%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % produced by muneo tokunaga % kyoto, japan % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% ====================================================================== == The files in this directory are revised versions of the == == digital files produced by Professor Muneo Tokunaga, Kyoto == == University, and copyrighted by him. I am grateful to Professor == == Tokunaga for his agreement to this use of his original files == == and for permitting the revised versions to be made publicly == == available. == ====================================================================== == Dr J. D. Smith * jds10@cam.ac.uk == == http://bombay.oriental.cam.ac.uk/index.html == ====================================================================== %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. mahaabhaarata..}##\setcounter{section}{16}## ##\begin{center}## \section{mahaaprasthaanikaparva.n} ##\end{center}## ##\begin{multicols}{2}\obeylines## \medskip\hrule\medskip\centerline{\Largedvng 1} j एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् . पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते .. 1..\\ वै श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् . प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् .. 2..\\ कालः पचति भूतानि सर्वाण्येव महामते . कर्म न्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि .. 3..\\ इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् . अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान् .. 4..\\ अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा . अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना .. 5..\\ ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया . राज्यं परिददौ सर्वं वैश्य पुत्रे युधिष्ठिरः .. 6..\\ अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् . दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः .. 7..\\ एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति . यदूनां परिशेषश्च वज्रो राजा कृतश् च ह .. 8..\\ परिक्षिद्धास्तिन पुरे शक्र प्रस्थे तु यादवः . वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः .. 9..\\ इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः . मातुलस्य च वृद्धस्य रामादीनां तथैव च .. 10..\\ मातृभिः सहधर्मात्मा कृत्वोदकमतन्द्रितः . श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा .. 11..\\ ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि . स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः .. 12..\\ कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम् . शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः .. 13..\\ ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः . सर्वमाचष्ट राजर्षिश्चिकीर्षतमथात्मनः .. 14..\\ ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः . भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः .. 15..\\ नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम् . न च राजा तथाकार्षीत्कालपर्याय धर्मवित् .. 16..\\ ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् . गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा .. 17..\\ ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः . उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत .. 18..\\ भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी . तथैव सर्वे जगृहुर्वल्कलानि जनाधिप .. 19..\\ विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ . समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः .. 20..\\ ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान् . प्रस्थितान्द्रौपदी षष्ठान्पुरा द्यूतजितान्यथा .. 21..\\ हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति . युधिष्ठिर मतं ज्ञात्वा वृष्णिक्षयमवेष्क्य च .. 22..\\ भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः . आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् . पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा .. 23..\\ न चैनमशकत्कश्च्चिन्निवर्तस्वेति भाषितुम् . न्यवर्तन्त ततः सर्वे नरा नगरवासिनः .. 24..\\ कृप प्रब्भृतयश्चैव युयुत्सुं पर्यवारयन् . विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा .. 25..\\ चित्राङ्गदा ययौ चापि मणिपूर पुरं प्रति . शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् .. 26..\\ पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी . कृपोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः .. 27..\\ योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः . अभिजग्मुर्बहून्देशान्सरितः सागरांस्तथा .. 28..\\ युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् . अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम् .. 29..\\ पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा . द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम .. 30..\\ श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने . क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम् .. 31..\\ गाण्डीवं च धनुर्दिव्यं न मुमोच धनञ्जयः . रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी .. 32..\\ अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः . मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् .. 33..\\ ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् . भो भो पाण्डुसुता वीराः पावकं मा विबोधत .. 34..\\ युधिष्ठिर महाबाहो भीमसेन परन्तप . अर्जुनाश्वसुतौ वीरौ निबोधत वचो मम .. 35..\\ अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् . अर्जुनस्य प्रभावेन तथा नारायणस्य च .. 36..\\ अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् . परित्यज्य वनं यातु नानेनार्थोऽस्ति कश् चन .. 37..\\ चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि . गतं तच्चा पुनर्हस्ते कालेनैष्यति तस्य ह .. 38..\\ वरुणादाहृतं पूर्वं मयैतत्पार्थ कारणात् . गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् .. 39..\\ ततस्ते भ्रातरः सर्वे धनञ्जयमचोदयन् . स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी .. 40..\\ ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत . ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः .. 41..\\ ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः . जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम् .. 42..\\ ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते . ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् .. 43..\\ उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः . प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः .. 44..\\ \medskip\hrule\medskip\centerline{\Largedvng 2} वै ततस्ते नियतात्मान उदीचीं दिशमास्थिताः . ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् .. 1..\\ तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् . अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् .. 2..\\ तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् . याज्ञसेनी भ्रष्टयोगा निपपात महीतले .. 3..\\ तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः . उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह .. 4..\\ नाधर्मश्चरितः कश्चिद्राजपुत्र्या परन्तप . कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि .. 5..\\ y पक्षपातो महानस्या विशेषेण धनञ्जये . तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम .. 6..\\ वै एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः . समाधाय मनो धीमन्धर्मात्मा पुरुषर्षभः .. 7..\\ सहदेवस्ततो धीमान्निपपात महीतले . तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् .. 8..\\ योऽयमस्मासु सर्वेषु शुश्रूषुरनहङ्कृतः . सोऽयं माद्रवती पुत्रः कस्मान्निपतितो भुवि .. 9..\\ y आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कं चन . तेन दोषेण पतितस्तस्मादेष नृपात्मजः .. 10..\\ वै इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा . भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः .. 11..\\ कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् . आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह .. 12..\\ तस्मिन्निपतिते वीरे नकुले चारुदर्शने . पुनरेव तदा भीमो राजानमिदमब्रवीत् .. 13..\\ योऽयमक्षत धर्मात्मा भ्राता वचनकारकः . रूपेणाप्रतिमो लोके नकुलः पतितो भुवि .. 14..\\ इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः . नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः .. 15..\\ रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् . अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् .. 16..\\ नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर . यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते .. 17..\\ तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः . पपात शोकसन्तप्तस्ततोऽनु परवीरहा .. 18..\\ तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्र तेजसि . म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् .. 19..\\ अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः . अथ कस्य विकारोऽयं येनायं पतितो भुवि .. 20..\\ y एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् . न च तत्कृतवानेष शूरमानी ततोऽपतत् .. 21..\\ अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः . यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता .. 22..\\ वै इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह . पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् .. 23..\\ भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव . किंनिमित्तं च पतितं ब्रूहि मे यदि वेत्थ ह .. 24..\\ y अतिभुक्तं च भवता प्राणेन च विकत्थसे . अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ .. 25..\\ वै इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् . श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 3} वै ततः संनादयञ्शक्रो दिवं भूमिं च सर्वशः . रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् .. 1..\\ स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः . अब्रवीच्छोकसन्तप्तः सहस्राक्षमिदं वचः .. 2..\\ भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह . न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर .. 3..\\ सुकुमारी सुखार्हा च राजपुत्री पुरन्दर . सास्माभिः सह गच्छेत तद्भवाननुमन्यताम् .. 4..\\ इन्द्र भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान् . कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ .. 5..\\ निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ . अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः .. 6..\\ y अथ श्वा भूतभाव्येश भक्तो मां नित्यमेव ह . स गच्छेत मया सार्धमानृशंस्या हि मे मतिः .. 7..\\ इन्द्र अमर्त्यत्वं मत्सामत्वं च राजञ् श्रियं कृत्स्नां महतीं चैव कीर्तिम् . सम्प्राप्तोऽद्य स्वर्गसुखानि च त्वं त्यज श्वानं नात्र नृशंसमस्ति .. 8..\\ y अनार्यमार्येण सहस्रनेत्र शक्यं कर्तुं दुष्करमेतदार्य . मा मे श्रिया सङ्गमनं तयास्तु यस्याः कृते भक्त जनं त्यजेयम् .. 9..\\ इन्द्र स्वर्गे लोके श्ववतां नास्ति धिष्ण्यम् इष्टापूर्तं क्रोधवशा हरन्ति . ततो विचार्य क्रियतां धर्मराज त्यज श्वानं नात्र नृशंसमस्ति .. 10..\\ y भक्त त्यागं प्राहुरत्यन्तपापं तुल्यं लोके ब्रह्म वध्या कृतेन . तस्मान्नाहं जातु कथं चनाद्य त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र .. 11..\\ इन्द्र शुना दृष्टं क्रोधवशा हरन्ति यद्दत्तमिष्टं विवृतमथो हुतं च . तस्माच्छुनस्त्यागमिमं कुरुष्व शुनस्त्यागात्प्राप्यसे देवलोकम् .. 12..\\ त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां प्राप्तो लोकः कर्मणा स्वेन वीर . श्वानं चैनं न त्यजसे कथं नु त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य .. 13..\\ y न विद्यते सन्धिरथापि विग्रहो मृतैर्मर्त्यैरिति लोकेषु निष्ठा . न ते मया जीवयितुं हि शक्या तस्मात्त्यागस्तेषु कृतो न जीवताम् .. 14..\\ प्रतिप्रदानं शरणागतस्य स्त्रिया वधो ब्राह्मणस्वापहारः . मित्रद्रोहस्तानि चत्वारि शक्र भक्त त्यागश् चैव समो मतो मे .. 15..\\ वै तद्धर्मराजस्य वचो निशम्य धर्मस्वरूपी भगवानुवाच . युधिष्ठिरं प्रति युक्तो नरेन्द्रं श्लक्ष्णैर्वाक्यैः संस्तव सम्प्रयुक्तैः .. 16..\\ अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया . अनुक्रोशेन चानेन सर्वभूतेषु भारत .. 17..\\ पुरा द्वैतवने चासि मया पुत्र परीक्षितः . पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः .. 18..\\ भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ . मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि .. 19..\\ अयं श्वा भक्त इत्येव त्यक्तो देव रथस्त्वया . तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप .. 20..\\ अतस्तवाक्षया लोकाः स्वशरीरेण भारत . प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् .. 21..\\ ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि . देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् .. 22..\\ प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः . सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः .. 23..\\ स तं रथं समास्थाय राजा कुरुकुलोद्वहः . ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी .. 24..\\ ततो देव निकायस्थो नारदः सर्वलोकवित् . उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः .. 25..\\ येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः . कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति .. 26..\\ लोकानावृत्य यशसा तेजसा वृत्तसम्पदा . स्वशरीरेण सम्प्राप्तं नान्यं शुश्रुम पाण्डवात् .. 27..\\ नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् . देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान् .. 28..\\ शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे . तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये .. 29..\\ राज्ञस्तु वचनं श्रुत्वा देवराजः पुरन्दरः . आनृशंस्य समायुक्तं प्रत्युवाच युधिष्ठिरम् .. 30..\\ स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः . किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि .. 31..\\ सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्व चित् . नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन .. 32..\\ अद्यापि मानुषो भावः स्पृशते त्वां नराधिप . स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् .. 33..\\ युधिष्ठिरस्तु देवेन्द्रमेवं वादिनमीश्वरम् . पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् .. 34..\\ तैर्विना नोत्सहे वस्तुमिह दैत्य निबर्हण . गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः .. 35..\\ यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता . द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया mama .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}