.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 35

ityuktastārayā vākyaṃ praśritaṃ dharmasaṃhitam .
mṛdusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ .. 1..

tasminpratigṛhīte tu vākye harigaṇeśvaraḥ .
lakṣmaṇātsumahattrāsaṃ vastraṃ klinnamivātyajat .. 2..

tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat .
ciccheda vimadaścāsītsugrīvo vānareśvaraḥ .. 3..

sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ .
abravītpraśritaṃ vākyaṃ sugrīvaḥ sampraharṣayan .. 4..

pranaṣṭā śrīśca kīrtiśca kapirājyaṃ ca śāśvatam .
rāmaprasādātsaumitre punaḥ prāptamidaṃ mayā .. 5..

kaḥ śaktastasya devasya khyātasya svena karmaṇā .
tādṛśaṃ vikramaṃ vīra pratikartumarindama .. 6..

sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam .
sahāyamātreṇa mayā rāghavaḥ svena tejasā .. 7..

sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ .
śailaśca vasudhā caiva bāṇenaikena dāritāḥ .. 8..

dhanurvisphāramāṇasya yasya śabdena lakṣmaṇa .
saśailā kampitā bhūmiḥ sahāyaistasya kiṃ nu vai .. 9..

anuyātrāṃ narendrasya kariṣye.ahaṃ nararṣabha .
gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram .. 10..

yadi kiṃ cidatikrāntaṃ viśvāsātpraṇayena vā .
preṣyasya kṣamitavyaṃ me na kaścinnāparādhyati .. 11..

iti tasya bruvāṇasya sugrīvasya mahātmanaḥ .
abhavallakṣmaṇaḥ prītaḥ preṃṇā cedamuvāca ha .. 12..

sarvathā hi mama bhrātā sanātho vānareśvara .
tvayā nāthena sugrīva praśritena viśeṣataḥ .. 13..

yaste prabhāvaḥ sugrīva yacca te śaucamuttamam .
arhastaṃ kapirājyasya śriyaṃ bhoktumanuttamām .. 14..

sahāyena ca sugrīva tvayā rāmaḥ pratāpavān .
vadhiṣyati raṇe śatrūnacirānnātra saṃśayaḥ .. 15..

dharmajñasya kṛtajñasya saṅgrāmeṣvanivartinaḥ .
upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam .. 16..

doṣajñaḥ sati sāmarthye ko.anyo bhāṣitumarhati .
varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama .. 17..

sadṛśaścāsi rāmasya vikrameṇa balena ca .
sahāyo daivatairdattaścirāya haripuṅgava .. 18..

kiṃ tu śīghramito vīra niṣkrāma tvaṃ mayā saha .
sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam .. 19..

yacca śokābhibhūtasya śrutvā rāmasya bhāṣitam .
mayā tvaṃ paruṣāṇyuktastacca tvaṃ kṣantumarhasi .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).