासाक्षिकर्णास्यविनिः सृतेन
प्रस्यन्दता च व्रणसम्भवेन |
संसिक्तगात्रो रुधिरेण सोऽभू--
त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः ||९-१६-४८ (६१०३७)
प्रसार्य बाहू च रथाद्गतो गां
सञ्छिन्नवर्मा कुरुनन्दनेन |
महेन्द्रवाहप्रतिमो महात्मा
वज्राहतं शृङ्गमिवाचलस्य ||९-१६-४९ (६१०३८)
ततो निपतितः सोऽभूदिन्द्रध्वज इवोच्छ्रितः |
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् |
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः ||९-१६-५० (६१०३९)
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः |
प्रियया कान्तया कान्तः पतमान इवोरसि ||९-१६-५१ (६१०४०)
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः |
सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव चाभवत् ||९-१६-५२ (६१०४१)
धर्म्ये धर्मात्मना युद्वे निहतो धर्मसूनुना |
सम्यक्स्फीत इवोत्सृष्टः प्रशान्तोऽग्निरिवाध्वरे ||९-१६-५३ (६१०४२)
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् |
संशान्तमपि मद्रेशं लक्ष्मीर्नैव विमुञ्चति ||९-१६-५४ (६१०४३)
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् |
व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान् |
देहान्सुनिशितैर्भल्लै रिपूणां नाशयन्क्षणात् ||९-१६-५५ (६१०४४)
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव |
निमीलिताक्षाः क्षिण्वन्ति भृशमन्योन्यकर्शिताः |
क्षरन्तो रुधिरं देहैर्विशस्त्रायुधजीविताः ||९-१६-५६ (६१०४५)
ततः शल्ये निपतिते मद्रराजानुजो युवा |
भ्रातुस्तुल्यो गुणैः सर्वै रथी पाण्डवमभ्ययात् ||९-१६-५७ (६१०४६)
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् |
हतस्यापचितिं भ्रातुश्चिकीषुर्युद्धदुर्मदः ||९-१६-५८ (६१०४७)
तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव |
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ||९-१६-५९ (६१०४८)
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च |
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ||९-१६-६० (६१०४९)
सकुण्डलं तद्ददृशे पतमानं शिरो रथात् |
पुण्यक्षयमनुप्राप्य पतन्स्वर्गादिव च्युतः ||९-१६-६१ (६१०५०)
तस्यापकृत्तशीर्षं तु शरीरं पतितं रथात् |
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ||९-१६-६२ (६१०५१)
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे |
हाहाकारं प्रकुर्वाणाः कुरवोऽभिप्रदुद्रुवुः ||९-१६-६३ (६१०५२)
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः |
वित्रेसुः पाण्डवभयात्प्रविध्वस्तास्तदा भृशम् ||९-१६-६४ (६१०५३)
तांस्तथा भज्यमानांस्तु कौरवान्भरतर्षभ |
शिनेर्नप्ताऽकिरन्बाणैरभ्यवर्तत सात्यकिः ||९-१६-६५ (६१०५४)
तमायान्तं महेष्वासं दुष्प्रसह्यं दुरासदम् |
हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ||९-१६-६६ (६१०५५)
तौ समेतौ महात्मानौ वार्ष्णेयौ वरवाजिनौ |
हार्दिक्यः सात्यकिश्चैव सिंहाविव बलोत्कटौ ||९-१६-६७ (६१०५६)
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् |
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ||९-१६-६८ (६१०५७)
चापमार्गबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः |
आकाशगानपश्याम पतङ्गानिव शीघ्रगान् ||९-१६-६९ (६१०५८)
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः |
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ||९-१६-७० (६१०५९)
तन्निकृत्तं धनुःश्रेष्ठमपास्य शिनिपुङ्गवः |
अन्यदादत्त वेगेन धनुर्जलदनिःस्वनम् ||९-१६-७१ (६१०६०)
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् |
हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ||९-१६-७२ (६१०६१)
ततो युगं रथेषां च च्छित्त्वा भल्लैः सुसंयतैः |
अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ||९-१६-७३ (६१०६२)
हार्दिक्यं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो |
अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान् ||९-१६-७४ (६१०६३)
मद्रराजे हते राजन्विरथे कृतवर्मणि |
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ||९-१६-७५ (६१०६४)
स्व परे नान्वबुध्यन्त सैन्येन रजसा वृते |
बलं तु हतभूयिष्ठं त्रस्तमासीत्पराङ्मुखम् ||९-१६-७६ (६१०६५)
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् |
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ||९-१६-७७ (६१०६६)
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् |
जवेनापततः पार्थानेकः सर्वानवारयत् ||९-१६-७८ (६१०६७)
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् |
आनर्त्तं च दुराधर्षं शितैर्बाणैरवारयत् ||९-१६-७९ (६१०६८)
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् |
अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ||९-१६-८० (६१०६९)
ततो युधिष्ठिरो राजा त्वरमाणो महारथः |
चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः |
विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः ||९-१६-८१ (६१०७०)
अश्वत्थामाः ततो राज्ञा हताश्वं विरथीकृतम् |
तमपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ||९-१६-८२ (६१०७१)
ततः शारद्वतः षड्भिः प्रत्यविध्यद्युधिष्ठिरम् |
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ||९-१६-८३ (६१०७२)
एवमेतन्महाराज युद्धशेषमवर्तत |
तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ||९-१६-८४ (६१०७३)
तस्मिन्महेष्वासधरे विशस्ते
सङ्ग्राममध्ये कुरुपुङ्गवेन |
पार्थाः समेताः परमप्रहृष्टाः
शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ||९-१६-८५ (६१०७४)
युधिष्ठिरं च प्रशशंसुराजौ
पुरा सुरा वृत्रवधे यथेन्द्रम् |
चक्रुश्च नानाविधवाद्यशब्दा--
न्निनादयन्तो वसुधां समन्तात् ||||९-१६-८६ (६१०७५)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे षोडशोऽध्यायः ||१६ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-१६-२२ संहननीयो दृढसन्धिको मध्यो यस्य तस्मात्कायात् ||
९-१६-४७ तोयमिव सुप्रवेशाङ्गाम् | अप्रसक्तः अप्रतिहता. नृपतेः
शल्यस्य ||
९-१६-१६ षोडशोऽध्यायः ||
शल्यपर्व -अध्याय ०१७
||श्रीः ||
९. १७. अध्यायः १७
Mahabharata -Shalya Parva -Chapter Topics
सङ्कुलयुद्धम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-१७-० (६१०७६)
सञ्जय उवाच. ९-१७-०क्ष् (५११०)
शल्येऽथ निहते राजन्मद्रराजपदानुगाः |
रथाः सप्तशता वीरा दुद्रुवुर्महतो बलात् ||९-१७-१ (६१०७७)
दुर्योधनस्तु द्विरदमारुह्याचलसन्निभम् |
छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः |
न गन्तव्यं न गन्तव्यमिति मद्रानवारयत् ||९-१७-२ (६१०७८)
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः |
युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् ||९-१७-३ (६१०७९)
ते तु शूरा महाराज कृतचित्ताश्च योधने |
धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः ||९-१७-४ (६१०८०)
श्रुत्वा च निहतं शल्यं धर्मपुत्रं च पीडितम् |
मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः ||९-१७-५ (६१०८१)
आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः |
पूरयन्रथघोषेण दिशः सर्वा महारथः ||९-१७-६ (६१०८२)
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ |
सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः ||९-१७-७ (६१०८३)
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः |
युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् ||९-१७-८ (६१०८४)
ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभैः |
क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा |
वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः ||९-१७-९ (६१०८५)
पुरोवातेन गङ्गेव--क्षोभ्यमाणा महानदी |
अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी ततः ||९-१७-१० (६१०८६)
प्रस्कन्द्य सेनां महतीं महात्मानो महारथाः |
बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः |
भ्रातरो वाऽस्य ते शूरा दृश्यन्ते नेह केचन ||९-१७-११ (६१०८७)
धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः |
पाञ्चालाश्च महावीर्याः शिखण्डी च महारथः ||९-१७-१२ (६१०८८)
एवं तान्वादिनः शूरान्द्रौपदेया महारथाः |
अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान् ||९-१७-१३ (६१०८९)
चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः |
सम्प्रदृश्यन्त समरे तावका निहताः परैः ||९-१७-१४ (६१०९०)
आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः |
वार्यमाणा ययुर्वेगात्पुत्रेण तव भारत ||९-१७-१५ (६१०९१)
दुर्योधनश्च तान्वीरान्वारयामास सान्त्वयन् |
न चास्य शासनं केचित्तत्र चक्रुर्महारथाः ||९-१७-१६ (६१०९२)
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् |
दुर्योधनं महाराज वचनं वचनक्षमम् ||९-१७-१७ (६१०९३)
किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते बलम् |
न युक्तमेतत्समरे त्वयि तिष्ठति भारत ||९-१७-१८ (६१०९४)
सहितैर्नाम योद्धव्यमित्येष समयः कृतः |
अथ कस्मात्स्मरन्नेव घ्नतो मर्षयसे नृप ||९-१७-१९ (६१०९५)
दुर्योधन उवाच. ९-१७-२०क्ष् (५१११)
वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम |
एते विनिहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् ||९-१७-२० (६१०९६)
शकुनिरुवाच. ९-१७-२१क्ष् (५११२)
न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः |
अलं क्रोद्वुमथैतेषां नायं काल उपेक्षितुम् ||९-१७-२१ (६१०९७)
यामः सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः |
परित्रातुं महेष्वासान्मद्रराजपदानुगान् ||९-१७-२२ (६१०९८)
अन्योन्यं परिरक्षामो यत्नेन महता नृप |
एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः ||९-१७-२३ (६१०९९)
सञ्जय उवाच. ९-१७-२४क्ष् (५११३)
एवमुक्तस्तदा राजा बलेन महता वृतः |
प्रययौ सिंहनादेन कम्पयन्निव मेदिनीम् ||९-१७-२४ (६११००)
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत |
इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत ||९-१७-२५ (६११०१)
पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् |
सहितानभ्यवर्तन्तं गुल्ममास्थाय मध्यमम् ||९-१७-२६ (६११०२)
ते मुहूर्ताद्रणे वीरा हस्ताहस्ति विशाम्पते |
निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः ||९-१७-२७ (६११०३)
ततो नः सम्प्रयातानां हता मद्रास्तरस्विनः |
हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे ||९-१७-२८ (६११०४)
अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः |
पपात महती चोल्का मध्येनादित्यमण्डलम् ||९-१७-२९ (६११०५)
रथैर्भग्नयुगाक्षैश्च निहतैश्च महारथैः |
अश्वैर्निपातितैश्चैव सञ्छन्नाऽभूद्वसुन्धरा ||९-१७-३० (६११०६)
वातायमानैस्तुरगैर्युगासक्तैस्ततस्ततः |
अकृष्यन्त महाराज योधास्तत्र रणाजिरे ||९-१७-३१ (६११०७)
भग्नचक्रान्रथान्केचिदहरंस्तुरगा रणे |
रथार्धं केचिदादाय दिशो दश विबभ्रमुः |
तत्रतत्र व्यदृश्यन्त योक्त्रैः श्लिष्टाः स्म वाजिनः ||९-१७-३२ (६११०८)
रथिनः पतमानाश्च दृश्यन्ते स्म नरोत्तमाः |
गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षये ||९-१७-३३ (६११०९)
निहतेषु च शूरेषु मद्रराजानुगेषु वै |
अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः ||९-१७-३४ (६१११०)
अभ्यवर्तन्त वेगेन जयगृद्धाः प्रहारिणः |
बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिःस्वनैः ||९-१७-३५ (६११११)
अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः |
शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः ||९-१७-३६ (६१११२)
ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् |
मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् |
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ||९-१७-३७ (६१११३)
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः |
दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः ||||९-१७-३८ (६१११४)
इति श्रीमन्महाभारते शल्यवपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे सप्तदशोऽध्यायः ||१७ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-१७-२० प्रस्कन्नाः प्रपन्नाः ||
९-१७-१७ सप्तदशोऽध्यायः ||
शल्यपर्व -अध्याय ०१८
||श्रीः ||
९. १८. अध्यायः १८
Mahabharata -Shalya Parva -Chapter Topics
सङ्कुलयुद्धम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-१८-० (६१११५)
सञ्जय उवाच. ९-१८-०क्ष् (५११४)
पातिते युधि दुर्धर्षे मद्रराजे महारथे |
तावकास्तव पुत्राश्च प्रायशो विमुखाऽभवन् ||९-१८-१ (६१११६)
वणिजो नावि भिन्नायां यथागाधे महार्णवे |
अपारे पारमिच्छन्तो हते शूरे महात्मनि ||९-१८-२ (६१११७)
मद्रराजे महाराज वित्रस्ताः शरविक्षताः |
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ||९-१८-३ (६१११८)
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता यथा गजाः |
मध्याह्ने प्रत्यपायाम निर्जिताऽजातशत्रुणा ||९-१८-४ (६१११९)
न संस्थातुमनीकानि न च राजन्पराक्रमे |
आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ||९-१८-५ (६११२०)
भीष्मे द्रोणे च निहते सूतपुत्रे च पातिते |
यद्दुःखं तव योधानां भयं चासीद्विशाम्पते ||९-१८-६ (६११२१)
तद्भयं स च नः शोको भूय एवाभ्यवर्तत |
निराशाश्च जये राजन्हते शल्ये महारथे ||९-१८-७ (६११२२)
हतप्रवीरा विध्वस्ता निकृत्ताश्च शितैः शरैः |
मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ||९-१८-८ (६११२३)
अश्वानन्ये गजानन्ये रथानन्ये महारथाः |
आरुह्य जवसम्पन्ना पादाताः प्राद्रवंस्तथा ||९-१८-९ (६११२४)
द्विसाहस्राश्च महातङ्गा गिरिरूपाः प्रहारिणः |
क्ष्क्ष्प्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठनोदिताः ||९-१८-१० (६११२५)
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः |
धावतश्चाप्यपश्याम श्वसमानाञ्शराहतान् ||९-१८-११ (६११२६)
तान्प्रभग्नान्हतान्दृष्ट्वा हतोत्साहान्पराजितान् |
अभ्यवर्तन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ||९-१८-१२ (६११२७)
बाणशब्दरवाश्चापि सिंहनादाश्च पुष्कलाः |
शङ्खशब्दश्च शूराणां दारुणः समपद्यत ||९-१८-१३ (६११२८)
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् |
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ||९-१८-१४ (६११२९)
अद्य राजा सत्यधृतिर्हतामित्रो युधिष्ठिरः |
अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया ||९-१८-१५ (६११३०)
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः |
निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपत्स्यते ||९-१८-१६ (६११३१)
अद्य जानाति बीभत्सुं समर्थं स्वधन्विनाम् |
अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ||९-१८-१७ (६११३२)
अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् |
अद्यप्रभृति पार्थं च प्रेष्यभूत इवाचरन् |
विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ||९-१८-१८ (६११३३)
अद्य कृष्णस्य माहात्म्यं विजानातु महीपतिः |
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे ||९-१८-१९ (६११३४)
अत्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे |
' पुत्राणां च वधं घोरं भीमेन श्रोष्यते नृपः' ||९-१८-२० (६११३५)
अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः |
हते दुर्योधने युद्धे शक्रेणेव तु शम्बरे ||९-१८-२१ (६११३६)
यत्कृतं भीमसेनेन दुःशासनवधे तदा |
कोऽन्यः कर्ताऽस्ति तल्लोके ऋते भीमान्महाबलात्. ९-१८-२२ (६११३७)
अद्य ज्येष्ठस्य जानीतां पाण्डवस्य पराक्रमम् |
मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ||९-१८-२३ (६११३८)
अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ सुदुःसहौ |
निहते सौबले वीरे गान्धारेषु च सर्वशः ||९-१८-२४ (६११३९)
xxxxन तेषां स्याद्येषां योद्धा धनञ्जयः |
xxxxxधृष्टद्युम्नश्च पार्षतः ||९-१८-२५ (६११४०)
xxxxपञ्च माद्रीपुत्रौ च पाण्डवौ |
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ||९-१८-२६ (६११४१)
येषां च जगतो नाथो नाथः कृष्णो जनार्दनः |
कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ||९-१८-२७ (६११४२)
' लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः |
येषां नाथो हृषीकेशः सर्वलोकविभुर्हरिः' ||९-१८-२८ (६११४३)
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च |
तथाऽन्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ||९-१८-२९ (६११४४)
कोऽन्यः शक्तो रणे जेतुमृते पार्थाद्युधिष्ठिरात् |
यस्य नाथो हृषीकेशः सदा सत्ययशोनिधिः ||९-१८-३० (६११४५)
इत्येवं वदमानास्ते हर्षेण महता युताः |
प्रभग्नांस्तावकान्योधान्संहृष्टाः पृष्ठतोऽन्वयुः ||९-१८-३१ (६११४६)
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् |
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ||९-१८-३२ (६११४७)
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् |
दुर्योधनस्तदा सूतमब्रवीद्विस्मयन्निव ||९-१८-३३ (६११४८)
मामतिक्रमते पार्थो धनुष्पाणिमवस्थितम् |
जघने सर्वसैन्यानां शनैरश्वान्प्रचोदय ||९-१८-३४ (६११४९)
जघने युध्यमानं हि कौन्तेयो मां न संशयः |
नोत्सहेदभ्यतिक्रान्तुं वेलामिव महोदधिः ||९-१८-३५ (६११५०)
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् |
सैन्यरेणुं समुद्भूतं पश्य चैनं समन्ततः ||९-१८-३६ (६११५१)
सिंहनादांश्च समुद्भूतं पश्य चैनं समन्ततः ||
तस्माद्याहि शनैः सूत जघनं परिपालय ||९-१८-३७ (६११५२)
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु |
पुनरावर्तते तूर्णं मामकं बलमोजसा ||९-१८-३८ (६११५३)
तच्छ्रुत्वा तव पुत्रस्य शूरस्य सदृशं वचः |
सारथिर्हेमसञ्छन्नाञ्शरैरश्वानचोदयत् ||९-१८-३९ (६११५४)
गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः |
एकविंशतिसाहस्राः संयुगायावतस्थिरे ||९-१८-४० (६११५५)
नानादेशसमुद्भूता नानारञ्जितवाससः |
अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ||९-१८-४१ (६११५६)
तेषामापततां तत्र संहृष्टानां परस्परम् |
सम्मर्दः सुमहाञ्चज्ञे घोररूपो भयानकः ||९-१८-४२ (६११५७)
भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् |
बलेन चतुरङ्गेण नानादेश्यानवारयत् ||९-१८-४३ (६११५८)
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः |
प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ||९-१८-४४ (६११५९)
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः |
धार्तराष्ट्रा विनेदुर्हि नान्यामकथनयन्कथाम् |
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ||९-१८-४५ (६११६०)
स वध्यमानः समरे पदातिगणसंवृतः |
न चचाल ततः स्थानान्मैनाक इव पर्वतः ||९-१८-४६ (६११६१)
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् |
निग्रहीतुं प्रवृत्ता हि योधांश्चान्यानवारयन् ||९-१८-४७ (६११६२)
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः |
सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ||९-१८-४८ (६११६३)
जातरूपप्रतिच्छन्नां प्रगृह्य महतीं गदाम् |
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ||९-१८-४९ (६११६४)
रथाश्वविप्रहीणांस्तु तान्भीमो गदया बली |
एकविंशतिसाहस्रान्पदातीन्समपोथयत् ||९-१८-५० (६११६५)
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः |
धृष्टद्युम्नं पुरस्कृत्य न चिरात्प्रत्यदृश्यत ||९-१८-५१ (६११६६)
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षितः |
सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ||९-१८-५२ (६११६७)
नानाशस्त्रसमायुक्ता नानाकुण्डलधारिणः |
नानाजात्या हतास्तत्र नादेशसमागताः ||९-१८-५३ (६११६८)
पताकाध्वजसञ्छन्नं पदातीनां महद्बलम् |
निकृत्तं विबभौ रौद्रं घोररूपं भयावहम् ||९-१८-५४ (६११६९)
युधिष्ठिरपुरोगाश्च सहसैन्या महारथाः |
अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव ||९-१८-५५ (६११७०)
ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् |
नाभ्यवर्तन्त ते पुत्रं वेलामिव महोर्मयः ||९-१८-५६ (६११७१)
तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् |
यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् ||९-१८-५७ (६११७२)
नातिदूरापयातं तु कृतबुद्वि पलायने |
दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् ||९-१८-५८ (६११७३)
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च |
यत्र यातान्न वा हन्युः पाण्डवाः किं सृतेन वः ||९-१८-५९ (६११७४)
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ |
यदि सर्वेऽत्र तिष्ठामो ध्रुवं नो विजयो भवेत् ||९-१८-६० (६११७५)
विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतविप्रियाः |
अनुयाय हनिष्यन्ति श्रेयान्नः समरे वधः ||९-१८-६१ (६११७६)
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः |
यदा शूरं च भीरुं च मारयत्यन्तकः सदा ||९-१८-६२ (६११७७)
को नु मूढो न युध्येत पुरुषः क्षत्रियो ध्रुवम् |
श्रेयान्नो भीमसेनस्य क्रुद्धस्याभिमुखे स्थितः ||९-१८-६३ (६११७८)
सुखः साङ्ग्रामिको मृत्युर्दुःखो व्याधिजरादिभिः |
मर्त्येनावश्यमर्तव्यं गृहेष्वपि कदाचन ||९-१८-६४ (६११७९)
युध्यतः क्षत्रधर्मेण मृत्युरेष सनातनः |
हत्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् ||९-१८-६५ (६११८०)
न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः |
अचिरेणैव ताँल्लोकान्हतो युद्धे समश्नुते ||९-१८-६६ (६११८१)
श्रुत्वा तद्वचनं तस्य पूजयित्वा च पार्थिवाः |
पुनरेवाभ्यवर्तन्त पाण्डवानाततायिनः ||९-१८-६७ (६११८२)
तानापतत एवाशु व्यूढानीकाः प्रहारिणः |
प्रत्युद्ययुस्तदा पार्था जयगृद्धाः प्रमन्यवः ||९-१८-६८ (६११८३)
धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान् |
विश्रुतं त्रिषु लोकेषु व्याक्षिपन्गाण्डिवं धनुः ||९-१८-६९ (६११८४)
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः |
जवेनाभ्यपतन्हृष्टा यत्ता वै तावकं बलम् ||||९-१८-७० (६११८५)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे अष्टादशोऽध्यायः ||१८ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-१८-३४ न मातेक्रमते पाथः इति ङ | पाठः. न मानसस्यते इति
क.पाठः ||
९-१८-१८ अष्टादशोऽध्यायः ||
शल्यपर्व -अध्याय ०१९
||श्रीः ||
९. १९. अध्यायः १९
Mahabharata -Shalya Parva -Chapter Topics
सात्यकिना साल्ववधः ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-१९-० (६११८६)
सञ्जरा उवाच. ९-१९-०क्ष् (५११५)
सन्निवृत्तेषु सैन्येषु साल्वो म्लेच्छगणाधिपः |
अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवानां महद्बलम् ||९-१९-१ (६११८७)
आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् |
सप्तमैरावतप्रख्यममित्रगणमर्दनम् ||९-१९-२ (६११८८)
योऽसौ महान्भद्रकुलप्रसूतः
सुपूजितो धार्तराष्ट्रेण नित्यम् |
सुकल्पितः शास्त्रविनिश्चयज्ञैः
सदौपवाह्यः समरेषु राजन् ||९-१९-३ (६११८९)
ऐरावतं दैत्यगणान्विमृद्र--
ञ्शक्रो यथा सञ्जनयन्भयानि |
तमास्थितो राजवरो बभूव
यथोदयस्थः सविता क्षपान्ते ||९-१९-४ (६११९०)
स तेन नागप्रवरेण राज--
न्नभ्युद्ययौ पाण्डुसुतान्समेतान् |
शितैः पृषत्कैर्विददार वेगै--
र्महेन्द्रवज्रप्रतिमैः सुघोरैः ||९-१९-५ (६११९१)
ततः शरान्वै सृजतो महारणे
योधांश्च राजन्नयतो यमालयम् |
नास्यानत्रं ददृशुः स्वे परे वा
यथा पुरा वज्रधरस्य दैत्याः ||९-१९-६ (६११९२)
ते पाण्डवाः सोमकाः सृञ्जयाश्च
तमेकनागं ददृशुः समन्तात् |
सहस्रशो वै विचरन्तमेकं
यथा महेन्द्रस्य गजं समीपे ||९-१९-७ (६११९३)
सन्द्राव्यमाणं तु बलं परेषां
परेतकल्पं विबभौ समन्ततः |
नैवावतस्थे समरे भृशं भया--
द्विमृद्यमानं तु परस्परं तदा ||९-१९-८ (६११९४)
ततः प्रभग्ना सहसा महाचमूः
सा पाण्डवी तेन नराधिपेन |
दिशश्चतस्रः सहसा विधाविता
गजेन्द्रवेगं तमपारयन्ती ||९-१९-९ (६११९५)
दृष्ट्वा च तां वेगवता प्रभग्नां
सर्वे त्वदीया युधि योधमुख्याः |
अपूजयंस्ते तु नराधिपं तं
दध्मुश्च शङ्खाञ्शशिसन्निकाशान् ||९-१९-१० (६११९६)
श्रुत्वा निनादं त्वथ कौरवाणां
हर्षाद्विमुक्तं सह शङ्खशब्दैः |
सेनापतिः पाण्डवसृञ्जयानां
पाञ्चालपुत्रो ममृषे न कोपात् ||९-१९-११ (६११९७)
ततस्तु तं वै द्विरदं महात्मा
प्रत्युद्ययौ त्वरमाणो जयाय |
जम्भो यथा शक्रसमागमे वै
नागेन्द्रमैरावणमिन्द्रवाह्यम् ||९-१९-१२ (६११९८)
तमापतन्तं सहसा तु दृष्ट्वा
पाञ्चालपुत्रं युधि राजसिंहः |
तं वै द्विपं प्रेषयामास तूर्णं
वधाय राजन्द्रुपदात्मजस्य ||९-१९-१३ (६११९९)
स तं द्विपेन्द्रं सहसापतन्त--
मविध्यदग्निप्रतिमैः पृषत्कैः |
कर्मारधौतैर्निशितैर्ज्वलद्भि--
र्नाराचमुख्यैस्त्रिभिरुग्रवेगैः ||९-१९-१४ (६१२००)
ततोऽपरान्पञ्चशतान्महात्मा
नाराचमुख्यान्विससर्ज कुम्भे |
स तैस्तु विद्धः परमद्विपो रणे
तदा परावृत्य भृशं प्रदुद्रुवे ||९-१९-१५ (६१२०१)
तं नागराजं सहसा प्रणुन्नं
विद्राव्यमाणं विनिवर्त्य साल्वः |
तोत्राङ्कुशैः प्रेषयामास तूर्णं
पाञ्चालराजस्य सुतं प्रदिश्य ||९-१९-१६ (६१२०२)
दृष्ट्वा पतन्तं सहसा तु नागं
धृष्टद्युम्नः स्वरथाच्छीघ्रमेव |
गदां प्रगृह्योग्रजवेन वीरो
भूमिं प्रपन्नो भयविह्वलाङ्गः ||९-१९-१७ (६१२०३)
स तं रथं हेमविभूषिताङ्गं
साश्वं ससूतं सहसा विमृद्य |
उत्क्षिप्य हस्तेन नदन्महाद्विपो
विपोथयामास वसुन्धरातले ||९-१९-१८ (६१२०४)
पाञ्चालराजस्य सुतं च दृष्ट्वा
तदार्दितं नागवरेण तेन |
तमभ्यधावत्सहसा जवेन
भीमः शिखण्डी च शिनेश्च नप्ता ||९-१९-१९ (६१२०५)
शरैश्च वेगं सहसा निगृह्य
तस्याभितो व्यापततो गजस्य |
स सङ्गृहीतो रथिभिर्गजो वै
चचाल तैर्वार्यमाणश्च सङ्ख्ये ||९-१९-२० (६१२०६)
ततः पृषत्कान्प्रववर्ष राजा
सूर्यो यथा रश्मिजालं समन्तात् |
तैराशुगैर्वध्यमाना रथौघाः
प्रदुद्रुवुः सहितास्तत्रतत्र ||९-१९-२१ (६१२०७)
तत्कर्म साल्वस्य समीक्ष्य सर्वे
पाञ्चालपुत्रा नृप सृञ्जयाश्च |
हाहाकारैर्नादयन्ति स्म युद्धे
द्विपं समन्ताद्रुरुधुर्नराग्र्याः ||९-१९-२२ (६१२०८)
पाञ्चालपुत्रस्त्वरितस्तु शूरो
गदां प्रगृह्याचलशृङ्गकल्पाम् |
ससम्भ्रमं भारत शत्रुघाती
जवेन वीरोऽनुससार नागम् ||९-१९-२३ (६१२०९)
ततस्तु नागं धरणीधराभं
मदं स्रवन्तं जलदप्रकाशम् |
गदां समातिध्य भृशं जघान
पाञ्चालराजस्य सुतस्तरस्वी ||९-१९-२४ (६१२१०)
स भिन्नकुम्भः सहसा विनद्य
मुखात्प्रभूतं क्षतजं विमुञ्चन् |
पपात नागो धरमीधराभः
क्षितिप्रकम्पाच्चलितो यथाऽद्रिः ||९-१९-२५ (६१२११)
निपात्यमाने तु तदा गजेन्द्रे
हाहाकृते तव पुत्रस्य सैन्ये |
स साल्वराजस्य शिनिप्रवीरो
जहार भल्लेन शिरः शितेन ||९-१९-२६ (६१२१२)
हृतोत्तमाङ्गो युधि सात्वतेन
पपात भूमौ सह नागराज्ञा |
यथाऽद्रिशृङ्गं सुमहत्प्रणुन्नं
वज्रेण देवाधिपचोदितेन ||||९-१९-२७ (६१२१३)
इति श्रीमन्महाभारते शल्यवधपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे एकोनविंशोऽध्यायः ||१९ ||
शल्यपर्व -अध्याय ०२०
||श्रीः ||
९. २०. अध्यायः २०
Mahabharata -Shalya Parva -Chapter Topics
सात्यकिना कृतवर्मपराजयः ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-२०-० (६१२१४)
सञ्जय उवाच. ९-२०-०क्ष् (५११६)
तस्मिंस्तु निहते शूरे साल्वे समितिशोभने |
तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः ||९-२०-१ (६१२१५)
तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः |
दधार समरे शूरः शत्रुसैन्यं महाबलः ||९-२०-२ (६१२१६)
सन्निवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे |
शैलोपमं स्थिरं राजन्कीर्यमाणं शरैर्युधि ||९-२०-३ (६१२१७)
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह |
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ||९-२०-४ (६१२१८)
तत्राश्चर्यमभूद्युद्वं सात्वतस्य परैः सह |
यदेको वारयामास पाण्डुसेनां दुरासदाम् ||९-२०-५ (६१२१९)
तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे |
सिंहनादः प्रहृष्टानां दिविस्पृक्सुमहानभूत् ||९-२०-६ (६१२२०)
तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ |
शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः ||९-२०-७ (६१२२१)
स समासाद्य राजानं क्षेमधूर्तिं महाबलम् |
सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् ||९-२०-८ (६१२२२)
तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् |
जवेनाभ्यपतद्वीमान्हार्दिक्यः शिनिपुङ्गवम् ||९-२०-९ (६१२२३)
तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ |
अन्योन्यमभिधावन्तौ शस्त्रप्रवरधारिणौ ||९-२०-१० (६१२२४)
पाण्डवाः सहपाञ्चाला योधाश्चान्ये नृपोत्तमाः |
प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः ||९-२०-११ (६१२२५)
नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ |
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्चरौ ||९-२०-१२ (६१२२६)
चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ |
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् ||९-२०-१३ (६१२२७)
चापवेगबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः |
आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ||९-२०-१४ (६१२२८)
तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः |
अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् ||९-२०-१५ (६१२२९)
स दीर्घबाहुः सङ्क्रुद्धस्तोत्रार्दित इव द्विपः |
अष्टभिः कृतवर्माणमविध्यत्परमेषुभिः ||९-२०-१६ (६१२३०)
ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः |
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ||९-२०-१७ (६१२३१)
निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः |
अन्यदादत्त वेगेन शैनेयः सशरं धनुः ||९-२०-१८ (६१२३२)
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् |
आरोप्य च धनुः शीघ्रं महावीर्यो महाबलः ||९-२०-१९ (६१२३३)
अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा |
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ||९-२०-२० (६१२३४)
ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः |
जघान सूतं चाश्वांश्च ध्वजं च कृतवर्मणः ||९-२०-२१ (६१२३५)
ततो राजन्महेष्वासः कृतवर्मा महारथः |
हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम् ||९-२०-२२ (६१२३६)
रोषेण महताऽऽविष्टः शूलमुद्यम्य मारिष |
चिक्षेप भुजवेगेन जिघांसुः शिनि पुङ्गवम् ||९-२०-२३ (६१२३७)
तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः |
चूर्णितं पातयामास मोहयन्निव माधवम् |
ततोऽपरेण भल्लेन हृद्येनं समताडयत् ||९-२०-२४ (६१२३८)
सुयुद्वे युयुधानेन हताश्वो हतसारथिः |
कृतवर्मा कृतास्त्रेण धरमीमन्वपद्यत ||९-२०-२५ (६१२३९)
तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते |
समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ||९-२०-२६ (६१२४०)
पुत्राणां तव चात्यर्थं विषादः समजायत |
हतसूते हताश्वे तु विरथे कृतवर्मणि ||९-२०-२७ (६१२४१)
हताश्वं च समालक्ष्य हतसूतमरिन्दम |
अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम् ||९-२०-२८ (६१२४२)
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् |
अपोवाह महाबाहुं तूर्णमायोधनादपि ||९-२०-२९ (६१२४३)
शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि |
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ||९-२०-३० (६१२४४)
तत्परे नान्वबुध्यन्त सैन्येन रजसा वृताः |
तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ||९-२०-३१ (६१२४५)
दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात् |
जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् ||९-२०-३२ (६१२४६)
पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम् |
शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः ||९-२०-३३ (६१२४७)
केकयान्सोमकांश्चैव सृञ्जयांश्चैव मारिष |
असम्भ्रमं दुराधर्षः शितैर्बाणैरवाकिरत् ||९-२०-३४ (६१२४८)
अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः |
यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशते |
तथा दुर्योधनो राजा सङ्ग्रामे सर्वतोऽभवत् ||९-२०-३५ (६१२४९)
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे |
अथान्यं रथमास्थाय हार्दिक्यः समपद्यत ||||९-२०-३६ (६१२५०)
इति श्रीमन्महाभारते शल्यपर्वमि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे विंशोऽध्यायः ||२० ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-२०-३ सात्वतं कृतवर्माणम् ||
९-२०-२० विंशोऽध्यायः ||
शल्यपर्व -अध्याय ०२१
||श्रीः ||
९. २१. अध्यायः २१
Mahabharata -Shalya Parva -Chapter Topics
सङ्कुलयुद्धम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-२१-० (६१२५१)
सञ्जय उवाच. ९-२१-०क्ष् (५११७)
पुत्रस्तु ते महाराज रथस्थो रथिनां वरः |
दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् ||९-२१-१ (६१२५२)
तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही |
परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् ||९-२१-२ (६१२५३)
न च सोऽस्ति पुमान्कश्चित्पाण्डवानां बलार्णवे |
हयो गजो रथो वाऽपि यः स्याद्बाणैरविक्षतः ||९-२१-३ (६१२५४)
यं यं हि समरे योधं प्रपश्यामि विशाम्पते |
स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत ||९-२१-४ (६१२५५)
यथा सैन्येन रजसा समुद्भूतेन वाहिनी |
प्रत्यदृश्यत सञ्छन्ना तथा बाणैर्महात्मनः ||९-२१-५ (६१२५६)
बाणभूतामपश्याम पृथिवीं पृथिवीपते |
दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना ||९-२१-६ (६१२५७)
तेषु योधसहस्रेषु तावकेषु परेषु च |
नास्ति दुर्योधनसमः पुमानिति मतिर्मम ||९-२१-७ (६१२५८)
तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् |
यदेकं सहिताः पार्था नाभ्यवर्तन्त भारत ||९-२१-८ (६१२५९)
युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ |
भीमसेनं च सप्तत्या सहदेवं च पञ्चभिः ||९-२१-९ (६१२६०)
नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः |
पञ्चभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम् ||९-२१-१० (६१२६१)
धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष |
तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् ||९-२१-११ (६१२६२)
अभ्यद्रवत राजानं प्रगृह्यान्यन्महद्धनुः |
ततो दुर्योधनं सङ्ख्ये विव्याध दशभिः शरैः ||९-२१-१२ (६१२६३)
नकुलस्तु ततो वीरो राजानं नवभिः शरैः |
घोररूपैर्महेष्वासो विव्याध च ननाद च ||९-२१-१३ (६१२६४)
सात्यकिश्चैव राजानं शरेणानतपर्वणा |
द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च पञ्चभिः |
अशीत्या भीमसेनश्च शरै राजानमार्पयन् ||९-२१-१४ (६१२६५)
समन्तात्कीर्यमाणस्तु बाणसङ्घैर्महात्मभिः |
न चचाल महाराज सर्वसैन्यस्य पश्यतः ||९-२१-१५ (६१२६६)
लाघवात्सौष्ठवाच्चापि वीर्याच्चापि महात्मनः |
अति सर्वाणि भूतानि ददृशुः सर्वपार्थिवाः ||९-२१-१६ (६१२६७)
धार्तराष्ट्रा हि राजेन्द्र योधास्तु स्वल्पमन्तरम् |
अपश्यमाना राजानं पर्यवर्तन्त दंशिताः ||९-२१-१७ (६१२६८)
तेषामापततां घोरस्तुमुलः समपद्यत |
क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा स्वनः ||९-२१-१८ (६१२६९)
समासाद्य रणे ते तु राजानमपराजितम् |
प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः ||९-२१-१९ (६१२७०)
भीमसेनं रणे क्रुद्धो द्रोणपुत्रो न्यवारयत् |
तयोर्बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् |
नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा ||९-२१-२० (६१२७१)
तावुभौ क्रूरकर्माणावुभौ भारतदुःसहौ |
घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ ||९-२१-२१ (६१२७२)
त्रासयन्तौ दिशः सर्वा ज्याक्षेपकठिनत्वचौ |
शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् ||९-२१-२२ (६१२७३)
तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभो |
नादं चकार बलवत्सर्वसैन्यानि कम्पयन् ||९-२१-२३ (६१२७४)
एतस्मिन्नन्तरे वीरं राजानमपराजितम् |
अपोवाह रथेनाजौ सहदेवः प्रतापवान् ||९-२१-२४ (६१२७५)
अथान्यं रथमास्थाय धर्मपुत्रो युधिष्ठिरः |
शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः |
ननाद च महानादं प्रवरः सर्वधन्विनाम् ||९-२१-२५ (६१२७६)
तद्युद्धमभवच्चित्रं घोररूपं च मारिष |
प्रेक्षतां प्रीतिजननं सिद्धचारणसेवितम् ||९-२१-२६ (६१२७७)
उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् |
अभ्यवर्षदमेयात्मा शरवर्षैः समन्ततः ||९-२१-२७ (६१२७८)
तथैव नकुलः शूरः सौबलस्य सुतं रणे |
शरवर्षेण महता समन्तात्पर्यवारयत् ||९-२१-२८ (६१२७९)
तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ |
योधयन्तावपश्येतां कृतप्रतिकृतैषिणौ ||९-२१-२९ (६१२८०)
तथैव कृतवर्माणं शैनेयः शत्रुतापनः |
योधयञ्शुशुभे राजन्बलिं शक्र इवाहवे ||९-२१-३० (६१२८१)
दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे |
अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः ||९-२१-३१ (६१२८२)
धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् |
राजानं योधयामास पश्यतां सर्वधन्विनाम् ||९-२१-३२ (६१२८३)
तयोर्युद्धं महच्चासीत्सङ्ग्रामे भरतर्षभ |
प्रभिन्नयोर्यथा सक्तं मत्तयोर्वनहस्तिनोः ||९-२१-३३ (६१२८४)
गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबालान् |
विव्याध बहुभिः शूरः शरैः सन्नतपर्वभिः ||९-२१-३४ (६१२८५)
तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः |
घोररूपमसंवार्यं निर्मर्यादमवर्तत ||९-२१-३५ (६१२८६)
ते च सम्पीडयामासुरिन्द्रियाणीव बालिशम् |
स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे ||९-२१-३६ (६१२८७)
एवं चित्रमभूद्युद्धं तस्य तैः सह भारत |
उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो ||९-२१-३७ (६१२८८)
नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा |
हया हयैः समासक्ता रथिनो रथिभिः सह ||९-२१-३८ (६१२८९)
सङ्कुलं चाभवद्भूयो घोररूपं विशाम्पते ||९-२१-३९ (६१२९०)
इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो |
युद्धान्यासन्महाराज घोरांणि च बहूनि च ||९-२१-४० (६१२९१)
ते समासाद्य समरे परस्परमरिन्दमाः |
व्यनदंश्चैव जघ्नुश्च समाताद्य महाहवे ||९-२१-४१ (६१२९२)
तेषां पत्रसमुद्भूतं रजस्तीव्रमदृश्यत |
वातेन चोद्धतं राजन्धावद्भिश्चाश्वसादिभिः ||९-२१-४२ (६१२९३)
रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् |
रजः सन्ध्याभ्रकलिलं दिवाकरपथं ययौ ||९-२१-४३ (६१२९४)
रजसा तेन सम्पृक्तो भास्करो निष्प्रभः कृतः |
सञ्छादिताऽभवद्भूमिस्ते च शूरा महारथाः ||९-२१-४४ (६१२९५)
मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः |
वीरशोणितसिक्तायां भूमौ भरतसत्तम ||९-२१-४५ (६१२९६)
उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् ||९-२१-४६ (६१२९७)
ततोऽपश्यमहं भूयो द्वन्द्वयुद्धानि भारत |
यथाप्राणं यथाश्रेष्ठं मध्याह्ने वै सुदारुणम् ||९-२१-४७ (६१२९८)
वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः |
शब्दश्च तुमुलः सङ्ख्ये शराणां पततामभूत्
महावेणुवनस्येव दह्यमानस्य पर्वते ||||९-२१-४८ (६१२९९)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे एकविंशोऽध्यायः ||२१ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-२१-४२ पत्रं वाहनम् ||
९-२१-२१ एकविंशोऽध्यायः ||
शल्यपर्व -अध्याय ०२२
||श्रीः ||
९. २२. अध्यायः २२
Mahabharata -Shalya Parva -Chapter Topics
सङ्कुलयुद्धम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-२२-० (६१३००)
सञ्जय उवाच. ९-२२-०क्ष् (५११८)
वर्तमाने तदा युद्धे घोररूपे भयानके |
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः ||९-२२-१ (६१३०१)
तांस्तु सर्वानयन्तेन सन्निवार्य महारथाः |
पुत्रास्ते योधयामासुः पाण्डवानामनीकिनीम् ||९-२२-२ (६१३०२)
निवृत्ताः सहसा योधास्तव पुत्रजयैपिणः |
सन्निवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम् |
तावकानां परेषां च देवासुररणोपभम् ||९-२२-३ (६१३०३)
परेषां तावकानां च नासीत्कश्चित्पराङ्मुखः ||९-२२-४ (६१३०४)
अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम् |
तेषां क्षयो महानासीद्युध्यतामितरेतरम् ||९-२२-५ (६१३०५)
ततो युधिष्ठिरो राजा क्रोधेन महता युतः |
जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान् ||९-२२-६ (६१३०६)
त्रिभिः शारद्वतं विद्व्वा रुक्मपुङ्खैः शिलाशितैः |
चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः ||९-२२-७ (६१३०७)
अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् |
अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् ||९-२२-८ (६१३०८)
ततो दुर्योधनो राजा रथान्सप्तशतान्रणे |
प्रैषयद्यत्र राजाऽसौ धर्मपुत्रो युधिष्ठिरः ||९-२२-९ (६१३०९)
ते रथा रथिभिर्युक्ता मनोमारुतरंहसः |
अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति ||९-२२-१० (६१३१०)
ते समन्तान्महाराज परिवार्य युधिष्ठिरम् |
अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम् ||९-२२-११ (६१३११)
तं दृष्ट्वा धर्मराजानं कौरवेयैस्तथावृतम् |
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः ||९-२२-१२ (६१३१२)
रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतैः |
आजग्मुरथ रक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् ||९-२२-१३ (६१३१३)
ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः |
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः ||९-२२-१४ (६१३१४)
रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् |
पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन् ||९-२२-१५ (६१३१५)
तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः |
न च तत्तादृशं दृष्टं नैव चापि परिश्रुतम् ||९-२२-१६ (६१३१६)
वर्तमाने तदा युद्धे निर्मर्यादे समन्ततः |
वध्यमानेषु योधेषु तावकेष्वितरेषु च ||९-२२-१७ (६१३१७)
विनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः |
उत्क्रुष्टैः सिंहनादैश्च गर्जितैश्चैव धन्विनाम् ||९-२२-१८ (६१३१८)
अतिप्रवृत्ते युद्धे च छिद्यमानेषु मर्मसु |
धावमानेषु योधेषु जयगृद्धिषु मारिष ||९-२२-१९ (६१३१९)
संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे |
वह्नीनामुत्तमस्त्रीणां सीमन्तोद्धरणे कृते ||९-२२-२० (६१३२०)
निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे |
प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः ||९-२२-२१ (६१३२१)
चचाल शब्दं कुर्वाणा सपर्वतवना मही |
सदण्डाः सोल्मुका राजन्कीर्यमाणाः समन्ततः ||९-२२-२२ (६१३२२)
उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् |
विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः ||९-२२-२३ (६१३२३)
अश्रूणि मुमुचुर्नागा वेपथुं चास्पृशन्भृशम् |
एतान्धोराननादृत्य समुत्पातान्सुदारुणान् ||९-२२-२४ (६१३२४)
पुनर्युद्धाय संयत्ताः क्षत्रियास्तस्थुरव्यथाः |
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः ||९-२२-२५ (६१३२५)
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् |
युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान् ||९-२२-२६ (६१३२६)
ततो नः सम्प्रायातानां मद्रयोधास्तरस्विनः |
हृष्टाः किलाकिलाशब्दमकुर्वत परे तथा ||९-२२-२७ (६१३२७)
अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः |
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन् ||९-२२-२८ (६१३२८)
ततो हतं परैस्तत्र मद्रराजबलं तदा |
दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम् ||९-२२-२९ (६१३२९)
गान्धारराजस्तु पुनर्वाक्यमाह ततो बली |
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ||९-२२-३० (६१३३०)
अनीकं दशसाहस्रमश्वानां भरतर्षभ |
आसीद्गान्धारराजस्य विशालप्रासयोधिनाम् ||९-२२-३१ (६१३३१)
बलेन तेन विक्रम्य वर्तमाने जनक्षये |
पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः ||९-२२-३२ (६१३३२)
तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः |
अभज्यत महाराज पाण्डूनां सुमहद्बलम् ||९-२२-३३ (६१३३३)
ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात् |
अभ्यनोदयदव्यग्रः सहदेवं महाबलम् ||९-२२-३४ (६१३३४)
असौ सुबलपुत्रो नो जघनं पीड्य दंशितः |
सैन्यानि सूदयत्येष पश्य पाण्डव दुर्मतिः ||९-२२-३५ (६१३३५)
गच्छ त्वं द्रौपदेयैश्च शकुनिं सौबलं जहि |
रथानीकमहं धक्ष्ये पाञ्चालसहितोऽनघ ||९-२२-३६ (६१३३६)
गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया |
पादाताश्च त्रिसाहस्राः शकुनिं तैर्वृतो जहि ||९-२२-३७ (६१३३७)
ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः |
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान् ||९-२२-३८ (६१३३८)
पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः |
रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम् ||९-२२-३९ (६१३३९)
ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान् |
जघान पृष्ठतः सेनां जयगृद्वः प्रतापवान् ||९-२२-४० (६१३४०)
अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम् |
प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान् ||९-२२-४१ (६१३४१)
ते तत्र सादिनः शूराः सौबलस्य महद्बलम् |
रणमध्ये व्यतिष्ठन्त शरवर्षैरवाकिरन् ||९-२२-४२ (६१३४२)
तदुद्यतगदाप्रासमकापुरुषसेवितम् |
प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव ||९-२२-४३ (६१३४३)
उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन् |
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत ||९-२२-४४ (६१३४४)
शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ |
ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः ||९-२२-४५ (६१३४५)
ऋष्टिभिर्विमलाभिश्च तत्रतत्र विशाम्पते |
सम्पतन्तीभिराकाशमावृतं बह्वशोभत ||९-२२-४६ (६१३४६)
प्रासानां पततां राजन्रूपमासीत्समन्ततः |
शलभानामिवाकाशे तदा भरतसत्तम ||९-२२-४७ (६१३४७)
रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः |
हयाः परिपतन्तिस्म शतशोऽथ सहस्रशः ||९-२२-४८ (६१३४८)
अन्योन्यं परिपिष्टाश्च समासाद्य परस्परम् |
सुविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः ||९-२२-४९ (६१३४९)
ततोऽभवत्तमो घोरं सैन्येन रजसा वृतम् |
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिन्दम ||९-२२-५० (६१३५०)
अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति |
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु ||९-२२-५१ (६१३५१)
केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः |
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः ||९-२२-५२ (६१३५२)
मल्ला इव समासाद्य निजघ्नुरितरेतरम् |
अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः ||९-२२-५३ (६१३५३)
भूमौ निपतिताश्चान्ये बहवो विजयैषिणः |
तत्रतत्र व्यदृश्यन्त पुरुषाः शूरमानिनः ||९-२२-५४ (६१३५४)
रक्तोक्षितैश्छिन्नभुजैरवकृष्टशिरोरुहैः |
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः ||९-२२-५५ (६१३५५)
दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् |
साश्वारोहैर्हतैरश्वैरावृते वसुधातले ||९-२२-५६ (६१३५६)
रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः |
नानाप्रहरणैर्घोरैः परस्परवधैषिभिः |
सुसन्निकृष्टे सङ्ग्रामे हतभूयिष्ठसैनिके ||९-२२-५७ (६१३५७)
स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते |
षट्साहस्रैर्हयैः शिष्टेरपायाच्छकुनिस्ततः ||९-२२-५८ (६१३५८)
तथैव पाण्डवानीकं रुधिरेण समुक्षितम् |
षट्साहस्रैर्हयैः शिष्टेरपायाच्छ्रान्तवाहनम् ||९-२२-५९ (६१३५९)
अश्वारोहाश्च पाण्डूनामब्रुवन्रुधिरोक्षिताः |
सुसन्निकृष्टे सङ्ग्रामे भूयिष्ठे त्यक्तजीविताः ||९-२२-६० (६१३६०)
न हि शक्यं रथैर्योद्धुं कुत एव महागजैः |
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि ||९-२२-६१ (६१३६१)
प्रतियातो हि शकुनिः स्वमनीकमवस्थितः |
न पुनः सौबलो राजा योद्धुमभ्यागमिष्यति ||९-२२-६२ (६१३६२)
ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः |
प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः ||९-२२-६३ (६१३६३)
सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते |
एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः ||९-२२-६४ (६१३६४)
ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः |
पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् ||९-२२-६५ (६१३६५)
तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाऽभ्यवर्तत |
तावकानां परेषां च परस्परवधैषिणाम् ||९-२२-६६ (६१३६६)
ते चान्योन्यमवैक्षन्त तस्मिन्वीरसमागमे |
योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः ||९-२२-६७ (६१३६७)
असिभिश्छिद्यमानानां शिरसां लोकसंक्षये |
प्रादुरासीन्महाञ्शब्दस्तालानां पततामिव ||९-२२-६८ (६१३६८)
विमुक्तानां शरीराणां छिन्नानां पततां भुवि |
सायुधानां च बाहूनामूरूणां च विशाम्पते |
आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः ||९-२२-६९ (६१३६९)
निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि |
योधाः परिपतन्ति स्म यथाऽऽमिषकृते खगाः ||९-२२-७० (६१३७०)
अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् |
अहम्पूर्वमहम्पूर्वमिति निघ्नन्सहस्रशः ||९-२२-७१ (६१३७१)
संयातेनासनभ्रष्टैरश्वारोहैर्गतासुभिः |
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः ||९-२२-७२ (६१३७२)
स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रगामिनाम् |
स्तनतां च मनुष्याणां सन्नद्धानां विशाम्पते ||९-२२-७३ (६१३७३)
शक्त्यृष्टिप्रासशब्दश्च तुमुलः समपद्यत |
भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव ||९-२२-७४ (६१३७४)
श्रमाभिभूताः संरब्धा श्रान्तवाहाः पिपासवः |
विक्षताश्च शितैः शस्त्रैरभ्यवर्न्तत तावकाः ||९-२२-७५ (६१३७५)
मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः |
जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान् ||९-२२-७६ (६१३७६)
बहवश्च गतप्राणाः क्षत्रिया जयगृद्विनः |
भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः ||९-२२-७७ (६१३७७)
वृकगृध्रशृगालानां तुमुले मोदनेऽहनि |
आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः ||९-२२-७८ (६१३७८)
नराश्वकायैः सञ्छन्ना भूमिरासीद्विशाम्पते |
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी ||९-२२-७९ (६१३७९)
असिभिः पट्टसैः शूलैस्तक्षमाणाः पुनःपुनः |
तावकाः पाण्वेयाश्च न न्यवर्तन्त भारत ||९-२२-८० (६१३८०)
प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम् |
योधाः परिपतन्ति स्म वमन्तो रुधिरं मुखैः ||९-२२-८१ (६१३८१)
शिरो गृहीत्वा केशेषु कबन्धः स प्रदृश्यते |
उद्यम्य च शितं खङ्गं रुधिरेण परिप्लुतम् ||९-२२-८२ (६१३८२)
तथोत्थितेषु बहुषु कबन्धेषु नराधिप |
तथा रुधिरगन्धेन योधाः कश्मलमाविशन् ||९-२२-८३ (६१३८३)
मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम् |
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः ||९-२२-८४ (६१३८४)
ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्विनः |
पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः ||९-२२-८५ (६१३८५)
कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः |
शस्त्रैर्नानाविधैर्जघ्नुर्युद्वपारं तितीर्षवः ||९-२२-८६ (६१३८६)
त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान् |
रथाश्वपत्तिद्विरदाः पाण्डवानभिदुद्रुवुः ||९-२२-८७ (६१३८७)
केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम् |
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन् ||९-२२-८८ (६१३८८)
रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः |
विमानेभ्यो दिवो भ्रष्टाः सिद्वाः पुण्यक्षयादिव ||९-२२-८९ (६१३८९)
एवमन्योन्यमायत्ता योधा जघ्नुर्महाहवे |
पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथा परे ||९-२२-९० (६१३९०)
एवमासीदमर्यादं युद्वं भरतसत्तम |
प्रासासिबाणकलिलं वर्तमाने सुदारुणे ||||९-२२-९१ (६१३९१)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे द्वाविंशोऽध्यायः ||२२ ||
शल्यपर्व -अध्याय ०२३
||श्रीः ||
९. २३. अध्यायः २३
Mahabharata -Shalya Parva -Chapter Topics
अर्जुनेन दुर्योधनागर्हणपूर्वकं तत्सेनानिबर्हणम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-२३-० (६१३९२)
सञ्जय उवाच. ९-२३-०क्ष् (५११९)
अल्पावशिष्टे सैन्ये तु पाण्डवैर्निहते बले |
अश्वैः सप्तसहस्रैस्तु उपावर्तत सौबलः ||९-२३-१ (६१३९३)
स यात्वा वाहिनीं तूर्णं चोदयानः स्वकान्युधि |
युध्यध्वमिति संहृष्टाः पुनःपुनररिन्दमाः ||९-२३-२ (६१३९४)
अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महाबलः |
शकुनेस्तद्वचः श्रुत्वा तमूचुर्भरतर्षभ ||९-२३-३ (६१३९५)
असौ तिष्ठति कौरव्यो रणमध्ये महाबलः |
यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् ||९-२३-४ (६१३९६)
यत्र ते सतनुत्राणा रथास्तिष्ठन्ति दंशिताः |
यत्रैष तुमुलः शब्दः पर्जन्यनिनदोपमः ||९-२३-५ (६१३९७)
तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् |
एवमुक्तस्तु तैर्योधैः शकुनिः सौबलस्तदा ||९-२३-६ (६१३९८)
प्रययौ तत्र यत्रास्ते पुत्रस्तव नराधिप |
सर्वतः संवृतो वीरैः समरे चित्रयोधिभिः ||९-२३-७ (६१३९९)
ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् |
स रथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः ||९-२३-८ (६१४००)
दुर्योधनमिदं वाक्यं हृष्टरूपो विशाम्पते |
कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम् ||९-२३-९ (६१४०१)
जहि राजन्रथानीकमश्वाः सर्वे जिता मया |
नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः ||९-२३-१० (६१४०२)
हते तस्मिन्रथानीके पाण्डवेनाभिपालिते |
गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा ||९-२३-११ (६१४०३)
श्रुत्वा तु वचनं तस्य तावका जयगृद्विनः |
जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम् ||९-२३-१२ (६१४०४)
बद्वनिस्त्रिंशहस्ताश्च प्रगृहीतशरासनाः |
शरासनानि धून्वानाः सिंहनादान्प्रचक्रिरे ||९-२३-१३ (६१४०५)
ततो ज्यातलनिर्धोषः पुनरासीद्विशाम्पते |
प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः ||९-२३-१४ (६१४०६)
तान्समीपगतान्दृष्ट्वा जनानुद्यतकार्मुकान् |
उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जयः ||९-२३-१५ (६१४०७)
चोदयाश्वानसम्भ्रान्तः प्रविशैतद्बलार्णवम् |
अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः ||९-२३-१६ (६१४०८)
अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन |
वर्तमानस्य महतः समासाद्य परस्परम् ||९-२३-१७ (६१४०९)
अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् |
क्षयमद्य गता युद्धे पश्य दैवं यथाविधम् ||९-२३-१८ (६१४१०)
समुद्रकल्पं च बलं धार्तराष्ट्रस्य माधव |
अस्मनासाद्य सञ्जातं गोष्पदोपममच्युत ||९-२३-१९ (६१४११)
हते भीष्मे धीर्ममासीच्छमः स्यादिति माधव |
न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः ||९-२३-२० (६१४१२)
उक्तं भीष्मेण यद्वाक्यं हितं तथ्यं च माधव |
तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः ||९-२३-२१ (६१४१३)
तस्मिंस्तु निहते भीष्मे प्रच्युते पृथिवीपतौ |
न जाने कारणं किन्तु येन युद्धमवर्तत ||९-२३-२२ (६१४१४)
मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान् |
पतिते शन्तनोः पुत्रे येऽकार्युः संयुगं पुनः ||९-२३-२३ (६१४१५)
अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे |
राधेये च विकर्णे च नैव शाम्यति वैशसम् ||९-२३-२४ (६१४१६)
अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते |
सपुत्रे वै नरव्याघ्रे नैव शाम्यति वैशसम् ||९-२३-२५ (६१४१७)
श्रुतायुषि हते वीरे जलसन्धे च मागधे |
श्रुतायुधे च नृपतौ नैव शाम्यति वैशसम् ||९-२३-२६ (६१४१८)
भूरिश्रवसि शल्ये च साल्ये चैव जनार्दन |
आवन्त्येषु च वीरेषु नैव शाम्यति वैशसम् ||९-२३-२७ (६१४१९)
जयद्रथे च निहते राक्षसे चाप्यलायुधे |
बाह्लिके सोमदत्ते च नैव शाम्यति वैशसम् ||९-२३-२८ (६१४२०)
भगदत्ते हते शूरे काम्भोजे च सुदारुणे |
दुःशासने च निहते नैव शाम्यति वैशसम् ||९-२३-२९ (६१४२१)
दृष्ट्वा विनिहताञ्शूरान्पृथङ्माण्डलिकान्नृपान् |
बलिनश्च रणे कृष्ण नैव शाम्यति वैशसम् ||९-२३-३० (६१४२२)
अक्षौहिणीपतीन्दृष्ट्वा भीमसेननिपातितान् |
मोहाद्वा यदि वा लोभान्नैव शाम्यति वैशसम् ||९-२३-३१ (६१४२३)
' हतप्रवीरां विध्वस्तां दृष्ट्वा चेमां चमूं रणे |
अलम्बले च निहते नैव शाम्यति वैशसम् ||९-२३-३२ (६१४२४)
भ्रातॄन्विनिहतान्दृष्ट्वा वयस्यान्मातुलानपि |
पुत्रान्विनिहतान्दृष्ट्वा नैव शाम्यति वैशसम्' ||९-२३-३३ (६१४२५)
को नु राजकुले जातः कौरवेषु विशेषतः |
निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात् ||९-२३-३४ (६१४२६)
गुणतोऽभ्यधिकाञ्ज्ञात्वा बलतः शौर्यतोपि वा |
अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम् ||९-२३-३५ (६१४२७)
किन्नु तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः |
प्रशमे पाण्डवैः सार्धं सोन्यस्य शृणुयात्कथम् ||९-२३-३६ (६१४२८)
येन शान्तनवो भीष्मो द्रोणो विदुर एव च |
प्रत्याख्याताः शंमस्यार्थे किन्नु तस्याद्य भेषजम् ||९-२३-३७ (६१४२९)
मौर्ख्याद्येन पिता वृद्वः प्रत्याख्यातो जनार्दन |
तथा माता हितं वाक्यं भाषमाणा हितैषिणी ||९-२३-३८ (६१४३०)
प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः |
कुलान्तकरणो व्यक्तं जात एष जनार्दन ||९-२३-३९ (६१४३१)
तथास्य दृश्यते चेष्टा नीतिश्चैव विशाम्पते |
नैष दास्यति नो राज्यमिति मे मतिरच्युत ||९-२३-४० (६१४३२)
उक्तोऽहं बहुशस्तात विदुरेण महात्मना |
न जीवन्दास्यते भागं धार्तराष्ट्रः सुयोधनः ||९-२३-४१ (६१४३३)
यावत्प्राणा धरिष्यन्ति धार्तराष्ट्रस्य दुर्मतेः |
तावद्युष्मास्वपापेषु प्रचरिष्यति पापकम् ||९-२३-४२ (६१४३४)
न च युक्तोऽन्यथा जेतुमृते युद्धेन माधव |
इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः ||९-२३-४३ (६१४३५)
तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः |
यदुक्तं वचनं तेन विदुरेण महात्मना ||९-२३-४४ (६१४३६)
यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् |
अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः ||९-२३-४५ (६१४३७)
उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने |
एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति ||९-२३-४६ (६१४३८)
तदिदं वचनं तेषां निरुक्तं वै जनार्दन |
क्षयं याता हि राजानो दुर्योधनकृते भृशम् ||९-२३-४७ (६१४३९)
सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव ||९-२३-४८ (६१४४०)
क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते |
वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति ||९-२३-४९ (६१४४१)
तदन्तं हि भवेद्वैरमनुमानेन माधव |
एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया |
विदुरस्य च वाक्येन चेष्टया च दुरात्मनः ||९-२३-५० (६१४४२)
तस्माद्याहि चमूं वीर यावद्वन्मि शितैः शरैः |
दुर्योधनं महाबाहो वाहिनीं चास्य संयुगे ||९-२३-५१ (६१४४३)
क्षेममद्य करिष्यामि धर्मराजस्य माधव |
हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः ||९-२३-५२ (६१४४४)
सञ्जय उवाच. ९-२३-५३क्ष् (५१२०)
अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना |
तद्बलौघममित्राणामभीतः प्राविशद्बलात् ||९-२३-५३ (६१४४५)
शरासनवनं घोरं शक्तिकण्टकसङ्कुलम् |
गदापरिघपाषाणं रथनागमहाद्रुमम् ||९-२३-५४ (६१४४६)
हयपत्तिलताकीर्णं गाहमानो महायशाः |
व्यचरत्तत्र गोविन्दो रथेनातिपताकिना ||९-२३-५५ (६१४४७)
ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे |
दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः ||९-२३-५६ (६१४४८)
ततः प्रायाद्रथेनाजौ सव्यसाची परन्तपः |
किरञ्शरशतांस्तीक्ष्णान्वारिधारा घनो यथा ||९-२३-५७ (६१४४९)
प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम् |
इषुभिश्छाद्यमानानां समरे सव्यसाचिना ||९-२३-५८ (६१४५०)
असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि |
इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः ||९-२३-५९ (६१४५१)
नरान्नागान्समाहत्य हयांश्चापि विशाम्पते |
अपतन्त रणे बाणाः पतङ्गा इव घोषिणः ||९-२३-६० (६१४५२)
आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः |
न प्राज्ञायन्त समरे दिशो वा प्रदिशोपि वा ||९-२३-६१ (६१४५३)
सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः |
रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः ||९-२३-६२ (६१४५४)
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः |
पार्थं न प्राजहुर्घारा वध्यमानाः शितैः शरैः ||९-२३-६३ (६१४५५)
शरचापधरः पार्थः प्रज्वलन्निव भास्करः |
ददाह समरे योधान्कक्षमग्निरिव ज्वलन् ||९-२३-६४ (६१४५६)
यथा वनान्ते वनपैर्विसृष्टः
कक्षं दहेत्कृष्णगतिः सुघोषः |
भूरिद्रुमं शुष्कलतावितानं
भृशं समृद्धो ज्वलनः प्रतापी ||९-२३-६५ (६१४५७)
एवं स नाराचगणम्प्रतापी
शरार्चिरुच्चावचतिग्मतेजाः |
ददाह सर्वां तव पुत्रसेना--
ममृष्यमाणस्तरसा तरस्वी ||९-२३-६६ (६१४५८)
तस्येषवः प्राणहराः सुमुक्ता
नासज्जन्वै वर्मसु रुक्मपुङ्खाः |
न च द्वितीयं प्रमुमोच बाणं
नरे हये वा परमद्विपे वा ||९-२३-६७ (६१४५९)
अनेकरूपाकृतिभिर्हि बाणै--
र्महारथानीकमनुप्रविश्य |
स एव एकस्तव पुत्रस्य सेनां
जघान दैत्यानिव वज्रपाणिः ||||९-२३-६८ (६१४६०)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे त्रयोविंशोऽध्यायः ||२३ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-२३-४२ पापकं प्रचरिष्यति आचरिष्यति धार्तराष्ट्र इति शेषः ||
९-२३-२३ त्रयोविंशोऽध्यायः ||
शल्यपर्व -अध्याय ०२४
||श्रीः ||
९. २४. अध्यायः २४
Mahabharata -Shalya Parva -Chapter Topics
धृष्टद्युम्नपराजितेन दुर्योधनेनाश्वारोहणेन पलायनम् ||१ ||
अश्वत्थामादिभिस्तदन्वेषणम् ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-२४-० (६१४६१)
सञ्जय उवाच. ९-२४-०क्ष् (५१२१)
युध्यतां यतमानानां शूराणामनिवर्तनाम् |
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ||९-२४-१ (६१४६२)
इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः |
विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः ||९-२४-२ (६१४६३)
तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना |
सम्प्रदुद्राव सङ्ग्रामात्तव पुत्रस्य पश्यतः ||९-२४-३ (६१४६४)
पितॄन्भ्रातॄन्परित्यज्य वयस्यानपि चापरे ||९-२४-४ (६१४६५)
हतधुर्या रथाः केचिद्धतसूतास्तथा परे |
भग्नाक्षयुगचक्रेषाः केचिदासन्विशाम्पते ||९-२४-५ (६१४६६)
अन्येषां सायकाः क्षीणास्तथाऽन्ये बाणपीडिताः |
अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः ||९-२४-६ (६१४६७)
केचित्पुत्रानुपादाय हतभूयिष्ठबान्धवाः |
विचुक्रुशुः पितॄंस्त्वन्ये सहायानपरे पुनः ||९-२४-७ (६१४६८)
बान्धवांश्च नरव्याघ्र भ्रातॄन्सम्बन्धिनस्तथा |
दुद्रुवुः केचिदुत्सृज्य तत्रतत्र विशाम्पते ||९-२४-८ (६१४६९)
बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः |
निःश्वसन्ति स्म दृश्यन्ते पार्थबाणहता नराः ||९-२४-९ (६१४७०)
तानन्ये रथमारोप्य ह्याश्वास्य च मुहूर्तकम् |
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे ||९-२४-१० (६१४७१)
तानपास्य गताः केचित्पुनरेव युयुत्सवः |
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः ||९-२४-११ (६१४७२)
पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम् |
वर्माणि च समारोप्य केचिद्भरतसत्तम ||९-२४-१२ (६१४७३)
समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च |
पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् ||९-२४-१३ (६१४७४)
सज्जयित्वा रथान्केचिद्यथामुख्यं विशाम्पते |
आवृत्य पाण्डवानीकं पुनर्युद्धमरोचयन् ||९-२४-१४ (६१४७५)
ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे |
त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः ||९-२४-१५ (६१४७६)
आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः |
पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् ||९-२४-१६ (६१४७७)
धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः |
नाकुलिस्तु शतानीको रथानीकमयोधयन् ||९-२४-१७ (६१४७८)
पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः |
अभ्यद्रवत्सुसङ्क्रुद्धस्तावकान्हन्तुमुद्यतः ||९-२४-१८ (६१४७९)
ततस्त्वापततस्तस्य तव पुत्रो जनाधिप |
बाणसङ्घाननेकान्वै प्रेषयामास भारत ||९-२४-१९ (६१४८०)
धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना |
नाराचैरर्धनाराचैर्बहुभिः क्षिप्रकारिभिः ||९-२४-२० (६१४८१)
वत्सदन्तैश्च बाणैश्च कर्मारपरिमार्जितैः |
अश्वांश्च चतुरो हत्वा बाह्वोरुरसि चार्पितः ||९-२४-२१ (६१४८२)
सोऽतिविद्धो महेष्वासस्तोत्रार्दित इव द्विपः |
तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे |
सारथेश्चास्य भल्लेन शिरः कायादपाहरत् ||९-२४-२२ (६१४८३)
ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः |
अपाक्रामद्वतरथो नातिदूरमरिन्दमः ||९-२४-२३ (६१४८४)
दृष्टा तु हतविक्रान्तं स्वमनीकं महाबलः |
तव पुत्रो महाराज प्रययौ यत्र सौबलः ||९-२४-२४ (६१४८५)
ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः |
पाण्डवान्रथिनः सर्वान्समन्तात्पर्यवारयन् ||९-२४-२५ (६१४८६)
ते वृताः समरे पञ्च गजानीकेन भारत |
अशोभन्त महाराज ग्रहास्तारागणैरिव ||९-२४-२६ (६१४८७)
ततोऽर्जुनो महाराज लब्धलक्षौ महाभुजः |
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः ||९-२४-२७ (६१४८८)
तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः |
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमयोधयत् ||९-२४-२८ (६१४८९)
तत्रैकबाणनिहतानपश्याम महागजान् |
पतितान्पात्यमानांश्च निर्भिन्नान्सव्यसाचिना ||९-२४-२९ (६१४९०)
भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः |
करेणादाय महतीं गदामभ्यपतद्बली |
अथाप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः ||९-२४-३० (६१४९१)
तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् |
वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं च सुस्रुवुः ||९-२४-३१ (६१४९२)
आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे ||९-२४-३२ (६१४९३)
गदया भीमसेनेन भिन्नकुम्भान्निपातितान् |
धावमानानपश्याम कुञ्जरान्पर्वतोपमान् ||९-२४-३३ (६१४९४)
प्राद्रवन्कुञ्जरास्ते तु भीमसेनगदाहताः |
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः ||९-२४-३४ (६१४९५)
प्रभिन्नकुम्भांस्तु बहून्द्रवमाणानितस्ततः |
पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः ||९-२४-३५ (६१४९६)
युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ |
गार्ध्रपत्रैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः ||९-२४-३६ (६१४९७)
धृष्टद्युम्नस्तु समरे पारजित्य नराधिपम् |
अपक्रान्ते तव सुते हयपृष्ठे समाश्रिते ||९-२४-३७ (६१४९८)
दृष्ट्वा च पाण्डवान्सर्वान्कुञ्चरैः परिवारितान् |
धृष्टद्युम्नो महाराज सहसा समुपाद्रवत् ||९-२४-३८ (६१४९९)
पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ |
अदृष्ट्वा तु रथानीके दुर्योधनमरिन्दमम् ||९-२४-३९ (६१५००)
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |
अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः ||९-२४-४० (६१५०१)
तेऽपश्यमाना राजानं वर्तमाने जनक्षये |
मन्वाना निहतं तत्र तव पुत्रं महारथाः |
विवर्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् ||९-२४-४१ (६१५०२)
आहुः केचिद्वते सूते प्रयातो यत्र सौबलः |
हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ||९-२४-४२ (६१५०३)
अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः |
दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति |
युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति ||९-२४-४३ (६१५०४)
ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः |
शरैः सम्पीड्यमानास्तु नातिव्यक्तमथाब्रुवन् ||९-२४-४४ (६१५०५)
इदं सर्वं बलं हन्मो येन स्म परिवारिताः |
एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः ||९-२४-४५ (६१५०६)
श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः |
भित्त्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ||९-२४-४६ (६१५०७)
कृपश्च कृतवर्मा च प्रययौ यत्र सौबलः |
रथानीकं परित्यज्य शूराः सुदृढधन्विनः ||९-२४-४७ (६१५०८)
ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरस्कृताः |
आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् ||९-२४-४८ (६१५०९)
दृष्ट्वा तु तानापततः सम्प्रहृष्टान्महारथान् |
पराक्रान्तास्ततो वीरा निराशा जीविते तदा ||९-२४-४९ (६१५१०)
विवर्णमुखभूयिष्ठमभवत्तावकं बलम् |
परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान् ||९-२४-५० (६१५११)
राजन्बलेन त्र्यङ्गेन त्यक्त्वा जीवितमात्मनः |
आत्मना पञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह ||९-२४-५१ (६१५१२)
तस्मिन्देशे व्यवस्थाय यत्र शारद्वतः स्थितः |
सम्प्रद्रुता वयं पञ्च किरीटिशरपीडिताः ||९-२४-५२ (६१५१३)
धृष्टद्युम्नं महारौद्रं तत्र नाभूद्रणो महान् |
जितास्तेन वयं सर्वे व्यपयाम रणात्ततः ||९-२४-५३ (६१५१४)
अथापश्यं सात्यकिं तमुपायातं महारथम् |
रथैश्चतुः शतैर्वीरो मामभ्यद्रवदाहवे ||९-२४-५४ (६१५१५)
धृष्टद्युम्नादहं मुक्तः कञ्छिछ्रान्तवाहनात् |
पतितो माधवानीकं दुष्कृती नरकं यथा ||९-२४-५५ (६१५१६)
तत्र युद्धमभूद्धोरं मुहूर्तमतिदारुणम् ||९-२४-५६ (६१५१७)
सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम् |
जीवग्राहमगृह्णान्मां मूर्च्छितं पतितं भुवि ||९-२४-५७ (६१५१८)
ततो मुहूर्तादिव तद्गजानीकमविध्यत |
गदया भीमसेनेन नाराचैरर्जुनेन च ||९-२४-५८ (६१५१९)
अभिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः |
नातिप्रसिद्धैव गतिः पाण्डवानामजायत ||९-२४-५९ (६१५२०)
रथमार्गं ततश्चक्रे भीमसेनो महाबलः |
पाण्डवानां महाराज व्यपाकर्षन्महागजान् ||९-२४-६० (६१५२१)
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |
अपश्यन्तो रथानीके दुर्योधनसमरिन्दमम् |
राजानं मृगयामासुस्तव पुत्रं महारथम् ||९-२४-६१ (६१५२२)
परित्यज्य च पाञ्चाल्यं प्रयाता यत्र सौबलः |
राज्ञोऽदर्शनसंविग्ना वर्तमानो जनक्षये ||||९-२४-६२ (६१५२३)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे चतुर्विंशोऽध्यायः ||२४ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-२४-४ सम्प्रदुद्रावेति पूर्वस्थं सम्प्रदुद्रुवुरिति विपरिणामेन
सम्बध्यते ||
९-२४-२४ चतुर्विंशोऽध्यायः ||
शल्यपर्व -अध्याय ०२५
||श्रीः ||
९. २५. अध्यायः २५
Mahabharata -Shalya Parva -Chapter Topics
भीमेनावशिष्टानां दुर्योधनानुजानां वधः ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-२५-० (६१५२४)
सञ्जय उवाच. ९-२५-०क्ष् (५१२२)
गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत |
वध्यमाने बले चैव भीमसेनेन संयुगे ||९-२५-१ (६१५२५)
चरन्तं च प्रपश्यामो भीमसेनमरिन्दमम् |
दण्डहस्तं यथा क्रुद्वमन्तकं प्राणहारिणम् ||९-२५-२ (६१५२६)
समेत्य समरे राजन्हतशेषाः सुतास्तव |
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव |
सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् ||९-२५-३ (६१५२७)
श्रुतर्वा सञ्जयश्चैव जयत्सेनः श्रुतान्तकः |
दुर्विमोचनकश्चैव तथा दुर्विषहो बली ||९-२५-४ (६१५२८)
दुर्मर्षणः सुजातश्च जैत्रो भूरिबलो रविः |
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः |
भीमसेनमभिद्रुत्य रुरुधुः सर्वतो दिशम् ||९-२५-५ (६१५२९)
ततो भीमो महाराज स्वरथं पुनरास्थितः |
मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु ||९-२५-६ (६१५३०)
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे |
भीमसेनमुपासेदुः प्रवाता इव कुञ्जरम् ||९-२५-७ (६१५३१)
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह |
क्षुरप्रेण प्रमथ्याशु पातयामास भूतले ||९-२५-८ (६१५३२)
ततोऽपरेण भल्लेन सर्वावरणभेदिना |
श्रुतान्तमवधीद्बीमस्तव पुत्रं महारथः ||९-२५-९ (६१५३३)
जयत्सेनं ततो विद्वा नाराचेन हसन्निव |
पातयामास कौरव्यं रथोपस्थादरिन्दमः |
स पपात रथाद्राजन्भूमौ तूर्णं ममार च ||९-२५-१० (६१५३४)
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष |
शतेन गृघ्रवाजानां शराणां नतपर्वणाम् ||९-२५-११ (६१५३५)
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् |
त्रीनेतांस्त्रिभिरानर्च्छद्विषाग्निप्रतिमैः शरैः ||९-२५-१२ (६१५३६)
ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः |
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ||९-२५-१३ (६१५३७)
ततोऽपरेण भल्लेन तीक्ष्णेन च परन्तपः |
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे ||९-२५-१४ (६१५३८)
स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः |
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ||९-२५-१५ (६१५३९)
दुष्प्रधर्षं ततश्चैव सुजातं च सुतं तव |
एकैकं न्यहनत्सङ्ख्ये द्वाभ्यांद्वाभ्यां चमूमुखे |
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ||९-२५-१६ (६१५४०)
ततः पतन्तं समरे अभिवीक्ष्य सुतं तव |
भल्लेन पातयामास भीमो दुर्विपहं रणे ||९-२५-१७ (६१५४१)
स पपात हतो बाहात्पश्यतां सर्वधन्विनाम् ||९-२५-१८ (६१५४२)
दृष्ट्वा तु निहतान्भ्रातॄन्वहूनेकेन संयुगे |
अमर्षधशमापसः श्रुतर्वा भीममभ्ययात् ||९-२५-१९ (६१५४३)
विक्षिपन्सुमहच्चापं कार्तखरविभूषितम् |
विमृजन्सायकांश्चैव विषाग्निप्रतिमान्वहून् ||९-२५-२० (६१५४४)
स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे |
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् ||९-२५-२१ (६१५४५)
ततोऽन्यद्धनुरादाय भीमसेनो महाबलः |
अवाकिरत्तव सुतं तिष्ठतिष्ठेति चाब्रवीत् ||९-२५-२२ (६१५४६)
महदासीत्तयोर्युद्धं चित्ररूपं भयानकम् |
बादृशं समरे पूर्वं तम्भवासवयोर्युधि ||९-२५-२३ (६१५४७)
तयोस्तत्र शितैर्गुक्तैर्यमदण्डनिभैः शरैः |
समाच्छकाधारा सर्वा त्वं दिशो विदिशस्तथा ||९-२५-२४ (६१५४८)
अतः श्रुतर्वा सङ्क्रुद्धो धनुरादाय सायकैः |
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् ||९-२५-२५ (६१५४९)
सोऽतिविद्धो महाराज तव पुत्रेण धन्विना |
भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः ||९-२५-२६ (६१५५०)
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष |
सारथिं चतुरश्चाश्वाञ्शरैर्निन्ये यमक्षयम् ||९-२५-२७ (६१५५१)
विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः |
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् ||९-२५-२८ (६१५५२)
श्रुतर्वा विरथो राजन्नाददे खङ्गचर्मणी |
अथास्याददतः खह्गं शतचन्द्रं च भानुमत् |
क्षुरप्रेणं शिरः कायात्पातयामास पाण्डवः ||९-२५-२९ (६१५५३)
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मना |
पपात कायः स्वरथाद्वसुधामनुनादयन् ||९-२५-३० (६१५५४)
तस्मिन्निपतिते वीरे तावका भयमोहिताः |
अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः ||९-२५-३१ (६१५५५)
तानापतत एवाशु हतशेषाद्बलार्णवात् |
दंशितान्प्रतिजग्राह भीमसेनः प्रतापवान् ||९-२५-३२ (६१५५६)
ते तु तं वै समासाद्य परिवव्रुः समन्ततः ||९-२५-३३ (६१५५७)
ततस्तु संवृतो भीमस्तावकान्निशितैः शरैः |
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् ||९-२५-३४ (६१५५८)
ततः पञ्चशतान्हत्वा सवरूथान्महारथान् |
जघान कुञ्जरानीकं पुनः सप्तशतं युधि ||९-२५-३५ (६१५५९)
हत्वा शतसहस्राणि पत्तीनां परमेषुभिः |
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ||९-२५-३६ (६१५६०)
भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव |
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ||९-२५-३७ (६१५६१)
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् |
ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप ||९-२५-३८ (६१५६२)
विद्राव्य च कुरून्सर्वांस्तांश्च हत्वा पदानुगान् |
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् ||९-२५-३९ (६१५६३)
हतभूयिष्ठयोधा तु तव सेना विशामम्पते |
किञ्चिच्छेषा महाराज कृपणं समपद्यत ||||९-२५-४० (६१५६४)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे पञ्चविंशोऽध्यायः ||२५ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-२५-७ प्रवणादिव कुञ्जरमिति झ.पाठः ||
९-२५-२५ पञ्चविंशोऽध्यायः ||
शल्यपर्व -अध्याय ०२६
||श्रीः ||
९. २६. अध्यायः २६
Mahabharata -Shalya Parva -Chapter Topics
कृष्णार्जुनयोः संवादः ||१ ||
सङ्कुलयुद्धम् ||२ ||
भीमेन सुदर्शननाम्नो दुर्योधनानुजस्य वधः ||३ ||
Mahabharata -Shalya Parva -Chapter Text
९-२६-० (६१५६५)
सञ्जय उवाच. ९-२६-०क्ष् (५१२३)
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः |
हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ ||९-२६-१ (६१५६६)
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् |
उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम् ||९-२६-२ (६१५६७)
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः |
गृहीत्वा सञ्जयं चासौ निवृत्तः शिनिपुङ्गवः ||९-२६-३ (६१५६८)
परिश्रान्तश्च नकुलः सहदेवश्च भारत |
योधयित्वा रणे पापान्धार्तराष्ट्रान्सहानुगान् ||९-२६-४ (६१५६९)
दुर्योधनमतिक्रम्य त्रय एते व्यवस्थिन्ताः |
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ||९-२६-५ (६१५७०)
असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः |
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः ||९-२६-६ (६१५७१)
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः |
छत्रेण ध्रियामणेन प्रेक्षमाणो मुहुर्मुहुः ||९-२६-७ (६१५७२)
प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः |
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि ||९-२६-८ (६१५७३)
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिन्दम |
यावन्न विद्रवन्त्येते तावज्जहि सुयोधन्सम् ||९-२६-९ (६१५७४)
यातु कश्चित्तुं पाञ्चाल्यं क्षिप्रमागम्यतामिति |
परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी ||९-२६-१० (६१५७५)
हत्वा तव बलं सर्वं सङ्ग्रमे धृतराष्ट्रजः |
जितान्पाण्डुसुतान्प्रत्वा रूपं धारयते महत् ||९-२६-११ (६१५७६)
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः |
ध्रुवमेष्यति सङ्ग्रमे वधायैवात्मनो नृपः ||९-२६-१२ (६१५७७)
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत् |
धृतराष्ट्रसुताः सर्वे हता भीमेन माधव |
यावेतावास्थितौ कृष्ण तावद्य नभविष्यतः ||९-२६-१३ (६१५७८)
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः |
मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः ||९-२६-१४ (६१५७९)
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च |
रथानां तु शते शिष्टे द्वे एव तु जनार्दन |
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः ||९-२६-१५ (६१५८०)
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा |
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः ||९-२६-१६ (६१५८१)
एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव |
मोक्षो न नूनं कालात्तु विद्यते भुवि कस्यचित् ||९-२६-१७ (६१५८२)
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् |
अद्याह्ना हि महाराजो हतामित्रो भविष्यति |
न हि मे मोक्ष्यते कश्चित्परेषामिह चिन्तये ||९-२६-१८ (६१५८३)
ये त्वद्य समरं कृष्ण न हास्यन्ति मदोत्कटाः |
तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः ||९-२६-१९ (६१५८४)
अद्य युद्धे समुत्पन्नं दीर्घं राज्ञः प्रजागरम् |
अपनेष्यामि गान्धारिं घातयित्वा शितैः शरैः ||९-२६-२० (६१५८५)
निकृत्या वै दुराचारो यानि रत्नानि सौबलः |
सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् ||९-२६-२१ (६१५८६)
अद्य वेत्स्यन्ति मच्छक्तिं सर्वा नागपुरे स्त्रियः |
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि ||९-२६-२२ (६१५८७)
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति |
अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च मोक्ष्यति ||९-२६-२३ (६१५८८)
नापयाति भयात्कृष्ण सङ्ग्रामाद्यदि चेन्मम |
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् ||९-२६-२४ (६१५८९)
मम ह्येतदपर्याप्तं वाजिबृन्दमरिन्दम |
सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ||९-२६-२५ (६१५९०)
सञ्जय उवाच. ९-२६-२६क्ष् (५१२४)
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना |
अचोदयद्धायन्राजन्दुर्योधनबलं प्रति ||९-२६-२६ (६१५९१)
तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः |
भीमसेनोऽकर्जुनश्चैव सहदेवश्च मारिष |
प्रययुः सिंहनादेन दुर्योधनजिघांसया ||९-२६-२७ (६१५९२)
तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् |
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः ||९-२६-२८ (६१५९३)
सुदर्शनस्त्व मतो भीमसेनं समभ्ययात् |
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना ||९-२६-२९ (६१५९४)
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् ||९-२६-३० (६१५९५)
ततो हि यत्नतः क्षिप्रं तवं पुत्रो जनाधिप |
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ||९-२६-३१ (६१५९६)
सोपाविशद्रथोपस्थे तव सुत्रेण ताडितः |
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ||९-२६-३२ (६१५९७)
प्रतिलभ्य ततः सञ्ज्ञां सहदेवो विशाम्पते |
दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत् ||९-२६-३३ (६१५९८)
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः |
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ||९-२६-३४ (६१५९९)
तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः |
पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ ||९-२६-३५ (६१६००)
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः |
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ||९-२६-३६ (६१६०१)
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः |
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ||९-२६-३७ (६१६०२)
शिलाशितेन च विभो क्षुरप्रेण महायशाः |
शिरश्चिच्छेद सहसा तप्तकुण्डलभूषणम् ||९-२६-३८ (६१६०३)
सत्येषुमथ चादत्त योधानां मिषतां ततः |
यथा सिंहो वने राजन्मृगं परि बुभुक्षितः ||९-२६-३९ (६१६०४)
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः |
विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूओषितान् ||९-२६-४० (६१६०५)
ततः प्रायात्त्वरन्पार्थो दीर्घकालं सुसंवृतम् |
मुञ्जन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ||९-२६-४१ (६१६०६)
तमर्जुनः पृषत्कानां शतेन भरतर्षभ |
पूरयित्वा ततो वाहान्प्राहरत्तस्य धन्विनः ||९-२६-४२ (६१६०७)
ततः शरं समादाय यमदण्डोपमं तदा |
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ||९-२६-४३ (६१६०८)
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना |
सुशर्माणं समासाद्य बिभेद हृदयं रणे ||९-२६-४४ (६१६०९)
स गतासुर्महाराज पपात धरणीतले |
नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् ||९-२६-४५ (६१६१०)
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् |
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् ||९-२६-४६ (६१६११)
ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान् |
अभ्यगाद्भारतीं सेनां हतशेषां महारथः ||९-२६-४७ (६१६१२)
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप |
सुदर्शनमदृश्यन्तं शरैश्चक्रे हसन्निव ||९-२६-४८ (६१६१३)
ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत् |
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि ||९-२६-४९ (६१६१४)
तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः |
परिवव्रू रमे भीमं किरन्तो विविधाञ्शरान् ||९-२६-५० (६१६१५)
ततस्तु निशितैर्बाणैस्तवानीकं वृकोदरः |
इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् ||९-२६-५१ (६१६१६)
ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ ||९-२६-५२ (६१६१७)
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महारथाः |
भीमसेनं समासाद्य ततोऽयुध्यन्त भारत ||९-२६-५३ (६१६१८)
स तान्सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः |
तथैव तावका राजन्पाण्डवेयान्महारथान् |
शरवर्षेण महता समन्तात्पर्यवारयन् ||९-२६-५४ (६१६१९)
व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह |
तावकानां च समरे पाण्डवेंयैर्युयुत्सताम् ||९-२६-५५ (६१६२०)
तत्र योधास्तदा पेतुः परस्परसमाहताः |
उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान् ||||९-२६-५६ (६१६२१)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे षड्विंशोऽध्यायः ||२६ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-२६-१७ मोक्षो नूनं कालसृष्टः इति क.पाठः ||
९-२६-२६ षड्विंशोऽध्यायः ||
शल्यपर्व -अध्याय ०२७
||श्रीः ||
९. २७. अध्यायः २७
Mahabharata -Shalya Parva -Chapter Topics
सहदेवेन शकुन्युलूकयोर्वधः ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-२७-० (६१६२२)
सञ्जय उवाच. ९-२७-०क्ष् (५१२५)
तस्मिन्प्रवृत्ते सङ्ग्रामे गजवाजिनरश्रो
शकुनिः सौबलो राजन्सहदेवं xxxxxxयात् ||९-२७-१ (६१६२३)
ततोऽस्यापततस्तूर्णं सहदेवः पतापवान् |
शरौघान्प्रेषयामास पतङ्गानिव शीघ्रगान् |
उलूकं च रणे राजन्विव्याध दशभिः शरैः ||९-२७-२ (६१६२४)
शकृनिश्च महाराज भीमं विद्ध्वा त्रिभिः शरैः |
नवत्या निशितैर्बाणैः सहदेवमवाकिरत् ||९-२७-३ (६१६२५)
ते शूराः समरे राजन्समासाद्य परस्परम् |
विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः |
स्वर्णपुङ्खैः शिलधौतैराकर्णप्रहितैः शरैः ||९-२७-४ (६१६२६)
तेषां चापगुणोत्सृष्टा शरवृष्टिर्विशाम्पते |
आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः ||९-२७-५ (६१६२७)
ततः क्रुद्धो रणे भीमः सहदेवश्च भारत |
चेरतुः कदनं सङ्ख्ये कुर्वन्तौ सुमहाबलौ ||९-२७-६ (६१६२८)
ताभ्यां शरशतैश्छनं तद्बलं तव भारत |
सान्धकारमिवाकाशमभवत्तत्रतत्र ह ||९-२७-७ (६१६२९)
अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशाम्पते |
तत्रतत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् ||९-२७-८ (६१६३०)
निहतानां हयानां च सहैव हयसादिभिः |
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष ||९-२७-९ (६१६३१)
ऋष्टिभिः शक्तिभिश्चैव सासिप्रासपरश्वथैः |
सञ्छन्ना पृथिवी जज्ञे कुसुमैः शबला इव ||९-२७-१० (६१६३२)
योधास्तत्र महाराज समासाद्य परस्परम् |
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् ||९-२७-११ (६१६३३)
उद्वृत्तनयनै रोषात्सन्दष्टौष्ठपुटैर्मुखैः |
सकुण्डलैर्मही च्छन्ना पद्मकिञ्चल्कसन्निभैः ||९-२७-१२ (६१६३४)
भुजैश्छिन्नैर्महाराज नागराजकरोपमैः |
साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वथैः ||९-२७-१३ (६१६३५)
कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि |
क्रव्यादगणसञ्छन्ना घोराऽभूत्पृथिवी विभो ||९-२७-१४ (६१६३६)
अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे |
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् ||९-२७-१५ (६१६३७)
एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् |
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ||९-२७-१६ (६१६३८)
स विह्वलो महाराज रथोपस्थ उपाविशत् ||९-२७-१७ (६१६३९)
सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् |
सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत ||९-२७-१८ (६१६४०)
निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः |
स निर्भिद्याकरोच्चैव सिंहनादमरिन्दमः ||९-२७-१९ (६१६४१)
तेन शभ्देन वित्रस्ताः सर्वे सहयवारणाः |
प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः ||९-२७-२० (६१६४२)
प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् |
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ||९-२७-२१ (६१६४३)
इह कीर्ति समाधाय प्रेत्य लोकान्समश्नुते |
प्राणाञ्जहाति यो धीरो युद्धे पृष्ठमदर्शयन् ||९-२७-२२ (६१६४४)
एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः |
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ||९-२७-२३ (६१६४५)
द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः |
क्षुब्धसागरसङ्काशः क्षुभितैः सर्वतो दिशम् ||९-२७-२४ (६१६४६)
तांस्ततः पुरतो दृष्ट्वा सौबलस्य पदानुगान् |
प्रत्युद्ययुर्महाराज पाण्डवा विजयोद्यताः ||९-२७-२५ (६१६४७)
प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशाम्पते |
शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः |
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव ||९-२७-२६ (६१६४८)
अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः |
विव्याध नकुलं षष्ट्या भीमसेनं च सप्ताभिः ||९-२७-२७ (६१६४९)
उलूकोऽपि महाराज भीमं विव्याध सप्तभिः |
सहदेवं च सप्तत्या परीप्सन्पितरं रणे ||९-२७-२८ (६१६५०)
तं भीमसेनः समरे विव्याध नवभिः शरैः |
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः ||९-२७-२९
(६१६५१)
ते हन्यमाना भीमेन नाराचैस्तैलपायितैः |
सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः |
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः ||९-२७-३० (६१६५२)
ततोऽस्यापततः शूरः सहदेवः प्रतापवान् |
उलूकस्य महाराज भल्लेनापाहरच्छिरः ||९-२७-३१ (६१६५३)
स जगाम रथाद्भूमिं सहदेवेन पातितः |
रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि ||९-२७-३२ (६१६५४)
पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत |
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् ||९-२७-३३ (६१६५५)
चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् |
सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः ||९-२७-३४ (६१६५६)
तानपास्य शरान्मुक्ताञ्शरसङ्घैः प्रताम्पवान् |
सहदेवो महाराज धनुश्चिच्छेद संयुगे ||९-२७-३५ (६१६५७)
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा |
प्रगृह्य विपुलं खङ्गं सहदेवाय प्राहिणोत् ||९-२७-३६ (६१६५८)
तमापतन्तं सहसा घोररूपं विशाम्पते |
द्विधा चिच्छेद समरे सौबलस्य हसन्निव ||९-२७-३७ (६१६५९)
असिं दृष्ट्वा द्विधा च्छिन्नं प्रगृह्य महतीं गदाम् |
प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि ||९-२७-३८ (६१६६०)
ततः शक्तिं महाघोरां कालरात्रीमिवोद्यताम् |
प्रेषयामास सक्रुद्धः पाण्डवं प्रति सौबलः ||९-२७-३९ (६१६६१)
तामापतन्तीं सहसा शरैः कनकभूषणैः |
त्रिधा चिच्छेद समरे सहदेवो हसन्निव ||९-२७-४० (६१६६२)
सा पपात त्रिधा च्छिन्ना भूमौ कनकभूषणा |
शीर्यमाणा यथा दीप्ता गगनाद्वै शतहदा ||९-२७-४१ (६१६६३)
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् |
दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः ||९-२७-४२ (६१६६४)
अथोत्क्रुष्टं महच्चासीत्पाण्डवैर्जितकाशिभिः |
धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाऽभवन् ||९-२७-४३ (६१६६५)
तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् |
शरैरनेकसाहस्रैर्वारयामास संयुगे ||९-२७-४४ (६१६६६)
ततो गान्धारकैर्गुप्तं पुष्टैरश्वैर्जये धृतम् |
आससाद रमे यान्तं सहदेवोऽथ सौबलम् ||९-२७-४५ (६१६६७)
स्वमंशमवशिष्टं तं संस्मृत्य शकुनिं नृप |
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् ||९-२७-४६ (६१६६८)
अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः |
स सौबलमभिद्रुत्य गार्ध्रपत्रैः शिलाशितैः ||९-२७-४७ (६१६६९)
भृशमभ्यहन्त्कुद्धस्तोत्रैरिव महाद्विपम् |
उवाच चैनं मेधावी विगृह्य स्मारयन्निव ||९-२७-४८ (६१६७०)
क्षत्रधर्मे स्थिरो भूत्वा युध्यस्व पुरुषो भव |
यत्तदा भाषसे मूढ गृह्णन्नक्षान्सभातले |
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते ||९-२७-४९ (६१६७१)
निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा |
दुर्योधनः कुलाङ्गारः शिष्टस्त्वं चास्य मातुलः ||९-२७-५० (६१६७२)
अद्य ते निहनिष्यामि क्षुरेणोन्मथितं शिरः |
वृक्षात्फलमिवाविद्वं लगुडेन प्रमाथिना ||९-२७-५१ (६१६७३)
एवमुक्त्वा महाराज सहदेवो महाबलः |
सङ्क्रुद्धो रणशार्दूलो वेगेनाभिजगाम तम् ||९-२७-५२ (६१६७४)
अभिगम्य सुदुर्धर्षः सहदेवो युधां पतिः |
विकृष्य बलवच्चापं क्रोधेन प्रज्वलन्निव ||९-२७-५३ (६१६७५)
शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः |
छत्रं ध्वजं धनुश्चास्य च्छित्त्वा सिंह इवानदत् ||९-२७-५४ (६१६७६)
छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः |
कृतो विद्धश्च बहुभिः सर्वमर्मसु सायकैः ||९-२७-५५ (६१६७७)
ततो भूयो महाराज सहदेवः प्रतापवान् |
शकुनेः प्रेषयान्मास शरवृष्टिं दुरासदाम् ||९-२७-५६ (६१६७८)
ततस्तु क्रुद्धः सुबलस्य पुत्रो
माद्रीसुतं सहदेवं विमर्दे |
प्रासेन जाम्बूनदभूषणेन
जिघांसुरेकोऽभिपपात शीघ्रम् ||९-२७-५७ (६१६७९)
माद्रीसुतस्तस्य समुद्यतं तं
प्रासं सुवृत्तौ च भुजौ रणाग्रे |
भल्लैस्त्रिभिर्युगपत्सञ्चकर्त
ननाद चोच्चैस्तरसाऽऽजिमध्ये ||९-२७-५८ (६१६८०)
तस्याशुकारी सुसमाहितेन
सुवर्णपुङ्खेन दृढायसेन |
भल्लेन सर्वावरणातिगेन
शिरः शरीरात्प्रममाथ भूयः ||९-२७-५९ (६१६८१)
शरेण कार्तस्वरभूषितेन
दिवाकराभेण सुसंहितेन |
हृतोत्तमाङ्गो युधि पाण्डवेन
पपात भूमौ सुबलस्य पुत्रः ||९-२७-६० (६१६८२)
स तच्छिरो वेगवता शरेण
सुवर्णपुङ्खेन शिलाशितेन |
प्रावेरयत्कुपितः पाण्डुपुत्रो
यत्तत्कुरूणामनयस्य मूलम् ||९-२७-६१ (६१६८३)
भुजौ सुवृत्तौ प्रचकर्त वीरः
पश्चात्कबन्धं रुधिरावसिक्तम् |
विस्पन्दमानं निपपात घोरं
रथोत्तमात्पार्थिव पार्थिवस्य ||९-२७-६२ (६१६८४)
हृतोत्तमाङ्गं शकुनिं समीक्ष्य
भूमौ शयानं रुधिरार्द्रगात्रम् |
योधास्त्वदीया भयनष्टसत्वा
दिशः प्रजग्मुः प्रगृहीतशस्त्राः ||९-२७-६३ (६१६८५)
प्रविद्रुताः शुष्कमुखा विसञ्ज्ञा
गाण्डीवघोषेण समाहताश्च |
भयार्दिता भग्नरथाश्वनागाः
पदातयश्चैव सधार्तराष्ट्राः ||९-२७-६४ (६१६८६)
ततो रथाच्छकुनिं पातयित्वा
मुदान्विता भारत पाण्डवेयाः
शङ्कान्प्रदध्युः समरेऽतिहृष्टाः
सकेशवाः सैनिकान्हर्षयन्तः ||९-२७-६५ (६१६८७)
तं चापि सर्वे प्रतिपूजयन्तो
दृष्ट्वा ब्रुवाणाः सहदेवमाजौ |
दिष्ट्या हतो नैकृतिको महात्मा
सहात्मजो वीर रणे त्वयेति ||||९-२७-६६ (६१६८८)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे सप्तविंशोऽध्यायः ||२७ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-२७-७ अलङ्कृतमिवाकाशं इति क.पाठः ||
९-२७-४९ यत्तदा हृष्यसे मृढ ग्लहन्नक्षैः इति झ.पाठः ||
९-२७-२७ सप्तविंशोऽध्यायः ||
शल्यपर्व -अध्याय ०२८
||श्रीः ||
९. २८. अध्यायः २८
Mahabharata -Shalya Parva -Chapter Topics
हतावशिष्टे बले पाण्डवैर्निहते दुर्योधनेन पलायने निर्धारणम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-२८-० (६१६८९)
सञ्जय उवाच. ९-२८-०क्ष् (५१२६)
ततः क्रुद्धा महाराज सौबलस्य पदानुगाः |
त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन् ||९-२८-१ (६१६९०)
तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः |
भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः ||९-२८-२ (६१६९१)
शक्त्यृ-ष्टिप्रासहस्तानां सहदेवं जिघांसताम् |
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ||९-२८-३ (६१६९२)
सङ्गृहीतायुधान्बाहून्योधानामभिधावताम् |
भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि ||९-२८-४ (६१६९३)
ते हयाः प्रत्यपद्यन्त वसुधां विगतासवः |
चरता लोकवीरेण प्रहताः सव्यसाचिना ||९-२८-५ (६१६९४)
ततो दुर्योधनो राजा दृष्ट्वा स्वबलसङ्क्षयम् |
हतशेषान्समानीय क्रुद्धो रथगणान्बहून् ||९-२८-६ (६१६९५)
कुञ्जरांश्च हयांश्चैव पादातांश्च समन्ततः |
उवाच दुःखितान्सर्वान्धार्तराष्ट्र इदं वचः ||९-२८-७ (६१६९६)
समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् |
पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं न्यवर्तत ||९-२८-८ (६१६९७)
तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः |
अभ्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् ||९-२८-९ (६१६९८)
तानभ्यापततः शीघ्रं हतशेषान्महारणे |
शरैराशीविषाकारैः पाण्डवाः समवाकिरन् ||९-२८-१० (६१६९९)
तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः |
अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत ||९-२८-११ (६१७००)
पलायमानं तु भयान्नावतिष्ठति दंशितम् |
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते ||९-२८-१२ (६१७०१)
न प्राज्ञायन्त समरे दिशः सप्रदिशस्तथा |
ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः ||९-२८-१३ (६१७०२)
अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत |
ततो निःशेषमभवत्तत्सन्यं तव भारत ||९-२८-१४ (६१७०३)
अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत |
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः ||९-२८-१५ (६१७०४)
तेषु राजसहस्रेषु तावकेषु महात्मसु |
एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः ||९-२८-१६ (६१७०५)
ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् |
विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्यं संयुगे ||९-२८-१७ (६१७०६)
मुदितान्सर्वतः सिद्धान्नर्दमानान्समन्ततः |
बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम् ||९-२८-१८ (६१७०७)
दुर्योधनो महाराज कश्मलेनाभिसंवृतः |
अपयो मनश्चक्रे विहीनबलवाहनः ||||९-२८-१९ (६१७०८)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टादशदिवसयुद्धे अष्टाविंशोऽध्यायः ||२८ ||
शल्यपर्व -अध्याय ०२९
||श्रीः ||
९. २९. अध्यायः २९
Mahabharata -Shalya Parva -Chapter Topics
पाण्डवैर्निहतसहायस्य दुर्योधनस्य गदामादाय हदं प्रति प्रस्थानम् ||१ ||
सञ्जयसंहारायासिमुद्यच्छता सात्यकिना व्यासवचनात्तद्विमोचनम् ||२ ||
हास्तिनपुरं गच्छतः सञ्जयस्य मध्येमार्गं दुर्योधनदर्शनम् ||३ ||
तेन तस्मिन्धृतराष्ट्राय स्ववृत्तान्तनिवेदनचोदनपूर्वकं हदं
प्रविश्य मायया जलस्तम्भनम् ||४ ||
तत्रागतैर्द्रौणिकृपकृतवर्मभिः सञ्जयाद्दुर्योधनस्य
हदप्रवेशं विज्ञाय विलप्य पुनः शिबिरगमनम् ||५ ||
ततो वृद्धपरिजनैर्युयुत्सुना च राजदाराणां नगरप्रापणम् ||६ ||
Mahabharata -Shalya Parva -Chapter Text
९-२९-० (६१७०९)
धृतराष्ट्र उवाच. ९-२९-०क्ष् (५१२७)
निहते मामके सैन्ये निःशेषे शिबिरे कृते |
पाण्डवानां बले सूत किन्नु शेषमभूत्तदा ||९-२९-१ (६१७१०)
एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि सञ्जय |
यच्च दुर्योधनो मानी कृतवांस्तनयो मम |
वलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः ||९-२९-२ (६१७११)
सञ्जय उवाच. ९-२९-३क्ष् (५१२८)
रथानां द्वे सहस्रे तु सप्त नागशतानि च |
पञ्च चाश्वसहस्राणि पत्तीनामयुतानि च ||९-२९-३ (६१७१२)
एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम् |
परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः ||९-२९-४ (६१७१३)
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः |
नापश्यत्समरे कञ्चित्सहायं रथिनां वरः ||९-२९-५ (६१७१४)
नर्दमानान्परान्दृष्ट्वा स्वबलस्य च सङ्क्षयम् |
दृष्ट्वा भरतशार्दूलः कश्मलेनाभिसंवृतः |
हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रावद्भयात् ||९-२९-६ (६१७१५)
एकादशचमूभर्ता पुत्रो दुर्योधनस्तव |
गदामादाय तेजस्वी पदातिः प्रस्थितो हदम् ||९-२९-७ (६१७१६)
नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः |
सस्मार वचनं क्षत्रुर्धर्मशीलस्य धीमतः ||९-२९-८ (६१७१७)
इदं नूनं महाप्राज्ञो विदुरो दृष्ट्वान्पुरा |
महद्व्सनमस्माकं क्षत्रियाणां च सर्वशः ||९-२९-९ (६१७१८)
एवं विचिन्तयानस्तु प्रविविक्षुर्हदं नृपः |
दुःखसन्तप्तहृदयो दृष्ट्वा राजन्बलक्षयम् ||९-२९-१० (६१७१९)
' दशैकाक्षौहिणीभर्ता तदा दुर्योधनोऽपि सन् |
प्राप्तवान्व्यसनं तीव्रं दैवं हि बलवत्तरम्' ||९-२९-११ (६१७२०)
पाण्डवास्तु महाराज धृष्टद्युम्नपुरोगमाः |
अभ्यद्रवन्त सङ्क्रुद्धास्तव राजन्बलं प्रति ||९-२९-१२ (६१७२१)
शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम् |
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ||९-२९-१३ (६१७२२)
तान्हत्वा निशितैर्वाणैः सामात्यान्सह बन्धुभिः |
रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत ||९-२९-१४ (६१७२३)
सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे |
महावनमिव च्छिन्नमभवत्तावकं बलम् ||९-२९-१५ (६१७२४)
अनेकशतसाहस्रे बले दुर्योधनस्य ह |
नान्यो महारथो राजञ्जीवमानो व्यदृश्यत ||९-२९-१६ (६१७२५)
द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः |
कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् ||९-२९-१७ (६१७२६)
धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् |
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता ||९-२९-१८ (६१७२७)
धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः |
उद्यम्य निशितं खङ्गं हन्तुं मामुद्यतस्तदा ||९-२९-१९ (६१७२८)
तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् |
मुच्यतां सञ्जयो जीवन्न हन्तव्यः कथञ्चन ||९-२९-२० (६१७२९)
द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः |
ततो मामब्रवीन्मुक्त्वा स्वस्ति सञ्जय साधय ||९-२९-२१ (६१७३०)
अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः |
प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः ||९-२९-२२ (६१७३१)
क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् |
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् ||९-२९-२३ (६१७३२)
स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् |
उपप्रैक्षत मां दृष्ट्वा तथा दीनमवस्थितम् ||९-२९-२४ (६१७३३)
तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे |
मुहूर्तं नाशकं वक्तुमतिदुःखपरिप्लुतः ||९-२९-२५ (६१७३४)
' यस्य मूर्धाभिषिक्तानां सहस्रमणिमौलिनाम् |
आहृत्य च करं सर्वं स्वस्य वेश्म समागतम् ||९-२९-२६ (६१७३५)
चतुःसागरपर्यन्ता पृथिवी रत्नभूषिता |
कर्णेनैकेन यस्यार्थे करमाहारिता पुरा ||९-२९-२७ (६१७३६)
यस्याज्ञा परराष्ट्रेषु कर्णेनैव प्रसारिता |
नाभवद्यस्य शस्त्रेषु खेदो राज्ञः प्रशासतः ||९-२९-२८ (६१७३७)
आसीनो हास्तिनपुरे क्षेमं राज्यमकण्टकम् |
अन्वपालयदैश्वर्यात्कुबेरमपि नास्मरत् ||९-२९-२९ (६१७३८)
भवनाद्भवनं राजन्प्रयातुं पृथिवीपते |
देवालयप्रदेशे च पन्था यस्य हिरण्मयः ||९-२९-३० (६१७३९)
पताकावृतसूर्यांशुतोरणोच्छ्रितशोभिताः |
प्रयाणे पृथिवीभर्तुर्धन्यानामभवन्गृहाः ||९-२९-३१ (६१७४०)
आरुह्यैरावतप्रख्यं नागमिन्द्रसमो बली |
विभूत्या सुमहत्या यः प्रयाति पृथिवीपते ||९-२९-३२ (६१७४१)
तं भृशक्षतसर्वाङ्गं पद्ध्यामेव धरातले |
तिष्ठन्तमेकं दृष्ट्वा तु ममाभूत्क्लेश उत्तमः ||९-२९-३३ (६१७४२)
तस्य चैवंविधस्याद्य जगन्नाथस्य भूपते |
आपदप्रतिमैवाभूद्बलीयान्विधिरेव हि' ||९-२९-३४ (६१७४३)
ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा |
द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे ||९-२९-३५ (६१७४४)
स मुहूर्तमिव ध्यात्वा प्रतिलभ्य च चेतनाम् |
भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः ||९-२९-३६ (६१७४५)
तस्मै तदहमाचक्षे सर्वं प्रत्यक्षदर्शिवान् |
भ्रातॄश्च निहतान्सर्वान्सैन्यं च विनिपातितम् ||९-२९-३७ (६१७४६)
त्रयः किल रथाः शिष्टास्तावकानां नराधिप |
इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत् ||९-२९-३८ (६१७४७)
स दीर्घमिव निःश्वस्य प्रत्यवेक्ष्य पुनः पुनः |
असौ मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत ||९-२९-३९ (६१७४८)
त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय |
द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः ||९-२९-४० (६१७४९)
ब्रूयाः सञ्जय राजानं पज्ञाचक्षुषमीश्वरम् |
दुर्योधनस्तव सुतः प्रविष्टो हदमित्युत ||९-२९-४१ (६१७५०)
सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च |
पाण्डवैश्च हृते राज्ये को नु जीवेत मादृशः ||९-२९-४२ (६१७५१)
आचक्षीथाः सर्वमिदं मां च मुक्तं महाहवात् |
आस्मिंस्तोयहदे गुप्तं जीवन्तं भृशविक्षतम् ||९-२९-४३ (६१७५२)
एवमुक्त्वा महाराज प्राविशत्तं महाहदम् |
अस्तम्भयत तोयं च मायया मनुजाधिपः ||९-२९-४४ (६१७५३)
तस्मिन्हदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् |
अपश्यं सहितानेकस्तं देशं समुपेयुषः ||९-२९-४५ (६१७५४)
कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् |
भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् ||९-२९-४६ (६१७५५)
ते सर्वं मामभिप्रेक्ष्य तूर्णमश्वाननोदयन् |
उपयाय तु मामूचुर्दिष्ट्या जीवसि सञ्जय ||९-२९-४७ (६१७५६)
अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् |
कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय ||९-२९-४८ (६१७५७)
आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् |
तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् ||९-२९-४९ (६१७५८)
हदं चैवाहमाचक्षं यं प्रविष्टो नराधिपः |
अश्वत्थामा तु तद्राजन्निशम्य वचनं मम ||९-२९-५० (६१७५९)
तं हदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् |
अहो धिक्स न जानाति जीवतोऽस्मान्नराधिप |
पर्याप्ता हि वयं तेन सह योधयितुं परान् ||९-२९-५१ (६१७६०)
ते तु तत्र चिरं कालं विलप्य च महारथाः |
प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे ||९-२९-५२ (६१७६१)
ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् |
सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः ||९-२९-५३ (६१७६२)
तत्र गुल्माः परिक्षिप्ताः सूर्ये चास्तमिते सति |
सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम् ||९-२९-५४ (६१७६३)
ततो वृद्धा महाराज योषितां रक्षिणो नराः |
राजदारानुपादाय पययुर्नगरं प्रति ||९-२९-५५ (६१७६४)
तत्र विक्रोशमानानां रुदतीनां च सर्वशः |
प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसङ्क्षयम् ||९-२९-५६ (६१७६५)
ततस्ता योषितो राजन्रुदन्त्यो वै मुहुर्मुहुः |
कुरर्य इव शब्देन नादयन्त्यो महीतलम् ||९-२९-५७ (६१७६६)
आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत |
लुलुचुश्च तदा केशान्क्रोशन्त्यस्तत्रतत्र ह ||९-२९-५८ (६१७६७)
हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च |
शोचन्त्यस्तत्र रुरुदुः क्रन्दमाना विशाम्पते ||९-२९-५९ (६१७६८)
ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः |
राजदारानुपामन्त्र्य प्रययुर्नगरं प्रति ||९-२९-६० (६१७६९)
वेत्रव्यासक्तहस्ताश्च द्वाराध्यक्षा विशाम्पते |
शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च |
समादाय ययुस्तूर्णं नगरं दाररक्षिणः ||९-२९-६१ (६१७७०)
आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे पुनः |
स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति ||९-२९-६२ (६१७७१)
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु |
ददृशुस्ता महाराज जना याताः पुरं प्रति ||९-२९-६३ (६१७७२)
ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः |
प्रययुर्नगरं तूर्णं हतस्वपतिबान्धवाः ||९-२९-६४ (६१७७३)
आगोपालाविपालेभ्यो द्रवन्तो नगरं प्रति |
ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः ||९-२९-६५ (६१७७४)
अपिचैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् |
प्रेक्षमाणास्तदाऽन्योन्यमाधावन्नगरं प्रति ||९-२९-६६ (६१७७५)
तस्मिंस्तथा वर्तमाने विद्रवे भृशदारुणे |
युयुत्सुः शोकसम्मूढः प्राप्तकालमचिन्तयत् ||९-२९-६७ (६१७७६)
जितो दुर्योधनः सङ्ख्ये पाण्डवैर्भीमविक्रमैः |
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः ||९-२९-६८ (६१७७७)
हताश्च कुरवः सर्वे भीष्मद्रोणपुरः सराः |
अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया ||९-२९-६९ (६१७७८)
विद्रुतानि च सर्वाणि शिबिराद्वै समन्ततः |
[इतस्ततः पलायन्ते हतनाथा हतौजसः ||९-२९-७० (६१७७९)
अदृष्टपूर्वा दुःखार्ता भयव्याकुललोचनाः |
हरिणा इव वित्रस्ता वीक्षमाणा दिशो दश] ||९-२९-७१ (६१७८०)
दुर्योधनस्य सचिवा ये केचिदवशेषिताः |
राजदारानुपादाय प्रययुर्नगरं प्रति |
प्राप्तकालमहं मन्ये प्रवेशं तैः सह प्रभो ||९-२९-७२ (६१७८१)
युधिष्ठिरमनुज्ञाय वासूदेवं तथैव च |
एतमर्थं महाबाहुरुभयोः सन्न्यवेदयत् ||९-२९-७३ (६१७८२)
तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता |
परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् ||९-२९-७४ (६१७८३)
ततः स रथमास्थाय द्रुतमश्वानचोदयत् |
संवाहयितवांश्चापि राजदारान्पुरं प्रति ||९-२९-७५ (६१७८४)
तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे |
प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः ||९-२९-७६ (६१७८५)
अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् |
राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् ||९-२९-७७ (६१७८६)
तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् ||९-२९-७८ (६१७८७)
विदुर उवाच. ९-२९-७९क्ष् (५१२९)
दिष्ट्या कुरुक्षये वृत्ते अस्मिंस्त्वं पुत्र जीवसि |
विना राज्ञः पर्वेशार्द्वै किमसि त्वमिहागतः |
एतद्वै कारणं सर्वं विस्तरेण निवेदय ||९-२९-७९ (६१७८८)
युयुत्सुरुवाच. ९-२९-८०क्ष् (५१३०)
निहते शकुनौ तत्र सज्ञातिसुतबान्धवे |
हतशेषपरीवारो राजा दुर्योधनस्ततः |
स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ||९-२९-८० (६१७८९)
अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् |
भयव्याकुलितं सर्वं प्राद्रावन्नगरं प्रति ||९-२९-८१ (६१७९०)
ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वतः |
वाहनेषु समारोप्य अध्यक्षाः प्राद्रावन्भयात् ||९-२९-८२ (६१७९१)
ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् |
प्रविष्टो हास्तिनपुरं रक्षन्लोकस्य वाच्यताम् ||९-२९-८३ (६१७९२)
सञ्जय उवाच. ९-२९-८४क्ष् (५१३१)
एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् |
प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् |
अपूजयदमेयात्मा युयुत्सुं वाक्यमब्रवीत् ||९-२९-८४ (६१७९३)
प्राप्तकालमिदं सर्वं ब्रुवता भरतक्षये |
[रक्षितः कुलधर्मश्च सानुक्रोशतया त्वया ||९-२९-८५ (६१७९४)
दिष्ठ्या त्वामिह सङ्ग्राम दस्माद्वीरक्षयात्पुरम् |
समागतमपश्याम ह्यंशुमन्तमिव प्रजाः ||९-२९-८६ (६१७९५)
अन्धस्यं नृपतेर्यष्टिर्लुब्धस्यादीर्घदर्शिनः |
बहुशो याच्यमानस्य दैवोपहतचेतसः |
त्वमेको व्यसनार्तस्य ध्रियसे पुत्र सर्वथा] ||९-२९-८७ (६१७९६)
अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् |
एतावदुक्त्वा वचनं विदुरः साश्रुलोचनः |
युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् ||९-२९-८८ (६१७९७)
[पौरजानपदैर्दुःखाद्धाहेति भृशनादितम् |
निरानन्दं गतश्रीकं हृताराममिवाशयम् |
शून्यरूपमपध्वस्तं दुःखाद्दुःखतरोऽभवत् ||९-२९-८९ (६१७९८)
विदुरः सर्वधर्मज्ञो विक्लवेनान्तरात्मना |
विवेश नगरे राजन्निशश्वास शनैः शनैः ||९-२९-९० (६१७९९)
युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा |
वन्द्यमानः स्वकैश्चापि नाभ्यनन्दत्सुदुःखितः |
चिन्तयानः क्षयं तीव्रं भरतानां परस्परम् ||||९-२९-९१ (६१८००)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टादशदिवसयुद्धे एकोनत्रिंशोऽध्यायः ||२९ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-२९-३८ हतो दुर्योधन इति क.पाठः ||
९-२९-३९ अहमेकोऽवशिष्टस्तु इति क.पाठः ||
९-२९-२९ एकोनत्रिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०३०
||श्रीः ||
९. ३०. अध्यायः ३०
Mahabharata -Shalya Parva -Chapter Topics
कृपद्गौणिकृतवर्मसु हृदमेत्य दुर्योधनेन भापमाणेषु तत्र
यदृच्छोपागतैर्व्याधैस्तद्दर्शनम् ||१ ||
व्याधनिवेदनेन सपरिवारैः पाण्डवैर्ह्रदं प्रत्यागमनम् ||२ ||
तद्दर्शनेन कृपादिभिर्दुर्योधनाभ्यनुज्ञानेन
दूरस्थन्यग्नोधतरुमेत्य तन्मूले उपवेशनम् ||३ ||
दुर्योधनेन पुनर्जलस्तम्भनेन ह्रदप्रवेशनम् ||४ ||
Mahabharata -Shalya Parva -Chapter Text
९-३०-० (६१९०२)
' सञ्जय उवाच. ९-३०-०क्ष् (५१३३)
मुहूर्तादिव राजेन्द्र सर्वं शून्यमदृश्यत |
मत्तवारणसंघुष्टं शिबिरं विद्रुते बले ||९-३०-१ (६१९०३)
यत्र शब्देन महता नान्वबुध्यन्महारथाः |
तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्यचित्' ||९-३०-२ (६१९०४)
धृतराष्ट्र उवाच. ९-३०-३क्ष् (५१३४)
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे |
मामकाश्चावशिष्टास्ते किमकुर्वत सञ्जय ||९-३०-३ (६१९०५)
कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान् |
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा ||९-३०-४ (६१९०६)
सञ्जय उवाच. ९-३०-५क्ष् (५१३५)
सम्प्राद्रुवत्सु दारेषु क्षत्रियाणां महात्मनाम् |
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः ||९-३०-५ (६१९०७)
निशम्य पाण्डुपुत्राणां तदा वैजयिनां स्वनम् |
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्विनः |
स्थानं नारोचयंस्तत्र ततस्ते हदमभ्ययुः ||९-३०-६ (६१९०८)
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे |
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया ||९-३०-७ (६१९०९)
मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः |
यत्नतोऽन्वेषमाणास्ते नैवापश्यञ्जनाधिपम् ||९-३०-८ (६१९१०)
यदा दुर्योधनो युद्धं त्यक्त्वा पद्भ्यां पराक्रममत् |
तं हदं प्राविशच्चापि विष्टभ्यापः स्वमायया ||९-३०-९ (६१९११)
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः |
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्त ससैनिकाः ||९-३०-१० (६१९१२)
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः |
सन्निविष्टेषु पार्थेषु प्रययुस्तं हदं शनैः ||९-३०-११ (६१९१३)
ते तं हदं समासाद्य यत्र शेते जनाधिपः |
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि ||९-३०-१२ (६१९१४)
राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् |
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि ||९-३०-१३ (६१९१५)
तेषामपि बलं सर्वं हतं दुर्योधन त्वया |
प्रतिविद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः ||९-३०-१४ (६१९१६)
न ते वेगं विषहितुं शक्तास्तव विशाम्पते |
अस्माभिरपि गुप्तस्य तस्मादुत्तिष्ठ भारत ||९-३०-१५ (६१९१७)
दुर्योधन उवाच. ९-३०-१६क्ष् (५१३६)
दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात् |
पाण्डुकौरवसम्मर्दाज्जीवमानान्नरर्षभान् ||९-३०-१६ (६१९१८)
विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः |
भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः |
उदीर्णं च बलं तेषां तेन युद्धं न रोचये ||९-३०-१७ (६१९१९)
न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः |
अस्मासु च परा शक्तिर्न तु कालः पराक्रमे ||९-३०-१८ (६१९२०)
विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे |
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न स्याच्च श्रमो मम ||९-२८-१९ (६१९२१)
सञ्जय उवाच. ९-२८-२०क्ष् (५१३७)
एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम् |
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो वयं परान् ||९-२८-२० (६१९२२)
इष्टापूर्तेन दानेन सत्येन च जपेन च |
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान् ||९-२८-२१ (६१९२३)
मा स्म यज्ञकृतां प्रीतिमाप्नुयां सज्जनोचिताम् |
यदीमां रजनीं व्युष्टां न हि हन्मि परान्रणे ||९-३०-२२ (६१९२४)
नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो |
उत्तिष्ठ त्वं ब्रवीम्येतत्तन्मे शृणु जनाधिप ||९-३०-२३ (६१९२५)
तेषु सम्बाषमाणेषु व्याधास्तं देशमाययुः |
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया ||९-३०-२४ (६१९२६)
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः |
मांसभारानुपाजह्नुर्भक्त्या परमया विभो ||९-३०-२५ (६१९२७)
ते तत्र धिष्ठितास्तेषां सर्वं तद्वचनं रहः |
दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः ||९-३०-२६ (६१९२८)
तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे |
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः ||९-३०-२७ (६१९२९)
तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान् |
अयुद्धमनसं चैव राजानं स्थितमम्भसि ||९-३०-२८ (६१९३०)
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः |
व्याधा ह्यजानन्राजेन्द्र सलिलस्थं सुयोधनम् ||९-३०-२९ (६१९३१)
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव |
यदृच्छोपगतास्तत्र राजानं परिमार्गता ||९-३०-३० (६१९३२)
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा |
अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिव ||९-३०-३१ (६१९३३)
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः |
सुव्यक्तमिह नः ख्यातो हदे दुर्योधनोनृपः ||९-३०-३२ (६१९३४)
तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः |
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम् ||९-३०-३३ (६१९३५)
धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते |
शयानं सलिले सर्वे कथयामो धनुर्भृते ||९-३०-३४ (६१९३६)
स नो दास्यति सुप्रीतो धनानि बहुलान्युत |
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा ||९-३०-३५ (६१९३७)
एवमुक्त्वा तु ते व्याधाः सम्प्रहृष्टा धनार्थिनः |
मांसभारानुपादाय प्रययुः शिबिरं प्रति ||९-३०-३६ (६१९३८)
पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः |
अपश्यमानाः समरे दुर्योधनमवस्थितम् ||९-३०-३७ (६१९३९)
निकृतिज्ञस्य पापस्य तस्याभिगमनेप्सया |
चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरे ||९-३०-३८ (६१९४०)
आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् |
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः ||९-३०-३९ (६१९४१)
तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ |
चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः ||९-३०-४० (६१९४२)
' अरिशेषे जीवति तु सन्दिग्धो विजयो भवेत् |
राज्यं लभे कथं तद्वि पूजितं विजयादिभिः' ||९-३०-४१ (६१९४३)
अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ |
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो ||९-३०-४२ (६१९४४)
आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् |
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः ||९-३०-४३ (६१९४५)
ते तु पाण्डवमासाद्य भीमसेनं महाबलम् |
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् ||९-३०-४४ (६१९४६)
ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु |
धर्मराजाय तत्सर्वमाचचक्षे परन्तपः ||९-३०-४५ (६१९४७)
असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः |
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे ||९-३०-४६ (६१९४८)
तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशाम्पते |
अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः ||९-३०-४७ (६१९४९)
तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलहदे |
क्षिप्रमेव ततोऽगच्छन्पुरस्कृत्य जनार्दनम् ||९-३०-४८ (६१९५०)
ततः किलकिलाशब्दः प्रादुरासीद्विशाम्पते |
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः ||९-३०-४९ (६१९५१)
सिंहनादांस्ततश्चक्रुः क्ष्वेडाश्च भरतर्षभ |
त्वरिताः क्षत्रिया राजन्नुदक्रोशन्परस्परम् ||९-३०-५० (६१९५२)
ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे |
प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः ||९-३०-५१ (६१९५३)
तेषामाशु प्रयातानां रथानां तत्र वेगिनाम् |
वभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते ||९-३०-५२ (६१९५४)
दुर्योधनं परीप्सन्तस्तत्रतत्र युधिष्ठिरम् |
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः ||९-३०-५३ (६१९५५)
अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ |
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः ||९-३०-५४ (६१९५६)
उत्तमौजा युधामन्युः सात्यकिश्च महारथः |
पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत |
हयाश्च सर्वे नागाश्च शतशश्च पदातयः ||९-३०-५५ (६१९५७)
ततः प्राप्तो महाराज धर्मराजः प्रतापवान् |
द्वैपायनहदं घोरं यत्र दुर्योधनोऽभवत् ||९-३०-५६ (६१९५८)
शीतामलजलं हृद्यं द्वितीयमिव सागरम् |
मायया सलिलं स्तभ्य यत्राभूत्ते स्थितः सुतः ||९-३०-५७ (६१९५९)
अत्यद्भुतेन विधिना दैवयोगेन भारत |
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो. ९-३०-५८ (६१९६०)
मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः ||९-३०-५९ (६१९६१)
ततो दुर्योधनो राजा सलिलान्तर्गतो वसन् |
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम् ||९-३०-५९ (६१९६२)
युधिष्ठिरश्च राजेन्द्र तं हदं सह सोदरैः |
आजगाम महाराज तव पुत्रवधाय वै ||९-३०-६० (६१९६३)
महता शङ्खनादेन रथनेमिस्वनेन च |
ऊर्ध्वं धुन्वन्महारेणुं कम्पयंश्चापि मेदिनीम् ||९-३०-६१ (६१९६४)
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः |
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन् ||९-३०-६२ (६१९६५)
इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः |
अपयास्यामहे तावदनुजानातु नो भवान् ||९-३०-६३ (६१९६६)
दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र तरस्विनाम् |
तथेत्युक्त्वा हदं तं वै माययाऽस्तम्भयत्प्रभो ||९-३०-६४ (६१९६७)
ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः |
जग्मुर्दूरे महाराज कृपप्रभृतयो रथाः ||९-३०-६५ (६१९६८)
ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष |
न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति ||९-३०-६६ (६१९६९)
विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः |
पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः ||९-३०-६७ (६१९७०)
कथं नु युद्धं भविता कथं राजा भविष्यति |
कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम् ||९-३०-६८ (६१९७१)
इत्येवं चिन्तयानास्तु रथेभ्योऽश्वान्विमुच्य ते |
तत्रासाञ्चक्रिरे राजन्कृपप्रभृतयो रथाः ||||९-३०-६९ (६१९७२)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टादशदिवसयुद्धे त्रिंशोऽध्यायः ||३० ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-३०-१८ अस्मासु च परा भक्तिर्दर्शिता कार्यगौरवात् | इति ङ. पाठः ||
९-३०-२२ यज्ञकृतां प्रीति यज्ञादिजस्य पुण्यस्य फलम् ||
९-३०-३९ नष्टं अदृश्यत्वं गतं लीनमित्यर्थः ||
९-३०-३० त्रिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०३१
||श्रीः ||
९. ३१. अध्यायः ३१
Mahabharata -Shalya Parva -Chapter Topics
युधिष्ठिरेण हदस्थं दुर्योधनं प्रति निष्ठुरोक्तिभिः सन्तर्जनम् ||१ ||
युधिष्ठिरदुर्योधनयोः संवादः ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-३१-० (६१९७३)
सञ्जय उवाच. ९-३१-०क्ष् (५१३८)
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः |
तं हदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् ||९-३१-१ (६१९७४)
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनं हदम् |
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् ||९-३१-२ (६१९७५)
वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः |
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् ||९-३१-३ (६१९७६)
विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् |
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् ||९-३१-४ (६१९७७)
निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते |
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम् |
तथाप्येनं हतं युद्धे लोका द्रक्ष्यन्ति माधव ||९-३१-५ (६१९७८)
वासुदेव उवाच. ९-३१-६क्ष् (५१३९)
मायाविन इमां मायां मायया जहि भारत |
मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर ||९-३१-६ (६१९७९)
क्रियाभ्युपायैर्बहुभिर्भायामप्सु प्रयोज्य च |
जहि त्वं भरतश्रेष्ठ मायात्मानं सुयोधनम् ||९-३१-७ (६१९८०)
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः |
क्रियाभ्युपायैर्बलिभिर्बलिर्बद्धो महात्मना ||९-३१-८ (६१९८१)
क्रियाभ्युपायपूर्वं वै हिरण्याक्षो महासुरः |
हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ ||९-३१-९ (६१९८२)
वृत्रश्च निहतो राजन्क्रिययैव महाबलः |
तथा पौलस्त्यतनयो रावणो नाम राक्षसः |
रामेण निहतो राजन्सानुबन्धः सहानुगः ||९-३१-१० (६१९८३)
क्रियया योगमास्थाय तथा त्वमपि विक्रम ||९-३१-११ (६१९८४)
क्रियाभ्युपायैर्निहतौ मया राजन्पुरातनौ |
तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् ||९-३१-१२ (६१९८५)
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो |
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ ||९-३१-१३ (६१९८६)
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो |
क्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर ||९-३१-१४ (६१९८७)
दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा |
क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर ||९-३१-१५ (६१९८८)
सञ्जय उवाच. ९-३१-१६क्ष् (५१४०)
इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः |
जलस्थं तं महाराज तव पुत्रं महाबलम् |
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत ||९-३१-१६ (६१९८९)
सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया |
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशाम्पते ||९-३१-१७ (६१९९०)
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः |
उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन ||९-३१-१८ (६१९९१)
स ते दर्पो नरश्रेष्ठ स च मानः क्व ते गतः |
यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः ||९-३१-१९ (६१९९२)
सर्वे त्वां शूर इत्येवं जना जल्पन्ति संसदि |
व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः ||९-३१-२० (६१९९३)
उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः |
कौरवेयो विशेषेण कुलं जन्म च संस्मर ||९-३१-२१ (६१९९४)
स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः |
युद्वात्त्रस्ततरस्तोयं प्रविश्य प्रतितिष्ठसि ||९-३१-२२ (६१९९५)
अयुद्धेन व्यवस्थानं नैष धर्मः सनातनः ||९-३१-२३ (६१९९६)
अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् |
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः ||९-३१-२४ (६१९९७)
इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा |
सम्बन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा |
घातयित्वा कथं तात हदे तिष्ठति साम्प्रतम् ||९-३१-२५ (६१९९८)
शूरमानी न शूरस्त्वं मृषा वदसि भारत |
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः ||९-३१-२६ (६१९९९)
न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथञ्चन |
ब्रूहि वा त्वं यया वृत्त्या शूर त्यजसि सङ्गरम् ||९-३१-२७ (६२०००)
स त्वमुत्तिष्ठ युध्यस्व विहाय भयमात्मनः |
घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन ||९-३१-२८ (६२००१)
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया |
क्षत्रधर्ममुपाश्रित्य त्वद्विधेन सुयोधन ||९-३१-२९ (६२००२)
यत्तु कर्णमुपाश्रित्य शकुनिं चापि सौबलम् |
दुःशासनं च मोहात्त्वमात्मानं नावबुद्धवान् ||९-३१-३० (६२००३)
तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत |
कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् ||९-३१-३१ (६२००४)
क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन |
क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् ||९-३१-३२ (६२००५)
क्व ते कृतास्त्रता याता किं नु शेषे जलाशये |
स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत ||९-३१-३३ (६२००६)
अस्मांस्तु वा पराजित्य प्रशाधि पृथिवीमिमाम् |
अथवा निहतोस्माभिर्भूमौ स्वप्स्यसि भारत ||९-३१-३४ (६२००७)
एष ते परमो धर्मः सृष्टो धात्रा महात्मना |
तं कुरुष्व यथातथ्यं पौरुषे स्व व्यवस्थितः ||९-३१-३५ (६२००८)
सञ्जय उवाच. ९-३१-३६क्ष् (५१४१)
एवमुक्तो महाराज धर्मपुत्रेण धीमता |
सलिलस्थस्तव सुत इदं वचनमब्रवीत् ||९-३१-३६ (६२००९)
नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् |
न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत ||९-३१-३७ (६२०१०)
अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः |
एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम् ||९-३१-३८ (६२०११)
न प्राणहेतोर्न भयाश्च विषादाद्विशाम्पते |
इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् ||९-३१-३९ (६२०१२)
त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव |
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ||९-३१-४० (६२०१३)
युधिष्ठिर उवाच. ९-३१-४१क्ष् (५१४२)
आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे |
तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन ||९-३१-४१ (६२०१४)
हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि |
निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि ||९-३१-४२ (६२०१५)
दुर्योधन उवाच. ९-३१-४३क्ष् (५१४३)
यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन |
त इमे निहताः सर्वे भ्रातरो मे जनेश्वर ||९-३१-४३ (६२०१६)
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम् |
न ह्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् ||९-३१-४४ (६२०१७)
अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर |
भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ ||९-३१-४५ (६२०१८)
न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् |
द्रोणे कर्णे च संशान्ते निहते च पितामहे ||९-३१-४६ (६२०१९)
अस्त्विदानीमियं राजन्केवला पृथिवी तव |
असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् ||९-३१-४७ (६२०२०)
सुहृदस्तादृशान्हत्वा पुत्रान्भ्रातॄन्पितॄनपि |
भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः ||९-३१-४८ (६२०२१)
अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः |
रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत ||९-३१-४९ (६२०२२)
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा |
एषा ते पृथिवी राजन्भुङ्क्षैनां विगतज्वरः ||९-३१-५० (६२०२३)
वनमेव गमिष्यामि वसानो मृगचर्मणी |
न हि मे निर्जनस्यास्ति जीवितेऽद्य स्पृहा विभो ||९-३१-५१ (६२०२४)
गच्छ त्वं भुङ्क्ष राजेन्द्र पृथिवीं निहतेश्वराम् |
हतयोधां नष्टरत्नां शीर्णक्षत्रां यथासुखम् ||९-३१-५२ (६२०२५)
[सञ्जय उवाच. ९-३१-५३क्ष् (५१४४)
दुर्योधनं तव सुतं सलिलस्थं महायशाः |
श्रुत्वा तु करुणं वाक्यमभाषत युधिष्ठिरः ||] ९-३१-५३ (६२०२६)
युधिष्ठिर उवाच. ९-३१-५४क्ष् (५१४५)
आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः |
नैतन्मनसि मे राजन्वाशितं शकुनेरिव ||९-३१-५४ (६२०२७)
यदि वापि समर्थः स्यास्त्वं दानाय सुयोधन |
नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् ||९-३१-५५ (६२०२८)
अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम् |
न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः ||९-३१-५६ (६२०२९)
त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् |
त्वां तु युद्धे विनिर्जित्य भोक्ताऽस्मि वसुधामिमाम् ||९-३१-५७ (६२०३०)
अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि |
त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि ||९-३१-५८ (६२०३१)
धर्मतो याचमानानां प्रशमार्थं कुलस्य नः |
वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबालम् ||९-३१-५९ (६२०३२)
किमिदानीं ददासि त्वं को हि ते जित्तविभ्रमः |
अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीं ||९-३१-६० (६२०३३)
न त्वमद्य महीं दातुमीशः कौरवनन्दन |
आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि ||९-३१-६१ (६२०३४)
मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम् |
सूच्यग्रेणापि यद्भूमेरपि भिद्येत भारत ||९-३१-६२ (६२०३५)
तन्मात्रमपि तन्मह्यं न ददाति पुरा भवान् |
स कथं पृथिवीमेतां प्रददासि विशाम्पते ||९-३१-६३ (६२०३६)
सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् ||९-३१-६४ (६२०३७)
एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् |
को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम् ||९-३१-६५ (६२०३८)
त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे |
पृथिवीं दातुकामोऽपि जीवंस्त्वं नैव मोक्ष्यसे ||९-३१-६६ (६२०३९)
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् |
अथवा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् ||९-३१-६७ (६२०४०)
आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् |
संशयः सर्वभूतानां विजये नौ भविष्यति ||९-३१-६८ (६२०४१)
जीवितं त्वयि दुष्प्रापं मयि यत्परिवर्तते |
जीवयेयमहं कामं न तु त्वं जीवितुं क्षमः ||९-३१-६९ (६२०४२)
दहने हि कृतो यत्नस्त्वयाऽस्मासु विशेषतः |
आशीविषैर्विषैश्चापि जले जापि प्रवेशनैः |
त्वया विनिकृता राजन्राज्यस्य हरणेन च ||९-३१-७० (६२०४३)
अप्रियाणां च वचनैर्द्रौपद्याः कर्षणेन च |
एतस्मात्कारणात्पाप जीवितं न विद्यते ||९-३१-७१ (६२०४४)
उत्तिष्ठोत्तिष्ठ युध्यस्व युद्धे श्रेयो भविष्यति ||९-३१-७२ (६२०४५)
एवं तु विविधा वाचो जययुक्ताः पुनःपुनः |
कीर्तयन्ति स्म ते वीरास्तत्रतत्र जनाधिप ||||९-३१-७३ (६२०४६)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टादशदिवसयुद्धे एकत्रिंशोऽध्यायः ||३१ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-३१-७ कियाभ्युपायैः शत्रुकियानुरूपैः
प्रतीकारैर्घर्म्यैरधर्म्यैर्वेत्यर्थः | एतेतु च्छलकारिणश्छलैरेव
हन्तव्या इति भावः. माययैव सुयोधनं इति क.पाठः ||
९-३१-११ विक्रम विक्रमं कुरुष्व क्रियया योगमास्थाय हतस्त्वाष्ट्रोऽपि
विक्रमात् इति क.पाठः ||
९-३१-१२ क्रियाभ्युपायैर्निहतो मयो नाम महासरः | इति क.पाठः ||
९-३१-२७ हे शूरेति साधिक्षेपसम्बोधनम् | यया वृत्त्या
निमित्तभूतया. वानप्रस्थत्वेन वा न्यस्तशस्त्रत्वेन वा क्लीबत्वेन
वा त्वं सङ्गरं त्यजसि तां वृत्तिं ब्रूहि. न त्वं वानप्रस्थोऽसि
राज्यार्थिवात्. नापि न्यस्तशस्त्रो गदाधारित्वात्. परिशेषात क्लीबोऽस्मीति
मा भाषस्व. युद्धं कुर्विति भावः ||
९-३१-३२ पौरुषं यत्नः | विक्रान्तता शौर्यम्. विस्फूर्जितं गर्जनम् ||
९-३१-४९ हतापत्यस्य भारत इति क.पाठः ||
९-३१-५२ निहतत्विषमिति क.ङ.पाठः ||
९-३१-३१ एकत्रिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०३२
||श्रीः ||
९. ३२. अध्यायः ३२
Mahabharata -Shalya Parva -Chapter Topics
युधिष्ठिरकटुभाषणरुष्टेन सुयोधनेन गदयासह हदादुत्थानम् ||१ ||
युधिष्ठिरदुर्योधनयोः संवादः ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-३२-० (६२०४७)
धृतराष्ट्र उवाच. ९-३२-०क्ष् (५१४६)
एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः |
प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः ||९-३२-१ (६२०४८)
न हि सन्तर्जना तेन श्रुतपूर्वा कथञ्चन |
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् ||९-३२-२ (६२०४९)
[यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा |
खेदायैवाभिमानित्वात्सहेत्सैवं कथं गरिः ||] ९-३२-३ (६२०५०)
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् |
प्रसादाद्भ्रियते यस्य प्रत्यक्षं तव सञ्जय ||९-३२-४ (६२०५१)
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः |
विहीनश्च स्वकैर्भृत्यैर्निर्जिते चावृतो भृशम् ||९-३२-५ (६२०५२)
स श्रुत्वा कटुका वाचो जययुक्ताः पुनःपुनः |
किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय ||९-३२-६ (६२०५३)
सञ्जय उवाच. ९-३२-७क्ष् (५१४७)
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः |
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह ||९-३२-७ (६२०५४)
श्रुत्वा स कटुका वाचो विषमस्थो नराधिपः |
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनःपुनः ||९-३२-८ (६२०५५)
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनःपुनः |
मनश्चकार युद्धाय राजानं चाभ्यभाषत ||९-३२-९ (६२०५६)
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः |
अहमेकः परिद्यूनो विरथो हतवाहनः ||९-३२-१० (६२०५७)
आत्तशस्त्रै रथोपेतैर्बहुभिः परिवास्तिः |
कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सह ||९-३२-११ (६२०५८)
एकैकशश्च मां यूयं योधयध्वं युधिष्ठिर |
न ह्येको बहुभिर्वीरैर्न्याय्यो योधयितुं युधि ||९-३२-१२ (६२०५९)
विशेषतो विकवचः श्रान्तश्चापत्समाश्रितः |
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः ||९-३२-१३ (६२०६०)
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात् |
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथवा पुनः ||९-३२-१४ (६२०६१)
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः |
एकः सर्वानहं क्रुद्धो वारयिष्ये युधि स्थितः ||९-३२-१५ (६२०६२)
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप |
धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् ||९-३२-१६ (६२०६३)
अहमुत्थाय सर्वान्वै प्रतियोत्स्यामि संयुगे |
अन्वभ्याशं गतान्सर्वान्निहनिष्यामि भारत ||९-३२-१७ (६२०६४)
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन् |
नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये ||९-३२-१८ (६२०६५)
तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः |
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनां ||९-३२-१९ (६२०६६)
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः |
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः ||९-३२-२० (६२०६७)
मद्रराजस्य शल्यस्य भूरिश्रवस एव च |
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च ||९-३२-२१ (६२०६८)
मेत्राणां सुहृदां चैव बान्धवानां तथैव च |
प्रानृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह ||९-३२-२२ (६२०६९)
सञ्जय उवाच. ९-३२-२३क्ष् (५१४८)
एतावदुक्त्वा वचनं विरराम जनाधिपः |
' सलिलान्तर्गतः श्रीमान्पुत्रो दुर्योधनस्तव ||' ९-३२-२३ (६२०७०)
युधिष्ठिर उवाच. ९-३२-२४क्ष् (५१४९)
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन |
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज ||९-३२-२४ (६२०७१)
दिष्ट्या शूरोऽसि गान्धारे दिष्ट्या जानासि सङ्गरम् |
यस्त्वमेको हि नः सर्वान्सङ्गरे योद्भुमिच्छसि ||९-३२-२५ (६२०७२)
एक एकेन सङ्गम्य यत्ते सम्मतमायुधम् |
तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः ||९-३२-२६ (६२०७३)
अयमिष्टं च ते कामं वीर भूयो ददाम्यहम् |
हत्वैकं भव नो राजा हतो वा स्वर्गमाप्नुहि ||९-३२-२७ (६२०७४)
दुर्योधन उवाच. ९-३२-२८क्ष् (५१५०)
एकश्चेद्योद्भुमाक्रन्दे वरोऽद्य मम दीयताम् |
आयुधानामियं चापि मता मे सतं गदा ||९-३२-२८ (६२०७५)
भ्रातणां भवतामेकः शक्यं मां योऽभिमन्यते |
पदातिर्गदया सङ्ख्ये स युध्यतु मया सह ||९-३२-२९ (६२०७६)
वृत्तानि रथयुद्धानि विचित्रामि पदेपदे |
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत् ||९-३२-३० (६२०७७)
अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः |
युद्धानामपि पर्यायो भवत्वनुमते तव ||९-३२-३१ (६२०७८)
गदया त्वां महाबाहो विजेष्यामि सहानुजम् |
पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः |
न हि मे सम्भ्रामो जातु शक्रादपि युधिष्ठिर ||९-३२-३२ (६२०७९)
युधिष्ठिर उवाच. ९-३२-३३क्ष् (५१५१)
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन |
एक एकेन सङ्गम्य संयुगे गदया बली ||९-३२-३३ (६२०८०)
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः |
अद्य ते जीवितं नास्ति यदीन्द्रोपि तवाश्रयः ||९-३२-३४ (६२०८१)
सञ्जय उवाच. ९-३२-३५क्ष् (५१५२)
एतत्स नरशार्दूलो नामृष्यत तवात्मजः |
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् ||९-३२-३५ (६२०८२)
तथाऽसौ वाक्प्रतोदेन तुद्यमानः पुनःपुनः |
वचो न ममृषे राजन्नुत्तमाश्वः कशामिव ||९-३२-३६ (६२०८३)
सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान् |
अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम् |
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् ||९-३२-३७ (६२०८४)
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् |
उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिवानिव ||९-३२-३८ (६२०८५)
ततः शैक्यायसीं गुर्वी जातरूपपरिष्कृताम् |
गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः ||९-३२-३९ (६२०८६)
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् |
प्रजानामिव सङ्क्रुद्धं शूलपाणिमिव स्थितम् ||९-३२-४० (६२०८७)
*सगदो भारतो भाति प्रतपन्भास्करो यथा*||९-३२-४१ (६२०८८)
तमुत्तीर्णं महाबाहुं गदाहस्तमरिन्दमम् |
मेनिरे सर्वभूतानि दण्डपाणिमिवान्तकम् ||९-३२-४२ (६२०८९)
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् |
ददृशुः शर्वपाञ्चालाः पुत्रं तव जनाधिप ||९-३२-४३ (६२०९०)
तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः |
पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः ||९-३२-४४ (६२०९१)
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव |
उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् ||९-३२-४५ (६२०९२)
त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः |
प्रत्युवाच ततस्तान्वै पाण्डवान्सह केशवान् ||९-३२-४६ (६२०९३)
दुर्योधन उवाच. ९-३२-४७क्ष् (५१५३)
अस्यावहासस्य फलं प्रतिमोक्ष्यथ पाण्डवाः |
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् ||९-३२-४७ (६२०९४)
उत्थिन्तश्च जलात्तस्मात्पुत्रो दुर्योधनस्तव |
अतिष्ठत गदापाणी रुधिरेण समुक्षितः ||९-३२-४८ (६२०९५)
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् |
शरीरं स्म तदा भाति स्रवन्निव महीधारः ||९-३२-४९ (६२०९६)
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः |
वैवस्वतमिव क्रुद्धं शूलपाणिमिव स्थितम् ||९-३२-५० (६२०९७)
स मेघनिनदो हर्षान्नर्दन्निव च गोवृषः |
आजुहाव ततः पार्थान्गदया युधि वीर्यवान् ||९-३२-५१ (६२०९८)
दुर्योधन उवाच. ९-३२-५२क्ष् (५१५४)
एकैकेन च मां यूयमासीदत युधिष्ठिर |
न ह्येको बहुभिर्न्याय्यो वीरो योधयितुं युधि ||९-३२-५२ (६२०९९)
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः |
भृशं विक्षतगात्रश्च हतवाहनसैनिकः ||९-३२-५३ (६२१००)
[अवश्यमेव योद्वव्यं सर्वैरेव मया सह |
युक्तं त्वयुक्तमित्येतद्वेत्सि त्वं चैव सर्वदा] ||९-३२-५४ (६२१०१)
युधिष्ठिर उवाच. ९-३२-५५क्ष् (५१५५)
मा भूदियं तव प्रज्ञा कथमेकं सुयोधन |
यदाऽभिमन्युं बहवो जघ्नुर्युधि महारथाः ||९-३२-५५ (६२१०२)
[क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिर्घृणम् |
अन्यथा तु कथं हन्युरभिमन्युं तथागतम् ||९-३२-५६ (६२१०३)
सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः |
न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा ||९-३२-५७ (६२१०४)
यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु |
तदाऽभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम् ||९-३२-५८ (६२१०५)
सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम् |
पदस्थः पिहितं द्वारं परलोकस्य पश्यति ||] ९-३२-५९ (६२१०६)
आमुञ्च कवचं वीर मूर्धजान्यमयस्व च |
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत ||९-३२-६० (६२१०७)
इममेकं च ते कामं वीर भूयो ददाम्यहम् |
पञ्चानां पाण्डवेयानां येन त्वं योद्धुमिच्छसि ||९-३२-६१ (६२१०८)
तं हत्वा वै भवाराजा हतो वा स्वर्गमाप्नुहि |
ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् ||९-३२-६२ (६२१०९)
सञ्जय उवाच. ९-३२-६३क्ष् (५१५६)
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम् |
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् ||९-३२-६३ (६२११०)
सोऽवबद्वशिरस्त्राणः शुभकाञ्चनवर्मभृत् |
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ||९-३२-६४ (६२१११)
सन्नद्धः सगतो राजन्सज्जः सङ्ग्राममूर्धनि |
अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव ||९-३२-६५ (६२११२)
भ्रातॄणां भवतामेको युध्यतां गदया मया |
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा ||९-३२-६६ (६२११३)
अथवा फल्गुनेनाद्य त्वया वा भरतर्षभ |
योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे ||९-३२-६७ (६२११४)
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम् |
गदया पुरुषव्याघ्र हेमपट्टनिबद्धया ||९-३२-६८ (६२११५)
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तये |
गदया वो हनिष्यामि सर्वानेव समागतान् ||९-३२-६९ (६२११६)
न मे समर्थाः सर्वे वै योद्धुं न्यायेन केचन |
न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः |
अथवा सफलं ह्येतत्करिष्ये भवतां पुरः ||९-३२-७० (६२११७)
अस्मिन्महूर्ते सत्यं वा मिथ्या वै तद्भविष्यति.]
गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह ||||९-३२-७१ (६२११८)
इति श्रीमन्महाभारते शल्यपर्वणि द्वात्रिंशोऽध्यायः ||३२ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-३२-३ आतपत्रेण दुर्योधनः सूर्याद्रक्षित इत्येष प्रवादोऽपि यस्य
न स इति भावः ||
९-३२-१० परिद्यूनः परिश्रान्तः ||
९-३२-२७ नः अस्माकं पञ्चानां मध्ये एकमपि हत्वा त्वं राजा
भवेत्यन्वयः ||
९-३२-३४ अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः इति क.ङ.पाठः ||
९-३२-५६ क्षत्रधर्मं अस्तीति शेषः | धर्मोऽस्त्री पुण्यआचारे इति मेदिनी ||
९-३२-३२ द्वात्रिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०३३
||श्रीः ||
९. ३३. अध्यायः ३३
Mahabharata -Shalya Parva -Chapter Topics
युधिष्ठिरेण दुर्योधनम्प्रति स्वेष्वन्यतमपराजयेनापि तस्य
राज्यप्राप्तिवचने कृष्णेन तम्प्रति सकोपं भीमेनापि दुर्योधनप
राजये स्वस्य संशयोक्तिः ||१ ||
भीमेन कृष्णम्प्रति स्वसामर्थ्यप्रकथनपूर्वकं स्वेन
दुर्योधनवधस्य सुकरत्वे कथिते कृष्णादिभिस्तत्प्रशंसनम् ||२ ||
भीमदुर्योधनयोर्वीरवादपुर्वकं युद्धोद्यमः ||३ ||
Mahabharata -Shalya Parva -Chapter Text
९-३३-० (६२११९)
सञ्जय उवाच. ९-३३-०क्ष् (५१५७)
एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः |
युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम् ||९-३३-१ (६२१२०)
यदी नाम ह्ययं यूद्धे वरयेत्त्वां युधिष्ठिर |
अर्जुनं नकुलं चैव सहदेवमथापि वा ||९-३३-२ (६२१२१)
किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् |
एकमेव निहत्याजौ भव राजा कुरुष्विति ||९-३३-३ (६२१२२)
एतेन हि कृता योग्या वर्षाणीह त्रयोदश |
आयसे पुरुषे राजन्भीमसेनजिघांसया ||९-३३-४ (६२१२३)
कथं नाम भवेत्कार्यमस्माद्वि भरतर्षभ |
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ||९-३३-५ (६२१२४)
नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे |
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ||९-३३-६ (६२१२५)
तदिदं द्यूतमारब्धं पुनरेव यथा पुरा |
विषमं शकुनेश्चैव तव चैव विशेषतः ||९-३३-७ (६२१२६)
बली भीमः समर्थश्च कृती राजा सुयोधनः |
बलवान्वा कृती वेति कृती राजन्विशिष्यते ||९-३३-८ (६२१२७)
सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः |
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् ||९-३३-९ (६२१२८)
कोऽनु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा |
[कृच्छ्रप्राप्तेन च तथा हारयेद्राज्यमागतम्.]
पातितश्चैकबाणेन शोचयेदेवमाहवे ||९-३३-१० (६२१२९)
न हि पश्यामि तं लोके योऽद्य दुर्योधनं रणे |
गदाहस्तं विजेतुं वै शक्तः स्यादमरोपि हि ||९-३३-११ (६२१३०)
फल्गुनो वा भवान्वाथ माद्रीपुत्रावथापि वा |
न समर्थानहं मन्ये गदाहस्तस्य संयुगे ||९-३३-१२ (६२१३१)
न त्वं भीमो न नकुलः सहदेवोऽथ फल्गुनः |
जेतुं न्यायेन शक्तो वै कृती राजा सुयोधनः ||९-३३-१३ (६२१३२)
स कथं वदसे शत्रुं युध्यस्व गदयेति हि |
एकं च नो निहत्याजौ भव राजेति भारत ||९-३३-१४ (६२१३३)
वृकोदरं समासाद्य संशयो वै जये हि नः |
न्यायतो युध्यमानानां कृती ह्येष महाबलः ||९-३३-१५ (६२१३४)
[नूनं न राज्यभागेषा पाण्डोः कुन्त्याश्च सन्ततिः |
अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः ||] ९-३३-१६ (६२१३५)
भीमसेन उवाच. ९-३३-१७क्ष् (५१५८)
मधुसूदन माकार्षीविषादं यदुनन्दन |
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् ||९-३३-१७ (६२१३६)
अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः |
विजयो वै ध्रुवः कृष्ण धर्मराजस्य दृश्यते ||९-३३-१८ (६२१३७)
अध्यर्धेन गुणेनेयं गदा गुरुतरी मम |
न तथा धार्तराष्ट्रस्य माकार्षीर्माधव व्यथाम् ||९-३३-१९ (६२१३८)
अनया गदयानाहं संयुगे योद्धुमुत्सहे |
भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन ||९-३३-२० (६२१३९)
सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि |
योधयेयं रणे कृष्ण किमुताद्य सुयोधनम् ||९-३३-२१ (६२१४०)
सञ्जय उवाच. ९-३३-२२क्ष् (५१५९)
तथा सम्भाषमाणं तु वासुदेवो वृकोदरम् |
हृष्टः सम्पूजयामास वचनं चेदमब्रवीत् ||९-३३-२२ (६२१४१)
त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः |
निहतारिः स्वकां दीप्तां श्रियं प्राप्नोत्यसंशयम् ||९-३३-२३ (६२१४२)
त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे |
राजानो राजपुत्राश्च नागाश्च विनिपातिताः ||९-३३-२४ (६२१४३)
कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा |
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन ||९-३३-२५ (६२१४४)
हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् |
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः ||९-३३-२६ (६२१४५)
त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति |
त्वमस्य सक्थिनी भंक्त्वा प्रतिज्ञां पालयिष्यसि ||९-३३-२७ (६२१४६)
यत्नेन ह त्वया पापो योद्धव्यो धृतराष्ट्रजः |
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा ||९-३३-२८ (६२१४७)
ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् |
विविधाभिश्च तं वाग्भिर्भिमसेनं जनेश्वर ||९-३३-२९ (६२१४८)
पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः |
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् ||९-३३-३० (६२१४९)
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् |
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ||९-३३-३१ (६२१५०)
अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे |
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ||९-३३-३२ (६२१५१)
अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् |
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः ||९-३३-३३ (६२१५२)
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् |
निहते गदया पापे अद्य राजन्सुखी भव ||९-३३-३४ (६२१५३)
अद्य कीर्तिमयीं मालां प्रितमोक्ष्ये तवानघ |
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः ||९-३३-३५ (६२१५४)
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् |
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ||९-३३-३६ (६२१५५)
इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् |
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ||९-३३-३७ (६२१५६)
[तदाह्वानममृष्यन्वै तव पुत्रोऽतिवीर्यवान् |
प्रत्युपस्थित एवाशु मत्तो मत्तमिव द्विपम् ||९-३३-३८ (६२१५७)
गदाहस्तं तव सुतं युद्धाय समुपस्थितम् |
ददृशुः पाण्डवाः सर्वे कैलासमिव शृङ्गिणम्] ||९-३३-३९ (६२१५८)
तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम् |
वियूथमिव मातङ्गं समहृष्यन्त पाण्डवाः ||९-३३-४० (६२१५९)
[न सम्भ्रमो न च भयं न च ग्लानिर्न च व्यथा |
आसीद्दुर्योधनस्यापि स्थितः सिंह इवाहवे] ||९-३३-४१ (६२१६०)
समुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गियाम् |
भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् ||९-३३-४२ (६२१६१)
राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् |
स्मर तद्दुष्कृतं कर्मं यद्भूतं वारणावते. ९-३३-४३ (६२१६२)
द्रौपदी च परामृष्टा समामध्ये रजस्वला |
द्यूते च वञ्चितो राजा शकूनेर्बुद्धिलाघवात् ||९-३३-४४ (६२१६३)
यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि |
अनागासु च पार्थेषु तस्य पश्य महत्फलम् ||९-३३-४५ (६२१६४)
त्वत्कृते निहतः शेते शरतल्पे महायशाः |
याङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः ||९-३३-४६ (६२१६५)
हतो द्रोणश्च कर्णश्च इतः शल्यः प्रतापवान् |
वैराग्नेरादिकर्ता च शकुनिर्निहतो रणे ||९-३३-४७ (६२१६६)
भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः |
राजानश्च हताः शूराः समरेष्वनिवर्तिनः ||९-३३-४८ (६२१६७)
एते चान्ये च निहता बहवः क्षत्रियर्षभाः |
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ||९-३३-४९ (६२१६८)
अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः |
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः ||९-३३-५० (६२१६९)
अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप |
राज्याशां विपुलां चापि पाण्डवेषु च दुष्कृतम् ||९-३३-५१ (६२१७०)
दुर्योधन उवाच. ९-३३-५२क्ष् (५१६०)
किं कत्थितेन बहुना युध्यस्वाद्य मया सह |
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर ||९-३३-५२ (६२१७१)
किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् |
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् ||९-३३-५३ (६२१७२)
गदिनं कोऽद्य मां पाप हन्तुमुत्सहते रिपुः |
न्यायतो युध्यमानश्च देवेष्वपि पुरन्दरः ||९-३३-५४ (६२१७३)
मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् |
दर्शयस्व बलं युद्धे यावन्नासून्निहन्मि ते ||९-३३-५५ (६२१७४)
तस्य तद्वचनं श्रुत्वा पाण्डवाः सहसृञ्जयाः |
सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः ||९-३३-५६ (६२१७५)
उन्मत्तमिव मातङ्गं तलशब्देन मानवाः |
भूयः संहर्षयामासू राजन्दुर्योधनं द्विषः ||९-३३-५७ (६२१७६)
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् |
शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम् ||||९-३३-५८ (६२१७७)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
त्रयस्त्रिंशोऽध्यायः ||३३ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-३३-४ योग्या अभ्यासः | योग्यः प्रवीणेत्याद्युपक्रम्य
स्त्र्यभ्यासार्कयोषितोरिति मेदिनी ||
९-३३-७ शकुनेश्च तव च यथापुरा तथैवेदमिति सम्बन्धः ||
९-३३-१० पणित्वा चैकपाणेन रोचयेदेव माहवम् इति झ.पाठः ||
९-३३-३३ त्रयस्त्रिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०३४
||श्रीः ||
९. ३४. अध्यायः ३४
Mahabharata -Shalya Parva -Chapter Topics
xxxxxxxxxx||१ ||
तस्मिन्पाण्ढवादिभिरर्चितोपविष्टे पुनर्गदायुद्धारम्भः ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-१६-० (६२१७८)
सञ्जय उवाच. ९-१६-०क्ष् (५१६१)
xxxxxxxxxxxसुसंवृत्ते सुदारुणे |
xxxxxxxxxxxपाण्डवेषु महात्मसु ||९-१६-१ (६२१७९)
ततस्तालध्वजके रामस्तयोर्युद्ध उपस्थिते |
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः ||९-१६-२ (६२१८०)
तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः |
उपगम्योपसङ्गृह्य विधिवत्प्रत्यपूजयन् ||९-१६-३ (६२१८१)
पूजयित्वा ततः पश्चादिदं वचनमब्रुवन् |
शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव ||९-१६-४ (६२१८२)
अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम् |
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् ||९-१६-५ (६२१८३)
राम उवाच. ९-१६-६क्ष् (५१६२)
चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै |
पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः |
शिष्ययोर्वै गदायुद्धं द्रुष्टुकामोऽस्मि माधव ||९-१६-६ (६२१८४)
ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् |
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम् ||९-१६-७ (६२१८५)
कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् |
सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ ||९-१६-८ (६२१८६)
माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः |
अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम् ||९-१६-९ (६२१८७)
भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप |
तथैव चोद्यतगदौ पूजयामासतुर्बलम् ||९-१६-१० (६२१८८)
स्वागतेन च ते तत्र प्रतिपूज्य पुनःपुनः |
पश्य युद्धं महाबाहो इति ते राममब्रुवन् ||९-१६-११ (६२१८९)
एवमुचुर्महात्मानं रौहिणेयं नराधिपाः ||९-१६-१२ (६२१९०)
परिष्वज्य तदा रामः पाण्डवान्सह सृञ्जयान् |
अपृच्छत्कुशलं सर्वान्पार्थिवांश्चामितौजसः |
तथैव ते समासाद्य पप्रच्छुस्तमनामयम् ||९-१६-१३ (६२१९१)
प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महात्मनः |
कृत्वा कुशलसम्प्रश्नं संविदं च यथावयः ||९-१६-१४ (६२१९२)
जनार्दनं सात्यकिं च प्रेम्णा सम्परिषस्वजे |
मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत ||९-१६-१५ (६२१९३)
तौ च तं विधिवद्राजन्पूजयामासतुर्गुरुम् |
ब्रह्माणामिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ ||९-१६-१६ (६२१९४)
ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम् |
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत ||९-१६-१७ (६२१९५)
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः |
न्यविशत्परमप्रीतः पूज्यमानो महारथैः ||९-१६-१८ (६२१९६)
स बभौ राजमध्यस्थो नीलवासाः सितप्रभः |
दिवीव नक्षत्रगणैः परिवीतो निशाकरः ||९-१६-१९ (६२१९७)
ततस्तयोः सन्निपातस्तुमुलो रोमहर्षणः |
आसीदन्तकरो राजन्वैरस्यान्तं विधित्सतोः ||||९-१६-२० (६२१९८)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवशपर्वणि
अष्टादशदिवसयुद्धे चतुस्त्रिंशोऽध्यायः ||३४ ||
शल्यपर्व -अध्याय ०३५
||श्रीः ||
९. ३५. अध्यायः ३५
Mahabharata -Shalya Parva -Chapter Topics
जनमेजयेन वैशम्पायनम्प्रति बलरामस्य तीर्थयात्राप्रकारप्रश्नः ||१ ||
तेन तम्प्रति तत्कथनमुपक्रम्य प्रभासतीर्थस्य तत्पदवाच्यत्वे
हेतुकथनम् ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-३५-० (६२१९९)
जनमेजय उवाच. ९-३५-०क्ष् (५१६३)
पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते |
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः ||९-३५-१ (६२२००)
साहाय्यं धार्तराष्ट्रस्य न च कर्ताऽस्मि केशव |
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् ||९-३५-२ (६२२०१)
एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः |
तस्य चागमनं भूयो ब्रह्मञ्शं सितुमर्हसि ||९-३५-३ (६२२०२)
आख्याहि मे विस्तरशः कथं राम उपस्थितः |
कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम ||९-३५-४ (६२२०३)
वैशम्पायन उवाच. ९-३५-५क्ष् (५१६४)
उपप्लाव्ये निविष्टेषु पाण्डवेषु महात्मसु |
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः ||९-३५-५ (६२२०४)
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् ||
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च. ९-३५-६ (६२२०५)
उक्तवान्वचनं पथ्यं हितं चैव विशेषतः ||९-३५-७ (६२२०६)
न च तत्कृतवान्राजा यथाऽख्यातं हि तत्पुरा ||९-३५-८ (६२२०७)
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः |
आगच्छत महाबाहुरुपप्लाव्यं जनाधिप ||९-३५-९ (६२२०८)
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः |
आजगाम नरव्याघ्रः पाण्डवानामनीकिनीम् |
यथोक्तं च यथावृत्तं गत्वा पाण्डवमब्रवीत् ||९-३५-१० (६२२०९)
न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः |
निर्गच्छध्व पाण्डवेयाः पुष्येण सहिता मया ||९-३५-११ (६२२१०)
ततो विभज्यमानेषु बलेषु बलिनां वरः |
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः ||९-३५-१२ (६२२११)
तेषामपि महाबाहो साहाय्यं मधुसूदन |
क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा ||९-३५-१३ (६२२१२)
ततो मन्युपरीतात्मा जगाम यदुनन्दनः |
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः |
मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः ||९-३५-१४ (६२२१३)
आश्रयामास भोजस्तु दुर्योधनमरिन्दमः |
युयुधानेन सहितो वासुदेवस्तु पाण्डवान् ||९-३५-१५ (६२२१४)
रौहिणेये गते शूरे पुष्येण मधुसूदनः |
पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कूरून् ||९-३५-१६ (६२२१५)
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह |
सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च ||९-३५-१७ (६२२१६)
आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा |
सुवर्णरजनं चैव धैनूर्वासांसि वाजिनः ||९-३५-१८ (६२२१७)
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च |
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम् ||९-३५-१९ (६२२१८)
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः |
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान् ||९-३५-२० (६२२१९)
एवं सन्दिश्य तु प्रेष्यान्बलदेवो महाबलः |
तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा ||९-३५-२१ (६२२२०)
सरस्वत्याः प्रतिस्रोतः समुद्रादभिजग्मिवान |
रामो यदूत्तमः श्रीमांस्तीर्थयात्रामनुस्मरन् ||९-३५-२२ (६२२२१)
ऋत्विग्भिश्च सुहृद्भिश्च यथाऽन्यैर्द्विजसत्तमैः |
रथैर्गजैस्तथाऽश्वैश्च प्रेष्यैश्च भरतर्षभ |
गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः ||९-३५-२३ (६२२२२)
श्रान्तानां क्लान्तबपुषां शिशूनां विपुलायुषाम् |
देशेदेशे तु देयानि दानानि विविधानि च ||९-३५-२४ (६२२२३)
अर्चायै चार्थिनां राजन्क्लृप्तानि बहुशस्तथा |
तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत ||९-३५-२५ (६२२२४)
बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः ||९-३५-२६ (६२२२५)
योयो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा |
तस्यतस्य तु तत्रैवमुपजह्रुस्तदा नृष ||९-३५-२७ (६२२२६)
तत्रतत्र स्थिता राजन्रौहिणेयस्य शासनात् |
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः ||९-३५-२८ (६२२२७)
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च |
पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम् ||९-३५-२९ (६२२२८)
यत्र यः स्वपते विप्रो यो वा जागर्ति भारत |
तत्रतत्रैव सर्वस्य क्लृप्तं सर्वमपश्यत ||९-३५-३० (६२२२९)
यथासुखं जनः सर्वो याति तिष्ठति वै तदा |
यातुकामस्य यानानि पानानि तृषितस्य च ||९-३५-३१ (६२२३०)
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ |
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च ||९-३५-३२ (६२२३१)
स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः |
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् ||९-३५-३३ (६२२३२)
नित्यप्रमुदितोपेतः स्वादुभक्ष्यो जलान्वितः |
विपण्यापणपण्यानं नानाजनशतैर्वृतः |
नानाद्रुमलतोपेतो नानारत्नविभूषितः ||९-३५-३४ (६२२३३)
ततो महात्मा नियतो मनस्विनां
पुण्येषु तीर्थेषु वसूनि राजन् |
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च
यदुप्रवीरो हलभृत्प्रतीतः ||९-३५-३५ (६२२३४)
दोग्ध्रीश्च धेनूश्च सहस्रशो वै
सुवाससः काञ्चनबद्धशृङ्गीः |
हयांश्च नानाविधदेशजातान्
यानानि दासांश्च शुभान्द्विजेभ्यः ||९-३५-३६ (६२२३५)
रत्नानि मुक्तामणिविद्रुमं चा--
प्यग्र्यं सुवर्णं रजतं सुशुन्द्वम् |
अयस्मयं ताम्रमयं च भाण्डं
ददौ द्विजातिप्रवरेषु रामः ||९-३५-३७ (६२२३६)
एवं स वित्तं प्रददौ महात्मा
सरस्वतीतीर्थगतेषु भूरि |
ययौ क्रमेणाप्रतिमप्रभाव--
स्ततः कुरुक्षेत्रमुदारवृत्तः ||९-३५-३८ (६२२३७)
जनमेजय उवाच. ९-३५-३९क्ष् (५१६५)
सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे |
फलं च द्विपदां श्रेष्ठ कर्म निर्वृत्तिमेव च ||९-३५-३९ (६२२३८)
यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः |
ब्रूहि ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे ||९-३५-४० (६२२३९)
वैशम्पायन उवाच. ९-३५-४१क्ष् (५१६६)
तीर्थानां च फलं राजन्गुणोत्पत्तिं चं सर्वशः |
मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः ||९-३५-४१ (६२२४०)
पूर्वं महाराज यदुप्रवीर
ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् |
पुण्यं प्रभासं समुपाजगाम
यत्रोडुराढ्यक्ष्मणा क्षीयमाणः ||९-३५-४२ (६२२४१)
विमुक्तशापः पुनराप्य तेजः
सर्वं जगद्भासयते नरेन्द्र |
एतत्तु तीर्थप्रवरं पृथिव्यां
प्रभासनात्तस्य ततः प्रभासः ||||९-३५-४३ (६२२४२)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टदशदिवसयुद्धे पञ्चत्रिंशोऽध्यायः ||३५ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-३५-१४ मैत्रनक्षत्रयोगे अनुराधायां ||
९-३५-१५ भोजः कृतवर्मा ||
९-३५-१६ पुष्येण हि पाण्डवेभ्यः प्रयाणं अनुराधातस्तीर्थयात्रार्थमिति
विवेकः ||
९-३५-३४ विपणिः पाण्यवीथिका | आपणा हट्टाः. पण्यानि विक्रेयद्रव्याणि ||
९-३५-३५ कृतदक्षिणाश्चेति क.ङ.पाठः ||
९-३५-३९ गुणान् रमणीयत्वादीन् | उत्पत्तिं सम्भवम्. कर्मनिर्वृत्तिं
तीर्थयात्राविदिसिद्धम्. निवृत्तिमपि कर्मणाम् इति क.ङ.पाठः ||
९-३५-४० यथाकमेण तीर्थकमापेक्षया अनुपूर्वशः
गुणोत्पत्त्यादिक्रमापेक्षया ||
९-३५-४३ प्रभासः प्रभासत्वम् ||
९-३५-३५ पञ्चत्रिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०३६
||श्रीः ||
९. ३६. अध्यायः ३६
Mahabharata -Shalya Parva -Chapter Topics
चन्द्रे स्वभार्यास्वश्विन्यादिदंक्षपुत्रीषु इतरोपेक्षणेन
रोहिण्यामेवासक्ते दक्षेण रोषाच्चन्द्रे यक्ष्मप्रक्षेपः ||१ ||
देवै प्रसादितदक्षवचनाच्चन्द्रेण प्रभासतीर्थनिमज्जनेन
क्षयरोगपरिहरणम् ||२ ||
बलभद्रेण तत्तीर्थे मज्जनादि ||३ ||
Mahabharata -Shalya Parva -Chapter Text
९-३६-० (६२२४३)
जनमेजय उवाच. ९-३६-०क्ष् (५१६७)
किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत |
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत ||९-३६-१ (६२२४४)
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी |
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ||९-३६-२ (६२२४५)
वैशम्पायन उवाच. ९-३६-३क्ष् (५१६८)
दक्षस्य तनयास्तात प्रादुरासन्विशाम्पते |
स सप्तविंशतिं कन्या दक्ष सोमाय वै ददौ ||९-३६-३ (६२२४६)
नक्षत्रयोगनिरताः सङ्ख्यानार्थं च ताभवन् |
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः ||९-३६-४ (६२२४७)
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमाऽभवन् |
अत्यरिच्यत तासां तु रोहिणी रुपसम्पदा ||९-३६-५ (६२२४८)
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः |
साऽस्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा ||९-३६-६ (६२२४९)
ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः |
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः ||९-३६-७ (६२२५०)
सोमो वसति नास्मासु रोहिणीं भजते सदा |
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर |
वत्स्यामो नियताहारास्तपश्चरणतत्पराः ||९-३६-८ (६२२५१)
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् |
समं वर्तस्व सर्वासु मा त्वाऽधर्मो महान्स्पृशेत् ||९-३६-९ (६२२५२)
तास्तु सर्वाऽब्रवीद्दक्षो गच्छध्वं शशिनोन्तिकम् |
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् ||९-३६-१० (६२२५३)
विसृष्टास्तास्तथा जग्मुः शीताशोर्भवनं शुभाः |
तथाऽपि सोमो भगवान्पुनरेव महीपते |
रोहिण्या सार्धमवसत्प्रीयमाणो मुहुर्मुहुः ||९-३६-११ (६२२५४)
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् ||९-३६-१२ (६२२५५)
सोमो वसति नास्मासु नाकरोद्वचनं तव |
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके ||९-३६-१३ (६२२५६)
तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् |
समं वर्तस्व सर्वासु मा त्वां शप्स्ये विरोचन ||९-३६-१४ (६२२५७)
अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी |
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः ||९-३६-१५ (६२२५८)
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा |
सोमो वसति नास्मासु तस्मान्नः शरणं भव ||९-३६-१६ (६२२५९)
रोहिण्यामेव भगवान्सदा वसति चन्द्रमाः |
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति ||९-३६-१७ (६२२६०)
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत् |
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते ||९-३६-१८ (६२२६१)
ससर्ज रोषात्सोमाय स चोडुपतिमाविशत् |
स यक्ष्मणाऽभिभूतात्माक्षीयताहरहः शशी ||९-३६-१९ (६२२६२)
यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः |
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः ||९-३६-२० (६२२६३)
न चामुच्यत शापाद्वै क्षयं चैवाधिगच्छति |
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे ||९-३६-२१ (६२२६४)
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः |
ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः ||९-३६-२२ (६२२६५)
कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे |
ततो देवाः समागम्य सोममूचुर्महीपते ||९-३६-२३ (६२२६६)
किमिदं भवतो रूपमीदृशं सम्प्रकाशते |
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् ||९-३६-२४ (६२२६७)
श्रुत्वा तु कारणं त्वत्तो विधास्यामस्ततो वयम् |
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः ||९-३६-२५ (६२२६८)
शापस्य कारमं चैव यक्ष्माणं च तथाऽऽत्मनः |
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाऽब्रुवन् ||९-३६-२६ (६२२६९)
प्रसीद भगवन्सोमे शापोऽयं विनिवर्त्यताम् |
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते ||९-३६-२७ (६२२७०)
क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम् |
वीरुदोषधयश्चैव बीजानि विविधानि च |
तथा नरा लोकगुरो प्रसादं कर्तुमर्हसि ||९-३६-२८ (६२२७१)
एवमुक्तस्ततो देवान्प्राह वाक्यं प्रजापतिः |
नैतच्छक्यं मम वचो व्यावर्तयितुमञ्जसा ||९-३६-२९ (६२२७२)
हेतुना तु महाभागा निवर्तिष्यति केनचित् |
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः ||९-३६-३० (६२२७३)
सरस्वत्या वरे तीर्थे निमज्जञ्शशलक्षणः |
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम ||९-३६-३१ (६२२७४)
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति |
मासार्धं तु पुनर्वृद्विं सत्यमेतद्वचो मम ||९-३६-३२ (६२२७५)
समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम् |
आराधयतु देवेशं ततः कान्तिमवाप्स्यति ||९-३६-३३ (६२२७६)
सरस्वतीं ततः सोमः स जगामर्षिशासनात् |
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह ||९-३६-३४ (६२२७७)
अमावास्यां महातेजास्तत्रामज्जन्महाद्युतिः |
लोकान्प्रभासयामास शीतांशुत्वमवाप च ||९-३६-३५ (६२२७८)
देवास्तु सर्वे राजेन्द्र प्रसादं प्राप्य पुष्कलम् |
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् ||९-३६-३६ (६२२७९)
ततः प्रजापतिः सर्वा विससर्जाथ देवताः |
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत् ||९-३६-३७ (६२२८०)
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन |
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम ||९-३६-३८ (६२२८१)
स विसृष्टो महाराज जगामाथ स्वमालयम् |
प्रजाश्च मुदिता भूत्वा ईजिरे च यथा पुरा ||९-३६-३९ (६२२८२)
एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः |
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत् ||९-३६-४० (६२२८३)
अमावास्यां महाराज नित्यशः शशलक्षणः |
स्नात्वाह्याप्यायते श्रीमान्प्रभासे तीर्थउत्तमे ||९-३६-४१ (६२२८४)
अतश्चैतत्प्रजानन्ति प्रभासमिति भूमिप |
प्रभां हि परमां लेभे तस्मिंश्चामज्ज्य चन्द्रमाः ||९-३६-४२ (६२२८५)
' लोकान्प्रभासयामास पुपोष च वपुस्तथा |
तत्र स्नात्वा हलीरामो दत्वा प्रीतोऽथ दक्षिणाः' ||९-३६-४३ (६२२८६)
ततस्तु चमसोद्भेदमभीतस्त्वगमद्बली |
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत ||९-३६-४४ (६२२८७)
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः |
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा ||९-३६-४५ (६२२८८)
उदपानमथागच्छत्त्वरावान्केशवाग्रजः |
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महाबलः ||९-३६-४६ (६२२८९)
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय |
जानन्ति सिद्धा राजेन्द्र निगूढां तां सरस्वतीम् ||||९-३६-४७ (६२२९०)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टादशदिवसयुद्धे षट्त्रिंशोऽध्यायः ||३६ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-३६-९ त्वा त्वां अधर्मः मा स्मृशेत् ||
९-३६-१४ विरोचन हे विशेषेण रोचमान | त्वां माशप्स्ये. तव
रोचनां शापेन न हरामि तथा यतस्वेत्यर्थः ||
९-३६-३८ गच्छयतः इति क.पाठः ||
९-३६-३६ षटत्रिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०३७
||श्रीः ||
९. ३७. अध्यायः ३७
Mahabharata -Shalya Parva -Chapter Topics
एकतद्वितत्रितनामकानां विप्राणां कथा ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-३७-० (६२२९१)
वैशम्पायन उवाच. ९-३७-०क्ष् (५१६९)
तस्मान्नदीगतं चापि ह्युदपानं यशस्विनः |
त्रितस्य च महाराज जगामाथ हलायुधः ||९-३७-१ (६२२९२)
तत्र दत्त्वा बहुद्रव्यं पूजयित्वा तथा द्विजान् |
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः ||९-३७-२ (६२२९३)
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः |
कूपे च वसता तेन सोमः पीतो महात्मना ||९-३७-३ (६२२९४)
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् |
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः ||९-३७-४ (६२२९५)
जनमेजय उवाच. ९-३७-५क्ष् (५१७०)
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः |
पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तम ||९-३७-५ (६२२९६)
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् |
कथं च याजयामास पपौ सोमं च वै कथम् |
एतदाचक्ष्व मे ब्रह्मन्श्रोतव्यं यदि मन्यसे ||९-३७-६ (६२२९७)
वैशम्पायन उवाच. ९-३७-७क्ष् (५१७१)
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः |
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः ||९-३७-७ (६२२९८)
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च |
ब्रह्मलोकजिताः सर्वे तपसा ब्रह्मवादिनः ||९-३७-८ (६२२९९)
तेषां तु तपसा प्रीतो नियमेन दमेन च |
अभवद्गौतमो नित्यं पिता धर्मरतः सदा ||९-३७-९ (६२३००)
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च |
जगाम भगवान्स्थानमनुरूपमिवात्मनः ||९-३७-१० (६२३०१)
राजानस्तस्य ये ह्यासन्याज्या राजन्महात्मनः |
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् ||९-३७-११ (६२३०२)
तेषां तु कर्मणा राजंस्तथा चाध्ययनेन च |
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ||९-३७-१२ (६२३०३)
तथा सर्वे महाभागा मुनयः पुण्यलक्षणाः |
अपूजयन्महाभागं यथास्य पितरं तथा ||९-३७-१३ (६२३०४)
कदाचिद्वि ततो राजन्भ्रातरावेकतद्वितौ |
यज्ञार्थं चक्रतुश्चिन्तां तथा वित्तार्थमेव च ||९-३७-१४ (६२३०५)
तयोर्बुद्धिः समभवत्त्रितं गृह्य परन्तप |
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः |
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् ||९-३७-१५ (६२३०६)
चक्रुश्चैवं तथा राजन्भ्रातरस्त्रय एव च |
यथा ते तु परिक्रम्य याज्यान्सर्वान्पशून्प्रति |
याजयित्वा ततो याज्याँल्लब्ध्वा तु सुबहून्पशून् ||९-३७-१६ (६२३०७)
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः |
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः ||९-३७-१७ (६२३०८)
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् |
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् ||९-३७-१८ (६२३०९)
तयोश्चिन्ता समभवदेकतस्य द्वितस्य च |
कथं च स्युरिमा गाव आवाभ्यां हि विना त्रितम् ||९-३७-१९ (६२३१०)
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह |
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर ||९-३७-२० (६२३११)
त्रितो यज्ञेषु कुशलस्तथा वेदेषु निष्ठितः |
ततस्त्रितो बहुतरं गावः समुपलप्स्यते ||९-३७-२१ (६२३१२)
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे |
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृताः ||९-३७-२२ (६२३१३)
वैशम्पायन उवाच. ९-३७-२३क्ष् (५१७२)
तेषामागच्छतां रात्रौ पथिस्थानां वृकोऽभवत् |
तत्र कूपो विदूरेऽभूत्सरस्वत्यास्तटे महान् ||९-३७-२३ (६२३१४)
अथं त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः |
तद्भ्यादपसर्पन्वै तस्मिन्कूपे पपात ह |
अगाधे सुमहाघोरे सर्वभूतभयङ्करे ||९-३७-२४ (६२३१५)
त्रितस्ततो महाराज कूपस्थो मुनिसत्तमः |
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ||९-३७-२५ (६२३१६)
त ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ |
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ||९-३७-२६ (६२३१७)
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः |
उदपाने तदा राजन्निर्जले पांसुपंवृते ||९-३७-२७ (६२३१८)
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते |
निमग्नं भरतश्रेष्ठ नरके दुष्कृती यथा ||९-३७-२८ (६२३१९)
ततो ह्यचिन्तयत्प्राज्ञो मृतभूतो ह्यसोमपः |
सोमः कथं तु पातव्य इहस्थेन मया भवेत् ||९-३७-२९ (६२३२०)
स एवमभिसञ्चिन्त्य तस्मिन्कूपे महातपाः |
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया ||९-३७-३० (६२३२१)
पांसुग्रस्ते ततः कूपे न्यखनत्सलिलं मुनिः |
अग्नीन्सङ्कल्पयामास होतॄनात्मानमेव च ||९-३७-३१ (६२३२२)
ततस्तां वीरुधं सोमं सङ्कल्प सुमहातपाः |
ऋचो जयूंषि सामानि मनसा चिन्तयन्मुनिः ||९-३७-३२ (६२३२३)
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप |
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् ||९-३७-३३ (६२३२४)
सोमस्याभिषवस्याग्रे प्रवृत्तस्तुमुलो ध्वनिः |
स चाविशद्दिवं राजन्स्वरश्चैव त्रितस्त वै ||९-३७-३४ (६२३२५)
समवाप च तं यज्ञां यथोक्तं ब्रह्मवादिभिः ||९-३७-३५ (६२३२६)
वर्तमाने महायज्ञे त्रितस्य सुमहात्मनः |
आविग्नं त्रिदिवं सर्वं कारमं च न बुध्यते ||९-३७-३६ (६२३२७)
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः |
श्रुत्वा चैवाब्रवीत्सर्वान्देवान्देवपुरोहितः ||९-३७-३७ (६२३२८)
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः |
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ||९-३७-३८ (६२३२९)
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः |
प्रययुस्तत्र यत्रास्ते त्रितयज्ञश्च वर्तते ||९-३७-३९ (६२३३०)
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः |
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ||९-३७-४० (६२३३१)
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् |
ऊचुश्चैनं महाभागं प्राप्ता भागार्थिनो वयम् ||९-३७-४१ (६२३३२)
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः |
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् ||९-३७-४२ (६२३३३)
ततस्त्रितो महाराज भागांस्तेषां यथाविधि |
मन्त्रयुक्तान्समददात्तेन प्रीतास्तदाऽभवन् ||९-३७-४३ (६२३३४)
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः |
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति ||९-३७-४४ (६२३३५)
स तु वव्रे लवरं देवांस्त्रातुमर्हथ मामितः |
यश्चाम्भोपस्पृशेत्कूपे स सोमपगतिं लभेत् ||९-३७-४५ (६२३३६)
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती |
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः ||९-३७-४६ (६२३३७)
तथेति चोक्त्वा विबुधा जग्मू राजन्यथाऽऽगताः |
त्रितश्चाभ्यागमत्प्रीतः स्वमेव निलयं तदा ||९-३७-४७ (६२३३८)
क्रुद्धस्तु स समासाद्य तावृषी भ्रातरौ तदा |
उवाच परुषं वाक्यं शशाप च महातपाः ||९-३७-४८ (६२३३९)
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ |
तस्माद्वृकाकृती रौद्रौ दंष्ट्रिणावभितश्चरौ ||९-३७-४९ (६२३४०)
भवितारौ मया शप्तौ पापेनानेन कर्मणा |
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः ||९-३७-५० (६२३४१)
इत्युक्तेन तदा तेन क्षणादेव विशाम्पते |
तथाभूतावदृश्येतां वचनात्सत्यवादिनः ||९-३७-५१ (६२३४२)
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः |
दत्त्वाच विविधान्देयान्पूजयित्वा च वै द्विजान् ||९-३७-५२ (६२३४३)
उदपानं च तं वीक्ष्य प्रशस्य च पुनःपुनः |
नदीगतमदीनात्मा प्राप्तो विनशनं तदा ||||९-३७-५३ (६२३४४)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
सप्तत्रिंशोऽध्यायः ||३७ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-३७-६ याजयामास स्वार्थे णिच् यागं कृतवान् ||
९-३७-८ सर्वे प्रजापतिसुताः प्रजापतय एव च इति क.पाठः ||
९-३७-१६ पशून्प्रतिपश्वर्थम् | दक्षिणार्था गाः प्राप्तुमित्यर्थः ||
९-३७-१८ त्रितश्चाकालयन्पशून् इति क.पाठः ||
९-३७-२३ पथिस्थाने वृकोऽभवदिति क.ङ.पाठः ||
९-३७-४५ यश्चेहोपस्पृशेदिति झ.पाठः ||
९-३७-३७ सप्तत्रिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०३८
||श्रीः ||
९. ३८. अध्यायः ३८
Mahabharata -Shalya Parva -Chapter Topics
बलभद्रस्य सरस्वतीतीरस्थानानातीर्थयात्राप्रकारवर्णनम् ||१ ||
तत्तत्तीर्थमहिमानुवर्णनं च ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-३८-० (६२३४५)
वैशम्पायन उवाच. ९-३८-०क्ष् (५१७३)
ततो विनशनं राजन्नाजगाम हलायुधः |
शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती |
तस्मात्तामृषयो नित्यं प्राहुर्विनशनेति च ||९-३८-१ (६२३४६)
तत्राप्युपस्पृश्य बलः सरस्वत्यां महाबलः |
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे ||९-३८-२ (६२३४७)
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः |
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः ||९-३८-३ (६२३४८)
तत्र देवाः सगन्धर्वा मासिमासि जनेश्वर |
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् ||९-३८-४ (६२३४९)
तत्र नृत्यन्ति गन्धर्वास्तथैवाप्सरसां गणाः |
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् ||९-३८-५ (६२३५०)
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः |
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः ||९-३८-६ (६२३५१)
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा |
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे ||९-३८-७ (६२३५२)
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः |
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् ||९-३८-८ (६२३५३)
शय्याश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् |
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः ||९-३८-९ (६२३५४)
विश्वावसुमुखास्तत्र गन्धर्वाप्सरसां गणाः |
नृत्तवादित्रगीतं च कुर्न्वति सुमनोरमम् ||९-३८-१० (६२३५५)
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु |
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा ||९-३८-११ (६२३५६)
भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः |
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः ||९-३८-१२ (६२३५७)
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिन्दमः |
गर्गस्रोतो महातीर्थमाजगामैककुण्डली ||९-३८-१३ (६२३५८)
तत्र गर्गेण वृद्धेन तपसा भावितात्मना |
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः ||९-३८-१४ (६२३५९)
उत्पाता दारुणाश्चैक शुभाश्च जनमेजय |
सरस्वत्याः शुभे तीर्थे विदिता वै महात्मना ||९-३८-१५ (६२३६०)
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् ||९-३८-१६ (६२३६१)
तत्र गर्गं महाभागमृषयः सुव्रता नृप |
उपासाञ्चक्रिरे नित्यं कालज्ञानं प्रति प्रभो ||९-३८-१७ (६२३६२)
तत्र गत्वा महाराज बलः श्वेतानुलेपनः |
विधिवद्वि धनं दत्त्वा मुनीनां भावितात्मनाम् ||९-३८-१८ (६२३६३)
उच्चावचांस्तथा भक्ष्यान्विप्रेभ्यो विप्रदाय सः |
नीलवासास्तदाऽगच्छच्छङ्घतीर्थं महायशाः ||९-३८-१९ (६२३६४)
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् |
श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम् |
सरस्वत्यास्तटे जातं नगं तालध्वजो बली ||९-३८-२० (६२३६५)
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः |
पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः ||९-३८-२१ (६२३६६)
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः |
व्रतैश्च नियमैश्चैव कालेकाले स्म भुञ्जते ||९-३८-२२ (६२३६७)
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् |
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ ||९-३८-२३ (६२३६८)
एवं ख्यातो नरव्याघ्र लोकेऽस्मिन्स वनस्पतिः |
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् ||९-३८-२४ (६२३६९)
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे पयस्विनीः |
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च ||९-३८-२५ (६२३७०)
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः |
पुण्यं नैसर्गिकं राजन्नाजगाम हलायुधः ||९-३८-२६ (६२३७१)
तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः |
आप्लुत्य सलिले चापि पूजयामास वै द्विजान् ||९-३८-२७ (६२३७२)
तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् |
ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् ||९-३८-२८ (६२३७३)
गत्वा चैवं महाबाहुर्नातिदूरे महायशाः |
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः ||९-३८-२९ (६२३७४)
यत्र पन्नगराजस्य वासुकेः सन्निवेशनम् |
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् ||९-३८-३० (६२३७५)
ऋषिणां हि सहस्राणि तत्र नित्यं चतुर्दश |
यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् |
सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि ||९-३८-३१ (६२३७६)
पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव ||९-३८-३२ (६२३७७)
तत्रापि विधिवद्दत्वा विप्रेभ्यो रत्नसञ्चयान् |
प्रायात्प्राचीं दिशं राजंस्तत्र तीर्थान्यनेकशः ||९-३८-३३ (६२३७८)
सहस्रशतसङ्ख्यानि प्रथितानि पदेपदे |
आप्लुत्य तत्र तीर्थेषु यथोक्तं तत्र चर्षिभिः ||९-३८-३४ (६२३७९)
दत्त्वा वसु द्विजाग्र्येभ्यो निर्जगाम महाबलः |
तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलायुधः ||९-३८-३५ (६२३८०)
ततो रामोऽगमत्तीर्थमृषिभिः सेक्तिं महत् |
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती ||९-३८-३६ (६२३८१)
ऋषीणां नैमिषेयाणावमेक्षार्थं महात्मनाम् |
निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली |
वभूव विस्मितो राजन्बलः श्वेतानुलेपनः ||९-३८-३७ (६२३८२)
जनमेजय उवाच. ९-३८-३८क्ष् (५१७४)
कस्मात्सरस्वती ब्रह्मन्निवृत्ता कप्राङ्मुखी भवत् |
व्याख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम ||९-३८-३८ (६२३८३)
कस्मिंश्चित्कारणे तत्र विस्मितो यदुनन्दनः |
निवृत्ता हेतुना केन कथमेव सरिद्वरा ||९-३८-३९ (६२३८४)
वैशम्पायन उवाच. ९-३८-४०क्ष् (५१७५)
पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः |
वर्तमाने सुविपुले सत्रे द्वादशवार्षिके ||९-३८-४० (६२३८५)
ऋषयो बहवो राजंस्तत्सत्रमभिपेदिरे |
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि ||९-३८-४१ (६२३८६)
निवृत्ते नैमिषे ये वै सत्रे द्वादशवार्षिके |
आजग्मुरृषयस्तत्र बहवस्तीर्थकारणात् ||९-३८-४२ (६२३८७)
ऋषीणां बहुलत्वात्तु सरस्वत्या विशाम्पते |
तीर्थानि नगरायन्ते कूले वै दक्षिणोत्तरे ||९-३८-४३ (६२३८८)
समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः |
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः ||९-३८-४४ (६२३८९)
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् |
स्वाध्यायेनातिमहता बभूवुः पूरिता दिशः ||९-३८-४५ (६२३९०)
अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम् |
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः ||९-३८-४६ (६२३९१)
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः |
दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथा परे ||९-३८-४७ (६२३९२)
वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः |
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः ||९-३८-४८ (६२३९३)
आसन्वै मुनयस्तवत्र सरस्वत्याः समीपतः |
शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः ||९-३८-४९ (६२३९४)
शतशश्च समापेतुरृषयः सत्रयाजिनः |
तेऽवकाशं न ददृशुः सरस्वत्या महाव्रताः |
तेऽवकाशं च ददृशुः कुरुक्षेत्रं (त्रे) महाव्रताः ||९-३८-५० (६२३९५)
ततो यज्ञोपवीतैः स्वैस्तत्र कृत्वा सरस्वतीम् |
जुहुवुश्चाग्निहोत्रांश्च चक्रुश्च विविधाः क्रियाः ||९-३८-५१ (६२३९६)
ततस्तमृपिसङ्घातं निराशं चिन्तयान्वितम् |
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती ||९-३८-५२ (६२३९७)
ततः कुञ्जान्बहून्कृत्वा सन्निवृत्ता सरस्वती |
ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय ||९-३८-५३ (६२३९८)
ततो निवृत्त्य राजेन्द्र तेषामर्थे सरस्वती |
भूयः प्रतीच्यभिमुखी प्रसुस्राव सरिद्वरा ||९-३८-५४ (६२३९९)
अमोघा गमनं कृत्वा तेषां भूयो जगाम ह |
अत्यद्भुतं महच्चक्रे तदा राजन्महानदी ||९-३८-५५ (६२४००)
एवं स कुञ्जो राजन्वै नैमिषीय इति स्मृतः |
कुरुश्रेष्ठ कुरुक्षेत्रे कुरुष्व महतीं क्रियाम् ||९-३८-५६ (६२४०१)
तत्र कुञ्जान्बहून्दृष्ट्वा निवृत्तां च सरस्वतीम् |
बभूव विस्मयस्तत्र रामस्याथ महात्मनः ||९-३८-५७ (६२४०२)
उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः |
दत्त्वा देयान्द्विजातिभ्यो भाण्डानि विविधानि च ||९-३८-५८ (६२४०३)
भक्ष्यं भोज्यं कच विविधं ब्राह्मणेभ्यः प्रदाय च |
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः ||९-३८-५९ (६२४०४)
सरस्वतीतीर्थवरं नानाद्विजगणायुतम् |
बदरेङ्गुदश्यामाकाप्लुक्षाश्वत्थबिभीतकैः ||९-३८-६० (६२४०५)
कङ्कोलैश्च पलाश्चैश्च करीरैः पीलुभिस्तथा |
सरस्वतीतीर्थरुहैस्तरुभिर्विविधैस्तथा ||९-३८-६१ (६२४०६)
करुषकवरैश्चैव बिल्वैराम्रातकैस्तथा |
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् ||९-३८-६२ (६२४०७)
कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम् |
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि ||९-३८-६३ (६२४०८)
तथाऽश्मकुट्टैर्वातेयैर्मुनिभिर्बहुभिर्वृतम् |
स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम् ||९-३८-६४ (६२४०९)
अहिंस्रैर्धर्मपरमैर्नृभिरत्यर्थरोवितम् |
सप्तसारस्वतं तीर्थमाजगाम हलायुधः |
यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः ||||९-३८-६५ (६२४१०)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टविंशोऽध्यायः ||३८ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-३८-१ शूद्राभीरान्द्विष्टमाना---इति क.पाठः ||
९-३८-३ शुभ्राः शुचयः ||
९-३८-९ छायाश्च विपुला इति ङ.पाठः ||
९-३८-१० गन्धर्वाप्सरसान्विंताः इति ङ.पाठः ||
९-३८-१७ कालज्ञानार्थम् ||
९-३८-२० शङ्खं शङ्खनामानम् | नगं वृक्षम् ||
९-३८-२६ पुण्यं द्रैतवनं इति झ.पाठः ||
९-३८-३७ अवेक्षार्यमिष्टसिद्ध्यर्थम् ||
९-३८-३८ इच्छामि श्रोतुमिति शेषः ||
९-३८-५१ यज्ञोपवीतैः यज्ञसूत्रैः निराशं सरस्वतीजललाभे इत्यर्थः ||
९-३८-५३ कुज्जान् आत्मनो वासस्थानानि तिर्थविशेषानित्यर्थः ||
९-३८-३८ अष्टत्रिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०३९
||श्रीः ||
९. ३९. अध्यायः ३९
Mahabharata -Shalya Parva -Chapter Topics
सरस्वत्याः सप्तधाविभागे कारणाभिधानम् ||१ ||
सप्तभागानां कस्मिंश्चित्तीर्थे एकीभवनात्तत्तीर्थस्य
सप्तसारस्वतनामप्राप्तिः ||२ ||
मङ्कणमुनिचरितप्रतिपादनम् ||३ ||
Mahabharata -Shalya Parva -Chapter Text
९-३९-० (६२४११)
जनमेजय उवाच. ९-३९-०क्ष् (५१७६)
सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः |
कथं सिद्धः स भगवान्कश्चास्य नियमोऽभवत् ||९-३९-१ (६२४१२)
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम |
एतन्मे सर्वमाचक्ष्व यथातत्त्वं महामुने ||९-३९-२ (६२४१३)
वैशम्पायन उवाच. ९-३९-३क्ष् (५१७७)
सप्तनद्यः सरस्वत्या याभिर्व्याप्तमिदं जगत् |
आहूता बलवद्भिर्हि तत्रतत्र सरस्वती ||९-३९-३ (६२४१४)
सुप्रभा काञ्चनाक्षी च विशाला च मनोरमा |
सरस्वती चौघवती सुरेणुर्विमलोदका ||९-३९-४ (६२४१५)
पितामहस्य महतो वर्तमाने महामखे |
वितते यज्ञवाटे च संसिद्धेषु द्विजातिषु ||९-३९-५ (६२४१६)
पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा |
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा ||९-३९-६ (६२४१७)
तत्र चैव महाराज दीक्षिते प्रपितामहे |
यजतस्तस्य सत्रेण सर्वकामसमृद्विना ||९-३९-७ (६२४१८)
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा |
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्रतत्र ह ||९-३९-८ (६२४१९)
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः |
वादित्राणि च दिव्यानि वादयामासुरञ्जसा ||९-३९-९ (६२४२०)
तस्य यज्ञस्य सम्पत्त्या तुतुषुर्देवतागणाः |
विस्मयं परमं जग्मुः किमु मानुषयोनयः ||९-३९-१० (६२४२१)
वर्तमाने यथा यज्ञे पुष्करस्थे पितामहे |
अब्रुवन्नृषयो राजन्नायं यज्ञो महागुणः ||९-३९-११ (६२४२२)
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती |
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् ||९-३९-१२ (६२४२३)
पितामहेन यजता आहूता पुष्करेषु वै |
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ||९-३९-१३ (६२४२४)
तां दृष्ट्वा मुनयस्तुष्टास्त्वरायुक्तां सरस्वतीम् |
पितामहं मानयन्तीं क्रतुं ते बहुमेनिरे ||९-३९-१४ (६२४२५)
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती |
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम् ||९-३९-१५ (६२४२६)
नैमिषे मुनयो राजन्समागम्य समासते |
तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर ||९-३९-१६ (६२४२७)
यत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः |
ते समागम्य मुनयः सस्मारुर्वै सरस्वतीम् ||९-३९-१७ (६२४२८)
सा तु ध्याता महाराज मुनिभिः सत्रयाजिभिः |
समागतानां राजेन्द्र साहाय्यार्थं महात्मनाम् |
आजगाम महाभागा तत्र पुण्या सरस्वती ||९-३९-१८ (६२४२९)
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रायाजिxxxम् |
आगता सरितां श्रेष्ठा तत्र भारत पूजित ||९-३९-१९ (६२४३०)
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् |
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती ||९-३९-२० (६२४३१)
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् |
विशालां तु गयस्याहुरृषयः संशितव्रता ||९-३९-२१ (६२४३२)
सरित्सा हिमवत्पार्श्वात्प्रस्रुता शीघ्रगामिनी |
औद्दालकेस्तथा यज्ञे यजतस्तस्य भारत ||९-३९-२२ (६२४३३)
समेते सर्वतः स्फीते मुनीनां मण्डले तदा |
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः ||९-३९-२३ (६२४३४)
औद्दालकेन यजता पूर्वं ध्याता सरस्वती |
आजगाम सरिच्छेष्ठा तं देशं मुनिकारणात् ||९-३९-२४ (६२४३५)
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः |
मनोहरेति विख्याता सा हि तैर्मनसा वृता ||९-३९-२५ (६२४३६)
[सुरणुऋषभे द्वीपे पुण्ये राजर्षिसेविते.]
कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः |
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ||९-३९-२६ (६२४३७)
ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना |
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती ||९-३९-२७ (६२४३८)
दक्षेण यजता चापि गङ्गाद्वारे सरस्वती |
सुवेणिरिति विख्याता प्रस्रुता शीघ्रगामिनी ||९-३९-२८ (६२४३९)
विमलोदा भगवती ब्रह्मणा यजता पुनः |
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ ||९-३९-२९ (६२४४०)
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः |
सप्तसारस्वतं तीर्थं ततस्तु प्रथितं भुवि ||९-३९-३० (६२४४१)
इति सप्तसरस्वत्यो नामतः परिकीर्तिताः |
सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् ||९-३९-३१ (६२४४२)
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः |
आपगामवगाढस्य राजन्प्रक्रीडितं महत् ||९-३९-३२ (६२४४३)
दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत |
स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम्. ९-३९-३३ (६२४४४)
सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि ||
तद्रेतः स तु जग्राह कलशे वै महातपाः. ९-३९-३४ (६२४४५)
' ऋषिः परमधर्मात्मा तदा पुरुषसत्तम' ||
सप्तधा प्रविभागं तु कलशस्थं जगाम ह. ९-३९-३५ (६२४४६)
तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः ||
वायुवेगो वायुबलो वायुहा वायुमण्डलः. ९-३९-३६ (६२४४७)
वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् |
महर्षेश्चरितं यादृक् त्रिषु लोकेषु विश्रुतम् ||९-३९-३७ (६२४४८)
पुरा मङ्कणकः सिद्भः कुशाग्रेणेति नः श्रुतम् |
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ||९-३९-३८ (६२४४९)
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ||९-३९-३९ (६२४५०)
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् |
प्रनृत्तमुभयं वीर सेजसा तस्य मोहितम् ||९-३९-४० (६२४५१)
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः |
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप |
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ||९-३९-४१ (६२४५२)
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह |
सुगणां हितकामार्थं महादेवोऽभ्यभाषत ||९-३९-४२ (६२४५३)
भोभो ब्राह्मण धर्मज्ञ किमर्थं नृत्यते भवान् |
हर्षस्थानं किमर्थं च तवेदमधिकं मुने |
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ||९-३९-४३ (६२४५४)
ऋषिरुवाच. ९-३९-४४क्ष् (५१७८)
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् |
यं दृष्ट्वा सम्प्रनृत्तो वै हर्षेण महता विभो ||९-३९-४४ (६२४५५)
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् |
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् ||९-३९-४५ (६२४५६)
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता |
अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽभवत् ||९-३९-४६ (६२४५७)
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् ||९-३९-४७ (६२४५८)
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः |
मेने देवं महादेवमिदं चोवाच विस्मितः ||९-३९-४८ (६२४५९)
नान्यं देवादहं मन्ये रुद्रात्परतरं महत् |
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ||९-३९-४९ (६२४६०)
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः |
त्वामेव सर्वं विशति पुनरेव युगक्षये ||९-३९-५० (६२४६१)
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया |
त्वयि सर्वे स्म दृश्यन्ते भावा ये जगति स्थिताः ||९-३९-५१ (६२४६२)
त्वामुपासन्त वरदं देवा ब्रह्मादयोऽनघ |
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह ||९-३९-५२ (६२४६३)
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः |
' त्वं प्रभुः परमैश्वर्यादधिकं भासि शङ्करः ||९-३९-५३ (६२४६४)
त्वयि ब्रह्मा च विष्णुश्च लोकान्सन्धाय तिष्ठतः |
त्वन्मूलं च जगत्सर्वं भूतस्थावरजङ्गमम् ||९-३९-५४ (६२४६५)
स्वर्गं च परमं स्थानं नृणामभ्युदयार्थिनाम् |
ददासि च प्रसन्नस्त्वं भक्तानां परमेश्वर ||९-३९-५५ (६२४६६)
अनावृत्तिपदं नॄणां नित्यं निश्रेयसार्थिनाम् |
ददासि कर्मिणां कर्म भावयन्ध्यानयोगतः ||९-३९-५६ (६२४६७)
न वृथाऽस्ति महादेव प्रसादस्ते महेश्वर |
यस्मात्त्वयोपकरणात्करोमि कमलेक्षण ||९-३९-५७ (६२४६८)
प्रपद्ये शरणं शंभुं सर्वदा सर्वतः स्थितम् |
कर्मणा मनसा वाचा तमेवाभिभजाम्यहम् ||९-३९-५८ (६२४६९)
जनमेजय उवाच.' ९-३९-५९क्ष् (५१७९)
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् ||९-३९-५९ (६२४७०)
यदिदं चापलं देव कृतमेतत्स्मयादिकम् |
ततः प्रसादयमि त्वां तपो मे न क्षरेदिति ||९-३९-६० (६२४७१)
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् |
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ||९-३९-६१ (६२४७२)
आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा |
सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः ||९-३९-६२ (६२४७३)
न तस्य दुर्लभं किञ्चिद्धवितेह परत्र वा |
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ||९-३९-६३ (६२४७४)
एतन्मङ्कणकस्यापि चरितं भूरितेजसः |
स हि पुत्रः सुकन्यायामुत्पन्नो मातरिश्वना ||||९-३९-६४ (६२४७५)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
एकोनचत्वारिंशोऽध्यायः ||३९ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-३९-४ विशाला सुतनुस्तथा | सरस्वत्योघमाला च सुवेणी निर्मलोदका
इति ङ.पाठः. सरस्वत्यूर्मिमाला च सुवेणी विमलोदका इति क.पाठः ||
९-३९-१७ सस्मरुः स्मृतवन्तः ||
९-३९-२० गयेषु गयदेशेषु ||
९-३९-२५ मनोरमेति विख्याता सा हि तैर्मनसा कृता इति झ.पाठः ||
९-३९-२८ सुरेणुरिति झ.पाठः ||
९-३९-३२ राजन्प्रजपितं महत् इति क.पाठः ||
९-३९-३३ स्नायन्तीं स्नान्तीम् ||
९-३९-३६ मरुतां प्राणवायूनां एकोनपञ्चाशताम् | एतेषां तपसा मरुतो
दित्यामुत्पन्ना इति कल्पान्तरविषयोऽयमर्थः ||
९-३९-६० स्मयादिकं गर्दादिकम् ||
९-३९-३९ एकोनचत्वारिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०४०
||श्रीः ||
९. ४०. अध्यायः ४०
Mahabharata -Shalya Parva -Chapter Topics
बलरामस्यौशनसतीर्थगमनम् ||१ ||
तत्तीर्थस्य कपालमोचननामप्राप्तिहेतूक्तिः ||२ ||
बलस्य उशंग्वाश्रमगमनम् ||३ ||
उशङ्गुचरित्रकथनं बलस्य पृथूदकतीर्थे स्नानदानादि ||४ ||
Mahabharata -Shalya Parva -Chapter Text
९-४०-० (६२४७६)
वैशम्पायन उवाच. ९-४०-०क्ष् (५१८०)
उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः |
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ||९-४०-१ (६२४७७)
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च |
पूजितो मुनिसङ्खैश्च प्रातरुत्थाय लाङ्गली ||९-४०-२ (६२४७८)
अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत |
प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ||९-४०-३ (६२४७९)
ततस्त्वौशनसं तीर्थमाजगाम हलायुधः |
कपालमोचनं नाम यत्र मुक्तो महामुनिः ||९-४०-४ (६२४८०)
महता शिरसा राजन्ग्रस्तजङ्घो महोदरः |
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा ||९-४०-५ (६२४८१)
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना |
यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः |
यत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् ||९-४०-६ (६२४८२)
तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम् |
विधिवद्वै ददौ वित्तं ब्राह्मणानां महात्मनाम् ||९-४०-७ (६२४८३)
जनमेजय उवाच. ९-४०-८क्ष् (५१८१)
कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः |
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना ||९-४०-८ (६२४८४)
वैशम्पायन उवाच. ९-४०-९क्ष् (५१८२)
पुरा वै दण्डकारण्ये राघवेण महात्मना |
वसता राजशार्दूल राक्षसाञ्शमयिष्यता ||९-४०-९ (६२४८५)
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः |
क्षुरेण शितधारेण तत्पणात महावने ||९-४०-१० (६२४८६)
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया |
वने विचरतो राजन्नस्थि भित्त्वाऽस्फुरत्तदा ||९-४०-११ (६२४८७)
स तेन लग्नेन तदा द्विजातिर्न शशाक ह |
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ||९-४०-१२ (६२४८८)
स पूतिना विस्रवता वेदनार्तो महामुनिः |
जगाम् सर्वतीर्थानि पृथिव्यां चेति नः श्रुतम् ||९-४०-१३ (६२४८९)
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः |
कथयामास तत्सर्वमृषीणां भावितात्मनाम् ||९-४०-१४ (६२४९०)
आप्लुत्य सर्वतीर्थेषु न च मोक्षमवाप्तवान् |
स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् ||९-४०-१५ (६२४९१)
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा |
सर्वपापप्रशमनं सिद्धिक्षेत्रमनुत्तमम् ||९-४०-१६ (६२४९२)
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः ||९-४०-१७ (६२४९३)
तत औशनसे तीर्थे तस्योपस्पृशतस्तदा |
xxxच्छरश्चरणं मुक्त्वा पपातान्तर्जले तदा ||९-४०-१८ (६२४९४)
विमुक्तस्तेन शिरसा परं सुखमवाप ह |
स चाप्यन्तर्जले मूर्धा जगामादर्शनं विभो ||९-४०-१९ (६२४९५)
ततः स विरुजो राजन्पूतात्मा वीतकल्मषः |
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः ||९-४०-२० (६२४९६)
सोऽथ गत्वाऽऽश्रमं पुण्यं विप्रमुक्तो महातपाः |
कथयामास तत्सर्वमृषीणां भावितात्मनाम् ||९-४०-२१ (६२४९७)
ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद |
कपालमोचनमिति नाम चक्रुः समागताः ||९-४०-२२ (६२४९८)
स चापि तीर्थप्रवरं पुनर्गत्वा महानृषिः |
पीत्वा पयःसुविपुलं सिद्धिमायात्तदा मुनिः ||९-४०-२३ (६२४९९)
तत्र दत्त्वा बहून्देयान्विप्रान्सम्पूज्य माधवः |
जगाम तत्र राजेन्द्र उशङ्गोराश्रमं तदा ||९-४०-२४ (६२५००)
यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत |
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः ||९-४०-२५ (६२५०१)
सर्वकामसमृद्धं च तदाश्रमपदं महत् |
मुनिभिर्ब्राह्मणैश्चैव सेवितं सर्वदा विभो ||९-४०-२६ (६२५०२)
ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः |
जगाम तत्र राजेन्द्र उशङ्गुस्तनुमत्यजत् ||९-४०-२७ (६२५०३)
उशङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत |
देहन्यासे कृतमना विचिन्त्य बहुधा तदा ||९-४०-२८ (६२५०४)
ततः सर्वानुपादाय तनयान्वै महातपाः |
उशङ्गुरब्रवीत्तत्र नयध्वं मां पृथूदकम् ||९-४०-२९ (६२५०५)
विज्ञायातीतवयसमुशङ्गुं ते तपोधनाः |
तं च तीर्थमपानिन्युः सरस्वत्यास्तपोधनम् ||९-४०-३० (६२५०६)
स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम् |
पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम् ||९-४०-३१ (६२५०७)
स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः |
ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः |
सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः ||९-४०-३२ (६२५०८)
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् |
पृथूदके जप्यपरो नैनं श्वो मरणं तपेत् ||९-४०-३३ (६२५०९)
' इत्युक्त्वा स्वां तनुं त्यक्त्वा प्रपेदे वैष्णवं पदम्' .
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः |
दत्त्वा चैव बूहून्देयान्विप्राणां विप्रवत्सलः ||९-४०-३४ (६२५१०)
ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः ||९-४०-३५ (६२५११)
यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः |
तपसा महता राजन्प्राप्तवानृषिसत्तमः ||९-४०-३६ (६२५१२)
सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः |
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रस्तथा मुनिः ||९-४०-३७ (६२५१३)
महातपस्वीं भगवानुग्रतेजा महातपाः |
तत्राजगाम बलवान्बलभद्रः प्रतापवान् ||||९-४०-३८ (६२५१४)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
चत्वारिंशोऽध्यायः ||४० ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-४०-१७ तीर्थमुपास्पृशदिति शेषः ||
९-४०-२४ त्रिशङ्खोराश्रमं तदा इति क.पाठः | रुशङ्गोराश्रमं
तदा इति झं. पाठः ||
९-४०-३३ अक्षयं स्वर्गमाप्नोतीत्यर्थः ||
९-४०-३६ ब्राह्मणं ब्रह्मसन्घातो वेदसमूह इति यावत् | ततः स्वार्थे
ष्यञ्. ब्राह्मणं ब्रह्मसङ्घाते इति मेदिनी ||
९-४०-४० चत्वारिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०४१
||श्रीः ||
९. ४१. अध्यायः ४१
Mahabharata -Shalya Parva -Chapter Topics
आर्ष्टिषेणेन पृथूदकतीर्थे तपश्चर्यवा कृत्स्नवेदाधिगमः ||१ ||
विश्वामित्रादीनां तत्तत्तीर्थे तपश्चर्यया ब्राह्मण्याधिगम
||बलभद्रस्य तत्र स्नानादिपूर्वकं बकाश्रमम्प्रति गमनम् ||३ ||
Mahabharata -Shalya Parva -Chapter Text
९-४१-० (६२५१५)
जनमेजय उवाच. ९-४१-०क्ष् (५१८३)
आर्ष्टिषेणस्तथा ब्रह्मन्विपुलं तप्तवांस्तपः |
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा ||९-४१-१ (६२५१६)
देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम |
तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे ||९-४१-२ (६२५१७)
वैशम्पायन उवाच. ९-४१-३क्ष् (५१८४)
पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः |
वसन्गुरुकुले नित्यं नित्यमध्ययने रतः ||९-४१-३ (६२५१८)
तस्य राजन्गुरुकुले वसतो नित्यमेव च |
समाप्तिं नागमद्विद्या नापि वेदा विशाम्पते ||९-४१-४ (६२५१९)
स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः |
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् ||९-४१-५ (६२५२०)
स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः |
तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः ||९-४१-६ (६२५२१)
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः |
आप्लुतो वाजिमेधस्य फलं प्राप्स्यति पुष्कलम् ||९-४१-७ (६२५२२)
अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति |
अपि चाल्पेन कालेन फलं प्राप्स्यति पुष्कलम् ||९-४१-८ (६२५२३)
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः |
एवं सिद्वः स भगवानार्ष्टिषेणः प्रतापवान् ||९-४१-९ (६२५२४)
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् |
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् ||९-४१-१० (६२५२५)
तथाच कौशिकस्तात तपोनित्यो जितेन्द्रियः |
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् ||९-४१-११ (६२५२६)
गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि |
तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् ||९-४१-१२ (६२५२७)
स राजा कौशिकस्तात महायोग्यभवत्किल |
स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः ||९-४१-१३ (६२५२८)
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः |
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् ||९-४१-१४ (६२५२९)
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्ततः |
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम ||९-४१-१५ (६२५३०)
इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च |
जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः ||९-४१-१६ (६२५३१)
न स शक्नोति पृथिवीं यत्नवानपि रक्षितुम् |
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम् ||९-४१-१७ (६२५३२)
निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः |
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात् ||९-४१-१८ (६२५३३)
तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् |
ततस्तु भगवान्विप्रो वसिष्ठो श्रममभ्ययात् |
ददृशेऽथ ततः सर्वं भज्यमानं महाव्रनम् ||९-४१-१९ (६२५३४)
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः |
सृजस्व शबरान्घोरानिति स्वां गामुवाच ह ||९-४१-२० (६२५३५)
तथोक्ता साऽसृजद्धेनुः पुरुषान्घोरदर्शनान् |
ते तु तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् ||९-४१-२१ (६२५३६)
तच्छ्रुत्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः |
तपः परं मन्यमानस्तपस्येव मनो दधे ||९-४१-२२ (६२५३७)
सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः |
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः ||९-४१-२३ (६२५३८)
जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत् |
तथा स्थण्डिलशायी च ये चान्ये नियमाःपृथक् ||९-४१-२४ (६२५३९)
असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे |
न चास्य नियमाद्बुद्धिरपयाति महात्मनः ||९-४१-२५ (६२५४०)
ततः परेण यत्नेन तप्त्वा बहुविधं तपः |
तेजसा भास्कराकारो गाधिजः समपद्यत ||९-४१-२६ (६२५४१)
तपसा तु तथायुक्तं विश्वामित्रं पितामहः |
अमन्यत महातेजा वरदोऽदर्शयत्तदा ||९-४१-२७ (६२५४२)
स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति |
तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः ||९-४१-२८ (६२५४३)
स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः |
विचचार महीं कृत्स्नां कृतकामः सुरोपमः ||९-४१-२९ (६२५४४)
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु |
पयस्विनीस्तथा धेनूर्यानानि शयनानि च ||९-४१-३० (६२५४५)
अथ वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम् |
अददन्मुदितो राजन्पूजयित्वा द्विजोत्तमान् ||९-४१-३१ (६२५४६)
ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात् |
यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः ||||९-४१-३२ (६२५४७)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
एकचत्वारिंशोऽध्यायः ||४१ ||
शल्यपर्व -अध्याय ०४२
||श्रीः ||
९. ४२. अध्यायः ४२
Mahabharata -Shalya Parva -Chapter Topics
बलदेवस्यावाकीर्णतीर्थगमनम् ||१ ||
बकमुनिचरित्रकथनम् ||२ ||
बलदेवस्य ततो वसिष्ठापवाहतीर्थगमनम् ||३ ||
Mahabharata -Shalya Parva -Chapter Text
९-४२-० (६२५४८)
वैशम्पायन उवाच. ९-४२-०क्ष् (५१८५)
ब्रह्मयोनिभिराकीर्णं जगाम यद्वुनन्दनः |
यत्र दाल्भ्यो बको राजन्पश्वर्थ सुमहातपाः |
जुहाव धृतराष्ट्रस्य राष्ट्रं कोपसमन्वितः ||९-४२-१ (६२५४९)
तपसा घोररूपेण कर्शयन्देहमात्मनः |
क्रोधेन महताऽऽविष्टो धर्मात्मा वै प्रतापवान् ||९-४२-२ (६२५५०)
पुरा हि नैमिशीयानां सत्रे द्वादशवार्षिके |
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ||९-४२-३ (६२५५१)
तत्रेश्वरमयाचन्त दक्षिणार्थं मनस्विनः |
' तत्र ते लेभिरे राजन्पाञ्चालेभ्यो महर्षयः.'
बलान्वितान्वत्सतरान्निर्व्याधीन्सप्तविंशतिम् ||९-४२-४ (६२५५२)
तानब्रवीद्बलो दाल्भ्यो विभजध्वं पशूनिति |
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ||९-४२-५ (६२५५३)
एवमुक्त्वा वको राजन्नृषीन्सर्वांन्प्रतापवान् |
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ||९-४२-६ (६२५५४)
स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् |
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ||९-४२-७ (६२५५५)
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तमः |
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि ||९-४२-८ (६२५५६)
ऋषिस्त्वथ बकः क्रुद्धश्चिन्तयामास धर्मवित् |
अहो वत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ||९-४२-९ (६२५५७)
चिन्तयित्वा मुहूर्तेन रोषाविष्टो द्विजोत्तमः |
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ||९-४२-१० (६२५५८)
स तूत्कृत्य मृतानां वै मांसानि मुनिसत्तमः |
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ||९-४२-११ (६२५५९)
अवाकर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् |
xxxxदाल्भ्यो महाराज नियमं परमं स्थितः ||९-४२-१२ (६२५६०)
स तैरेव जुहावाग्नौ राष्ट्रं मांसैर्महातपः ||९-४२-१३ (६२५६१)
तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे |
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ||९-४२-१४ (६२५६२)
छिxxxमानं क्ष्क्ष्क्ष्क्ष्क्ष्क्ष् परशुना विभो
xxxxxxxxxxxxव्यवकीर्थमचेतनम् ||९-४२-१५ (६२५६३)
दृष्ट्वा तथाऽवकीर्णं तु राष्ट्रं च मनुजाधिपः |
बभूव दुर्मना राजा चिन्तयामास च प्रभुः ||९-४२-१६ (६२५६४)
xxxxxxxxxरद्यत्रं ब्राह्मणैः सहितः पुरा |
xxxxxगच्छत्तु क्षीयते राष्ट्रमेव च ||९-४२-१७ (६२५६५)
यदा स पार्थिवः खिन्नस्ते च विप्रास्तदाऽनघ ||९-४२-१८ (६२५६६)
यदा चापि न शक्नोति राष्ट्रं मोक्षयितुं नृपः |
अथ विप्रादिकांस्तत्र पप्रच्छ जनमेजय ||९-४२-१९ (६२५६७)
ततो विप्रादिकाः प्राहुः पशुविप्रकृतस्त्वया |
मांसैरभिजुहोतीदं तव राष्ट्रं मुनिर्बकः ||९-४२-२० (६२५६८)
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् |
तस्यैतत्तपसः कर्म येन तेऽद्य लयो महान् ||९-४२-२१ (६२५६९)
' यदीच्छसि महाबाहो शान्तिं राष्ट्रस्य भूमिप.'
अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ||९-४२-२२ (६२५७०)
वैशम्पायन उवाच. ९-४२-२३क्ष् (५१८६)
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् |
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ ||९-४२-२३ (६२५७१)
प्रसादये त्वां भगवन्नपराधं क्षमस्व मे |
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः |
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ||९-४२-२४ (६२५७२)
तं तथा विलपन्तं तु शोकोपहतचेतसम् |
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तस्य व्यमोचयत् ||९-४२-२५ (६२५७३)
ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः |
मोक्षार्थं तस्य राज्यस्य जुहाव पुनराहुतिम् ||९-४२-२६ (६२५७४)
मोक्षयित्वा ततो र्ष्ट्रं प्रतिगृह्य पशून्बहून् |
हृष्टात्मा नैमिशारण्यं जगाम पुनरेव सः ||९-४२-२७ (६२५७५)
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः |
स्वमेव नगरं राजन्प्रतिपेदे महर्द्धिमत् ||९-४२-२८ (६२५७६)
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः |
असुराणामभावाय भवाय च दिवौकसाम् ||९-४२-२९ (६२५७७)
मांसैरभिजुहावेष्टिमक्षीयन्त ततोऽसुराः |
दैवतैरपि सम्भग्ना जितकाशिभिराहवे ||९-४२-३० (६२५७८)
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः |
वाजिनः कुञ्जरांश्चैव रथांश्चश्वतरीयुतान् ||९-४२-३१ (६२५७९)
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् |
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ||९-४२-३२ (६२५८०)
तत्र यज्ञे ययातेश्च महाराज सरस्वती |
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ||९-४२-३३ (६२५८१)
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः |
आक्रामदूर्ध्वं पुदितो लेभे लोकांश्च पुष्कलान् ||९-४२-३४ (६२५८२)
पुनस्तत्र च राज्ञस्तु ययातेर्यजतः प्रभोः |
औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम् |
ददौ कामान्ब्राह्मणेभ्यो वान्यान्यो मनसेच्छति ||९-४२-३५ (६२५८३)
यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे |
तस्यतस्य सरिच्छ्रेष्ठा गृहादि शयनादिकम् |
षड्रसं भोजनं चैव दानं नानाविधं तथा ||९-४२-३६ (६२५८४)
ते मन्यमाना राज्ञस्तु सम्प्रदानमनुत्तमम् |
राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः ||९-४२-३७ (६२५८५)
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा |
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम् ||९-४२-३८ (६२५८६)
ततस्तालकेतुर्महाधर्मकेतु--
र्महात्मा कृतात्मा महादाननित्यः |
वसिष्ठापवाहं महाभीमवेगं
धृतात्मा जितात्मा समभ्याजगाम ||||९-४२-३९ (६२५८७)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
द्विचत्वारिंशोऽध्यायः ||४२ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-४२-१ ब्रह्मयोनेरवाकीर्णमिति झ.पाठः | तत्र ब्रह्मयोनेः
ब्राह्मण्योत्पादकात्तीर्थादवाकीर्णं नाम द्वाल्भ्यसेवितं तीर्थं
जगामेत्यर्थः ||
९-४२-३ पाञ्चलान्विश्वजितो महत्मान्ते अगमन् ||
९-४२-४ ईश्वरं पाश्चालसजम् ||
९-४२-५ xxxxxxxxxxxखयं तत्र भागं न गृहीतवानित्यर्थः ||
९-४२-१९ अथ वै प्राश्निकांस्तत्रेति झ पाठः ||
९-४२-४२ द्विचत्वारिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०४३
||श्रीः ||
९. ४३. अध्यायः ४३
Mahabharata -Shalya Parva -Chapter Topics
वसिष्ठापवाहतीर्थस्य तन्नामप्राप्तिप्रकारकथनम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-४३-० (६२५८८)
जनमेजय उवाच. ९-४३-०क्ष् (५१८७)
वसिष्ठापवाहो ब्रह्मन्वै भीमवेगः कथं नु सः |
किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ||९-४३-१ (६२५८९)
कथमस्याभवद्वैरं कारणं किं च तत्प्रभो |
शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यति ||९-४३-२ (६२५९०)
वैशम्पायन उवाच. ९-४३-३क्ष् (५१८८)
विश्वामित्रस्य विप्रर्षेर्वसिष्ठस्य च भारत |
भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् ||९-४३-३ (६२५९१)
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान् |
पूर्वतः पार्श्वतश्चासीद्विश्वामित्रस्य धीमतः ||९-४३-४ (६२५९२)
यत्र स्थाणुर्महाराज तप्तवान्परमं तपः |
तत्रास्य कर्म तद्धोरं प्रवदन्ति मनीषिणः ||९-४३-५ (६२५९३)
यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम् |
स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो ||९-४३-६ (६२५९४)
तत्र तीर्थे सुराः स्कन्दमभ्यषिञ्चन्नराधिप |
सैनापत्येन महता सुरारिविनिबर्हणम् ||९-४३-७ (६२५९५)
तस्मिन्सारस्वते तीर्थे विश्वामित्रो महामुनिः |
वसिष्ठं चालयामास तपसोग्रेण तच्छृणु ||९-४३-८ (६२५९६)
विश्वामित्रवसिष्ठौ तावहन्यहनि भारत |
स्पर्धां तपः कृतां तीव्रां चक्रतुस्तौ वतपोधनौ ||९-४३-९ (६२५९७)
तत्राप्यधिकसन्तप्तो विश्वामित्रो महामुनिः |
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह ||९-४३-१० (६२५९८)
तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत |
इदं सरस्वती तूर्णं मत्समीपं तपोधनम् ||९-४३-११ (६२५९९)
आनयिष्यति वेगेन वसिष्ठं जपतां वरम् |
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः ||९-४३-१२ (६२६००)
एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः |
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः ||९-४३-१३ (६२६०१)
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह |
गत्वा चैनं महावीर्यं महाकोपं च भामिनी ||९-४३-१४ (६२६०२)
तदा तं वेपमानाङ्गी विवर्णा प्राञ्जलिर्भृशम् |
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती ||९-४३-१५ (६२६०३)
हतवीरा यथा नारी साऽभवद्दुःखिता भृशम् |
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् ||९-४३-१६ (६२६०४)
तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय |
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी ||९-४३-१७ (६२६०५)
साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा |
प्राकम्पत भृशं भीता वायुनेवाहता लता ||९-४३-१८ (६२६०६)
तथारूपां तु तां दृष्ट्वा मुनिराह महानदीम् |
अविचारं वसिष्ठं त्वमानयस्त्वान्तिकं मम ||९-४३-१९ (६२६०७)
सा तस्य वचनं श्रुत्वा ज्ञात्वा पापं चिकीर्षितम् |
वसिष्ठस्य प्रभावं च जानन्त्यप्रतिमं भुवि ||९-४३-२० (६२६०८)
साऽभिगम्य वसिष्ठं च इदमर्थमचोदयत् |
यदुक्ता सरितांश्रेष्ठा विश्वामित्रेण धीमता ||९-४३-२१ (६२६०९)
उभयोः शापयोर्भीता वेपमाना पुनःपुनः |
चिन्तयित्वा महाशापमृषिविप्रासिता भृशम् ||९-४३-२२ (६२६१०)
तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् |
उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः ||९-४३-२३ (६२६११)
पाह्यात्मानं सरिच्छेष्ठे वह मां शीघ्रगामिनी |
विश्वामित्रः शपेद्वि त्वां मा कृथास्त्वं विचारणाम् ||९-४३-२४ (६२६१२)
तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित् |
चिन्तयामास कौरव्य किं कृत्वा सुकृतं भवेत् ||९-४३-२५ (६२६१३)
तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि |
कृतवान्हि दयां नित्यं तस्या कार्यं हितं मया ||९-४३-२६ (६२६१४)
अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम् |
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत् ||९-४३-२७ (६२६१५)
इदमन्तरमित्येवं ततः सा सरितां वरा |
कूलापहारमकरोत्स्वेन वेगेन सा सरित् ||९-४३-२८ (६२६१६)
तेन कूलापहारेण मैत्रावरुणिरौह्यत |
उह्यमानः स तुष्टाव तदा राजन्सरस्वतीम् ||९-४३-२९ (६२६१७)
पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति |
व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः ||९-४३-३० (६२६१८)
त्वमेवाकाशगा देवि मेघेषु सृजसे पयः |
सर्वाश्चापस्त्वमेवेति यथा वयमधीमहि ||९-४३-३१ (६२६१९)
पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्बुद्धिरमा तथा |
त्वमेव वाणी स्वाहा त्वं तवायत्तमिदं जगत् |
त्वमेव सर्वभूतेषु वससीह चतुर्विधा ||९-४३-३२ (६२६२०)
वैशम्पायन उवाच. ९-४३-३३क्ष् (५१८९)
एवं सरस्वती राजन्स्तूयमाना महर्षिणा |
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ||९-४३-३३ (६२६२१)
न्यवेदयत चाक्षीक्ष्णं विश्वामित्राय तं मुनिम् ||९-४३-३४ (६२६२२)
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः |
अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा ||९-४३-३५ (६२६२३)
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्मवध्याभयान्नदी |
अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता |
उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम् ||९-४३-३६ (६२६२४)
ततोपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् |
अब्रवीत्त्वथ सङ्क्रुद्धो विश्वामित्रः सरस्वतीम् ||९-४३-३७ (६२६२५)
यस्मान्मां त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता |
शोणितं वह कल्याणि राक्षसानां च सम्मतम् ||९-४३-३८ (६२६२६)
ततः सरस्वती शप्ता विश्वामित्रेण धीमता |
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ||९-४३-३९ (६२६२७)
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा |
सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः ||९-४३-४० (६२६२८)
एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप |
आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा ||||९-४३-४१ (६२६२९)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
त्रिचत्वारिंशोऽध्यायः ||४३ ||
शल्यपर्व -अध्याय ०४४
||श्रीः ||
९. ४४. अध्यायः ४४
Mahabharata -Shalya Parva -Chapter Topics
विश्वामित्रशापाद्रुधिरजलायाः सरस्वत्या ऋषिभिस्वपसा शोधनम् ||१ ||
इन्द्रेण सरस्वत्यरुणासङ्गमे यजनादिना ब्रह्महत्यापरिहरणम् ||२ ||
बलरामस्य तत्र स्नानादिपूर्वकं तस्मात्सोमतीर्थगमनम् ||३ ||
Mahabharata -Shalya Parva -Chapter Text
९-४४-० (६२६३०)
वैशम्पायन उवाच. ९-४४-०क्ष् (५१९०)
स शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता |
तस्मिंस्तीर्थवरे शुभ्रं शोणितं समुपावहत् ||९-४४-१ (६२६३१)
अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत |
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते ||९-४४-२ (६२६३२)
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः |
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ||९-४४-३ (६२६३३)
कस्यचित्त्वथ कालस्य ऋषयः सुतपोधनाः |
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते ||९-४४-४ (६२६३४)
तेषु सर्वेषु तीर्थेषु स्वाप्लुत्य मुनिपुङ्गवाः |
प्राप्य प्रीतिं परां चापि तपोलुप्धा विशारदाः ||९-४४-५ (६२६३५)
प्रययुर्हि ततो राजन्येन तीर्थमसृग्वहम् |
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा ||९-४४-६ (६२६३६)
दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् |
पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम ||९-४४-७ (६२६३७)
तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः |
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ||९-४४-८ (६२६३८)
ते तु सर्वे महाभागाः समागम्य महाव्रताः |
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् ||९-४४-९ (६२६३९)
कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम् |
एवमग्राह्यतां यातः श्रुत्वाऽध्यास्यामहे वयम् ||९-४४-१० (६२६४०)
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती |
दुःखितामथ तां दृष्ट्वा ऊचुस्ते वै तपोधनाः ||९-४४-११ (६२६४१)
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे |
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः ||९-४४-१२ (६२६४२)
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् |
विमोचयामहे सर्वे शापादेतां सरस्वतीम् ||९-४४-१३ (६२६४३)
ते सर्वे ब्राह्मणा राजंस्तपोभिर्नियमैस्तथा |
उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा ||९-४४-१४ (६२६४४)
आराध्य पशुभर्तारं महादेवं जगत्पतिम् |
मोक्षयामासुस्तां देवीं सरिच्छ्रेष्ठां सरस्वतीम् ||९-४४-१५ (६२६४५)
तेषां तु सा प्रभावेण प्रकृतिस्था सरस्वती |
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि |
निर्मुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा ||९-४४-१६ (६२६४६)
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम् |
तानेव शरणं जग्मू राक्षसाः क्षुधितास्तथा ||९-४४-१७ (६२६४७)
कृत्वाञ्जलिं ततो राजन्राक्षसाः क्षुधयाऽर्दिताः |
ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनःपुनः ||९-४४-१८ (६२६४८)
वयं च क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् |
न च नः कामकारोऽयं यद्वयं पापकारिणा ||९-४४-१९ (६२६४९)
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा |
पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः |
योषितां चैव पापेन योनिदोषकृतेन च ||९-४४-२० (६२६५०)
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च |
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः ||९-४४-२१ (६२६५१)
' शक्तिमन्तोऽपि ये केचिदाश्रितानां च रक्षणम् |
न कुर्वन्ति मनुष्यास्ते सम्भवन्तीह राक्षसाः' ||९-४४-२२ (६२६५२)
आचार्यमृत्विजं चैव गुरुं वृद्वजनं तथा |
प्रणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः ||९-४४-२३ (६२६५३)
तत्कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः |
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ||९-४४-२४ (६२६५४)
तेषां तु वचनं श्रुत्वा तुष्टुवुस्तां महानदीम् |
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः ||९-४४-२५ (६२६५५)
ऋषय ऊचुः. ९-४४-२६क्ष् (५१९१)
क्षुतं कीटावपन्नं च यच्चोच्छिष्टाचितं भवेत् |
सकेशमवधूतं च रुदितोपहतं च यत् ||९-४४-२६ (६२६५६)
श्वभिः संसृष्टमन्नं च भागोऽसौ रक्षसामिह |
तस्माज्ज्ञात्वा सदा विद्वानेतान्यत्नाद्विवर्जयेत् |
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् ||९-४४-२७ (६२६५७)
शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः |
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् ||९-४४-२८ (६२६५८)
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा |
अरुणामानयामास स्वां तनुं पुरुषर्षभ ||९-४४-२९ (६२६५९)
तस्यान्तेराक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः |
अरुणायां महाराज ब्रह्मवध्यापहा हि सा ||९-४४-३० (६२६६०)
एतमर्थमभिज्ञाय देवराजः शतक्रतुः |
तस्मिंस्तीर्थे वरे स्नात्वा विमुक्तः पाप्मना किल ||९-४४-३१ (६२६६१)
जनमेजय उवाच. ९-४४-३२क्ष् (५१९२)
किमर्थं भगवाञ्शक्रो ब्रह्मवध्यामवाप्तवान् |
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् ||९-४४-३२ (६२६६२)
वैशम्पायन उवाच. ९-४४-३३क्ष् (५१९३)
शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर |
यथा बिभेद समयं नमुचेर्वासवः पुरा ||९-४४-३३ (६२६६३)
जमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् |
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् ||९-४४-३४ (६२६६४)
न चार्द्रेण न शुष्केण न रात्रौ नापि चाहनि |
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे ||९-४४-३५ (६२६६५)
एवं स कृत्वा समयं दृष्ट्वा नीहास्मीश्वरः |
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः ||९-४४-३६ (६२६६६)
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात् |
भोभो मित्रह पापेति ब्रुवाणं शक्रमन्तिकात् ||९-४४-३७ (६२६६७)
एवं स शिरसा तेन चोद्यमानः पुनः पुनः |
पितामहाय सन्तप्त एतमर्थं न्यवेदयत् ||९-४४-३८ (६२६६८)
तमब्रवील्लोकगुरुररुणायां यथाविधि |
इष्ट्वोपस्पृश देवेन्द्र तीर्थे पापभयापहे ||९-४४-३९ (६२६६९)
[एषा पुण्यजला शक्र कृता मुनिभिरेव तु |
निगूढमस्यागमनमिहासीत्पूर्वमेव तु ||९-४४-४० (६२६७०)
ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा |
सरस्वत्यारुणायाश्च पुण्योऽयं सङ्गमो महान् ||९-४४-४१ (६२६७१)
इह त्वं यज देवेन्द्र दद दानान्यनेकशः |
अत्राप्लुत्य सुघोरात्त्वं पातकाद्विप्रमोक्ष्यसे ||] ९-४४-४२ (६२६७२)
इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय |
इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् ||९-४४-४३ (६२६७३)
स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन च |
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः ||९-४४-४४ (६२६७४)
शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत |
लोकान्कामदुधात्प्राप्तमक्षयान्राजसत्तम ||९-४४-४५ (६२६७५)
वैशपायन उवाच. ९-४४-४६क्ष् (५१९४)
तत्राप्युपस्पृश्य बलो महात्मा
दत्त्वा च दानानि पृथग्विधानि |
अवाप्य धर्मं परमार्यकर्मा
जगाम सोमस्य महत्सुतीर्थम् ||९-४४-४६ (६२६७६)
यत्रायजद्राजसूयेन सोमः
साक्षात्पुरा विधिवत्पार्थिवेन्द्र |
अत्रिर्धीमान्ब्रह्मपुत्रो बभूव
होता यस्मिन्क्रतुमुख्ये महात्मा ||९-४४-४७ (६२६७७)
यस्यान्तेऽभूत्सुमहद्दानवानां
दैतेयानां राक्षसानां च देवैः |
सङ्ग्रामो वै तारकाख्यः सुतीव्रो
यत्र स्कन्दस्तारकाख्यं जघान ||९-४४-४८ (६२६७८)
सैनापत्यं लब्धवान्दैवतानां
महासेनो यत्र दैत्यान्तकर्ता |
साक्षाच्चैवं न्यवसत्कार्तिकेयः
सदा कुमारो यत्र स प्लुक्षराजः ||||९-४४-४९ (६२६७९)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
चतुश्चत्वारिंशोऽध्यायः ||४४ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-४४-१० अध्यास्यामहे अध्यवसायं करिष्यामहे ||
९-४४-४९ सदा कुमारो यत्र नक्षत्रधर्मा इति क.पाठः | यत्र
नक्षत्रकामः इति ङ.पाठः ||
९-४४-४४ चतुश्चत्वारिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०४५
||श्रीः ||
९. ४५. अध्यायः ४५
Mahabharata -Shalya Parva -Chapter Topics
कुमारोत्पत्तिवर्णनम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-४५-० (६२६८०)
जनमेजय उवाच. ९-४५-०क्ष् (५१९५)
सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम |
कुमारस्याभिषेकं तु ब्रह्मन्नाख्यातुमर्हसि ||९-४५-१ (६२६८१)
यस्मिन्देशे च काले च यथा च वदतां वर |
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः ||९-४५-२ (६२६८२)
स्कन्दो यथा च दैत्यानामकरोत्कदनं महत् |
तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे ||९-४५-३ (६२६८३)
वैशम्पायन उवाच. ९-४५-४क्ष् (५१९६)
कुरुवंशस्य सदृशं कौतूहलमिदं तव |
हर्षमुत्पादयत्वेव वचो मे जनमेजय ||९-४५-४ (६२६८४)
हन्त ते कथयिष्यामि शृण्वानस्य नराधिप |
अभिषेकं कुमारस्य प्रभावं च महात्मनः ||९-४५-५ (६२६८५)
तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा |
तत्सर्वं भगवानग्निर्नाशकद्धर्तुमक्षयम् ||९-४५-६ (६२६८६)
तेन सीदति तेजस्वी दीप्तिमान्हव्यवाहनः |
न चैवं धारयामास ब्रह्मणे उक्तवान्प्रभुः ||९-४५-७ (६२६८७)
स गङ्गामुपसगम्य नियोगाद्ब्रह्मणः प्रभुः |
गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् ||९-४५-८ (६२६८८)
अथ गङ्गापि तं गर्भमसहन्ती विधारणे
उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते ||९-४५-९ (६२६८९)
स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः |
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः ||९-४५-१० (६२६९०)
शरस्तम्बे महात्मानमनलात्मजमीश्वरम् |
ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचुक्रुशुः ||९-४५-११ (६२६९१)
तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः |
प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा ||९-४५-१२ (६२६९२)
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः |
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः ||९-४५-१३ (६२६९३)
यत्रोत्सृष्टश्च गर्भः स गङ्गया निरिमूर्धनि |
स शैलः काञ्चनः सर्वः सम्बभौ मेरुवत्तदा ||९-४५-१४ (६२६९४)
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता |
अतश्च सर्वे संवृत्ता गिरयः काञ्चनात्मकाः ||९-४५-१५ (६२६९५)
कुमारः सुमहावीर्यः कार्तिकेय इति स्मृतः |
गाङ्गेयः पूर्वमभवन्महाकायो बलान्वितः ||९-४५-१६ (६२६९६)
शमेन तपसा चैव वीर्येण च समन्वितः |
ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः. ९-४५-१७ (६२६९७)
स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः |
स्तयमानः सदा शेते गन्धर्वैर्मुनिभिस्तथा ||९-४५-१८ (६२६९८)
तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः |
दिव्यवादित्रनृत्यज्ञाः स्तुवन्त्यश्चारुदर्शनाः ||९-४५-१९ (६२६९९)
अन्वयुश्चाग्नयः सर्वे गङ्गा च सरितां वरा |
दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम्. ९-४५-२० (६२७००)
जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः |
वेदश्चैनं चतुर्मूर्तिरपतस्थे कृताञ्जलिः ||९-४५-२१ (६२७०१)
धनुर्वेदश्चतुष्पादः सास्त्रग्रामः ससङ्ग्रहः |
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला ||९-४५-२२ (६२७०२)
स ददर्श महात्मानं देवदेवमुमापतिः |
शैलपुत्र्या समागम्यभूतसङ्घशतैर्वृतः ||९-४५-२३ (६२७०३)
निकाया भूतसङ्घानां परमाद्भुतदर्शनाः |
विकृता विकृताकारा विकृताभरणध्वजाः ||९-४५-२४ (६२७०४)
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः |
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा ||९-४५-२५ (६२७०५)
उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः |
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि ||९-४५-२६ (६२७०६)
श्वाविच्छल्यकगोधानामजैडकगवां तथा |
सदृशानि वपूंष्यन्ये तत्रतत्र व्यधारयन् ||९-४५-२७ (६२७०७)
केचिच्छेलाम्बुदप्रख्याश्चक्रालातगदायुधाः |
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः ||९-४५-२८ (६२७०८)
सप्तमातृगणाश्चैव समाजग्मुर्विशाम्पते |
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा ||९-४५-२९ (६२७०९)
रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः |
ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सहविष्णुना ||९-४५-३० (६२७१०)
शक्रस्तथाऽभ्ययाद्द्रष्टुं कुमारममितप्रभम् |
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः ||९-४५-३१ (६२७११)
देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः |
पितरो जगतः श्रेष्ठा देवानामपि देवताः |
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः ||९-४५-३२ (६२७१२)
स तु बालोऽपि बलवान्महायोगबलान्वितः |
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् ||९-४५-३३ (६२७१३)
तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् |
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च ||९-४५-३४ (६२७१४)
कं नु पूर्वमयं बालो गौरवादभ्युपैष्यति |
अपि मामिति सर्वेषां तेषामासीन्मनोगतम् ||९-४५-३५ (६२७१५)
तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः |
युगपद्योगमास्थाय ससर्ज विविधास्तनूः ||९-४५-३६ (६२७१६)
ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः |
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः ||९-४५-३७ (६२७१७)
एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः |
यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः ||९-४५-३८ (६२७१८)
विशाखस्तु ययौ देवीं ततो गिरिवरात्मजाम् |
शाखो ययौ स भगवान्दिव्यमूर्तिर्विभावसुम् ||९-४५-३९ (६२७१९)
नैगमेयोऽगमद्गङ्गां कुमारः पावकप्रभः ||९-४५-४० (६२७२०)
सर्वे भासुरदेहास्ते चत्वारः समरूपिणः |
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् ||९-४५-४१ (६२७२१)
हाहाकारो महानासीद्देवदानवरक्षसाम् |
तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् ||९-४५-४२ (६२७२२)
ततो रुद्रश्च देवी च पावकश्च पितामहम् |
गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् ||९-४५-४३ (६२७२३)
प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव |
इदमूचुर्वचो राजन्कार्तिकेयप्रियेप्सया ||९-४५-४४ (६२७२४)
अस्य बालस्य भगवन्नाधिपत्य यथेप्सितम् |
अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि ||९-४५-४५ (६२७२५)
ततः स भगवान्धीमान्सर्वलोकपितामहः |
मनसा चिन्तयामास किमयं लभतामिति ||९-४५-४६ (६२७२६)
ऐश्वर्याणि च सर्वाणि देवगन्धर्वरक्षसाम् |
भूतयक्षविहङ्गानां पन्नगानां च सर्वशः ||९-४५-४७ (६२७२७)
सर्वमेवादिदेशासौ कौरवेय महात्मनः |
समर्थं च तमैश्वर्ये महामतिरमन्यत ||९-४५-४८ (६२७२८)
ततो मुहूर्तं स ध्यात्वा देवानां स्रेयसि स्थितः |
सैनापत्यं ददौ तस्मै सर्व भूतेषु भारत ||९-४५-४९ (६२७२९)
सर्वदेवनिकायानां ये राजानः परिश्रुताः |
तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः ||९-४५-५० (६२७३०)
ततः कुमारमादाय देवा ब्रह्मपुरोगमाः |
अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः ||९-४५-५१ (६२७३१)
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् |
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता ||९-४५-५२ (६२७३२)
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते |
निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः ||||९-४५-५३ (६२७३३)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
पञ्चचत्वारिंशोऽध्यायः ||४५ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-४५-६ तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयमिति झ.पाठः ||
९-४५-७ तेनासीदति तेजस्वी इति झ.ङ.पाठः ||
९-४५-२५ बिडालवृषदंशौ मार्जारजातिभेदौ तत्सदृशाननौ ||
९-४५-२७ श्वानशल्यकगोधानामिति क.पाठः ||
९-४५-३७ तस्य स्कन्दस्य पृष्ठतः पश्चात् शाखविशाखनैगमेयाः
आसन् | ते स्कन्देन सह चत्वारः ||
९-४५-३९ वायुमूर्तिर्विभावसुमिति झ.पाठः ||
९-४५-४२ अद्भुतमदृष्टपूवम् ||
९-४५-४५ पञ्चचत्वारिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०४६
||श्रीः ||
९. ४६. अध्यायः ४६
Mahabharata -Shalya Parva -Chapter Topics
बृहस्पत्यादिभिः स्कन्दस्य सैनापत्येऽभिषेचनम् ||१ ||
ब्रह्मादिभिः स्कन्दाय स्वस्वपारिषदानां दानम् ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-४६-० (६२७३४)
वैशम्पायन उवाच. ९-४६-०क्ष् (५१९७)
ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः |
बृहस्पतिः समिद्धेऽग्नौ जुहावाग्निं यथाविधि ||९-४६-१ (६२७३५)
ततो हिमवता दत्ते मणिप्रवरशोभिते |
दिव्यरत्नाचिते पुण्ये निषण्णं परमासने ||९-४६-२ (६२७३६)
सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् |
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ||९-४६-३ (६२७३७)
इन्द्राविष्णू महावीर्यौ सूर्योचन्द्रमसौ तथा |
धाता चैव विधाता च तथा चैवानिलानलौ ||९-४६-४ (६२७३८)
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वतां |
रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च ||९-४६-५ (६२७३९)
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः |
विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ||९-४६-६ (६२७४०)
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः |
देवर्षिभिरसङ्ख्यातैस्तथा ब्रह्मर्षिभिस्तथा ||९-४६-७ (६२७४१)
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः |
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः ||९-४६-८ (६२७४२)
सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः |
पितामहः पुलस्त्यश्च पुलहश्च महातपाः ||९-४६-९ (६२७४३)
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च |
क्रतुर्हरिः प्रचेताश्च मनुर्दक्षस्तथैव च ||९-४६-१० (६२७४४)
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशाम्पते |
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः ||९-४६-११ (६२७४५)
समुद्राश्च हदाश्चैव तीर्थानि विविधानि च |
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप ||९-४६-१२ (६२७४६)
अदितिर्देवमाता च हीः श्रीः स्वाहा सरस्वती |
उमा शची सिनीवाली तथैवानुमतिः कुहूः ||९-४६-१३ (६२७४७)
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् |
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् ||९-४६-१४ (६२७४८)
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च |
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप ||९-४६-१५ (६२७४९)
उच्चैः श्रवा हयश्रेष्ठो नागराजश्च वासुकिः |
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ||९-४६-१६ (६२७५०)
धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः |
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ||९-४६-१७ (६२७५१)
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः |
ते कुमाराभिषेकार्षं समाजग्मुस्ततस्ततः ||९-४६-१८ (६२७५२)
जगृहुस्ते तदा राजन्सर्वं एव दिवौकसः |
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः ||९-४६-१९ (६२७५३)
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप |
सारस्वताभिः पुण्याभिरद्भिस्ताभिरलङ्कृतम् ||९-४६-२० (६२७५४)
अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः |
सैनापत्ये महात्मानमसुराणां भयङ्करम् ||९-४६-२१ (६२७५५)
पुरा यथा महाराज वरुणं वै जलेश्वरम् |
तथाऽभ्यषिञ्चद्भगवान्सर्वलोकपितामहः ||९-४६-२२ (६२७५६)
कश्यपश्च महातेजा ये चान्ये सोककीर्तिताः |
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः ||९-४६-२३ (६२७५७)
कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः |
नन्दिसेनं लोहिताक्षं घण्टाकार्णं च सम्मतम् ||९-४६-२४ (६२७५८)
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् |
तत्र स्थाणुर्महातेजा महापारिषदं प्रभुः ||९-४६-२५ (६२७५९)
मायाशतधरं कामं कामवीर्यबलान्वितम् |
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् ||९-४६-२६ (६२७६०)
सहि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् |
जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश ||९-४६-२७ (६२७६१)
तथा देवा ददुस्तस्मै सेनां नैरृतसङ्कुलाम् |
देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् ||९-४६-२८ (६२७६२)
जयशब्दं तथा चक्रुर्देवाः सर्वे सवासवाः |
गन्धर्वा यक्षरक्षांसि मुनयः पितरस्तथा ||९-४६-२९ (६२७६३)
ततः प्रादादनुचरौ यमः कालोपमावुभौ |
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ||९-४६-३० (६२७६४)
सुभ्राजो भास्वरश्चैव यौ तौ सूर्यानुयायिनौ |
तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान् ||९-४६-३१ (६२७६५)
कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ |
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ||९-४६-३२ (६२७६६)
ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः |
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ ||९-४६-३३ (६२७६७)
परिधं च वटं चैव भीमं च सुमहाबलम् |
दहतिं दहनं चैव प्रचण्डौ वीर्यसम्मतौ ||९-४६-३४ (६२७६८)
अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते |
उत्क्रोशं सत्करं चैव वज्रदण्डधरावुभौ ||९-४६-३५ (६२७६९)
ददावनलपुत्राय वासवः परवीरहा |
तौ हि शत्रून्महेन्द्रास्य जघ्नतुः समरे बहून् ||९-४६-३६ (६२७७०)
चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम् |
स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः ||९-४६-३७ (६२७७१)
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ |
स्कन्दाय ददतुः प्रीतावश्विनौ भिषजां वरौ ||९-४६-३८ (६२७७२)
किन्दुं च कुसुमं चैव कुमुदं च महायशाः |
डम्बराडम्बरौ चैव ददौ धाता महात्मने ||९-४६-३९ (६२७७३)
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ |
ददौ त्वष्टा महामायौ स्कन्दायानुचरावुभौ ||९-४६-४० (६२७७४)
सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने |
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः ||९-४६-४१ (६२७७५)
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ |
सुव्रतं च महात्मानं शुभकर्माणमेव च ||९-४६-४२ (६२७७६)
कार्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ |
पाणीतकं कालिकं च महामायाविनावुभौ ||९-४६-४३ (६२७७७)
पूषा च पार्षदौ प्रादात्कार्तिकेयाय भारत |
बलं चातिबलं चैव महावक्त्रौ महाबलौ ||९-४६-४४ (६२७७८)
प्रददौ कार्तिकेयाय वायुर्भरतसत्तम |
यमं चातियमं चैव तिमिवक्त्रौ महाबलौ ||९-४६-४५ (६२७७९)
प्रददौ कार्तिकेयाय वरुणः सत्यसङ्गरः |
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् ||९-४६-४६ (६२७८०)
हिमवान्प्रददौ राजन्हुताशनसुताय वै |
काञ्चनं च महात्मानं मेघमालिनमेव च ||९-४६-४७ (६२७८१)
ददावनुचरौ मेरुरग्निपुत्राय भारत |
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ ||९-४६-४८ (६२७८२)
महात्मा त्वग्निपुत्राय महाबलपराक्रमौ |
उच्छृङ्गं चातिशृङ्गं च महापाषाणयोधिनौ ||९-४६-४९ (६२७८३)
प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ |
सङ्ग्रहं विग्रहं चैव समुद्रोऽमि गदाधरौ ||९-४६-५० (६२७८४)
प्रददावग्निपुत्राय महापारिषदावुभौ |
उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथैव च ||९-४६-५१ (६२७८५)
प्रददावग्निपुत्राय पार्वती शुभदर्शना |
जयं महाजयं चैव गङ्गा ज्वलनसूनवे ||९-४६-५२ (६२७८६)
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः |
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा ||९-४६-५३ (६२७८७)
सागराः सरितश्चैव गिरयश्च महाबलाः |
ददुः सेनागणाध्यक्षाञ्शूलपट्टसधारिणः ||९-४६-५४ (६२७८८)
दिव्यप्रहरणोपेतान्नानावेषविभूषितान् |
शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः ||९-४६-५५ (६२७८९)
विविधायुधसम्पन्नाश्चित्राभरणभूषिताः |
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च ||९-४६-५६ (६२७९०)
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ |
घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः ||९-४६-५७ (६२७९१)
अक्षः सन्तर्जनो राजन्कुनदीकस्तमोन्तकृत् |
एकाक्षो द्वाशाक्षश्च तथैवैकजटः प्रभुः ||९-४६-५८ (६२७९२)
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः |
पुण्यनामा सुनामा च सुचक्रः प्रियदर्शनः ||९-४६-५९ (६२७९३)
परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः |
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः ||९-४६-६० (६२७९४)
ज्वालाजिह्वः करालाक्षः शितिकेशो जटी हरिः |
परिश्रुतः कोकनदः कृष्णकेशो जटाधरः ||९-४६-६१ (६२७९५)
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः |
विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः ||९-४६-६२ (६२७९६)
उदाराक्षो रथाक्षश्च वज्रनाभो वसुप्रभः |
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च ||९-४६-६३ (६२७९७)
वृषो मेषः प्रवाहश्च तथा नन्दोपनन्दकौ |
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा ||९-४६-६४ (६२७९८)
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतपवान् |
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ||९-४६-६५ (६२७९९)
क्षेमवाहः सुवाहश्च सिद्धपात्रश्च भारत |
गोव्रजः कनकापीडो महापारिषदेश्वरः ||९-४६-६६ (६२८००)
गायनो हसनश्चैव बाणः खङ्गश्च वीर्यवान् |
वैताली गतिताली च तथा कथकवातिकौ ||९-४६-६७ (६२८०१)
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह |
रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दनः ||९-४६-६८ (६२८०२)
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोदरः |
कालकक्षः सितश्चैव भूतानां मथनस्तथा ||९-४६-६९ (६२८०३)
यज्ञवाहः सुवाहश्च देवयाजी च सोमपः |
मज्जानश्च महातेजाः क्रथक्राथौ च भारत ||९-४६-७० (६२८०४)
तुहरश्च तुहारश्च चित्रदेवश्च वीर्यवान् |
मधुरः सुप्रसादश्च किरीटी च महाबलः ||९-४६-७१ (६२८०५)
वत्सलो मधुवर्णश्च कलशोदर एव च |
धर्मदो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् ||९-४६-७२ (६२८०६)
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः |
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ||९-४६-७३ (६२८०७)
अचलः कनकाक्षश्च बालानामपि यः प्रभुः |
सञ्चारकः कोकनदो गृध्रपत्रश्च जम्बुकः ||९-४६-७४ (६२८०८)
लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः |
स्वर्णग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभः ||९-४६-७५ (६२८०९)
पाणिकूर्चाश्च शम्बूकः पञ्चवक्त्रश्च शिक्षकः |
चाषवक्त्रक्ष जम्बूकः शाकवक्त्रश्च कुञ्जलः ||९-४६-७६ (६२८१०)
योगयोक्ता महात्मानः सततं ब्राह्मणप्रियाः |
पैतामहा महात्मानो महापारिषदाश्च ये ||९-४६-७७ (६२८११)
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय |
सहस्रशः पारिषदाः कुमारमुपतस्थिरे ||९-४६-७८ (६२८१२)
वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्चनमेजय |
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ||९-४६-७९ (६२८१३)
खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा |
मार्जारशशवक्ताश्च दीर्घवक्त्राश्च भारत ||९-४६-८० (६२८१४)
नकुलोलूकवक्त्राश्च काकवक्त्रास्तथा परे |
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा ||९-४६-८१ (६२८१५)
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः |
ऋक्षशार्दूलवक्त्राश्च द्वीतिसिंहाननास्तथा ||९-४६-८२ (६२८१६)
भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये |
गरुडाननाः कङ्कुमुखा वृककाकमुखास्तथा ||९-४६-८३ (६२८१७)
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा |
महाजठरपादाङ्गास्तारकाक्षाश्च भारत ||९-४६-८४ (६२८१८)
पारावतमुखाश्चान्ये तथा वृषमुखाः परे |
कोकिलाभाननाश्चान्ये श्येनतित्तिरिकाननाः ||९-४६-८५ (६२८१९)
कृकलासमुखाश्चैव विरजोम्बरधारिणः |
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शुभाननाः ||९-४६-८६ (६२८२०)
आशीविषाश्चीरधरा गोनासावदनास्तथा |
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः ||९-४६-८७ (६२८२१)
हस्वग्रीवा महाकर्णा नानाव्यालविभूषणाः |
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ||९-४६-८८ (६२८२२)
स्कन्धेमुखा महाराज तथाप्युदरतोमुखाः |
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि ||९-४६-८९ (६२८२३)
पार्श्वाननाश्च बहवो नानादेशमुखास्तथा |
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः ||९-४६-९० (६२८२४)
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः |
नानावृक्षभुजाः केचित्कटिशीर्षास्तथा परे ||९-४६-९१ (६२८२५)
भुजङ्गभोगवदना नानागुल्मनिवासिनः |
चीरसंवृतगात्राश्च नानाकनकवाससः ||९-४६-९२ (६२८२६)
नानावेषधराश्चैव नानामाल्यानुलेपनाः |
नानावस्त्रधराश्चैव चर्मवासस एव च ||९-४६-९३ (६२८२७)
उष्णीषिणो मुकुटिनः सुग्रीवाश्च सुवर्चसः |
किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः ||९-४६-९४ (६२८२८)
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे |
शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा ||९-४६-९५ (६२८२९)
चित्रमालाधराः केचित्केचिद्रोमाननास्तथा |
विग्रहैकरसा नित्यमजेताः सुरसत्तमैः ||९-४६-९६ (६२८३०)
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः |
स्थूलपृष्ठा हस्वपृष्ठाः प्रलम्बोदरमेहनाः ||९-४६-९७ (६२८३१)
महाभुजा हस्वभुजा हस्वगात्राश्च वामनाः |
कुब्जाश्च हस्वजङ्घाश्च हस्तिकर्णशिरोधराः ||९-४६-९८ (६२८३२)
हस्तिनासाः कूर्मनासा वृकनासास्तथा परे |
दीर्घोच्छ्वासा दीर्घजङ्घा विकराला ह्यधोमुखाः ||९-४६-९९ (६२८३३)
महादंष्ट्रा हस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथा परे |
वारमेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः ||९-४६-१०० (६२८३४)
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः |
पिङ्गाक्षाः शङ्कुकर्णाश्च रक्तनासाश्च भारत ||९-४६-१०१ (६२८३५)
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः |
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः ||९-४६-१०२ (६२८३६)
नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत |
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः ||९-४६-१०३ (६२८३७)
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा |
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः ||९-४६-१०४ (६२८३८)
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत |
वृकोदरनिभाश्चैव केचिदञ्जनसन्निभाः ||९-४६-१०५ (६२८३९)
श्वेताक्षा लोहितग्रीवाः पिङ्गाक्षाश्च तथा परे |
कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत ||९-४६-१०६ (६२८४०)
चामरापीडकनिभाः श्वेतलोहितराजयः |
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः ||९-४६-१०७ (६२८४१)
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु |
शेषैः कृतः पारिषदैरायुधानां परिग्रहः ||९-४६-१०८ (६२८४२)
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः |
पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः ||९-४६-१०९ (६२८४३)
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः |
असिमुद्ग्ररहस्ताश्च दण्डहस्ताश्च भारत ||९-४६-११० (६२८४४)
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः |
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः ||९-४६-१११ (६२८४५)
महाबला महावेगा महापारिषदास्तथा |
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः ||९-४६-११२ (६२८४६)
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः |
एते चान्ये च बहवो महापारिषदा नृप ||९-४६-११३ (६२८४७)
उपतस्थुर्महात्मानं कार्तिकेयं यशस्विनम् |
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः ||९-४६-११४ (६२८४८)
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराऽभवन् |
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च |
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे ||||९-४६-११५ (६२८४९)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
षट्चत्वारिंशोऽध्यायः ||४६ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-४६-१३ नागराजश्च वामन इति ख.पाठः ||
९-४६-४५ घसं त्वातिघसं चैवेति ख.पाठः ||
९-४६-४६ षट्चत्वारिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०४७
||श्रीः ||
९. ४७. अध्यायः ४७
Mahabharata -Shalya Parva -Chapter Topics
कुमारमातृगणस्य नामकीर्तनम् ||१ ||
कुमारेण तारकासुरवधः क्रौञ्चपर्वतभेदनं च ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-४७-० (६२८५०)
वैशम्पायन उवाच. ९-४७-०क्ष् (५१९८)
शृणु मातृगणान्राजन्कुमारानुचरानिमान् |
कीर्त्यमानान्मया वीर सपत्नगणसूदनान् ||९-४७-१ (६२८५१)
यशस्विनीनां मातॄणां शृणु नामानि भारत
याभिर्वायप्तास्त्रयोलोकाः कल्याणीभिश्च भागशः ||९-४७-२ (६२८५२)
प्रभावती विशालाक्षी पालिता गोस्तानी तथा |
श्रीमती बहुला चैव तथैव बहुपुत्रिका ||९-४७-३ (६२८५३)
अप्सुजाता च गोपाली बृहदम्बालिका तथा |
जयावती मालतिका ध्रुवरत्ना भयङ्करी ||९-४७-४ (६२८५४)
वसुदामा च दामा च विशोका नन्दिनी तथा |
एकचूडा महाचूडा चक्रनेमिश्च भारत ||९-४७-५ (६२८५५)
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना |
शत्रुञ्जया तथा चैव क्रोधना शलभी खरी ||९-४७-६ (६२८५६)
माधवी शुभवक्त्रा च तीर्थसेनिश्च भारत |
गीतप्रिया च कल्याणी रुद्ररोमाऽमिताशना ||९-४७-७ (६२८५७)
मेघस्वना भोगवती सुभ्रूश्च कनकावती |
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत ||९-४७-८ (६२८५८)
पुन्नावती सुनक्षत्रा कन्दरा बहुयोजना |
सन्तानिका च कौरव्य कमला च महाबला ||९-४७-९ (६२८५९)
सुदामा बहुदामा च सुप्रभा च यशस्विनी |
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला ||९-४७-१० (६२८६०)
शतघण्टा शतानन्दा भगनन्दा च भाविनी |
वपुष्मती चन्द्रशीता भद्रकाली च भारत ||९-४७-११ (६२८६१)
ऋक्षाम्बिका निष्कुटिका वामा चत्वरवासिनी |
सुमङ्गला स्वस्तिमती बुद्धिकामा जयप्रिया ||९-४७-१२ (६२८६२)
धनदा सुप्रसादा च भवदा च जलेश्वरी |
एडी भेडी समेडी च वेतालजननी तथा ||९-४७-१३ (६२८६३)
कण्डूतिः कालिका चैव देवमित्रा च भारत |
वसुश्रीः कोटरा चैव चित्रसेना तथाऽचला ||९-४७-१४ (६२८६४)
कुक्कुटिका शङ्खलिका तथा शकुनिका नृप |
कुण्डारिका कौकुलिका कुम्भिकाऽथ शतोदरी ||९-४७-१५ (६२८६५)
उत्क्राथिनी जलेला च महावेगा च कङ्कणा |
मनोजवा कण्टकिनी प्रघसा पूतना तथा ||९-४७-१६ (६२८६६)
केशयन्त्री त्रुटिर्वामा क्रोशनाऽथ तडित्प्रभा |
मन्दोदरी च मुण्डी च कोटरा मेघवाहिनी ||९-४७-१७ (६२८६७)
सुभगा लम्बिनी लम्बा ताम्रचूडा विकाशिनी |
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला ||९-४७-१८ (६२८६८)
पृथुवस्त्रा मधुलिका मधुकुम्भा तथैव च |
पक्षालिका मत्कुलिका जरायुर्जर्जरानना ||९-४७-१९ (६२८६९)
ख्याता दहदहा चैव तथा धमधमा नृप |
खण्डखण्डा च राजेन्द्र पूषणा मणिकुट्टिका ||९-४७-२० (६२८७०)
अमोघा चैव कौरव्य तथा लम्बपयोधरा |
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला ||९-४७-२१ (६२८७१)
शशोकूलमुखी कृष्णा खरजङ्घा महाजवा |
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा ||९-४७-२२ (६२८७२)
जटालिका कामचरी दीर्घजिह्वा बलोत्कटा |
कालेहिका वामनिका मुकुटा चैव भारत ||९-४७-२३ (६२८७३)
लोहिताक्षी महाकाया हरिपिण्डा च भूमिप |
एकत्वचा सुकुसुमा कृष्णकर्णी च भारत ||९-४७-२४ (६२८७४)
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा |
चतुष्पथनिकेता च गोकर्णी महिषानना ||९-४७-२५ (६२८७५)
खरकर्णी महाकर्णी भेरीस्वनमहास्वना |
शङ्खकुम्भश्रवाश्चैव भगदा च महाबला ||९-४७-२६ (६२८७६)
गणा च सुगणा चैव तथा भीत्यथ कामदा |
चतुष्पथरता चैव भूतितीर्थान्यगोचरी ||९-४७-२७ (६२८७७)
पशुदा वित्तदा चैव सुखदा च महायशाः |
पयोदा गोमहिषदा सविशाला च भारत ||९-४७-२८ (६२८७८)
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना |
नौकर्णी मुखकर्णी च विशिरा मन्थिनी तथा ||९-४७-२९ (६२८७९)
एकचन्द्रा मेघकर्णा मेघमाला विरोचना |
एताश्चान्याश्च बहवो मातरो भरतर्षभ ||९-४७-३० (६२८८०)
कार्तिकेयानुयायिन्यो नानारूपाः सहस्रशः |
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्श्च भारत ||९-४७-३१ (६२८८१)
सबला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः |
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा ||९-४७-३२ (६२८८२)
निर्मासगात्र्यः श्वेताश्च तथा काञ्चनसन्निभाः |
कृष्णमेघनिभाश्चान्या धूम्नाश्च भरतर्षभ ||९-४७-३३ (६२८८३)
अरुणाभा महाभोगा दीर्घकेश्यः सिताम्बराः |
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः ||९-४७-३४ (६२८८४)
लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः |
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथाऽपराः ||९-४७-३५ (६२८८५)
वरदाः कामचारिण्यो नित्यं प्रमुदितास्तथा |
याम्या रौद्रास्तथा सौम्याः कौबेर्योऽथ महाबलाः ||९-४७-३६ (६२८८६)
वारुण्योऽथ च माहेन्द्यस्तथाऽऽग्नेय्यः परन्तप |
वायव्यश्चाथ कौमार्यो ब्राह्मश्च भरतर्षभ ||९-४७-३७ (६२८८७)
वैष्णव्यश्च तथा सौर्यो वाराह्यश्च महाबलाः |
रूपेणाप्सरसां तुल्या मनोहार्यो मनोरमाः ||९-४७-३८ (६२८८८)
परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः |
शक्रवीर्योपमा युद्धे दीप्ता वह्निसमास्तथा ||९-४७-३९ (६२८८९)
शत्रुणां विग्रहे नित्यं भयदास्ता भवन्त्युत |
कामरूपधराश्चैव जवे वायुसमास्तथा ||९-४७-४० (६२८९०)
अचिन्त्यबलवीर्याश्च तथाऽचिन्त्यपराक्रमाः |
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः ||९-४७-४१ (६२८९१)
गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः |
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा ||९-४७-४२ (६२८९२)
नानाविचित्रवेषाश्च नानाभाषास्तथैव च |
एते चान्ये च मातॄणां गणाः शत्रुभयङ्कराः ||९-४७-४३ (६२८९३)
अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य सम्मते |
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः ||९-४७-४४ (६२८९४)
गुहाय राजशार्दूल विनाशाय सुरद्विषाम् |
महास्वनां महाघण्टां द्योतमानां सितप्रभाम् ||९-४७-४५ (६२८९५)
अरुणादित्यवर्णां च पताकां भरतर्षभ |
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् ||९-४७-४६ (६२८९६)
उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् |
अजेयां स्वगणैर्युक्तां नाम्ना सेनां धनञ्जयाम् ||९-४७-४७ (६२८९७)
रुद्रतुल्यबलैर्युक्तां योधानामयुतैस्त्रिभिः |
न सा विजानाति रणात्कदाचिद्विनिवर्तितुम् ||९-४७-४८ (६२८९८)
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् |
उमा ददौ विरजसी वाससी रविसप्रभे ||९-४७-४९ (६२८९९)
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् |
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः ||९-४७-५० (६२९००)
गरुडो दयितं पुत्रं मयरं चित्रबर्हिणम् |
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ||९-४७-५१ (६२९०१)
छागं तु वरुणो राजा बलवीर्यसमन्वितम् |
कृष्णाजिनं ततो ब्रह्मा ब्रह्मण्याय ददौ प्रभुः |
समरेषु जयं चैव प्रददौ लोकभावनः ||९-४७-५२ (६२९०२)
सैनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह |
शुशुभे ज्वलितोर्चिष्मान्द्वितीय इव पावकः ||९-४७-५३ (६२९०३)
ततः पारिषदैश्चैव मातृभिश्च समन्वितः |
ययौ देत्यविनाशाय ह्लादयन्सुरपुङ्गवान् ||९-४७-५४ (६२९०४)
सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना |
सभेरीशङ्खमुरजा सायुधा सपताकिनी ||९-४७-५५ (६२९०५)
शारदी द्यौरिवाभाति ज्योतिर्भिरिव शोभिता ||९-४७-५६ (६२९०६)
ततो देवनिकायास्ते नानाभूतगणास्तथा |
वादयामासुरव्याग्रा भेरीः शङ्खांश्च पुष्कलान् ||९-४७-५७ (६२९०७)
पटहान्झर्झरांश्चैव क्रकचान्गोविषाणिकान् |
आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् ||९-४७-५८ (६२९०८)
तुष्टुवुस्ते कुमारं तु सर्वे देवाः सवासवाः |
जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः ||९-४७-५९ (६२९०९)
ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ |
रिपून्दन्ताऽस्मि समरे ये वो वधचिकीर्षवः ||९-४७-६० (६२९१०)
प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् |
प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् ||९-४७-६१ (६२९११)
सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः |
अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना ||९-४७-६२ (६२९१२)
स निर्ययौ महासेनो महत्या सेनया वृतः |
वधाय युधि दैत्यानां रक्षार्थं च दिवोकसाम् ||९-४७-६३ (६२९१३)
व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः |
महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप ||९-४७-६४ (६२९१४)
स तया भीमया देवः शुलमुद्गरहस्तया |
ज्वलितालातधारिण्या चित्राभरणवर्मया ||९-४७-६५ (६२९१५)
गदामुसलनाराचशक्तितोमरहरतया |
दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः ||९-४७-६६ (६२९१६)
' तं दष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा |
व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः ||९-४७-६७ (६२९१७)
अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः |
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः ||९-४७-६८ (६२९१८)
शक्त्यस्त्रं भगवान्भीमं पुनःपुनरवाकिरत् |
आदधच्चात्मनस्तेजो हविषेद्ध इवानलः ||९-४७-६९ (६२९१९)
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा |
उल्काज्वाला महाराज पपात वसुधातले ||९-४७-७० (६२९२०)
संहादयन्तश्च तथा निर्घाताश्चापतन्क्षिपौ |
यथान्तकालसमये सुघोराः स्युस्तथा नृप ||९-४७-७१ (६२९२१)
क्षिप्ता ह्येका यदा शक्तिः सुघोराऽनलसूनुना |
ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ ||९-४७-७२ (६२९२२)
ततः प्रीतो महासेनो जघान भगवान्प्रभुः |
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् ||९-४७-७३ (६२९२३)
वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप |
महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान् ||९-४७-७४ (६२९२४)
त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् |
हदोदरं निखर्वैश्च वृतं दशभिरीश्वरः ||९-४७-७५ (६२९२५)
जघानानुचरैः सार्धं विविधायुधपाणिभिः |
तथाऽकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु ||९-४७-७६ (६२९२६)
कुमारानुचरा राजन्पूरयन्तो दिशो दश |
ननृतुश्च ववल्गुश्च जहसुश्च मुदान्विताः ||९-४७-७७ (६२९२७)
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः |
त्रैलोक्यं त्रासितं सर्वं जृम्भमाणाभिरेव च ||९-४७-७८ (६२९२८)
दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे |
पताकयावधूताश्च हताः केचित्सुरद्विषः ||९-४७-७९ (६२९२९)
केचिद्धण्टारवत्रस्ता निषेदुर्वसुधातले |
केचित्प्रहरणैश्छिन्ना विनिष्पेतुर्गतायुषः ||९-४७-८० (६२९३०)
एवं सुरद्विषोऽनेकान्बलवानाततायिनः |
जघान समरे वीरः कार्तिकेयो महाबलः ||९-४७-८१ (६२९३१)
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः |
क्रौञ्चं पर्वतमाश्रित्य देवसङ्घानबाधत ||९-४७-८२ (६२९३२)
तमभ्ययान्महासेनः सुरशत्रुमुदारधीः |
स कार्तिकेयस्य भयात्क्रौञ्चं शरणमीयिवान् ||९-४७-८३ (६२९३३)
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् |
शक्त्या बिभेद भगवान्कार्तिकेयोऽग्निदत्तया ||९-४७-८४ (६२९३४)
ससालस्कन्धशबलं त्रस्तवानरवारणम् |
प्रोङ्कीनोद्धान्तविहगं विनिष्पतितपन्नगम् ||९-४७-८५ (६२९३५)
गोलाङ्गूलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम् |
कुरङ्गमविनिर्घोषनिनादितवनान्तरम् ||९-४७-८६ (६२९३६)
विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः |
शोच्यामपि दशां प्राप्तो रराजेव सपर्वतः ||९-४७-८७ (६२९३७)
विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः |
किन्नराश्च समुद्विग्नाः शक्तिपातरवोद्धताः ||९-४७-८८ (६२९३८)
ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः |
प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः ||९-४७-८९ (६२९३९)
तान्निजघ्नुरतिक्रम्य कुमाराजुचरा मृधे |
स चैव भगवान्क्रुद्धो दैत्येन्द्रस्य सुतं तदा ||९-४७-९० (६२९४०)
सहानुजं जघानाशु वृत्रं देवपतिर्यथा |
बिभेद क्रौञ्चं शक्त्या च पावकिः परवीरहा ||९-४७-९१ (६२९४१)
बहुधा चैकधा चैव कृत्वाऽऽत्मानं महाबलः |
शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः ||९-४७-९२ (६२९४२)
एवम्प्रभावो भगवांस्ते भूयश्च पावकिः |
शौर्याद्द्विगुणयोगेन तेजसा यशसा श्रिया ||९-४७-९३ (६२९४३)
क्रौञ्चस्ते विनिर्भिन्नो दैत्याश्च शतशो हताः ||९-४७-९४ (६२९४४)
ततः स भगवान्देवो निहत्य विबुधद्विषः |
सभाज्यमानो विबुधैः परं हर्षमवाप ह ||९-४७-९५ (६२९४५)
ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत |
मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् |
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ||९-४७-९६ (६२९४६)
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः |
गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः ||९-४७-९७ (६२९४७)
केचिदनं व्यवस्यान्ति पितामहसुतं प्रभुम् |
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् ||९-४७-९८ (६२९४८)
केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः |
उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत ||९-४७-९९ (६२९४९)
एकधा च द्विधा चैव चतुर्धा च महाबलम् |
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ||९-४७-१०० (६२९५०)
एतत्ते कथितं राजन्कार्तिकेयाभिषेचनम् |
शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् ||९-४७-१ (६२९५१)
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु |
कुमारेण महाराज त्रिविष्टपमिवापरम् ||९-४७-२ (६२९५२)
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् |
ददौ नैरृतमुख्येभ्यस्त्रैलोक्यं पावकात्मजः ||९-४७-३ (६२९५३)
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः |
अभिषिक्तो महाराज देवसेनापतिः सुरैः ||९-४७-४ (६२९५४)
औशनं नाम तत्तीर्थं यत्र पूर्वमपाम्पतिः |
अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ ||९-४७-५ (६२९५५)
अस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली |
ब्राह्मणेभ्योददौ रुक्मं वासांस्याभरणानि च ||९-४७-६ (६२९५६)
उषित्वा रजनीं तत्र माधवः परवीरहा |
पूज्यतीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली ||९-४७-७ (६२९५७)
हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः |
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ||९-४७-८ (६२९५८)
यथाऽभिषिक्तो भगवान्स्कन्दो देवैः समागतैः |
' सेनानीश्च कृतो राजन्बाल एव महाबलः' ||||९-४७-९ (६२९५९)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
सप्तचत्वारिंशोऽध्यायः ||४७ ||
शल्यपर्व -अध्याय ०४८
||श्रीः ||
९. ४८. अध्यायः ४८
Mahabharata -Shalya Parva -Chapter Topics
देवैर्वरुणस्य जलाधिपत्येऽभिषेचनम् ||१ ||
बलभद्रस्याग्नितीर्थकौबेरतीर्थगमनं तन्महिमानुवर्णनं च ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-१६-० (६२९६०)
जनमेजय उवाच. ९-१६-०क्ष् (५१९९)
अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः |
अभिषेकं कुमारस्य विस्तरेण यथाविधि ||९-१६-१ (६२९६१)
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन |
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ||९-१६-२ (६२९६२)
अभिषेकं कुमारस्य दैत्यानां च वधं तथा |
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे ||९-१६-३ (६२९६३)
अपाम्पतिः कथं ह्यस्मिन्नभिषिक्तः पुरा सुरैः |
तन्मे ब्रूहि महाप्रज्ञ कुशलो ह्यसि सत्तम ||९-१६-४ (६२९६४)
वैशम्पायन उवाच. ९-१६-५क्ष् (५२००)
शृणु राजन्निदं चित्रं पूर्वकाले यथाऽभवत् ||९-१६-५ (६२९६५)
आदौ कृतयुगे राजन्वर्तमाने यथाविधि |
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् ||९-१६-६ (६२९६६)
यथाऽस्मान्सुरराट् शक्रो भयेभ्यः पाति सर्वदा |
तथा त्वमपि सर्वासां सरितां वै पतिर्भव ||९-१६-७ (६२९६७)
वासश्च ते सदा देव सागरे मकरालये |
समुद्रोऽयं तव वशे भविष्यति नदीपतिः ||९-१६-८ (६२९६८)
सोमेन सार्धं च तव हानिवृद्वी भविष्यतः |
एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् ||९-१६-९ (६२९६९)
समागम्य ततः सर्वे वरुणं सागरालयम् |
अपाम्पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा ||९-१६-१० (६२९७०)
अभिषिच्य ततो देवा वरुणं यादसाम्पतिम् |
जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् ||९-१६-११ (६२९७१)
अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः |
सरितः सागरांश्चैव नदांश्चापि सरांसि च |
पालयामास विधिना यथा देवाञ्शतक्रतुः ||९-१६-१२ (६२९७२)
ततस्त्रत्राप्युपस्पृश्य दत्त्वा च विविधं वसु |
अग्नितीर्थं महाप्राज्ञो जगामाथ प्रलम्बहा |
नष्टो न दृश्यते यत्र शमीगर्भे दुताशनः ||९-१६-१३ (६२९७३)
लोकालोकविनाशे च प्रादुर्भूते तदाऽनघ |
उपतस्थुः सुरा यत्र सर्वलोकपितामहम् ||९-१६-१४ (६२९७४)
अग्निः प्रनष्टो भगवान्कारणं च न विद्महे |
सर्वभूतक्षयो राजन्सम्पादय विभोऽनलम् ||९-१६-१५ (६२९७५)
जनमेजय उवाच. ९-१६-१६क्ष् (५२०१)
किमर्थं भगवानग्निः प्रनष्टो लोकभावनाः |
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ||९-१६-१६ (६२९७६)
वैशम्पायन उवाच. ९-१६-१७क्ष् (५२०२)
भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् |
शमीगर्भमथासाद्य ननाश भगवांस्ततः ||९-१६-१७ (६२९७७)
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः |
अन्वैषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ||९-१६-१८ (६२९७८)
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि |
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि ||९-१६-१९ (६२९७९)
देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः |
ज्वलनं तं समासाद्य प्रीताऽभूवन्सवासवाः ||९-१६-२० (६२९८०)
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् |
भृगोः शापान्महाभाग यदुक्तं ब्रह्मवादिना ||९-१६-२१ (६२९८१)
तत्राप्याप्लुत्य मतिमान्ब्रह्मशापान्मुमोच ह ||९-१६-२२ (६२९८२)
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा |
ससर्ज चान्नानि तथा देवतानां यथाविधि ||९-१६-२३ (६२९८३)
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च |
कौबेरं प्रययौ तीर्थं यत्र तप्त्वा महत्तपः ||९-१६-२४ (६२९८४)
धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः ||९-१६-२५ (६२९८५)
तत्रस्थमेव तं राजन्धनानि निधयस्तथा |
उपतद्धतुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली बलः ||९-१६-२६ (६२९८६)
गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ |
ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे ||९-१६-२७ (६२९८७)
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना |
यक्षराज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः ||९-१६-२८ (६२९८८)
धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा |
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् ||९-१६-२९ (६२९८९)
यत्र लेभे महाबाहो धनाधिपतिरञ्जसा |
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः ||९-१६-३० (६२९९०)
वाहनं चास्य तद्दत्तं हंसयुक्तं मनोजवम् |
विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च ||९-१६-३१ (६२९९१)
तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् |
जगाम त्वरितो रामस्तीर्थं स्वेतानुलेपनः ||९-१६-३२ (६२९९२)
निषेवितं सर्वसत्वैर्नाम्ना बदरपाचनम् |
नानर्तुकवनोपेतं सदा पुष्पफलं शुभम् ||||९-१६-३३ (६२९९३)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टचत्वारिंशोऽध्यायः ||४८ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-१६-२५ ऐलबिलः कुबेरः ||
९-१६-४८ अष्टचत्वारिंशोऽध्यायः ||
शल्यपर्व -अध्याय ०४९
||श्रीः ||
९. ४९. अध्यायः ४९
Mahabharata -Shalya Parva -Chapter Topics
बलरामस्य बदरपाचनतीर्थगमनम् ||१ ||
श्रुतावत्यरुन्धत्योर्महिमानुवर्णनम् ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-४९-० (६२९९४)
वैशम्पायन उवाच. ९-४९-०क्ष् (५२०३)
ततस्तीर्थवरं रामो ययौ बदरपाचनाम् |
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता ||९-४९-१ (६२९९५)
भरद्वाजस्य दुहिता रुपेणाप्रतिमा भुवि |
श्रुतावती नाम विभो कुमारी ब्रह्मचारिणी ||९-४९-२ (६२९९६)
तपश्चचार सात्युग्रं नियमैर्बहुभिर्वृता |
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी ||९-४९-३ (६२९९७)
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह |
चरन्त्या नियमांस्तांस्तांस्त्रीभिस्तीव्रान्सुदुश्चरान् ||९-४९-४ (६२९९८)
तस्यास्तु तेन वृत्तेन तपसा च विशाम्पते |
भक्त्या च भगवान्प्रीतः परया पाकशासनः ||९-४९-५ (६२९९९)
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः |
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः ||९-४९-६ (६३०००)
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् |
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत ||९-४९-७ (६३००१)
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा |
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ||९-४९-८ (६३००२)
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत |
शक्त्रभक्त्या च ते पाणिं न दास्यामि कथञ्चन ||९-४९-९ (६३००३)
व्रतैश्च नियमैश्चैव तपसा च तपोधन |
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः ||९-४९-१० (६३००४)
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम् |
उवाच नियमं ज्ञात्वा सांत्वयन्निव भारत ||९-४९-११ (६३००५)
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते |
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः ||९-४९-१२ (६३००६)
तच्च सर्वं यथाभूतं भविष्यति वरानने |
तपसा लभ्यते सर्वं यथाभूतं भविष्यति ||९-४९-१३ (६३००७)
यथा स्थानानि दिव्यानि विबुधानां शुभानने |
तपसा तानि प्राप्याणि तपोमूलं महात्सुखम् ||९-४९-१४ (६३००८)
इति कृत्वा तपो घोरं देहं सन्न्यस्य मानवाः |
देवत्वं यान्ति कल्याणि शृणुष्वैकं वचो मम ||९-४९-१५ (६३००९)
पञ्च चैतानि सुभगे बदराणि शुभव्रते |
पचेत्युक्त्वा तु भगवाञ्जगाम बलसूदनः ||९-४९-१६ (६३०१०)
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः |
अविदूरे ततस्तस्मादाश्रमात्तीर्थमुत्तमम् ||९-४९-१७ (६३०११)
तच्च तीर्थं महाराज यत्र जप्यं जजाप सः |
इन्द्रतीर्थेतिविख्यातं त्रिषु लोकेषु मानद ||९-४९-१८ (६३०१२)
तस्य जिज्ञासनार्थं स भगवान्पाकशासनः |
बदराणामपचनं चकार विबुधाधिपः ||९-४९-१९ (६३०१३)
ततः प्रतप्ता सा राजन्वाग्यता विगतक्लमा |
तत्परा शुचिसंवीता पावके समधिश्रयत् |
अपचद्राजशार्दूल बदराणि महाव्रता ||९-४९-२० (६३०१४)
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ |
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् ||९-४९-२१ (६३०१५)
हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः |
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् ||९-४९-२२ (६३०१६)
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना |
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ ||९-४९-२३ (६३०१७)
चरणे दह्यमाने च नाचिन्तयदनिन्दिता |
दुःखं कमलपत्राक्षी महर्षिप्रियकाम्यया ||९-४९-२४ (६३०१८)
न वैमनस्यं तस्यास्तु मुखभेदोऽथवाऽभवत् |
शरीरमग्निना दीप्य जलमध्ये यथा स्थिता ||९-४९-२५ (६३०१९)
तच्चास्याः पचने यत्नं न न्यवर्तत भारत |
सर्वथा बदराण्येव पक्तव्यानीति कन्यका ||९-४९-२६ (६३०२०)
सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा |
अपचद्बदराण्येव न चापच्यन्त भारत ||९-४९-२७ (६३०२१)
तस्यास्तु चरणौ वह्निर्ददाह भगवान्स्वयम् |
न च तस्या मनोदुःखं स्वल्पमप्यभवत्तदा ||९-४९-२८ (६३०२२)
अथ तत्कर्म दृष्ट्वाऽस्याः प्रीतस्त्रिभुवनेश्वरः |
ततः सन्दर्शयामास कन्यायै रूपमात्मनः ||९-४९-२९ (६३०२३)
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् |
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च ||९-४९-३० (६३०२४)
तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे |
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि ||९-४९-३१ (६३०२५)
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति |
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् |
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् ||९-४९-३२ (६३०२६)
अस्मिन्खलु महाभागे शुभे तीर्थवरेऽनघे |
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् ||९-४९-३३ (६३०२७)
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः |
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल ||९-४९-३४ (६३०२८)
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने |
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी ||९-४९-३५ (६३०२९)
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः |
अरुन्धत्यपि कल्याणी तपोनित्याऽभवत्तदा ||९-४९-३६ (६३०३०)
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् |
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा ||९-४९-३७ (६३०३१)
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः |
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे ||९-४९-३८ (६३०३२)
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना |
क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय ||९-४९-३९ (६३०३३)
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते |
इत्युक्ता साऽपचत्तानि ब्राह्मणप्रियकाम्यया |
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी ||९-४९-४० (६३०३४)
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा |
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी ||९-४९-४१ (६३०३५)
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः |
दिनोपमः स तस्याथ कालोऽतीतः सुदारुणः ||९-४९-४२ (६३०३६)
ततस्तु मुनयः प्राप्ताः फलान्यादाय पर्वतात् |
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं ततः ||९-४९-४३ (६३०३७)
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् |
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च ||९-४९-४४ (६३०३८)
ततः सन्दर्शयामास स्वरूपं भगवान्हरः |
ततोऽब्रवीत्तदा तेभ्यस्तस्याश्च चरितं महत् ||९-४९-४५ (६३०३९)
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् |
अस्यास्च यत्तपो विप्रा न समं तन्मतं मम ||९-४९-४६ (६३०४०)
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् |
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः ||९-४९-४७ (६३०४१)
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः |
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि ||९-४९-४८ (६३०४२)
साऽब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि |
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमद्भुतम् ||९-४९-४९ (६३०४३)
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् |
तथाऽस्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः ||९-४९-५० (६३०४४)
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् |
एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम् ||९-४९-५१ (६३०४५)
सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा |
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् |
अश्रान्तां चाविवर्णां च क्षुत्पिपासाऽसमायुताम् ||९-४९-५२ (६३०४६)
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया |
यथा त्वया महाभागे मदर्थे संशितव्रते ||९-४९-५३ (६३०४७)
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः |
तथा चेदं ददाम्यद्य नियमेन सुतोषितः |
विशेषं तव कल्याणि प्रयच्छामि वरं वरे ||९-४९-५४ (६३०४८)
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना |
तस्य चाहं प्रभावेन तव कल्याणि तेजसा |
प्रवक्ष्यामि परं भूयो वरमत्र यथाविधि ||९-४९-५५ (६३०४९)
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः |
सस्नात्वा प्राप्स्यते लोकान्देहन्यासात्सुदुर्लभान् ||९-४९-५६ (६३०५०)
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् |
श्रुतावतीं ततः पुण्यां जगाम त्रिदिवं पुनः ||९-४९-५७ (६३०५१)
गते वज्रधरे राजंस्तत्र वर्षं पपात ह |
पुष्पाणां भरतश्रेष्ठ दिव्यानां पुण्यगन्धिनाम् ||९-४९-५८ (६३०५२)
दवदुन्दुभयश्चापि नेदुस्तत्र महास्वनाः |
मारुतश्च ववौ पुण्यः पुण्यगन्धो विशाम्पते ||९-४९-५९ (६३०५३)
उत्सृज्य तु शुभा देहं जगामास्य च भार्यताम् |
तपसोग्रेण तं लब्ध्वा तेन रेमे सहाच्युत ||९-४९-६० (६३०५४)
जनमेजय उवाच. ९-४९-६१क्ष् (५२०४)
का तस्या भगवन्माता क्व संवृद्धा च शोभना |
श्रोतुमिच्छाम्यहं विप्र परं कौतूहलं हि मे ||९-४९-६१ (६३०५५)
वैशम्पायन उवाच. ९-४९-६२क्ष् (५२०५)
भरद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः |
दृष्ट्वाऽप्सरसमायान्ती घृताचीं पृथलोचनाम् ||९-४९-६२ (६३०५६)
स तु जग्राह तद्रेतः करेण जपतां वरः |
तदाऽपतत्पर्णपुटे तत्र सा सम्भवत्सुता ||९-४९-६३ (६३०५७)
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः |
नाम चास्याः स कृतवान्भरद्वाजो महामुनिः ||९-४९-६४ (६३०५८)
श्रुतावतीति धर्मात्मा देवर्षिगणसंसदि |
स्वे च तामाश्रमे न्यस्य जगाम हिमवद्वनम् ||९-४९-६५ (६३०५९)
तत्राप्युपस्पृश्य महानुभावो
वसूनि दत्त्वा च महाद्विजेभ्यः |
जगाम तीर्थं सुसमाहितात्मा
शक्रस्य वृष्णिप्रवरस्तदानीम् ||||९-४९-६६ (६३०६०)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
एकोनपञ्चाशोऽध्यायः ||४९ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-४९-२३ उपावर्तयत अग्रेऽग्रे प्रसारितवती ||
९-४९-२६ तच्चास्या वचनं नित्यमवर्तद्वृदि भारत इति झ.पाठः ||
९-४९-४९ एकोनपञ्चाशोऽध्यायः ||
शल्यपर्व -अध्याय ०५०
||श्रीः ||
९. ५०. अध्यायः ५०
Mahabharata -Shalya Parva -Chapter Topics
बलभद्रस्येरद्रतीर्थादिगमनम् ||१ ||
तत्तत्तीर्थमाहात्म्यकथनम् ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-५०-० (६३०६१)
वैशम्पायन उवाच. ९-५०-०क्ष् (५२०६)
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली |
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि ||९-५०-१ (६३०६२)
तत्र ह्यमरराजो वै ईजे क्रतुशतेन ह |
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् ||९-५०-२ (६३०६३)
अनर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् |
आजहर क्रतूंस्तत्र यथोक्तं वेदपारगैः ||९-५०-३ (६३०६४)
तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः |
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः ||९-५०-४ (६३०६५)
तस्य नाम्ना तु तत्तीर्थं शिवं पुण्यं सनातनम् |
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् ||९-५०-५ (६३०६६)
उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः |
ब्राह्मणान्पूजयित्वा च पानाच्छादुनभोजनैः ||९-५०-६ (६३०६७)
शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह |
यत्र रामो महाभागो भार्गवः सुमहातपाः ||९-५०-७ (६३०६८)
असकृत्पृथिवीं कृत्वा हतक्षत्रियपुङ्गवाम् |
उपाध्यायं पुरस्कृत्य काश्यपं मुनिसत्तमम् ||९-५०-८ (६३०६९)
अयजद्वाजपेयेन सोऽश्वमेधशतेन च |
प्रददौ दक्षिणार्थं च पृथिवीं सागराम्बराम् ||९-५०-९ (६३०७०)
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय |
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् ||९-५०-१० (६३०७१)
पुण्यतीर्थे शुभे देशे वसु दत्त्वा हलायुधः |
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् |
यत्रानयामास तदा राजसूयमपाम्पतिः ||९-५०-११ (६३०७२)
दितेः सुतान्महाभागो वरुणो वै सितप्रभः |
यत्र निर्जित्य सङ्ग्रामे मानुषान्दानवांस्तथा |
गन्धर्वान्राक्षसांश्चैव वरुणः परवीरहा ||९-५०-१२ (६३०७३)
तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत |
देवानां दानवानां च त्रैलोक्यस्य भयावहः ||९-५०-१३ (६३०७४)
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय |
जायते सुमहाघोरः संक्षयः क्षत्रियान्प्रति ||९-५०-१४ (६३०७५)
हलायुधस्तदा रामस्तस्मिंस्तीर्थवरे शुभे |
तत्रस्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः ||९-५०-१५ (६३०७६)
वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः |
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः ||९-५०-१६ (६३०७७)
यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम |
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत ||९-५०-१७ (६३०७८)
तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः |
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह ||९-५०-१८ (६३०७९)
द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः |
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशाम्पते ||९-५०-१९ (६३०८०)
एते चान्ये च बहवो योगसिद्धाः सहस्रशः |
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप ||९-५०-२० (६३०८१)
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ |
आप्लुत्य भरतश्रेष्ठ तीर्थप्रवर उत्तमे ||९-५०-२१ (६३०८२)
द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत |
सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः ||९-५०-२२ (६३०८३)
असितो देवलश्चैव तस्मिन्नेव महातपाः |
परमं योगमास्थाय ऋषिर्योगमवाप्तवान् ||||९-५०-२३ (६३०८४)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
पञ्चाशोऽध्यायः ||५० ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-५०-१ आनयामास मुनीनित्यनुषज्ज्यते | राजसूयं कर्तुमिति शेषः ||
९-५०-५० पञ्चाशत्तमोऽध्यायः ||
शल्यपर्व -अध्याय ०५१
||श्रीः ||
९. ५१. अध्यायः ५१
Mahabharata -Shalya Parva -Chapter Topics
देवलजैगीषव्ययोश्चरित्रकीर्तनम् ||१ ||
बलभद्रस्यादित्यतीर्थात्सोमतीर्थगमनम् ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-५१-० (६३०८५)
वैशम्पायन उवाच. ९-५१-०क्ष् (५२०७)
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः |
गार्हिस्थ्यं धर्ममास्थाय ह्यसितो देवलः पुरा ||९-५१-१ (६३०८६)
धर्मनित्यः शुचिर्दान्तो यज्ञशीलो महातपाः |
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ||९-५१-२ (६३०८७)
अक्रोधनो महाराज तुल्यनिन्दात्मसंस्तुतिः |
प्रियाप्रिये तुल्यवृत्तिर्यमवत्समदर्शनः ||९-५१-३ (६३०८८)
काञ्चने लोष्ठके चैव समदर्शी महातपाः |
देवानपूजयन्नित्यमतिथींश्च द्विजैः सह |
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः ||९-५१-४ (६३०८९)
ततोऽभ्येत्य महाभाग योगमास्थाय भिक्षुकः |
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ||९-५१-५ (६३०९०)
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः |
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ||९-५१-६ (६३०९१)
तं तत्र वसमानं तु जैगीषव्यं महामुनिम् |
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः ||९-५१-७ (६३०९२)
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् ||९-५१-८ (६३०९३)
जैगीषव्यो मुनिस्तं तु ददर्शाथ स केवलम् |
आहारकाले मतिमान्परिव्राड् जमेजय ||९-५१-९ (६३०९४)
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् |
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ||९-५१-१० (६३०९५)
देवलस्तु यथाशक्ति पूजयामास भारत |
ऋषिदृष्टेन विधिना समा बहीः समाहितः ||९-५१-११ (६३०९६)
कदाचित्तस्य नृयते देवलस्य महात्मनः |
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ||९-५१-१२ (६३०९७)
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम |
न चायमलसो भिक्षुरभ्यभाषत किञ्चन ||९-५१-१३ (६३०९८)
एवं विगणयन्नेव स जगाम महोदधिम् |
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलं ||९-५१-१४ (६३०९९)
गच्छन्नेव स धर्मात्मा समुद्रं सरितां परिम् |
जैगीषव्यं ततोऽपश्यद्रतं प्रागेव भारत ||९-५१-१५ (६३१००)
ततः सविस्मयश्चिन्तां जगामाथामितप्रभः |
कथं सिक्षुरचं प्राप्तः समुद्रे स्नात एव च ||९-५१-१६ (६३१०१)
इत्येवं चिन्तयामास महर्षिरसितस्तदा |
स्नात्वा सखुद्रे विधिवच्छुचिर्जप्यं जजाप सः ||९-५१-१७ (६३१०२)
कृतजxxxxxश्रीमानाश्रयं च जगाम ह |
xxxxxxxxxxगृहीत्वा जनमेजय ||९-५१-१८ (६३१०३)
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः |
xxxxxxxxxतत्र जैगीषव्यमपश्यत ||९-५१-१९ (६३१०४)
न व्याहरति चैवेनं जैगीषव्यः कथञ्चन |
xxxxxxxxवसति स्म महातपाः ||९-५१-२० (६३१०५)
तं दृष्ट्वा चाप्लुतं तोये सामरे सागरोपमम् |
प्रविष्टxxxxxचापि पूर्वमेव ददर्श सः ||९-५१-२१ (६३१०६)
xxxxxदेवलो राजंश्चिन्तयामास बुद्धिमान् |
xxxxxxxतपसो जैगीषव्यास्व योगजम् ||९-५१-२२ (६३१०७)
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः |
मया दृष्टः समुद्रे च आश्रमे च कथंन्वयम् ||९-५१-२३ (६३१०८)
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः |
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशाम्पते |
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः ||९-५१-२४ (६३१०९)
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् |
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ||९-५१-२५ (६३११०)
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः |
अपश्यद्वै दिवं यातं जैगीषव्यं स देवलः ||९-५१-२६ (६३१११)
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत |
पितृलोकाच्च तं यातं याम्यं लोकमपश्यत ||९-५१-२७ (६३११२)
' तस्मादादित्यलोकं च व्रजन्तं सोऽन्वपश्यत.'
तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् |
व्रजन्तमन्वपश्यत्स जैगीषव्यं स देवलः ||९-५१-२८ (६३११३)
लोकान्समुत्पतन्तं तु शुभानेकान्तयाजिनाम् |
ततोऽग्निहोत्रिणां लोकांस्ततश्चाप्युत्पपात ह ||९-५१-२९ (६३११४)
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः |
तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम् |
व्रजन्तं लोकममलमपश्यद्देवपूजितम् ||९-५१-३० (६३११५)
चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः |
तेषां स्थानं ततो यतां तथाऽग्निष्टोमयाजिनाम् ||९-५१-३१ (६३११६)
अग्निष्टुतेन च तथा ये यजन्ति तपोधनः |
तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः ||९-५१-३२ (६३११७)
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् |
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ||९-५१-३३ (६३११८)
यजन्ते राजसूयेन पुण्डरीकेण चैव ये |
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ||९-५१-३४ (६३११९)
अश्वमेधं क्रतुवरं नरमेधं तथैव च |
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ||९-५१-३५ (६३१२०)
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये |
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ||९-५१-३६ (६३१२१)
द्वादशाहैश्च सत्रैश्च यजन्ते विविधैर्नृप |
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ||९-५१-३७ (६३१२२)
मैत्रावरुणयोर्लोकानादित्यानां तथैव च |
सलोकतामनुप्राप्तमपश्यत ततोऽसितः ||९-५१-३८ (६३१२३)
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः |
तानिं सर्वाण्यतीतं च समपश्यत्ततोऽसितः ||९-५१-३९ (६३१२४)
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् |
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ||९-५१-४० (६३१२५)
त्रील्लोँकान्प्रवरान्विप्रमुत्पतन्तं स्वतेजसा |
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ||९-५१-४१ (६३१२६)
ततो मुनिवरं भूयो जैगीषव्यमथासितः |
नान्वपश्यत लोकस्थमन्तर्हितमरिन्दम ||९-५१-४२ (६३१२७)
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः |
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ||९-५१-४३ (६३१२८)
असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान् |
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मचारिणः ||९-५१-४४ (६३१२९)
जैगीषव्यं न पश्यामि तं शंसन्तु तपोधनाः |
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ||९-५१-४५ (६३१३०)
सिद्धा ऊचुः. ९-५१-४६क्ष् (५२०८)
शृणु देवल भूतार्थं शंसतां नो दृढव्रत |
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोक्षयम् ||९-५१-४६ (६३१३१)
वैशम्पायन उवाच. ९-५१-४७क्ष् (५२०९)
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मचारिणाम् |
असिता देवलस्तूर्णमुत्पपात पपात च ||९-५१-४७ (६३१३२)
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह |
न देवलगतिस्तत्र तव गन्तुं तपोधन |
ब्रह्मणः सदने विप्र जैगीषव्यो यदाप्तवान् ||९-५१-४८ (६३१३३)
वैशम्पायन उवाच. ९-५१-४९क्ष् (५२१०)
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः |
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह ||९-५१-४९ (६३१३४)
स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत् |
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः ||९-५१-५० (६३१३५)
ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया |
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् ||९-५१-५१ (६३१३६)
ततोऽब्रविन्महात्मानं जैगीषव्यं स देवलः |
विनयावनतो राजन्नुपसर्प्य महामुनिम् |
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् ||९-५१-५२ (६३१३७)
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः |
विधिं योगस्य परमं कार्याकार्यस्य शास्त्रतः ||९-५१-५३ (६३१३८)
सन्नाये कृतबुद्धिं तं ततो दृष्ट्वा महातपाः |
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा ||९-५१-५४ (६३१३९)
सन्न्यासे कृतबुद्धिं तं भूतानि पितृभिः सह |
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति ||९-५१-५५ (६३१४०)
देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा |
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे ||९-५१-५६ (६३१४१)
ततस्तु फलमूलानि पवित्राणि च भारत |
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः ||९-५१-५७ (६३१४२)
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः |
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते ||९-५१-५८ (६३१४३)
ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः |
मोक्षे गार्हस्थ्यधर्मे वा किन्नु श्रेयस्करं भवेत् ||९-५१-५९ (६३१४४)
इति निश्चित्य मनसा देवलो राजसत्तम |
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् ||९-५१-६० (६३१४५)
एवमादीनि सञ्चिन्त्य देवलो निश्चयान्वितः |
प्राप्तवान्परमां सिद्धिं परं योगं च भारत ||९-५१-६१ (६३१४६)
ततो देवाः समागम्य बृहस्पतिपुरोगमाः |
जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः ||९-५१-६२ (६३१४७)
अथाब्रवीदृषिवरो देवान्वै नारदस्तथा |
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् ||९-५१-६३ (६३१४८)
तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः |
नैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् ||९-५१-६४ (६३१४९)
नातः परतरं किञ्चित्तुल्यमस्ति प्रभावतः |
तेजसस्तपसश्चास्य योगस्य च महात्मनः ||९-५१-६५ (६३१५०)
एवं प्रभावो धर्मात्मा जैगीषव्यस्तथाऽसितः |
तयोरिदं स्थानवरं तीर्थं चैव महात्मनोः ||९-५१-६६ (६३१५१)
तत्राप्युपस्पृश्य ततो महात्मा
दत्त्वा च वित्तं हलभृद्द्विजेभ्यः |
अवाप्य धर्मं परमार्थकर्मा
जगाम सोमस्य महाxxxxxxर्थम्. ||९-५१-६७ (६३१५२)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
एकपञ्चाशत्तमोऽध्यायः ||५१ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-५१-७ नैवापुञ्चत धर्मतः इति छ.पाठः ||
९-५१-८ न्यतिक्रमत् व्यत्यक्रामत् ||
९-५१-१६ असितप्रभ इति छ.पाठः ||
९-५१-४६ भूतार्थं यथाभूतार्थम् ||
९-५१-४७ उत्पपात ब्रह्मलोकं गन्तुमिति शेषः | पपात च गगनात् ||
९-५१-५४ सर्वाः क्रिया उत्सर्गेष्ठ्यादयः ||
९-५१-५६ मोक्षं सन्न्यासं त्यक्तुं मनो दधे | उत्सृष्टा नामग्नीनां
पुनराधानं कर्तुमैच्छत् ||
९-५१-६६ असितो देवल ||
९-५१-५१ एकपञ्चाशत्ततोऽध्यायः ||
शल्यपर्व -अध्याय ०५२
||श्रीः ||
९. ५२. अध्यायः ५२
Mahabharata -Shalya Parva -Chapter Topics
दधीचिसारस्वतयोश्चरितवर्णनम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-५२-० (६३१५३)
वैशम्पायन उवाच. ९-५२-०क्ष् (५२११)
यत्रेजिवानुडुपती राजसूयेन भारत |
यस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः ||९-५२-१ (६३१५४)
तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् |
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह ||९-५२-२ (६३१५५)
यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् |
वेदानध्यापयामास पुरा सारस्वतो मुनिः ||९-५२-३ (६३१५६)
जनमेजय उवाच. ९-५२-४क्ष् (५२१२)
कथं द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् |
वेदानध्यापयामास पुरा सारस्वतो मुनिः ||९-५२-४ (६३१५७)
वैशम्पायन उवाच. ९-५२-५क्ष् (५२१३)
आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः |
दधीचिरिति विख्यातो ब्रह्मचारी जितेन्द्रियः ||९-५२-५ (६३१५८)
तस्यातितपसः शक्रो बिभेति सततं विभो |
न स लोभयितुं शक्यः फलैर्बहुविधैरपि ||९-५२-६ (६३१५९)
प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः |
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् ||९-५२-७ (६३१६०)
तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः |
समीपतो महाराज सोपातिष्ठत भामिनी ||९-५२-८ (६३१६१)
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः |
रेतः स्कन्नं सरस्वत्यां तस्मा जग्राह निम्नगा ||९-५२-९ (६३१६२)
कुक्षौ चाप्यदधद्वृष्टा तद्रेतः पुरुषर्षभ |
सा दधार च तं गर्भं पुत्रहेतोर्महात्मनः ||थ ९-५२-१० (६३१६३)
सुषुवे चापि समये पुत्रं सारस्वतं वरम् |
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो ||९-५२-११ (६३१६४)
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् |
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् |
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया ||९-५२-१२ (६३१६५)
दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् |
तत्कुक्षिणाऽहं ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् ||९-५२-१३ (६३१६६)
न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् |
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् ||९-५२-१४ (६३१६७)
इत्युक्तः प्रतिजग्राह प्रीतिं चावाप पुष्कलाम् |
पितृवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः ||९-५२-१५ (६३१६८)
परिष्वज्य चिरं कालं तदा भरतसत्तम |
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः ||९-५२-१६ (६३१६९)
विश्वेदेवाः सपितरो गन्धर्वाप्सरसां गणाः |
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा ||९-५२-१७ (६३१७०)
इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् |
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव ||९-५२-१८ (६३१७१)
दधीचिरुवाच. ९-५२-१९क्ष् (५२१४)
प्रस्रुताऽसि महाभागे सरसो ब्रह्मणः पुरा |
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः ||९-५२-१९ (६३१७२)
मम प्रियकरी चापि सततं प्रियदर्शने |
तस्मात्सारस्वतं पुत्रमदधा वरवर्णिनि ||९-५२-२० (६३१७३)
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः |
सारस्वत इति ख्यातो भविष्यति महातपाः ||९-५२-२१ (६३१७४)
एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान् |
सारस्वतो महाभागे वेदानध्यापयिष्यति ||९-५२-२२ (६३१७५)
पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे |
भविष्यसि महाभागे मत्प्रसादात्सरस्वति ||९-५२-२३ (६३१७६)
एवं स्त संस्तुता तेन वरं लब्ध्वा महानदी |
पुत्रमादाय मुदिता जगाम भरतर्षभ ||९-५२-२४ (६३१७७)
एतस्मिन्नेव काले तु विरोधे देवदानवैः |
शक्रः प्रहरणान्विषी लोकांस्त्रीन्विचचार ह ||९-५२-२५ (६३१७८)
न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा |
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् ||९-५२-२६ (६३१७९)
ततोऽब्रवीत्सुराञ्शक्रो न मे शक्याः सुरारयः |
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः ||९-५२-२७ (६३१८०)
तस्माद्यत्नादृषिश्रेष्ठो याच्यतां कार्यसिद्धये |
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् ||९-५२-२८ (६३१८१)
स च तैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा |
साहाय्यं नः कुरुष्वेति चकारैवाविचारयन् ||९-५२-२९ (६३१८२)
स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा |
तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा ||९-५२-३० (६३१८३)
कारयामास दिव्यानि नानाप्रहरणान्युत |
गदा वज्राणि चक्राणि गुरून्दण्डांश्च पुष्कलान् ||९-५२-३१ (६३१८४)
स हि तीव्रेण तपसा सम्भृतः परमर्षिणा |
प्रजापतिसुतेनाथ भृगुणा लोकभावनः ||९-५२-३२ (६३१८५)
अतिकायः स तेजस्वी लोकसारो विनिर्मितः |
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः ||९-५२-३३ (६३१८६)
नित्यमुद्विजते चास्य तेजसः पाकशासनः ||९-५२-३४ (६३१८७)
तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत |
भृशं क्रोधविसृष्टेन ब्रह्मतेजोद्भवेन च |
दैत्यदानववीराणां जघान नवतीर्नव ||९-५२-३५ (६३१८८)
अथ काले व्यतिक्रान्ते महत्यतिभयङ्करी |
अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी ||९-५२-३६ (६३१८९)
तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः |
वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् ||९-५२-३७ (६३१९०)
दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा |
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती ||९-५२-३८ (६३१९१)
न गन्तव्यमितः पुत्र तवाहारमहं सदा |
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत ||९-५२-३९ (६३१९२)
इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा |
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् ||९-५२-४० (६३१९३)
अथ तस्यामनावृष्ट्यामतीतायां महर्षयः |
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् ||९-५२-४१ (६३१९४)
तेषां क्षुधापरीतानां नष्टा देवा विधावताम् |
सर्वेषामेव राजेन्द्र न किचित्प्रतिभाति ह ||९-५२-४२ (६३१९५)
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् |
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् ||९-५२-४३ (६३१९६)
स गत्वाऽचष्ट तेभ्यश्च सारस्वतमृषिं प्रभुम् |
स्वाध्यायममरप्रख्यं कुर्वाणं विजने वने ||९-५२-४४ (६३१९७)
ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः |
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः ||९-५२-४५ (६३१९८)
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः |
शिष्यत्वमुपागच्छध्वं विधिना च ममेत्युत ||९-५२-४६ (६३१९९)
तत्राब्रुवन्मुनिगणा बालस्त्वमसि पुत्रक |
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् ||९-५२-४७ (६३२००)
यो ह्यधर्मेण वै ब्रूयाद्गृह्णीयाद्योऽप्यधर्मतः |
म्रियेतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ||९-५२-४८ (६३२०१)
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः |
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ||९-५२-४९ (६३२०२)
एतच्छ्रुत्वा वचस्तस्य मनुयस्ते विधानतः |
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे ||९-५२-५० (६३२०३)
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे |
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् ||९-५२-५१ (६३२०४)
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ह्युपाहरन् |
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः ||९-५२-५२ (६३२०५)
तत्रापि दत्त्वा वसु रौहिणेयो
महाबलः केशवपूर्वजोऽथ
जगाम तीर्थं मुदितः क्रमेण
तं वृद्धकन्याश्रममे व वीरः ||||९-५२-५३ (६३२०६)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
द्विपञ्चाशत्तमोऽध्यायः ||५२ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-५२-५ दधीच इति इति छ.झ.पाठः ||
९-५२-१२ ऋषिसंसादितं दृष्ट्वेति क.छ.पाठः | तत्र संसादितं
परिवारितमित्यर्थः ||
९-५२-२८ दधीचोऽस्थीनीति छ.पाठः ||
९-५२-२९ प्राणत्यागं कुरुश्रेष्ठ चकारैवाविचारयषिति झ.पाठः ||
९-५२-३४ अस्य मुनेः ||
९-५२-३५ तेन तदस्थिजेन वज्रेण नवतीर्नव दशाधिकां अष्टशतीम ||
९-५२-५२ द्विपञ्चाशत्तमोऽध्यायः ||
शल्यपर्व -अध्याय ०५३
||श्रीः ||
९. ५३. अध्यायः ५३
Mahabharata -Shalya Parva -Chapter Topics
वृद्धकन्याचरित्रकथनम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-५३-० (६३२०७)
जनमेजय उवाच. ९-५३-०क्ष् (५२१५)
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा |
किमर्थं च तपस्तेपे को वाऽस्या नियमोऽभवत् ||९-५३-१ (६३२०८)
सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् |
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ||९-५३-२ (६३२०९)
वैशम्पायन उवाच. ९-५३-३क्ष् (५२१६)
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः |
स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः |
तपसाऽथ सुतां सुभ्रूं समुत्पादितवान्विभुः ||९-५३-३ (६३२१०)
तां च दृष्ट्वा मुनिः प्रीतः कुणिर्गार्ग्यो महायशाः |
जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम् ||९-५३-४ (६३२११)
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा |
महता तपसोग्रेण कृत्वाश्रममनिन्दिता ||९-५३-५ (६३२१२)
उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा |
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप ||९-५३-६ (६३२१३)
सा पित्रा दीयमानापि पतिं नैच्छदनिन्दिता |
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत ||९-५३-७ (६३२१४)
ततः सा तपसोग्रेण पीडयित्वाऽऽत्मनस्तनुम् |
पितृदेवार्चनरता बभूव विजने वने ||९-५३-८ (६३२१५)
साऽऽत्मानं मन्यमाना तु कृतकृत्यं श्रमान्विता |
' जगाम वृद्धभावं तु कौमारब्रह्मचारिणी' ||९-५३-९ (६३२१६)
वार्धकेन च राजेन्द्र तपसा चैव कर्शिता |
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् ||९-५३-१० (६३२१७)
चकार गमने बुद्धिं परलोकाय वै तदा |
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् ||९-५३-११ (६३२१८)
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे |
एवं तु श्रुतमस्माभिर्देवलोके महाव्रते ||९-५३-१२ (६३२१९)
तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः |
तन्नारदवचः श्रुत्वा साऽब्रवीदृषिसंसदि ||९-५३-१३ (६३२२०)
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः |
इत्युक्तेऽस्यास्तु जग्राह पाणिं गालवसम्भवः ||९-५३-१४ (६३२२१)
ऋषिः प्राक् शृङ्गवान्नाम समयं चेममब्रवीत् |
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने ||९-५३-१५ (६३२२२)
यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह |
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा ||९-५३-१६ (६३२२३)
यथादृष्टेन विधिना हुत्वा चाग्निं विधानतः |
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः ||९-५३-१७ (६३२२४)
सा रात्रावभवद्राजंस्तरुणी वरवर्णिनी |
दिव्याभरणवस्त्रा च दिव्यगन्धानुलेपना ||९-५३-१८ (६३२२५)
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिव श्रिया |
उवास च क्षपामेकां प्रभाते साऽब्रवीच्च तम् ||९-५३-१९ (६३२२६)
यस्त्वया समयो विप्र कृतो मे तपतां वर |
तेनोषिताऽस्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् ||९-५३-२० (६३२२७)
सा तु ध्यात्वाऽब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः |
वसते रजनीमेकां तर्पयित्वा दिवौकसः ||९-५३-२१ (६३२२८)
चत्वारिंशतमष्टौ च द्वौ चाष्टौ सम्यगाचरेत् |
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः ||९-५३-२२ (६३२२९)
एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता |
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन् ||९-५३-२३ (६३२३०)
समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् |
साधयित्वा तदाऽऽत्मानं तस्याः स गतिमाप्तवान् |
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः ||९-५३-२४ (६३२३१)
एतत्ते वृद्वकन्याया व्याख्यातं चरितं महत् |
तथैव ब्रह्मचर्यं च स्वर्गस्य च गतिः शुभा ||९-५३-२५ (६३२३२)
तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः ||९-५३-२६ (६३२३३)
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तपः |
शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा ||९-५३-२७ (६३२३४)
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः |
पप्रच्छर्षिगणारामः कुरुक्षेत्रस्य यत्फलम् ||९-५३-२८ (६३२३५)
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् ||||९-५३-२९ (६३२३६)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
त्रिपञ्चाशतमोऽध्यायः ||५३ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-५३-३ तपसा संयुता सुभ्रूः समुत्पनः इति छ | पाठः ||
९-५३-२२ चत्वारिंशतमष्टौ चेति | प्रतिवेदं द्वादशवर्षाणीति
वेदचतुष्टयाध्ययनायाष्टाचत्वारिंशद्वर्षाणि. ततो द्वै वत्सरौ
स्नातकेन गुरोरानृण्यार्थं सेवा कार्या. ततोऽष्टवार्षिकीं कन्यां
परिणीय तस्या यौवनावध्यष्टवर्षाणीत्यष्टपञ्चाशद्वर्षाणि
ब्रह्मचर्यं सर्वस्येष्टम् ||
९-५३-२४ सङ्गतिमन्वियात् इति छ | पाठः ||
९-५३-५३ त्रिपञ्चाशोऽध्यायः ||
शल्यपर्व -अध्याय ०५४
||श्रीः ||
९. ५४. अध्यायः ५४
Mahabharata -Shalya Parva -Chapter Topics
दलभद्राय महर्षिभिः कुरुक्षेत्रमहिमानुवर्णनम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-५४-० (६३२३७)
ऋषय ऊचुः. ९-५४-०क्ष् (५२१७)
प्रजापतेरुत्तरवेदिरुच्यते
सनातनं राम समन्तपञ्चकम् |
समीजिरे यत्र पुरा दिवौकसो
वरेण सत्रेण महावरप्रदाः ||९-५४-१ (६३२३८)
पुरा च राजर्षिवरेण धीमता
बहूनि वर्षाण्यमितेन तेजसा |
प्रकृष्टमेतत्कुरुणा महात्मना
ततः कुरुक्षेत्रमितीह पप्रथे ||९-५४-२ (६३२३९)
राम उवाच. ९-५४-३क्ष् (५२१८)
किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना |
एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः ||९-५४-३ (६३२४०)
ऋषय ऊचुः. ९-५४-४क्ष् (५२१९)
पुरा किल कुरुं राम कर्षन्तं सततोत्थितम् |
अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् ||९-५४-४ (६३२४१)
इन्द्र उवाच. ९-५४-५क्ष् (५२२०)
किमिदं वर्तते कर्म प्रयत्नेन परेण च |
राजर्षे किमभिप्रेत्य येनेयं कृष्यते क्षितिः ||९-५४-५ (६३२४२)
कुरुरुवाच. ९-५४-६क्ष् (५२२१)
इह ये पुरुषाः क्षेत्रे जनिष्यन्ति शतक्रतो |
ते गमिष्यन्ति सुकृतां लोकान्पापविवर्जितान् ||९-५४-६ (६३२४३)
अपहास्य तु तं शक्रो जगाम त्रिदिवं पुनः |
राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम् ||९-५४-७ (६३२४४)
आगम्यागम्य चैवैनं भूयोभूयोऽपहास्य च |
शत्रक्रतुरनिर्विण्णं पृष्ट्वापृष्ट्वा जगाम ह ||९-५४-८ (६३२४५)
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः |
ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् ||९-५४-९ (६३२४६)
एतच्छ्रुत्वाऽब्रुवन्देवाः सहस्राक्षमिदं वचः |
वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते ||९-५४-१० (६३२४७)
यदि ह्यत्र प्रसूता वै स्वर्गं गच्छन्ति मानवाः |
अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति ||९-५४-११ (६३२४८)
आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत् |
अलं खेदेन भवतः क्रियतां वचनं मम ||९-५४-१२ (६३२४९)
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः |
युधि वा निहताः सम्यगपि तिर्यग्गता नृप ||९-५४-१३ (६३२५०)
ते स्वर्गभाजो राजेन्द्र भवन्त्विह हतास्तु ये |
तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह ||९-५४-१४ (६३२५१)
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना |
जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः ||९-५४-१५ (६३२५२)
एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा |
शक्रेण चाभ्यनुज्ञातः पुण्ये प्राणान्मुमोच ह ||९-५४-१६ (६३२५३)
[शक्रेण चाभ्यनुज्ञातं ब्राह्मद्यैश्च सुरैस्तथा |
नातः परतरं पुण्यं भूमेः स्थानं भविष्यति ||९-५४-१७ (६३२५४)
इह तप्स्यन्ति ये केचित्तपः परमकं नराः |
देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम् ||९-५४-१८ (६३२५५)
ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः |
तेषां सहस्रगुणितं भविष्यत्यचिरेण वै ||९-५४-१९ (६३२५६)
ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः |
यमस्य विषयं ते तु न द्रक्ष्यन्ति कदाचन ||९-५४-२० (६३२५७)
यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनुजेश्वराः |
तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति ||] ९-५४-२१ (६३२५८)
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः |
कुरुक्षेत्रनिबद्धां वै तां शृणुष्व हलायुध ||९-५४-२२ (६३२५९)
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः |
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ||९-५४-२३ (६३२६०)
' कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् |
इत्येवं निश्चितो भूत्वा तेन स्वर्गं गमिष्यति ||९-५४-२४ (६३२६१)
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् |
तथा स्थानं च मौनं च वीरासनमुपास्महे ||९-५४-२५ (६३२६२)
एवं प्रलपमानोऽपि चिन्तयंश्च मुहुर्मुहुः |
दूरस्थो यदि वा तिष्ठँल्लभेत्स्वर्गं सुनिश्चितम्' ||९-५४-२६ (६३२६३)
सुरर्षभा ब्राह्मणसत्तमाश्च
तथा नृगाद्या नरदेवमुख्याः |
इष्ट्वा महार्हैः क्रतुभिर्नृसिंह
सन्त्यज्य देहान्सुगतिं प्रपन्नाः ||९-५४-२७ (६३२६४)
तंरन्तुकारन्तुकयोर्यदन्तरं
रामहदानां च मचक्रुकस्य च |
एतत्कुरुक्षेत्रसमन्तपञ्चकं
प्रजापतेरुत्तरवेदिरुच्यते ||९-५४-२८ (६३२६५)
शिवं महापुण्यमिदं दिवौकसां
सुसम्मतं स्वर्गगुणैः समन्वितम् |
अतश्च सर्वे निहता नृपा रणे
यास्यन्ति पुण्यां गतिमक्षयां सदा ||९-५४-२९ (६३२६६)
[इत्युवाच स्वयं शक्रः सह ब्रह्मादिभिस्तदा |
तच्चानुमोदितं सर्वं ब्रह्मविष्णुमहेष्वरैः] ||||९-५४-३० (६३२६७)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
चतुःपञ्चाशत्तमोऽध्यायः ||५४ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-५४-२ पप्रथे प्रसिद्धं बभूव ||
९-५४-३ परिष्यन्ति शतक्रतो इति झ | पाठः ||
९-५४-११ प्रमीता वै इति झ.पाठः ||
९-५४-१८ ब्रह्मणः क्षयं निवासम् ||
९-५४-२८ आरुन्दुकारुन्दकयोर्यदन्तरं रामह्रदाना च समन्दुकस्य इति
क.पाठः | परमन्दुकस्येति ङ.छ.पाठः ||
९-५४-५४ चतुःपञ्चाशत्तमोऽध्यायः ||
शल्यपर्व -अध्याय ०५५
||श्रीः ||
९. ५५. अध्यायः ५५
Mahabharata -Shalya Parva -Chapter Topics
मित्रावरुणाश्रमे नारदाद्भीमदुर्योधनयोर्गदायुद्धोपक्रमश्राविणा
बलरामेण तद्दिदृक्षया कुरुक्षेत्रं प्रत्यागमनम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-५५-० (६३२६८)
वैशम्पायन उवाच. ९-५५-०क्ष् (५२२२)
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा देयांश्च सात्वतः |
आश्रमं सुमहत्पुण्यमगमज्जनमेजय ||९-५५-१ (६३२६९)
मधूकाम्रवणोपेतं प्लुक्षन्यग्रोधसङ्कुलम् |
चिरबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम् ||९-५५-२ (६३२७०)
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् |
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् ||९-५५-३ (६३२७१)
ते तु सर्वे महात्मानमूचू राजन्हलायुधम् |
शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः ||९-५५-४ (६३२७२)
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् |
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः ||९-५५-५ (६३२७३)
अत्रैव ब्राह्मणी वृद्वा कौमारब्रह्मचारिणी |
योगयुक्ता दिवं याता तपोयुक्ता विशाम्पते ||९-५५-६ (६३२७४)
बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः |
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी ||९-५५-७ (६३२७५)
साऽपि प्राप्य परं योगं गता स्वर्गमनुत्तमम् |
भुक्त्वाऽश्रमेऽश्वमेधस्य फलं फलवतः शुभम् ||९-५५-८ (६३२७६)
गता स्वर्गं महाराज पूजिता च महात्मभिः |
अभिगम्याश्रमं पुण्यं स दृष्ट्वा यदुनन्दनः ||९-५५-९ (६३२७७)
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः |
सन्ध्याकार्याणि सर्वाणि निर्वर्त्यारुरुहेऽचलम् ||९-५५-१० (६३२७८)
नातिदूरं ततो गत्वा नगं तालध्वजो बली |
पुण्ये तीर्थवरे स्नात्वा विस्मयं परमं गतः ||९-५५-११ (६३२७९)
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः |
सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् ||९-५५-१२ (६३२८०)
हलायुधस्तु तत्रापि दत्त्वा दानं महाबलः |
आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ |
सन्तर्पयामास पितॄन्देवांश्च रणदुर्मदः ||९-५५-१३ (६३२८१)
तत्रोष्यैकां तु रजनीं यतिभिर्ब्राह्मणैः सह |
मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः ||९-५५-१४ (६३२८२)
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवम् |
तं देशं कारपचनात्स तस्मादाजगामह ||९-५५-१५ (६३२८३)
स्नात्वा तत्र च धर्मात्मा परां प्रीतिमवाप्य च |
ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः |
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः ||९-५५-१६ (६३२८४)
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः |
आजगामाथ तं देशं यत्र रामो व्यवस्थितः ||९-५५-१७ (६३२८५)
जटामण्डलसंवीतः कुशचीरी महातपाः |
हेमदण्डधरो राजन्कमण्डलुधरस्तथा ||९-५५-१८ (६३२८६)
महतीं सुखशब्दां तां गृह्य वीणां मनोरमाम् |
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः ||९-५५-१९ (६३२८७)
प्रभवः कलहानं च नित्यं च कलहप्रियः |
तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः ||९-५५-२० (६३२८८)
प्रत्युत्थाय च तं रामः पूजयित्वा यतव्रतम् |
देवर्षिं पर्यपृच्छत्स यथावृत्तं कुरून्प्रति ||९-५५-२१ (६३२८९)
तदाऽस्याकथयद्राजन्नारदः सर्ववेदवित् |
सर्वमेतद्यथावृत्तमतीतं कुरुसंक्षयम् ||९-५५-२२ (६३२९०)
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा |
किमवस्थं तु तत्क्षत्रं ये तु तत्राभवन्नृपाः ||९-५५-२३ (६३२९१)
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन |
विस्तरश्रवणे जातं कौतूहलमतीव मे ||९-५५-२४ (६३२९२)
नारद उवाच. ९-५५-२५क्ष् (५२२३)
पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा |
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः ||९-५५-२५ (६३२९३)
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् |
एते चान्ये च बहवो हतास्तत्र महाबलाः ||९-५५-२६ (६३२९४)
प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै |
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः ||९-५५-२७ (६३२९५)
अहतांस्तु महाबाहो शृणु मे तत्र माधव ||९-५५-२८ (६३२९६)
धार्तराष्ट्रबले शेषास्त्रयः समितिमर्दनाः |
कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान् |
तेऽपि वै विद्रुता राम दिशो दश भयात्तदा ||९-५५-२९ (६३२९७)
दुर्योधनो हते सैन्ये विद्रुतेषु पदातिषु |
हदं द्वैपायनं नाम विवेश भृशदुःखितः ||९-५५-३० (६३२९८)
शयानं धार्तराष्ट्रं तु सलिले स्तम्भिते तदा |
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् ||९-५५-३१ (६३२९९)
स तुद्यमानो बलवान्वाग्भी राम समन्ततः |
उत्थितः स हदाद्वीरः प्रगृह्य महतीं गदाम् ||९-५५-३२ (६३३००)
स चाप्युपागतो योद्धुं भीमेन सह साम्प्रतम् |
भविष्यति तयोरद्य युद्धं राम सुदारुणम् ||९-५५-३३ (६३३०१)
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् |
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे ||९-५५-३४ (६३३०२)
वैशम्पायन उवाच. ९-५५-३५क्ष् (५२२४)
नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् |
सर्वान्विसर्जयामास ये तेनाभ्यागताः सह |
गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः ||९-५५-३५ (६३३०३)
सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् |
ततः प्रीतमनाः रामः श्रुता तीर्थफलं महत् |
विप्राणां सन्निधौ श्लोकमगायदिममच्युतः ||९-५५-३६ (६३३०४)
सरस्वतीवाससमा कुतो रतिः
सरस्वतीवाससमाः कुतो गुणाः |
सरस्वतीं प्राप्य दिवं गता जनाः
सदा स्मरिष्यन्ति नदीं सरस्वतीम् ||९-५५-३७ (६३३०५)
सरस्वती सर्वनदीषु पुण्या
सरस्वती लोकशुभावहा सदा |
सरस्वतीं प्राप्य जनाः सुदुष्कृतं
सदा न शोचन्ति परत्र चेह च ||९-५५-३८ (६३३०६)
ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् |
हयैर्युक्तं रथं शुभ्रमारुरोह परन्तपः ||९-५५-३९ (६३३०७)
स शीघ्रगामिना तेन रथेन यदुपुङ्गवः |
दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्वमुपस्थितम् ||९-५५-४० (६३३०८)
एवं तदभवद्युद्वं तुमुलं जनमेजयं |
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ||९-५५-४१ (६३३०९)
धृतराष्ट्र उवाच. ९-५५-४२क्ष् (५२२५)
राम सन्निहितं श्रुत्वा गदायुद्ध उपस्थिते |
मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय ||||९-५५-४२ (६३३१०)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
पञ्चपञ्चाशत्तमोऽध्यायः ||५५ ||समाप्तं हदप्रवेशपर्व
||२ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-५५-१० स्कन्धावाराणि सर्वाणीति क.ङ.छ.पाठः ||
९-५५-१२ प्लक्षप्रस्रवणं विलमिति क.पाठः ||
९-५५-१९ कच्छपीं सुखशब्दां तामिति क.छ.झ.पाठः ||
९-५५-३० दुर्योधनो हते शल्ये विद्रुतेषु कृपादिषु इति झ.पाठः ||
९-५५-३८ सरस्वतीं हीनविदेशवासिनः सदा रमरिष्यन्ति इति ङ.पाठः
. सरस्वतीहीनविदेशवासिनः इति क.पाठः ||
९-५५-५५ पञ्चपञ्चाशत्तमोऽध्यायः ||
शल्यपर्व -अध्याय ०५६
||श्रीः ||
९. ५६. अध्यायः ५६
Mahabharata -Shalya Parva -Chapter Topics
(अथ गदायुद्धपर्व ||३ ||
) गदायुद्धाय सन्नद्धयोर्भीमदुर्योधनयोर्वर्णनम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-५६-० (६३३११)
सञ्जय उवाच. ९-५६-०क्ष् (५२२६)
रामसान्निध्यमागम्य पुत्रो दुर्योधनस्तव |
योद्धुकामो महाबाहुः समहृष्यत वीर्यवान् ||९-५६-१ (६३३१२)
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत |
प्रीत्या* परमया युक्तो युधिष्ठिरमथाब्रवीत् ||९-५६-२ (६३३१३)
दुर्योधन उवाच. ९-५६-३क्ष् (५२२७)
समन्तपञ्चकं पुण्यमितो याम विशाम्पते |
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः ||९-५६-३ (६३३१४)
तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने |
सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गं गमिष्यसि ||९-५६-४ (६३३१५)
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः |
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः ||९-५६-५ (६३३१६)
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् |
पद्ध्याममर्षी द्युतिमानगच्छत्पाण्डवैः सह ||९-५६-६ (६३३१७)
तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् |
अन्तरिक्षचरा देवाः साधुसाध्वित्यपूजयन् ||९-५६-७ (६३३१८)
वादकाश्च नरास्तत्र दृष्ट्वा ते हर्षमागताः ||९-५६-८ (६३३१९)
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः |
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् ||९-५६-९ (६३३२०)
ततः शङ्खनिनादैश्च भेरीणां च महास्वनैः |
सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ||९-५६-१० (६३३२१)
ततस्ते तु कुरुक्षेत्रं प्राप्ता नरवरोत्तमाः |
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते |
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् ||९-५६-११ (६३३२२)
तस्मिन्देशे त्वनिरिणे ते तु युद्धमरोचयन् ||९-५६-१२ (६३३२३)
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् |
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ||९-५६-१३ (६३३२४)
अवबद्धशिरस्त्राणः शुद्धकाञ्चनवर्मभृत् |
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ||९-५६-१४ (६३३२५)
तौ तथा सङ्गतौ वीरौ भीमदुर्योधनावुभौ |
संयुगे सम्प्रकाशेते संरब्धाविव कुञ्जरौ ||९-५६-१५ (६३३२६)
रथमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ |
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ||९-५६-१६ (६३३२७)
तावन्योन्यं निरीक्षेतां क्रुद्धाविव महोरगौ |
दहन्तौ लोचनै राजन्परस्परवधैषिणौ ||९-५६-१७ (६३३२८)
संप्रहृष्टमना राजन्गदामादाय कौरवः |
सृक्विणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ||९-५६-१८ (६३३२९)
ततो दुर्योधनो राजन्गदामादाय वीर्यवान् |
भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् ||९-५६-१९ (६३३३०)
अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् |
आह्वयामास नृपतिं सिंहः सिंहं यथा वने ||९-५६-२० (६३३३१)
तावुद्यतगदापाणी दुर्योधनवृकोदरौ |
संयुगे सम्प्रकाशेतां गिरी सशिखराविव ||९-५६-२१ (६३३३२)
तावुभौ समतिक्रुद्धावुभौ भीमपराक्रमौ |
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ||९-५६-२२ (६३३३३)
उभौ सदृशकर्माणौ वरुणस्य महाबलौ |
वासुदेवस्य रामस्य तथा वैश्रवणस्य च ||९-५६-२३ (६३३३४)
सदृशौ तौ महाराज मधुकैटभयोरपि |
उभौ सदृशकर्माणौ तथा सुन्दोपसुन्दयोः ||९-५६-२४ (६३३३५)
[रामरावणयोश्चैव वालिसुग्रीवयोस्तथा] |
तथैव कालस्य समौ मृत्योश्चैव परन्तपौ ||९-५६-२५ (६३३३६)
अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ |
वासितासङ्गमे दृप्तौ शरदीव मदोत्कटौ ||९-५६-२६ (६३३३७)
उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव |
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिन्दमौ ||९-५६-२७ (६३३३८)
उभौ भरतशार्दूलौ विक्रमेण समन्वितौ |
सिंहाविव दुराधर्षौ गदायुद्धविशारदौ ||९-५६-२८ (६३३३९)
नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ |
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ ||९-५६-२९ (६३३४०)
लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ |
[पूर्वपश्चिमजौ मेघौ प्रेक्षमाणावरिन्दमौ ||९-५६-३० (६३३४१)
गर्जमानौ सुविषमं क्षरन्तौ प्रावृषीव हि |
रश्मियुक्तौ महात्मानौ दीप्तिमन्तौ महाबलौ ||९-५६-३१ (६३३४२)
ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ |
व्याघ्राविव सुसंरब्धौ गर्जन्ताविवतोयदौ ||९-५६-३२ (६३३४३)
जहृषाते महाबाहु सिंहकेसरिणाविव |
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ ||९-५६-३३ (६३३४४)
ददृशाते महात्मानौ सशृङ्गाविव पर्वतौ |
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् ||९-५६-३४ (६३३४५)
तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ.]
उभौ परमसंहृष्टावुभौ परमसम्मतौ ||९-५६-३५ (६३३४६)
सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ |
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ |
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ||९-५६-३६ (६३३४७)
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् |
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ||९-५६-३७ (६३३४८)
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः |
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ||९-५६-३८ (६३३४९)
ततः समुपविष्टं तत्सुमहद्राजमण्डलम् |
विराजमानं ददृशे दिवीवादित्यमण्डलम् ||९-५६-३९ (६३३५०)
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः |
उपविष्टो महाराज पूज्यमानः समन्ततः ||९-५६-४० (६३३५१)
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः |
नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः ||९-५६-४१ (६३३५२)
तौ तथा तु महाराज गदाहस्तौ सुदुःसहौ |
अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ||९-५६-४२ (६३३५३)
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुसत्तमौ |
उदीक्षन्तौ स्थितौ तत्र वृत्रशक्रौ यथाऽऽहवे ||||९-५६-४३ (६३३५४)
इति श्रीमन्महाभारते शल्यपर्वणि गयादुद्धपर्वणि
षट्पञ्चाशत्तमोऽध्यायः. | ५६ ||*एतच्छ्लोकस्य स्थाने झ.पुस्तके
अधोलिखिताः पञ्च श्लोका वर्तन्ते. ते च |
प्रीत्या परमया युक्ताः समभ्यर्च्य यथाविधि |
आसनं च ददौ तस्मै पर्यपृच्छदनामयम् ||९-५६-१ (६३३५५)
ततो युधिष्ठिरं रामो वाक्यमेतदुवाच ह |
मधुरं धर्मसंयुक्तं शूराणां हितमेव च ||९-५६-२ (६३३५६)
मया श्रुतं कथयतामृषीणां राजसत्तम |
कुरुक्षेत्रं परं पुण्यं पावनं स्वर्ग्यमेव च ||९-५६-३ (६३३५७)
देवतैरृषिभिर्जुष्टं ब्राह्मणैश्च महात्मभिः |
तत्र वै योत्स्यमाना ये देहं त्यक्ष्यन्ति मानवाः ||९-५६-४ (६३३५८)
९-५६-५ (६३३५९)
तेषां स्वर्गे ध्रुवो वासः शक्रेण सह मारिष |
तस्मात्समन्तपञ्चकमितो याम द्रुतं नृप ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-५६-८ वातिकाश्चारणा ये तु इति झ.पाठः | तत्र वातिकाः वातेन
सह गच्छन्ति ते आकाशचारिणः. चारणाः सिद्धविशेषा इत्यर्थः ||.
९-५६-११ स्वयनं सुगतिदम् ||
९-५६-१२ अनिरिणे अनूषरे ||
९-५६-२६ वासितासङ्गमे एककरिणीसङ्गमार्थे दृप्तौ मोहितौ ||
९-५६-३० लोहिताङ्गौ द्वौ कुजाविवेत्यभूतोपमा ||
९-५६-३३ जहषाते हर्षं प्रापतुः ||
९-५६-५६ षट्पञ्चाशत्तमोऽध्यायः ||
शल्यपर्व -अध्याय ०५७
||श्रीः ||
९. ५७. अध्यायः ५७
Mahabharata -Shalya Parva -Chapter Topics
भीमदुर्योधनयोर्वीरवादः ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-५७-० (६३३६०)
वैशम्पायन उवाच. ९-५७-०क्ष् (५२२८)
ततो वाग्युद्धमभवत्तुमुलं जनमेजय |
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ||९-५७-१ (६३३६१)
धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी |
एकादशचमूभर्ता यत्र पुत्रो ममानघ ||९-५७-२ (६३३६२)
आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम् |
गदामादाय चैकाकी पदातिः प्रस्थितो रणम् ||९-५७-३ (६३३६३)
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः |
गदामुद्यम्य यो याति किमन्यद्भागधेयतः ||९-५७-४ (६३३६४)
अहो दुःखं महत्प्राप्तं पुत्रेण मम सञ्जय |
एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः ||९-५७-५ (६३३६५)
सञ्जय उवाच. ९-५७-६क्ष् (५२२९)
स मेघनिनदो हर्षान्निनदन्निव गोवृषः |
आजुहाव तदा पार्थं युद्धाय युधि वीर्यवान् ||९-५७-६ (६३३६६)
भीममाह्वयमाने तु कुरुराजे महात्मनि |
प्रादुरासन्सुघोराणि रूपाणि विविधान्युत ||९-५७-७ (६३३६७)
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च |
बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः ||९-५७-८ (६३३६८)
महास्वनाः सुनिर्वातास्तुमुला रोमहर्षणाः |
पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलात् ||९-५७-९ (६३३६९)
राहुश्चाग्रसदादित्यमपर्वणि विशाम्पते |
चकम्पे च महाकम्पं पृथिवी सवनद्रुमा ||९-५७-१० (६३३७०)
रूक्षाश्च वाताः प्रववुर्नीचैः शर्करकर्षिणः |
गिरीणां शिखराण्येव न्यपतन्त महीतले ||९-५७-११ (६३३७१)
मृगा बहुविधाकाराः सम्पतन्ति दीशो दश |
दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः ||९-५७-१२ (६३३७२)
निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः |
दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः ||९-५७-१३ (६३३७३)
उदपानगताश्चापो व्यवर्धन्त समन्ततः |
अशरीरा महानादाः श्रूयन्ते स्म भयानकाः ||९-५७-१४ (६३३७४)
एवमादीनि दृष्ट्वा स निमित्तानि वृकोदरः |
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् ||९-५७-१५ (६३३७५)
एष शक्यो मया जेतुं मन्दात्मा च सुयोधनः ||९-५७-१६ (६३३७६)
अद्य क्रोधं विमोक्ष्यामि निगूढं हृदयेशयम् |
सुयोधने कौरवेन्द्रे खाण्डवेऽग्निमिवार्जुनः ||९-५७-१७ (६३३७७)
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् |
निहत्य गदया पापमिमं कुरुकुलान्तकम् ||९-५७-१८ (६३३७८)
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि |
हत्वेमं पापकर्माणं गदया रणमूर्धनि ||९-५७-१९ (६३३७९)
अद्योरुगदया राजन्भेत्ताऽस्मि समरेऽनया |
नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम् ||९-५७-२० (६३३८०)
सर्पोत्सर्गस्य शयने विषदानस्य भोजने |
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि ||९-५७-२१ (६३३८१)
सभायामवहासस्य सर्वस्वहरणस्य च |
वर्षमज्ञातवासस्य वनवासस्य चानघ ||९-५७-२२ (६३३८२)
अद्यान्तमेषां दुःखानां गन्ताऽहं भरतर्षभ |
एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः ||९-५७-२३ (६३३८३)
अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः |
समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम् ||९-५७-२४ (६३३८४)
अद्य सौख्यं तु राजेन्द्र कुरुराजस्य दुर्मतेः |
समाप्तं च महाराज नारीणां दर्शनं पुनः ||९-५७-२५ (६३३८५)
अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः |
प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले ||९-५७-२६ (६३३८६)
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं निपातितम् |
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ||९-५७-२७ (६३३८७)
इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान् |
अभ्यतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ||९-५७-२८ (६३३८८)
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् |
भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह ||९-५७-२९ (६३३८९)
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः |
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ||९-५७-३० (६३३९०)
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला |
द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च ||९-५७-३१ (६३३९१)
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् |
विराटनगरे चैव योन्यन्तरगतैरिव |
तत्सर्वं पातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते ||९-५७-३२ (६३३९२)
त्वत्कृतेऽसौ हतः शेते शरतल्पे पितामहः |
गाङ्गेयो रथिनां श्रेष्ठो रथिना याज्ञसेनिना ||९-५७-३३ (६३३९३)
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान् |
वैराग्नेरादिकर्तासौ शकुनिः सौबलो हतः ||९-५७-३४ (६३३९४)
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः |
भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः ||९-५७-३५ (६३३९५)
एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः |
त्वामद्य निहनिष्यामि गदया नात्र संशयः ||९-५७-३६ (६३३९६)
इत्येवमुच्चै राजानं भाषमाणं वृकोदरम् |
उवाच गतभी राजन्पुत्रस्ते सत्यविक्रमः ||९-५७-३७ (६३३९७)
किं कत्थनेन बहुना युध्यस्वेह वृकोदर |
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम ||९-५७-३८ (६३३९८)
इति दुर्यार्धेनोऽक्षुद्रस्त्वया क्षुद्रबलेन वै |
शक्यस्रासयितुं वाचा न चान्यः प्राकृतो यथा ||९-५७-३९ (६३३९९)
चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम |
त्वया सह गदायुद्धं त्रिदशैरुपपादितम् ||९-५७-४० (६३४००)
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते |
वाणी सङ्कोच्यतामेषा कर्मणा मा चिरं कृथाः ||९-५७-४१ (६३४०१)
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन् |
राजानः सोमकाश्चैव ये तत्रासन्समागताः ||९-५७-४२ (६३४०२)
ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः |
भूयो धीरां मतिं चक्रे युद्धाय कुरुनन्दनः ||९-५७-४३ (६३४०३)
तं मत्तमिव मातङ्गं तलशब्दैर्नराधिपाः |
भूयः संहर्षयांचक्रुर्दुर्योधनममर्षणम् ||९-५७-४४ (६३४०४)
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः |
अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः ||९-५७-४५ (६३४०५)
बृंहन्ति कुञ्चरास्तत्र हया हेषन्ति चासकृत् |
शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणां ||९-५७-४६ (६३४०६)
इति श्रीमन्महाभारते शल्यपर्वणि कदायुद्धपर्वणि
सप्तपञ्चाशत्तमोऽध्यायः ||५७ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-५७-१६ नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधन इति झ.पाठः ||
९-५७-४१ वाणी सम्पद्यतामिति झ.पाठः ||
९-५७-५७ सप्तपञ्चाशत्तमोऽध्यायः ||
शल्यपर्व -अध्याय ०५८
||श्रीः ||
९. ५८. अध्यायः ५८
Mahabharata -Shalya Parva -Chapter Topics
सञ्जय उवाच |
Mahabharata -Shalya Parva -Chapter Text
९-५८-० (६३४०७)
सञ्जय उवाच. ९-५८-०क्ष् (५२३०)
ततो दुर्योधनो दृष्ट्वा भीमसेनं तथाऽऽगतम् |
प्रत्युद्ययावदीनात्मा वेगेन महता नदन् ||९-५८-१ (६३४०८)
समापेततुरन्योन्यं शृङ्गिणौ वृषभाविव |
महानिर्घातघोषश्च प्रहाराणामजायत ||९-५८-२ (६३४०९)
अभवच्च तयोर्युद्वं तुमुलं रोमहर्षणम् |
जिघृक्षतोर्यथाऽन्योन्यमिन्द्रप्रह्लादयोरिव ||९-५८-३ (६३४१०)
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ |
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ||९-५८-४ (६३४११)
तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे |
खद्योतसङ्खैरिव खं दर्शनीयं व्यरोचत ||९-५८-५ (६३४१२)
तथा तस्मिन्वर्तमाने सङ्कुले तुमुले भृशम् |
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ ||९-५८-६ (६३४१३)
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ |
सम्प्रहारयतां चित्रे सम्प्रगृह्य गदे शुभे ||९-५८-७ (६३४१४)
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ |
बलिनौ वारणौ यद्वद्वासितार्थे मदोत्कटौ ||९-५८-८ (६३४१५)
समानवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदावुभौ |
प्रहर्षं परमं जग्मुर्देवगन्धर्वदानवाः ||९-५८-९ (६३४१६)
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ |
संशयः सर्वभूतानां विजये समपद्यत ||९-५८-१० (६३४१७)
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ |
अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति ||९-५८-११ (६३४१८)
यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् |
ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् ||९-५८-१२ (६३४१९)
आविद्ध्यतो गतां तस्य भीमसेनस्य संयुगे |
शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत ||९-५८-१३ (६३४२०)
आविद्ध्यन्तमरिं प्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् |
गदामतुलवेगां तां विस्मितः सम्बभूव ह ||९-५८-१४ (६३४२१)
चरंश्च विविधान्मार्गान्मण्डलानि च भारत |
अशोभत तदा वीरो भूय एव वृकोदरः ||९-५८-१५ (६३४२२)
तौ परस्परमासाद्य यत्तावन्योन्यसूदने |
मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः ||९-५८-१६ (६३४२३)
अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा |
मण्डलानि विचित्राणि गतप्रत्यागतानि च ||९-५८-१७ (६३४२४)
गोमूत्रिकाणि चित्राणि स्थानानि विविधानि च |
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ||९-५८-१८ (६३४२५)
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् |
मत्स्योद्वृत्तं सोरुवृत्तमवप्लुतमुपप्लुतम् ||९-५८-१९ (६३४२६)
उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ |
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् ||९-५८-२० (६३४२७)
वञ्चयानौ पुनश्चैव चेरतुः कुरुसत्तमौ |
विक्रीडन्तौ सुबलिनौ मण्डलानि विचेरतुः ||९-५८-२१ (६३४२८)
[तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः |
गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ ||९-५८-२२ (६३४२९)
परस्परं समासाद्य दंष्ट्राभ्यां द्विरदौ यथा |
अशोभेतां महाराज शोणितेन परिप्लुतौ ||९-५८-२३ (६३४३०)
एवं तदभवद्युद्धं घोररूपं परन्तप |
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ||] ९-५८-२४ (६३४३१)
गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली |
दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत |
सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत ||९-५८-२५ (६३४३२)
तथा तु चरतस्तस्य भीमस्य रणमूर्धनि |
दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् ||९-५८-२६ (६३४३३)
आहतस्तु ततो भीमः पुत्रेण तव भारत |
आविध्यत गदां गुवीं प्रहारं तमचिन्तयन् ||९-५८-२७ (६३४३४)
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् |
ददृशुस्ते महाराज भीमसेनस्य तां गदाम् ||९-५८-२८ (६३४३५)
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः |
समुद्यम्य गदां घोरां प्रत्यविध्यत्परन्तपः ||९-५८-२९ (६३४३६)
गदामारुतवेगेन तव पुत्रस्य भारत |
शब्द आसीत्सुतुमुलस्तेजश्च समजायत ||९-५८-३० (६३४३७)
स चरन्विविधान्मार्गान्मण्डलानि च भागशः |
समशोभत तेजस्वी भूयो भीमात्सुयोधनः ||९-५८-३१ (६३४३८)
आविद्धा सर्ववेगेन भीमेन महती गदा |
सधूमं सार्चिषं चाग्निं मुमोचोग्रमहास्वना ||९-५८-३२ (६३४३९)
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः |
अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत ||९-५८-३३ (६३४४०)
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः |
भयं विवेश पाण्डूंस्तु सर्वानेव ससात्यकीन् ||९-५८-३४ (६३४४१)
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः |
गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ ||९-५८-३५ (६३४४२)
तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा |
अशोभेतां महाराज शोणितेन परिप्लुतौ ||९-५८-३६ (६३४४३)
एवं तदभवद्युद्धं घोररूपमसंवृतम् |
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ||९-५८-३७ (६३४४४)
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः |
चरंश्चित्रतरान्मा र्गान्कौन्तेयमभिदुद्रुवे ||९-५८-३८ (६३४४५)
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् |
अतिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् ||९-५८-३९ (६३४४६)
सविस्फुलिङ्गो निर्हादस्तयोस्तत्राभिघातजः |
प्रादुरासीन्महाराज घृष्टयोर्वज्रयोरिव ||९-५८-४० (६३४४७)
वेगवत्या तया तत्र भीमसेनप्रमुक्तया |
निपतन्त्या महाराज पृथिवी समकम्पत ||९-५८-४१ (६३४४८)
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे |
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् ||९-५८-४२ (६३४४९)
स सव्यं मण्डलं राजा उद्धाम्य कृतनिश्चयः |
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया ||९-५८-४३ (६३४५०)
तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः |
नाकम्पत महाराज तदद्भुतमिवाभवत् ||९-५८-४४ (६३४५१)
आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् |
यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् ||९-५८-४५ (६३४५२)
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् |
दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः ||९-५८-४६ (६३४५३)
तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः |
मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् ||९-५८-४७ (६३४५४)
सा तु मोघा गदा राजन्पतन्ती भीमचोदिता |
चालयामास पृथिवीं महानिर्घातनिःस्वनाः ||९-५८-४८ (६३४५५)
आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः |
गदानिपातं प्रज्ञाय भीमसेनं च वञ्चितम् ||९-५८-४९ (६३४५६)
वञ्चयित्वा तदा भीमं गदया कुरुसत्तमः |
ताडयामास सङ्क्रुद्धो वक्षोदेशे महाबलः ||९-५८-५० (६३४५७)
गदया निहतो भीमो मुह्यमानो महारणे |
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव ||९-५८-५१ (६३४५८)
तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः |
भृशोपहतसङ्कल्पा नहृष्टमनसोऽभवन् ||९-५८-५२ (६३४५९)
स तु तेन प्रहारेण मातङ्ग इव रोषितः |
हस्तिवद्वस्तिसंकाशमभिदुद्राव ते सुतम् ||९-५८-५३ (६३४६०)
ततस्तु तरसा भीमो गदया तनयं तव |
अभिदुद्राव वेगेन सिंहो वनगजं यथा ||९-५८-५४ (६३४६१)
उपसृत्य तु राजानं गदामोक्षविशारदः |
आविध्यत गदां राजन्समुद्दिश्य सुतं तव ||९-५८-५५ (६३४६२)
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा |
स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ||९-५८-५६ (६३४६३)
तस्मिन्कुरुकुलश्रेष्ठे जानुभ्यामवनीं गते |
उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते ||९-५८-५७ (६३४६४)
तेषां तु निनदं श्रुत्वा शृञ्जयानां नरर्षभः |
अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ||९-५८-५८ (६३४६५)
उत्थाय तु महाबाहुर्महानाग इव श्वसन् |
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ||९-५८-५९ (६३४६६)
ततः स भरतश्रेष्ठो गदापाणिरभिद्रवन् |
प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे ||९-५८-६० (६३४६७)
स महात्मा महात्मानं भीमं भीमपराक्रमः |
अताडयच्छङ्खदेशे न चचालाचलोपमः ||९-५८-६१ (६३४६८)
स भूयः शुशुभे पार्थस्ताडितो गदया रणे |
उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्चरः ||९-५८-६२ (६३४६९)
ततो गदां वीरहणीमयोमयीं
प्रगृह्य वज्राशनितुल्यनिःस्वनाम् |
अताडयच्छत्रुममित्रकर्शनो
बलेन विक्रम्य धनञ्जयाग्रजः ||९-५८-६३ (६३४७०)
स भीमसेनाभिहतस्तवात्मजः
पपात सङ्कम्पितदेहबन्धनः |
सुपुष्पितो मारुतवेगताडितो
वने महासाल इवावघूर्णितः ||९-५८-६४ (६३४७१)
ततः प्रणेदुर्जहृषुश्च पाण्डवाः
समीक्ष्य पुत्रं पतितं क्षितौ तव |
ततः सुतस्ते प्रतिलभ्य चेतनां
समुत्पपात द्विरदो यथा हदात् ||९-५८-६५ (६३४७२)
स पार्थिवो नित्यममर्षितस्तदा
महारथः शिक्षितवत्परिभ्रमन् |
अताडयत्पाण्डवमग्रतः स्थितं
स विह्वलाङ्गो जगतीमुपास्पृशत् ||९-५८-६६ (६३४७३)
स सिंहनादं विननाद कौरवो
निपात्य भूमौ युधि भीममोजसा |
बिभेद चैवाशनितुल्यमोजसा
गदानिपातेन शरीररक्षणम् ||९-५८-६७ (६३४७४)
ततोऽन्तरिक्षे निनदो महानभू--
द्दिवौकसामप्सरसां च नेदुषाम् |
पपात चोच्चैरमरप्रवेरितं
विचित्रपुष्पोत्करवर्षमुत्तमम् ||९-५८-६८ (६३४७५)
ततः परानाविशदुत्तमं भयं
समीक्ष्य भूमौ पतितं नरोत्तमम् |
अहीयमानं च बलेन कौरवं
निशाम्य भेदं सुदृढस्य वर्मणः ||९-५८-६९ (६३४७६)
ततो मुहूर्तादुपलभ्य चेतनां
प्रमृज्य वक्त्रं रुधिराक्तमात्मनः |
धृतिं समालम्ब्य विवृत्य लोचने
बलेन संस्तभ्य वृकोदरः स्थितः ||९-५८-७० (६३४७७)
' ततो यमौ यमसदृशौ पराक्रमे
सपार्षतः शिनितनयश्च वीर्यवान् |
समाह्वयन्नहमहमित्यभित्वरं--
स्तवात्मजं समभिययुर्वधैषिणः ||९-५८-७१ (६३४७८)
निवर्त्य तान्पुनरपि पाण्डवो बली
तवात्मजं स्वयमभिगम्य कालवत् |
चचार चाप्यपगतखेदवेपथुः
सुरेश्वरो नमुचिमिवोत्तमं रणे' ||||९-५८-७२ (६३४७९)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि
अष्टपञ्चाशत्तमोऽध्यायः ||५८ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-५८-३ जिगीषतोर्यथेति झ.पाठः ||
९-५८-४९ आस्थायेति | कौशिकान् कुश उन्मत्तस्तदाचरितान्मार्गानास्थाय
पुनः पुनरुत्पतनेन वञ्चनेन च भीममुन्मत्तीकृत्य गदया
ताडयामासेति द्वयोः सम्बन्धः ||
९-५८-५२ नहृष्टमनसः खिन्नचेतसः ||
९-५८-६१ शङ्खदेशे ललाटप्रान्त ||
९-५८-६९ नेदुषां नाद कृतवतीनाम् ||
९-५८-५८ अष्टपञ्चाशत्तमोऽध्यायः ||
शल्यपर्व -अध्याय ०५९
||श्रीः ||
९. ५९. अध्यायः ५९
Mahabharata -Shalya Parva -Chapter Topics
भीमसेनेन दुर्योधनस्योरुभेदनम् ||१ ||
Mahabharata -Shalya Parva -Chapter Text
९-५९-० (६३४८०)
सञ्चय उवाच. ९-५९-०क्ष् (५२३१)
समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः |
अब्रवीदर्जुनस्तत्र वासुदेवं यशस्विनम् ||९-५९-१ (६३४८१)
अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः |
कस्य वा को गुणो ज्यायानेतद्वद जनार्दन ||९-५९-२ (६३४८२)
वासुदेव उवाच. ९-५९-३क्ष् (५२३२)
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः |
कृती यत्नपरस्त्वेष धार्तराष्ट्रो वृकोदरात् ||९-५९-३ (६३४८३)
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति |
अन्यायेन तु युध्यन्वै हन्यादेव सुयोधनम् ||९-५९-४ (६३४८४)
मायया निर्जिता देवैरसुरा इति नः श्रुतम् |
विरोचनस्तु शक्रेण मायया निर्जितः स वै ||९-५९-५ (६३४८५)
मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः |
तस्मान्मायामयं वीर आतिष्ठतु वृकोदरः ||९-५९-६ (६३४८६)
प्रतिज्ञातं च भीमेन द्यूतकाले धनञ्जय |
ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम् ||९-५९-७ (६३४८७)
सोऽयं प्रतिज्ञां तां चापि पारयत्वरिकर्शनः |
मायाविनं तु राजानं माययैव निकृन्ततु ||९-५९-८ (६३४८८)
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति |
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः ||९-५९-९ (६३४८९)
पुनरेव तु वक्ष्यामि पाण्डवेय निबोध मे |
धर्मराजापराधेन भयं नः पुनरागतम् ||९-५९-१० (६३४९०)
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् |
जयः प्राप्तो यशः प्राग्र्यं वैरं च प्रतियातितम् |
तदेवं विजयः प्राप्तः पुनः संशयितः कृतः ||९-५९-११ (६३४९१)
अबुद्धिरेषां महती धर्मराजस्य पाण्डव |
यदेकविजये वीर पणितं कृतमीदृशम् ||९-५९-१२ (६३४९२)
सुयोधनः कृती वीर एकायनगतस्तथा ||९-५९-१३ (६३४९३)
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः |
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु ||९-५९-१४ (६३४९४)
पुनरावर्तमानानां भग्नानां जीवितैषिणाम् |
भेतव्यमरिशेषाणामेकायनगता हि ते ||९-५९-१५ (६३४९५)
[साहसोत्पतितानां च निराशानां च जीविते |
न शक्यमग्रतः स्थातुं शक्रेणापि धनञ्जय] ||९-५९-१६ (६३४९६)
सुयोधनमिमं भग्नं हतसैन्यं हदं गतम् |
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने |
कोऽन्विष्य संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत् ||९-५९-१७ (६३४९७)
अपि नो निर्जितं राज्यं न हरेत सुयोधनः |
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः |
चरत्यूर्ध्वं च तिर्यक्व भीमसेनिघांसया ||९-५९-१८ (६३४९८)
एनं चेन्न महाबाहुरन्यायेन हनिष्यति |
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति ||९-५९-१९ (६३४९९)
सञ्जय उवाच. ९-५९-२०क्ष् (५२३३)
धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः |
प्रेक्षतो भीमसेनस्य सव्यमूरुमताडयत् ||९-५९-२० (६३५००)
गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे |
मण्डलानि विचित्राणि यमकानीतराणि च ||९-५९-२१ (६३५०१)
दक्षिणं मण्डलं सव्यं गोमूत्रिकमथापि च |
व्यचरत्पाण्डवो राजन्नरिं सम्मोहयन्निव ||९-५९-२२ (६३५०२)
तथैव तव पुत्रोऽपि गदामार्गविशारदः |
व्यचरल्लघु चित्रं च भीमसेनजिघांसया ||९-५९-२३ (६३५०३)
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते |
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ ||९-५९-२४ (६३५०४)
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ |
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ ||९-५९-२५ (६३५०५)
मण्डलानि बिचित्राणि चरतोर्नृपभीमयोः |
गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः ||९-५९-२६ (६३५०६)
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे |
क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः ||९-५९-२७ (६३५०७)
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव |
गदानिर्घातसं हादः प्रहाराणामजायत ||९-५९-२८ (६३५०८)
तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम् |
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ ||९-५९-२९ (६३५०९)
तौ मुहूर्ते समाश्वस्य पुनरेव परन्तप |
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे ||९-५९-३० (६३५१०)
तयोः समभवद्युद्धं घोररूपमसंवृतम् |
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् ||९-५९-३१ (६३५११)
समरे प्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ |
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव ||९-५९-३२ (६३५१२)
जर्झरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ |
ददृशाते हिमवति पुष्पिताविव किंशुकौ ||९-५९-३३ (६३५१३)
दुर्योधनस्तु पार्थेन विवरे सम्प्रदर्शिते |
ईषदुत्स्मयमानस्तु सहसा प्रससार ह ||९-५९-३४ (६३५१४)
तमभ्याशगतं प्राज्ञः क्षणे प्रेक्ष्य वृकोदरः |
अवाक्षिपद्गदां तस्मिन्वेगेन महता बती ||९-५९-३५ (६३५१५)
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशाम्पते |
अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि ||९-५९-३६ (६३५१६)
मोक्षयित्वा प्रहारं तं सुतस्तव सुसम्भ्रमात् |
भीमसेनं च गदया प्राहरत्कुरुसत्तम ||९-५९-३७ (६३५१७)
तस्य विस्यन्दमानेन रुधिरेणामितौजसः |
प्रहारगुरुपाताच मूर्छेव समजायत ||९-५९-३८ (६३५१८)
तन्नावुध्यत पुत्रस्ते पीडितं पाण्डवं रणे |
धारयामास भीमोऽपि शरीरमतिपीडितम् ||९-५९-३९ (६३५१९)
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे |
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः ||९-५९-४० (६३५२०)
ततो मुहूर्तनाश्वस्य दुर्योधनमुपस्थितम् |
देगेनाभ्ययतद्राजन्गदामादाय पाण्डवः ||९-५९-४१ (६३५२१)
तमापतन्तं सम्प्रेक्ष्य संरब्धगमितौजसम् |
मोधमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ ||९-५९-४२ (६३५२२)
अवस्याने मतिं कृत्वा पुत्रन्तव महामनाः |
इयेषोत्पतितुं राजञ्छलयिष्यन्वृकोदरम् ||९-५९-४३ (६३५२३)
अबुध्यद्भीमसेनस्तु राज्ञस्तस्य चिकीर्षितम् |
अचास्य सममिद्रुत्य समुत्पत्य च सिंहवत् ||९-५९-४४ (६३५२४)
सत्या वञ्चवतो राजन्पुनरेवोत्पतिष्यतः |
ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः ||९-५९-४५ (६३५२५)
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा |
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ ||९-५९-४६ (६३५२६)
स पपात नरव्याघ्रो वसुधामनुनादयन् |
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते ||९-५९-४७ (६३५२७)
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च |
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ||९-५९-४८ (६३५२८)
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम् |
महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी |
पपात चोल्का महती पतिते पृथिवीपतौ ||९-५९-४९ (६३५२९)
तथा शोणितवर्षं च पांसुवर्षं च भारत |
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते ||९-५९-५० (६३५३०)
यक्षाणां राक्षसानां च पिशाचानां तथैव च |
अन्तरिक्षे महान्नादस्तत्र भारत शुश्रुवे ||९-५९-५१ (६३५३१)
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम् |
जज्ञे घोरतरः शब्दो बहूनां सर्वतोदिशम् ||९-५९-५२ (६३५३२)
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह |
मुमुचुस्ते महानादं तव पुत्रे निपातिते ||९-५९-५३ (६३५३३)
बेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् |
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते ||९-५९-५४ (६३५३४)
[बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः |
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप ||९-५९-५५ (६३५३५)
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च |
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते] ||९-५९-५६ (६३५३६)
हदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम |
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन् ||९-५९-५७ (६३५३७)
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाऽभवन् |
दुर्योधने तदा राजन्पतिते तनये तव ||९-५९-५८ (६३५३८)
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह |
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ ||९-५९-५९ (६३५३९)
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा |
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत ||९-५९-६० (६३५४०)
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः |
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् ||||९-५९-६१ (६३५४१)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि
एकोनषष्टितमोऽध्यायः ||५९ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-५९-१५ अरिशेषाणो पञ्चम्यर्थे षष्ठी ||
९-५९-३४ सहसैवाभिसारित इति क.छ.पाठः ||
९-५९-४५ धृत्या वञ्चयत इति क.छ.पाठः ||
९-५९-४८ क्षुपः क्षुद्रवृक्षः ||
९-५९-५९ एकोनषष्टितमोऽध्यायः ||
शल्यपर्व -अध्याय ०६०
||श्रीः ||
९. ६०. अध्यायः ६०
Mahabharata -Shalya Parva -Chapter Topics
भीमसेनेन दुर्योधनापनयानुस्मारणपूर्वकं वामपादेन तच्छिरस्ताडनम्
||१ ||
युधिष्ठिरेण दुर्योधनसमाश्वासनम् ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-६०-० (६३५४२)
सञ्जय उवाच. ९-६०-०क्ष् (५२३४)
तं पातितं ततो दृष्ट्वा महासालमिवोद्गतम् |
प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः ||९-६०-१ (६३५४३)
उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम् |
ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः ||९-६०-२ (६३५४४)
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् |
पातितं कौरवेन्द्रं तमुपगम्येदमब्रवीत् ||९-६०-३ (६३५४५)
गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम् |
यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते |
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि ||९-६०-४ (६३५४६)
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् |
शिरश्च राजसिंहस्य पादेन समलोडयत् ||९-६०-५ (६३५४७)
तथैव क्रोधसंरक्तो भीमः परबलार्दनः |
पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप ||९-६०-६ (६३५४८)
येऽस्मान्पुरा प्रनृत्यन्ति मूढा गौरिति गौरिति |
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति ||९-६०-७ (६३५४९)
नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना |
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून् ||९-६०-८ (६३५५०)
सोऽवाप्य वैरस्य चिरस्य पारं
वृकोदरः प्राह शनैः प्रहस्य |
युधिष्ठिरं केशवसृञ्जयांश्च
धनञ्जयं माद्रवतीसुतौ च ||९-६०-९ (६३५५१)
रजस्वला द्रौपदीमानयन्ते
ये चाप्यकुर्वन्त सदस्यवस्त्राम्. ९-६०-१०च्तान्पश्यध्वं
पाण्डवैर्धार्तराष्ट्रान्
रणे हतांस्तपसा याज्ञसेन्याः ||९-६०-१० (६३५५२)
ये नः पुरा षण्ढतिलानवोचन्
क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः |
ते नो हताः सगणाः सानुबन्धाः
कामं स्वर्गं नरकं वा व्रजामः ||९-६०-११ (६३५५३)
पुनश्च राज्ञः पतितस्य भूमौ
स तां गदां स्कन्धगतां प्रगृह्य |
वामेन पादेन शिरः प्रमृद्य
दुर्योधनं नैकृतिकेत्यवोचत् ||९-६०-१२ (६३५५४)
हृष्टेन राजन्कुरुपार्थिवस्य
क्षुद्रात्मना भीमसेनेन पादम् |
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन्
धर्मात्मानः सोमकानां प्रबर्हाः ||९-६०-१३ (६३५५५)
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् |
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम् ||९-६०-१४ (६३५५६)
गतोऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया |
शुभेनाथाशुभेनैव कर्मणा विरमाधुना ||९-६०-१५ (६३५५७)
मा शिरोऽस्य पदाऽमर्दीर्मा धर्मस्तेऽतिगो भवेत् |
राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ ||९-६०-१६ (६३५५८)
एकादशचमूनाथं कुरूणामधिपं तथा |
मास्प्राक्षीर्भीम पादेन राजानं ज्ञातिमेव च ||९-६०-१७ (६३५५९)
हतबन्धुर्हतामात्यो भ्रष्टसैन्यो हतो मृधे |
सर्वाकारेण शोच्योऽयं नावहास्योऽयमीश्वरः ||९-६०-१८ (६३५६०)
विध्वस्तोऽयं हतामात्यो हतबन्धुर्हतात्मजः |
उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया ||९-६०-१९ (६३५६१)
धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः |
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि ||९-६०-२० (६३५६२)
इत्युक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः |
उपसृत्याब्रवीद्दीनो दुर्योधनमरिन्दमम् ||९-६०-२१ (६३५६३)
तात मन्युर्न ते कार्यो नात्मा शोच्यस्त्वया तथा |
नूनं पूर्वकृतं कर्म सुघोरमनुभूयते ||९-६०-२२ (६३५६४)
धात्रोपदिष्टं विषमं नूनं फलमसंस्कृतम् |
यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम ||९-६०-२३ (६३५६५)
आत्मनो ह्यपराधेन महद्व्यसनमीहशम् |
प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत ||९-६०-२४ (६३५६६)
घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा |
पुत्रान्पौत्रांस्तथा चान्यांस्ततोसि निधनं गतः ||९-६०-२५ (६३५६७)
तवापराधादस्माभिर्भ्रातरस्ते निपातिताः |
निहता ज्ञातयश्चापि दिष्टं मन्ये दुरत्ययम् ||९-६०-२६ (६३५६८)
[आत्मा न शोचनीयस्ते श्लाघ्यो मृत्युस्तवानघ |
वयमेवाधुना शोच्याः सर्वावस्थासु कौरव ||९-६०-२७ (६३५६९)
कृपणं वर्तयिष्यामस्तैर्हीना बन्धुभिः प्रियैः |
भ्रातॄणां चैव पुत्राणां तथा वै शोकविह्वलाः ||९-६०-२८ (६३५७०)
कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः |
त्वमेकः सुस्थितो राजन्स्वर्गे ते निलयो ध्रुवः |
वयं नरकसंज्ञं वै दुःखं प्राप्स्याम दारुणम् ||] ९-६०-२९ (६३५७१)
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः |
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः ||९-६०-३० (६३५७२)
सञ्जय उवाच. ९-६०-३१क्ष् (५२३५)
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः |
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः ||||९-६०-३१ (६३५७३)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि
षष्टितमोऽध्यायः ||६० ||
शल्यपर्व -अध्याय ०६१
||श्रीः ||
९. ६१. अध्यायः ६१
Mahabharata -Shalya Parva -Chapter Topics
भीमे अपनयबुद्ध्या क्रुद्धेन बलरामेण लाङ्गलमुद्यम्य
तम्प्रत्यभिगमनम् ||१ ||
कृष्णेन तत्सान्त्वनं ततो बलस्य द्वारकागमनम् ||२ ||
युधिष्ठिरस्य कृष्णेन भीमेन च संलापः ||३ ||
Mahabharata -Shalya Parva -Chapter Text
९-६१-० (६३५७४)
धृतराष्ट्रा उवाच. ९-६१-०क्ष् (५२३६)
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः |
किमब्रवीत्तदा सूत बलदेवो महाबलः ||९-६१-१ (६३५७५)
गदायुद्धविशेषज्ञो गदायुद्धविशारदः |
कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व सञ्जय ||९-६१-२ (६३५७६)
सञ्जय उवाच. ९-६१-३क्ष् (५२३७)
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम् |
रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली ||९-६१-३ (६३५७७)
ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः |
कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह ||९-६१-४ (६३५७८)
अहो धिग्यदधो नाभेः प्रहृतं धर्मविग्रहे |
नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः ||९-६१-५ (६३५७९)
अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः |
अयं तु शास्त्रमुत्सृज्य स्वच्छन्दात्सम्प्रवर्तते ||९-६१-६ (६३५८०)
तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान् |
[ततो राजानमालोक्य रोषसंरक्तलोचनः |
बलदेवो महाराज ततो वचनमब्रवीत् ||९-६१-७ (६३५८१)
न चैष पतितः कृष्ण केवलं मत्समोऽसमः |
आश्रितस्य तु दौर्बल्यादाश्रयः परिभर्त्स्यते ||] ९-६१-८ (६३५८२)
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली ||९-६१-९ (६३५८३)
तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः |
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः ||९-६१-१० (६३५८४)
' भ्रातृभिः सहितो वीरैः सार्जुनैरस्त्रकोविदैः |
न विव्यथे महाराज दृष्ट्वा हलधरं बली' ||९-६१-११ (६३५८५)
अथ रामं निजग्राह केशवो विनयान्वितः |
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली ||९-६१-१२ (६३५८६)
सितासितौ यदुवरौ शुशुभातेऽधिकं तदा |
' सङ्गताविव राजेन्द्र कैलासाञ्जनपर्वतौ |
नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये ||९-६१-१३ (६३५८७)
उवाच चैनं संरब्धं शमयन्निव केशवः ||९-६१-१४ (६३५८८)
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा |
विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः ||९-६१-१५ (६३५८९)
आत्मन्यपि च मित्रे च विपरीतं यदा भवेत् |
तदा विद्यान्मनोग्लानिमाशु शान्तिकरो भवेत् ||९-६१-१६ (६३५९०)
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः |
स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् ||९-६१-१७ (६३५९१)
प्रतिज्ञापालनं धर्मः क्षत्रियस्येति वेत्थ तत् ||९-६१-१८ (६३५९२)
सुयोधनस्य गदया भक्ताऽस्म्यूरू महाहवे |
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले ||९-६१-१९ (६३५९३)
मैत्रेयेणाभिशप्तश्च पूर्वमेव महार्षिणा |
ऊरू ते भेत्स्यते भीमो गदयेति परन्तप |
अतो दोषं न पश्यामि मा क्रुध्यस्व प्रलम्बहन् ||९-६१-२० (६३५९४)
यौनः स्वैः सुखहार्दैश्च सम्बन्धः सह पाण्डवैः |
तेषां वृद्ध्या हि वृद्धिर्नो मा क्रुधः पुरुषर्षभ ||९-६१-२१ (६३५९५)
वासुदेववचः श्रुत्वा सीरभृत्प्राह धर्मवित् ||९-६१-२२ (६३५९६)
धर्मश्च धारितः सद्भिः स च द्वाभ्यां नियच्छति |
अर्थश्चाप्यतिलुब्धस्य कामश्चातिप्रसङ्गिणः ||९-६१-२३ (६३५९७)
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन् |
धर्मार्थकामान्योऽभ्येति सोत्यन्तं सुखमश्नुते ||९-६१-२४ (६३५९८)
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् |
भीमसेनेन गोविन्द कामं त्वं तु यथाऽऽत्थ माम् ||९-६१-२५ (६३५९९)
कृष्ण उवाच. ९-६१-२६क्ष् (५२३८)
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः |
भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः ||९-६१-२६ (६३६००)
प्राप्तं कलियुगं विद्वि प्रतिज्ञां पाण्डवस्य च |
आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः |
' ततः पुरुषशार्दूलो हत्वा नैकृतिकं रणे ||९-६१-२७ (६३६०१)
निकृत्या निकृतिप्रज्ञं यो हन्याद्वैरिणं रणे |
अधर्मो विद्यते नात्र यद्भीमो हतवान्रिपुम् ||९-६१-२८ (६३६०२)
युध्यमानं रणे वीरं कुरुवृष्णियशस्करम् |
अनेन कर्णः सन्दिष्टः पृष्ठतो धनुरच्छिनत् ||९-६१-२९ (६३६०३)
ततः सञ्छिन्नधन्वानं विरथं पौरुषे स्थितम् |
व्यायुधीकृत्य बहवः सौभद्रमपलायिनम् ||९-६१-३० (६३६०४)
जन्मप्रभृति लुब्धश्च पापात्मा चैष दुर्मतिः |
निहतो भीमसेनेन दुर्बुद्धिः कुलपांसनः ||९-६१-३१ (६३६०५)
प्रतिज्ञां भीमसेनेन त्रयोदशसमार्जिताम् |
किमर्थं नाभिजानाति युध्यमानो हि शत्रुभिः ||९-६१-३२ (६३६०६)
ऊर्ध्वमाक्रम्य वेगेन जिघांसन्तं वृकोदरः |
बिभेद गदया चोरू न स्थाने न च मण्डले' ||९-६१-३३ (६३६०७)
सञ्जय उवाच. ९-६१-३४क्ष् (५२३९)
धर्मच्छलमिमं श्रुत्वा केशवात्स विशाम्पते |
नैव प्रीतमाना रामो वचनं प्राह संसदि ||९-६१-३४ (६३६०८)
हत्वाऽधर्मेण राजानं धर्मात्मानं सुयोधनम् |
जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः ||९-६१-३५ (६३६०९)
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम् |
ऋजुयोधी हतो राजा धर्मराष्ट्रो नराधिपः ||९-६१-३६ (६३६१०)
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च |
हुत्वाऽऽत्मानममित्राग्नौ प्राप चावभृथं यशः |
' स्वर्गं गन्ता महाराजः ससुहृज्ज्ञातिबान्धवः' ||९-६१-३७ (६३६११)
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान् |
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति ||९-६१-३८ (६३६१२)
पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशाम्पते |
रामे द्वारवतीं याते नातिप्रमनसोऽभवन् ||९-६१-३९ (६३६१३)
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम् |
शोकोपहतसङ्कल्पं वासुदेवोऽब्रवीदिदम् ||९-६१-४० (६३६१४)
वासुदेव उवाच. ९-६१-४१क्ष् (५२४०)
धर्मराज किमर्थं त्वमधर्ममनुमन्यसे |
हतबन्धोर्यदेतस्य पतितस्य विचेतसः ||९-६१-४१ (६३६१५)
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा |
उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप ||९-६१-४२ (६३६१६)
युधिष्ठिर उवाच. ९-६१-४३क्ष् (५२४१)
न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः |
पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये ||९-६१-४३ (६३६१७)
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम् |
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिता वयम् ||९-६१-४४ (६३६१८)
भीमसेनस्य तद्दुःखमतीव हृदि वर्तते |
इति सञ्चिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् ||९-६१-४५ (६३६१९)
तस्माद्धत्वाऽकृतप्रज्ञं लुब्धं कामवशानुगम् |
लभतां पाण्डवः कामं धर्मोऽधर्मोऽथवा कृतः ||९-६१-४६ (६३६२०)
सञ्जय उवाच. ९-६१-४७क्ष् (५२४२)
इत्युक्तवति कौन्तेये धर्मराजे युधिष्ठिरे |
वासुदेवो महाबाहुर्युधिष्ठिरमभाषत |
काममस्त्वेतदिति वै कृच्छ्राद्यदुकुलोद्वहः ||९-६१-४७ (६३६२१)
इत्युक्त्वा वासुदेवोऽपि वायुपुत्रप्रियेप्सया |
अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि ||९-६१-४८ (६३६२२)
' अर्जुनोऽपि महाबाहुरप्रीतेनान्तरात्मना |
नोवाच किञ्चिद्वचनं भ्रातरं साध्वसाधु वा' ||९-६१-४९ (६३६२३)
भीमसेनोऽपि हत्वाऽऽजौ तव पुत्रममर्षणः |
अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः ||९-६१-५० (६३६२४)
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम् |
हर्षादुत्फुल्लनयनो जितकाशी विशाम्पते ||९-६१-५१ (६३६२५)
तवाद्य पृथिवी सर्वा क्षेमा निहतकण्टका |
तां प्रशाधि महाराज स्वधर्ममनुपालय ||९-६१-५२ (६३६२६)
यस्तु कर्ताऽस्य वैरस्य निकृत्या निकृतिप्रियः |
सोऽयं विनिहतः शेते पृथिव्यं पृथिवीपते ||९-६१-५३ (६३६२७)
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः |
राधेयः शकुनिश्चैव हताश्च तव शत्रवः ||९-६१-५४ (६३६२८)
सेयं रत्नसमाकीर्णा मही सवनपर्वता |
उपावृत्ता महाराज त्वामद्य निहतद्विषम् ||९-६१-५५ (६३६२९)
युधिष्ठिर उवाच. ९-६१-५६क्ष् (५२४३)
गतो वैरस्य निधनं हतो राजा सुयोधनः |
कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा ||९-६१-५६ (६३६३०)
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः |
दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः ||||९-६१-५७ (६३६३१)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि
एकषष्टितमोऽध्यायः ||६१ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-६१-१५ आत्मवृद्धिः शत्रुक्षयः स्वमित्रस्य वृद्धिः शत्रुमित्रस्य
क्षयः स्वमित्रमित्रस्य वृद्धिः शत्रुमित्रमित्रस्य क्षयः एवं
षड्विधा आत्मनो वृद्धिः ||
९-६१-१६ यदि चोदात्मनो ग्लानिस्तदा शान्तिकर इति क.पाठः ||
९-६१-१९ भक्ता भङ्क्ष्ये ||
९-६१-२१ यौनः योनिनिमित्तः सम्बन्धः | अस्माकं पितामहः पाण्डवानां
मातामहश्चैक इति यौनसम्बन्धः ||
९-६१-२२ सीरभृत् रामः ||
९-६१-२३ धर्मइति | नियच्छति नियममेति अर्थकामाभ्यां धर्मः
सङ्कोचमेतीत्सर्थः ||
९-६१-२४ धर्मार्थौ कामे नापीडयन् धर्मकावर्थेनापीडयन् कामार्थौ
धर्मेण चापीडयन्नित्यर्थः ||
९-६१-२५ कामं यथेष्टं त्वं मां प्रति उक्तवानसि नतु धर्म्ये ||
९-६१-२७ कलियुगारम्भे एतावत्पापं नातीव खेदावहमिति भावः ||
९-६१-४१ अधर्ममनुपश्यसीति क.छ.पाठः ||
९-६१-४६ धर्मोऽधर्मे च वा कृते इति झ.पाठः ||
९-६१-६२ एकषष्टितमोऽध्यायः ||
शल्यपर्व -अध्याय ०६२
||श्रीः ||
९. ६२. अध्यायः ६२
Mahabharata -Shalya Parva -Chapter Topics
पाञ्चालादिभिर्भीमस्तुतिः ||१ ||
कृष्णादुर्योधनयोः परस्परगर्हणम् ||२ ||
दुर्योधनेनात्मस्तुतौ तन्मूर्धि गन्धर्वैः पुष्पवर्षणम् ||३ ||
भीष्मादिमरणेन दुःखितानां पाण्डवानां कृष्णेन समाश्वासनम् ||४ ||
Mahabharata -Shalya Parva -Chapter Text
९-६२-० (६३६३२)
धृतराष्ट्र उवाच. ९-६२-०क्ष् (५२४४)
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे |
पाण्डवाः सृञ्जयाश्चैव किमकुर्वत सञ्जय ||९-६२-१ (६३६३३)
सञ्जय उवाच. ९-६२-२क्ष् (५२४५)
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे |
सिंहेनेव महाराज मत्तं वनगजं यथा ||९-६२-२ (६३६३४)
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः |
पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने |
आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे ||९-६२-३ (६३६३५)
नैतान्हर्षसमाविष्टानियं सेहे वसुन्धरा ||९-६२-४ (६३६३६)
धनूंष्येके व्याक्षिपन्त ज्याश्चाप्यन्ये तथाऽक्षिपन् |
दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीन् ||९-६२-५ (६३६३७)
चिकीडुश्च तथैवान्ये जहसुश्च तवाहिताः |
अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः ||९-६२-६ (६३६३८)
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् |
कौरवेयं रणे हत्वा गदयाऽतिकृतश्रमम् ||९-६२-७ (६३६३९)
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे |
त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः ||९-६२-८ (६३६४०)
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः |
दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् ||९-६२-९ (६३६४१)
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् |
अशक्यमेतदन्येन सम्पादयितुमीदृशम् ||९-६२-१० (६३६४२)
कुञ्जरेणेव मत्तेन वीरसङ्ग्राममूर्धनि |
दुर्योधपशिरो दिष्ट्या पादेन मृदितं त्वया ||९-६२-११ (६३६४३)
सिंहेन महिषस्येव कृत्वा सङ्गरमुत्तमम् |
दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयाऽनघ ||९-६२-१२ (६३६४४)
ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् |
मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा ||९-६२-१३ (६३६४५)
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च |
भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ||९-६२-१४ (६३६४६)
एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः |
तथा त्वां निहतामित्रं वयं नन्दाम भारत ||९-६२-१५ (६३६४७)
दुर्योधनवधे यानि रोमाणि हृषितानि नः |
अद्यापि न विकृष्यन्ते तानि तद्विद्धि भारत |
इत्यब्रुन्भीमसेनं वातिकास्तत्र सङ्गताः ||९-६२-१६ (६३६४८)
तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह |
ब्रुवतोऽसदृशं तत्र प्रोवाच मधुसूदनः ||९-६२-१७ (६३६४९)
न न्याय्यं निहतं शत्रुं भूयो हन्तुं नराधिपाः |
असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः ||९-६२-१८ (६३६५०)
तदैवैष हतः पापो यदैव निरपत्रपः |
लुब्धः पापसहायश्च सुहृदां शासनातिगः ||९-६२-१९ (६३६५१)
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः |
पाण्डुभ्यः प्रार्थ्यमानोऽपि पित्र्यमंशं न दत्तवान् ||९-६२-२० (६३६५२)
नैव तेभ्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः |
किमनेन वितुन्नेन वाग्भिः काष्ठसधर्मणा ||९-६२-२१ (६३६५३)
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः |
दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः ||९-६२-२२ (६३६५४)
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः |
अमर्षवशमापन्न उदतिष्ठद्विशाम्पते ||९-६२-२३ (६३६५५)
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् |
दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवे न्यपातयत् ||९-६२-२४ (६३६५६)
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तु |
क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भोगिनः ||९-६२-२५ (६३६५७)
प्राणान्तकरिणीं घोरां वेदनामप्यचिन्तयन् |
दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् ||९-६२-२६ (६३६५८)
कंसदासस्य दायाद न ते लज्जाऽस्त्यनेन वै |
अधर्मेण गदायुद्धे यदर्हं विनिपातितः |
ऊरूभिन्धीति भीमस्य स्मृतिं मिथ्याप्रयच्छता ||९-६२-२७ (६३६५९)
किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः |
घातयित्वा महीपालानृजुयुद्धान्सहस्रशः |
जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा ||९-६२-२८ (६३६६०)
अहन्यहनि शूराणां कुर्वाणः कदनं महत् |
शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः ||९-६२-२९ (६३६६१)
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते |
आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मया ||९-६२-३० (६३६६२)
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् |
पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः ||९-६२-३१ (६३६६३)
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च |
घटोत्कचे व्यंसयतः कस्त्वत्तः पापकृत्तमः ||९-६२-३२ (६३६६४)
छिन्नहस्तः प्रायगतस्तथा भूरिश्रवा बली |
त्वयाऽभिसृष्टेन हतः शैनेयेन दुरात्मना ||९-६२-३३ (६३६६५)
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया |
व्यंसनेनाश्वसेनस्य पन्नगेन्द्रस्य वै पुनः ||९-६२-३४ (६३६६६)
पुनश्च पतिते चक्रे व्यसनार्तः पराजितः |
पापितः समरे कर्णश्चक्रव्याग्रोऽग्रणीर्नृणाम् ||९-६२-३५ (६३६६७)
यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे |
ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् ||९-६२-३६ (६३६६८)
त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः |
स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः ||९-६२-३७ (६३६६९)
' त्वया मायाविना कृष्ण मायां कर्मप्रमोषिणीम् |
कृत्वा हतः सिन्धुपतिः किं तन्न विदितं मम' ||९-६२-३८ (६३६७०)
वासुदेव उवाच. ९-६२-३९क्ष् (५२४६)
हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः |
सगणः ससुहृच्चैव पापं मार्गमनुष्ठितः ||९-६२-३९ (६३६७१)
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ |
कर्णश्च निहतः सङ्ख्ये तव शीलानुवर्तकः ||९-६२-४० (६३६७२)
याच्यमानं मया मूढ पित्र्यमंशं न दित्ससि |
पाण्डवेभ्यः स्वराज्यं च लोभाच्छकुनिनिश्चयात् ||९-६२-४१ (६३६७३)
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः |
प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते ||९-६२-४२ (६३६७४)
सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला |
तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रप ||९-६२-४३ (६३६७५)
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना |
निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे ||९-६२-४४ (६३६७६)
जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने |
यातेषु मृगयां चैव तृणबिन्दोरथाश्रमम् ||९-६२-४५ (६३६७७)
अभिमन्युश्च यद्बाल एको बहुभिराहवे |
त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे ||९-६२-४६ (६३६७८)
' कुर्वाणं कर्म समरे पाण्डवानर्थकाङ्क्षिणम् |
यच्छिखण्ड्यवधीद्भीष्मं मित्रार्थे न व्यतिक्रमः ||९-६२-४७ (६३६७९)
स्वधर्मं पृष्ठतः कृत्वा आचार्यस्त्वत्प्रियेप्सया |
पार्षतेन हतः सङ्ख्ये वर्तमानोऽसतां पथि ||९-६२-४८ (६३६८०)
प्रतिज्ञामात्मनः सत्यां चिकीर्षन्समरे निपुम् |
हतवान्सात्वतो विद्वान्सौमदत्तिं महारथम् ||९-६२-४९ (६३६८१)
अर्जुनः समरे राजन्युध्यमानः कदाचन |
निन्दितं पुरुषव्याघ्रः करोति न कथञ्चन ||९-६२-५० (६३६८२)
लब्ध्वाऽपि बहुधा छिद्रं वीरवृत्तमनुस्मरन् |
निजघान रणे कर्णं मैवं वोचः सुदुर्मते ||९-६२-५१ (६३६८३)
देवानां मतमाज्ञाय तेषां प्रियहितेप्सया |
अर्जुनस्य महानागं मया व्यंसितमस्त्रजम् ||९-६२-५२ (६३६८४)
त्वं च भीष्मश्च कर्णश्च द्रोणो द्रौणायनिस्तथा |
विराटनगरे तस्य ह्यानृशंस्येन जीविताः ||९-६२-५३ (६३६८५)
स्मर पार्थस्य विक्रान्तं गन्धर्वेषु कृतं तथा |
अधर्मं नात्र गान्धारे पाण्डवैर्यत्कृतं त्वयि ||९-६२-५४ (६३६८६)
स्वबाहुबलमास्थाय स्वधर्मेण परन्तपाः |
जितवन्तो रणे वीराः पापोसि निधनं गतः' ||९-६२-५५ (६३६८७)
[यान्यकार्याणि चास्माकं कृतानिति प्रभाषसे |
वैगुण्येन तवात्यर्थं सर्वं हि तदनुष्ठितम् ||९-६२-५६ (६३६८८)
बृहस्पतेरुशनसो नोपदेशः श्रुतस्त्वया |
वृद्धा नोपासिताश्चैव हितं वाक्यं न ते श्रुतभ् ||९-६२-५७ (६३६८९)
लोभेनातिबलेन त्वं तृष्णया च वशीकृतः |
कृतवानस्यकार्याणि विपाकस्तस्य भुज्यताम् ||] ९-६२-५८ (६३६९०)
दुर्योधन उवाच. ९-६२-५९क्ष् (५२४७)
अधीतं विधिवद्दत्तं भूः प्रभुक्ता ससागरा |
मूर्ध्नि स्थिममित्राणां को नु स्वन्ततरो मया ||९-६२-५९ (६३६९१)
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम् |
तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया ||९-६२-६० (६३६९२)
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः |
ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया ||९-६२-६१ (६३६९३)
ससुहृत्सानुबन्धस्च स्वर्गं गन्ताऽहमच्युत |
यूयं गर्हितसङ्कल्पाः शोचन्तो वर्तयिष्यथ ||९-६२-६२ (६३६९४)
' न मे विषादो भीमेन पादेन शिर आहतम् |
काका वा कङ्कगृध्रा वा निधास्यन्ति पदं क्षणात्' ||९-६२-६३ (६३६९५)
सञ्जय उवाच. ९-६२-६४क्ष् (५२४८)
अस्य वाक्यस्य निधने कुरुराजस्य धीमतः |
अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् ||९-६२-६४ (६३६९६)
अवादयन्त गन्धर्वा वादित्रं सुमनोहरम् ||९-६२-६५ (६३६९७)
जगुश्चाप्सरसो राज्ञो यशः सम्बद्धमेव च |
सिद्धाश्च मुमुचुर्वाचः साधुसाध्विति पार्थिव ||९-६२-६६ (६३६९८)
ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुःसुखः |
व्यराजंश्च दिशः सर्वा नभो वैदूर्यसन्निभम् ||९-६२-६७ (६३६९९)
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः |
दुर्योधनस्य पूजां तु दृष्ट्वा व्रीडामुपागमन् ||९-६२-६८ (६३७००)
हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते |
भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च ||९-६२-६९ (६३७०१)
तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः |
प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः ||९-६२-७० (६३७०२)
नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः |
ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे ||९-६२-७१ (६३७०३)
उपायान्निहता ह्येते मया तस्मान्नराधिपाः |
अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् ||९-६२-७२ (६३७०४)
ते हि सर्वे महेष्वासाश्चत्वारोऽतिरथा मुवि |
अशक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् ||९-६२-७३ (६३७०५)
तथैवायं गदापाणिर्धार्तराष्ट्रो गतश्रमः |
अशक्यो धर्मतो हन्तुं कालेनापि दि दण्डिना ||९-६२-७४ (६३७०६)
नैतन्मनसि कर्तव्यं यदयं निहतो नृपः |
मिथ्याचर्याच्छलोपायैर्बहवः शत्रवो हताः ||९-६२-७५ (६३७०७)
पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः |
सद्भिश्चानुगतः पन्थाः सर्वैरनुगमिष्यते ||९-६२-७६ (६३७०८)
' एवं विधात्रा विहितं स्वयमेषां महात्मनाम् |
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ||९-६२-७७ (६३७०९)
भूतं भव्यं भविष्यच्च निमेषाद्यो हनिष्यति |
कृतान्तमन्यथा कर्तुं नेच्छेत्सोऽयं धनञ्जय ||' ९-६२-७८ (६३७१०)
कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे |
साश्वनागरथाः सर्वे विश्राम्यन्तु नराधिपाः ||९-६२-७९ (६३७११)
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह |
पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसङ्घवत् ||९-६२-८० (६३७१२)
ततः प्राध्मापयच्छङ्खं पाञ्चजन्यं जनार्दनः |
' देवदत्तं प्रहृष्टात्मा शङ्खप्रवरमर्जुनः ||९-६२-८१ (६३७१३)
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |
पोण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||९-६२-८२ (६३७१४)
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ |
धृष्टद्युम्नस्तथा जैत्रं सात्यकिर्नन्दिवर्धनम् ||९-६२-८३ (६३७१५)
तेषां नादेन महता शङ्खानां भरतर्षभ |
आपुपूरे नभः सर्वं पृथिवी च चचाल ह ||९-६२-८४ (६३७१६)
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
पाण्डुसैन्येष्ववाद्यन्त स शब्दस्तुमुलोऽभवत् ||९-६२-८५ (६३७१७)
अस्तुवन्पाण्डवानन्ये निर्भीश्च स्तुतिमङ्गलैः' .
हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः ||||९-६२-८६ (६३७१८)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि
द्विषष्टितमोऽध्यायः ||६२ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-६२-२१ नैष योग्योऽद्य मित्रं वेति झ.पाठः ||
९-६२-६२ द्विषष्टितमोऽध्यायः ||
शल्यपर्व -अध्याय ०६३
||श्रीः ||
९. ६३. अध्यायः ६३
Mahabharata -Shalya Parva -Chapter Topics
पाञ्चालादिषु स्वस्वशिबिराण्युपगतेषु पाण्डवैर्दुर्योधनशिबिरमेत्य
स्वस्वरथेभ्योऽवतरणम् ||१ ||
कृष्णे रथात्प्रथमं पार्थमवतार्थ पश्चात्स्वयमप्यवतीर्णे
अग्निना तद्ग्रथस्य भस्मीकरणम् ||२ ||
कृष्णेनार्जुनम्प्रति रथदाहस्य कारणकथनम् ||३ ||
कृष्णचोदनया पाण्डवैरोघवतीतीरे रात्रौ निवसनम् ||४ ||
कृष्णेन युधिष्ठिरचोदनया गान्धार्याश्वासनाय हास्तिनपुरागमनम् ||५ ||
Mahabharata -Shalya Parva -Chapter Text
९-६३-० (६३७१९)
सञ्जय उवाच. ९-६३-०क्ष् (५२४९)
ततस्ते प्रययुः सर्वे निवासाय महीक्षितः |
शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः ||९-६३-१ (६३७२०)
पाण्डवान्गच्छतश्चापि शिबिरं नो विशाम्पते |
महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा ||९-६३-२ (६३७२१)
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः |
सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत ||९-६३-३ (६३७२२)
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् |
दुर्योधनस्य शिबिरं रङ्गवन्निःसृते जने ||९-६३-४ (६३७२३)
गतोत्सवं पुरमिव हृतनागमिव हदम् |
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् ||९-६३-५ (६३७२४)
तत्रैतान्पर्युपातिष्ठन्दुर्योधन पुरःसराः |
कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः ||९-६३-६ (६३७२५)
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः |
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः ||९-६३-७ (६३७२६)
ततो गाण्डीवधन्वानमभ्यभाषत केशवः |
स्थितः प्रियहिते नित्यमतीव भरतर्षभ ||९-६३-८ (६३७२७)
अवरोपय गाण्डीवमक्षयौ च महेषुधी |
अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम |
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ ||९-६३-९ (६३७२८)
तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः ||९-६३-१० (६३७२९)
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् |
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः ||९-६३-११ (६३७३०)
अथावतीर्णे भूतानामीश्वरे सुमहात्मनि |
कपिरप्याश्वपाक्रामत्सहदेवैर्ध्वजालयैः ||९-६३-१२ (६३७३१)
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः |
अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते ||९-६३-१३ (६३७३२)
सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धनः |
भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः ||९-६३-१४ (६३७३३)
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो |
अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् ||९-६३-१५ (६३७३४)
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य ह |
गोवन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना ||९-६३-१६ (६३७३५)
किमेतन्महदाश्चर्यमभवद्यदुनन्दन |
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे ||९-६३-१७ (६३७३६)
वासुदेव उवाच. ९-६३-१८क्ष् (५२५०)
द्रोणकर्णास्त्रनिर्दग्धः पूर्वमेवायमर्जुन |
मदास्थितत्वात्समरे न विशीर्णः परन्तप ||९-६३-१८ (६३७३७)
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा |
मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि ||९-६३-१९ (६३७३८)
सञ्जय उवाच. ९-६३-२०क्ष् (५२५१)
ईषदुत्स्मयमानस्तु भगवान्केशवोऽरिहा |
परिष्वज्य च राजानं युधिष्ठिरमभाषत ||९-६३-२० (६३७३९)
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः |
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ||९-६३-२१ (६३७४०)
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ |
मुक्ता वीरक्षयादिस्मात्सङ्ग्रामान्निहतद्विषः |
क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत ||९-६३-२२ (६३७४१)
उपयातमुपप्लाव्यं सह गाण्डीवधन्वना |
आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः ||९-६३-२३ (६३७४२)
एष भ्राता सखा चैव तव कृष्ण धनञ्जयः |
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो ||९-६३-२४ (६३७४३)
तव चैव ब्रुवाणस्य तथेत्येवाहमब्रुवम् ||९-६३-२५ (६३७४४)
स सव्यसाची गुप्तस्ते विजयी च जनेश्वर. ९-६३-२६ (६३७४५)
भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः |
मुक्तो वीरक्षयादस्मात्सङ्ग्रामाद्रोमहर्षणात् ||९-६३-२६ (६३७४६)
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः |
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् ||९-६३-२७ (६३७४७)
युधिष्ठिर उवाच. ९-६३-२८क्ष् (५२५२)
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन |
कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरन्दरः ||९-६३-२८ (६३७४८)
भवतस्तु प्रसादेन संग्रामे बहवो हताः |
महारणगतः पार्थो यच्च नासीत्पराङ्मुखः ||९-६३-२९ (६३७४९)
तथा तव महाबाहो पर्यायैर्बहुभिर्मया |
कर्मणआमनुसन्धानात्तेजस्वी जगति श्रुता ||९-६३-३० (६३७५०)
उपप्लाव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् |
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ||९-६३-३१ (६३७५१)
' एवमुक्तस्ततः कृष्णः प्रत्युवाच युधिष्ठिरम् |
न तुल्याश्चार्जुनस्येह बलेन कुरुनन्दन ||९-६३-३२ (६३७५२)
स एष सर्वाण्यस्त्राणि दिव्यानि प्राप्य शङ्करात् |
सत्समो वा विशिष्टो वा रणे त्वमिति पाण्डवः |
अनुज्ञातः पाण्डुसुतः पुनः प्रत्यागमन्महीम् ||९-६३-३३ (६३७५३)
भूतं भव्यं भविष्यच्च अनुज्ञातस्त्वया विभो |
निमेषार्धान्नरव्याघ्रो नयेदिति मतिर्मम ||९-६३-३४ (६३७५४)
द्रोणं भीष्मं कृपं कर्णं द्रोणपुत्रं जयद्रथम् |
निहन्तुं शक्नुयात्क्रुद्धो निमेषार्धाद्धनञ्जयः ||९-६३-३५ (६३७५५)
सदेवासुरगन्धर्वान्सयक्षोरगराक्षसान् |
त्रीन्वा लोकान्विजेतुं स शक्तः किमिह मानुषान् ||९-६३-३६ (६३७५६)
विधिना विहितं चासौ मया सञ्चोदितोऽपि सन् |
न चकार मतिं हन्तुं ततस्ते बलवत्तराः ||९-६३-३७ (६३७५७)
अत्र गीता मया सुष्ठु गिरः सत्या महीपते |
दर्सितं मयि सर्वं च तेनासौ जितवान्रिपून् ||९-६३-३८ (६३७५८)
अर्जुनोऽपि महाबाहुर्मया तुल्यो महीपते |
स महेश्वरलब्धास्त्रः किं न कुर्याद्विभुः प्रभो ||' ९-६३-३९ (६३७५९)
इत्येवमुक्ते ते वीराः शिबिरं तव भारत |
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्धिसञ्चयान् ||९-६३-४० (६३७६०)
रजतं जातरूपं च मणीनथ च मौक्तिकान् |
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च ||९-६३-४१ (६३७६१)
' गजानश्वान्रथांश्चैव महान्ति शयनानि च' .
दासीदासमसंख्येयं राज्योपकरणानि च ||९-६३-४२ (६३७६२)
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ |
उदक्रोशन्महाभागा नरेन्द्र विजितारयः ||९-६३-४३ (६३७६३)
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च |
अतिष्ठन्त मुहुः सर्वे पाण्डवा विगतज्वराः ||९-६३-४४ (६३७६४)
अथाब्रवीन्महाराज वासुदेवो महायशाः |
अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः ||९-६३-४५ (६३७६५)
तथेत्युक्त्वा हि ते सर्वे पाण्डवाः सात्यकिस्तथा |
वासुदेवेन सहिता मङ्गलार्थं बहिर्ययुः ||९-६३-४६ (६३७६६)
ते समासाद्य सरितं पुण्यामोघवतीं नृप |
न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः ||९-६३-४७ (६३७६७)
युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयन् ||९-६३-४८ (६३७६८)
तत्र ते गमनं माप्तं रोचते तव माधव |
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम ||९-६३-४९ (६३७६९)
हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः |
क्षिप्रमेव महाभाग गान्धारीं प्रशमिष्यसि |
पितामहश्च भगवान्व्यासस्तत्र भविष्यति ||९-६३-५० (६३७७०)
ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम् ||९-६३-५१ (६३७७१)
स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् |
दारुकं रथमारोप्य येन राजाऽम्बिकासुतः ||९-६३-५२ (६३७७२)
तमूचुः सम्प्रयास्यन्तं शैब्यसुग्रीववाहनम् |
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् ||९-६३-५३ (६३७७३)
स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः |
आससाद ततः क्षिप्रं गान्धारीं निहतात्मजाम् ||||९-६३-५४ (६३७७४)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि
त्रिषष्टितमोऽध्यायः ||६३ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-६३-५ वर्षवरः षण्ढः ||
९-६३-६ दुर्योधनस्य पुरसराः दुर्योधनपुरः सराः ||
९-६३-३० तेजस्वीति गतिः श्रुता इति छ.पाठः | तथैव च महाबाहो
मनुसन्तानं तेजसश्च गतीः शुभाः इति झ.पाठः ||
९-६३-६३ त्रिषष्टितमोऽध्यायः ||
शल्यपर्व -अध्याय ०६४
||श्रीः ||
९. ६४. अध्यायः ६४
Mahabharata -Shalya Parva -Chapter Topics
जनमेजयेन गान्धार्याश्वासनकारणप्रश्ने वैशम्पायनेन तत्कथनम् ||१ ||
कृष्णेन गान्धारीधृतराष्ट्रो समाश्वास्य पुनः पाण्डवसमीपागमनम् ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-६४-० (६३७७५)
जनमेजय उवाच. ९-६४-०क्ष् (५२५३)
किमर्थं द्विजशार्दूल धर्मराजो युधिष्ठिरः |
गान्धार्याः प्रेषयामास वासुदेवं परन्तपम् ||९-६४-१ (६३७७६)
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति |
न च तं लब्धवान्कामं ततो युद्धमभूदिदम् ||९-६४-२ (६३७७७)
निहतेषु तु योधेषु हते दुर्योधने तदा |
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि ||९-६४-३ (६३७७८)
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे |
किं तु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः ||९-६४-४ (६३७७९)
न चैतत्कारणं ब्रह्मन्नल्पं विप्रतिभाति मे |
यत्रागमदमेयात्मा स्वयमेव जनार्दनः ||९-६४-५ (६३७८०)
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम |
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये ||९-६४-६ (६३७८१)
वैशम्पायन उवाच. ९-६४-७क्ष् (५२५४)
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव |
तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ ||९-६४-७ (६३७८२)
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे |
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् ||९-६४-८ (६३७८३)
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत |
युधिष्ठिरं महाराज महद्भयमथाविशत् ||९-६४-९ (६३७८४)
सोऽचिन्तयन्महाभागां गान्धारीं तपसान्विताम् |
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् ||९-६४-१० (६३७८५)
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा |
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् ||९-६४-११ (६३७८६)
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् |
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति ||९-६४-१२ (६३७८७)
कथं दुःखमिदं तीव्रं गान्धारी सम्प्रशक्ष्यति |
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् ||९-६४-१३ (६३७८८)
एवं विचिन्त्य बहुधा भयशोकसमन्वितः |
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत ||९-६४-१४ (६३७८९)
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् |
अप्राप्यं मनसाऽपीदं प्राप्तमस्माभिरच्युत ||९-६४-१५ (६३७९०)
प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे |
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन ||९-६४-१६ (६३७९१)
त्वया देवासुरे युद्धे वधार्थममरद्विषाम् |
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः ||९-६४-१७ (६३७९२)
साह्यं तथा महाबाहो दत्तमस्माकमच्युत |
सारथ्येन च वार्ष्णेय भवता हि धृता वयम् ||९-६४-१८ (६३७९३)
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे |
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः ||९-६४-१९ (६३७९४)
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम् |
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वथैः ||९-६४-२० (६३७९५)
अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः |
शस्त्राणां च निपाता वै वज्रस्पर्शोपमा रणे ||९-६४-२१ (६३७९६)
ते च ते सफला जाता हते दुर्योधनेऽच्युत |
तत्सर्वं न यथा नश्येत्पुनः कृष्ण तथा कुरु ||९-६४-२२ (६३७९७)
सन्देहडोलां प्राप्तं नश्चेतः कृष्ण जये सति |
गान्धार्या हि महाबाहो क्रोधं शमय माधव ||९-६४-२३ (६३७९८)
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता |
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति |
तस्या प्रसादनं वीर प्राप्तकालं मतं मम ||९-६४-२४ (६३७९९)
कश्च तां क्रोधसन्दीप्तां पुत्रव्यसनकर्शिताम् |
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम ||९-६४-२५ (६३८००)
तत्र मे गमनं प्राप्तं रोचते तव माधव |
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम ||९-६४-२६ (६३८०१)
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः |
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः ||९-६४-२७ (६३८०२)
क्षिप्रमेव महाबाहो गान्धारीं शमयिष्यसि |
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति ||९-६४-२८ (६३८०३)
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् |
कर्तव्यं सात्वतां श्रेष्ठ पाण्डवानां हितार्थिना ||९-६४-२९ (६३८०४)
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः |
आमन्त्र्य दारुकं प्राह रथः सञ्जो विधीयताम् ||९-६४-३० (६३८०५)
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः |
न्यवेदयद्रथं सज्जं केशवाय महात्मने ||९-६४-३१ (६३८०६)
तं रथं यादवश्रेष्ठः समारुह्य परन्तपः |
जगाम हास्तिनपुरं त्वरितः केशवो विभुः ||९-६४-३२ (६३८०७)
ततः प्रायान्महाराज माधवो भगवान्रथी |
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान् ||९-६४-३३ (६३८०८)
प्रविश्य नगरं वीरो रथघोषेण नादयन् |
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् |
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् ||९-६४-३४ (६३८०९)
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् ||९-६४-३५ (६३८१०)
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः |
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः ||९-६४-३६ (६३८११)
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः |
पाणिमालम्ब्य राजेन्द्र सुस्वरं प्ररुरोद ह ||९-६४-३७ (६३८१२)
स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम् |
प्रक्षाल्य वारिणा नेत्रे ह्याचम्य च यथाविधि |
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः ||९-६४-३८ (६३८१३)
न तेऽस्त्यविदितं किञ्चिद्भूतं भव्यं च भारत |
कालस्य च यथावृत्तं तत्ते सुविदितं प्रभो ||९-६४-३९ (६३८१४)
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः |
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत ||९-६४-४० (६३८१५)
भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः |
द्यूतच्छलजितैः शुद्वैर्वनवासो ह्युपागतः ||९-६४-४१ (६३८१६)
अज्ञातवासचर्या च नानावेषसमावृतैः |
अन्ये च बहवः क्लेशास्त्वशक्तैरिव सर्वदा ||९-६४-४२ (६३८१७)
मया च स्वयमागम्य युद्धकाल उपस्थिते |
सर्वलोकस्य सान्निध्येग्रामांस्त्वं पञ्चयाचितः ||९-६४-४३ (६३८१८)
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः |
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् ||९-६४-४४ (६३८१९)
भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च |
द्रोणेन च सपुत्रेण विदुरेण च धीमता |
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि ||९-६४-४५ (६३८२०)
कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत |
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते ||९-६४-४६ (६३८२१)
किमन्यत्कालयोगाद्धि द्विष्टमेव परायणम् |
मा च दोषान्महाप्राज्ञ पाण्डवेषु निवेशय ||९-६४-४७ (६३८२२)
अल्पोप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् |
धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप ||९-६४-४८ (६३८२३)
एतत्सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम् |
तन्मन्युं पाण्डुपुत्रेषु न भवान्कर्तुमर्हति ||९-६४-४९ (६३८२४)
कुलं वंशश्च पिण्डाश्च यच्च पुत्रकृत फलम् |
गान्धार्यास्तव वै नाथ पाण्डवेषु प्रतिष्ठितम् ||९-६४-५० (६३८२५)
त्वं चैव कुरुशार्दूल गान्धारी च यशस्विनी |
मा शुचो नरशार्दूल पाण्डवान्प्रतिकिल्बिम् ||९-६४-५१ (६३८२६)
एतत्सर्वमनुध्याय आत्मनश्च व्यतिक्रमम् |
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ ||९-६४-५२ (६३८२७)
जानासि च महाबाहो धर्मराजस्य या त्वयि |
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः ||९-६४-५३ (६३८२८)
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् |
दह्यते स दिवारात्रौ न च शर्माधिगच्छति ||९-६४-५४ (६३८२९)
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् |
स शोचन्नरशार्दूलः शान्तिं नैवाधिगच्छति ||९-६४-५५ (६३८३०)
हिया च परयाऽविष्टो भवन्तं नाधिगच्छति |
पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम् ||९-६४-५६ (६३८३१)
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः |
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् ||९-६४-५७ (६३८३२)
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते |
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे ||९-६४-५८ (६३८३३)
जानासि च यथा राज्ञि सभायां मम सन्निधौ |
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् ||९-६४-५९ (६३८३४)
उक्तवत्यसि कल्याणि न च ते तनयैः कृतम् |
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः ||९-६४-६० (६३८३५)
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः |
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे ||अ६-६४-६१ (६३८३६)
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः |
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन ||९-६४-६२ (६३८३७)
शक्ता चासि महाभागे पृथिवीं सचराचराम् |
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् ||९-६४-६३ (६३८३८)
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् |
एवमेतन्महाबाहो यथा वदसि केशव ||९-६४-६४ (६३८३९)
आधिभिर्दह्यमानाया मतिः सञ्चलिता मम |
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन ||९-६४-६५ (६३८४०)
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव |
त्वं गतिः सहितैर्वीरैः पाण्डवैर्दिपदा वर ||९-६४-६६ (६३८४१)
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा |
पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह ||९-६४-६७ (६३८४२)
तत एनां महाबाहुः केश्वः शोककर्शिताम् |
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः ||९-६४-६८ (६३८४३)
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः |
द्रौणिसङ्कल्पितं भावमन्वबुध्यत केशवः ||९-६४-६९ (६३८४४)
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च |
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् ||९-६४-७० (६३८४५)
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः |
द्रौणेः पापोस्त्यभिप्रायस्तेनास्मि सहसोत्थितः ||९-६४-७१ (६३८४६)
पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता ||९-६४-७२ (६३८४७)
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् |
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् ||९-६४-७३ (६३८४८)
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय |
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन ||९-६४-७४ (६३८४९)
प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः ||९-६४-७५ (६३८५०)
वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम् |
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः ||९-६४-७६ (६३८५१)
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह |
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप ||९-६४-७७ (६३८५२)
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् |
तच्च तेभ्यः समाख्याय सहितस्तैः समाहितः ||||९-६४-७८ (६३८५३)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि
चतुःषष्टितमोऽध्यायः ||६४ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-६४-२७ हेतुकारणसंयुक्तैः हेतवो दृष्टा अपराधाः | कारणानि
अदृष्टान्यवश्यंभावीनि तैर्युक्तानि तैर्युक्तानि तैः ||
९-६४-३३ प्रायादगच्छत् ||
९-६४-३४ विदितं धृताराष्ट्रस्येति झ.पाठः ||
९-६४-३६ कृष्णस्य व्यासस्य ||
९-६४-४९ असूयां पाण्डुपुत्रोष्विति झ.पाठः ||
९-६४-६४ चतुःषष्टितमोऽध्यायः ||
शल्यपर्व -अध्याय ०६५
||श्रीः ||
९. ६५. अध्यायः ६५
Mahabharata -Shalya Parva -Chapter Topics
सञ्जयेन धृतराष्ट्रंप्रति दुर्योधनविलापप्रकारकथनम् ||१ ||
वादिकैरश्वत्थाम्नि दुर्योधनपातननिवेदनम् ||२ ||
Mahabharata -Shalya Parva -Chapter Text
९-६५-० (६३८५४)
धृतराष्ट्र उवाच. ९-६५-०क्ष् (५२५५)
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः |
शौटीर्यमानी पुत्रो मे किमभाषत सञ्जय ||९-६५-१ (६३८५५)
अत्यर्थं कोपनो राजा जावैरश्च पाण्डुषु |
व्यसनं परमं प्राप्तः किमाह परमाहवे ||९-६५-२ (६३८५६)
सञ्जय उवाच. ९-६५-३क्ष् (५२५६)
शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप |
राज्ञा यदुक्तं मग्नेन तस्मिन्व्यसनसागरे ||९-६५-३ (६३८५७)
भग्नसक्थो नृपो राजन्पांसुना सोऽवकुण्ठितः |
यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश ||९-६५-४ (६३८५८)
केशान्नियस्य यत्नेन निःश्वसन्नुरगो यथा |
संरम्भाश्रुपरीताब्यां नेत्राभ्यामभिवीक्ष्य माम् ||९-६५-५ (६३८५९)
बाहू धरण्यां निष्पिष्य सुदुर्मत्त इव द्विपः |
प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन् |
गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत् ||९-६५-६ (६३८६०)
भीष्मे शान्तनवे नाथे कर्णे शस्त्रभृतां वरे |
गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे ||९-६५-७ (६३८६१)
अश्वत्थाम्नि यथा शल्ये शूरे च कृतवर्मणि |
अन्येष्वपि च शूरेषु न्यस्तभारो महात्मसु |
इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः ||९-६५-८ (६३८६२)
एकादशचमूभर्ता सोऽहमेतां दशां गतः |
कालं प्राप्य महाबाहो न कश्चिदतिवर्तते ||९-६५-९ (६३८६३)
आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संयुगे |
यथाऽहं भीमसेनेन व्युत्क्रम्य समयं हतः ||९-६५-१० (६३८६४)
बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः |
भूरिश्रवसि कर्णे च भीष्मे द्रोणे च धीमति ||९-६५-११ (६३८६५)
इदं च गर्हितं कर्म नृशंसैः पाण्डवैः कृतम् |
येन ते वाच्यतां सत्सु गमिष्यन्तीति मे मतिः ||९-६५-१२ (६३८६६)
का प्रीतिः सत्वयुक्तस्य कृत्वोपाधिकृतं जयम् |
को वा समयभेत्तारं बुधः सम्मन्तुमर्हति ||९-६५-१३ (६३८६७)
अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः |
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः ||९-६५-१४ (६३८६८)
किन्नु चित्रमितस्त्वद्य भग्नसक्थस्य यन्मम |
क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः ||९-६५-१५ (६३८६९)
प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु |
एवं कुर्यान्नरो यो हि स वै सञ्जय पूरुषः ||९-६५-१६ (६३८७०)
अभिज्ञौ युद्धधर्मस्य मम माता पिता च यौ |
तौ हि सञ्जय दुःखार्तौ विज्ञाप्यौ वचनाद्वि मे ||९-६५-१७ (६३८७१)
इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा |
मूर्ध्नि स्थितममित्राणां जीवतामेव सञ्जय ||९-६५-१८ (६३८७२)
दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम् |
अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया ||९-६५-१९ (६३८७३)
मानिता बान्धवाः सर्वे मान्यः सम्पूजितो जनः |
त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया ||९-६५-२० (६३८७४)
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः |
आजानेयैस्तथा यातं को नु स्वन्ततरो मया ||९-६५-२१ (६३८७५)
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत् |
प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया ||९-६५-२२ (६३८७६)
अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम् |
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया ||९-६५-२३ (६३८७७)
दिष्ट्या नाहं जितः सङ्ख्ये परान्प्रेष्यवदाश्रितः |
दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यगता विभो ||९-६५-२४ (६३८७८)
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम् |
निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया ||९-६५-२५ (६३८७९)
दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवञ्जितः |
दिष्ट्या न विमतिं काञ्चिद्भजित्वा तु पराजितः ||९-६५-२६ (६३८८०)
सुप्तं वाऽथ प्रमत्तं वा यथा हन्याद्विषेण वा |
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः ||९-६५-२७ (६३८८१)
अश्चत्थामा महाभागः कृतवर्मा च सात्वतः |
कृपः शारद्वतश्चैव वक्तव्या वचनान्मम ||९-६५-२८ (६३८८२)
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः |
विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ ||९-६५-२९ (६३८८३)
वार्तिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः |
अधर्माद्भीमसेनेन निहतोऽहं यथा रणे ||९-६५-३० (६३८८४)
सोऽहं द्रोणं स्वर्गगतं कर्णशल्यावुभौ तथा |
वृषसेनं महावीर्यं शकुनिं चापि सौबलम् ||९-६५-३१ (६३८८५)
जलसन्धं महावीर्यं भगदत्तं च पार्थिवम् |
सोमदत्तं महेष्वासं सैन्धवं च जयद्रथम् ||९-६५-३२ (६३८८६)
दुऋशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा |
दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ ||९-६५-३३ (६३८८७)
एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः |
पृष्ठतोऽनुगमिष्यामि सार्थहीनो यथाऽध्वगः ||९-६५-३४ (६३८८८)
कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम |
रोरूयामाणा दुःखार्ता दुःशला सा भविष्यति ||९-६५-३५ (६३८८९)
स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम |
गान्धारीसहितश्चैव का गतिं प्रतिपत्स्यति ||९-६५-३६ (६३८९०)
नूनं लक्ष्मणमाताऽपि हतपुत्रा हतेश्वरा |
विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना ||९-६५-३७ (६३८९१)
यदि जानाति चार्वाकः परिव्राद्वाग्विशारदः |
करिष्यति महाभागो ध्रुवं चापचितिं मम ||९-६५-३८ (६३८९२)
समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते |
अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान् ||९-६५-३९ (६३८९३)
ततो जनसहस्राणि बाष्पपूर्णानि दिशो दश ||
ससागरवना घोरा पृथिवी सचराचरा. ९-६५-४० (६३८९४)
चचालाथ सनिर्हादा दिशश्चैवाविलाऽभवन् ||
ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन्. ९-६५-४१ (६३८९५)
व्यवहारं गदायुद्धे पार्थिवस्य च पातनम् ||
तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत. ९-६५-४२ (६३८९६)
' वादिका दुःखसन्तप्ताः शोकोपहतचेतसः' .
ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम् ||||९-६५-४३ (६३८९७)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि
पञ्चषष्टितमोऽध्यायः ||६५ ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-६५-१ शौटीरः शूरः स एव शौटीर्यमात्मानं मन्यते शौटीर्यमानी ||
९-६५-१६ स वै सञ्जयपूजित इति झ.पाठः ||
९-६५-२० मया मत्तः ||
९-६५-३० वार्तिकान्वार्ताहारिणः ||
९-६५-३८ चार्वाको ब्राह्मणवेषधारी राक्षसः | अपचितिं प्रतीकारम् ||
९-६५-६५ पञ्चषष्टितमोऽध्यायः ||
शल्यपर्व -अध्याय ०६६
||श्रीः ||
९. ६६. अध्यायः ६६
Mahabharata -Shalya Parva -Chapter Topics
द्रौणिकृतकृतवर्मभिर्दुर्योधनस्य भूपतनदर्शनेन शोचनम् ||१ ||
द्रौणिदुर्योधनयोः संलापः ||२ ||
द्रौणिना रात्रौ पाण्डववधप्रतिज्ञानम् ||३ ||
दुर्योधनवचनात् कृपेण द्रौणेः सैनापत्येऽफिषेचनम् ||४ ||
Mahabharata -Shalya Parva -Chapter Text
९-६६-० (६३८९८)
सञ्जय उवाच. ९-६६-०क्ष् (५२५७)
वादिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् |
हतशिष्टास्तदा राजन्कौरवाणां महारथाः ||९-६६-१ (६३८९९)
विनिर्भिन्नाः शितैर्बाणैर्णदातोमरशक्तिभिः |
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |
त्वरिता जवनैरश्वैरायोधनमुपागमन् ||९-६६-२ (६३९००)
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् |
प्रभग्नं वायुवेगेन महासालं यथा वने ||९-६६-३ (६३९०१)
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् |
महागर्जामेवारण्ये व्याधेन विनिपातितम् ||९-६६-४ (६३९०२)
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् |
यदृच्छया निपतितं चन्द्रमादित्यगोचरात् ||९-६६-५ (६३९०३)
युगान्तमारुतेनेव शोषितं मकरालयम् |
पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् ||९-६६-६ (६३९०४)
रेणुध्वस्तं दीर्घभुजं मातङ्गमिव विक्रमे |
वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः ||९-६६-७ (६३९०५)
यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् |
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम् |
सामर्षं तं नरव्याघ्रं भौमं निपतितं तथा ||९-६६-८ (६३९०६)
ते तं दृष्ट्वा महेष्वासं भूतले पतितं नृपम् |
मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः ||९-६६-९ (६३९०७)
अवतीर्य रथेभ्यश्च प्राद्रवन्राजसन्निधौ |
दुर्योधनं च सम्प्राप्य सर्वे भूमावुपाविशन् ||९-६६-१० (६३९०८)
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन् |
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् ||९-६६-११ (६३९०९)
न नूनं विद्यते पुण्यं मानुषे किञ्चिदेव हि |
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः ||९-६६-१२ (६३९१०)
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् |
कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने ||९-६६-१३ (६३९११)
दुःशासनं न पश्यामि नापि कर्णं महारथम् |
नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ ||९-६६-१४ (६३९१२)
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन |
लोकनाथो भवान्यत्र शेषे पांसुषु रूषितः ||९-६६-१५ (६३९१३)
एष मूर्धाभिषिक्तानामग्रे गत्वा परन्तपः |
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् ||९-६६-१६ (६३९१४)
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव |
सा च ते महती सेना क्व गता पार्थिवोत्तम ||९-६६-१७ (६३९१५)
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे |
यो वै लोकगुरुर्नाथो भवानेतां दशां गताः ||९-६६-१८ (६३९१६)
अध्रुवा सर्वमर्त्येषु ध्रुवैव श्रीर्विचिन्त्यते |
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् ||९-६६-१९ (६३९१७)
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः |
उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः ||९-६६-२० (६३९१८)
विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन् |
कृपादीन्स तदा वीरान्सर्वानेव नराधिपः ||९-६६-२१ (६३९१९)
ईदृशो लोकधर्मोऽयं धात्रा निर्दिष्ट उच्यते |
विनाशः सर्वभूतानां कालपर्यायकारितः ||९-६६-२२ (६३९२०)
सोऽयं मां समनुप्राप्तः प्रत्यक्षो भवतां हि यः |
पृथिवीं पालयित्वाऽहमेतां निष्ठामुपागतः ||९-६६-२३ (६३९२१)
दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि |
दिष्ट्याऽहं निहतः पापैश्चलेनैव विशेषतः ||९-६६-२४ (६३९२२)
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता |
दिष्ट्या चास्मिन्हतो युद्धे निहतज्ञातिबान्धवः ||९-६६-२५ (६३९२३)
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात् |
स्वस्तियुक्तांश्च कल्याणांस्तन्मे प्रियमनुत्तमम् ||९-६६-२६ (६३९२४)
मा भवन्तोऽत्र तप्यन्तां सौहृदान्निधनेन मे |
यदि वेदाः प्रमाणं वो जिता लोका मयाऽक्षयाः ||९-६६-२७ (६३९२५)
जानमानः प्रभावं च कृष्णस्यामिततेजसः |
तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् ||९-६६-२८ (६३९२६)
स मया समनुप्राप्तो नास्मि शोच्यः कथञ्चन |
कृतं भवद्भिः सदृशमनुरूपमिवात्मनः |
यतितं विजये शक्त्या दैवं तु दुरतिक्रमम् ||९-६६-२९ (६३९२७)
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः |
तूष्णीबभूव राजेन्द्र रुजाऽसौ विह्वलो भृशम् ||९-६६-३० (६३९२८)
तथा दृष्ट्वा तु राजानं बाष्पशोकसमन्वितम् |
द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये ||९-६६-३१ (६३९२९)
स च क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च |
बाष्पविह्वलया वाचा राजानमिदमब्रवीत् ||९-६६-३२ (६३९३०)
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा |
न तथा तेन तप्यामि तथा राजंस्त्वयाऽद्य वै ||९-६६-३३ (६३९३१)
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो |
इष्टापूर्तेन दानेन धर्मेण सुकृतेन च ||९-६६-३४ (६३९३२)
अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः |
अद्य रात्रौ महाराज निहनिष्यामि पाण्डवान् ||९-६६-३५ (६३९३३)
अनुज्ञां तु महाराज भवान्मे दातुमर्हति ||९-६६-३६ (६३९३४)
तच्छ्रुत्वा वचनं द्रौणेर्धृतराष्ट्र तवात्मजः |
मनसः प्रीतिजननं कृपं वचनमब्रवीत्. ९-६६-३७ (६३९३५)
दुर्योधन उवाच |
आचार्य शीघ्रं कलशं जलपूर्णं समानय ||९-६६-३७क्ष् (५२५८)
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः |
कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत् ||९-६६-३८ (६३९३६)
तमब्रवीन्महाराज पुत्रस्तव विशाम्पते |
ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् |
सैनापत्येन भद्रं ते मम चेदिच्छसि प्रियम् ||९-६६-३९ (६३९३७)
राज्ञो नियोगाद्योद्वव्यं ब्राह्मणेन विशेषतः |
वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः ||९-६६-४० (६३९३८)
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः |
द्रौणिं राज्ञो नियोगेन सैनापत्येऽभ्यषेचयत् ||९-६६-४१ (६३९३९)
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् |
प्रययौ सिंहनादेन दिशः सर्वा विनादयन् ||९-६६-४२ (६३९४०)
दुर्योधनोऽपि राजेन्द्र शोणितेन परिप्लुतः |
तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम् ||९-६६-४३ (६३९४१)
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप |
शोकसंविग्नमनसश्चिन्तामापेदिरे भृशम् ||||९-६६-४४ (६३९४२)
इति श्रीमन्महाभारते शतसाहस्त्रिकायां संहितायां वैयासिक्यां
शल्यपर्वणि गदायुद्धपर्वणि षट्षष्टितमोऽध्यायः ||६६
||||समाप्तं गदायुद्धपर्व शल्यपर्व च||९ ||
अतः परं सौप्तिकं पर्व भविष्यति | तस्यायमाद्यः श्लोकः.
९-६६-१ (६३९४३) ९-६६-१क्ष् (५२५९) सञ्जय उवाच. ततस्ते सहिताः
सर्वे प्रयाता दक्षिणामुखाः. उपास्तमयवेलायां शिबिराभ्याशमागताः ||
Mahabharata -Shalya Parva -Chapter Footnotes
९-६६-५ आदित्यगोचरात्गगनात् | चक्रामादित्यगोचरमिति झ.पाठः
तत्र चक्रमादित्यगोचरं सूर्यमण्डलमिवेति लुप्तोपमा ||
९-६६-१८ कारणान्तरे अदृष्टरूपे सति | तेन दृष्टसामग्रीवैयर्थ्यं
जायत इति भावः ||
९-६६-६६ षट्षष्टितमोऽध्यायः ||
% File name : mbhK09.itx
%--------------------------------------------
% Text title : 9 shalyaparva
% Author : Veda Vyasa
% Language : sanskrit
% Subject : /hindu/philosohphy/religion
% Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition
% Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya
% 1906-1914
% Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the
% support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof.
% Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others
% Proofread by :
% Latest update : October 13, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access : https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's' agreement.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .