.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 58

tatastadamṛtāsvādaṃ gṛdhrarājena bhāṣitam .
niśamya vadato hṛṣṭāste vacaḥ plavagarṣabhāḥ .. 1..

jāmbavānvai hariśreṣṭhaḥ saha sarvaiḥ plavaṅgamaiḥ .
bhūtalātsahasotthāya gṛdhrarājānamabravīt .. 2..

kva sītā kena vā dṛṣṭā ko vā harati maithilīm .
tadākhyātu bhavānsarvaṃ gatirbhava vanaukasām .. 3..

ko dāśarathibāṇānāṃ vajraveganipātinām .
svayaṃ lakṣmaṇamuktānāṃ na cintayati vikramam .. 4..

sa harīnprītisaṃyuktānsītā śrutisamāhitān .
punarāśvāsayanprīta idaṃ vacanamabravīt .. 5..

śrūyatāmiha vaidehyā yathā me haraṇaṃ śrutam .
yena cāpi mamākhyātaṃ yatra cāyatalocanā .. 6..

ahamasmingirau durge bahuyojanamāyate .
cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ .. 7..

taṃ māmevaṅgataṃ putraḥ supārśvo nāma nāmataḥ .
āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ .. 8..

tīkṣṇakāmāstu gandharvāstīkṣṇakopā bhujaṅgamāḥ .
mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatastīkṣṇakṣudhā vayam .. 9..

sa kadā citkṣudhārtasya mama cāhārakāṅkṣiṇaḥ .
gatasūryo.ahani prāpto mama putro hyanāmiṣaḥ .. 10..

sa mayā vṛddhabhāvācca kopācca paribhartsitaḥ .
kṣutpipāsā parītena kumāraḥ patatāṃ varaḥ .. 11..

sa mamāhārasaṃrodhātpīḍitaḥ prītivardhanaḥ .
anumānya yathātattvamidaṃ vacanamabravīt .. 12..

ahaṃ tāta yathākālamāmiṣārthī khamāplutaḥ .
mahendrasya girerdvāramāvṛtya ca samāsthitaḥ .. 13..

tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām .
panthānameko.adhyavasaṃ saṃniroddhumavāṅmukhaḥ .. 14..

tatra kaścinmayā dṛṣṭaḥ sūryodayasamaprabhām .
striyamādāya gacchanvai bhinnāñjanacayopamaḥ .. 15..

so.ahamabhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ .
tena sāmnā vinītena panthānamabhiyācitaḥ .. 16..

na hi sāmopapannānāṃ prahartā vidyate kva cit .
nīceṣvapi janaḥ kaścitkimaṅga bata madvidhaḥ .. 17..

sa yātastejasā vyoma saṅkṣipanniva vegataḥ .
athāhaṃ khe carairbhūtairabhigamya sabhājitaḥ .. 18..

diṣṭyā jīvasi tāteti abruvanmāṃ maharṣayaḥ .
kathaṃ citsakalatro.asau gataste svastyasaṃśayam .. 19..

evamuktastato.ahaṃ taiḥ siddhaiḥ paramaśobhanaiḥ .
sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ .. 20..

harandāśaratherbhāryāṃ rāmasya janakātmajām .
bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām .. 21..

rāmalakṣmaṇayornāma krośantīṃ muktamūrdhajām .
eṣa kālātyayastāvaditi vākyavidāṃ varaḥ .. 22..

etamarthaṃ samagraṃ me supārśvaḥ pratyavedayat .
tacchrutvāpi hi me buddhirnāsītkā citparākrame .. 23..

apakṣo hi kathaṃ pakṣī karma kiṃ cidupakramet .
yattu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā .. 24..

śrūyatāṃ tatpravakṣyāmi bhavatāṃ pauruṣāśrayam .
vāṅmatibhyāṃ hi sārveṣāṃ kariṣyāmi priyaṃ hi vaḥ .
yaddhi dāśaratheḥ kāryaṃ mama tannātra saṃśayaḥ .. 25..

te bhavanto matiśreṣṭhā balavanto manasvinaḥ .
sahitāḥ kapirājena devairapi durāsadāḥ .. 26..

rāmalakṣmaṇabāṇāśca niśitāḥ kaṅkapatriṇaḥ .
trayāṇāmapi lokānāṃ paryāptāstrāṇanigrahe .. 27..

kāmaṃ khalu daśagrīvastejobalasamanvitaḥ .
bhavatāṃ tu samarthānāṃ na kiṃ cidapi duṣkaram .. 28..

tadalaṃ kālasaṅgena kriyatāṃ buddhiniścayaḥ .
na hi karmasu sajjante buddhimanto bhavadvidhāḥ .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).