%@@1 % File name : mbh16.itx %-------------------------------------------- % Text title : 16 mahAbhArate mausalaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 16 Mahabharata - Mausalaparva ..}## \itxtitle{.. 16 mahAbhArate mausalaparvam ..}##\endtitles ## mausalaparva 1 \medskip वैशम्पायन उवाच॥ षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः । ददर्श विपरीतानि निमित्तानि युधिष्ठिरः ॥ 1॥ ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः । अपसव्यानि शकुना मण्डलानि प्रचक्रिरे ॥ 2॥ प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः । उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि ॥ 3॥ आदित्यो रजसा राजन्समवच्छन्नमण्डलः । विरश्मिरुदये नित्यं कबन्धैः समदृश्यत ॥ 4॥ परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः । त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः ॥ 5॥ एते चान्ये च बहव उत्पाता भयशंसिनः । दृश्यन्तेऽहरहो राजन्हृदयोद्वेगकारकाः ॥ 6॥ कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरः । शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम् ॥ 7॥ विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः । समानीयाब्रवीद्भ्रातॄन्किं करिष्याम इत्युत ॥ 8॥ परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् । वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन् ॥ 9॥ निधनं वासुदेवस्य समुद्रस्येव शोषणम् । वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः ॥ 10॥ मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः । विषण्णा हतसङ्कल्पाः पाण्डवाः समुपाविशन् ॥ 11॥ \hrule \medskip मुनिशापात्साम्बस्य मुसलप्रसवः 2 \medskip जनमेजय उवाच॥ कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह । पश्यतो वासुदेवस्य भोजाश्चैव महारथाः ॥ 1॥ वैशम्पायन उवाच॥ षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् । अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ॥ 2॥ जनमेजय उवाच॥ केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका ययुः । भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ॥ 3॥ वैशम्पायन उवाच॥ विश्वामित्रं च कण्वं च नारदं च तपोधनम् । सारणप्रमुखा वीरा ददृशुर्द्वारकागतान् ॥ 4॥ ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा । अब्रुवन्नुपसङ्गम्य दैवदण्डनिपीडिताः ॥ 5॥ इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः । ऋषयः साधु जानीत किमियं जनयिष्यति ॥ 6॥ इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः । प्रत्यब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप ॥ 7॥ वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् । वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति ॥ 8॥ येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः । उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ॥ 9॥ समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः । जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति ॥ 10॥ इत्यब्रुवन्त ते राजन्प्रलब्धास्तैर्दुरात्मभिः । मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ॥ 11॥ तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः । अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैवं मधुसूदनः । अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ॥ 13॥ एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान् । कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ॥ 14॥ श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै । वृष्ण्यन्धकविनाशाय किङ्करप्रतिमं महत् ॥ 15॥ प्रसूतं शापजं घोरं तच्च राज्ञे न्यवेदयन् । विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् ॥ 16॥ प्राक्षिपन्सागरे तच्च पुरुषा राजशासनात् । अघोषयंश्च नगरे वचनादाहुकस्य च ॥ 17॥ अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्विह । सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः ॥ 18॥ यश्च नोऽविदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् । जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ॥ 19॥ ततो राजभयात्सर्वे नियमं चक्रिरे तदा । नराः शासनमाज्ञाय तस्य राज्ञो महात्मनः ॥ 20॥ \hrule \medskip उत्पातदर्शनम् 3 \medskip वैशम्पायन उवाच॥ एवं प्रयतमानानां वृष्णीनामन्धकैः सह । कालो गृहाणि सर्वेषां परिचक्राम नित्यशः ॥ 1॥ करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः । गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित् ॥ 2॥ उत्पेदिरे महावाता दारुणाश्चा दिने दिने । वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः ॥ 3॥ विवृद्धमूषका रथ्या विभिन्नमणिकास्तथा । चीचीकूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु ॥ 4॥ नोपशाम्यति शब्दश्च स दिवारात्रमेव हि ॥ 4॥ अनुकुर्वन्नुलूकानां सारसा विरुतं तथा । अजाः शिवानां च रुतमन्वकुर्वत भारत ॥ 5॥ पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः । वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा ॥ 6॥ व्यजायन्त खरा गोषु करभाश्वतरीषु च । शुनीष्वपि बिडालाश्च मूषका नकुलीषु च ॥ 7॥ नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा । प्राद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ॥ 8॥ गुरूंश्चाप्यवमन्यन्त न तु रामजनार्दनौ । पत्न्यः पतीन्व्युच्चरन्त पत्नीश्च पतयस्तथा ॥ 9॥ विभावसुः प्रज्वलितो वामं विपरिवर्तते । नीललोहितमाञ्जिष्ठा विसृजन्नर्चिषः पृथक् ॥ 10॥ उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः । व्यदृश्यतासकृत्पुम्भिः कबन्धैः परिवारितः ॥ 11॥ महानसेषु सिद्धेऽन्ने संस्कृतेऽतीव भारत । आहार्यमाणे कृमयो व्यदृश्यन्त नराधिप ॥ 12॥ पुण्याहे वाच्यमाने च जपत्सु च महात्मसु । अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन ॥ 13॥ परस्परं च नक्षत्रं हन्यमानं पुनः पुनः । ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन ॥ 14॥ नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने । समन्तात्प्रत्यवाश्यन्त रासभा दारुणस्वराः ॥ 15॥ एवं पश्यन्हृषीकेशः सम्प्राप्तं कालपर्ययम् । त्रयोदश्याममावास्यां तां दृष्ट्वा प्राब्रवीदिदम् ॥ 16॥ चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः । तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः ॥ 17॥ विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः । मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः ॥ 18॥ पुत्रशोकाभिसन्तप्ता गान्धारी हतबान्धवा । यदनुव्याजहारार्ता तदिदं समुपागतम् ॥ 19॥ इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः । पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान् ॥ 20॥ इत्युक्त्वा वासुदेवस्तु चिकीर्षन्सत्यमेव तत् । आज्ञापयामास तदा तीर्थयात्रामरिंदम ॥ 21॥ अघोषयन्त पुरुषास्तत्र केशवशासनात् । तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ॥ 22॥ \hrule \medskip वृष्ण्यन्धकादिविनाशः 4 \medskip वैशम्पायन उवाच॥ काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि । स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ॥ 1॥ अलङ्काराश्च छत्रं च ध्वजाश्च कवचानि च । ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ॥ 2॥ तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम् । दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥ 3॥ युक्तं रथं दिव्यमादित्यवर्णं; हयाहरन्पश्यतो दारुकस्य । ते sAgarasyopariShThAdavarta;nmanojavAshchaturo वाजिमुख्याः ॥ 4॥ तालः सुपर्णश्च महाध्वजौ तौ; सुपूजितौ रामजनार्दनाभ्याम् । उच्चैर्जह्रुरप्सरसो दिवानिशं; वाचश्चोचुर्गम्यतां तीर्थयात्रा ॥ 5॥ ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः । सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ॥ 6॥ ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः । बहु नानाविधं चक्रुर्मद्यं मांसमनेकशः ॥ 7॥ ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः । यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ॥ 8॥ ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम् । प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥ 9॥ निविष्टांस्तान्निशम्याथ समुद्रान्ते स योगवित् । जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ॥ 10॥ तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् । जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ॥ 11॥ ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः । अपश्यन्नुद्धवं यान्तं तेजसावृत्य रोदसी ॥ 12॥ ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् । तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ॥ 13॥ ततस्तूर्यशताकीर्णं नटनर्तकसङ्कुलम् । प्रावर्तत महापानं प्रभासे तिग्मतेजसाम् ॥ 14॥ कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा । अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ॥ 15॥ ततः परिषदो मध्ये युयुधानो मदोत्कटः । अब्रवीत्कृतवर्माणमवहस्यावमन्य च ॥ 16॥ कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव । न तन्मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ॥ 17॥ इत्युक्ते युयुधानेन पूजयामास तद्वचः । प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च ॥ 18॥ ततः परमसङ्क्रुद्धः कृतवर्मा तमब्रवीत् । निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ॥ 19॥ भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायगतस्त्वया । वधेन सुनृशंसेन कथं वीरेण पातितः ॥ 20॥ इति तस्य वचः श्रुत्वा केशवः परवीरहा । तिर्यक्सरोषया दृष्ट्या वीक्षां चक्रे स मन्युमान् ॥ 21॥ मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् । तां कथां स्मारयामास सात्यकिर्मधुसूदनम् ॥ 22॥ तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा । सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ॥ 23॥ तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् । पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः ॥ 24॥ एष गच्छामि पदवीं सत्येन च तथा शपे । सौप्तिके ये च निहताः सुप्तानेन दुरात्मना ॥ 25॥ द्रोणपुत्रसहायेन पापेन कृतवर्मणा । समाप्तमायुरस्याद्य यशश्चापि सुमध्यमे ॥ 26॥ इतीदमुक्त्वा खड्गेन केशवस्य समीपतः । अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥ 27॥ तथान्यानपि निघ्नन्तं युयुधानं समन्ततः । अभ्यधावद्धृषीकेशो विनिवारयिषुस्तदा ॥ 28॥ एकीभूतास्ततः सर्वे कालपर्यायचोदिताः । भोजान्धका महाराज शैनेयं पर्यवारयन् ॥ 29॥ तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः । न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥ 30॥ ते तु पानमदाविष्टाश्चोदिताश्चैव मन्युना । युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ॥ 31॥ हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः । तदन्तरमुपाधावन्मोक्षयिष्यञ्शिनेः सुतम् ॥ 32॥ स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह । बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः ॥ 33॥ हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः । एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः ॥ 34॥ तदभून्मुसलं घोरं वज्रकल्पमयोमयम् । जघान तेन कृष्णस्तान्येऽस्य प्रमुखतोऽभवन् ॥ 35॥ ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा । जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ॥ 36॥ यस्तेषामेरकां कश्चिज्जग्राह रुषितो नृप । वज्रभूतेव सा राजन्नदृश्यत तदा विभो ॥ 37॥ तृणं च मुसलीभूतमपि तत्र व्यदृश्यत । ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव ॥ 38॥ आविध्याविध्य ते राजन्प्रक्षिपन्ति स्म यत्तृणम् । तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ॥ 39॥ अवधीत्पितरं पुत्रः पिता पुत्रं च भारत । मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम् ॥ 40॥ पतङ्गा इव चाग्नौ ते न्यपतन्कुकुरान्धकाः । नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् ॥ 41॥ तं तु पश्यन्महाबाहुर्जानन्कालस्य पर्ययम् । मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ॥ 42॥ साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः । प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ॥ 43॥ गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः । स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ॥ 44॥ तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः । दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् ॥ 45॥ भगवन्संहृतं सर्वं त्वया भूयिष्ठमच्युत । रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ॥ 46॥ \hrule \medskip रामकृष्णावतारसमाप्तिः 5 \medskip वैशम्पायन उवाच॥ ततो ययुर्दारुकः केशवश्च; बभ्रुश्च रामस्य पदं पतन्तः । अथापश्यन्राममनन्तवीर्यं; वृक्षे स्थितं चिन्तयानं विविक्ते ॥ 1॥ ततः समासाद्य महानुभावः; कृष्णस्तदा दारुकमन्वशासत् । गत्वा कुरूञ्शीघ्रमिमं महान्तं; पार्थाय शंसस्व वधं यदूनाम् ॥ 2॥ ततोऽर्जुनः क्षिप्रमिहोपयातु; श्रुत्वा मृतान्यादवान्ब्रह्मशापात् । इत्येवमुक्तः स ययौ रथेन; कुरूंस्तदा दारुको नष्टचेताः ॥ 3॥ ततो गते दारुके केशवोऽथ; दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम् । स्त्रियो भवान्रक्षतु यातु शीघ्रं; नैता हिंस्युर्दस्यवो वित्तलोभात् ॥ 4॥ स प्रस्थितः केशवेनानुशिष्टो; मदातुरो ज्ञातिवधार्दितश्च । तं वै यान्तं संनिधौ केशवस्य; त्वरन्तमेकं सहसैव बभ्रुम् ॥ 5॥ ब्रह्मानुशप्तमवधीन्महद्वै; कूटोन्मुक्तं मुसलं लुब्धकस्य ॥ 5॥ ततो दृष्ट्वा निहतं बभ्रुमाह; कृष्णो वाक्यं भ्रातरमग्रजं तु । इहैव त्वं मां प्रतीक्षस्व राम; यावत्स्त्रियो ज्ञातिवशाः करोमि ॥ 6॥ ततः पुरीं द्वारवतीं प्रविश्य; जनार्दनः पितरं प्राह वाक्यम् । स्त्रियो भवान्रक्षतु नः समग्रा; धनञ्जयस्यागमनं प्रतीक्षन् ॥ 7॥ रामो वनान्ते pratipAlayanmA;mAste.adyAhaM तेन समागमिष्ये ॥ 7॥ दृष्टं मयेदं निधनं यदूनां; राज्ञां च पूर्वं कुरुपुङ्गवानाम् । नाहं विना यदुभिर्यादवानां; पुरीमिमां द्रष्टुमिहाद्य शक्तः ॥ 8॥ तपश्चरिष्यामि निबोध तन्मे; रामेण सार्धं वनमभ्युपेत्य । इतीदमुक्त्वा शिरसास्य पादौ; संस्पृश्य कृष्णस्त्वरितो जगाम ॥ 9॥ ततो महान्निनदः prAdurAsI;tsastrIkumArasya पुरस्य तस्य । अथाब्रवीत्केशवः संनिवर्त्य; शब्दं श्रुत्वा योषितां क्रोशतीनाम् ॥ 10॥ पुरीमिमामेष्यति सव्यसाची; स वो दुःखान्मोचयिता नराग्र्यः । ततो गत्वा केशवस्तं ददर्श; रामं वने स्थितमेकं विविक्ते ॥ 11॥ अथापश्यद्योगयुक्तस्य तस्य; नागं मुखान्निःसरन्तं महान्तम् । श्वेतं ययौ स ततः प्रेक्ष्यमाणो; महार्णवो येन महानुभावः ॥ 12॥ सहस्रशीर्षः पर्वताभोगवर्ष्मा; रक्ताननः स्वां तनुं तां विमुच्य । सम्यक्च तं सागरः pratyagRRihNA;nnAgA दिव्याः सरितश्चैव पुण्याः ॥ 13॥ कर्कोटको वासुकिस्तक्षकश्च; पृथुश्रवा वरुणः कुञ्जरश्च । मिश्री शङ्खः कुमुदः puNDarIka;stathA नागो धृतराष्ट्रो महात्मा ॥ 14॥ ह्रादः क्राथः shitikaNTho.agratejA;stathA नागौ चक्रमन्दातिषण्डौ । नागश्रेष्ठो दुर्मुखश्चाम्बरीषः; स्वयं राजा वरुणश्चापि राजन् ॥ 15॥ प्रत्युद्गम्य svAgatenAbhyanandaM;ste.apUjaya.nshchArghyapAdyakriyAbhiH || 15|| ततो गते भ्रातरि वासुदेवो; जानन्सर्वा गतयो दिव्यदृष्टिः । वने शून्ये विचरंश्चिन्तयानो; भूमौ ततः संविवेशाग्र्यतेजाः ॥ 16॥ सर्वं हि तेन प्राक्तदा vittamAsI;dgAndhAryA यद्वाक्यमुक्तः स पूर्वम् । दुर्वाससा पायसोच्छिष्टलिप्ते; यच्चाप्युक्तं तच्च सस्मार कृष्णः ॥ 17॥ स चिन्तयानोऽन्धकवृष्णिनाशं; कुरुक्षयं चैव महानुभावः । मेने ततः सङ्क्रमणस्य कालं; ततश्चकारेन्द्रियसंनिरोधम् ॥ 18॥ स संनिरुद्धेन्द्रियवाङ्मनास्तु; शिश्ये महायोगमुपेत्य कृष्णः । जराथ तं देशमुपाजगाम; लुब्धस्तदानीं मृगलिप्सुरुग्रः ॥ 19॥ स केशवं योगयुक्तं शयानं; मृगाशङ्की लुब्धकः सायकेन । जराविध्यत्पादतले tvarAvAM;staM चाभितस्तज्जिघृक्षुर्जगाम ॥ 20॥ अथापश्यत्पुरुषं योगयुक्तं; पीताम्बरं लुब्धकोऽनेकबाहुम् ॥ 20॥ मत्वात्मानमपराद्धं स तस्य; जग्राह पादौ शिरसा चार्तरूपः । आश्वासयत्तं महात्मा तदानीं; गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या ॥ 21॥ दिवं प्राप्तं वासवोऽथाश्विनौ च; रुद्रादित्या वसवश्चाथ विश्वे । प्रत्युद्ययुर्मुनयश्चापि सिद्धा; गन्धर्वमुख्याश्च सहाप्सरोभिः ॥ 22॥ ततो राजन्भगवानुग्रतेजा; नारायणः प्रभवश्चाव्ययश्च । योगाचार्यो रोदसी व्याप्य लक्ष्म्या; स्थानं प्राप स्वं महात्माप्रमेयम् ॥ 23॥ ततो देवैरृषिभिश्चापि कृष्णः; समागतश्चारणैश्चैव राजन् । गन्धर्वाग्र्यैरप्सरोभिर्वराभिः; सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥ 24॥ ते वै देवाः प्रत्यनन्दन्त rAja;nmunishreShThA वाग्भिरानर्चुरीशम् । गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः; प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत् ॥ 25॥ \hrule \medskip अर्जुनागमनम् 6 \medskip वैशम्पायन उवाच॥ दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् । आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥ 1॥ श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजकुकुरान्धकान् । पाण्डवाः शोकसन्तप्ता वित्रस्तमनसोऽभवन् ॥ 2॥ ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा । प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥ 3॥ स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो । ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥ 4॥ याः स्म ता लोकनाथेन नाथवत्यः पुराभवन् । तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥ 5॥ षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः । तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ॥ 6॥ तास्तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितोऽर्जुनः । हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम् ॥ 7॥ तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् । वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥ 8॥ रत्नशैवलसङ्घाटां वज्रप्राकारमालिनीम् । रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ॥ 9॥ रामकृष्णमहाग्राहां द्वारकासरितं तदा । कालपाशग्रहां घोरां नदीं वैतरणीमिव ॥ 10॥ तां ददर्शार्जुनो धीमान्विहीनां वृष्णिपुङ्गवैः । गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा ॥ 11॥ तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः । सस्वनं बाष्पमुत्सृज्य निपपात महीतले ॥ 12॥ सात्राजिती ततः सत्या रुक्मिणी च विशां पते । अभिपत्य प्ररुरुदुः परिवार्य धनञ्जयम् ॥ 13॥ ततस्ताः काञ्चने पीठे समुत्थायोपवेश्य च । अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे ॥ 14॥ ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः । आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ॥ 15॥ \hrule \medskip वसुदेवविलापः 7 \medskip वैशम्पायन उवाच॥ तं शयानं महात्मानं वीरमानकदुन्दुभिम् । पुत्रशोकाभिसन्तप्तं ददर्श कुरुपुङ्गवः ॥ 1॥ तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः । आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ॥ 2॥ समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः । रुदन्पुत्रान्स्मरन्सर्वान्विललाप सुविह्वलः ॥ 3॥ भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रांश्च सखीनपि ॥ 3॥ वसुदेव उवाच॥ यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन । तान्दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः ॥ 4॥ यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा । तयोरपनयात्पार्थ वृष्णयो निधनं गताः ॥ 5॥ यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ । प्रद्युम्नो युयुधानश्च कथयन्कत्थसे च यौ ॥ 6॥ नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः । तावुभौ वृष्णिनाशस्य मुखमास्तां धनञ्जय ॥ 7॥ न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन । अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ॥ 8॥ केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः । विदेहावकरोत्पार्थ चैद्यं च बलगर्वितम् ॥ 9॥ नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् । गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ॥ 10॥ प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् । सोऽभ्युपेक्षितवानेतमनयं मधुसूदनः ॥ 11॥ ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखीनपि । शयानान्निहतान्दृष्ट्वा ततो मामब्रवीदिदम् ॥ 12॥ सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य पुरुषर्षभ । आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् ॥ 13॥ आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् । स तु श्रुत्वा महातेजा यदूनामनयं प्रभो ॥ 14॥ आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ॥ 14॥ योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु । यद्ब्रूयात्तत्तथा कार्यमिति बुध्यस्व माधव ॥ 15॥ स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च । प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम् ॥ 16॥ इमां च नगरीं सद्यः प्रतियाते धनञ्जये । प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति ॥ 17॥ अहं हि देशे कस्मिंश्चित्पुण्ये नियममास्थितः । कालं कर्ता सद्य एव रामेण सह धीमता ॥ 18॥ एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः । हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः ॥ 19॥ सोऽहं तौ च महात्मानौ चिन्तयन्भ्रातरौ तव । घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ॥ 20॥ न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव । यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु ॥ 21॥ एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह । इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन ॥ 22॥ \hrule \medskip वसुदेवनिधनम् . वज्राभिषेकः 8 \medskip वैशम्पायन उवाच॥ एवमुक्तः स बीभत्सुर्मातुलेन परन्तपः । दुर्मना दीनमनसं वसुदेवमुवाच ह ॥ 1॥ नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल । विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ॥ 2॥ राजा च भीमसेनश्च सहदेवश्च पाण्डवः । नकुलो याज्ञसेनी च षडेकमनसो वयम् ॥ 3॥ राज्ञः सङ्क्रमणे चापि कालोऽयं वर्तते ध्रुवम् । तमिमं विद्धि सम्प्राप्तं कालं कालविदां वर ॥ 4॥ सर्वथा वृष्णिदारांस्तु बालवृद्धांस्तथैव च । नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम ॥ 5॥ इत्युक्त्वा दारुकमिदं वाक्यमाह धनञ्जयः । अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ॥ 6॥ इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् । प्रविवेशार्जुनः शूरः शोचमानो महारथान् ॥ 7॥ तमासनगतं तत्र सर्वाः प्रकृतयस्तथा । ब्राह्मणा नैगमाश्चैव परिवार्योपतस्थिरे ॥ 8॥ तान्दीनमनसः सर्वान्निभृतान्गतचेतसः । उवाचेदं वचः पार्थः स्वयं दीनतरस्तदा ॥ 9॥ शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम् । इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति ॥ 10॥ सज्जीकुरुत यानानि रत्नानि विविधानि च । वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ॥ 11॥ सप्तमे दिवसे चैव रवौ विमल उद्गते । बहिर्वत्स्यामहे सर्वे सज्जीभवत माचिरम् ॥ 12॥ इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा । सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ॥ 13॥ तां रात्रिमवसत्पार्थः केशवस्य निवेशने । महता शोकमोहेन सहसाभिपरिप्लुतः ॥ 14॥ श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् । युक्त्वात्मानं महातेजा जगाम गतिमुत्तमाम् ॥ 15॥ ततः शब्दो महानासीद्वसुदेवस्य वेश्मनि । दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ॥ 16॥ प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः । उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्करुणं स्त्रियः ॥ 17॥ तं देवकी च भद्रा च रोहिणी मदिरा तथा । अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ॥ 18॥ ततः शौरिं नृयुक्तेन बहुमाल्येन भारत । यानेन महता पार्थो बहिर्निष्क्रामयत्तदा ॥ 19॥ तमन्वयुस्तत्र तत्र दुःखशोकसमाहताः । द्वारकावासिनः पौराः सर्व एव नरर्षभ ॥ 20॥ तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः । पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ॥ 21॥ अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः । स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ॥ 22॥ यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः । तत्रैनमुपसङ्कल्प्य पितृमेधं प्रचक्रिरे ॥ 23॥ तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः । ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ॥ 24॥ तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः । अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि ॥ 25॥ ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः । सामगानां च निर्घोषो नराणां रुदतामपि ॥ 26॥ ततो वज्रप्रधानास्ते वृष्णिवीरकुमारकाः । सर्व एवोदकं चक्रुः स्त्रियश्चैव महात्मनः ॥ 27॥ अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः । जगाम वृष्णयो यत्र विनष्टा भरतर्षभ ॥ 28॥ स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः । बभूवातीव कौरव्यः प्राप्तकालं चकार च ॥ 29॥ यथाप्रधानतश्चैव चक्रे सर्वाः क्रियास्तदा । ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ॥ 30॥ ततः शरीरे रामस्य वासुदेवस्य चोभयोः । अन्विष्य दाहयामास पुरुषैराप्तकारिभिः ॥ 31॥ स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः । सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः ॥ 32॥ अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि ॥ 32॥ स्त्रियस्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः । अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनञ्जयम् ॥ 33॥ भृत्यास्त्वन्धकवृष्णीनां सादिनो रथिनश्च ये । वीरहीनं वृद्धबालं पौरजानपदास्तथा ॥ 34॥ ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ॥ 34॥ कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा । सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ॥ 35॥ पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः ॥ 36॥ दश षट्च सहस्राणि वासुदेवावरोधनम् । पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः ॥ 37॥ बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च । भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ॥ 38॥ तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् । उवाह रथिनां श्रेष्ठः पार्थः परपुरञ्जयः ॥ 39॥ निर्याते तु जने तस्मिन्सागरो मकरालयः । द्वारकां रत्नसम्पूर्णां जलेनाप्लावयत्तदा ॥ 40॥ तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः । तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् ॥ 41॥ काननेषु च रम्येषु पर्वतेषु नदीषु च । निवसन्नानयामास वृष्णिदारान्धनञ्जयः ॥ 42॥ स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् । देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ॥ 43॥ ततो लोभः समभवद्दस्यूनां निहतेश्वराः । दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ॥ 44॥ ततस्ते पापकर्माणो लोभोपहतचेतसः । आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः ॥ 45॥ अयमेकोऽर्जुनो योद्धा वृद्धबालं हतेश्वरम् । नयत्यस्मानतिक्रम्य योधाश्चेमे हतौजसः ॥ 46॥ ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः । अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ॥ 47॥ महता सिंहनादेन द्रावयन्तः पृथग्जनम् । अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः ॥ 48॥ ततो निवृत्तः कौन्तेयः सहसा सपदानुगः । उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ॥ 49॥ निवर्तध्वमधर्मज्ञा यदि स्थ न मुमूर्षवः । नेदानीं शरनिर्भिन्नाः शोचध्वं निहता मया ॥ 50॥ तथोक्तास्तेन वीरेण कदर्थीकृत्य तद्वचः । अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः ॥ 51॥ ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् । आरोपयितुमारेभे यत्नादिव कथञ्चन ॥ 52॥ चकार सज्यं कृच्छ्रेण सम्भ्रमे तुमुले सति । चिन्तयामास चास्त्राणि न च सस्मार तान्यपि ॥ 53॥ वैकृत्यं तन्महद्दृष्ट्वा भुजवीर्ये तथा युधि । दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् ॥ 54॥ वृष्णियोधाश्च ते सर्वे गजाश्वरथयायिनः । न शेकुरावर्तयितुं ह्रियमाणं च तं जनम् ॥ 55॥ कलत्रस्य बहुत्वात्तु सम्पतत्सु ततस्ततः । प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ॥ 56॥ मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः । समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ॥ 57॥ ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनञ्जयः । जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सह प्रभुः ॥ 58॥ क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः । अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ॥ 59॥ स शरक्षयमासाद्य दुःखशोकसमाहतः । धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ॥ 60॥ प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः । जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ॥ 61॥ धनञ्जयस्तु दैवं तन्मनसाचिन्तयत्प्रभुः । दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत् ॥ 62॥ अस्त्राणां च प्रणाशेन बाहुवीर्यस्य सङ्क्षयात् । धनुषश्चाविधेयत्वाच्छराणां सङ्क्षयेण च ॥ 63॥ बभूव विमनाः पार्थो दैवमित्यनुचिन्तयन् । न्यवर्तत ततो राजन्नेदमस्तीति चाब्रवीत् ॥ 64॥ ततः स शेषमादाय कलत्रस्य महामतिः । हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् ॥ 65॥ एवं कलत्रमानीय वृष्णीनां हृतशेषितम् । न्यवेशयत कौरव्यस्तत्र तत्र धनञ्जयः ॥ 66॥ हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम् । भोजराजकलत्रं च हृतशेषं नरोत्तमः ॥ 67॥ ततो वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः । वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् ॥ 68॥ यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रियम् । न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ॥ 69॥ इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा । वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ॥ 70॥ रुक्मिणी त्वथ गान्धारी शैब्या हैमवतीत्यपि । देवी जाम्बवती चैव विविशुर्जातवेदसम् ॥ 71॥ सत्यभामा तथैवान्या देव्यः कृष्णस्य संमताः । वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः ॥ 72॥ द्वारकावासिनो ये तु पुरुषाः पार्थमन्वयुः । यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः ॥ 73॥ स तत्कृत्वा प्राप्तकालं बाष्पेणापिहितोऽर्जुनः । कृष्णद्वैपायनं राजन्ददर्शासीनमाश्रमे ॥ 74॥ \hrule \medskip व्यासार्जुनसमागमः 9 \medskip वैशम्पायन उवाच॥ प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः । ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम् ॥ 1॥ स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् । अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः ॥ 2॥ स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः । आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः ॥ 3॥ तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः । निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ॥ 4॥ अवीरजोऽभिघातस्ते ब्राह्मणो वा हतस्त्वया । युद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे ॥ 5॥ न त्वा प्रत्यभिजानामि किमिदं भरतर्षभ । श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि ॥ 6॥ अर्जुन उवाच॥ यः स मेधवपुः श्रीमान्बृहत्पङ्कजलोचनः । स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ॥ 7॥ मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः । बभूव वीरान्तकरः प्रभासे रोमहर्षणः ॥ 8॥ ये ते शूरा महात्मानः सिंहदर्पा महाबलाः । भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ॥ 9॥ गदापरिघशक्तीनां सहाः परिघबाहवः । त एरकाभिर्निहताः पश्य कालस्य पर्ययम् ॥ 10॥ हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् । निधनं समनुप्राप्तं समासाद्येतरेतरम् ॥ 11॥ पुनः पुनर्न मृश्यामि विनाशममितौजसाम् । चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ॥ 12॥ शोषणं सागरस्येव पर्वतस्येव चालनम् । नभसः पतनं चैव शैत्यमग्नेस्तथैव च ॥ 13॥ अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः । न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ॥ 14॥ इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन । मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ॥ 15॥ पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः । आभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः ॥ 16॥ धनुरादाय तत्राहं नाशकं तस्य पूरणे । यथा पुरा च मे वीर्यं भुजयोर्न तथाभवत् ॥ 17॥ अस्त्राणि मे प्रनष्टानि विविधानि महामुने । शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ॥ 18॥ पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः । चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः ॥ 19॥ यः स याति पुरस्तान्मे रथस्य सुमहाद्युतिः । प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ॥ 20॥ येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा । शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशयम् ॥ 21॥ तमपश्यन्विषीदामि घूर्णामीव च सत्तम । परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ॥ 22॥ विना जनार्दनं वीरं नाहं जीवितुमुत्सहे । श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः ॥ 23॥ प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः । उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ॥ 24॥ व्यास उवाच॥ ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः । विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ॥ 25॥ भवितव्यं तथा तद्धि दिष्टमेतन्महात्मनाम् । उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥ 26॥ त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् । प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम् ॥ 27॥ रथस्य पुरतो याति यः स चक्रगदाधरः । तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ॥ 28॥ कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः । मोक्षयित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम् ॥ 29॥ त्वया त्विह महत्कर्म देवानां पुरुषर्षभ । कृतं भीमसहायेन यमाभ्यां च महाभुज ॥ 30॥ कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव । गमनं प्राप्तकालं च तद्धि श्रेयो मतं मम ॥ 31॥ बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत । भवन्ति भवकालेषु विपद्यन्ते विपर्यये ॥ 32॥ कालमूलमिदं सर्वं जगद्बीजं धनञ्जय । काल एव समादत्ते पुनरेव यदृच्छया ॥ 33॥ स एव बलवान्भूत्वा पुनर्भवति दुर्बलः । स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ॥ 34॥ कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् । पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ॥ 35॥ कालो गन्तुं गतिं मुख्यां भवतामपि भारत । एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ॥ 36॥ एतद्वचनमाज्ञाय व्यासस्यामिततेजसः । अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ॥ 37॥ प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् । आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं prati ॥ 38॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details