.. vālmīki rāmāyaṇa - araṇyakāṇḍa ..

sarga - 65

kṛtvaivamudakaṃ tasmai prasthitau rāghavau tadā .
avekṣantau vane sītāṃ paścimāṃ jagmaturdiśam .. 1..

tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau .
aviprahatamaikṣvākau panthānaṃ pratipedatuḥ .. 2..

gulmairvṛkṣaiśca bahubhirlatābhiśca praveṣṭitam .
āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam .. 3..

vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam .
subhīmaṃ tanmahāraṇyaṃ vyatiyātau mahābalau .. 4..

tataḥ paraṃ janasthānāttrikrośaṃ gamya rāghavau .
krauñcāraṇyaṃ viviśaturgahanaṃ tau mahaujasau .. 5..

nānāmeghaghanaprakhyaṃ prahṛṣṭamiva sarvataḥ .
nānāvarṇaiḥ śubhaiḥ puṣpairmṛgapakṣigaṇairyutam .. 6..

didṛkṣamāṇau vaidehīṃ tadvanaṃ tau vicikyatuḥ .
tatra tatrāvatiṣṭhantau sītāharaṇakarśitau .. 7..

lakṣmaṇastu mahātejāḥ sattvavāñśīlavāñśuciḥ .
abravītprāñjalirvākyaṃ bhrātaraṃ dīptatejasaṃ .. 8..

spandate me dṛḍhaṃ bāhurudvignamiva me manaḥ .
prāyaśaścāpyaniṣṭāni nimittānyupalakṣaye .. 9..

tasmātsajjībhavārya tvaṃ kuruṣva vacanaṃ hitam .
mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam .. 10..

eṣa vañculako nāma pakṣī paramadāruṇaḥ .
āvayorvijayaṃ yuddhe śaṃsanniva vinardati .. 11..

tayoranveṣatorevaṃ sarvaṃ tadvanamojasā .
sañjajñe vipulaḥ śabdaḥ prabhañjanniva tadvanam .. 12..

saṃveṣṭitamivātyarthaṃ gahanaṃ mātariśvanā .
vanasya tasya śabdo.abhūddivamāpūrayanniva .. 13..

taṃ śabdaṃ kāṅkṣamāṇastu rāmaḥ kakṣe sahānujaḥ .
dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ .. 14..

āsedatustatastatra tāvubhau pramukhe sthitam .
vivṛddhamaśirogrīvaṃ kabandhamudare mukham .. 15..

romabhirnicitaistīkṣṇairmahāgirimivocchritam .
nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam .. 16..

mahāpakṣmeṇa piṅgena vipulenāyatena ca .
ekenorasi ghoreṇa nayanenāśudarśinā .. 17..

mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham .
bhakṣayantaṃ mahāghorānṛkṣasiṃhamṛgadvipān .. 18..

ghorau bhujau vikurvāṇamubhau yojanamāyatau .
karābhyāṃ vividhāngṛhya ṛṣkānpakṣigaṇānmṛgān .. 19..

ākarṣantaṃ vikarṣantamanekānmṛgayūthapān .
sthitamāvṛtya panthānaṃ tayorbhrātroḥ prapannayoḥ .. 20..

atha tau samatikramya krośamātre dadarśatuḥ .
mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam .. 21..

sa mahābāhuratyarthaṃ prasārya vipulau bhujau .
jagrāha sahitāveva rāghavau pīḍayanbalāt .. 22..

khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau .
bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau .. 23..

tāvuvāca mahābāhuḥ kabandho dānavottamaḥ .
kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau .. 24..

ghoraṃ deśamimaṃ prāptau mama bhakṣāvupasthitau .
vadataṃ kāryamiha vāṃ kimarthaṃ cāgatau yuvām .. 25..

imaṃ deśamanuprāptau kṣudhārtasyeha tiṣṭhataḥ .
sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāvivarṣabhau .
mamāsyamanusamprāptau durlabhaṃ jīvitaṃ punaḥ .. 26..

tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ .
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā .. 27..

kṛcchrātkṛcchrataraṃ prāpya dāruṇaṃ satyavikrama .
vyasanaṃ jīvitāntāya prāptamaprāpya tāṃ priyām .. 28..

kālasya sumahadvīryaṃ sarvabhūteṣu lakṣmaṇa .
tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau .
nātibhāro.asti daivasya sarvabhuteṣu lakṣmaṇa .. 29..

śūrāśca balavantaśca kṛtāstrāśca raṇājire .
kālābhipannāḥ sīdanti yathā vālukasetavaḥ .. 30..

iti bruvāṇo dṛḍhasatyavikramo
mahāyaśā dāśarathiḥ pratāpavān .
avekṣya saumitrimudagravikramaṃ
sthirāṃ tadā svāṃ matimātmanākarot .. 31..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).