.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 1

śrutvā hanumato vākyaṃ yathāvadabhibhāṣitam .
rāmaḥ prītisamāyukto vākyamuttaramabravīt .. 1..

kṛtaṃ hanumatā kāryaṃ sumahadbhuvi duṣkaram .
manasāpi yadanyena na śakyaṃ dharaṇītale .. 2..

na hi taṃ paripaśyāmi yastareta mahārṇavam .
anyatra garuṇādvāyoranyatra ca hanūmataḥ .. 3..

devadānavayakṣāṇāṃ gandharvoragarakṣasām .
apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām .. 4..

praviṣṭaḥ sattvamāśritya jīvanko nāma niṣkramet .
ko viśetsudurādharṣāṃ rākṣasaiśca surakṣitām .
yo vīryabalasampanno na samaḥ syāddhanūmataḥ .. 5..

bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat .
evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca .. 6..

yo hi bhṛtyo niyuktaḥ sanbhartrā karmaṇi duṣkare .
kuryāttadanurāgeṇa tamāhuḥ puruṣottamam .. 7..

niyukto nṛpateḥ kāryaṃ na kuryādyaḥ samāhitaḥ .
bhṛtyo yuktaḥ samarthaśca tamāhuḥ puruṣādhamam .. 8..

tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā .
na cātmā laghutāṃ nītaḥ sugrīvaścāpi toṣitaḥ .. 9..

ahaṃ ca raghuvaṃśaśca lakṣmaṇaśca mahābalaḥ .
vaidehyā darśanenādya dharmataḥ parirakṣitāḥ .. 10..

idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati .
yadihāsya priyākhyāturna kurmi sadṛśaṃ priyam .. 11..

eṣa sarvasvabhūtastu pariṣvaṅgo hanūmataḥ .
mayā kālamimaṃ prāpya dattastasya mahātmanaḥ .. 12..

sarvathā sukṛtaṃ tāvatsītāyāḥ parimārgaṇam .
sāgaraṃ tu samāsādya punarnaṣṭaṃ mano mama .. 13..

kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ .
harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ .. 14..

yadyapyeṣa tu vṛttānto vaidehyā gadito mama .
samudrapāragamane harīṇāṃ kimivottaram .. 15..

ityuktvā śokasambhrānto rāmaḥ śatrunibarhaṇaḥ .
hanūmantaṃ mahābāhustato dhyānamupāgamat .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).