.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 44

viśālānkosalānramyānyātvā lakṣmaṇapūrvajaḥ .
āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati .. 1..

tatra tripathagāṃ divyāṃ śivatoyāmaśaivalām .
dadarśa rāghavo gaṅgāṃ puṇyāmṛṣinisevitām .. 2..

haṃsasārasasaṅghuṣṭāṃ cakravākopakūjitām .
śiṃśumaraiśca nakraiśca bhujaṅgaiśca niṣevitām .. 3..

tāmūrmikalilāvartāmanvavekṣya mahārathaḥ .
sumantramabravītsūtamihaivādya vasāmahe .. 4..

avidūrādayaṃ nadyā bahupuṣpapravālavān .
sumahāniṅgudīvṛkṣo vasāmo.atraiva sārathe .. 5..

lakṣaṇaśca sumantraśca bāḍhamityeva rāghavam .
uktvā tamiṅgudīvṛkṣaṃ tadopayayaturhayaiḥ .. 6..

rāmo.abhiyāya taṃ ramyaṃ vṛkṣamikṣvākunandanaḥ .
rathādavātarattasmātsabhāryaḥ sahalakṣmaṇaḥ .. 7..

sumantro.apyavatīryaiva mocayitvā hayottamān .
vṛkṣamūlagataṃ rāmamupatasthe kṛtāñjaliḥ .. 8..

tatra rājā guho nāma rāmasyātmasamaḥ sakhā .
niṣādajātyo balavānsthapatiśceti viśrutaḥ .. 9..

sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayamāgatam .
vṛddhaiḥ parivṛto.amātyairjñātibhiścāpyupāgataḥ .. 10..

tato niṣādādhipatiṃ dṛṣṭvā dūrādavasthitam .
saha saumitriṇā rāmaḥ samāgacchadguhena saḥ .. 11..

tamārtaḥ sampariṣvajya guho rāghavamabravīt .
yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te .. 12..

tato guṇavadannādyamupādāya pṛthagvidham .
arghyaṃ copānayatkṣipraṃ vākyaṃ cedamuvāca ha .. 13..

svāgataṃ te mahābāho taveyamakhilā mahī .
vayaṃ preṣyā bhavānbhartā sādhu rājyaṃ praśādhi naḥ .. 14..

bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedamupasthitam .
śayanāni ca mukhyāni vājināṃ khādanaṃ ca te .. 15..

guhameva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha .
arcitāścaiva hṛṣṭāśca bhavatā sarvathā vayam .. 16..

padbhyāmabhigamāccaiva snehasandarśanena ca .
bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayanvākyamabravīt .. 17..

diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ .
api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca .. 18..

yattvidaṃ bhavatā kiṃ citprītyā samupakalpitam .
sarvaṃ tadanujānāmi na hi varte pratigrahe .. 19..

kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām .
viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram .. 20..

aśvānāṃ khādanenāhamarthī nānyena kena cit .
etāvatātrabhavatā bhaviṣyāmi supūjitaḥ .. 21..

ete hi dayitā rājñaḥ piturdaśarathasya me .
etaiḥ suvihitairaśvairbhaviṣyāmyahamarcitaḥ .. 22..

aśvānāṃ pratipānaṃ ca khādanaṃ caiva so.anvaśāt .
guhastatraiva puruṣāṃstvaritaṃ dīyatām iti .. 23..

tataścīrottarāsaṅgaḥ sandhyāmanvāsya paścimām .
jalamevādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam .. 24..

tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ .
sabhāryasya tato.abhyetya tasthau vṛkṣamupāśritaḥ .. 25..

guho.api saha sūtena saumitrimanubhāṣayan .
anvajāgrattato rāmamapramatto dhanurdharaḥ .. 26..

tathā śayānasya tato.asya dhīmato
yaśasvino dāśarathermahātmanaḥ .
adṛṣṭaduḥkhasya sukhocitasya sā
tadā vyatīyāya cireṇa śarvarī .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).